B020205Khuddakanikāya(aṭṭhakathā)(《小部》註釋)四

Namo tassa bhagavato arahato sammāsambuddhassa

Khuddakanikāye

Jātaka-aṭṭhakathā

Catuttho bhāgo

  1. Dasakanipāto

[439] 1. Catudvārajātakavaṇṇanā

Catudvāramidaṃnagaranti idaṃ satthā jetavane viharanto ekaṃ dubbacabhikkhuṃ ārabbha kathesi. Paccuppannavatthu navakanipātassa paṭhamajātake vitthāritameva. Idha pana satthā taṃ bhikkhuṃ 『『saccaṃ kira tvaṃ bhikkhu dubbaco』』ti pucchitvā 『『saccaṃ, bhante』』ti vutte 『『pubbepi tvaṃ bhikkhu dubbacatāya paṇḍitānaṃ vacanaṃ akatvā khuracakkaṃ āpādesī』』ti vatvā atītaṃ āhari.

Atīte kassapadasabalassa kāle bārāṇasiyaṃ asītikoṭivibhavassa seṭṭhino eko putto mittavindako nāma ahosi. Tassa mātāpitaro sotāpannā ahesuṃ, so pana dussīlo assaddho. Atha naṃ aparabhāge pitari kālakate mātā kuṭumbaṃ vicārentī āha – 『『tāta, tayā dullabhaṃ manussattaṃ laddhaṃ, dānaṃ dehi, sīlaṃ rakkhāhi, uposathakammaṃ karohi, dhammaṃ suṇāhī』』ti. Amma, na mayhaṃ dānādīhi attho, mā maṃ kiñci avacuttha, ahaṃ yathākammaṃ gamissāmīti. Evaṃ vadantampi naṃ ekadivasaṃ puṇṇamuposathadivase mātā āha – 『『tāta, ajja abhilakkhito mahāuposathadivaso, ajja uposathaṃ samādiyitvā vihāraṃ gantvā sabbarattiṃ dhammaṃ sutvā ehi, ahaṃ te sahassaṃ dassāmī』』ti. So 『『sādhū』』ti dhanalobhena uposathaṃ samādiyitvā bhuttapātarāso vihāraṃ gantvā divasaṃ vītināmetvā rattiṃ yathā ekampi dhammapadaṃ kaṇṇaṃ na paharati, tathā ekasmiṃ padese nipajjitvā niddaṃ okkamitvā punadivase pātova mukhaṃ dhovitvā gehaṃ gantvā nisīdi.

Mātā panassa 『『ajja me putto dhammaṃ sutvā pātova dhammakathikattheraṃ ādāya āgamissatī』』ti yāguṃ khādanīyaṃ bhojanīyaṃ paṭiyādetvā āsanaṃ paññapetvā tassāgamanaṃ paṭimānentī taṃ ekakaṃ āgataṃ disvā 『『tāta, dhammakathiko kena na ānīto』』ti vatvā 『『na mayhaṃ dhammakathikena attho』』ti vutte 『『tena hi yāguṃ pivā』』ti āha. So 『『tumhehi mayhaṃ sahassaṃ paṭissutaṃ, taṃ tāva me detha, pacchā pivissāmī』』ti āha. 『『Piva, tāta, pacchā dassāmī』』ti. 『『Gahetvāva pivissāmī』』ti. Athassa mātā sahassabhaṇḍikaṃ purato ṭhapesi. So yāguṃ pivitvā sahassabhaṇḍikaṃ gahetvā vohāraṃ karonto na cirasseva vīsasatasahassaṃ uppādesi. Athassa etadahosi – 『『nāvaṃ upaṭṭhapetvā vohāraṃ karissāmī』』ti. So nāvaṃ upaṭṭhapetvā 『『amma, ahaṃ nāvāya vohāraṃ karissāmī』』ti āha. Atha naṃ mātā 『『tvaṃ tāta, ekaputtako, imasmiṃ ghare dhanampi bahu, samuddo anekādīnavo, mā gamī』』ti nivāresi. So 『『ahaṃ gamissāmeva, na sakkā maṃ nivāretu』』nti vatvā 『『ahaṃ taṃ, tāta, vāressāmī』』ti mātarā hatthe gahito hatthaṃ vissajjāpetvā mātaraṃ paharitvā pātetvā antaraṃ katvā gantvā nāvāya samuddaṃ pakkhandi.

Nāvā sattame divase mittavindakaṃ nissāya samuddapiṭṭhe niccalā aṭṭhāsi. Kāḷakaṇṇisalākā kariyamānā mittavindakasseva hatthe tikkhattuṃ pati. Athassa uḷumpaṃ datvā 『『imaṃ ekaṃ nissāya bahū mā nassantū』』ti taṃ samuddapiṭṭhe khipiṃsu. Tāvadeva nāvā javena mahāsamuddaṃ pakkhandi. Sopi uḷumpe nipajjitvā ekaṃ dīpakaṃ pāpuṇi. Tattha phalikavimāne catasso vemānikapetiyo addasa. Tā sattāhaṃ dukkhaṃ anubhavanti, sattāhaṃ sukhaṃ . So tāhi saddhiṃ sattāhaṃ dibbasampattiṃ anubhavi. Atha naṃ tā dukkhānubhavanatthāya gacchamānā 『『sāmi, mayaṃ sattame divase āgamissāma, yāva mayaṃ āgacchāma, tāva anukkaṇṭhamāno idheva vasā』』ti vatvā agamaṃsu. So taṇhāvasiko hutvā tasmiṃyeva phalake nipajjitvā puna samuddapiṭṭhena gacchanto aparaṃ dīpakaṃ patvā tattha rajatavimāne aṭṭha vemānikapetiyo disvā eteneva upāyena aparasmiṃ dīpake maṇivimāne soḷasa, aparasmiṃ dīpake kanakavimāne dvattiṃsa vemānikapetiyo disvā tāhi saddhiṃ dibbasampattiṃ anubhavitvā tāsampi dukkhaṃ anubhavituṃ gatakāle puna samuddapiṭṭhena gacchanto ekaṃ pākāraparikkhittaṃ catudvāraṃ nagaraṃ addasa. Ussadanirayo kiresa, bahūnaṃ nerayikasattānaṃ kammakaraṇānubhavanaṭṭhānaṃ mittavindakassa alaṅkatapaṭiyattanagaraṃ viya hutvā upaṭṭhāsi.

