B01030206paṭiccasamuppādavibhaṅgo(緣起分解論)

  1. Paṭiccasamuppādavibhaṅgo

  2. Suttantabhājanīyaṃ

  3. Avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā saḷāyatanaṃ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

  4. Tattha katamā avijjā? Dukkhe aññāṇaṃ, dukkhasamudaye aññāṇaṃ, dukkhanirodhe aññāṇaṃ, dukkhanirodhagāminiyā paṭipadāya aññāṇaṃ – ayaṃ vuccati 『『avijjā』』.

Tattha katame avijjāpaccayā saṅkhārā? Puññābhisaṅkhāro, apuññābhisaṅkhāro, āneñjābhisaṅkhāro, kāyasaṅkhāro, vacīsaṅkhāro, cittasaṅkhāro.

Tattha katamo puññābhisaṅkhāro? Kusalā cetanā kāmāvacarā rūpāvacarā dānamayā sīlamayā bhāvanāmayā – ayaṃ vuccati 『『puññābhisaṅkhāro』』.

Tattha katamo apuññābhisaṅkhāro? Akusalā cetanā kāmāvacarā – ayaṃ vuccati 『『apuññābhisaṅkhāro』』.

Tattha katamo āneñjābhisaṅkhāro? Kusalā cetanā arūpāvacarā – ayaṃ vuccati 『『āneñjābhisaṅkhāro』』.

Tattha katamo kāyasaṅkhāro? Kāyasañcetanā kāyasaṅkhāro, vacīsañcetanā vacīsaṅkhāro, manosañcetanā cittasaṅkhāro. Ime vuccanti 『『avijjāpaccayā saṅkhārā』』.

  1. Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ? Cakkhuviññāṇaṃ, sotaviññāṇaṃ, ghānaviññāṇaṃ, jivhāviññāṇaṃ, kāyaviññāṇaṃ, manoviññāṇaṃ – idaṃ vuccati 『『saṅkhārapaccayā viññāṇaṃ』』.

  2. Tattha katamaṃ viññāṇapaccayā nāmarūpaṃ? Atthi nāmaṃ, atthi rūpaṃ. Tattha katamaṃ nāmaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – idaṃ vuccati 『『nāmaṃ』』 . Tattha katamaṃ rūpaṃ? Cattāro mahābhūtā, catunnañca mahābhūtānaṃ upādāya rūpaṃ – idaṃ vuccati 『『rūpaṃ』』. Iti idañca nāmaṃ, idañca rūpaṃ. Idaṃ vuccati 『『viññāṇapaccayā nāmarūpaṃ』』.

  3. Tattha katamaṃ nāmarūpapaccayā saḷāyatanaṃ? Cakkhāyatanaṃ, sotāyatanaṃ, ghānāyatanaṃ, jivhāyatanaṃ, kāyāyatanaṃ, manāyatanaṃ – idaṃ vuccati 『『nāmarūpapaccayā saḷāyatanaṃ』』.

  4. Tattha katamo saḷāyatanapaccayā phasso? Cakkhusamphasso sotasamphasso ghānasamphasso jivhāsamphasso kāyasamphasso manosamphasso – ayaṃ vuccati 『『saḷāyatanapaccayā phasso』』.

  5. Tattha katamā phassapaccayā vedanā? Cakkhusamphassajā vedanā, sotasamphassajā vedanā, ghānasamphassajā vedanā, jivhāsamphassajā vedanā, kāyasamphassajā vedanā, manosamphassajā vedanā – ayaṃ vuccati 『『phassapaccayā vedanā』』.

  6. Tattha katamā vedanāpaccayā taṇhā? Rūpataṇhā, saddataṇhā, gandhataṇhā, rasataṇhā, phoṭṭhabbataṇhā, dhammataṇhā – ayaṃ vuccati 『『vedanāpaccayā taṇhā』』.

  7. Tattha katamaṃ taṇhāpaccayā upādānaṃ? Kāmupādānaṃ, diṭṭhupādānaṃ, sīlabbatupādānaṃ, attavādupādānaṃ – idaṃ vuccati 『『taṇhāpaccayā upādānaṃ』』.

  8. 緣起分別

  9. 經分別
  10. 無明緣行,行緣識,識緣名色,名色緣六處,六處緣觸,觸緣受,受緣愛,愛緣取,取緣有,有緣生,生緣老死愁悲苦憂惱。如是此純大苦蘊集起。
  11. 其中什麼是無明?不知苦,不知苦集,不知苦滅,不知趣苦滅道 - 這稱為"無明"。 其中什麼是無明緣行?福行、非福行、不動行、身行、語行、心行。 其中什麼是福行?欲界、色界善思,由佈施所成、由持戒所成、由修習所成 - 這稱為"福行"。 其中什麼是非福行?欲界不善思 - 這稱為"非福行"。 其中什麼是不動行?無色界善思 - 這稱為"不動行"。 其中什麼是身行?身思是身行,語思是語行,意思是心行。這些稱為"無明緣行"。
  12. 其中什麼是行緣識?眼識、耳識、鼻識、舌識、身識、意識 - 這稱為"行緣識"。
  13. 其中什麼是識緣名色?有名,有色。其中什麼是名?受蘊、想蘊、行蘊 - 這稱為"名"。其中什麼是色?四大種及四大種所造色 - 這稱為"色"。如是此名與此色。這稱為"識緣名色"。
  14. 其中什麼是名色緣六處?眼處、耳處、鼻處、舌處、身處、意處 - 這稱為"名色緣六處"。
  15. 其中什麼是六處緣觸?眼觸、耳觸、鼻觸、舌觸、身觸、意觸 - 這稱為"六處緣觸"。
  16. 其中什麼是觸緣受?眼觸生受、耳觸生受、鼻觸生受、舌觸生受、身觸生受、意觸生受 - 這稱為"觸緣受"。
  17. 其中什麼是受緣愛?色愛、聲愛、香愛、味愛、觸愛、法愛 - 這稱為"受緣愛"。
  18. 其中什麼是愛緣取?欲取、見取、戒禁取、我語取 - 這稱為"愛緣取"。

  19. Tattha katamo upādānapaccayā bhavo? Bhavo duvidhena – atthi kammabhavo, atthi upapattibhavo. Tattha katamo kammabhavo? Puññābhisaṅkhāro, apuññābhisaṅkhāro, āneñjābhisaṅkhāro – ayaṃ vuccati 『『kammabhavo』』. Sabbampi bhavagāmikammaṃ kammabhavo.

Tattha katamo upapattibhavo? Kāmabhavo, rūpabhavo, arūpabhavo, saññābhavo, asaññābhavo, nevasaññānāsaññābhavo, ekavokārabhavo, catuvokārabhavo, pañcavokārabhavo – ayaṃ vuccati 『『upapattibhavo』』. Iti ayañca kammabhavo, ayañca upapattibhavo. Ayaṃ vuccati 『『upādānapaccayā bhavo』』.

  1. Tattha katamā bhavapaccayā jāti? Yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jāti sañjāti okkanti abhinibbatti, khandhānaṃ pātubhāvo , āyatanānaṃ paṭilābho – ayaṃ vuccati 『『bhavapaccayā jāti』』.

  2. Tattha katamaṃ jātipaccayā jarāmaraṇaṃ? Atthi jarā, atthi maraṇaṃ. Tattha katamā jarā? Yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jarā jīraṇatā khaṇḍiccaṃ pāliccaṃ valittacatā āyuno saṃhāni indriyānaṃ paripāko – ayaṃ vuccati 『『jarā』』.

Tattha katamaṃ maraṇaṃ? Yā tesaṃ tesaṃ sattānaṃ tamhā tamhā sattanikāyā cuti cavanatā bhedo antaradhānaṃ maccu maraṇaṃ kālakiriyā [kālaṃkiriyā (ka.)] khandhānaṃ bhedo kaḷevarassa nikkhepo jīvitindriyassupacchedo – idaṃ vuccati 『『maraṇaṃ』』. Iti ayañca jarā, idañca maraṇaṃ. Idaṃ vuccati 『『jātipaccayā jarāmaraṇaṃ』』.

  1. Tattha katamo soko? Ñātibyasanena vā phuṭṭhassa, bhogabyasanena vā phuṭṭhassa, rogabyasanena vā phuṭṭhassa, sīlabyasanena vā phuṭṭhassa, diṭṭhibyasanena vā phuṭṭhassa, aññataraññatarena byasanena samannāgatassa, aññataraññatarena dukkhadhammena phuṭṭhassa soko socanā socitattaṃ antosoko antoparisoko cetaso parijjhāyanā domanassaṃ sokasallaṃ – ayaṃ vuccati 『『soko』』.

  2. Tattha katamo paridevo? Ñātibyasanena vā phuṭṭhassa, bhogabyasanena vā phuṭṭhassa , rogabyasanena vā phuṭṭhassa, sīlabyasanena vā phuṭṭhassa, diṭṭhibyasanena vā phuṭṭhassa, aññataraññatarena byasanena samannāgatassa, aññataraññatarena dukkhadhammena phuṭṭhassa ādevo paridevo ādevanā paridevanā ādevitattaṃ paridevitattaṃ vācā palāpo vippalāpo lālappo lālappanā lālappitattaṃ – ayaṃ vuccati paridevo』』.

  3. Tattha katamaṃ dukkhaṃ? Yaṃ kāyikaṃ asātaṃ kāyikaṃ dukkhaṃ kāyasamphassajaṃ asātaṃ dukkhaṃ vedayitaṃ kāyasamphassajā asātā dukkhā vedanā – idaṃ vuccati 『『dukkhaṃ』』.

  4. Tattha katamaṃ domanassaṃ? Yaṃ cetasikaṃ asātaṃ, cetasikaṃ dukkhaṃ, cetosamphassajaṃ asātaṃ dukkhaṃ vedayitaṃ, cetosamphassajā asātā dukkhā vedanā – idaṃ vuccati 『『domanassaṃ』』.

  5. Tattha katamo upāyāso? Ñātibyasanena vā phuṭṭhassa, bhogabyasanena vā phuṭṭhassa, rogabyasanena vā phuṭṭhassa, sīlabyasanena vā phuṭṭhassa, diṭṭhibyasanena vā phuṭṭhassa, aññataraññatarena byasanena samannāgatassa, aññataraññatarena dukkhadhammena phuṭṭhassa āyāso upāyāso āyāsitattaṃ upāyāsitattaṃ – ayaṃ vuccati 『『upāyāso』』.

  6. 其中什麼是取緣有?有有兩種:有業有,有生有。其中什麼是業有?福行、非福行、不動行 - 這稱為"業有"。一切趣向有的業是業有。 其中什麼是生有?欲有、色有、無色有、想有、無想有、非想非非想有、一蘊有、四蘊有、五蘊有 - 這稱為"生有"。如是此業有與此生有。這稱為"取緣有"。

  7. 其中什麼是有緣生?凡諸有情于彼彼有情群中,生、產生、入胎、出生,諸蘊顯現,諸處獲得 - 這稱為"有緣生"。
  8. 其中什麼是生緣老死?有老,有死。其中什麼是老?凡諸有情于彼彼有情群中,老、衰老、齒落、白髮、皮皺、壽命損減、諸根衰熟 - 這稱為"老"。 其中什麼是死?凡諸有情從彼彼有情群中,死亡、逝去、破壞、消失、命終、死、作時、諸蘊破壞、身體棄捨、命根斷絕 - 這稱為"死"。如是此老與此死。這稱為"生緣老死"。
  9. 其中什麼是愁?為親屬災難所觸,或為財富災難所觸,或為疾病災難所觸,或為戒德災難所觸,或為見解災難所觸,或為任何災難所遭遇,或為任何苦法所觸,愁、憂愁、憂愁性、內愁、內憂愁、心燒惱、憂、愁箭 - 這稱為"愁"。
  10. 其中什麼是悲?為親屬災難所觸,或為財富災難所觸,或為疾病災難所觸,或為戒德災難所觸,或為見解災難所觸,或為任何災難所遭遇,或為任何苦法所觸,哀嘆、悲嘆、哀嘆性、悲嘆性、言語哀嘆、言語悲嘆、言語哀嘆性、言語悲嘆性 - 這稱為"悲"。
  11. 其中什麼是苦?凡身體的不適、身體的苦、身觸所生的不適苦、身觸所生的不適苦受 - 這稱為"苦"。
  12. 其中什麼是憂?凡心理的不適、心理的苦、意觸所生的不適苦、意觸所生的不適苦受 - 這稱為"憂"。
  13. 其中什麼是惱?為親屬災難所觸,或為財富災難所觸,或為疾病災難所觸,或為戒德災難所觸,或為見解災難所觸,或為任何災難所遭遇,或為任何苦法所觸,惱、憂惱、惱性、憂惱性 - 這稱為"惱"。

  14. Evametassa kevalassa dukkhakkhandhassa samudayo hotīti, evametassa kevalassa dukkhakkhandhassa saṅgati hoti, samāgamo hoti, samodhānaṃ hoti, pātubhāvo hoti. Tena vuccati 『『evametassa kevalassa dukkhakkhandhassa samudayo hotī』』ti.

Suttantabhājanīyaṃ.

  1. Abhidhammabhājanīyaṃ

  2. Paccayacatukkaṃ

  3. Avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā saḷāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Paccayacatukkaṃ.

  1. Hetucatukkaṃ

  2. 如是此純大苦蘊集起,如是此純大苦蘊會合、聚集、和合、顯現。因此說"如是此純大苦蘊集起"。 經分別。

  3. 阿毗達摩分別
  4. 四緣
  5. 無明緣行,行緣識,識緣名,名緣第六處,第六處緣觸,觸緣受,受緣愛,愛緣取,取緣有,有緣生,生緣老死。如是此純大苦蘊集起。 無明緣行,行緣識,識緣名,名緣觸,觸緣受,受緣愛,愛緣取,取緣有,有緣生,生緣老死。如是此純大苦蘊集起。 無明緣行,行緣識,識緣名色,名色緣第六處,第六處緣觸,觸緣受,受緣愛,愛緣取,取緣有,有緣生,生緣老死。如是此純大苦蘊集起。 無明緣行,行緣識,識緣名色,名色緣六處,第六處緣觸,觸緣受,受緣愛,愛緣取,取緣有,有緣生,生緣老死。如是此純大苦蘊集起。 四緣。
  6. 四因

  7. Avijjāpaccayā saṅkhāro avijjāhetuko, saṅkhārapaccayā viññāṇaṃ saṅkhārahetukaṃ, viññāṇapaccayā nāmaṃ viññāṇahetukaṃ, nāmapaccayā chaṭṭhāyatanaṃ nāmahetukaṃ, chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanahetuko, phassapaccayā vedanā phassahetukā, vedanāpaccayā taṇhā vedanāhetukā, taṇhāpaccayā upādānaṃ taṇhāhetukaṃ; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Avijjāpaccayā saṅkhāro avijjāhetuko, saṅkhārapaccayā viññāṇaṃ saṅkhārahetukaṃ, viññāṇapaccayā nāmaṃ viññāṇahetukaṃ, nāmapaccayā phasso nāmahetuko, phassapaccayā vedanā phassahetukā, vedanāpaccayā taṇhā vedanāhetukā, taṇhāpaccayā upādānaṃ taṇhāhetukaṃ; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Avijjāpaccayā saṅkhāro avijjāhetuko, saṅkhārapaccayā viññāṇaṃ saṅkhārahetukaṃ, viññāṇapaccayā nāmarūpaṃ viññāṇahetukaṃ , nāmarūpapaccayā chaṭṭhāyatanaṃ nāmarūpahetukaṃ, chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanahetuko, phassapaccayā vedanā phassahetukā, vedanāpaccayā taṇhā vedanāhetukā, taṇhāpaccayā upādānaṃ taṇhāhetukaṃ; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Avijjāpaccayā saṅkhāro avijjāhetuko, saṅkhārapaccayā viññāṇaṃ saṅkhārahetukaṃ, viññāṇapaccayā nāmarūpaṃ viññāṇahetukaṃ, nāmarūpapaccayā saḷāyatanaṃ nāmarūpahetukaṃ, chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanahetuko, phassapaccayā vedanā phassahetukā, vedanāpaccayā taṇhā vedanāhetukā, taṇhāpaccayā upādānaṃ taṇhāhetukaṃ; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Hetucatukkaṃ.

  1. Sampayuttacatukkaṃ

  2. 無明緣行無明為因,行緣識行為因,識緣名識為因,名緣第六處名為因,第六處緣觸第六處為因,觸緣受觸為因,受緣愛受為因,愛緣取愛為因;取緣有,有緣生,生緣老死。如是此純大苦蘊集起。 無明緣行無明為因,行緣識行為因,識緣名識為因,名緣觸名為因,觸緣受觸為因,受緣愛受為因,愛緣取愛為因;取緣有,有緣生,生緣老死。如是此純大苦蘊集起。 無明緣行無明為因,行緣識行為因,識緣名色識為因,名色緣第六處名色為因,第六處緣觸第六處為因,觸緣受觸為因,受緣愛受為因,愛緣取愛為因;取緣有,有緣生,生緣老死。如是此純大苦蘊集起。 無明緣行無明為因,行緣識行為因,識緣名色識為因,名色緣六處名色為因,第六處緣觸第六處為因,觸緣受觸為因,受緣愛受為因,愛緣取愛為因;取緣有,有緣生,生緣老死。如是此純大苦蘊集起。 四因。

  3. 四相應

  4. Avijjāpaccayā saṅkhāro avijjāsampayutto, saṅkhārapaccayā viññāṇaṃ saṅkhārasampayuttaṃ, viññāṇapaccayā nāmaṃ viññāṇasampayuttaṃ, nāmapaccayā chaṭṭhāyatanaṃ nāmasampayuttaṃ, chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanasampayutto, phassapaccayā vedanā phassasampayuttā, vedanāpaccayā taṇhā vedanāsampayuttā, taṇhāpaccayā upādānaṃ taṇhāsampayuttaṃ; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Avijjāpaccayā saṅkhāro avijjāsampayutto, saṅkhārapaccayā viññāṇaṃ saṅkhārasampayuttaṃ, viññāṇapaccayā nāmaṃ viññāṇasampayuttaṃ , nāmapaccayā phasso nāmasampayutto, phassapaccayā vedanā phassasampayuttā, vedanāpaccayā taṇhā vedanāsampayuttā, taṇhāpaccayā upādānaṃ taṇhāsampayuttaṃ; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Avijjāpaccayā saṅkhāro avijjāsampayutto, saṅkhārapaccayā viññāṇaṃ saṅkhārasampayuttaṃ, viññāṇapaccayā nāmarūpaṃ viññāṇasampayuttaṃ nāmaṃ, nāmarūpapaccayā chaṭṭhāyatanaṃ nāmarūpasampayuttaṃ, chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanasampayutto, phassapaccayā vedanā phassasampayuttā, vedanāpaccayā taṇhā vedanāsampayuttā, taṇhāpaccayā upādānaṃ taṇhāsampayuttaṃ; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Avijjāpaccayā saṅkhāro avijjāsampayutto, saṅkhārapaccayā viññāṇaṃ saṅkhārasampayuttaṃ, viññāṇapaccayā nāmarūpaṃ viññāṇasampayuttaṃ nāmaṃ, nāmarūpapaccayā saḷāyatanaṃ nāmasampayuttaṃ chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanasampayutto, phassapaccayā vedanā phassasampayuttā, vedanāpaccayā taṇhā vedanāsampayuttā, taṇhāpaccayā upādānaṃ upādānasampayuttaṃ; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Sampayuttacatukkaṃ.

  1. Aññamaññacatukkaṃ

  2. 無明緣行與無明相應,行緣識與行相應,識緣名與識相應,名緣第六處與名相應,第六處緣觸與第六處相應,觸緣受與觸相應,受緣愛與受相應,愛緣取與愛相應;取緣有,有緣生,生緣老死。如是此純大苦蘊集起。 無明緣行與無明相應,行緣識與行相應,識緣名與識相應,名緣觸與名相應,觸緣受與觸相應,受緣愛與受相應,愛緣取與愛相應;取緣有,有緣生,生緣老死。如是此純大苦蘊集起。 無明緣行與無明相應,行緣識與行相應,識緣名色與識相應之名,名色緣第六處與名色相應,第六處緣觸與第六處相應,觸緣受與觸相應,受緣愛與受相應,愛緣取與愛相應;取緣有,有緣生,生緣老死。如是此純大苦蘊集起。 無明緣行與無明相應,行緣識與行相應,識緣名色與識相應之名,名色緣六處與名相應之第六處,第六處緣觸與第六處相應,觸緣受與觸相應,受緣愛與受相應,愛緣取與取相應;取緣有,有緣生,生緣老死。如是此純大苦蘊集起。 四相應。

  3. 四互

  4. Avijjāpaccayā saṅkhāro, saṅkhārapaccayāpi avijjā; saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayāpi saṅkhāro; viññāṇapaccayā nāmaṃ, nāmapaccayāpi viññāṇaṃ; nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayāpi nāmaṃ; chaṭṭhāyatanapaccayā phasso, phassapaccayāpi chaṭṭhāyatanaṃ; phassapaccayā vedanā, vedanāpaccayāpi phasso; vedanāpaccayā taṇhā, taṇhāpaccayāpi vedanā; taṇhāpaccayā upādānaṃ, upādānapaccayāpi taṇhā; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Avijjāpaccayā saṅkhāro, saṅkhārapaccayāpi avijjā; saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayāpi saṅkhāro; viññāṇapaccayā nāmaṃ, nāmapaccayāpi viññāṇaṃ; nāmapaccayā phasso, phassapaccayāpi nāmaṃ; phassapaccayā vedanā, vedanāpaccayāpi phasso; vedanāpaccayā taṇhā, taṇhāpaccayāpi vedanā; taṇhāpaccayā upādānaṃ, upādānapaccayāpi taṇhā; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Avijjāpaccayā saṅkhāro, saṅkhārapaccayāpi avijjā; saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayāpi saṅkhāro; viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayāpi viññāṇaṃ; nāmarūpapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayāpi nāmarūpaṃ; chaṭṭhāyatanapaccayā phasso, phassapaccayāpi chaṭṭhāyatanaṃ; phassapaccayā vedanā, vedanāpaccayāpi phasso; vedanāpaccayā taṇhā, taṇhāpaccayāpi vedanā; taṇhāpaccayā upādānaṃ, upādānapaccayāpi taṇhā; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Avijjāpaccayā saṅkhāro, saṅkhārapaccayāpi avijjā; saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayāpi saṅkhāro; viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayāpi viññāṇaṃ; nāmarūpapaccayā saḷāyatanaṃ, chaṭṭhāyatanapaccayāpi nāmarūpaṃ; chaṭṭhāyatanapaccayā phasso, phassapaccayāpi chaṭṭhāyatanaṃ; phassapaccayā vedanā, vedanāpaccayāpi phasso; vedanāpaccayā taṇhā, taṇhāpaccayāpi vedanā; taṇhāpaccayā upādānaṃ, upādānapaccayāpi taṇhā; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Aññamaññacatukkaṃ.

Mātikā

  1. Saṅkhārapaccayā avijjā…pe… viññāṇapaccayā avijjā…pe… nāmapaccayā avijjā…pe… chaṭṭhāyatanapaccayā avijjā…pe… phassapaccayā avijjā…pe… vedanāpaccayā avijjā…pe… taṇhāpaccayā avijjā…pe… upādānapaccayā avijjā…pe… avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Mātikā.

