B0102040905sāmaññavaggo(沙門品)

  1. Sāmaññavaggo

  2. Sambādhasuttaṃ

  3. Ekaṃ samayaṃ āyasmā ānando kosambiyaṃ viharati ghositārāme. Atha kho āyasmā udāyī yenāyasmā ānando tenupasaṅkami; upasaṅkamitvā āyasmatā ānandena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā udāyī āyasmantaṃ ānandaṃ etadavoca – 『『vuttamidaṃ, āvuso, pañcālacaṇḍena devaputtena –

『『Sambādhe gataṃ [sambādhe vata (sī.)] okāsaṃ, avidvā bhūrimedhaso;

Yo jhānamabujjhi buddho, paṭilīnanisabho munī』』ti.

『『Katamo, āvuso, sambādho, katamo sambādhe okāsādhigamo vutto bhagavatā』』ti? 『『Pañcime, āvuso, kāmaguṇā sambādho vutto bhagavatā. Katame pañca? Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, sotaviññeyyā saddā…pe… ghānaviññeyyā gandhā… jivhāviññeyyā rasā… kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho, āvuso, pañca kāmaguṇā sambādho vutto bhagavatā.

『『Idhāvuso, bhikkhu vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati. Ettāvatāpi kho, āvuso, sambādhe okāsādhigamo vutto bhagavatā pariyāyena. Tatrāpatthi sambādho. Kiñca tattha sambādho? Yadeva tattha vitakkavicārā aniruddhā honti, ayamettha sambādho.

『『Puna caparaṃ, āvuso, bhikkhu vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ upasampajja viharati. Ettāvatāpi kho, āvuso, sambādhe okāsādhigamo vutto bhagavatā pariyāyena . Tatrāpatthi sambādho. Kiñca tattha sambādho? Yadeva tattha pīti aniruddhā hoti , ayamettha sambādho.

『『Puna caparaṃ, āvuso, bhikkhu pītiyā ca virāgā…pe… tatiyaṃ jhānaṃ upasampajja viharati. Ettāvatāpi kho, āvuso, sambādhe okāsādhigamo vutto bhagavatā pariyāyena. Tatrāpatthi sambādho. Kiñca tattha sambādho? Yadeva tattha upekkhāsukhaṃ aniruddhaṃ hoti, ayamettha sambādho.

『『Puna caparaṃ, āvuso, bhikkhu sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati. Ettāvatāpi kho, āvuso, sambādhe okāsādhigamo vutto bhagavatā pariyāyena. Tatrāpatthi sambādho. Kiñca tattha sambādho? Yadeva tattha rūpasaññā aniruddhā hoti, ayamettha sambādho.

『『Puna caparaṃ, āvuso, bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā 『ananto ākāso』ti ākāsānañcāyatanaṃ upasampajja viharati. Ettāvatāpi kho, āvuso, sambādhe okāsādhigamo vutto bhagavatā pariyāyena. Tatrāpatthi sambādho. Kiñca tattha sambādho? Yadeva tattha ākāsānañcāyatanasaññā aniruddhā hoti, ayamettha sambādho.

『『Puna caparaṃ, āvuso, bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma 『anantaṃ viññāṇa』nti viññāṇañcāyatanaṃ upasampajja viharati. Ettāvatāpi kho, āvuso, sambādhe okāsādhigamo vutto bhagavatā pariyāyena . Tatrāpatthi sambādho. Kiñca tattha sambādho? Yadeva tattha viññāṇañcāyatanasaññā aniruddhā hoti, ayamettha sambādho.

『『Puna caparaṃ, āvuso, bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma 『natthi kiñcī』ti ākiñcaññāyatanaṃ upasampajja viharati. Ettāvatāpi kho, āvuso, sambādhe okāsādhigamo vutto bhagavatā pariyāyena. Tatrāpatthi sambādho. Kiñca tattha sambādho? Yadeva tattha ākiñcaññāyatanasaññā aniruddhā hoti, ayamettha sambādho.

『『Puna caparaṃ, āvuso, bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Ettāvatāpi kho, āvuso, sambādhe okāsādhigamo vutto bhagavatā pariyāyena. Tatrāpatthi sambādho. Kiñca tattha sambādho? Yadeva tattha nevasaññānāsaññāyatanasaññā aniruddhā hoti, ayamettha sambādho.

『『Puna caparaṃ, āvuso, bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati, paññāya cassa disvā āsavā parikkhīṇā honti. Ettāvatāpi kho, āvuso, sambādhe okāsādhigamo vutto bhagavatā nippariyāyenā』』ti. Paṭhamaṃ.