So 『『imaṃ nagaraṃ pavisitvā rājā bhavissāmī』』ti cintetvā khuracakkaṃ ukkhipitvā sīse paccamānaṃ nerayikasattaṃ addasa. Athassa taṃ tassa sīse khuracakkaṃ padumaṃ viya hutvā upaṭṭhāsi. Ure pañcaṅgikabandhanaṃ uracchadapasādhanaṃ hutvā sīsato galantaṃ lohitaṃ lohitacandanavilepanaṃ viya hutvā paridevanasaddo madhurasaro gītasaddo viya hutvā upaṭṭhāsi. So tassa santikaṃ gantvā 『『bho purisa, ciraṃ tayā padumaṃ dhāritaṃ, dehi me eta』』nti āha. 『『Samma, nayidaṃ padumaṃ, khuracakkaṃ eta』』nti. 『『Tvaṃ mayhaṃ adātukāmatāya evaṃ vadasī』』ti. Nerayikasatto cintesi 『『mayhaṃ kammaṃ khīṇaṃ bhavissati, imināpi mayā viya mātaraṃ paharitvā āgatena bhavitabbaṃ, dassāmissa khuracakka』』nti. Atha naṃ 『『ehi bho, gaṇha ima』』nti vatvā khuracakkaṃ tassa sīse khipi, taṃ tassa matthakaṃ pisamānaṃ bhassi. Tasmiṃ khaṇe mittavindako tassa khuracakkabhāvaṃ ñatvā 『『tava khuracakkaṃ gaṇha, tava khuracakkaṃ gaṇhā』』ti vedanāppatto paridevi, itaro antaradhāyi. Tadā bodhisatto rukkhadevatā hutvā mahantena parivārena ussadacārikaṃ caramāno taṃ ṭhānaṃ pāpuṇi. Mittavindako taṃ oloketvā 『『sāmi devarāja, idaṃ maṃ cakkaṃ saṇhakaraṇiyaṃ viya tilāni pisamānaṃ otarati, kiṃ nu kho mayā pāpaṃ pakata』』nti pucchanto dve gāthā abhāsi –

1.

『『Catudvāramidaṃ nagaraṃ, āyasaṃ daḷhapākāraṃ;

Oruddhapaṭiruddhosmi, kiṃ pāpaṃ pakataṃ mayā.

2.

『『Sabbe apihitā dvārā, oruddhosmi yathā dijo;

Kimādhikaraṇaṃ yakkha, cakkābhinihato aha』』nti.

Tattha daḷhapākāranti thirapākāraṃ. 『『Daḷhatoraṇa』』ntipi pāṭho, thiradvāranti attho. Oruddhapaṭiruddhosmīti anto katvā samantā pākārena ruddho, palāyanaṭṭhānaṃ na paññāyati. Kiṃ pāpaṃ pakatanti kiṃ nu kho mayā pāpakammaṃ kataṃ. Apihitāti thakitā. Yathā dijoti pañjare pakkhitto sakuṇo viya. Kimādhikaraṇanti kiṃ kāraṇaṃ. Cakkābhinihatoti cakkena abhinihato.

Athassa devarājā kāraṇaṃ kathetuṃ cha gāthā abhāsi –

3.

『『Laddhā satasahassāni, atirekāni vīsati;

Anukampakānaṃ ñātīnaṃ, vacanaṃ samma nākari.

4.

『『Laṅghiṃ samuddaṃ pakkhandi, sāgaraṃ appasiddhikaṃ;

Catubbhi aṭṭhajjhagamā, aṭṭhāhipi ca soḷasa.

5.

『『Soḷasāhi ca bāttiṃsa, aticchaṃ cakkamāsado;

Icchāhatassa posassa, cakkaṃ bhamati matthake.

6.

『『Uparivisālā duppūrā, icchā visaṭagāminī;

Ye ca taṃ anugijjhanti, te honti cakkadhārino.

7.

『『Bahubhaṇḍaṃ avahāya, maggaṃ appaṭivekkhiya;

Yesañcetaṃ asaṅkhātaṃ, te honti cakkadhārino.

8.

『『Kammaṃ samekkhe vipulañca bhogaṃ, icchaṃ na seveyya anatthasaṃhitaṃ;

Kareyya vākyaṃ anukampakānaṃ, taṃ tādisaṃ nātivatteyya cakka』』nti.