  1. Paccayacatukkaṃ

  2. 無明緣行,行緣無明;行緣識,識緣行;識緣名,名緣識;名緣第六處,第六處緣名;第六處緣觸,觸緣第六處;觸緣受,受緣觸;受緣愛,愛緣受;愛緣取,取緣愛;取緣有,有緣生,生緣老死。如是此純大苦蘊集起。 無明緣行,行緣無明;行緣識,識緣行;識緣名,名緣識;名緣觸,觸緣名;觸緣受,受緣觸;受緣愛,愛緣受;愛緣取,取緣愛;取緣有,有緣生,生緣老死。如是此純大苦蘊集起。 無明緣行,行緣無明;行緣識,識緣行;識緣名色,名色緣識;名色緣第六處,第六處緣名色;第六處緣觸,觸緣第六處;觸緣受,受緣觸;受緣愛,愛緣受;愛緣取,取緣愛;取緣有,有緣生,生緣老死。如是此純大苦蘊集起。 無明緣行,行緣無明;行緣識,識緣行;識緣名色,名色緣識;名色緣六處,第六處緣名色;第六處緣觸,觸緣第六處;觸緣受,受緣觸;受緣愛,愛緣受;愛緣取,取緣愛;取緣有,有緣生,生緣老死。如是此純大苦蘊集起。 四互。 攝頌

  3. 行緣無明......識緣無明......名緣無明......第六處緣無明......觸緣無明......受緣無明......愛緣無明......取緣無明......無明緣行,行緣識,識緣名,名緣第六處,第六處緣觸,觸緣受,受緣愛,愛緣取,取緣有,有緣生,生緣老死。如是此純大苦蘊集起。 攝頌。
  4. 四緣

  5. Katame dhammā akusalā? Yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ diṭṭhigatasampayuttaṃ rūpārammaṇaṃ vā saddārammaṇaṃ vā gandhārammaṇaṃ vā rasārammaṇaṃ vā phoṭṭhabbārammaṇaṃ vā dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

  6. 什麼是不善法?當不善心生起時,伴隨喜悅,與邪見相應,以色為所緣,或以聲為所緣,或以香為所緣,或以味為所緣,或以觸為所緣,或以法為所緣,或以任何為所緣,在那時,無明緣行,行緣識,識緣名,名緣第六處,第六處緣觸,觸緣受,受緣愛,愛緣取,取緣有,有緣生,生緣老死。如是此純大苦蘊集起。

  7. Tattha katamā avijjā? Yaṃ aññāṇaṃ adassanaṃ…pe… avijjālaṅgī moho akusalamūlaṃ – ayaṃ vuccati 『『avijjā』』.

Tattha katamo avijjāpaccayā saṅkhāro? Yā cetanā sañcetanā sañcetayitattaṃ [cetayitattaṃ (sī. ka.)] – ayaṃ vuccati 『『avijjāpaccayā saṅkhāro』』.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ? Yaṃ cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjāmanoviññāṇadhātu – idaṃ vuccati 『『saṅkhārapaccayā viññāṇaṃ』』.

Tattha katamaṃ viññāṇapaccayā nāmaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – idaṃ vuccati 『『viññāṇapaccayā nāmaṃ』』.

Tattha katamaṃ nāmapaccayā chaṭṭhāyatanaṃ? Yaṃ cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjāmanoviññāṇadhātu – idaṃ vuccati 『『nāmapaccayā chaṭṭhāyatanaṃ』』.

Tattha katamo chaṭṭhāyatanapaccayā phasso? Yo phasso phusanā samphusanā samphusitattaṃ – ayaṃ vuccati 『『chaṭṭhāyatanapaccayā phasso』』.

Tattha katamā phassapaccayā vedanā? Yaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā – ayaṃ vuccati 『『phassapaccayā vedanā』』.

Tattha katamā vedanāpaccayā taṇhā? Yo rāgo sārāgo anunayo anurodho nandī nandirāgo cittassa sārāgo – ayaṃ vuccati 『『vedanāpaccayā taṇhā』』.

Tattha katamaṃ taṇhāpaccayā upādānaṃ? Yā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ gāho patiṭṭhāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyāsaggāho [vipariyesaggāho (bahūsu)] – idaṃ vuccati 『『taṇhāpaccayā upādānaṃ』』.

Tattha katamo upādānapaccayā bhavo? Ṭhapetvā upādānaṃ, vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho – ayaṃ vuccati 『『upādānapaccayā bhavo』』.

Tattha katamā bhavapaccayā jāti? Yā tesaṃ tesaṃ dhammānaṃ jāti sañjāti nibbatti abhinibbatti pātubhāvo – ayaṃ vuccati 『『bhavapaccayā jāti』』.

Tattha katamaṃ jātipaccayā jarāmaraṇaṃ? Atthi jarā, atthi maraṇaṃ. Tattha katamā jarā? Yā tesaṃ tesaṃ dhammānaṃ jarā jīraṇatā āyuno saṃhāni – ayaṃ vuccati 『『jarā』』. Tattha katamaṃ maraṇaṃ? Yo tesaṃ tesaṃ dhammānaṃ khayo vayo bhedo paribhedo aniccatā antaradhānaṃ – idaṃ vuccati 『『maraṇaṃ』』. Iti ayañca jarā, idañca maraṇaṃ. Idaṃ vuccati 『『jātipaccayā jarāmaraṇaṃ』』.

Evametassa kevalassa dukkhakkhandhassa samudayo hotīti. Evametassa kevalassa dukkhakkhandhassa saṅgati hoti, samāgamo hoti, samodhānaṃ hoti, pātubhāvo hoti. Tena vuccati 『『evametassa kevalassa dukkhakkhandhassa samudayo hotī』』ti.

  1. Tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

  2. 其中什麼是無明?凡是不知、不見......無明障礙、癡、不善根 - 這稱為"無明"。 其中什麼是無明緣行?凡是思、思維、意向 - 這稱為"無明緣行"。 其中什麼是行緣識?凡是心、意、意識、心臟、白凈、意、意處、意根、識、識蘊、相應意識界 - 這稱為"行緣識"。 其中什麼是識緣名?受蘊、想蘊、行蘊 - 這稱為"識緣名"。 其中什麼是名緣第六處?凡是心、意、意識、心臟、白凈、意、意處、意根、識、識蘊、相應意識界 - 這稱為"名緣第六處"。 其中什麼是第六處緣觸?凡是觸、接觸、已接觸 - 這稱為"第六處緣觸"。 其中什麼是觸緣受?凡是心理的愉悅、心理的快樂、心觸所生的愉悅快樂感受、心觸所生的愉悅快樂受 - 這稱為"觸緣受"。 其中什麼是受緣愛?凡是貪、貪著、順從、隨順、喜、喜貪、心的貪著 - 這稱為"受緣愛"。 其中什麼是愛緣取?凡是見、邪見、見叢林、見荒野、見曲解、見動搖、見結、執取、固執、執著、妄執、邪道、邪路、邪性、外道處、顛倒執取 - 這稱為"愛緣取"。 其中什麼是取緣有?除了取,受蘊、想蘊、行蘊、識蘊 - 這稱為"取緣有"。 其中什麼是有緣生?凡是那些法的生、產生、出生、再生、顯現 - 這稱為"有緣生"。 其中什麼是生緣老死?有老,有死。其中什麼是老?凡是那些法的老、衰老、壽命損減 - 這稱為"老"。其中什麼是死?凡是那些法的消耗、衰亡、破壞、毀壞、無常、消失 - 這稱為"死"。如是此老與此死。這稱為"生緣老死"。 如是此純大苦蘊集起。如是此純大苦蘊會合、聚集、和合、顯現。因此說"如是此純大苦蘊集起"。

  3. 在那時,無明緣行,行緣識,識緣名,名緣觸,觸緣受,受緣愛,愛緣取,取緣有,有緣生,生緣老死。如是此純大苦蘊集起。

  4. Tattha katamā avijjā? Yaṃ aññāṇaṃ adassanaṃ…pe… avijjālaṅgī moho akusalamūlaṃ – ayaṃ vuccati 『『avijjā』』.

Tattha katamo avijjāpaccayā saṅkhāro? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati 『『avijjāpaccayā saṅkhāro』』.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati 『『saṅkhārapaccayā viññāṇaṃ』』.

Tattha katamaṃ viññāṇapaccayā nāmaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – idaṃ vuccati 『『viññāṇapaccayā nāmaṃ』』.

Nāmapaccayā phassoti. Tattha katamaṃ nāmaṃ? Ṭhapetvā phassaṃ, vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho – idaṃ vuccati 『『nāmaṃ』』.

Tattha katamo nāmapaccayā phasso? Yo phasso phusanā samphusanā samphusitattaṃ – ayaṃ vuccati 『『nāmapaccayā phasso』』…pe… tena vuccati 『『evametassa kevalassa dukkhakkhandhassa samudayo hotī』』ti.

Tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ , nāmarūpapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti , jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

  1. Tattha katamā avijjā? Yaṃ aññāṇaṃ adassanaṃ…pe… avijjālaṅgī moho akusalamūlaṃ – ayaṃ vuccati 『『avijjā』』.

Tattha katamo avijjāpaccayā saṅkhāro? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati 『『avijjāpaccayā saṅkhāro』』.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati 『『saṅkhārapaccayā viññāṇaṃ』』.

Tattha katamaṃ viññāṇapaccayā nāmarūpaṃ? Atthi nāmaṃ, atthi rūpaṃ. Tattha katamaṃ nāmaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – idaṃ vuccati 『『nāmaṃ』』. Tattha katamaṃ rūpaṃ? Cakkhāyatanassa upacayo, sotāyatanassa upacayo, ghānāyatanassa upacayo, jivhāyatanassa upacayo, kāyāyatanassa upacayo, yaṃ vā panaññampi atthi rūpaṃ cittajaṃ cittahetukaṃ cittasamuṭṭhānaṃ – idaṃ vuccati 『『rūpaṃ』』. Iti idañca nāmaṃ, idañca rūpaṃ. Idaṃ vuccati 『『viññāṇapaccayā nāmarūpaṃ』』.

Nāmarūpapaccayā chaṭṭhāyatananti. Atthi nāmaṃ, atthi rūpaṃ. Tattha katamaṃ nāmaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – idaṃ vuccati 『『nāmaṃ』』. Tattha katamaṃ rūpaṃ? Yaṃ rūpaṃ nissāya manoviññāṇadhātu vattati – idaṃ vuccati 『『rūpaṃ』』. Iti idañca nāmaṃ, idañca rūpaṃ. Idaṃ vuccati 『『nāmarūpaṃ』』.

Tattha katamaṃ nāmarūpapaccayā chaṭṭhāyatanaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati 『『nāmarūpapaccayā chaṭṭhāyatanaṃ』』.

Tattha katamo chaṭṭhāyatanapaccayā phasso? Yo phasso phusanā samphusanā samphusitattaṃ – ayaṃ vuccati 『『chaṭṭhāyatanapaccayā phasso』』…pe… tena vuccati 『『evametassa kevalassa dukkhakkhandhassa samudayo hotī』』ti.

  1. 其中什麼是無明?凡是不知、不見......無明障礙、癡、不善根 - 這稱為"無明"。 其中什麼是無明緣行?凡是思、思維、意向 - 這稱為"無明緣行"。 其中什麼是行緣識?凡是心、意、意識......相應意識界 - 這稱為"行緣識"。 其中什麼是識緣名?受蘊、想蘊、行蘊 - 這稱為"識緣名"。 名緣觸。其中什麼是名?除了觸,受蘊、想蘊、行蘊、識蘊 - 這稱為"名"。 其中什麼是名緣觸?凡是觸、接觸、已接觸 - 這稱為"名緣觸"......因此說"如是此純大苦蘊集起"。 在那時,無明緣行,行緣識,識緣名色,名色緣第六處,第六處緣觸,觸緣受,受緣愛,愛緣取,取緣有,有緣生,生緣老死。如是此純大苦蘊集起。
  2. 其中什麼是無明?凡是不知、不見......無明障礙、癡、不善根 - 這稱為"無明"。 其中什麼是無明緣行?凡是思、思維、意向 - 這稱為"無明緣行"。 其中什麼是行緣識?凡是心、意、意識......相應意識界 - 這稱為"行緣識"。 其中什麼是識緣名色?有名,有色。其中什麼是名?受蘊、想蘊、行蘊 - 這稱為"名"。其中什麼是色?眼處的積聚,耳處的積聚,鼻處的積聚,舌處的積聚,身處的積聚,或其他任何由心所生、以心為因、由心所起的色 - 這稱為"色"。如是此名與此色。這稱為"識緣名色"。 名色緣第六處。有名,有色。其中什麼是名?受蘊、想蘊、行蘊 - 這稱為"名"。其中什麼是色?依止此色而意識界轉起 - 這稱為"色"。如是此名與此色。這稱為"名色"。 其中什麼是名色緣第六處?凡是心、意、意識......相應意識界 - 這稱為"名色緣第六處"。 其中什麼是第六處緣觸?凡是觸、接觸、已接觸 - 這稱為"第六處緣觸"......因此說"如是此純大苦蘊集起"。

  3. Tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā saḷāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

  4. Tattha katamā avijjā? Yaṃ aññāṇaṃ adassanaṃ…pe… avijjālaṅgī moho akusalamūlaṃ – ayaṃ vuccati 『『avijjā』』.

Tattha katamo avijjāpaccayā saṅkhāro? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati 『『avijjāpaccayā saṅkhāro』』.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati 『『saṅkhārapaccayā viññāṇaṃ』』.

Tattha katamaṃ viññāṇapaccayā nāmarūpaṃ? Atthi nāmaṃ, atthi rūpaṃ. Tattha katamaṃ nāmaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – idaṃ vuccati 『『nāmaṃ』』. Tattha katamaṃ rūpaṃ? Cakkhāyatanassa upacayo, sotāyatanassa upacayo, ghānāyatanassa upacayo, jivhāyatanassa upacayo, kāyāyatanassa upacayo , yaṃ vā panaññampi atthi rūpaṃ cittajaṃ cittahetukaṃ cittasamuṭṭhānaṃ – idaṃ vuccati 『『rūpaṃ』』. Iti idañca nāmaṃ, idañca rūpaṃ. Idaṃ vuccati 『『viññāṇapaccayā nāmarūpaṃ』』.

Nāmarūpapaccayā saḷāyatananti. Atthi nāmaṃ, atthi rūpaṃ. Tattha katamaṃ nāmaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – idaṃ vuccati 『『nāmaṃ』』. Tattha katamaṃ rūpaṃ? Cattāro ca mahābhūtā, yañca rūpaṃ nissāya manoviññāṇadhātu vattati – idaṃ vuccati 『『rūpaṃ』』. Iti idañca nāmaṃ, idañca rūpaṃ. Idaṃ vuccati 『『nāmarūpaṃ』』.

Tattha katamaṃ nāmarūpapaccayā saḷāyatanaṃ? Cakkhāyatanaṃ, sotāyatanaṃ, ghānāyatanaṃ, jivhāyatanaṃ, kāyāyatanaṃ, manāyatanaṃ – idaṃ vuccati 『『nāmarūpapaccayā saḷāyatanaṃ』』.

Tattha katamo chaṭṭhāyatanapaccayā phasso? Yo phasso phusanā samphusanā samphusitattaṃ – ayaṃ vuccati 『『chaṭṭhāyatanapaccayā phasso』』…pe… tena vuccati 『『evametassa kevalassa dukkhakkhandhassa samudayo hotī』』ti.

Paccayacatukkaṃ.

  1. Hetucatukkaṃ

  2. Tasmiṃ samaye avijjāpaccayā saṅkhāro avijjāhetuko, saṅkhārapaccayā viññāṇaṃ saṅkhārahetukaṃ, viññāṇapaccayā nāmaṃ viññāṇahetukaṃ, nāmapaccayā chaṭṭhāyatanaṃ nāmahetukaṃ, chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanahetuko, phassapaccayā vedanā phassahetukā, vedanāpaccayā taṇhā vedanāhetukā, taṇhāpaccayā upādānaṃ taṇhāhetukaṃ; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ . Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

  3. 在那時,無明緣行,行緣識,識緣名色,名色緣六處,第六處緣觸,觸緣受,受緣愛,愛緣取,取緣有,有緣生,生緣老死。如是此純大苦蘊集起。

  4. 其中什麼是無明?凡是不知、不見......無明障礙、癡、不善根 - 這稱為"無明"。 其中什麼是無明緣行?凡是思、思維、意向 - 這稱為"無明緣行"。 其中什麼是行緣識?凡是心、意、意識......相應意識界 - 這稱為"行緣識"。 其中什麼是識緣名色?有名,有色。其中什麼是名?受蘊、想蘊、行蘊 - 這稱為"名"。其中什麼是色?眼處的積聚,耳處的積聚,鼻處的積聚,舌處的積聚,身處的積聚,或其他任何由心所生、以心為因、由心所起的色 - 這稱為"色"。如是此名與此色。這稱為"識緣名色"。 名色緣六處。有名,有色。其中什麼是名?受蘊、想蘊、行蘊 - 這稱為"名"。其中什麼是色?四大種,以及依止此色而意識界轉起 - 這稱為"色"。如是此名與此色。這稱為"名色"。 其中什麼是名色緣六處?眼處、耳處、鼻處、舌處、身處、意處 - 這稱為"名色緣六處"。 其中什麼是第六處緣觸?凡是觸、接觸、已接觸 - 這稱為"第六處緣觸"......因此說"如是此純大苦蘊集起"。 四緣。
  5. 四因
  6. 在那時,無明緣行以無明為因,行緣識以行為因,識緣名以識為因,名緣第六處以名為因,第六處緣觸以第六處為因,觸緣受以觸為因,受緣愛以受為因,愛緣取以愛為因;取緣有,有緣生,生緣老死。如是此純大苦蘊集起。

  7. Tattha katamā avijjā? Yaṃ aññāṇaṃ adassanaṃ…pe… avijjālaṅgī moho akusalamūlaṃ – ayaṃ vuccati 『『avijjā』』.

Tattha katamo avijjāpaccayā saṅkhāro avijjāhetuko? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati 『『avijjāpaccayā saṅkhāro avijjāhetuko』』.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ saṅkhārahetukaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati 『『saṅkhārapaccayā viññāṇaṃ saṅkhārahetukaṃ』』.

Tattha katamaṃ viññāṇapaccayā nāmaṃ viññāṇahetukaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – idaṃ vuccati 『『viññāṇapaccayā nāmaṃ viññāṇahetukaṃ』』.

Tattha katamaṃ nāmapaccayā chaṭṭhāyatanaṃ nāmahetukaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati 『『nāmapaccayā chaṭṭhāyatanaṃ nāmahetukaṃ』』.

Tattha katamo chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanahetuko? Yo phasso phusanā samphusanā samphusitattaṃ – ayaṃ vuccati 『『chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanahetuko』』.

Tattha katamā phassapaccayā vedanā phassahetukā? Yaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā – ayaṃ vuccati 『『phassapaccayā vedanā phassahetukā』』.

Tattha katamā vedanāpaccayā taṇhā vedanāhetukā? Yo rāgo sārāgo…pe… cittassa sārāgo – ayaṃ vuccati 『『vedanāpaccayā taṇhā vedanāhetukā』』.

Tattha katamaṃ taṇhāpaccayā upādānaṃ taṇhāhetukaṃ? Yā diṭṭhi diṭṭhigataṃ…pe… titthāyatanaṃ vipariyāsaggāho – idaṃ vuccati 『『taṇhāpaccayā upādānaṃ taṇhāhetukaṃ』』…pe… tena vuccati 『『evametassa kevalassa dukkhakkhandhassa samudayo hoti』』ti.

  1. Tasmiṃ samaye avijjāpaccayā saṅkhāro avijjāhetuko, saṅkhārapaccayā viññāṇaṃ saṅkhārahetukaṃ, viññāṇapaccayā nāmaṃ viññāṇahetukaṃ, nāmapaccayā phasso nāmahetuko, phassapaccayā vedanā phassahetukā, vedanāpaccayā taṇhā vedanāhetukā, taṇhāpaccayā upādānaṃ taṇhāhetukaṃ; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

  2. Tattha katamā avijjā? Yaṃ aññāṇaṃ adassanaṃ…pe… avijjālaṅgī moho akusalamūlaṃ – ayaṃ vuccati 『『avijjā』』.

Tattha katamo avijjāpaccayā saṅkhāro avijjāhetuko? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati 『『avijjāpaccayā saṅkhāro avijjāhetuko』』.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ saṅkhārahetukaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati saṅkhārapaccayā viññāṇaṃ saṅkhārahetukaṃ.

Tattha katamaṃ viññāṇapaccayā nāmaṃ viññāṇahetukaṃ ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – idaṃ vuccati 『『viññāṇapaccayā nāmaṃ viññāṇahetukaṃ』』.

Nāmapaccayā phasso nāmahetukoti. Tattha katamaṃ nāmaṃ? Ṭhapetvā phassaṃ, vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho – idaṃ vuccati 『『nāmaṃ』』.

Tattha katamo nāmapaccayā phasso nāmahetuko? Yo phasso phusanā samphusanā samphusitattaṃ – ayaṃ vuccati 『『nāmapaccayā phasso nāmahetuko』』…pe… tena vuccati 『『evametassa kevalassa dukkhakkhandhassa samudayo hotī』』ti.

  1. 其中什麼是無明?不知、不見......無明暗昧、愚癡、不善根 - 這被稱為"無明"。 其中什麼是緣于無明、以無明為因的行?意志、思慮、思慮性 - 這被稱為"緣于無明、以無明為因的行"。 其中什麼是緣於行、以行為因的識?心、意、意識......相應的意識界 - 這被稱為"緣於行、以行為因的識"。 其中什麼是緣于識、以識為因的名?受蘊、想蘊、行蘊 - 這被稱為"緣于識、以識為因的名"。 其中什麼是緣于名、以名為因的第六處?心、意、意識......相應的意識界 - 這被稱為"緣于名、以名為因的第六處"。 其中什麼是緣于第六處、以第六處為因的觸?接觸、接觸性、已接觸性 - 這被稱為"緣于第六處、以第六處為因的觸"。 其中什麼是緣于觸、以觸為因的受?心的愉悅、心的快樂、心觸所生的愉悅快樂感受、心觸所生的愉悅快樂受 - 這被稱為"緣于觸、以觸為因的受"。 其中什麼是緣于受、以受為因的愛?貪、貪著......心的貪著 - 這被稱為"緣于受、以受為因的愛"。 其中什麼是緣于愛、以愛為因的取?見、見解......邪見處、顛倒執取 - 這被稱為"緣于愛、以愛為因的取"......因此說"如是此純粹苦蘊的集起"。
  2. 在那個時候,緣于無明有以無明為因的行,緣於行有以行為因的識,緣于識有以識為因的名,緣于名有以名為因的觸,緣于觸有以觸為因的受,緣于受有以受為因的愛,緣于愛有以愛為因的取;緣于取有有,緣于有有生,緣于生有老死。如是此純粹苦蘊的集起。
  3. 其中什麼是無明?不知、不見......無明暗昧、愚癡、不善根 - 這被稱為"無明"。 其中什麼是緣于無明、以無明為因的行?意志、思慮、思慮性 - 這被稱為"緣于無明、以無明為因的行"。 其中什麼是緣於行、以行為因的識?心、意、意識......相應的意識界 - 這被稱為緣於行、以行為因的識。 其中什麼是緣于識、以識為因的名?受蘊、想蘊、行蘊 - 這被稱為"緣于識、以識為因的名"。 緣于名有以名為因的觸。其中什麼是名?除去觸,受蘊、想蘊、行蘊、識蘊 - 這被稱為"名"。 其中什麼是緣于名、以名為因的觸?接觸、接觸性、已接觸性 - 這被稱為"緣于名、以名為因的觸"......因此說"如是此純粹苦蘊的集起"。

  4. Tasmiṃ samaye avijjāpaccayā saṅkhāro avijjāhetuko, saṅkhārapaccayā viññāṇaṃ saṅkhārahetukaṃ, viññāṇapaccayā nāmarūpaṃ viññāṇahetukaṃ, nāmarūpapaccayā chaṭṭhāyatanaṃ nāmarūpahetukaṃ, chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanahetuko, phassapaccayā vedanā phassahetukā, vedanāpaccayā taṇhā vedanāhetukā, taṇhāpaccayā upādānaṃ taṇhāhetukaṃ; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

  5. Tattha katamā avijjā? Yaṃ aññāṇaṃ adassanaṃ…pe… avijjālaṅgī moho akusalamūlaṃ – ayaṃ vuccati 『『avijjā』』.

Tattha katamo avijjāpaccayā saṅkhāro avijjāhetuko? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati 『『avijjāpaccayā saṅkhāro avijjāhetuko』』.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ saṅkhārahetukaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati 『『saṅkhārapaccayā viññāṇaṃ saṅkhārahetukaṃ』』.