  1. Kāyasakkhīsuttaṃ

這是巴利語原文的中文翻譯:

  1. 沙門品

  2. 狹窄經

  3. 一時,尊者阿難住在憍賞彌的瞿私多園。當時,尊者優陀夷來到尊者阿難處。來到后,與尊者阿難互相問候。互相問候寒暄后,坐在一旁。坐在一旁的尊者優陀夷對尊者阿難說:"賢友,天子般遮羅旃荼曾說:

'在狹窄處找到空間,廣智者未曾知曉, 佛陀覺悟禪定者,隱居牛王聖默者。'

賢友,世尊說的狹窄是什麼?在狹窄處獲得空間又是什麼?"

"賢友,世尊說這五種慾望是狹窄。哪五種?眼所識的色境,是可愛的、可意的、令人愉悅的、可喜的、與慾望相應的、能引起貪染的;耳所識的聲境...鼻所識的香境...舌所識的味境...身所識的觸境,是可愛的、可意的、令人愉悅的、可喜的、與慾望相應的、能引起貪染的。賢友,這就是世尊說的五種慾望的狹窄。

賢友,比丘遠離慾望...成就並安住于初禪。賢友,這就是世尊方便說的在狹窄處獲得空間。那裡仍有狹窄。什麼是那裡的狹窄?就是尚未止息的尋伺,這就是這裡的狹窄。

再者,賢友,比丘止息尋伺...成就並安住于第二禪。賢友,這也是世尊方便說的在狹窄處獲得空間。那裡仍有狹窄。什麼是那裡的狹窄?就是尚未止息的喜,這就是這裡的狹窄。

再者,賢友,比丘離喜...成就並安住于第三禪。賢友,這也是世尊方便說的在狹窄處獲得空間。那裡仍有狹窄。什麼是那裡的狹窄?就是尚未止息的舍樂,這就是這裡的狹窄。

再者,賢友,比丘舍離樂...成就並安住于第四禪。賢友,這也是世尊方便說的在狹窄處獲得空間。那裡仍有狹窄。什麼是那裡的狹窄?就是尚未止息的色想,這就是這裡的狹窄。

再者,賢友,比丘完全超越色想,滅除有對想,不作意種種想,成就並安住于'空無邊處'。賢友,這也是世尊方便說的在狹窄處獲得空間。那裡仍有狹窄。什麼是那裡的狹窄?就是尚未止息的空無邊處想,這就是這裡的狹窄。

再者,賢友,比丘完全超越空無邊處,成就並安住于'識無邊處'。賢友,這也是世尊方便說的在狹窄處獲得空間。那裡仍有狹窄。什麼是那裡的狹窄?就是尚未止息的識無邊處想,這就是這裡的狹窄。

再者,賢友,比丘完全超越識無邊處,成就並安住于'無所有處'。賢友,這也是世尊方便說的在狹窄處獲得空間。那裡仍有狹窄。什麼是那裡的狹窄?就是尚未止息的無所有處想,這就是這裡的狹窄。

再者,賢友,比丘完全超越無所有處,成就並安住于'非想非非想處'。賢友,這也是世尊方便說的在狹窄處獲得空間。那裡仍有狹窄。什麼是那裡的狹窄?就是尚未止息的非想非非想處想,這就是這裡的狹窄。

再者,賢友,比丘完全超越非想非非想處,成就並安住于想受滅,以智慧見而諸漏已盡。賢友,這就是世尊無方便說的在狹窄處獲得空間。"第一經。

  1. 身證經

  2. 『『『Kāyasakkhī kāyasakkhī』ti, āvuso, vuccati. Kittāvatā nu kho, āvuso, kāyasakkhī vutto bhagavatā』』ti? 『『Idhāvuso, bhikkhu vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phusitvā viharati. Ettāvatāpi kho, āvuso, kāyasakkhī vutto bhagavatā pariyāyena.

『『Puna caparaṃ, āvuso, bhikkhu vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ… tatiyaṃ jhānaṃ… catutthaṃ jhānaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phusitvā viharati. Ettāvatāpi kho, āvuso, kāyasakkhī vutto bhagavatā pariyāyena.

『『Puna caparaṃ, āvuso, bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā 『ananto ākāso』ti ākāsānañcāyatanaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phusitvā viharati. Ettāvatāpi kho, āvuso, kāyasakkhī vutto bhagavatā pariyāyena…pe….