Tattha laddhā satasahassāni, atirekāni vīsatīti tvaṃ uposathaṃ katvā mātu santikā sahassaṃ gahetvā vohāraṃ karonto satasahassāni ca atirekāni vīsatisahassāni labhitvā. Nākarīti tena dhanena asantuṭṭho nāvāya samuddaṃ pavisanto samudde ādīnavañca kathetvā mātuyā vāriyamānopi anukampakānaṃ ñātīnaṃ vacanaṃ na karosi, sotāpannaṃ mātaraṃ paharitvā antaraṃ katvā nikkhantoyevāsīti dīpeti.

Laṅghinti nāvaṃ ullaṅghanasamatthaṃ. Pakkhandīti pakkhandosi. Appasiddhikanti mandasiddhiṃ vināsabahulaṃ. Catubbhi aṭṭhāti atha naṃ nissāya ṭhitāya nāvāya phalakaṃ datvā samudde khittopi tvaṃ mātaraṃ nissāya ekadivasaṃ katassa uposathakammassa nissandena phalikavimāne catasso itthiyo labhitvā tato rajatavimāne aṭṭha, maṇivimāne soḷasa, kanakavimāne dvattiṃsa adhigatosīti. Aticchaṃ cakkamāsadoti atha tvaṃ yathāladdhena asantuṭṭho 『『atra uttaritaraṃ labhissāmī』』ti evaṃ laddhaṃ laddhaṃ atikkamanalobhasaṅkhātāya aticchāya samannāgatattā aticcho pāpapuggalo tassa uposathakammassa khīṇattā dvattiṃsa itthiyo atikkamitvā imaṃ petanagaraṃ āgantvā tassa mātupahāradānaakusalassa nissandena idaṃ khuracakkaṃ sampattosi. 『『Atriccha』』ntipi pāṭho, atra atra icchamānoti attho. 『『Atricchā』』tipi pāṭho, atricchāyāti attho. Bhamatīti tassa te icchāhatassa posassa idaṃ cakkaṃ matthakaṃ pisamānaṃ idāni kumbhakāracakkaṃ viya matthake bhamatīti attho.

Ye ca taṃ anugijjhantīti taṇhā nāmesā gacchantī uparūpari visālā hoti, samuddo viya ca duppūrā, rūpādīsu tassa tassa icchanaicchāya visaṭagāminī, taṃ evarūpaṃ taṇhaṃ ye ca anugijjhanti giddhā gadhitā hutvā punappunaṃ allīyanti. Te honti cakkadhārinoti te evaṃ paccantā khuracakkaṃ dhārenti. Bahubhaṇḍanti mātāpitūnaṃ santakaṃ bahudhanaṃ ohāya. Magganti gantabbaṃ appasiddhikaṃ samuddamaggaṃ apaccavekkhitvā yathā tvaṃ paṭipanno, evameva aññesampi yesañcetaṃ asaṅkhātaṃ avīmaṃsitaṃ, te yathā tvaṃ tatheva taṇhāvasikā hutvā dhanaṃ pahāya gamanamaggaṃ anapekkhitvā paṭipannā cakkadhārino honti. Kammaṃ samekkheti tasmā paṇḍito puriso attanā kattabbakammaṃ 『『sadosaṃ nu kho, niddosa』』nti samekkheyya paccavekkheyya. Vipulañcabhoganti attano dhammaladdhaṃ dhanarāsimpi samekkheyya. Nātivatteyyāti taṃ tādisaṃ puggalaṃ idaṃ cakkaṃ na ativatteyya nāvatthareyya. 『『Nātivattetī』』tipi pāṭho, nāvattharatīti attho.

Taṃ sutvā mittavindako 『『iminā devaputtena mayā katakammaṃ tathato ñātaṃ, ayaṃ mayhaṃ paccanapamāṇampi jānissati, pucchāmi na』』nti cintetvā navamaṃ gāthamāha –

9.

『『Kīvaciraṃ nu me yakkha, cakkaṃ sirasi ṭhassati;

Kati vassasahassāni, taṃ me akkhāhi pucchito』』ti.

Athassa kathento mahāsatto dasamaṃ gāthamāha –

10.

『『Atisaro paccasaro, mittavinda suṇohi me;

Cakkaṃ te sirasi māviddhaṃ, na taṃ jīvaṃ pamokkhasī』』ti.

Tattha atisaroti atisarītipi atisaro, atisarissatītipi atisaro. Paccasaroti tasseva vevacanaṃ. Idaṃ vuttaṃ hoti – samma mittavindaka, suṇohi me vacanaṃ, tvañhi atidāruṇassa kammassa katattā atisaro, tassa pana na sakkā vassagaṇanāya vipāko paññāpetunti aparimāṇaṃ atimahantaṃ vipākadukkhaṃ sarissasi paṭipajjissasīti atisaro. Tena te 『『ettakāni vassasahassānī』』ti vattuṃ na sakkomi. Sirasimāviddhanti yaṃ pana te idaṃ cakkaṃ sirasmiṃ āviddhaṃ kumbhakāracakkamiva bhamati. Na taṃ jīvaṃ pamokkhasīti taṃ tvaṃ yāva te kammavipāko na khīyati, tāva jīvamāno na pamokkhasi, kammavipāke pana khīṇe idaṃ cakkaṃ pahāya yathākammaṃ gamissasīti.

Idaṃ vatvā devaputto attano devaṭṭhānameva gato, itaropi mahādukkhaṃ paṭipajji.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā mittavindako ayaṃ dubbacabhikkhu ahosi, devarājā pana ahameva ahosi』』nti.