Tattha katamaṃ viññāṇapaccayā nāmarūpaṃ viññāṇahetukaṃ? Atthi nāmaṃ, atthi rūpaṃ. Tattha katamaṃ nāmaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – idaṃ vuccati 『『nāmaṃ』』. Tattha katamaṃ rūpaṃ? Cakkhāyatanassa upacayo, sotāyatanassa upacayo, ghānāyatanassa upacayo, jivhāyatanassa upacayo, kāyāyatanassa upacayo, yaṃ vā panaññampi atthi rūpaṃ cittajaṃ cittahetukaṃ cittasamuṭṭhānaṃ – idaṃ vuccati 『『rūpaṃ』』. Iti idañca nāmaṃ, idañca rūpaṃ. Idaṃ vuccati 『『viññāṇapaccayā nāmarūpaṃ viññāṇahetukaṃ』』.

Nāmarūpapaccayā chaṭṭhāyatanaṃ nāmarūpahetukanti. Atthi nāmaṃ, atthi rūpaṃ. Tattha katamaṃ nāmaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – idaṃ vuccati 『『nāmaṃ』』. Tattha katamaṃ rūpaṃ? Yaṃ rūpaṃ nissāya manoviññāṇadhātu vattati – idaṃ vuccati 『『rūpaṃ』』. Iti idañca nāmaṃ, idañca rūpaṃ. Idaṃ vuccati 『『nāmarūpaṃ』』.

Tattha katamaṃ nāmarūpapaccayā chaṭṭhāyatanaṃ nāmarūpahetukaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati 『『nāmarūpapaccayā chaṭṭhāyatanaṃ nāmarūpahetukaṃ』』.

Tattha katamo chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanahetuko? Yo phasso phusanā samphusanā samphusitattaṃ – ayaṃ vuccati 『『chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanahetuko』』…pe… tena vuccati 『『evametassa kevalassa dukkhakkhandhassa samudayo hotī』』ti.

  1. Tasmiṃ samaye avijjāpaccayā saṅkhāro avijjāhetuko, saṅkhārapaccayā viññāṇaṃ saṅkhārahetukaṃ viññāṇapaccayā nāmarūpaṃ viññāṇahetukaṃ, nāmarūpapaccayā saḷāyatanaṃ nāmarūpahetukaṃ , chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanahetuko, phassapaccayā vedanā phassahetukā, vedanāpaccayā taṇhā vedanāhetukā, taṇhāpaccayā upādānaṃ taṇhāhetukaṃ; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

  2. 在那個時候,緣于無明有以無明為因的行,緣於行有以行為因的識,緣于識有以識為因的名色,緣于名色有以名色為因的第六處,緣于第六處有以第六處為因的觸,緣于觸有以觸為因的受,緣于受有以受為因的愛,緣于愛有以愛為因的取;緣于取有有,緣于有有生,緣于生有老死。如是此純粹苦蘊的集起。

  3. 其中什麼是無明?不知、不見......無明暗昧、愚癡、不善根 - 這被稱為"無明"。 其中什麼是緣于無明、以無明為因的行?意志、思慮、思慮性 - 這被稱為"緣于無明、以無明為因的行"。 其中什麼是緣於行、以行為因的識?心、意、意識......相應的意識界 - 這被稱為"緣於行、以行為因的識"。 其中什麼是緣于識、以識為因的名色?有名,有色。其中什麼是名?受蘊、想蘊、行蘊 - 這被稱為"名"。其中什麼是色?眼處的積聚,耳處的積聚,鼻處的積聚,舌處的積聚,身處的積聚,或者其他任何由心所生、以心為因、由心所起的色 - 這被稱為"色"。如是此名與此色。這被稱為"緣于識、以識為因的名色"。 緣于名色有以名色為因的第六處。有名,有色。其中什麼是名?受蘊、想蘊、行蘊 - 這被稱為"名"。其中什麼是色?依止於此色而意識界轉起 - 這被稱為"色"。如是此名與此色。這被稱為"名色"。 其中什麼是緣于名色、以名色為因的第六處?心、意、意識......相應的意識界 - 這被稱為"緣于名色、以名色為因的第六處"。 其中什麼是緣于第六處、以第六處為因的觸?接觸、接觸性、已接觸性 - 這被稱為"緣于第六處、以第六處為因的觸"......因此說"如是此純粹苦蘊的集起"。
  4. 在那個時候,緣于無明有以無明為因的行,緣於行有以行為因的識,緣于識有以識為因的名色,緣于名色有以名色為因的六處,緣于第六處有以第六處為因的觸,緣于觸有以觸為因的受,緣于受有以受為因的愛,緣于愛有以愛為因的取;緣于取有有,緣于有有生,緣于生有老死。如是此純粹苦蘊的集起。

  5. Tattha katamā avijjā? Yaṃ aññāṇaṃ adassanaṃ…pe… avijjālaṅgī moho akusalamūlaṃ – ayaṃ vuccati 『『avijjā』』.

Tattha katamo avijjāpaccayā saṅkhāro avijjāhetuko? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati 『『avijjāpaccayā saṅkhāro avijjāhetuko』』.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ saṅkhārahetukaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati 『『saṅkhārapaccayā viññāṇaṃ saṅkhārahetukaṃ』』.

Tattha katamaṃ viññāṇapaccayā nāmarūpaṃ viññāṇahetukaṃ? Atthi nāmaṃ, atthi rūpaṃ. Tattha katamaṃ nāmaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – idaṃ vuccati 『『nāmaṃ』』. Tattha katamaṃ rūpaṃ? Cakkhāyatanassa upacayo, sotāyatanassa upacayo, ghānāyatanassa upacayo, jivhāyatanassa upacayo, kāyāyatanassa upacayo, yaṃ vā panaññampi atthi rūpaṃ cittajaṃ cittahetukaṃ cittasamuṭṭhānaṃ – idaṃ vuccati 『『rūpaṃ』』. Iti idañca nāmaṃ, idañca rūpaṃ. Idaṃ vuccati 『『viññāṇapaccayā nāmarūpaṃ viññāṇahetukaṃ』』.

Nāmarūpapaccayā saḷāyatanaṃ nāmarūpahetukanti. Atthi nāmaṃ, atthi rūpaṃ. Tattha katamaṃ nāmaṃ? Vedanākkhandho , saññākkhandho, saṅkhārakkhandho – idaṃ vuccati 『『nāmaṃ』』. Tattha katamaṃ rūpaṃ? Cattāro ca mahābhūtā, yañca rūpaṃ nissāya manoviññāṇadhātu vattati – idaṃ vuccati 『『rūpaṃ』』. Iti idañca nāmaṃ, idañca rūpaṃ. Idaṃ vuccati 『『nāmarūpaṃ』』.

Tattha katamaṃ nāmarūpapaccayā saḷāyatanaṃ nāmarūpahetukaṃ? Cakkhāyatanaṃ , sotāyatanaṃ, ghānāyatanaṃ , jivhāyatanaṃ, kāyāyatanaṃ, manāyatanaṃ – idaṃ vuccati 『『nāmarūpapaccayā saḷāyatanaṃ nāmarūpahetukaṃ』』.

Tattha katamo chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanahetuko? Yo phasso phusanā samphusanā samphusitattaṃ – ayaṃ vuccati 『『chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanahetuko』』.

Tattha katamā phassapaccayā vedanā phassahetukā? Yaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā – ayaṃ vuccati 『『phassapaccayā vedanā phassahetukā』』.

Tattha katamā vedanāpaccayā taṇhā vedanāhetukā? Yo rāgo sārāgo…pe… cittassa sārāgo – ayaṃ vuccati 『『vedanāpaccayā taṇhā vedanāhetukā』』.

Tattha katamaṃ taṇhāpaccayā upādānaṃ taṇhāhetukaṃ? Yā diṭṭhi diṭṭhigataṃ…pe… titthāyatanaṃ vipariyāsaggāho – idaṃ vuccati 『『taṇhāpaccayā upādānaṃ taṇhāhetukaṃ』』…pe… tena vuccati 『『evametassa kevalassa dukkhakkhandhassa samudayo hotī』』ti.

Hetucatukkaṃ.

  1. Sampayuttacatukkaṃ

Tasmiṃ samaye avijjāpaccayā saṅkhāro avijjāsampayutto, saṅkhārapaccayā viññāṇaṃ saṅkhārasampayuttaṃ, viññāṇapaccayā nāmaṃ viññāṇasampayuttaṃ, nāmapaccayā chaṭṭhāyatanaṃ nāmasampayuttaṃ, chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanasampayutto, phassapaccayā vedanā phassasampayuttā, vedanāpaccayā taṇhā vedanāsampayuttā, taṇhāpaccayā upādānaṃ taṇhāsampayuttaṃ; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

  1. 其中什麼是無明?不知、不見......無明暗昧、愚癡、不善根 - 這被稱為"無明"。 其中什麼是緣于無明、以無明為因的行?意志、思慮、思慮性 - 這被稱為"緣于無明、以無明為因的行"。 其中什麼是緣於行、以行為因的識?心、意、意識......相應的意識界 - 這被稱為"緣於行、以行為因的識"。 其中什麼是緣于識、以識為因的名色?有名,有色。其中什麼是名?受蘊、想蘊、行蘊 - 這被稱為"名"。其中什麼是色?眼處的積聚,耳處的積聚,鼻處的積聚,舌處的積聚,身處的積聚,或者其他任何由心所生、以心為因、由心所起的色 - 這被稱為"色"。如是此名與此色。這被稱為"緣于識、以識為因的名色"。 緣于名色有以名色為因的六處。有名,有色。其中什麼是名?受蘊、想蘊、行蘊 - 這被稱為"名"。其中什麼是色?四大種,以及依止於此色而意識界轉起 - 這被稱為"色"。如是此名與此色。這被稱為"名色"。 其中什麼是緣于名色、以名色為因的六處?眼處、耳處、鼻處、舌處、身處、意處 - 這被稱為"緣于名色、以名色為因的六處"。 其中什麼是緣于第六處、以第六處為因的觸?接觸、接觸性、已接觸性 - 這被稱為"緣于第六處、以第六處為因的觸"。 其中什麼是緣于觸、以觸為因的受?心的愉悅、心的快樂、心觸所生的愉悅快樂感受、心觸所生的愉悅快樂受 - 這被稱為"緣于觸、以觸為因的受"。 其中什麼是緣于受、以受為因的愛?貪、貪著......心的貪著 - 這被稱為"緣于受、以受為因的愛"。 其中什麼是緣于愛、以愛為因的取?見、見解......邪見處、顛倒執取 - 這被稱為"緣于愛、以愛為因的取"......因此說"如是此純粹苦蘊的集起"。 因四法。 相應四法 在那個時候,緣于無明有與無明相應的行,緣於行有與行相應的識,緣于識有與識相應的名,緣于名有與名相應的第六處,緣于第六處有與第六處相應的觸,緣于觸有與觸相應的受,緣于受有與受相應的愛,緣于愛有與愛相應的取;緣于取有有,緣于有有生,緣于生有老死。如是此純粹苦蘊的集起。

  2. Tattha katamā avijjā? Yaṃ aññāṇaṃ adassanaṃ…pe… avijjālaṅgī moho akusalamūlaṃ – ayaṃ vuccati 『『avijjā』』.

Tattha katamo avijjāpaccayā saṅkhāro avijjāsampayutto? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati 『『avijjāpaccayā saṅkhāro avijjāsampayutto』』.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ saṅkhārasampayuttaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati 『『saṅkhārapaccayā viññāṇaṃ saṅkhārasampayuttaṃ』』.

Tattha katamaṃ viññāṇapaccayā nāmaṃ viññāṇasampayuttaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – idaṃ vuccati 『『viññāṇapaccayā nāmaṃ viññāṇasampayuttaṃ』』.

Tattha katamaṃ nāmapaccayā chaṭṭhāyatanaṃ nāmasampayuttaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati 『『nāmapaccayā chaṭṭhāyatanaṃ nāmasampayuttaṃ』』.

Tattha katamo chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanasampayutto? Yo phasso phusanā samphusanā samphusitattaṃ – ayaṃ vuccati 『『chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanasampayutto』』.

Tattha katamā phassapaccayā vedanā phassasampayuttā? Yaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā – ayaṃ vuccati 『『phassapaccayā vedanā phassasampayuttā』』.

Tattha katamā vedanāpaccayā taṇhā vedanāsampayuttā? Yo rāgo sārāgo…pe… cittassa sārāgo – ayaṃ vuccati 『『vedanāpaccayā taṇhā vedanāsampayuttā』』.

Tattha katamaṃ taṇhāpaccayā upādānaṃ taṇhāsampayuttaṃ? Yā diṭṭhi diṭṭhigataṃ…pe… titthāyatanaṃ vipariyāsaggāho – idaṃ vuccati 『『taṇhāpaccayā upādānaṃ taṇhāsampayuttaṃ』』 …pe… tena vuccati 『『evametassa kevalassa dukkhakkhandhassa samudayo hotī』』ti.

  1. Tasmiṃ samaye avijjāpaccayā saṅkhāro avijjāsampayutto, saṅkhārapaccayā viññāṇaṃ saṅkhārasampayuttaṃ, viññāṇapaccayā nāmaṃ viññāṇasampayuttaṃ, nāmapaccayā phasso nāmasampayutto, phassapaccayā vedanā phassasampayuttā , vedanāpaccayā taṇhā vedanāsampayuttā, taṇhāpaccayā upādānaṃ taṇhāsampayuttaṃ; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

  2. Tattha katamā avijjā? Yaṃ aññāṇaṃ adassanaṃ…pe… avijjālaṅgī moho akusalamūlaṃ – ayaṃ vuccati 『『avijjā』』.

Tattha katamo avijjāpaccayā saṅkhāro avijjāsampayutto? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati 『『avijjāpaccayā saṅkhāro avijjāsampayutto』』.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ saṅkhārasampayuttaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati 『『saṅkhārapaccayā viññāṇaṃ saṅkhārasampayuttaṃ』』.

Tattha katamaṃ viññāṇapaccayā nāmaṃ viññāṇasampayuttaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – idaṃ vuccati 『『viññāṇapaccayā nāmaṃ viññāṇasampayuttaṃ』』.

Nāmapaccayā phasso nāmasampayuttoti. Tattha katamaṃ nāmaṃ? Ṭhapetvā phassaṃ, vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho – idaṃ vuccati 『『nāmaṃ』』.

Tattha katamo nāmapaccayā phasso nāmasampayutto? Yo phasso phusanā samphusanā samphusitattaṃ – ayaṃ vuccati 『『nāmapaccayā phasso nāmasampayutto』』…pe… tena vuccati 『『evametassa kevalassa dukkhakkhandhassa samudayo hotī』』ti.

  1. 其中什麼是無明?不知、不見......無明暗昧、愚癡、不善根 - 這被稱為"無明"。 其中什麼是緣于無明、與無明相應的行?意志、思慮、思慮性 - 這被稱為"緣于無明、與無明相應的行"。 其中什麼是緣於行、與行相應的識?心、意、意識......相應的意識界 - 這被稱為"緣於行、與行相應的識"。 其中什麼是緣于識、與識相應的名?受蘊、想蘊、行蘊 - 這被稱為"緣于識、與識相應的名"。 其中什麼是緣于名、與名相應的第六處?心、意、意識......相應的意識界 - 這被稱為"緣于名、與名相應的第六處"。 其中什麼是緣于第六處、與第六處相應的觸?接觸、接觸性、已接觸性 - 這被稱為"緣于第六處、與第六處相應的觸"。 其中什麼是緣于觸、與觸相應的受?心的愉悅、心的快樂、心觸所生的愉悅快樂感受、心觸所生的愉悅快樂受 - 這被稱為"緣于觸、與觸相應的受"。 其中什麼是緣于受、與受相應的愛?貪、貪著......心的貪著 - 這被稱為"緣于受、與受相應的愛"。 其中什麼是緣于愛、與愛相應的取?見、見解......邪見處、顛倒執取 - 這被稱為"緣于愛、與愛相應的取"......因此說"如是此純粹苦蘊的集起"。
  2. 在那個時候,緣于無明有與無明相應的行,緣於行有與行相應的識,緣于識有與識相應的名,緣于名有與名相應的觸,緣于觸有與觸相應的受,緣于受有與受相應的愛,緣于愛有與愛相應的取;緣于取有有,緣于有有生,緣于生有老死。如是此純粹苦蘊的集起。
  3. 其中什麼是無明?不知、不見......無明暗昧、愚癡、不善根 - 這被稱為"無明"。 其中什麼是緣于無明、與無明相應的行?意志、思慮、思慮性 - 這被稱為"緣于無明、與無明相應的行"。 其中什麼是緣於行、與行相應的識?心、意、意識......相應的意識界 - 這被稱為"緣於行、與行相應的識"。 其中什麼是緣于識、與識相應的名?受蘊、想蘊、行蘊 - 這被稱為"緣于識、與識相應的名"。 緣于名有與名相應的觸。其中什麼是名?除去觸,受蘊、想蘊、行蘊、識蘊 - 這被稱為"名"。 其中什麼是緣于名、與名相應的觸?接觸、接觸性、已接觸性 - 這被稱為"緣于名、與名相應的觸"......因此說"如是此純粹苦蘊的集起"。

  4. Tasmiṃ samaye avijjāpaccayā saṅkhāro avijjāsampayutto, saṅkhārapaccayā viññāṇaṃ saṅkhārasampayuttaṃ, viññāṇapaccayā nāmarūpaṃ viññāṇasampayuttaṃ nāmaṃ, nāmarūpapaccayā chaṭṭhāyatanaṃ nāmasampayuttaṃ, chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanasampayutto, phassapaccayā vedanā phassasampayuttā, vedanāpaccayā taṇhā vedanāsampayuttā, taṇhāpaccayā upādānaṃ taṇhāsampayuttaṃ; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

  5. Tattha katamā avijjā? Yaṃ aññāṇaṃ adassanaṃ…pe… avijjālaṅgī moho akusalamūlaṃ – ayaṃ vuccati 『『avijjā』』.

Tattha katamo avijjāpaccayā saṅkhāro avijjāsampayutto? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati 『『avijjāpaccayā saṅkhāro avijjāsampayutto』』.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ saṅkhārasampayuttaṃ? Yaṃ cittaṃ mano mānasaṃ …pe… tajjāmanoviññāṇadhātu – idaṃ vuccati 『『saṅkhārapaccayā viññāṇaṃ saṅkhārasampayuttaṃ』』.

Tattha katamaṃ viññāṇapaccayā nāmarūpaṃ viññāṇasampayuttaṃ nāmaṃ? Atthi nāmaṃ, atthi rūpaṃ. Tattha katamaṃ nāmaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – idaṃ vuccati 『『nāmaṃ』』. Tattha katamaṃ rūpaṃ? Cakkhāyatanassa upacayo, sotāyatanassa upacayo, ghānāyatanassa upacayo, jivhāyatanassa upacayo, kāyāyatanassa upacayo, yaṃ vā panaññampi atthi rūpaṃ cittajaṃ cittahetukaṃ cittasamuṭṭhānaṃ – idaṃ vuccati 『『rūpaṃ』』. Iti idañca nāmaṃ, idañca rūpaṃ. Idaṃ vuccati 『『viññāṇapaccayā nāmarūpaṃ viññāṇasampayuttaṃ nāmaṃ』』.

Nāmarūpapaccayā chaṭṭhāyatanaṃ nāmasampayuttanti. Atthi nāmaṃ, atthi rūpaṃ. Tattha katamaṃ nāmaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – idaṃ vuccati 『『nāmaṃ』』. Tattha katamaṃ rūpaṃ? Yaṃ rūpaṃ nissāya manoviññāṇadhātu vattati – idaṃ vuccati 『『rūpaṃ』』. Iti idañca nāmaṃ, idañca rūpaṃ. Idaṃ vuccati 『『nāmarūpaṃ』』.

Tattha katamaṃ nāmarūpapaccayā chaṭṭhāyatanaṃ nāmasampayuttaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati 『『nāmarūpapaccayā chaṭṭhāyatanaṃ nāmasampayuttaṃ』』.

Tattha katamo chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanasampayutto? Yo phasso phusanā samphusanā samphusitattaṃ – ayaṃ vuccati 『『chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanasampayutto』』…pe… tena vuccati 『『evametassa kevalassa dukkhakkhandhassa samudayo hotī』』ti.