『『Puna caparaṃ, āvuso, bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati, paññāya cassa disvā āsavā parikkhīṇā honti. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phusitvā viharati. Ettāvatāpi kho, āvuso, kāyasakkhī vutto bhagavatā nippariyāyenā』』ti. Dutiyaṃ.

  1. Paññāvimuttasuttaṃ

  2. 『『『Paññāvimutto paññāvimutto』ti, āvuso, vuccati. Kittāvatā nu kho, āvuso, paññāvimutto vutto bhagavatā』』ti?

『『Idhāvuso, bhikkhu vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati, paññāya ca naṃ pajānāti. Ettāvatāpi kho, āvuso, paññāvimutto vutto bhagavatā pariyāyena…pe….

『『Puna caparaṃ, āvuso, bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati, paññāya cassa disvā āsavā parikkhīṇā honti, paññāya ca naṃ pajānāti. Ettāvatāpi kho, āvuso, paññāvimutto vutto bhagavatā nippariyāyenā』』ti. Tatiyaṃ.

  1. Ubhatobhāgavimuttasuttaṃ

  2. 『『『Ubhatobhāgavimutto ubhatobhāgavimutto』ti, āvuso, vuccati. Kittāvatā nu kho, āvuso, ubhatobhāgavimutto vutto bhagavatā』』ti?

『『Idhāvuso, bhikkhu vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phusitvā viharati, paññāya ca naṃ pajānāti. Ettāvatāpi kho, āvuso, ubhatobhāgavimutto vutto bhagavatā pariyāyena…pe….

『『Puna caparaṃ, āvuso, bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati, paññāya cassa disvā āsavā parikkhīṇā honti. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phusitvā viharati, paññāya ca naṃ pajānāti. Ettāvatāpi kho, āvuso, ubhatobhāgavimutto vutto bhagavatā nippariyāyenā』』ti. Catutthaṃ.

  1. Sandiṭṭhikadhammasuttaṃ

  2. 『『『Sandiṭṭhiko dhammo sandiṭṭhiko dhammo』ti, āvuso, vuccati. Kittāvatā nu kho, āvuso, sandiṭṭhiko dhammo vutto bhagavatā』』ti?

『『Idhāvuso, bhikkhu vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati. Ettāvatāpi kho, āvuso, sandiṭṭhiko dhammo vutto bhagavatā pariyāyena…pe….

『『Puna caparaṃ, āvuso, bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati, paññāya cassa disvā āsavā parikkhīṇā honti. Ettāvatāpi kho, āvuso, sandiṭṭhiko dhammo vutto bhagavatā nippariyāyenā』』ti. Pañcamaṃ.

  1. Sandiṭṭhikanibbānasuttaṃ

  2. 『『『Sandiṭṭhikaṃ nibbānaṃ sandiṭṭhikaṃ nibbāna』nti, āvuso, vuccati. Kittāvatā nu kho, āvuso, sandiṭṭhikaṃ nibbānaṃ vuttaṃ bhagavatā』』ti?

『『Idhāvuso, bhikkhu vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati. Ettāvatāpi kho, āvuso, sandiṭṭhikaṃ nibbānaṃ vuttaṃ bhagavatā pariyāyena…pe….

『『Puna caparaṃ, āvuso, bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati, paññāya cassa disvā āsavā parikkhīṇā honti. Ettāvatāpi kho, āvuso, sandiṭṭhikaṃ nibbānaṃ vuttaṃ bhagavatā nippariyāyenā』』ti. Chaṭṭhaṃ.

  1. Nibbānasuttaṃ

  2. 『『『Nibbānaṃ nibbāna』nti, āvuso, vuccati…pe…. Sattamaṃ.