Catudvārajātakavaṇṇanā paṭhamā.

[440] 2. Kaṇhajātakavaṇṇanā

Kaṇhovatāyaṃ purisoti idaṃ satthā kapilavatthuṃ upanissāya nigrodhārāme viharanto sitapātukammaṃ ārabbha kathesi. Tadā kira satthā sāyanhasamaye nigrodhārāme bhikkhusaṅghaparivuto jaṅghavihāraṃ anucaṅkamamāno aññatarasmiṃ padese sitaṃ pātvākāsi. Ānandatthero 『『ko nu kho hetu, ko paccayo bhagavato sitassa pātukammāya, na ahetu tathāgatā sitaṃ pātukaronti, pucchissāmi tāvā』』ti añjaliṃ paggayha sitakāraṇaṃ pucchi. Athassa satthā 『『bhūtapubbaṃ, ānanda, kaṇho nāma isi ahosi, so imasmiṃ bhūmippadese vihāsi jhāyī jhānarato, tassa sīlatejena sakkassa bhavanaṃ kampī』』ti sitakāraṇaṃ vatvā tassa vatthuno apākaṭattā therena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bārāṇasiyaṃ ekena asītikoṭivibhavena aputtakena brāhmaṇena sīlaṃ samādiyitvā putte patthite bodhisatto tassa brāhmaṇiyā kucchimhi nibbatti. Kāḷavaṇṇattā panassa nāmaggahaṇadivase 『『kaṇhakumāro』』ti nāmaṃ akaṃsu. So soḷasavassakāle maṇipaṭimā viya sobhaggappatto hutvā pitarā sippuggahaṇatthāya pesito takkasilāyaṃ sabbasippāni uggahetvā paccāgacchi. Atha naṃ pitā anurūpena dārena saṃyojesi. So aparabhāge mātāpitūnaṃ accayena sabbissariyaṃ paṭipajji. Athekadivasaṃ ratanakoṭṭhāgārāni viloketvā varapallaṅkamajjhagato suvaṇṇapaṭṭaṃ āharāpetvā 『『ettakaṃ dhanaṃ asukena uppāditaṃ, ettakaṃ asukenā』』ti pubbañātīhi suvaṇṇapaṭṭe likhitāni akkharāni disvā cintesi 『『yehi imaṃ dhanaṃ uppāditaṃ, te na paññāyanti, dhanameva paññāyati, ekopi idaṃ dhanaṃ gahetvā gato nāma natthi, na kho pana sakkā dhanabhaṇḍikaṃ bandhitvā paralokaṃ gantuṃ. Pañcannaṃ verānaṃ sādhāraṇabhāvena hi asārassa dhanassa dānaṃ sāro, bahurogasādhāraṇabhāvena asārassa sarīrassa sīlavantesu abhivādanādikammaṃ sāro, aniccābhibhūtabhāvena asārassa jīvitassa aniccādivasena vipassanāyogo sāro, tasmā asārehi bhogehi sāraggahaṇatthaṃ dānaṃ dassāmī』』ti.

So āsanā vuṭṭhāya rañño santikaṃ gantvā rājānaṃ āpucchitvā mahādānaṃ pavattesi. Yāva sattamā divasā dhanaṃ aparikkhīyamānaṃ disvā 『『kiṃ me dhanena, yāva maṃ jarā nābhibhavati, tāvadeva pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā brahmalokaparāyaṇo bhavissāmī』』ti cintetvā gehe sabbadvārāni vivarāpetvā 『『dinnaṃ me, harantū』』ti asuciṃ viya jigucchanto vatthukāme pahāya mahājanassa rodantassa paridevantassa nagarā nikkhamitvā himavantapadesaṃ pavisitvā isipabbajjaṃ pabbajitvā attano vasanatthāya ramaṇīyaṃ bhūmibhāgaṃ olokento imaṃ ṭhānaṃ patvā 『『idha vasissāmī』』ti ekaṃ indavāruṇīrukkhaṃ gocaragāmaṃ adhiṭṭhāya tasseva rukkhassa mūle vihāsi. Gāmantasenāsanaṃ pahāya āraññiko ahosi, paṇṇasālaṃ akatvā rukkhamūliko ahosi, abbhokāsiko nesajjiko. Sace nipajjitukāmo, bhūmiyaṃyeva nipajjati, dantamūsaliko hutvā anaggipakkameva khādati, thusaparikkhittaṃ kiñci na khādati, ekadivasaṃ ekavārameva khādati, ekāsaniko ahosi. Khamāya pathavīāpatejavāyusamo hutvā ete ettake dhutaṅgaguṇe samādāya vattati, imasmiṃ kira jātake bodhisatto paramappiccho ahosi. So na cirasseva abhiññā ca samāpattiyo ca nibbattetvā jhānakīḷaṃ kīḷanto tattheva vasati, phalāphalatthampi aññattha na gacchati, rukkhassa phalitakāle phalaṃ khādati, pupphitakāle pupphaṃ khādati, sapattakāle pattāni khādati, nippattakāle papaṭikaṃ khādati. Evaṃ paramasantuṭṭho hutvā imasmiṃ ṭhāne ciraṃ vasati.