  1. Tasmiṃ samaye avijjāpaccayā saṅkhāro avijjāsampayutto, saṅkhārapaccayā viññāṇaṃ saṅkhārasampayuttaṃ, viññāṇapaccayā nāmarūpaṃ viññāṇasampayuttaṃ nāmaṃ, nāmarūpapaccayā saḷāyatanaṃ nāmasampayuttaṃ chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanasampayutto, phassapaccayā vedanā phassasampayuttā, vedanāpaccayā taṇhā vedanāsampayuttā, taṇhāpaccayā upādānaṃ taṇhāsampayuttaṃ; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

  2. 在那個時候,緣于無明有與無明相應的行,緣於行有與行相應的識,緣于識有與識相應的名色之名,緣于名色有與名相應的第六處,緣于第六處有與第六處相應的觸,緣于觸有與觸相應的受,緣于受有與受相應的愛,緣于愛有與愛相應的取;緣于取有有,緣于有有生,緣于生有老死。如是此純粹苦蘊的集起。

  3. 其中什麼是無明?不知、不見......無明暗昧、愚癡、不善根 - 這被稱為"無明"。 其中什麼是緣于無明、與無明相應的行?意志、思慮、思慮性 - 這被稱為"緣于無明、與無明相應的行"。 其中什麼是緣於行、與行相應的識?心、意、意識......相應的意識界 - 這被稱為"緣於行、與行相應的識"。 其中什麼是緣于識、與識相應的名色之名?有名,有色。其中什麼是名?受蘊、想蘊、行蘊 - 這被稱為"名"。其中什麼是色?眼處的積聚,耳處的積聚,鼻處的積聚,舌處的積聚,身處的積聚,或者其他任何由心所生、以心為因、由心所起的色 - 這被稱為"色"。如是此名與此色。這被稱為"緣于識、與識相應的名色之名"。 緣于名色有與名相應的第六處。有名,有色。其中什麼是名?受蘊、想蘊、行蘊 - 這被稱為"名"。其中什麼是色?依止於此色而意識界轉起 - 這被稱為"色"。如是此名與此色。這被稱為"名色"。 其中什麼是緣于名色、與名相應的第六處?心、意、意識......相應的意識界 - 這被稱為"緣于名色、與名相應的第六處"。 其中什麼是緣于第六處、與第六處相應的觸?接觸、接觸性、已接觸性 - 這被稱為"緣于第六處、與第六處相應的觸"......因此說"如是此純粹苦蘊的集起"。
  4. 在那個時候,緣于無明有與無明相應的行,緣於行有與行相應的識,緣于識有與識相應的名色之名,緣于名色有與名相應的六處之第六處,緣于第六處有與第六處相應的觸,緣于觸有與觸相應的受,緣于受有與受相應的愛,緣于愛有與愛相應的取;緣于取有有,緣于有有生,緣于生有老死。如是此純粹苦蘊的集起。

  5. Tattha katamā avijjā? Yaṃ aññāṇaṃ adassanaṃ…pe… avijjālaṅgī moho akusalamūlaṃ – ayaṃ vuccati 『『avijjā』』.

Tattha katamo avijjāpaccayā saṅkhāro avijjāsampayutto? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati 『『avijjāpaccayā saṅkhāro avijjāsampayutto』』.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ saṅkhārasampayuttaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati 『『saṅkhārapaccayā viññāṇaṃ saṅkhārasampayuttaṃ』』.

Tattha katamaṃ viññāṇapaccayā nāmarūpaṃ viññāṇasampayuttaṃ nāmaṃ? Atthi nāmaṃ, atthi rūpaṃ. Tattha katamaṃ nāmaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – idaṃ vuccati 『『nāmaṃ』』. Tattha katamaṃ rūpaṃ? Cakkhāyatanassa upacayo, sotāyatanassa upacayo, ghānāyatanassa upacayo, jivhāyatanassa upacayo, kāyāyatanassa upacayo, yaṃ vā panaññampi atthi rūpaṃ cittajaṃ cittahetukaṃ cittasamuṭṭhānaṃ – idaṃ vuccati 『『rūpaṃ』』. Iti idañca nāmaṃ, idañca rūpaṃ. Idaṃ vuccati 『『viññāṇapaccayā nāmarūpaṃ viññāṇasampayuttaṃ nāmaṃ』』.

Nāmarūpapaccayā saḷāyatanaṃ nāmasampayuttaṃ chaṭṭhāyatananti. Atthi nāmaṃ, atthi rūpaṃ. Tattha katamaṃ nāmaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – idaṃ vuccati 『『nāmaṃ』』. Tattha katamaṃ rūpaṃ? Cattāro ca mahābhūtā, yañca rūpaṃ nissāya manoviññāṇadhātu vattati – idaṃ vuccati 『『rūpaṃ』』. Iti idañca nāmaṃ, idañca rūpaṃ. Idaṃ vuccati 『『nāmarūpaṃ』』.

Tattha katamaṃ nāmarūpapaccayā saḷāyatanaṃ nāmasampayuttaṃ chaṭṭhāyatanaṃ? Cakkhāyatanaṃ, sotāyatanaṃ, ghānāyatanaṃ, jivhāyatanaṃ, kāyāyatanaṃ, manāyatanaṃ – idaṃ vuccati 『『nāmarūpapaccayā saḷāyatanaṃ nāmasampayuttaṃ chaṭṭhāyatanaṃ』』.

Tattha katamo chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanasampayutto? Yo phasso phusanā samphusanā samphusitattaṃ – ayaṃ vuccati 『『chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanasampayutto』』…pe… tena vuccati 『『evametassa kevalassa dukkhakkhandhassa samudayo hotī』』ti.

Sampayuttacatukkaṃ.

  1. Aññamaññacatukkaṃ

  2. Tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayāpi avijjā; saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayāpi saṅkhāro; viññāṇapaccayā nāmaṃ, nāmapaccayāpi viññāṇaṃ; nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayāpi nāmaṃ; chaṭṭhāyatanapaccayā phasso, phassapaccayāpi chaṭṭhāyatanaṃ; phassapaccayā vedanā, vedanāpaccayāpi phasso; vedanāpaccayā taṇhā, taṇhāpaccayāpi vedanā; taṇhāpaccayā upādānaṃ, upādānapaccayāpi taṇhā; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

  3. 其中什麼是無明?不知、不見......無明暗昧、愚癡、不善根 - 這被稱為"無明"。 其中什麼是緣于無明、與無明相應的行?意志、思慮、思慮性 - 這被稱為"緣于無明、與無明相應的行"。 其中什麼是緣於行、與行相應的識?心、意、意識......相應的意識界 - 這被稱為"緣於行、與行相應的識"。 其中什麼是緣于識、與識相應的名色之名?有名,有色。其中什麼是名?受蘊、想蘊、行蘊 - 這被稱為"名"。其中什麼是色?眼處的積聚,耳處的積聚,鼻處的積聚,舌處的積聚,身處的積聚,或者其他任何由心所生、以心為因、由心所起的色 - 這被稱為"色"。如是此名與此色。這被稱為"緣于識、與識相應的名色之名"。 緣于名色有與名相應的六處之第六處。有名,有色。其中什麼是名?受蘊、想蘊、行蘊 - 這被稱為"名"。其中什麼是色?四大種,以及依止於此色而意識界轉起 - 這被稱為"色"。如是此名與此色。這被稱為"名色"。 其中什麼是緣于名色、與名相應的六處之第六處?眼處、耳處、鼻處、舌處、身處、意處 - 這被稱為"緣于名色、與名相應的六處之第六處"。 其中什麼是緣于第六處、與第六處相應的觸?接觸、接觸性、已接觸性 - 這被稱為"緣于第六處、與第六處相應的觸"......因此說"如是此純粹苦蘊的集起"。 相應四法。 相互四法

  4. 在那個時候,緣于無明有行,緣於行也有無明;緣於行有識,緣于識也有行;緣于識有名,緣于名也有識;緣于名有第六處,緣于第六處也有名;緣于第六處有觸,緣于觸也有第六處;緣于觸有受,緣于受也有觸;緣于受有愛,緣于愛也有受;緣于愛有取,緣于取也有愛;緣于取有有,緣于有有生,緣于生有老死。如是此純粹苦蘊的集起。

  5. Tattha katamā avijjā? Yaṃ aññāṇaṃ adassanaṃ…pe… avijjālaṅgī moho akusalamūlaṃ – ayaṃ vuccati 『『avijjā』』.

Tattha katamo avijjāpaccayā saṅkhāro? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati 『『avijjāpaccayā saṅkhāro』』.

Tattha katamā saṅkhārapaccayāpi avijjā? Yaṃ aññāṇaṃ adassanaṃ…pe… avijjālaṅgī moho akusalamūlaṃ – ayaṃ vuccati 『『saṅkhārapaccayāpi avijjā』』.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati saṅkhārapaccayā viññāṇaṃ.

Tattha katamo viññāṇapaccayāpi saṅkhāro? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati 『『viññāṇapaccayāpi saṅkhāro』』.

Tattha katamaṃ viññāṇapaccayā nāmaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – idaṃ vuccati 『『viññāṇapaccayā nāmaṃ』』.

Tattha katamaṃ nāmapaccayāpi viññāṇaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati 『『nāmapaccayāpi viññāṇaṃ』』.

Tattha katamaṃ nāmapaccayā chaṭṭhāyatanaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati 『『nāmapaccayā chaṭṭhāyatanaṃ』』.

Tattha katamaṃ chaṭṭhāyatanapaccayāpi nāmaṃ? Vedanākkhandho , saññākkhandho, saṅkhārakkhandho – idaṃ vuccati 『『chaṭṭhāyatanapaccayāpi nāmaṃ』』.

Tattha katamo chaṭṭhāyatanapaccayā phasso? Yo phasso phusanā samphusanā samphusitattaṃ – ayaṃ vuccati 『『chaṭṭhāyatanapaccayā phasso』』.

Tattha katamaṃ phassapaccayāpi chaṭṭhāyatanaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati 『『phassapaccayāpi chaṭṭhāyatanaṃ』』.

Tattha katamā phassapaccayā vedanā? Yaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā – ayaṃ vuccati 『『phassapaccayā vedanā』』.

Tattha katamo vedanāpaccayāpi phasso? Yo phasso phusanā samphusanā samphusitattaṃ – ayaṃ vuccati 『『vedanāpaccayāpi phasso』』.

Tattha katamā vedanāpaccayā taṇhā? Yo rāgo sārāgo…pe… cittassa sārāgo – ayaṃ vuccati 『『vedanāpaccayā taṇhā』』.

Tattha katamā taṇhāpaccayāpi vedanā? Yaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā – ayaṃ vuccati 『『taṇhāpaccayāpi vedanā』』.

Tattha katamaṃ taṇhāpaccayā upādānaṃ? Yā diṭṭhi diṭṭhigataṃ…pe… titthāyatanaṃ vipariyāsaggāho – idaṃ vuccati 『『taṇhāpaccayā upādānaṃ』』.

Tattha katamā upādānapaccayāpi taṇhā? Yo rāgo…pe… cittassa sārāgo – ayaṃ vuccati 『『upādānapaccayāpi taṇhā』』.

Tattha katamo upādānapaccayā bhavo? Ṭhapetvā upādānaṃ, vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho – ayaṃ vuccati 『『upādānapaccayā bhavo』』.

Tattha katamā bhavapaccayā jāti? Yā tesaṃ tesaṃ dhammānaṃ jāti sañjāti nibbatti abhinibbati pātubhāvo – ayaṃ vuccati 『『bhavapaccayā jāti』』.

Tattha katamaṃ jātipaccayā jarāmaraṇaṃ? Atthi jarā, atthi maraṇaṃ. Tattha katamā jarā? Yā tesaṃ tesaṃ dhammānaṃ jarā jīraṇatā āyuno saṃhāni – ayaṃ vuccati 『『jarā』』. Tattha katamaṃ maraṇaṃ? Yo tesaṃ tesaṃ dhammānaṃ khayo vayo bhedo paribhedo aniccatā antaradhānaṃ – idaṃ vuccati 『『maraṇaṃ』』. Iti ayañca jarā, idañca maraṇaṃ. Idaṃ vuccati 『『jātipaccayā jarāmaraṇaṃ』』.

  1. 其中什麼是無明?不知、不見......無明暗昧、愚癡、不善根 - 這被稱為"無明"。 其中什麼是緣于無明的行?意志、思慮、思慮性 - 這被稱為"緣于無明的行"。 其中什麼是緣於行的無明?不知、不見......無明暗昧、愚癡、不善根 - 這被稱為"緣於行的無明"。 其中什麼是緣於行的識?心、意、意識......相應的意識界 - 這被稱為緣於行的識。 其中什麼是緣于識的行?意志、思慮、思慮性 - 這被稱為"緣于識的行"。 其中什麼是緣于識的名?受蘊、想蘊、行蘊 - 這被稱為"緣于識的名"。 其中什麼是緣于名的識?心、意、意識......相應的意識界 - 這被稱為"緣于名的識"。 其中什麼是緣于名的第六處?心、意、意識......相應的意識界 - 這被稱為"緣于名的第六處"。 其中什麼是緣于第六處的名?受蘊、想蘊、行蘊 - 這被稱為"緣于第六處的名"。 其中什麼是緣于第六處的觸?接觸、接觸性、已接觸性 - 這被稱為"緣于第六處的觸"。 其中什麼是緣于觸的第六處?心、意、意識......相應的意識界 - 這被稱為"緣于觸的第六處"。 其中什麼是緣于觸的受?心的愉悅、心的快樂、心觸所生的愉悅快樂感受、心觸所生的愉悅快樂受 - 這被稱為"緣于觸的受"。 其中什麼是緣于受的觸?接觸、接觸性、已接觸性 - 這被稱為"緣于受的觸"。 其中什麼是緣于受的愛?貪、貪著......心的貪著 - 這被稱為"緣于受的愛"。 其中什麼是緣于愛的受?心的愉悅、心的快樂、心觸所生的愉悅快樂感受、心觸所生的愉悅快樂受 - 這被稱為"緣于愛的受"。 其中什麼是緣于愛的取?見、見解......邪見處、顛倒執取 - 這被稱為"緣于愛的取"。 其中什麼是緣于取的愛?貪......心的貪著 - 這被稱為"緣于取的愛"。 其中什麼是緣于取的有?除去取,受蘊、想蘊、行蘊、識蘊 - 這被稱為"緣于取的有"。 其中什麼是緣于有的生?那些那些法的生、產生、出生、再生、顯現 - 這被稱為"緣于有的生"。 其中什麼是緣于生的老死?有老,有死。其中什麼是老?那些那些法的衰老、老朽、壽命的損減 - 這被稱為"老"。其中什麼是死?那些那些法的損壞、毀滅、破碎、消散、無常、消失 - 這被稱為"死"。如是此老與此死。這被稱為"緣于生的老死"。

Evametassa kevalassa dukkhakkhandhassa samudayo hotīti. Evametassa kevalassa dukkhakkhandhassa saṅgati hoti, samāgamo hoti, samodhānaṃ hoti, pātubhāvo hoti. Tena vuccati 『『evametassa kevalassa dukkhakkhandhassa samudayo hotī』』ti.

  1. Tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayāpi avijjā; saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayāpi saṅkhāro; viññāṇapaccayā nāmaṃ, nāmapaccayāpi viññāṇaṃ; nāmapaccayā phasso, phassapaccayāpi nāmaṃ; phassapaccayā vedanā, vedanāpaccayāpi phasso; vedanāpaccayā taṇhā, taṇhāpaccayāpi vedanā; taṇhāpaccayā upādānaṃ , upādānapaccayāpi taṇhā; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

  2. Tattha katamā avijjā? Yaṃ aññāṇaṃ adassanaṃ…pe… avijjālaṅgī moho akusalamūlaṃ – ayaṃ vuccati 『『avijjā』』.

Tattha katamo avijjāpaccayā saṅkhāro? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati 『『avijjāpaccayā saṅkhāro』』.

Tattha katamā saṅkhārapaccayāpi avijjā? Yaṃ aññāṇaṃ adassanaṃ…pe… avijjālaṅgī moho akusalamūlaṃ – ayaṃ vuccati 『『saṅkhārapaccayāpi avijjā』』.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati 『『saṅkhārapaccayā viññāṇaṃ』』.

Tattha katamo viññāṇapaccayāpi saṅkhāro? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati 『『viññāṇapaccayāpi saṅkhāro』』.

Tattha katamaṃ viññāṇapaccayā nāmaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – idaṃ vuccati 『『viññāṇapaccayā nāmaṃ』』.

Tattha katamaṃ nāmapaccayāpi viññāṇaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati 『『nāmapaccayāpi viññāṇaṃ』』.

Nāmapaccayā phassoti. Tattha katamaṃ nāmaṃ? Ṭhapetvā phassaṃ, vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho – idaṃ vuccati 『『nāmaṃ』』.

Tattha katamo nāmapaccayā phasso? Yo phasso phusanā samphusanā samphusitattaṃ – ayaṃ vuccati 『『nāmapaccayā phasso』』 .

Tattha katamaṃ phassapaccayāpi nāmaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho – idaṃ vuccati 『『phassapaccayāpi nāmaṃ』』…pe… tena vuccati 『『evametassa kevalassa dukkhakkhandhassa samudayo hotī』』ti.

  1. Tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayāpi avijjā; saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayāpi saṅkhāro; viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayāpi viññāṇaṃ; nāmarūpapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayāpi nāmarūpaṃ; chaṭṭhāyatanapaccayā phasso, phassapaccayāpi chaṭṭhāyatanaṃ; phassapaccayā vedanā, vedanāpaccayāpi phasso; vedanāpaccayā taṇhā, taṇhāpaccayāpi vedanā; taṇhāpaccayā upādānaṃ, upādānapaccayāpi taṇhā; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

如是此純粹苦蘊的集起。此純粹苦蘊的會合、會集、匯合、顯現。因此說"如是此純粹苦蘊的集起"。 274. 在那個時候,緣于無明有行,緣於行也有無明;緣於行有識,緣于識也有行;緣于識有名,緣于名也有識;緣于名有觸,緣于觸也有名;緣于觸有受,緣于受也有觸;緣于受有愛,緣于愛也有受;緣于愛有取,緣于取也有愛;緣于取有有,緣于有有生,緣于生有老死。如是此純粹苦蘊的集起。 275. 其中什麼是無明?不知、不見......無明暗昧、愚癡、不善根 - 這被稱為"無明"。 其中什麼是緣于無明的行?意志、思慮、思慮性 - 這被稱為"緣于無明的行"。 其中什麼是緣於行的無明?不知、不見......無明暗昧、愚癡、不善根 - 這被稱為"緣於行的無明"。 其中什麼是緣於行的識?心、意、意識......相應的意識界 - 這被稱為"緣於行的識"。 其中什麼是緣于識的行?意志、思慮、思慮性 - 這被稱為"緣于識的行"。 其中什麼是緣于識的名?受蘊、想蘊、行蘊 - 這被稱為"緣于識的名"。 其中什麼是緣于名的識?心、意、意識......相應的意識界 - 這被稱為"緣于名的識"。 緣于名有觸。其中什麼是名?除去觸,受蘊、想蘊、行蘊、識蘊 - 這被稱為"名"。 其中什麼是緣于名的觸?接觸、接觸性、已接觸性 - 這被稱為"緣于名的觸"。 其中什麼是緣于觸的名?受蘊、想蘊、行蘊、識蘊 - 這被稱為"緣于觸的名"......因此說"如是此純粹苦蘊的集起"。 276. 在那個時候,緣于無明有行,緣於行也有無明;緣於行有識,緣于識也有行;緣于識有名色,緣于名色也有識;緣于名色有第六處,緣于第六處也有名色;緣于第六處有觸,緣于觸也有第六處;緣于觸有受,緣于受也有觸;緣于受有愛,緣于愛也有受;緣于愛有取,緣于取也有愛;緣于取有有,緣于有有生,緣于生有老死。如是此純粹苦蘊的集起。

  1. Tattha katamā avijjā? Yaṃ aññāṇaṃ adassanaṃ…pe… avijjālaṅgī moho akusamūlaṃ – ayaṃ vuccati 『『avijjā』』.

Tattha katamo avijjāpaccayā saṅkhāro? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati 『『avijjāpaccayā saṅkhāro.

Tattha katamā saṅkhārapaccayāpi avijjā? Yaṃ aññāṇaṃ adassanaṃ…pe… avijjālaṅgī moho akusalamūlaṃ – ayaṃ vuccati 『『saṅkhārapaccayāpi avijjā』』.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati 『『saṅkhārapaccayā viññāṇaṃ』』.

Tattha katamo viññāṇapaccayāpi saṅkhāro? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati 『『viññāṇapaccayāpi saṅkhāro』』.

Tattha katamaṃ viññāṇapaccayā nāmarūpaṃ? Atthi nāmaṃ, atthi rūpaṃ. Tattha katamaṃ nāmaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – idaṃ vuccati 『『nāmaṃ』』. Tattha katamaṃ rūpaṃ? Cakkhāyatanassa upacayo, sotāyatanassa upacayo, ghānāyatanassa upacayo, jivhāyatanassa upacayo , kāyāyatanassa upacayo, yaṃ vā panaññampi atthi rūpaṃ cittajaṃ cittahetukaṃ cittasamuṭṭhānaṃ – idaṃ vuccati 『『rūpaṃ』』. Iti idañca nāmaṃ, idañca rūpaṃ. Idaṃ vuccati 『『viññāṇapaccayā nāmarūpaṃ』』.

Nāmarūpapaccayāpi viññāṇanti. Atthi nāmaṃ, atthi rūpaṃ. Tattha katamaṃ nāmaṃ? Vedanākkhandho , saññākkhandho, saṅkhārakkhandho – idaṃ vuccati 『『nāmaṃ』』. Tattha katamaṃ rūpaṃ? Yaṃ rūpaṃ nissāya manoviññāṇadhātu vattati – idaṃ vuccati 『『rūpaṃ』』. Iti idañca nāmaṃ, idañca rūpaṃ. Idaṃ vuccati 『『nāmarūpaṃ』』.

Tattha katamaṃ nāmarūpapaccayāpi viññāṇaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati 『『nāmarūpapaccayāpi viññāṇaṃ』』.

Nāmarūpapaccayā chaṭṭhāyatananti. Atthi nāmaṃ, atthi rūpaṃ. Tattha katamaṃ nāmaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – idaṃ vuccati 『『nāmaṃ』』. Tattha katamaṃ rūpaṃ? Yaṃ rūpaṃ nissāya manoviññāṇadhātu vattati – idaṃ vuccati 『『rūpaṃ』』. Iti idañca nāmaṃ, idañca rūpaṃ. Idaṃ vuccati 『『nāmarūpaṃ』』.

Tattha katamaṃ nāmarūpapaccayā chaṭṭhāyatanaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati 『『nāmarūpapaccayā chaṭṭhāyatanaṃ』』.

Tattha katamaṃ chaṭṭhāyatanapaccayāpi nāmarūpaṃ? Atthi nāmaṃ, atthi rūpaṃ. Tattha katamaṃ nāmaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – idaṃ vuccati 『『nāmaṃ』』. Tattha katamaṃ rūpaṃ? Cakkhāyatanassa upacayo, sotāyatanassa upacayo, ghānāyatanassa upacayo, jivhāyatanassa upacayo, kāyāyatanassa upacayo, yaṃ vā panaññampi atthi rūpaṃ cittajaṃ cittahetukaṃ cittasamuṭṭhānaṃ – idaṃ vuccati 『『rūpaṃ』』. Iti idañca nāmaṃ, idañca rūpaṃ. Idaṃ vuccati 『『chaṭṭhāyatanapaccayāpi nāmarūpaṃ』』.

Tattha katamo chaṭṭhāyatanapaccayā phasso? Yo phasso phusanā samphusanā samphusitattaṃ – ayaṃ vuccati 『『chaṭṭhāyatanapaccayā phasso』』.

Tattha katamaṃ phassapaccayāpi chaṭṭhāyatanaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati 『『phassapaccayāpi chaṭṭhāyatanaṃ』』…pe… tena vuccati 『『evametassa kevalassa dukkhakkhandhassa samudayo hotī』』ti.