  3. Parinibbānasuttaṃ

  4. 身證者經

  5. "賢友,人們說'身證者,身證者'。賢友,世尊說到什麼程度為身證者?" "賢友,在此,比丘遠離慾望......成就並住于初禪。無論那境界如何,他都以身觸而住。賢友,這也是世尊以方便說為身證者。 再者,賢友,比丘尋、伺寂止......成就並住于第二禪......第三禪......第四禪。無論那境界如何,他都以身觸而住。賢友,這也是世尊以方便說為身證者。 再者,賢友,比丘完全超越色想,滅除對立想,不作意種種想,〔思維〕'虛空無邊',成就並住于空無邊處。無論那境界如何,他都以身觸而住。賢友,這也是世尊以方便說為身證者...... 再者,賢友,比丘完全超越非想非非想處,成就並住于想受滅,以智慧見而諸漏滅盡。無論那境界如何,他都以身觸而住。賢友,這也是世尊以無方便說為身證者。"
  6. 慧解脫經
  7. "賢友,人們說'慧解脫,慧解脫'。賢友,世尊說到什麼程度為慧解脫?" "賢友,在此,比丘遠離慾望......成就並住于初禪,以智慧了知它。賢友,這也是世尊以方便說為慧解脫...... 再者,賢友,比丘完全超越非想非非想處,成就並住于想受滅,以智慧見而諸漏滅盡,以智慧了知它。賢友,這也是世尊以無方便說為慧解脫。"
  8. 俱分解脫經
  9. "賢友,人們說'俱分解脫,俱分解脫'。賢友,世尊說到什麼程度為俱分解脫?" "賢友,在此,比丘遠離慾望......成就並住于初禪。無論那境界如何,他都以身觸而住,並以智慧了知它。賢友,這也是世尊以方便說為俱分解脫...... 再者,賢友,比丘完全超越非想非非想處,成就並住于想受滅,以智慧見而諸漏滅盡。無論那境界如何,他都以身觸而住,並以智慧了知它。賢友,這也是世尊以無方便說為俱分解脫。"
  10. 現見法經
  11. "賢友,人們說'現見法,現見法'。賢友,世尊說到什麼程度為現見法?" "賢友,在此,比丘遠離慾望......成就並住于初禪。賢友,這也是世尊以方便說為現見法...... 再者,賢友,比丘完全超越非想非非想處,成就並住于想受滅,以智慧見而諸漏滅盡。賢友,這也是世尊以無方便說為現見法。"
  12. 現見涅槃經
  13. "賢友,人們說'現見涅槃,現見涅槃'。賢友,世尊說到什麼程度為現見涅槃?" "賢友,在此,比丘遠離慾望......成就並住于初禪。賢友,這也是世尊以方便說為現見涅槃...... 再者,賢友,比丘完全超越非想非非想處,成就並住于想受滅,以智慧見而諸漏滅盡。賢友,這也是世尊以無方便說為現見涅槃。"
  14. 涅槃經
  15. "賢友,人們說'涅槃,涅槃'......"
  16. 般涅槃經 [請給出後續文字以便繼續翻譯]

  17. 『『『Parinibbānaṃ parinibbāna』nti…pe…. Aṭṭhamaṃ.

  18. Tadaṅganibbānasuttaṃ

  19. 『『『Tadaṅganibbānaṃ tadaṅganibbāna』nti, āvuso, vuccati…pe…. Navamaṃ.

  20. Diṭṭhadhammanibbānasuttaṃ

  21. 『『『Diṭṭhadhammanibbānaṃ diṭṭhadhammanibbāna』nti, āvuso, vuccati. Kittāvatā nu kho, āvuso diṭṭhadhammanibbānaṃ vuttaṃ bhagavatā』』ti?

『『Idhāvuso, bhikkhu vivicceva kāmehi …pe… paṭhamaṃ jhānaṃ upasampajja viharati. Ettāvatāpi kho, āvuso, diṭṭhadhammanibbānaṃ vuttaṃ bhagavatā pariyāyena …pe….

『『Puna caparaṃ, āvuso, bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati, paññāya cassa disvā āsavā parikkhīṇā honti. Ettāvatāpi kho, āvuso, diṭṭhadhammanibbānaṃ vuttaṃ bhagavatā nippariyāyenā』』ti. Dasamaṃ.

Sāmaññavaggo pañcamo.

Tassuddānaṃ –

Sambādho kāyasakkhī paññā,

Ubhatobhāgo sandiṭṭhikā dve;

Nibbānaṃ parinibbānaṃ,

Tadaṅgadiṭṭhadhammikena cāti.

Paṭhamapaṇṇāsakaṃ samattaṃ.

  1. "般涅槃,般涅槃......"第八。
  2. 彼分涅槃經
  3. "賢友,人們說'彼分涅槃,彼分涅槃'......"第九。
  4. 現法涅槃經
  5. "賢友,人們說'現法涅槃,現法涅槃'。賢友,世尊說到什麼程度為現法涅槃?" "賢友,在此,比丘遠離慾望......成就並住于初禪。賢友,這也是世尊以方便說為現法涅槃...... 再者,賢友,比丘完全超越非想非非想處,成就並住于想受滅,以智慧見而諸漏滅盡。賢友,這也是世尊以無方便說為現法涅槃。"第十。 共同品第五竟。 其攝頌: 狹隘與身證慧, 俱分與現見二; 涅槃與般涅槃, 彼分與現法盡。 第一五十竟。

  6. Dutiyapaṇṇāsakaṃ

  7. 第二五十