So ekadivasaṃ pubbaṇhasamaye tassa rukkhassa pakkāni phalāni gaṇhi, gaṇhanto pana loluppacārena uṭṭhāya aññasmiṃ padese na gaṇhāti, yathānisinnova hatthaṃ pasāretvā hatthappasāraṇaṭṭhāne ṭhitāni phalāni saṃharati, tesupi manāpāmanāpaṃ avicinitvā sampattasampattameva gaṇhāti. Evaṃ paramasantuṭṭhassa tassa sīlatejena sakkassa paṇḍukambalasilāsanaṃ uṇhākāraṃ dassesi. Taṃ kira sakkassa āyukkhayena vā uṇhaṃ hoti puññakkhayena vā, aññasmiṃ vā mahānubhāvasatte taṃ ṭhānaṃ patthente, dhammikānaṃ vā mahiddhikasamaṇabrāhmaṇānaṃ sīlatejena uṇhaṃ hoti. Sakko 『『ko nu kho maṃ ṭhānā cāvetukāmo』』ti āvajjetvā imasmiṃ padese vasantaṃ kaṇhaṃ isiṃ rukkhaphalāni uccinantaṃ disvā cintesi 『『ayaṃ isi ghoratapo paramajitindriyo, imaṃ dhammakathāya sīhanādaṃ nadāpetvā sukāraṇaṃ sutvā varena santappetvā imamassa rukkhaṃ dhuvaphalaṃ katvā āgamissāmī』』ti. So mahantenānubhāvena sīghaṃ otaritvā tasmiṃ rukkhamūle tassa piṭṭhipasse ṭhatvā 『『attano avaṇṇe kathite kujjhissati nu kho, no』』ti vīmaṃsanto paṭhamaṃ gāthamāha –

11.

『『Kaṇho vatāyaṃ puriso, kaṇhaṃ bhuñjati bhojanaṃ;

Kaṇhe bhūmipadesasmiṃ, na mayhaṃ manaso piyo』』ti.

Tattha kaṇhoti kāḷavaṇṇo. Bhojananti rukkhaphalabhojanaṃ.

Kaṇho isi sakkassa vacanaṃ sutvā 『『ko nu kho mayā saddhiṃ kathetī』』ti dibbacakkhunā upadhārento 『『sakko』』ti ñatvā anivattitvā anoloketvāva dutiyaṃ gāthamāha –

12.

『『Na kaṇho tacasā hoti, antosāro hi brāhmaṇo;

Yasmiṃ pāpāni kammāni, sa ve kaṇho sujampatī』』ti.

Tattha tacasāti tacena kaṇho nāma na hotīti attho. Antosāroti abbhantare sīlasamādhipaññāvimuttivimuttiñāṇadassanasārehi samannāgato. Evarūpo hi bāhitapāpattā brāhmaṇo nāma hoti. Sa veti yasmiṃ pana pāpāni kammāni atthi, so yattha katthaci kule jātopi yena kenaci sarīravaṇṇena samannāgatopi kāḷakova.

Evañca pana vatvā imesaṃ sattānaṃ kaṇhabhāvakarāni pāpakammāni ekavidhādibhedehi vitthāretvā sabbānipi tāni garahitvā sīlādayo guṇe pasaṃsitvā ākāse candaṃ uṭṭhāpento viya sakkassa dhammaṃ desesi. Sakko tassa dhammakathaṃ sutvā pamudito somanassajāto mahāsattaṃ varena nimantento tatiyaṃ gāthamāha –

13.

『『Etasmiṃ te sulapite, patirūpe subhāsite;

Varaṃ brāhmaṇa te dammi, yaṃ kiñci manasicchasī』』ti.

Tattha etasminti yaṃ idaṃ tayā sabbaññubuddhena viya sulapitaṃ, tasmiṃ sulapite tumhākameva anucchavikattā patirūpe subhāsite yaṃ kiñci manasā icchasi, sabbaṃ te yaṃ varaṃ icchitaṃ patthitaṃ, taṃ dammīti attho.

Taṃ sutvā mahāsatto cintesi 『『ayaṃ kiṃ nu kho attano avaṇṇe kathite kujjhissati, noti maṃ vīmaṃsanto mayhaṃ chavivaṇṇañca bhojanañca vasanaṭṭhānañca garahitvā idāni mayhaṃ akuddhabhāvaṃ ñatvā pasannacitto varaṃ deti, maṃ kho panesa 『sakkissariyabrahmissariyānaṃ atthāya brahmacariyaṃ caratī』tipi maññeyya, tatrassa nikkaṅkhabhāvatthaṃ mayhaṃ paresu kodho vā doso vā mā uppajjatu, parasampattiyaṃ lobho vā paresu sineho vā mā uppajjatu, majjhattova bhaveyyanti ime mayā cattāro vare gahetuṃ vaṭṭatī』』ti. So tassa nikkaṅkhabhāvatthāya cattāro vare gaṇhanto catutthaṃ gāthamāha –

14.

『『Varañce me ado sakka, sabbabhūtānamissara;

Sunikkodhaṃ suniddosaṃ, nillobhaṃ vuttimattano;

Nisnehamabhikaṅkhāmi, ete me caturo vare』』ti.

Tattha varañce me ado sakkāti sace tvaṃ mayhaṃ varaṃ adāsi. Sunikkodhanti akujjhanavasena suṭṭhu nikkodhaṃ. Suniddosanti adussanavasena suṭṭhu niddosaṃ. Nillobhanti parasampattīsu nillobhaṃ. Vuttimattanoti evarūpaṃ attano vuttiṃ. Nisnehanti puttadhītādīsu vā saviññāṇakesu dhanadhaññādīsu vā aviññāṇakesu attano santakesupi nisnehaṃ apagatalobhaṃ. Abhikaṅkhāmīti evarūpaṃ imehi catūhaṅgehi samannāgataṃ attano vuttiṃ abhikaṅkhāmi. Ete me caturo vareti ete nikkodhādike caturo mayhaṃ vare dehīti.