  1. 其中什麼是無明?不知、不見......無明暗昧、愚癡、不善根 - 這被稱為"無明"。 其中什麼是緣于無明的行?意志、思慮、思慮性 - 這被稱為"緣于無明的行"。 其中什麼是緣於行的無明?不知、不見......無明暗昧、愚癡、不善根 - 這被稱為"緣於行的無明"。 其中什麼是緣於行的識?心、意、意識......相應的意識界 - 這被稱為"緣於行的識"。 其中什麼是緣于識的行?意志、思慮、思慮性 - 這被稱為"緣于識的行"。 其中什麼是緣于識的名色?有名,有色。其中什麼是名?受蘊、想蘊、行蘊 - 這被稱為"名"。其中什麼是色?眼處的積聚,耳處的積聚,鼻處的積聚,舌處的積聚,身處的積聚,或者其他任何由心所生、以心為因、由心所起的色 - 這被稱為"色"。如是此名與此色。這被稱為"緣于識的名色"。 緣于名色也有識。有名,有色。其中什麼是名?受蘊、想蘊、行蘊 - 這被稱為"名"。其中什麼是色?依止於此色而意識界轉起 - 這被稱為"色"。如是此名與此色。這被稱為"名色"。 其中什麼是緣于名色的識?心、意、意識......相應的意識界 - 這被稱為"緣于名色的識"。 緣于名色有第六處。有名,有色。其中什麼是名?受蘊、想蘊、行蘊 - 這被稱為"名"。其中什麼是色?依止於此色而意識界轉起 - 這被稱為"色"。如是此名與此色。這被稱為"名色"。 其中什麼是緣于名色的第六處?心、意、意識......相應的意識界 - 這被稱為"緣于名色的第六處"。 其中什麼是緣于第六處的名色?有名,有色。其中什麼是名?受蘊、想蘊、行蘊 - 這被稱為"名"。其中什麼是色?眼處的積聚,耳處的積聚,鼻處的積聚,舌處的積聚,身處的積聚,或者其他任何由心所生、以心為因、由心所起的色 - 這被稱為"色"。如是此名與此色。這被稱為"緣于第六處的名色"。 其中什麼是緣于第六處的觸?接觸、接觸性、已接觸性 - 這被稱為"緣于第六處的觸"。 其中什麼是緣于觸的第六處?心、意、意識......相應的意識界 - 這被稱為"緣于觸的第六處"......因此說"如是此純粹苦蘊的集起"。

  2. Tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayāpi avijjā; saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayāpi saṅkhāro; viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayāpi viññāṇaṃ; nāmarūpapaccayā saḷāyatanaṃ, chaṭṭhāyatanapaccayāpi nāmarūpaṃ; chaṭṭhāyatanapaccayā phasso, phassapaccayāpi chaṭṭhāyatanaṃ; phassapaccayā vedanā, vedanāpaccayāpi phasso; vedanāpaccayā taṇhā, taṇhāpaccayāpi vedanā; taṇhāpaccayā upādānaṃ, upādānapaccayāpi taṇhā; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

  3. 在那個時候,緣于無明有行,緣於行也有無明;緣於行有識,緣于識也有行;緣于識有名色,緣于名色也有識;緣于名色有六處,緣于第六處也有名色;緣于第六處有觸,緣于觸也有第六處;緣于觸有受,緣于受也有觸;緣于受有愛,緣于愛也有受;緣于愛有取,緣于取也有愛;緣于取有有,緣于有有生,緣于生有老死。如是此純粹苦蘊的集起。

  4. Tattha katamā avijjā? Yaṃ aññāṇaṃ adassanaṃ…pe… avijjālaṅgī moho akusalamūlaṃ – ayaṃ vuccati 『『avijjā』』.

Tattha katamo avijjāpaccayā saṅkhāro? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati 『『avijjāpaccayā saṅkhāro』』.

Tattha katamā saṅkhārapaccayāpi avijjā? Yaṃ aññāṇaṃ adassanaṃ…pe… avijjālaṅgī moho akusalamūlaṃ – ayaṃ vuccati 『『saṅkhārapaccayāpi avijjā』』.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati 『『saṅkhārapaccayā viññāṇaṃ』』.

Tattha katamo viññāṇapaccayāpi saṅkhāro? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati 『『viññāṇapaccayāpi saṅkhāro』』.

Tattha katamaṃ viññāṇapaccayā nāmarūpaṃ? Atthi nāmaṃ, atthi rūpaṃ. Tattha katamaṃ nāmaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – idaṃ vuccati nāmaṃ. Tattha katamaṃ rūpaṃ? Cakkhāyatanassa upacayo, sotāyatanassa upacayo, ghānāyatanassa upacayo, jivhāyatanassa upacayo, kāyāyatanassa upacayo, yaṃ vā panaññampi atthi rūpaṃ cittajaṃ cittahetukaṃ cittasamuṭṭhānaṃ – idaṃ vuccati 『『rūpaṃ』』. Iti idañca nāmaṃ, idañca rūpaṃ. Idaṃ vuccati 『『viññāṇapaccayā nāmarūpaṃ』』.

Nāmarūpapaccayāpi viññāṇanti. Atthi nāmaṃ, atthi rūpaṃ. Tattha katamaṃ nāmaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – idaṃ vuccati 『『nāmaṃ』』. Tattha katamaṃ rūpaṃ? Yaṃ rūpaṃ nissāya manoviññāṇadhātu vattati – idaṃ vuccati 『『rūpaṃ』』. Iti idañca nāmaṃ, idañca rūpaṃ. Idaṃ vuccati 『『nāmarūpaṃ』』.

Tattha katamaṃ nāmarūpapaccayāpi viññāṇaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati 『『nāmarūpapaccayāpi viññāṇaṃ』』.

Nāmarūpapaccayā saḷāyatananti. Atthi nāmaṃ, atthi rūpaṃ. Tattha katamaṃ nāmaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – idaṃ vuccati 『『nāmaṃ』』. Tattha katamaṃ rūpaṃ? Cattāro ca mahābhūtā, yañca rūpaṃ nissāya manoviññāṇadhātu vattati – idaṃ vuccati 『『rūpaṃ』』. Iti idañca nāmaṃ, idañca rūpaṃ. Idaṃ vuccati 『『nāmarūpaṃ』』.

Tattha katamaṃ nāmarūpapaccayā saḷāyatanaṃ? Cakkhāyatanaṃ, sotāyatanaṃ, ghānāyatanaṃ, jivhāyatanaṃ, kāyāyatanaṃ, manāyatanaṃ – idaṃ vuccati 『『nāmarūpapaccayā saḷāyatanaṃ』』.

Tattha katamaṃ chaṭṭhāyatanapaccayāpi nāmarūpaṃ? Atthi nāmaṃ, atthi rūpaṃ. Tattha katamaṃ nāmaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – idaṃ vuccati 『『nāmaṃ』』. Tattha katamaṃ rūpaṃ? Cakkhāyatanassa upacayo, sotāyatanassa upacayo, ghānāyatanassa upacayo, jivhāyatanassa upacayo, kāyāyatanassa upacayo, yaṃ vā panaññampi atthi rūpaṃ cittajaṃ cittahetukaṃ cittasamuṭṭhānaṃ – idaṃ vuccati 『『rūpaṃ』』. Iti idañca nāmaṃ, idañca rūpaṃ. Idaṃ vuccati 『『chaṭṭhāyatanapaccayāpi nāmarūpaṃ』』.

Tattha katamo chaṭṭhāyatanapaccayā phasso? Yo phasso phusanā samphusanā samphusitattaṃ – ayaṃ vuccati 『『chaṭṭhāyatanapaccayā phasso』』.

Tattha katamaṃ phassapaccayāpi chaṭṭhāyatanaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati 『『phassapaccayāpi chaṭṭhāyatanaṃ』』.

  1. 其中什麼是無明?不知、不見......無明暗昧、愚癡、不善根 - 這被稱為"無明"。 其中什麼是緣于無明的行?意志、思慮、思慮性 - 這被稱為"緣于無明的行"。 其中什麼是緣於行的無明?不知、不見......無明暗昧、愚癡、不善根 - 這被稱為"緣於行的無明"。 其中什麼是緣於行的識?心、意、意識......相應的意識界 - 這被稱為"緣於行的識"。 其中什麼是緣于識的行?意志、思慮、思慮性 - 這被稱為"緣于識的行"。 其中什麼是緣于識的名色?有名,有色。其中什麼是名?受蘊、想蘊、行蘊 - 這被稱為名。其中什麼是色?眼處的積聚,耳處的積聚,鼻處的積聚,舌處的積聚,身處的積聚,或者其他任何由心所生、以心為因、由心所起的色 - 這被稱為"色"。如是此名與此色。這被稱為"緣于識的名色"。 緣于名色也有識。有名,有色。其中什麼是名?受蘊、想蘊、行蘊 - 這被稱為"名"。其中什麼是色?依止於此色而意識界轉起 - 這被稱為"色"。如是此名與此色。這被稱為"名色"。 其中什麼是緣于名色的識?心、意、意識......相應的意識界 - 這被稱為"緣于名色的識"。 緣于名色有六處。有名,有色。其中什麼是名?受蘊、想蘊、行蘊 - 這被稱為"名"。其中什麼是色?四大種,以及依止於此色而意識界轉起 - 這被稱為"色"。如是此名與此色。這被稱為"名色"。 其中什麼是緣于名色的六處?眼處、耳處、鼻處、舌處、身處、意處 - 這被稱為"緣于名色的六處"。 其中什麼是緣于第六處的名色?有名,有色。其中什麼是名?受蘊、想蘊、行蘊 - 這被稱為"名"。其中什麼是色?眼處的積聚,耳處的積聚,鼻處的積聚,舌處的積聚,身處的積聚,或者其他任何由心所生、以心為因、由心所起的色 - 這被稱為"色"。如是此名與此色。這被稱為"緣于第六處的名色"。 其中什麼是緣于第六處的觸?接觸、接觸性、已接觸性 - 這被稱為"緣于第六處的觸"。 其中什麼是緣于觸的第六處?心、意、意識......相應的意識界 - 這被稱為"緣于觸的第六處"。

Tattha katamā phassapaccayā vedanā? Yaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā – ayaṃ vuccati 『『phassapaccayā vedanā』』…pe… tena vuccati 『『evametassa kevalassa dukkhakkhandhassa samudayo hotī』』ti.

Aññamaññacatukkaṃ.

  1. Akusalaniddeso

  2. Katame dhammā akusalā? Yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ diṭṭhigatasampayuttaṃ sasaṅkhārena…pe… somanassasahagataṃ diṭṭhigatavippayuttaṃ rūpārammaṇaṃ vā…pe… somanassasahagataṃ diṭṭhigatavippayuttaṃ sasaṅkhārena rūpārammaṇaṃ vā saddārammaṇaṃ vā gandhārammaṇaṃ vā rasārammaṇaṃ vā phoṭṭhabbārammaṇaṃ vā dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

  3. Tattha katamā avijjā? Yaṃ aññāṇaṃ adassanaṃ…pe… avijjālaṅgī moho akusalamūlaṃ – ayaṃ vuccati 『『avijjā』』.

Tattha katamo avijjāpaccayā saṅkhāro? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati avijjāpaccayā saṅkhāro…pe….

Tattha katamo taṇhāpaccayā adhimokkho? Yo cittassa adhimokkho adhimuccanā tadadhimuttatā – ayaṃ vuccati 『『taṇhāpaccayā adhimokkho』』.

Tattha katamo adhimokkhapaccayā bhavo? Ṭhapetvā adhimokkhaṃ, vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho – ayaṃ vuccati 『『adhimokkhapaccayā bhavo』』…pe… tena vuccati 『『evametassa kevalassa dukkhakkhandhassa samudayo hotī』』ti.

  1. Katame dhammā akusalā? Yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagataṃ diṭṭhigatasampayuttaṃ rūpārammaṇaṃ vā saddārammaṇaṃ vā gandhārammaṇaṃ vā rasārammaṇaṃ vā phoṭṭhabbārammaṇaṃ vā dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

  2. Tattha katamā avijjā? Yaṃ aññāṇaṃ adassanaṃ…pe… avijjālaṅgī moho akusalamūlaṃ – ayaṃ vuccati avijjā…pe….

Tattha katamā phassapaccayā vedanā? Yaṃ cetasikaṃ neva sātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā – ayaṃ vuccati 『『phassapaccayā vedanā』』…pe… tena vuccati 『『evametassa kevalassa dukkhakkhandhassa samudayo hotī』』ti.

其中什麼是緣于觸的受?心的愉悅、心的快樂、心觸所生的愉悅快樂感受、心觸所生的愉悅快樂受 - 這被稱為"緣于觸的受"......因此說"如是此純粹苦蘊的集起"。 相互四法。 9. 不善的解說 280. 什麼是不善法?在什麼時候,不善心生起,伴隨喜悅,與見解相應,有行......伴隨喜悅,與見解不相應,以色為所緣......伴隨喜悅,與見解不相應,有行,以色為所緣或以聲為所緣或以香為所緣或以味為所緣或以觸為所緣或以法為所緣,或者緣于任何其他,在那個時候,緣于無明有行,緣於行有識,緣于識有名,緣于名有第六處,緣于第六處有觸,緣于觸有受,緣于受有愛,緣于愛有勝解,緣于勝解有有,緣于有有生,緣于生有老死。如是此純粹苦蘊的集起。 281. 其中什麼是無明?不知、不見......無明暗昧、愚癡、不善根 - 這被稱為"無明"。 其中什麼是緣于無明的行?意志、思慮、思慮性 - 這被稱為緣于無明的行...... 其中什麼是緣于愛的勝解?心的勝解、確信、確信性 - 這被稱為"緣于愛的勝解"。 其中什麼是緣于勝解的有?除去勝解,受蘊、想蘊、行蘊、識蘊 - 這被稱為"緣于勝解的有"......因此說"如是此純粹苦蘊的集起"。 282. 什麼是不善法?在什麼時候,不善心生起,伴隨舍,與見解相應,以色為所緣或以聲為所緣或以香為所緣或以味為所緣或以觸為所緣或以法為所緣,或者緣于任何其他,在那個時候,緣于無明有行,緣於行有識,緣于識有名,緣于名有第六處,緣于第六處有觸,緣于觸有受,緣于受有愛,緣于愛有取,緣于取有有,緣于有有生,緣于生有老死。如是此純粹苦蘊的集起。 283. 其中什麼是無明?不知、不見......無明暗昧、愚癡、不善根 - 這被稱為無明...... 其中什麼是緣于觸的受?心的非愉悅非不愉悅、心觸所生的不苦不樂感受、心觸所生的不苦不樂受 - 這被稱為"緣于觸的受"......因此說"如是此純粹苦蘊的集起"。

  1. Katame dhammā akusalā? Yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagataṃ diṭṭhigatasampayuttaṃ sasaṅkhārena…pe… upekkhāsahagataṃ diṭṭhigatavippayuttaṃ rūpārammaṇaṃ vā…pe… upekkhāsahagataṃ diṭṭhigatavippayuttaṃ sasaṅkhārena rūpārammaṇaṃ vā saddārammaṇaṃ vā gandhārammaṇaṃ vā rasārammaṇaṃ vā phoṭṭhabbārammaṇaṃ vā dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ , chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā , taṇhāpaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

  2. Tattha katamā avijjā…pe… tena vuccati 『『evametassa kevalassa dukkhakkhandhassa samudayo hotī』』ti.

  3. Katame dhammā akusalā? Yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti domanassasahagataṃ paṭighasampayuttaṃ rūpārammaṇaṃ vā…pe… domanassasahagataṃ paṭighasampayuttaṃ sasaṅkhārena rūpārammaṇaṃ vā saddārammaṇaṃ vā gandhārammaṇaṃ vā rasārammaṇaṃ vā phoṭṭhabbārammaṇaṃ vā dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā paṭighaṃ, paṭighapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

  4. Tattha katamā avijjā? Yaṃ aññāṇaṃ adassanaṃ…pe… avijjālaṅgī moho akusalamūlaṃ – ayaṃ vuccati 『『avijjā』』…pe… ayaṃ vuccati 『『chaṭṭhāyatanapaccayā phasso』』.

Tattha katamā phassapaccayā vedanā? Yaṃ cetasikaṃ asātaṃ cetasikaṃ dukkhaṃ cetosamphassajaṃ asātaṃ dukkhaṃ vedayitaṃ cetosamphassajā asātā dukkhā vedanā – ayaṃ vuccati 『『phassapaccayā vedanā』』.

Tattha katamaṃ vedanāpaccayā paṭighaṃ? Yo cittassa āghāto…pe… caṇḍikkaṃ asuropo [asulopo (syā.)] anattamanatā cittassa – idaṃ vuccati 『『vedanāpaccayā paṭighaṃ』』 .

Tattha katamo paṭighapaccayā adhimokkho? Yo cittassa adhimokkho adhimuccanā tadadhimuttatā – ayaṃ vuccati 『『paṭighapaccayā adhimokkho』』.

Tattha katamo adhimokkhapaccayā bhavo? Ṭhapetvā adhimokkhaṃ, vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho – ayaṃ vuccati 『『adhimokkhapaccayā bhavo』』…pe… tena vuccati 『『evametassa kevalassa dukkhakkhandhassa samudayo hotī』』ti.

  1. Katame dhammā akusalā? Yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagataṃ vicikicchāsampayuttaṃ rūpārammaṇaṃ vā saddārammaṇaṃ vā gandhārammaṇaṃ vā rasārammaṇaṃ vā phoṭṭhabbārammaṇaṃ vā dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha , tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā vicikicchā, vicikicchāpaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

  2. 什麼是不善法?當不善心生起時,伴隨著舍受,與邪見相應,有行作……乃至……伴隨著舍受,與邪見不相應,以色為所緣……乃至……伴隨著舍受,與邪見不相應,有行作,以色為所緣,或以聲為所緣,或以香為所緣,或以味為所緣,或以觸為所緣,或以法為所緣,或以任何為所緣,在那個時候,緣于無明有行,緣於行有識,緣于識有名,緣于名有第六處,緣于第六處有觸,緣于觸有受,緣于受有愛,緣于愛有勝解,緣于勝解有有,緣于有有生,緣于生有老死。如是這整個苦蘊的集起。

  3. 其中什麼是無明……乃至……因此說"如是這整個苦蘊的集起"。
  4. 什麼是不善法?當不善心生起時,伴隨著憂受,與瞋恚相應,以色為所緣……乃至……伴隨著憂受,與瞋恚相應,有行作,以色為所緣,或以聲為所緣,或以香為所緣,或以味為所緣,或以觸為所緣,或以法為所緣,或以任何為所緣,在那個時候,緣于無明有行,緣於行有識,緣于識有名,緣于名有第六處,緣于第六處有觸,緣于觸有受,緣于受有瞋恚,緣于瞋恚有勝解,緣于勝解有有,緣于有有生,緣于生有老死。如是這整個苦蘊的集起。
  5. 其中什麼是無明?凡是不知、不見……乃至……無明障、癡、不善根——這稱為"無明"……乃至……這稱為"緣于第六處有觸"。 其中什麼是緣于觸有受?凡是心的不快、心的苦,由心觸所生的不快、苦的感受,由心觸所生的不快、苦受——這稱為"緣于觸有受"。 其中什麼是緣于受有瞋恚?凡是心的惱怒……乃至……暴躁、粗暴、心的不滿——這稱為"緣于受有瞋恚"。 其中什麼是緣于瞋恚有勝解?凡是心的勝解、確信、確定——這稱為"緣于瞋恚有勝解"。 其中什麼是緣于勝解有有?除去勝解,受蘊、想蘊、行蘊、識蘊——這稱為"緣于勝解有有"……乃至……因此說"如是這整個苦蘊的集起"。
  6. 什麼是不善法?當不善心生起時,伴隨著舍受,與疑相應,以色為所緣,或以聲為所緣,或以香為所緣,或以味為所緣,或以觸為所緣,或以法為所緣,或以任何為所緣,在那個時候,緣于無明有行,緣於行有識,緣于識有名,緣于名有第六處,緣于第六處有觸,緣于觸有受,緣于受有疑,緣于疑有有,緣于有有生,緣于生有老死。如是這整個苦蘊的集起

  7. Tattha katamā avijjā? Yaṃ aññāṇaṃ adassanaṃ…pe… avijjālaṅgī moho akusalamūlaṃ – ayaṃ vuccati 『『avijjā』』…pe… ayaṃ vuccati 『『chaṭṭhāyatanapaccayā phasso』』.

Tattha katamā phassapaccayā vedanā? Yaṃ cetasikaṃ neva sātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ, cetosamphassajā adukkhamasukhā vedanā – ayaṃ vuccati 『『phassapaccayā vedanā』』.

Tattha katamā vedanāpaccayā vicikicchā? Yā kaṅkhā kaṅkhāyanā kaṅkhāyitattaṃ vimati vicikicchā dveḷhakaṃ dvidhāpatho [dvedhāpatho (sī. syā.)] saṃsayo anekaṃsaggāho āsappanā parisappanā apariyogāhaṇā [apariyogāhanā (sī. syā. ka.)] chambhitattaṃ cittassa manovilekho – ayaṃ vuccati 『『vedanāpaccayā vicikicchā』』.

Tattha katamo vicikicchāpaccayā bhavo? Ṭhapetvā vicikicchaṃ, vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho – ayaṃ vuccati 『『vicikicchāpaccayā bhavo』』…pe… tena vuccati 『『evametassa kevalassa dukkhakkhandhassa samudayo hotī』』ti.

  1. Katame dhammā akusalā? Yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagataṃ uddhaccasampayuttaṃ rūpārammaṇaṃ vā saddārammaṇaṃ vā gandhārammaṇaṃ vā rasārammaṇaṃ vā phoṭṭhabbārammaṇaṃ vā dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā uddhaccaṃ, uddhaccapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

  2. Tattha katamā avijjā? Yaṃ aññāṇaṃ adassanaṃ…pe… avijjālaṅgī moho akusalamūlaṃ – ayaṃ vuccati 『『avijjā』』…pe… ayaṃ vuccati 『『chaṭṭhāyatanapaccayā phasso』』.

Tattha katamā phassapaccayā vedanā? Yaṃ cetasikaṃ neva sātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā – ayaṃ vuccati 『『phassapaccayā vedanā』』.

Tattha katamaṃ vedanāpaccayā uddhaccaṃ? Yaṃ cittassa uddhaccaṃ avūpasamo cetaso vikkhepo bhantattaṃ cittassa – idaṃ vuccati 『『vedanāpaccayā uddhaccaṃ』』.

Tattha katamo uddhaccapaccayā adhimokkho? Yo cittassa adhimokkho adhimuccanā tadadhimuttatā – ayaṃ vuccati 『『uddhaccapaccayā adhimokkho』』.

Tattha katamo adhimokkhapaccayā bhavo? Ṭhapetvā adhimokkhaṃ, vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho – ayaṃ vuccati 『『adhimokkhapaccayā bhavo』』…pe… tena vuccati 『『evametassa kevalassa dukkhakkhandhassa samudayo hotī』』ti.

Akusalaniddeso.

