B01030302dutiyanayo(第二種)

  1. Dutiyanayo

  2. Saṅgahitenaasaṅgahitapadaniddeso

  3. Cakkhāyatanena ye dhammā… phoṭṭhabbāyatanena ye dhammā… cakkhudhātuyā ye dhammā… phoṭṭhabbadhātuyā ye dhammā khandhasaṅgahena saṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā, te dhammā katihi khandhehi katihāyatanehi katihi dhātūhi asaṅgahitā? Te dhammā catūhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi asaṅgahitā.

  4. Cakkhuviññāṇadhātuyā ye dhammā… sotaviññāṇadhātuyā ye dhammā… ghānaviññāṇadhātuyā ye dhammā… jivhāviññāṇadhātuyā ye dhammā… kāyaviññāṇadhātuyā ye dhammā… manodhātuyā ye dhammā… manoviññāṇadhātuyā ye dhammā khandhasaṅgahena saṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā…pe… te dhammā catūhi khandhehi ekādasahāyatanehi dvādasahi dhātūhi asaṅgahitā.

  5. Cakkhundriyena ye dhammā… sotindriyena ye dhammā… ghānindriyena ye dhammā… jivhindriyena ye dhammā… kāyindriyena ye dhammā… itthindriyena ye dhammā… purisindriyena ye dhammā khandhasaṅgahena saṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā…pe… te dhammā catūhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi asaṅgahitā.

  6. Asaññābhavena ye dhammā… ekavokārabhavena ye dhammā khandhasaṅgahena saṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā…pe… te dhammā catūhi khandhehi tīhāyatanehi navahi dhātūhi asaṅgahitā.

  7. Paridevena ye dhammā… sanidassanasappaṭighehi dhammehi ye dhammā khandhasaṅgahena saṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā…pe… te dhammā catūhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi asaṅgahitā.

  8. Anidassanasappaṭighehi dhammehi ye dhammā khandhasaṅgahena saṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā…pe… te dhammā catūhi khandhehi dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.

  9. Sanidassanehi dhammehi ye dhammā khandhasaṅgahena saṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā…pe… te dhammā catūhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi asaṅgahitā.

  10. 第二法

  11. 包含與不包含的詞語解釋
  12. 眼處所含諸法...觸處所含諸法...眼界所含諸法...觸界所含諸法,蘊攝所攝,處攝不攝,界攝不攝,此等諸法不為幾蘊、幾處、幾界所攝?此等諸法不為四蘊、二處、八界所攝。
  13. 眼識界所含諸法...耳識界所含諸法...鼻識界所含諸法...舌識界所含諸法...身識界所含諸法...意界所含諸法...意識界所含諸法,蘊攝所攝,處攝不攝,界攝不攝...乃至...此等諸法不為四蘊、十一處、十二界所攝。
  14. 眼根所含諸法...耳根所含諸法...鼻根所含諸法...舌根所含諸法...身根所含諸法...女根所含諸法...男根所含諸法,蘊攝所攝,處攝不攝,界攝不攝...乃至...此等諸法不為四蘊、二處、八界所攝。
  15. 無想有所含諸法...一蘊有所含諸法,蘊攝所攝,處攝不攝,界攝不攝...乃至...此等諸法不為四蘊、三處、九界所攝。
  16. 悲所含諸法...有見有對諸法所含諸法,蘊攝所攝,處攝不攝,界攝不攝...乃至...此等諸法不為四蘊、二處、八界所攝。
  17. 無見有對諸法所含諸法,蘊攝所攝,處攝不攝,界攝不攝...乃至...此等諸法不為四蘊、十處、十六界所攝。
  18. 有見諸法所含諸法,蘊攝所攝,處攝不攝,界攝不攝...乃至...此等諸法不為四蘊、二處、八界所攝。

  19. Sappaṭighehi dhammehi ye dhammā… upādādhammehi ye dhammā khandhasaṅgahena saṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā, te dhammā katihi khandhehi katihāyatanehi katihi dhātūhi asaṅgahitā? Te dhammā catūhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.

Dasāyatanā sattarasa dhātuyo,

Sattindriyā asaññābhavo ekavokārabhavo;

Paridevo sanidassanasappaṭighaṃ,

Anidassanaṃ punadeva [punareva (pī.)] sappaṭighaṃ upādāti.

Saṅgahitenaasaṅgahitapadaniddeso dutiyo.

  1. 有對諸法所含諸法...所造諸法所含諸法,蘊攝所攝,處攝不攝,界攝不攝,此等諸法不為幾蘊、幾處、幾界所攝?此等諸法不為四蘊、十一處、十七界所攝。 十處十七界, 七根無想有一蘊有; 悲有見有對, 無見覆有對所造。 包含與不包含的詞語解釋第二。