Kiṃ panesa na jānāti 『『yathā na sakkā sakkassa santike varaṃ gahetvā varena kodhādayo hanitu』』nti. No na jānāti, sakke kho pana varaṃ dente na gaṇhāmīti vacanaṃ na yuttanti tassa ca nikkaṅkhabhāvatthāya gaṇhi . Tato sakko cintesi 『『kaṇhapaṇḍito varaṃ gaṇhanto ativiya anavajje vare gaṇhi, etesu varesu guṇadosaṃ etameva pucchissāmī』』ti. Atha naṃ pucchanto pañcamaṃ gāthamāha –

15.

『『Kiṃnu kodhe vā dose vā, lobhe snehe ca brāhmaṇa;

Ādīnavaṃ tvaṃ passasi, taṃ me akkhāhi pucchito』』ti.

Tassattho – brāhmaṇa kiṃ nu kho tvaṃ kodhe dose lobhe snehe ca ādīnavaṃ passasi, taṃ tāva me pucchito akkhāhi, na hi mayaṃ ettha ādīnavaṃ jānāmāti.

Atha naṃ mahāsatto 『『tena hi suṇāhī』』ti vatvā catasso gāthā abhāsi –

16.

『『Appo hutvā bahu hoti, vaḍḍhate so akhantijo;

Āsaṅgī bahupāyāso, tasmā kodhaṃ na rocaye.

17.

『『Duṭṭhassa pharusā vācā, parāmāso anantarā;

Tato pāṇi tato daṇḍo, satthassa paramā gati;

Doso kodhasamuṭṭhāno, tasmā dosaṃ na rocaye.

18.

『『Ālopasāhasākārā, nikatī vañcanāni ca;

Dissanti lobhadhammesu, tasmā lobhaṃ na rocaye.

19.

『『Snehasaṅgathitā ganthā, senti manomayā puthū;

Te bhusaṃ upatāpenti, tasmā snehaṃ na rocaye』』ti.

Tattha akhantijoti so anadhivāsakajātikassa akhantito jāto kodho paṭhamaṃ paritto hutvā pacchā bahu hoti aparāparaṃ vaḍḍhati. Tassa vaḍḍhanabhāvo khantivādījātakena (jā. 1.4.49 ādayo) ceva cūḷadhammapālajātakena (jā. 1.5.44 ādayo) ca vaṇṇetabbo. Apica tissāmaccassapettha bhariyaṃ ādiṃ katvā sabbaṃ saparijanaṃ māretvā pacchā attano māritavatthu kathetabbaṃ. Āsaṅgīti āsaṅgakaraṇo. Yassa uppajjati, taṃ āsattaṃ laggitaṃ karoti, taṃ vatthuṃ vissajjetvā gantuṃ na deti, nivattitvā akkosanādīni kāreti. Bahupāyāsoti bahunā kāyikacetasikadukkhasaṅkhātena upāyāsena kilamathena samannāgato. Kodhaṃ nissāya hi kodhavasena ariyādīsu katavītikkamā diṭṭhadhamme ceva samparāye ca vadhabandhavippaṭisārādīni ceva pañcavidhabandhanakammakaraṇādīni ca bahūni dukkhāni anubhavantīti kodho bahupāyāso nāma. Tasmāti yasmā esa evaṃ anekādīnavo, tasmā kodhaṃ na rocemi.

Duṭṭhassāti kujjhanalakkhaṇena kodhena kujjhitvā aparabhāge dussanalakkhaṇena dosena duṭṭhassa paṭhamaṃ tāva 『『are, dāsa, pessā』』ti pharusavācā niccharati, vācāya anantarā ākaḍḍhanavikaḍḍhanavasena hatthaparāmāso, tato anantarā upakkamanavasena pāṇi pavattati, tato daṇḍo, daṇḍappahāre atikkamitvā pana ekatodhāraubhatodhārassa satthassa paramā gati, sabbapariyantā satthanipphatti hoti. Yadā hi satthena paraṃ jīvitā voropetvā pacchā teneva satthena attānaṃ jīvitā voropeti, tadā doso matthakappatto hoti. Doso kodhasamuṭṭhānoti yathā anambilaṃ takkaṃ vā kañjikaṃ vā pariṇāmavasena parivattitvā ambilaṃ hoti, taṃ ekajātikampi samānaṃ ambilaṃ anambilanti nānā vuccati, tathā pubbakāle kodho pariṇamitvā aparabhāge doso hoti. So akusalamūlattena ekajātikopi samāno kodho dosoti nānā vuccati. Yathā anambilato ambilaṃ, evaṃ sopi kodhato samuṭṭhātīti kodhasamuṭṭhāno. Tasmāti yasmā evaṃ anekādīnavo doso, tasmā dosampi na rocemi.