  1. Kusalaniddeso

  2. 其中什麼是無明?凡是不知、不見……乃至……無明障、癡、不善根——這稱為"無明"……乃至……這稱為"緣于第六處有觸"。 其中什麼是緣于觸有受?凡是心的既非快樂也非不快樂,由心觸所生的不苦不樂的感受,由心觸所生的不苦不樂受——這稱為"緣于觸有受"。 其中什麼是緣于受有疑?凡是懷疑、猶豫、疑惑狀態、迷惑、疑慮、兩難、岔路、不確定、搖擺、徘徊、不深入、心的戰慄、心的困惑——這稱為"緣于受有疑"。 其中什麼是緣于疑有有?除去疑,受蘊、想蘊、行蘊、識蘊——這稱為"緣于疑有有"……乃至……因此說"如是這整個苦蘊的集起"。

  3. 什麼是不善法?當不善心生起時,伴隨著舍受,與掉舉相應,以色為所緣,或以聲為所緣,或以香為所緣,或以味為所緣,或以觸為所緣,或以法為所緣,或以任何為所緣,在那個時候,緣于無明有行,緣於行有識,緣于識有名,緣于名有第六處,緣于第六處有觸,緣于觸有受,緣于受有掉舉,緣于掉舉有勝解,緣于勝解有有,緣于有有生,緣于生有老死。如是這整個苦蘊的集起。
  4. 其中什麼是無明?凡是不知、不見……乃至……無明障、癡、不善根——這稱為"無明"……乃至……這稱為"緣于第六處有觸"。 其中什麼是緣于觸有受?凡是心的既非快樂也非不快樂,由心觸所生的不苦不樂的感受,由心觸所生的不苦不樂受——這稱為"緣于觸有受"。 其中什麼是緣于受有掉舉?凡是心的掉舉、不平靜、心的散亂、心的動搖——這稱為"緣于受有掉舉"。 其中什麼是緣于掉舉有勝解?凡是心的勝解、確信、確定——這稱為"緣于掉舉有勝解"。 其中什麼是緣于勝解有有?除去勝解,受蘊、想蘊、行蘊、識蘊——這稱為"緣于勝解有有"……乃至……因此說"如是這整個苦蘊的集起"。 不善法解說完畢。
  5. 善法解說

  6. Katame dhammā kusalā? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ rūpārammaṇaṃ vā saddārammaṇaṃ vā gandhārammaṇaṃ vā rasārammaṇaṃ vā phoṭṭhabbārammaṇaṃ vā dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye kusalamūlapaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

  7. Tattha katame kusalamūlā? Alobho, adoso, amoho.

Tattha katamo alobho? Yo alobho alubbhanā alubbhitattaṃ asārāgo asārajjanā asārajjitattaṃ anabhijjhā alobho kusalamūlaṃ – ayaṃ vuccati 『『alobho』』.

Tattha katamo adoso? Yo adoso adussanā adussitattaṃ abyāpādo abyāpajjo adoso kusalamūlaṃ – ayaṃ vuccati 『『adoso』』.

Tattha katamo amoho? Yā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi – ayaṃ vuccati 『『amoho』』. Ime vuccanti 『『kusalamūlā』』.

Tattha katamo kusalamūlapaccayā saṅkhāro? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati 『『kusalamūlapaccayā saṅkhāro』』.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ…pe… viññāṇapaccayā nāmaṃ…pe… nāmapaccayā chaṭṭhāyatanaṃ…pe… chaṭṭhāyatanapaccayā phasso…pe… phassapaccayā vedanā…pe… ayaṃ vuccati 『『phassapaccayā vedanā』』.

Tattha katamo vedanāpaccayā pasādo? Yā saddhā saddahanā okappanā abhippasādo – ayaṃ vuccati 『『vedanāpaccayā pasādo』』.

Tattha katamo pasādapaccayā adhimokkho? Yo cittassa adhimokkho adhimuccanā tadadhimuttatā – ayaṃ vuccati 『『pasādapaccayā adhimokkho』』.

Tattha katamo adhimokkhapaccayā bhavo? Ṭhapetvā adhimokkhaṃ, vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho – ayaṃ vuccati 『『adhimokkhapaccayā bhavo』』…pe… tena vuccati 『『evametassa kevalassa dukkhakkhandhassa samudayo hotī』』ti.

  1. Katame dhammā kusalā? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ sasaṅkhārena rūpārammaṇaṃ vā…pe… somanassasahagataṃ ñāṇavippayuttaṃ rūpārammaṇaṃ vā…pe… somanassasahagataṃ ñāṇavippayuttaṃ sasaṅkhārena rūpārammaṇaṃ vā saddārammaṇaṃ vā gandhārammaṇaṃ vā rasārammaṇaṃ vā phoṭṭhabbārammaṇaṃ vā dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye kusalamūlapaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ , viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

  2. 什麼是善法?當欲界善心生起時,伴隨著喜受,與智相應,以色為所緣,或以聲為所緣,或以香為所緣,或以味為所緣,或以觸為所緣,或以法為所緣,或以任何為所緣,在那個時候,緣于善根有行,緣於行有識,緣于識有名,緣于名有第六處,緣于第六處有觸,緣于觸有受,緣于受有凈信,緣于凈信有勝解,緣于勝解有有,緣于有有生,緣于生有老死。如是這整個苦蘊的集起。

  3. 其中什麼是善根?無貪、無瞋、無癡。 其中什麼是無貪?凡是無貪、不貪婪、不貪婪狀態、無慾、不染著、不染著狀態、無貪慾、無貪、善根——這稱為"無貪"。 其中什麼是無瞋?凡是無瞋、不瞋恚、不瞋恚狀態、無惱害、無害、無瞋、善根——這稱為"無瞋"。 其中什麼是無癡?凡是慧、了知……乃至……無癡、擇法、正見——這稱為"無癡"。這些稱為"善根"。 其中什麼是緣于善根有行?凡是思、思考、思考狀態——這稱為"緣于善根有行"。 其中什麼是緣於行有識……乃至……緣于識有名……乃至……緣于名有第六處……乃至……緣于第六處有觸……乃至……緣于觸有受……乃至……這稱為"緣于觸有受"。 其中什麼是緣于受有凈信?凡是信、信仰、信任、凈信——這稱為"緣于受有凈信"。 其中什麼是緣于凈信有勝解?凡是心的勝解、確信、確定——這稱為"緣于凈信有勝解"。 其中什麼是緣于勝解有有?除去勝解,受蘊、想蘊、行蘊、識蘊——這稱為"緣于勝解有有"……乃至……因此說"如是這整個苦蘊的集起"。
  4. 什麼是善法?當欲界善心生起時,伴隨著喜受,與智相應,有行作,以色為所緣……乃至……伴隨著喜受,與智不相應,以色為所緣……乃至……伴隨著喜受,與智不相應,有行作,以色為所緣,或以聲為所緣,或以香為所緣,或以味為所緣,或以觸為所緣,或以法為所緣,或以任何為所緣,在那個時候,緣于善根有行,緣於行有識,緣于識有名,緣于名有第六處,緣于第六處有觸,緣于觸有受,緣于受有凈信,緣于凈信有勝解,緣于勝解有有,緣于有有生,緣于生有老死。如是這整個苦蘊的集起。

  5. Tattha katame kusalamūlā? Alobho, adoso.

Tattha katamo alobho? Yo alobho alubbhanā alubbhitattaṃ asārāgo asārajjanā asārajjitattaṃ anabhijjhā alobho kusalamūlaṃ – ayaṃ vuccati 『『alobho』』.

Tattha katamo adoso? Yo adoso adussanā adussitattaṃ abyāpādo abyāpajjo adoso kusalamūlaṃ – ayaṃ vuccati 『『adoso』』. Ime vuccanti 『『kusalamūlā』』.

Tattha katamo kusalamūlapaccayā saṅkhāro? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati 『『kusalamūlapaccayā saṅkhāro』』…pe… ayaṃ vuccati 『『chaṭṭhāyatanapaccayā phasso』』.

Tattha katamā phassapaccayā vedanā? Yaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā – ayaṃ vuccati 『『phassapaccayā vedanā』』…pe… tena vuccati 『『evametassa kevalassa dukkhakkhandhassa samudayo hotī』』ti.

  1. Katame dhammā kusalā? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagataṃ ñāṇasampayuttaṃ rūpārammaṇaṃ vā…pe… upekkhāsahagataṃ ñāṇasampayuttaṃ sasaṅkhārena rūpārammaṇaṃ vā saddārammaṇaṃ vā gandhārammaṇaṃ vā rasārammaṇaṃ vā phoṭṭhabbārammaṇaṃ vā dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye kusalamūlapaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

  2. Tattha katame kusalamūlā? Alobho, adoso, amoho – ime vuccanti 『『kusalamūlā』』.

Tattha katamo kusalamūlapaccayā saṅkhāro? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati 『『kusalamūlapaccayā saṅkhāro』』…pe… ayaṃ vuccati – 『『chaṭṭhāyatanapaccayā phasso』』.

Tattha katamā phassapaccayā vedanā? Yaṃ cetasikaṃ neva sātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā – ayaṃ vuccati 『『phassapaccayā vedanā』』…pe… tena vuccati 『『evametassa kevalassa dukkhakkhandhassa samudayo hotī』』ti.

Katame dhammā kusalā? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagataṃ ñāṇavippayuttaṃ rūpārammaṇaṃ vā…pe… upekkhāsahagataṃ ñāṇavippayuttaṃ sasaṅkhārena rūpārammaṇaṃ vā saddārammaṇaṃ vā gandhārammaṇaṃ vā rasārammaṇaṃ vā phoṭṭhabbārammaṇaṃ vā dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye kusalamūlapaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

  1. Tattha katame kusalamūlā? Alobho, adoso – ime vuccanti 『『kusalamūlā』』.

Tattha katamo kusalamūlapaccayā saṅkhāro? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati 『『kusalamūlapaccayā saṅkhāro』』…pe… tena vuccati 『『evametassa kevalassa dukkhakkhandhassa samudayo hotī』』ti.

  1. 其中什麼是善根?無貪、無瞋。 其中什麼是無貪?凡是無貪、不貪婪、不貪婪狀態、無慾、不染著、不染著狀態、無貪慾、無貪、善根——這稱為"無貪"。 其中什麼是無瞋?凡是無瞋、不瞋恚、不瞋恚狀態、無惱害、無害、無瞋、善根——這稱為"無瞋"。這些稱為"善根"。 其中什麼是緣于善根有行?凡是思、思考、思考狀態——這稱為"緣于善根有行"……乃至……這稱為"緣于第六處有觸"。 其中什麼是緣于觸有受?凡是心的快樂、心的樂,由心觸所生的快樂、樂的感受,由心觸所生的快樂、樂受——這稱為"緣于觸有受"……乃至……因此說"如是這整個苦蘊的集起"。
  2. 什麼是善法?當欲界善心生起時,伴隨著舍受,與智相應,以色為所緣……乃至……伴隨著舍受,與智相應,有行作,以色為所緣,或以聲為所緣,或以香為所緣,或以味為所緣,或以觸為所緣,或以法為所緣,或以任何為所緣,在那個時候,緣于善根有行,緣於行有識,緣于識有名,緣于名有第六處,緣于第六處有觸,緣于觸有受,緣于受有凈信,緣于凈信有勝解,緣于勝解有有,緣于有有生,緣于生有老死。如是這整個苦蘊的集起。
  3. 其中什麼是善根?無貪、無瞋、無癡——這些稱為"善根"。 其中什麼是緣于善根有行?凡是思、思考、思考狀態——這稱為"緣于善根有行"……乃至……這稱為"緣于第六處有觸"。 其中什麼是緣于觸有受?凡是心的既非快樂也非不快樂,由心觸所生的不苦不樂的感受,由心觸所生的不苦不樂受——這稱為"緣于觸有受"……乃至……因此說"如是這整個苦蘊的集起"。 什麼是善法?當欲界善心生起時,伴隨著舍受,與智不相應,以色為所緣……乃至……伴隨著舍受,與智不相應,有行作,以色為所緣,或以聲為所緣,或以香為所緣,或以味為所緣,或以觸為所緣,或以法為所緣,或以任何為所緣,在那個時候,緣于善根有行,緣於行有識,緣于識有名,緣于名有第六處,緣于第六處有觸,緣于觸有受,緣于受有凈信,緣于凈信有勝解,緣于勝解有有,緣于有有生,緣于生有老死。如是這整個苦蘊的集起。
  4. 其中什麼是善根?無貪、無瞋——這些稱為"善根"。 其中什麼是緣于善根有行?凡是思、思考、思考狀態——這稱為"緣于善根有行"……乃至……因此說"如是這整個苦蘊的集起"。

  5. Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati pathavīkasiṇaṃ [paṭhavīkasiṇaṃ (sī. syā.)], tasmiṃ samaye kusalamūlapaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ , viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

  6. Tattha katame kusalamūlā? Alobho, adoso, amoho – ime vuccanti 『『kusalamūlā』』.

Tattha katamo kusalamūlapaccayā saṅkhāro? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati 『『kusalamūlapaccayā saṅkhāro』』…pe… tena vuccati 『『evametassa kevalassa dukkhakkhandhassa samudayo hotī』』ti.

  1. Katame dhammā kusalā? Yasmiṃ samaye arūpūpapattiyā maggaṃ bhāveti sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanasaññāsahagataṃ sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye kusalamūlapaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

  2. Tattha katame kusalamūlā? Alobho, adoso, amoho – ime vuccanti 『『kusalamūlā』』.

Tattha katamo kusalamūlapaccayā saṅkhāro? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati 『『kusalamūlapaccayā saṅkhāro』』…pe… ayaṃ vuccati 『『chaṭṭhāyatanapaccayā phasso』』.

Tattha katamā phassapaccayā vedanā? Yaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā – ayaṃ vuccati 『『phassapaccayā vedanā』』…pe… tena vuccati 『『evametassa kevalassa dukkhakkhandhassa samudayo hotī』』ti.

  1. Katame dhammā kusalā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye kusalamūlapaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametesaṃ dhammānaṃ samudayo hoti.

  2. 什麼是善法?當他爲了色界投生而修習道,遠離欲樂……乃至……進入並安住于初禪,以地遍為所緣,在那個時候,緣于善根有行,緣於行有識,緣于識有名,緣于名有第六處,緣于第六處有觸,緣于觸有受,緣于受有凈信,緣于凈信有勝解,緣于勝解有有,緣于有有生,緣于生有老死。如是這整個苦蘊的集起。

  3. 其中什麼是善根?無貪、無瞋、無癡——這些稱為"善根"。 其中什麼是緣于善根有行?凡是思、思考、思考狀態——這稱為"緣于善根有行"……乃至……因此說"如是這整個苦蘊的集起"。
  4. 什麼是善法?當他爲了無色界投生而修習道,完全超越無所有處,進入並安住于與非想非非想處相應的第四禪,捨棄了樂……乃至……在那個時候,緣于善根有行,緣於行有識,緣于識有名,緣于名有第六處,緣于第六處有觸,緣于觸有受,緣于受有凈信,緣于凈信有勝解,緣于勝解有有,緣于有有生,緣于生有老死。如是這整個苦蘊的集起。
  5. 其中什麼是善根?無貪、無瞋、無癡——這些稱為"善根"。 其中什麼是緣于善根有行?凡是思、思考、思考狀態——這稱為"緣于善根有行"……乃至……這稱為"緣于第六處有觸"。 其中什麼是緣于觸有受?凡是心的快樂、心的樂,由心觸所生的快樂、樂的感受,由心觸所生的快樂、樂受——這稱為"緣于觸有受"……乃至……因此說"如是這整個苦蘊的集起"。
  6. 什麼是善法?當他修習出世間禪那,導向出離,趨向滅除,爲了斷除見解,爲了證得第一地,遠離欲樂……乃至……進入並安住于初禪,這是苦行道、遲鈍智,在那個時候,緣于善根有行,緣於行有識,緣于識有名,緣于名有第六處,緣于第六處有觸,緣于觸有受,緣于受有凈信,緣于凈信有勝解,緣于勝解有有,緣于有有生,緣于生有老死。如是這些法的集起。

  7. Tattha katame kusalamūlā? Alobho, adoso, amoho.

Tattha katamo alobho…pe… adoso…pe… amoho? Yā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – ayaṃ vuccati 『『amoho』』. Ime vuccanti 『『kusalamūlā』』.

Tattha katamo kusalamūlapaccayā saṅkhāro? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati 『『kusalamūlapaccayā saṅkhāro』』…pe… ayaṃ vuccati 『『chaṭṭhāyatanapaccayā phasso』』.

Tattha katamā phassapaccayā vedanā? Yaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā – ayaṃ vuccati 『『phassapaccayā vedanā』』.

Tattha katamo vedanāpaccayā pasādo? Yā saddhā saddahanā okappanā abhippasādo – ayaṃ vuccati 『『vedanāpaccayā pasādo』』.

Tattha katamo pasādapaccayā adhimokkho? Yo cittassa adhimokkho adhimuccanā tadadhimuttatā – ayaṃ vuccati 『『pasādapaccayā adhimokkho』』.

Tattha katamo adhimokkhapaccayā bhavo? Ṭhapetvā adhimokkhaṃ, vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho – ayaṃ vuccati 『『adhimokkhapaccayā bhavo』』…pe… ayaṃ vuccati 『『jātipaccayā jarāmaraṇaṃ』』.

Evametesaṃ dhammānaṃ samudayo hotīti. Evametesaṃ dhammānaṃ saṅgati hoti, samāgamo hoti, samodhānaṃ hoti, pātubhāvo hoti. Tena vuccati 『『evametesaṃ dhammānaṃ samudayo hotī』』ti.

Kusalaniddeso.

  1. Abyākataniddeso

  2. Katame dhammā abyākatā? Yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ cakkhuviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ rūpārammaṇaṃ, tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

  3. Tattha katamo saṅkhāro? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati 『『saṅkhāro』』.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjācakkhuviññāṇadhātu – idaṃ vuccati 『『saṅkhārapaccayā viññāṇaṃ』』.

Tattha katamaṃ viññāṇapaccayā nāmaṃ? Vedanākkhandho , saññākkhandho, saṅkhārakkhandho – idaṃ vuccati 『『viññāṇapaccayā nāmaṃ』』.

Tattha katamaṃ nāmapaccayā chaṭṭhāyatanaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjācakkhuviññāṇadhātu – idaṃ vuccati 『『nāmapaccayā chaṭṭhāyatanaṃ』』.

Tattha katamo chaṭṭhāyatanapaccayā phasso? Yo phasso phusanā samphusanā samphusitattaṃ – ayaṃ vuccati 『『chaṭṭhāyatanapaccayā phasso』』.

Tattha katamā phassapaccayā vedanā? Yaṃ cetasikaṃ neva sātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā – ayaṃ vuccati 『『phassapaccayā vedanā』』.

Tattha katamo vedanāpaccayā bhavo? Ṭhapetvā vedanaṃ, saññākkhandho saṅkhārakkhandho viññāṇakkhandho – ayaṃ vuccati 『『vedanāpaccayā bhavo』』…pe… tena vuccati 『『evametassa kevalassa dukkhakkhandhassa samudayo hotī』』ti.

這是對應的簡體中文直譯: 305. 其中什麼是善根?無貪、無嗔、無癡。 其中什麼是無貪...無嗔...無癡?凡是智慧、了知...無癡、擇法、正見、擇法覺支、道支、道所攝 - 這被稱為"無癡"。這些被稱為"善根"。 其中什麼是以善根為緣的行?凡是思、思考、思慮性 - 這被稱為"以善根為緣的行"...這被稱為"以第六處為緣的觸"。 其中什麼是以觸為緣的受?凡是心的愉悅、心的快樂、心觸所生的愉悅快樂、所感受的心觸所生的愉悅快樂受 - 這被稱為"以觸為緣的受"。 其中什麼是以受為緣的凈信?凡是信、信仰、確信、凈信 - 這被稱為"以受為緣的凈信"。 其中什麼是以凈信為緣的勝解?凡是心的勝解、確信、確信性 - 這被稱為"以凈信為緣的勝解"。 其中什麼是以勝解為緣的有?除了勝解,受蘊、想蘊、行蘊、識蘊 - 這被稱為"以勝解為緣的有"...這被稱為"以生為緣的老死"。 如是這些法生起。如是這些法聚集、會合、和合、顯現。因此說"如是這些法生起"。 善的解說。 11. 無記的解說 306. 什麼法是無記?當欲界善業已作、已積集,其異熟眼識生起,伴隨舍,以色為所緣,在那時,以行為緣而有識,以識為緣而有名,以名為緣而有第六處,以第六處為緣而有觸,以觸為緣而有受,以受為緣而有有,以有為緣而有生,以生為緣而有老死。如是這整個苦蘊生起。 307. 其中什麼是行?凡是思、思考、思慮性 - 這被稱為"行"。 其中什麼是以行為緣的識?凡是心、意、意識...相應的眼識界 - 這被稱為"以行為緣的識"。 其中什麼是以識為緣的名?受蘊、想蘊、行蘊 - 這被稱為"以識為緣的名"。 其中什麼是以名為緣的第六處?凡是心、意、意識...相應的眼識界 - 這被稱為"以名為緣的第六處"。 其中什麼是以第六處為緣的觸?凡是觸、接觸、接觸性 - 這被稱為"以第六處為緣的觸"。 其中什麼是以觸為緣的受?凡是心的非愉悅非不愉悅、心觸所生的不苦不樂、所感受的心觸所生的不苦不樂受 - 這被稱為"以觸為緣的受"。 其中什麼是以受為緣的有?除了受,想蘊、行蘊、識蘊 - 這被稱為"以受為緣的有"...因此說"如是這整個苦蘊生起"。

  1. Tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ saṅkhārahetukaṃ, viññāṇapaccayā nāmaṃ viññāṇahetukaṃ, nāmapaccayā chaṭṭhāyatanaṃ nāmahetukaṃ, chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanahetuko, phassapaccayā vedanā phassahetukā, vedanāpaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

  2. Tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ saṅkhārasampayuttaṃ, viññāṇapaccayā nāmaṃ viññāṇasampayuttaṃ, nāmapaccayā chaṭṭhāyatanaṃ nāmasampayuttaṃ, chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanasampayutto, phassapaccayā vedanā phassasampayuttā, vedanāpaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

  3. Tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayāpi saṅkhāro; viññāṇapaccayā nāmaṃ, nāmapaccayāpi viññāṇaṃ; nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayāpi nāmaṃ; chaṭṭhāyatanapaccayā phasso, phassapaccayāpi chaṭṭhāyatanaṃ; phassapaccayā vedanā, vedanāpaccayāpi phasso; vedanāpaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

  4. Katame dhammā abyākatā? Yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ sotaviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ saddārammaṇaṃ…pe… ghānaviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ gandhārammaṇaṃ…pe… jivhāviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ rasārammaṇaṃ…pe… kāyaviññāṇaṃ uppannaṃ hoti sukhasahagataṃ phoṭṭhabbārammaṇaṃ, tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

  5. Tattha katamo saṅkhāro? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati 『『saṅkhāro』』…pe… ayaṃ vuccati 『『chaṭṭhāyatanapaccayā phasso』』.

Tattha katamā phassapaccayā vedanā? Yaṃ kāyikaṃ sātaṃ kāyikaṃ sukhaṃ kāyasamphassajaṃ sātaṃ sukhaṃ vedayitaṃ kāyasamphassajā sātā sukhā vedanā – ayaṃ vuccati 『『phassapaccayā vedanā』』.

Tattha katamo vedanāpaccayā bhavo? Ṭhapetvā vedanaṃ, saññākkhandho saṅkhārakkhandho viññāṇakkhandho – ayaṃ vuccati 『『vedanāpaccayā bhavo』』…pe… tena vuccati 『『evametassa kevalassa dukkhakkhandhassa samudayo hotī』』ti.

  1. Katame dhammā abyākatā? Yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākā manodhātu uppannā hoti upekkhāsahagatā rūpārammaṇā vā saddārammaṇā vā gandhārammaṇā vā rasārammaṇā vā phoṭṭhabbārammaṇā vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

  2. 在那時,以行為緣而有識,行是識的因;以識為緣而有名,識是名的因;以名為緣而有第六處,名是第六處的因;以第六處為緣而有觸,第六處是觸的因;以觸為緣而有受,觸是受的因;以受為緣而有有,以有為緣而有生,以生為緣而有老死。如是這整個苦蘊生起。

  3. 在那時,以行為緣而有識,識與行相應;以識為緣而有名,名與識相應;以名為緣而有第六處,第六處與名相應;以第六處為緣而有觸,觸與第六處相應;以觸為緣而有受,受與觸相應;以受為緣而有有,以有為緣而有生,以生為緣而有老死。如是這整個苦蘊生起。
  4. 在那時,以行為緣而有識,以識為緣也有行;以識為緣而有名,以名為緣也有識;以名為緣而有第六處,以第六處為緣也有名;以第六處為緣而有觸,以觸為緣也有第六處;以觸為緣而有受,以受為緣也有觸;以受為緣而有有,以有為緣而有生,以生為緣而有老死。如是這整個苦蘊生起。
  5. 什麼法是無記?當欲界善業已作、已積集,其異熟耳識生起,伴隨舍,以聲為所緣...鼻識生起,伴隨舍,以香為所緣...舌識生起,伴隨舍,以味為所緣...身識生起,伴隨樂,以觸為所緣,在那時,以行為緣而有識,以識為緣而有名,以名為緣而有第六處,以第六處為緣而有觸,以觸為緣而有受,以受為緣而有有,以有為緣而有生,以生為緣而有老死。如是這整個苦蘊生起。
  6. 其中什麼是行?凡是思、思考、思慮性 - 這被稱為"行"...這被稱為"以第六處為緣的觸"。 其中什麼是以觸為緣的受?凡是身體的愉悅、身體的快樂、身觸所生的愉悅快樂、所感受的身觸所生的愉悅快樂受 - 這被稱為"以觸為緣的受"。 其中什麼是以受為緣的有?除了受,想蘊、行蘊、識蘊 - 這被稱為"以受為緣的有"...因此說"如是這整個苦蘊生起"。
  7. 什麼法是無記?當欲界善業已作、已積集,其異熟意界生起,伴隨舍,以色為所緣,或以聲為所緣,或以香為所緣,或以味為所緣,或以觸為所緣,或以任何為所緣,在那時,以行為緣而有識,以識為緣而有名,以名為緣而有第六處,以第六處為緣而有觸,以觸為緣而有受,以受為緣而有勝解,以勝解為緣而有有,以有為緣而有生,以生為緣而有老死。如是這整個苦蘊生起。

  8. Tattha katamo saṅkhāro? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati 『『saṅkhāro』』.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanodhātu – idaṃ vuccati 『『saṅkhārapaccayā viññāṇaṃ』』…pe… ayaṃ vuccati 『『chaṭṭhāyatanapaccayā phasso』』.

Tattha katamā phassapaccayā vedanā? Yaṃ cetasikaṃ neva sātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā – ayaṃ vuccati 『『phassapaccayā vedanā』』.

Tattha katamo vedanāpaccayā adhimokkho? Yo cittassa adhimokkho adhimuccanā tadadhimuttatā – ayaṃ vuccati 『『vedanāpaccayā adhimokkho』』.

Tattha katamo adhimokkhapaccayā bhavo? Ṭhapetvā adhimokkhaṃ, vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho – ayaṃ vuccati 『『adhimokkhapaccayā bhavo』』…pe… tena vuccati 『『evametassa kevalassa dukkhakkhandhassa samudayo hotī』』ti.

  1. Katame dhammā abyākatā? Yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākā manoviññāṇadhātu uppannā hoti somanassasahagatā rūpārammaṇā vā saddārammaṇā vā gandhārammaṇā vā rasārammaṇā vā phoṭṭhabbārammaṇā vā dhammārammaṇā vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

  2. Tattha katamo saṅkhāro? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati 『『saṅkhāro』』.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati 『『saṅkhārapaccayā viññāṇaṃ』』…pe… ayaṃ vuccati 『『chaṭṭhāyatanapaccayā phasso』』.

Tattha katamā phassapaccayā vedanā? Yaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā – ayaṃ vuccati 『『phassapaccayā vedanā』』.

Tattha katamo vedanāpaccayā adhimokkho? Yo cittassa adhimokkho adhimuccanā tadadhimuttatā – ayaṃ vuccati 『『vedanāpaccayā adhimokkho』』.

Tattha katamo adhimokkhapaccayā bhavo? Ṭhapetvā adhimokkhaṃ, vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho – ayaṃ vuccati 『『adhimokkhapaccayā bhavo』』…pe… tena vuccati 『『evametassa kevalassa dukkhakkhandhassa samudayo hotī』』ti.

  1. Katame dhammā abyākatā? Yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākā manoviññāṇadhātu uppannā hoti upekkhāsahagatā rūpārammaṇā vā saddārammaṇā vā gandhārammaṇā vā rasārammaṇā vā phoṭṭhabbārammaṇā vā dhammārammaṇā vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

  2. 其中什麼是行?凡是思、思考、思慮性 - 這被稱為"行"。 其中什麼是以行為緣的識?凡是心、意、意識...相應的意界 - 這被稱為"以行為緣的識"...這被稱為"以第六處為緣的觸"。 其中什麼是以觸為緣的受?凡是心的非愉悅非不愉悅、心觸所生的不苦不樂、所感受的心觸所生的不苦不樂受 - 這被稱為"以觸為緣的受"。 其中什麼是以受為緣的勝解?凡是心的勝解、確信、確信性 - 這被稱為"以受為緣的勝解"。 其中什麼是以勝解為緣的有?除了勝解,受蘊、想蘊、行蘊、識蘊 - 這被稱為"以勝解為緣的有"...因此說"如是這整個苦蘊生起"。

  3. 什麼法是無記?當欲界善業已作、已積集,其異熟意識界生起,伴隨喜,以色為所緣,或以聲為所緣,或以香為所緣,或以味為所緣,或以觸為所緣,或以法為所緣,或以任何為所緣,在那時,以行為緣而有識,以識為緣而有名,以名為緣而有第六處,以第六處為緣而有觸,以觸為緣而有受,以受為緣而有勝解,以勝解為緣而有有,以有為緣而有生,以生為緣而有老死。如是這整個苦蘊生起。
  4. 其中什麼是行?凡是思、思考、思慮性 - 這被稱為"行"。 其中什麼是以行為緣的識?凡是心、意、意識...相應的意識界 - 這被稱為"以行為緣的識"...這被稱為"以第六處為緣的觸"。 其中什麼是以觸為緣的受?凡是心的愉悅、心的快樂、心觸所生的愉悅快樂、所感受的心觸所生的愉悅快樂受 - 這被稱為"以觸為緣的受"。 其中什麼是以受為緣的勝解?凡是心的勝解、確信、確信性 - 這被稱為"以受為緣的勝解"。 其中什麼是以勝解為緣的有?除了勝解,受蘊、想蘊、行蘊、識蘊 - 這被稱為"以勝解為緣的有"...因此說"如是這整個苦蘊生起"。
  5. 什麼法是無記?當欲界善業已作、已積集,其異熟意識界生起,伴隨舍,以色為所緣,或以聲為所緣,或以香為所緣,或以味為所緣,或以觸為所緣,或以法為所緣,或以任何為所緣,在那時,以行為緣而有識,以識為緣而有名,以名為緣而有第六處,以第六處為緣而有觸,以觸為緣而有受,以受為緣而有勝解,以勝解為緣而有有,以有為緣而有生,以生為緣而有老死。如是這整個苦蘊生起。

  6. Tattha katamo saṅkhāro? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati 『『saṅkhāro』』.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati 『『saṅkhārapaccayā viññāṇaṃ』』…pe… ayaṃ vuccati 『『chaṭṭhāyatanapaccayā phasso』』.

Tattha katamā phassapaccayā vedanā? Yaṃ cetasikaṃ neva sātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā – ayaṃ vuccati 『『phassapaccayā vedanā』』.

Tattha katamo vedanāpaccayā adhimokkho? Yo cittassa adhimokkho adhimuccanā tadadhimuttatā – ayaṃ vuccati 『『vedanāpaccayā adhimokkho』』.

Tattha katamo adhimokkhapaccayā bhavo? Ṭhapetvā adhimokkhaṃ, vedanākkhandho saññākkhandho saṅkhārakkhandho, viññāṇakkhandho – ayaṃ vuccati 『『adhimokkhapaccayā bhavo』』…pe… tena vuccati 『『evametassa kevalassa dukkhakkhandhassa samudayo hotī』』ti.

  1. Katame dhammā abyākatā? Yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākā manoviññāṇadhātu uppannā hoti somanassasahagatā ñāṇasampayuttā…pe… somanassasahagatā ñāṇasampayuttā sasaṅkhārena…pe… somanassasahagatā ñāṇavippayuttā…pe… somanassasahagatā ñāṇavippayuttā sasaṅkhārena…pe… upekkhāsahagatā ñāṇasampayuttā…pe… upekkhāsahagatā ñāṇasampayuttā sasaṅkhārena…pe… upekkhāsahagatā ñāṇavippayuttā…pe… upekkhāsahagatā ñāṇavippayuttā sasaṅkhārena rūpārammaṇā vā…pe… dhammārammaṇā vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

  2. Tattha katamo saṅkhāro? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati 『『saṅkhāro』』.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati 『『saṅkhārapaccayā viññāṇaṃ』』…pe… ayaṃ vuccati 『『phassapaccayā vedanā』』.

Tattha katamo vedanāpaccayā pasādo? Yā saddhā saddahanā okappanā abhippasādo – ayaṃ vuccati 『『vedanāpaccayā pasādo』』.

Tattha katamo pasādapaccayā adhimokkho ? Yo cittassa adhimokkho adhimuccanā tadadhimuttatā – ayaṃ vuccati 『『pasādapaccayā adhimokkho』』.

Tattha katamo adhimokkhapaccayā bhavo? Ṭhapetvā adhimokkhaṃ, vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho – ayaṃ vuccati 『『adhimokkhapaccayā bhavo』』…pe… tena vuccati 『『evametassa kevalassa dukkhakkhandhassa samudayo hotī』』ti.

  1. 其中什麼是行?凡是思、思考、思慮性 - 這被稱為"行"。 其中什麼是以行為緣的識?凡是心、意、意識...相應的意識界 - 這被稱為"以行為緣的識"...這被稱為"以第六處為緣的觸"。 其中什麼是以觸為緣的受?凡是心的非愉悅非不愉悅、心觸所生的不苦不樂、所感受的心觸所生的不苦不樂受 - 這被稱為"以觸為緣的受"。 其中什麼是以受為緣的勝解?凡是心的勝解、確信、確信性 - 這被稱為"以受為緣的勝解"。 其中什麼是以勝解為緣的有?除了勝解,受蘊、想蘊、行蘊、識蘊 - 這被稱為"以勝解為緣的有"...因此說"如是這整個苦蘊生起"。
  2. 什麼法是無記?當欲界善業已作、已積集,其異熟意識界生起,伴隨喜,與智相應...伴隨喜,與智相應,有行...伴隨喜,與智不相應...伴隨喜,與智不相應,有行...伴隨舍,與智相應...伴隨舍,與智相應,有行...伴隨舍,與智不相應...伴隨舍,與智不相應,有行,以色為所緣...以法為所緣,或以任何為所緣,在那時,以行為緣而有識,以識為緣而有名,以名為緣而有第六處,以第六處為緣而有觸,以觸為緣而有受,以受為緣而有凈信,以凈信為緣而有勝解,以勝解為緣而有有,以有為緣而有生,以生為緣而有老死。如是這整個苦蘊生起。
  3. 其中什麼是行?凡是思、思考、思慮性 - 這被稱為"行"。 其中什麼是以行為緣的識?凡是心、意、意識...相應的意識界 - 這被稱為"以行為緣的識"...這被稱為"以觸為緣的受"。 其中什麼是以受為緣的凈信?凡是信、信仰、確信、凈信 - 這被稱為"以受為緣的凈信"。 其中什麼是以凈信為緣的勝解?凡是心的勝解、確信、確信性 - 這被稱為"以凈信為緣的勝解"。 其中什麼是以勝解為緣的有?除了勝解,受蘊、想蘊、行蘊、識蘊 - 這被稱為"以勝解為緣的有"...因此說"如是這整個苦蘊生起"。

  4. Katame dhammā abyākatā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati pathavīkasiṇaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti – ime dhammā kusalā.

Tasseva rūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati pathavīkasiṇaṃ, tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ , chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo , bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

  1. Katame dhammā abyākatā? Yasmiṃ samaye arūpūpapattiyā maggaṃ bhāveti sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanasaññāsahagataṃ sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti – ime dhammā kusalā.

Tasseva arūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanasaññāsahagataṃ sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

  1. Katame dhammā abyākatā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti – ime dhammā kusalā.

Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo , bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametesaṃ dhammānaṃ samudayo hoti.

  1. Katame dhammā abyākatā? Yasmiṃ samaye akusalassa kammassa katattā upacitattā vipākaṃ cakkhuviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ rūpārammaṇaṃ…pe… sotaviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ saddārammaṇaṃ…pe… ghānaviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ gandhārammaṇaṃ…pe… jivhāviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ rasārammaṇaṃ…pe… kāyaviññāṇaṃ uppannaṃ hoti dukkhasahagataṃ phoṭṭhabbārammaṇaṃ, tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

  2. 什麼法是無記?當他爲了色界化生而修習道,遠離欲...具足初禪而住,以地遍為所緣,在那時有觸...有不散亂 - 這些法是善。 由於那色界善業已作、已積集,其異熟遠離欲...具足初禪而住,以地遍為所緣,在那時,以行為緣而有識,以識為緣而有名,以名為緣而有第六處,以第六處為緣而有觸,以觸為緣而有受,以受為緣而有凈信,以凈信為緣而有勝解,以勝解為緣而有有,以有為緣而有生,以生為緣而有老死。如是這整個苦蘊生起。

  3. 什麼法是無記?當他爲了無色界化生而修習道,超越一切無所有處,具足非想非非想處想俱行...第四禪而住,在那時有觸...有不散亂 - 這些法是善。 由於那無色界善業已作、已積集,其異熟超越一切無所有處,具足非想非非想處想俱行...第四禪而住,在那時,以行為緣而有識,以識為緣而有名,以名為緣而有第六處,以第六處為緣而有觸,以觸為緣而有受,以受為緣而有凈信,以凈信為緣而有勝解,以勝解為緣而有有,以有為緣而有生,以生為緣而有老死。如是這整個苦蘊生起。
  4. 什麼法是無記?當他修習出世間禪,導向出離、趣向滅盡,為斷除見,為證得初地,遠離欲...具足初禪而住,是苦行道、遲通達,在那時有觸...有不散亂 - 這些法是善。 由於那出世間善禪已作、已修習,其異熟遠離欲...具足初禪而住,是苦行道、遲通達,在那時,以行為緣而有識,以識為緣而有名,以名為緣而有第六處,以第六處為緣而有觸,以觸為緣而有受,以受為緣而有凈信,以凈信為緣而有勝解,以勝解為緣而有有,以有為緣而有生,以生為緣而有老死。如是這些法生起。
  5. 什麼法是無記?當不善業已作、已積集,其異熟眼識生起,伴隨舍,以色為所緣...耳識生起,伴隨舍,以聲為所緣...鼻識生起,伴隨舍,以香為所緣...舌識生起,伴隨舍,以味為所緣...身識生起,伴隨苦,以觸為所緣,在那時,以行為緣而有識,以識為緣而有名,以名為緣而有第六處,以第六處為緣而有觸,以觸為緣而有受,以受為緣而有有,以有為緣而有生,以生為緣而有老死。如是這整個苦蘊生起。

  6. Tattha katamo saṅkhāro? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati 『『saṅkhāro』』.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjākāyaviññāṇadhātu – idaṃ vuccati 『『saṅkhārapaccayā viññāṇaṃ』』…pe… ayaṃ vuccati 『『chaṭṭhāyatanapaccayā phasso』』.

Tattha katamā phassapaccayā vedanā? Yaṃ kāyikaṃ asātaṃ kāyikaṃ dukkhaṃ kāyasamphassajaṃ asātaṃ dukkhaṃ vedayitaṃ kāyasamphassajā asātā dukkhā vedanā – ayaṃ vuccati 『『phassapaccayā vedanā』』.

Tattha katamo vedanāpaccayā bhavo? Ṭhapetvā vedanaṃ, saññākkhandho saṅkhārakkhandho viññāṇakkhandho – ayaṃ vuccati 『『vedanāpaccayā bhavo』』…pe… tena vuccati 『『evametassa kevalassa dukkhakkhandhassa samudayo hotī』』ti.

  1. Katame dhammā abyākatā? Yasmiṃ samaye akusalassa kammassa katattā upacitattā vipākā manodhātu uppannā hoti upekkhāsahagatā rūpārammaṇā vā saddārammaṇā vā gandhārammaṇā vā rasārammaṇā vā phoṭṭhabbārammaṇā vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

  2. Tattha katamo saṅkhāro? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati saṅkhāro.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanodhātu – idaṃ vuccati 『『saṅkhārapaccayā viññāṇaṃ』』…pe… ayaṃ vuccati 『『chaṭṭhāyatanapaccayā phasso』』.

Tattha katamā phassapaccayā vedanā? Yaṃ cetasikaṃ neva sātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā – ayaṃ vuccati 『『phassapaccayā vedanā』』.

Tattha katamo vedanāpaccayā adhimokkho? Yo cittassa adhimokkho adhimuccanā tadadhimuttatā – ayaṃ vuccati 『『vedanāpaccayā adhimokkho』』.

Tattha katamo adhimokkhapaccayā bhavo? Ṭhapetvā adhimokkhaṃ , vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho – ayaṃ vuccati 『『adhimokkhapaccayā bhavo』』…pe… tena vuccati 『『evametassa kevalassa dukkhakkhandhassa samudayo hotī』』ti.

  1. Katame dhammā abyākatā? Yasmiṃ samaye akusalassa kammassa katattā upacitattā vipākā manoviññāṇadhātu uppannā hoti upekkhāsahagatā rūpārammaṇā vā…pe… dhammārammaṇā vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

  2. Tattha katamo saṅkhāro? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati 『『saṅkhāro』』.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati 『『saṅkhārapaccayā viññāṇaṃ』』…pe… tena vuccati 『『evametassa kevalassa dukkhakkhandhassa samudayo hotī』』ti.

  1. 其中什麼是行?凡是思、思考、思慮性 - 這被稱為"行"。 其中什麼是以行為緣的識?凡是心、意、意識...相應的身識界 - 這被稱為"以行為緣的識"...這被稱為"以第六處為緣的觸"。 其中什麼是以觸為緣的受?凡是身體的不愉悅、身體的苦、身觸所生的不愉悅苦、所感受的身觸所生的不愉悅苦受 - 這被稱為"以觸為緣的受"。 其中什麼是以受為緣的有?除了受,想蘊、行蘊、識蘊 - 這被稱為"以受為緣的有"...因此說"如是這整個苦蘊生起"。
  2. 什麼法是無記?當不善業已作、已積集,其異熟意界生起,伴隨舍,以色為所緣,或以聲為所緣,或以香為所緣,或以味為所緣,或以觸為所緣,或以任何為所緣,在那時,以行為緣而有識,以識為緣而有名,以名為緣而有第六處,以第六處為緣而有觸,以觸為緣而有受,以受為緣而有勝解,以勝解為緣而有有,以有為緣而有生,以生為緣而有老死。如是這整個苦蘊生起。
  3. 其中什麼是行?凡是思、思考、思慮性 - 這被稱為行。 其中什麼是以行為緣的識?凡是心、意、意識...相應的意界 - 這被稱為"以行為緣的識"...這被稱為"以第六處為緣的觸"。 其中什麼是以觸為緣的受?凡是心的非愉悅非不愉悅、心觸所生的不苦不樂、所感受的心觸所生的不苦不樂受 - 這被稱為"以觸為緣的受"。 其中什麼是以受為緣的勝解?凡是心的勝解、確信、確信性 - 這被稱為"以受為緣的勝解"。 其中什麼是以勝解為緣的有?除了勝解,受蘊、想蘊、行蘊、識蘊 - 這被稱為"以勝解為緣的有"...因此說"如是這整個苦蘊生起"。
  4. 什麼法是無記?當不善業已作、已積集,其異熟意識界生起,伴隨舍,以色為所緣...以法為所緣,或以任何為所緣,在那時,以行為緣而有識,以識為緣而有名,以名為緣而有第六處,以第六處為緣而有觸,以觸為緣而有受,以受為緣而有勝解,以勝解為緣而有有,以有為緣而有生,以生為緣而有老死。如是這整個苦蘊生起。
  5. 其中什麼是行?凡是思、思考、思慮性 - 這被稱為"行"。 其中什麼是以行為緣的識?凡是心、意、意識...相應的意識界 - 這被稱為"以行為緣的識"...因此說"如是這整個苦蘊生起"。

  6. Katame dhammā abyākatā? Yasmiṃ samaye manodhātu uppannā hoti kiriyā neva kusalā nākusalā na ca kammavipākā upekkhāsahagatā rūpārammaṇā vā…pe… phoṭṭhabbārammaṇā vā…pe… manoviññāṇadhātu uppannā hoti kiriyā neva kusalā nākusalā na ca kammavipākā somanassasahagatā rūpārammaṇā vā…pe… dhammārammaṇā vā…pe… manoviññāṇadhātu uppannā hoti kiriyā neva kusalā nākusalā na ca kammavipākā upekkhāsahagatā rūpārammaṇā vā…pe… dhammārammaṇā vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

  7. Katame dhammā abyākatā? Yasmiṃ samaye manoviññāṇadhātu uppannā hoti kiriyā neva kusalā nākusalā na ca kammavipākā somanassasahagatā ñāṇasampayuttā…pe… somanassasahagatā ñāṇasampayuttā sasaṅkhārena…pe… somanassasahagatā ñāṇavippayuttā…pe… somanassasahagatā ñāṇavippayuttā sasaṅkhārena…pe… upekkhāsahagatā ñāṇasampayuttā…pe… upekkhāsahagatā ñāṇasampayuttā sasaṅkhārena…pe… upekkhāsahagatā ñāṇavippayuttā…pe… upekkhāsahagatā ñāṇavippayuttā sasaṅkhārena rūpārammaṇā vā…pe… dhammārammaṇā vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

  8. Katame dhammā abyākatā? Yasmiṃ samaye rūpāvacaraṃ jhānaṃ bhāveti kiriyaṃ neva kusalaṃ nākusalaṃ na ca kammavipākaṃ diṭṭhadhammasukhavihāraṃ vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati pathavīkasiṇaṃ, tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

  9. Katame dhammā abyākatā? Yasmiṃ samaye arūpāvacaraṃ jhānaṃ bhāveti kiriyaṃ neva kusalaṃ nākusalaṃ na ca kammavipākaṃ diṭṭhadhammasukhavihāraṃ sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanasaññāsahagataṃ sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ , viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Abyākataniddeso.