Ālopasāhasākārāti divā divasseva gāmaṃ paharitvā vilumpanāni ca āvudhaṃ sarīre ṭhapetvā 『『idaṃ nāma me dehī』』ti sāhasākārā ca. Nikatī vañcanāni cāti patirūpakaṃ dassetvā parassa haraṇaṃ nikati nāma, sā asuvaṇṇameva 『『suvaṇṇa』』nti kūṭakahāpaṇaṃ 『『kahāpaṇo』』ti datvā parasantakaggahaṇe daṭṭhabbā. Paṭibhānavasena pana upāyakusalatāya parasantakaggahaṇaṃ vañcanaṃ nāma. Tassevaṃ pavatti daṭṭhabbā – eko kira ujujātiko gāmikapuriso araññato sasakaṃ ānetvā nadītīre ṭhapetvā nhāyituṃ otari. Atheko dhutto taṃ sasakaṃ sīse katvā nhāyituṃ otiṇṇo. Itaro uttaritvā sasakaṃ apassanto ito cito ca vilokesi. Tamenaṃ dhutto 『『kiṃ bho vilokesī』』ti vatvā 『『imasmiṃ me ṭhāne sasako ṭhapito, taṃ na passāmī』』ti vutte 『『andhabāla, tvaṃ na jānāsi, sasakā nāma nadītīre ṭhapitā palāyanti, passa ahaṃ attano sasakaṃ sīse ṭhapetvāva nhāyāmī』』ti āha. So appaṭibhānatāya 『『evaṃ bhavissatī』』ti pakkāmi. Ekakahāpaṇena migapotakaṃ gahetvā puna taṃ datvā dvikahāpaṇagghanakassa migassa gahitavatthupettha kathetabbaṃ. Dissanti lobhadhammesūti sakka, ime ālopādayo pāpadhammā lobhasabhāvesu lobhābhibhūtesu sattesu dissanti. Na hi aluddhā evarūpāni kammāni karonti. Evaṃ lobho anekādīnavo, tasmā lobhampi na rocemi.

Snehasaṅgathitā ganthāti ārammaṇesu allīyanalakkhaṇena snehena saṅgathitā punappunaṃ uppādavasena ghaṭitā suttena pupphāni viya baddhā nānappakāresu ārammaṇesu pavattamānā abhijjhākāyaganthā. Senti manomayā puthūti te puthūsu ārammaṇesu uppannā suvaṇṇādīhi nibbattāni suvaṇṇādimayāni ābharaṇādīni viya manena nibbattattā manomayā abhijjhākāyaganthā tesu ārammaṇesu senti anusenti. Te bhusaṃ upatāpentīti te evaṃ anusayitā balavatāpaṃ janentā bhusaṃ upatāpenti atikilamenti. Tesaṃ pana bhusaṃ upatāpane 『『sallaviddhova ruppatī』』ti (su. ni. 773) gāthāya vatthu, 『『piyajātikā hi gahapati, sokaparidevadukkhadomanassupāyāsā piyappabhutikā』』 (ma. ni. 2.353), 『『piyato jāyatī soko』』tiādīni (dha. pa. 212) suttāni ca āharitabbāni. Apica maṅgalabodhisattassa dārake datvā balavasokena hadayaṃ phali, vessantarabodhisattassa mahantaṃ domanassaṃ udapādi. Evaṃ pūritapāramīnaṃ mahāsattānaṃ pemaṃ upatāpaṃ karotiyeva. Ayaṃ snehe ādīnavo, tasmā snehampi na rocemīti.

Sakko pañhavissajjanaṃ sutvā 『『kaṇhapaṇḍita tayā ime pañhā buddhalīḷāya sādhukaṃ kathitā, ativiya tuṭṭhosmi te, aparampi varaṃ gaṇhāhī』』ti vatvā dasamaṃ gāthamāha –

20.

『『Etasmiṃ te sulapite, patirūpe subhāsite;

Varaṃ brāhmaṇa te dammi, yaṃ kiñci manasicchasī』』ti.

Tato bodhisatto anantaragāthamāha –

21.

『『Varañce me ado sakka, sabbabhūtānamissara;

Araññe me viharato, niccaṃ ekavihārino;

Ābādhā mā uppajjeyyuṃ, antarāyakarā bhusā』』ti.

Tattha antarāyakarā bhusāti imassa me tapokammassa antarāyakarā.

Taṃ sutvā sakko 『『kaṇhapaṇḍito varaṃ gaṇhanto na āmisasannissitaṃ gaṇhāti, tapokammanissitameva gaṇhātī』』ti cintetvā bhiyyosomattāya pasanno aparampi varaṃ dadamāno itaraṃ gāthamāha –

22.

『『Etasmiṃ te sulapite, patirūpe subhāsite;

Varaṃ brāhmaṇa te dammi, yaṃ kiñci manasicchasī』』ti.

Bodhisattopi varaggahaṇāpadesena tassa dhammaṃ desento osānagāthamāha –

23.

『『Varañce me ado sakka, sabbabhūtānamissara;

Na mano vā sarīraṃ vā, maṃ-kate sakka kassaci;

Kadāci upahaññetha, etaṃ sakka varaṃ vare』』ti.

Tattha mano vāti manodvāraṃ vā. Sarīraṃ vāti kāyadvāraṃ vā, vacīdvārampi etesaṃ gahaṇena gahitamevāti veditabbaṃ. Maṃ-kateti mama kāraṇā. Upahaññethāti upaghātaṃ āpajjeyya aparisuddhaṃ assa. Idaṃ vuttaṃ hoti – sakka devarāja, mama kāraṇā maṃ nissāya mama anatthakāmatāya kassaci sattassa kismiñci kāle idaṃ tividhampi kammadvāraṃ na upahaññetha, pāṇātipātādīhi dasahi akusalakammapathehi vimuttaṃ parisuddhameva bhaveyyāti.