  1. Avijjāmūlakakusalaniddeso

  2. 什麼法是無記?當意界生起,是唯作,非善非不善,非業異熟,伴隨舍,以色為所緣...以觸為所緣...意識界生起,是唯作,非善非不善,非業異熟,伴隨喜,以色為所緣...以法為所緣...意識界生起,是唯作,非善非不善,非業異熟,伴隨舍,以色為所緣...以法為所緣,或以任何為所緣,在那時,以行為緣而有識,以識為緣而有名,以名為緣而有第六處,以第六處為緣而有觸,以觸為緣而有受,以受為緣而有勝解,以勝解為緣而有有,以有為緣而有生,以生為緣而有老死。如是這整個苦蘊生起。

  3. 什麼法是無記?當意識界生起,是唯作,非善非不善,非業異熟,伴隨喜,與智相應...伴隨喜,與智相應,有行...伴隨喜,與智不相應...伴隨喜,與智不相應,有行...伴隨舍,與智相應...伴隨舍,與智相應,有行...伴隨舍,與智不相應...伴隨舍,與智不相應,有行,以色為所緣...以法為所緣,或以任何為所緣,在那時,以行為緣而有識,以識為緣而有名,以名為緣而有第六處,以第六處為緣而有觸,以觸為緣而有受,以受為緣而有凈信,以凈信為緣而有勝解,以勝解為緣而有有,以有為緣而有生,以生為緣而有老死。如是這整個苦蘊生起。
  4. 什麼法是無記?當他修習色界禪,是唯作,非善非不善,非業異熟,是現法樂住,遠離欲...具足初禪而住,以地遍為所緣,在那時,以行為緣而有識,以識為緣而有名,以名為緣而有第六處,以第六處為緣而有觸,以觸為緣而有受,以受為緣而有凈信,以凈信為緣而有勝解,以勝解為緣而有有,以有為緣而有生,以生為緣而有老死。如是這整個苦蘊生起。
  5. 什麼法是無記?當他修習無色界禪,是唯作,非善非不善,非業異熟,是現法樂住,超越一切無所有處,具足非想非非想處想俱行...第四禪而住,在那時,以行為緣而有識,以識為緣而有名,以名為緣而有第六處,以第六處為緣而有觸,以觸為緣而有受,以受為緣而有凈信,以凈信為緣而有勝解,以勝解為緣而有有,以有為緣而有生,以生為緣而有老死。如是這整個苦蘊生起。 無記的解說。
  6. 以無明為根的善的解說

  7. Katame dhammā kusalā? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ rūpārammaṇaṃ vā…pe… dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

  8. Tattha katamo avijjāpaccayā saṅkhāro? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati 『『avijjāpaccayā saṅkhāro』』…pe… ayaṃ vuccati 『『chaṭṭhāyatanapaccayā phasso』』.

Tattha katamā phassapaccayā vedanā? Yaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā – ayaṃ vuccati 『『phassapaccayā vedanā』』.

Tattha katamo vedanāpaccayā pasādo? Yā saddhā saddahanā okappanā abhippasādo – ayaṃ vuccati 『『vedanāpaccayā pasādo』』.

Tattha katamo pasādapaccayā adhimokkho? Yo cittassa adhimokkho adhimuccanā tadadhimuttatā – ayaṃ vuccati 『『pasādapaccayā adhimokkho』』.

Tattha katamo adhimokkhapaccayā bhavo? Ṭhapetvā adhimokkhaṃ, vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho – ayaṃ vuccati 『『adhimokkhapaccayā bhavo』』…pe… tena vuccati 『『evametassa kevalassa dukkhakkhandhassa samudayo hotī』』ti.

  1. Tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

  2. Tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

  3. Tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

  4. 什麼法是善?當欲界善心生起,伴隨喜,與智相應,以色為所緣...以法為所緣,或以任何為所緣,在那時,以無明為緣而有行,以行為緣而有識,以識為緣而有名,以名為緣而有第六處,以第六處為緣而有觸,以觸為緣而有受,以受為緣而有凈信,以凈信為緣而有勝解,以勝解為緣而有有,以有為緣而有生,以生為緣而有老死。如是這整個苦蘊生起。

  5. 其中什麼是以無明為緣的行?凡是思、思考、思慮性 - 這被稱為"以無明為緣的行"...這被稱為"以第六處為緣的觸"。 其中什麼是以觸為緣的受?凡是心的愉悅、心的快樂、心觸所生的愉悅快樂、所感受的心觸所生的愉悅快樂受 - 這被稱為"以觸為緣的受"。 其中什麼是以受為緣的凈信?凡是信、信仰、確信、凈信 - 這被稱為"以受為緣的凈信"。 其中什麼是以凈信為緣的勝解?凡是心的勝解、確信、確信性 - 這被稱為"以凈信為緣的勝解"。 其中什麼是以勝解為緣的有?除了勝解,受蘊、想蘊、行蘊、識蘊 - 這被稱為"以勝解為緣的有"...因此說"如是這整個苦蘊生起"。
  6. 在那時,以無明為緣而有行,以行為緣而有識,以識為緣而有名,以名為緣而有觸,以觸為緣而有受,以受為緣而有凈信,以凈信為緣而有勝解,以勝解為緣而有有,以有為緣而有生,以生為緣而有老死。如是這整個苦蘊生起。
  7. 在那時,以無明為緣而有行,以行為緣而有識,以識為緣而有名色,以名色為緣而有第六處,以第六處為緣而有觸,以觸為緣而有受,以受為緣而有凈信,以凈信為緣而有勝解,以勝解為緣而有有,以有為緣而有生,以生為緣而有老死。如是這整個苦蘊生起。
  8. 在那時,以無明為緣而有行,以行為緣而有識,以識為緣而有名色,以名色為緣而有第六處,以第六處為緣而有觸,以觸為緣而有受,以受為緣而有凈信,以凈信為緣而有勝解,以勝解為緣而有有,以有為緣而有生,以生為緣而有老死。如是這整個苦蘊生起。

  9. Katame dhammā kusalā? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ sasaṅkhārena…pe… somanassasahagataṃ ñāṇavippayuttaṃ…pe… somanassasahagataṃ ñāṇavippayuttaṃ sasaṅkhārena…pe… upekkhāsahagataṃ ñāṇasampayuttaṃ…pe… upekkhāsahagataṃ ñāṇasampayuttaṃ sasaṅkhārena…pe… upekkhāsahagataṃ ñāṇavippayuttaṃ…pe… upekkhāsahagataṃ ñāṇavippayuttaṃ sasaṅkhārena rūpārammaṇaṃ vā…pe… dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

  10. Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi …pe… paṭhamaṃ jhānaṃ upasampajja viharati pathavīkasiṇaṃ, tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

  11. Katame dhammā kusalā? Yasmiṃ samaye arūpūpapattiyā maggaṃ bhāveti sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanasaññāsahagataṃ sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

  12. Katame dhammā kusalā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā , vedanāpaccayā pasādo, pasādapaccayā adhimokkho , adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametesaṃ dhammānaṃ samudayo hoti.

Avijjāmūlakakusalaniddeso.

  1. Kusalamūlakavipākaniddeso

  2. Katame dhammā abyākatā? Yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ cakkhuviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ rūpārammaṇaṃ, tasmiṃ samaye kusalamūlapaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

  3. 什麼法是善?當欲界善心生起,伴隨喜,與智相應,有行...伴隨喜,與智不相應...伴隨喜,與智不相應,有行...伴隨舍,與智相應...伴隨舍,與智相應,有行...伴隨舍,與智不相應...伴隨舍,與智不相應,有行,以色為所緣...以法為所緣,或以任何為所緣,在那時,以無明為緣而有行,以行為緣而有識,以識為緣而有名,以名為緣而有第六處,以第六處為緣而有觸,以觸為緣而有受,以受為緣而有凈信,以凈信為緣而有勝解,以勝解為緣而有有,以有為緣而有生,以生為緣而有老死。如是這整個苦蘊生起。

  4. 什麼法是善?當他爲了色界化生而修習道,遠離欲...具足初禪而住,以地遍為所緣,在那時,以無明為緣而有行,以行為緣而有識,以識為緣而有名,以名為緣而有第六處,以第六處為緣而有觸,以觸為緣而有受,以受為緣而有凈信,以凈信為緣而有勝解,以勝解為緣而有有,以有為緣而有生,以生為緣而有老死。如是這整個苦蘊生起。
  5. 什麼法是善?當他爲了無色界化生而修習道,超越一切無所有處,具足非想非非想處想俱行...第四禪而住,在那時,以無明為緣而有行,以行為緣而有識,以識為緣而有名,以名為緣而有第六處,以第六處為緣而有觸,以觸為緣而有受,以受為緣而有凈信,以凈信為緣而有勝解,以勝解為緣而有有,以有為緣而有生,以生為緣而有老死。如是這整個苦蘊生起。
  6. 什麼法是善?當他修習出世間禪,導向出離、趣向滅盡,為斷除見,為證得初地,遠離欲...具足初禪而住,是苦行道、遲通達,在那時,以無明為緣而有行,以行為緣而有識,以識為緣而有名,以名為緣而有第六處,以第六處為緣而有觸,以觸為緣而有受,以受為緣而有凈信,以凈信為緣而有勝解,以勝解為緣而有有,以有為緣而有生,以生為緣而有老死。如是這些法生起。 以無明為根的善的解說。
  7. 以善根為緣的異熟的解說
  8. 什麼法是無記?當欲界善業已作、已積集,其異熟眼識生起,伴隨舍,以色為所緣,在那時,以善根為緣而有行,以行為緣而有識,以識為緣而有名,以名為緣而有第六處,以第六處為緣而有觸,以觸為緣而有受,以受為緣而有有,以有為緣而有生,以生為緣而有老死。如是這整個苦蘊生起。

  9. Tattha katamo kusalamūlapaccayā saṅkhāro? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati 『『kusalamūlapaccayā saṅkhāro』』…pe… tena vuccati 『『evametassa kevalassa dukkhakkhandhassa samudayo hotī』』ti.

  10. Katame dhammā abyākatā? Yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ sotaviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ saddārammaṇaṃ…pe… ghānaviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ gandhārammaṇaṃ…pe… jivhāviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ rasārammaṇaṃ…pe… kāyaviññāṇaṃ uppannaṃ hoti sukhasahagataṃ phoṭṭhabbārammaṇaṃ…pe… manodhātu uppannā hoti upekkhāsahagatā rūpārammaṇā vā…pe… phoṭṭhabbārammaṇā vā…pe… manoviññāṇadhātu uppannā hoti somanassasahagatā rūpārammaṇā vā…pe… dhammārammaṇā vā…pe… manoviññāṇadhātu uppannā hoti upekkhāsahagatā rūpārammaṇā vā…pe… dhammārammaṇā vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye kusalamūlapaccayā saṅkhāro , saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā , vedanāpaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

  11. Katame dhammā abyākatā? Yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākā manoviññāṇadhātu uppannā hoti somanassasahagatā ñāṇasampayuttā…pe… somanassasahagatā ñāṇasampayuttā sasaṅkhārena…pe… somanassasahagatā ñāṇavippayuttā…pe… somanassasahagatā ñāṇavippayuttā sasaṅkhārena…pe… upekkhāsahagatā ñāṇasampayuttā…pe… upekkhāsahagatā ñāṇasampayuttā sasaṅkhārena…pe… upekkhāsahagatā ñāṇavippayuttā…pe… upekkhāsahagatā ñāṇavippayuttā sasaṅkhārena rūpārammaṇā vā…pe… dhammārammaṇā vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye kusalamūlapaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

  12. Katame dhammā abyākatā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati pathavīkasiṇaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti – ime dhammā kusalā.

Tasseva rūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati pathavīkasiṇaṃ, tasmiṃ samaye kusalamūlapaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ . Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

  1. 其中什麼是以善根為緣的行?凡是思、思考、思慮性 - 這被稱為"以善根為緣的行"...因此說"如是這整個苦蘊生起"。
  2. 什麼法是無記?當欲界善業已作、已積集,其異熟耳識生起,伴隨舍,以聲為所緣...鼻識生起,伴隨舍,以香為所緣...舌識生起,伴隨舍,以味為所緣...身識生起,伴隨樂,以觸為所緣...意界生起,伴隨舍,以色為所緣...以觸為所緣...意識界生起,伴隨喜,以色為所緣...以法為所緣...意識界生起,伴隨舍,以色為所緣...以法為所緣,或以任何為所緣,在那時,以善根為緣而有行,以行為緣而有識,以識為緣而有名,以名為緣而有第六處,以第六處為緣而有觸,以觸為緣而有受,以受為緣而有勝解,以勝解為緣而有有,以有為緣而有生,以生為緣而有老死。如是這整個苦蘊生起。
  3. 什麼法是無記?當欲界善業已作、已積集,其異熟意識界生起,伴隨喜,與智相應...伴隨喜,與智相應,有行...伴隨喜,與智不相應...伴隨喜,與智不相應,有行...伴隨舍,與智相應...伴隨舍,與智相應,有行...伴隨舍,與智不相應...伴隨舍,與智不相應,有行,以色為所緣...以法為所緣,或以任何為所緣,在那時,以善根為緣而有行,以行為緣而有識,以識為緣而有名,以名為緣而有第六處,以第六處為緣而有觸,以觸為緣而有受,以受為緣而有凈信,以凈信為緣而有勝解,以勝解為緣而有有,以有為緣而有生,以生為緣而有老死。如是這整個苦蘊生起。
  4. 什麼法是無記?當他爲了色界化生而修習道,遠離欲...具足初禪而住,以地遍為所緣,在那時有觸...有不散亂 - 這些法是善。 由於那色界善業已作、已積集,其異熟遠離欲...具足初禪而住,以地遍為所緣,在那時,以善根為緣而有行,以行為緣而有識,以識為緣而有名,以名為緣而有第六處,以第六處為緣而有觸,以觸為緣而有受,以受為緣而有凈信,以凈信為緣而有勝解,以勝解為緣而有有,以有為緣而有生,以生為緣而有老死。如是這整個苦蘊生起。

  5. Katame dhammā abyākatā? Yasmiṃ samaye arūpūpapattiyā maggaṃ bhāveti sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanasaññāsahagataṃ sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti – ime dhammā kusalā.

Tasseva arūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanasaññāsahagataṃ sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye kusalamūlapaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ , chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo , bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

  1. Katame dhammā abyākatā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti – ime dhammā kusalā.

Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ suññataṃ, tasmiṃ samaye kusalamūlapaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametesaṃ dhammānaṃ samudayo hoti.

Kusalamūlakavipākaniddeso.

  1. Akusalamūlakavipākaniddeso

  2. Katame dhammā abyākatā? Yasmiṃ samaye akusalassa kammassa katattā upacitattā vipākaṃ cakkhuviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ rūpārammaṇaṃ, tasmiṃ samaye akusalamūlapaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

  3. Tattha katamo akusalamūlapaccayā saṅkhāro? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati 『『akusalamūlapaccayā saṅkhāro』』…pe… tena vuccati 『『evametassa kevalassa dukkhakkhandhassa samudayo hotī』』ti.

  4. 什麼法是無記?當他爲了無色界化生而修習道,超越一切無所有處,具足非想非非想處想俱行...第四禪而住,在那時有觸...有不散亂 - 這些法是善。 由於那無色界善業已作、已積集,其異熟超越一切無所有處,具足非想非非想處想俱行...第四禪而住,在那時,以善根為緣而有行,以行為緣而有識,以識為緣而有名,以名為緣而有第六處,以第六處為緣而有觸,以觸為緣而有受,以受為緣而有凈信,以凈信為緣而有勝解,以勝解為緣而有有,以有為緣而有生,以生為緣而有老死。如是這整個苦蘊生起。

  5. 什麼法是無記?當他修習出世間禪,導向出離、趣向滅盡,為斷除見,為證得初地,遠離欲...具足初禪而住,是苦行道、遲通達,在那時有觸...有不散亂 - 這些法是善。 由於那出世間善禪已作、已修習,其異熟遠離欲...具足初禪而住,是苦行道、遲通達、空,在那時,以善根為緣而有行,以行為緣而有識,以識為緣而有名,以名為緣而有第六處,以第六處為緣而有觸,以觸為緣而有受,以受為緣而有凈信,以凈信為緣而有勝解,以勝解為緣而有有,以有為緣而有生,以生為緣而有老死。如是這些法生起。 以善根為緣的異熟的解說。
  6. 以不善根為緣的異熟的解說
  7. 什麼法是無記?當不善業已作、已積集,其異熟眼識生起,伴隨舍,以色為所緣,在那時,以不善根為緣而有行,以行為緣而有識,以識為緣而有名,以名為緣而有第六處,以第六處為緣而有觸,以觸為緣而有受,以受為緣而有有,以有為緣而有生,以生為緣而有老死。如是這整個苦蘊生起。
  8. 其中什麼是以不善根為緣的行?凡是思、思考、思慮性 - 這被稱為"以不善根為緣的行"...因此說"如是這整個苦蘊生起"。

  9. Katame dhammā abyākatā? Yasmiṃ samaye akusalassa kammassa katattā upacitattā vipākaṃ sotaviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ saddārammaṇaṃ…pe… ghānaviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ gandhārammaṇaṃ…pe… jivhāviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ rasārammaṇaṃ…pe… kāyaviññāṇaṃ uppannaṃ hoti dukkhasahagataṃ phoṭṭhabbārammaṇaṃ…pe… manodhātu uppannā hoti upekkhāsahagatā rūpārammaṇā vā…pe… phoṭṭhabbārammaṇā vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye akusalamūlapaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

  10. Katame dhammā abyākatā? Yasmiṃ samaye akusalassa kammassa katattā upacitattā vipākā manoviññāṇadhātu uppannā hoti upekkhāsahagatā rūpārammaṇā vā…pe… dhammārammaṇā vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye akusalamūlapaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso , phassapaccayā vedanā, vedanāpaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti , jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

  11. 什麼法是無記?當不善業已作、已積集,其異熟耳識生起,伴隨舍,以聲為所緣...鼻識生起,伴隨舍,以香為所緣...舌識生起,伴隨舍,以味為所緣...身識生起,伴隨苦,以觸為所緣...意界生起,伴隨舍,以色為所緣...以觸為所緣,或以任何為所緣,在那時,以不善根為緣而有行,以行為緣而有識,以識為緣而有名,以名為緣而有第六處,以第六處為緣而有觸,以觸為緣而有受,以受為緣而有勝解,以勝解為緣而有有,以有為緣而有生,以生為緣而有老死。如是這整個苦蘊生起。

  12. 什麼法是無記?當不善業已作、已積集,其異熟意識界生起,伴隨舍,以色為所緣...以法為所緣,或以任何為所緣,在那時,以不善根為緣而有行,以行為緣而有識,以識為緣而有名,以名為緣而有第六處,以第六處為緣而有觸,以觸為緣而有受,以受為緣而有勝解,以勝解為緣而有有,以有為緣而有生,以生為緣而有老死。如是這整個苦蘊生起。

  13. Tattha katamo akusalamūlapaccayā saṅkhāro? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati 『『akusalamūlapaccayā saṅkhāro』』.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati 『『saṅkhārapaccayā viññāṇaṃ』』.

Tattha katamaṃ viññāṇapaccayā nāmaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – idaṃ vuccati 『『viññāṇapaccayā nāmaṃ』』.

Tattha katamaṃ nāmapaccayā chaṭṭhāyatanaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati 『『nāmapaccayā chaṭṭhāyatanaṃ』』.

Tattha katamo chaṭṭhāyatanapaccayā phasso? Yo phasso phusanā samphusanā samphusitattaṃ – ayaṃ vuccati 『『chaṭṭhāyatanapaccayā phasso』』.

Tattha katamā phassapaccayā vedanā? Yaṃ cetasikaṃ neva sātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā – ayaṃ vuccati 『『phassapaccayā vedanā』』.

Tattha katamo vedanāpaccayā adhimokkho? Yo cittassa adhimokkho adhimuccanā tadadhimuttatā – ayaṃ vuccati 『『vedanāpaccayā adhimokkho』』.

Tattha katamo adhimokkhapaccayā bhavo? Ṭhapetvā adhimokkhaṃ, vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho – ayaṃ vuccati 『『adhimokkhapaccayā bhavo』』.

Tattha katamā bhavapaccayā jāti? Yā tesaṃ tesaṃ dhammānaṃ jāti sañjāti nibbatti abhinibbatti pātubhāvo – ayaṃ vuccati 『『bhavapaccayā jāti』』.

Tattha katamaṃ jātipaccayā jarāmaraṇaṃ? Atthi jarā, atthi maraṇaṃ. Tattha katamā jarā? Yā tesaṃ tesaṃ dhammānaṃ jarā jīraṇatā āyuno saṃhāni – ayaṃ vuccati jarā. Tattha katamaṃ maraṇaṃ? Yo tesaṃ tesaṃ dhammānaṃ khayo vayo bhedo paribhedo aniccatā antaradhānaṃ – idaṃ vuccati 『『maraṇaṃ』』. Iti ayañca jarā, idañca maraṇaṃ. Idaṃ vuccati 『『jātipaccayā jarāmaraṇaṃ』』.

Evametassa kevalassa dukkhakkhandhassa samudayo hotīti. Evametassa kevalassa dukkhakkhandhassa saṅgati hoti, samāgamo hoti, samodhānaṃ hoti, pātubhāvo hoti. Tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotī』』ti.

Akusalamūlakavipākaniddeso.

Abhidhammabhājanīyaṃ.

  1. 其中什麼是以不善根為緣的行?凡是思、思考、思慮性 - 這被稱為"以不善根為緣的行"。 其中什麼是以行為緣的識?凡是心、意、意識...相應的意識界 - 這被稱為"以行為緣的識"。 其中什麼是以識為緣的名?受蘊、想蘊、行蘊 - 這被稱為"以識為緣的名"。 其中什麼是以名為緣的第六處?凡是心、意、意識...相應的意識界 - 這被稱為"以名為緣的第六處"。 其中什麼是以第六處為緣的觸?凡是觸、接觸、已接觸性 - 這被稱為"以第六處為緣的觸"。 其中什麼是以觸為緣的受?凡是心的非樂非苦,心觸所生的不苦不樂,所感受的心觸所生的不苦不樂受 - 這被稱為"以觸為緣的受"。 其中什麼是以受為緣的勝解?凡是心的勝解、確信、確信性 - 這被稱為"以受為緣的勝解"。 其中什麼是以勝解為緣的有?除了勝解,受蘊、想蘊、行蘊、識蘊 - 這被稱為"以勝解為緣的有"。 其中什麼是以有為緣的生?凡是那些法的生、產生、出生、再生、顯現 - 這被稱為"以有為緣的生"。 其中什麼是以生為緣的老死?有老,有死。其中什麼是老?凡是那些法的衰老、老朽、壽命的損減 - 這被稱為老。其中什麼是死?凡是那些法的滅盡、消失、破壞、毀滅、無常、消亡 - 這被稱為"死"。如是這老和這死。這被稱為"以生為緣的老死"。 如是這整個苦蘊生起。如是這整個苦蘊的集合、會合、和合、顯現。因此說"如是這整個苦蘊生起"。 以不善根為緣的異熟的解說。 阿毗達摩分別。

Paṭiccasamuppādavibhaṅgo [paccayākāravibhaṅgo (sī. syā.)] niṭṭhito.

緣起分別[因緣分別]已結