Iti mahāsatto chasupi ṭhānesu varaṃ gaṇhanto nekkhammanissitameva gaṇhi, jānāti cesa 『『sarīraṃ nāma byādhidhammaṃ, na taṃ sakkā sakkena abyādhidhammaṃ kātu』』nti. Sattānañhi tīsu dvāresu parisuddhabhāvo asakkāyattova, evaṃ santepi tassa dhammadesanatthaṃ ime vare gaṇhi. Sakkopi taṃ rukkhaṃ dhuvaphalaṃ katvā mahāsattaṃ vanditvā sirasi añjaliṃ patiṭṭhapetvā 『『arogā idheva vasathā』』ti vatvā sakaṭṭhānameva gato. Bodhisattopi aparihīnajjhāno brahmalokūpago ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā 『『ānanda, pubbe mayā nivutthabhūmippadeso ceso』』ti vatvā jātakaṃ samodhānesi – 『『tadā sakko anuruddho ahosi, kaṇhapaṇḍito pana ahameva ahosi』』nti.

Kaṇhajātakavaṇṇanā dutiyā.

[441] 3. Catuposathikajātakavaṇṇanā

24-38.Yo kopaneyyoti idaṃ catuposathikajātakaṃ puṇṇakajātake āvi bhavissati.

Catuposathikajātakavaṇṇanā tatiyā.

[442] 4. Saṅkhajātakavaṇṇanā

Bahussutoti idaṃ satthā jetavane viharanto sabbaparikkhāradānaṃ ārabbha kathesi. Sāvatthiyaṃ kireko upāsako tathāgatassa dhammadesanaṃ sutvā pasannacitto svātanāya nimantetvā attano gharadvāre maṇḍapaṃ kāretvā alaṅkaritvā punadivase tathāgatassa kālaṃ ārocāpesi. Satthā pañcasatabhikkhuparivāro tattha gantvā paññatte āsane nisīdi. Upāsako saputtadāro saparijano buddhappamukhassa bhikkhusaṅghassa mahādānaṃ datvā puna svātanāyāti evaṃ sattāhaṃ nimantetvā mahādānaṃ pavattetvā sattame divase sabbaparikkhāraṃ adāsi. Taṃ pana dadamāno upāhanadānaṃ ussannaṃ katvā adāsi. Dasabalassa dinno upāhanasaṅghāṭo sahassagghanako ahosi, dvinnaṃ aggasāvakānaṃ pañcasatagghanako, sesānaṃ pañcannaṃ bhikkhusatānaṃ satagghanako. Iti so sabbaparikkhāradānaṃ datvā attano parisāya saddhiṃ bhagavato santike nisīdi. Athassa satthā madhurena sarena anumodanaṃ karonto 『『upāsaka, uḷāraṃ te sabbaparikkhāradānaṃ, attamano hohi, pubbe anuppanne buddhe paccekabuddhassa ekaṃ upāhanasaṅghāṭaṃ datvā nāvāya bhinnāya appatiṭṭhe mahāsamuddepi upāhanadānanissandena patiṭṭhaṃ labhiṃsu, tvaṃ pana buddhappamukhassa bhikkhusaṅghassa sabbaparikkhāradānaṃ adāsi, tassa te upāhanadānassa phalaṃ kasmā na patiṭṭhā bhavissatī』』ti vatvā tena yācito atītaṃ āhari.

Atīte ayaṃ bārāṇasī moḷinī nāma ahosi. Moḷininagare brahmadatte rajjaṃ kārente saṅkho nāma brāhmaṇo aḍḍho mahaddhano mahābhogo pahūtavittupakaraṇo pahūtadhanadhaññasuvaṇṇarajato catūsu nagaradvāresu nagaramajjhe nivesanadvāre cāti chasu ṭhānesu cha dānasālāyo kāretvā devasikaṃ chasatasahassāni vissajjento kapaṇaddhikānaṃ mahādānaṃ pavattesi. So ekadivasaṃ cintesi 『『ahaṃ gehe dhane khīṇe dātuṃ na sakkhissāmi, aparikkhīṇeyeva dhane nāvāya suvaṇṇabhūmiṃ gantvā dhanaṃ āharissāmī』』ti. So nāvaṃ bandhāpetvā bhaṇḍassa pūrāpetvā puttadāraṃ āmantetvā 『『yāvāhaṃ āgacchāmi , tāva me dānaṃ anupacchinditvā pavatteyyāthā』』ti vatvā dāsakammakaraparivuto chattaṃ ādāya upāhanaṃ āruyha majjhanhikasamaye paṭṭanagāmābhimukho pāyāsi. Tasmiṃ khaṇe gandhamādane eko paccekabuddho āvajjetvā taṃ dhanāharaṇatthāya gacchantaṃ disvā 『『mahāpuriso dhanaṃ āharituṃ gacchati, bhavissati nu kho assa samudde antarāyo, no』』ti āvajjetvā 『『bhavissatī』』ti ñatvā 『『esa maṃ disvā chattañca upāhanañca mayhaṃ datvā upāhanadānanissandena samudde bhinnāya nāvāya patiṭṭhaṃ labhissati, karissāmissa anuggaha』』nti ākāsenāgantvā tassāvidūre otaritvā caṇḍavātātape aṅgārasantharasadisaṃ uṇhavālukaṃ maddanto tassa abhimukho āgacchi.

So taṃ disvāva 『『puññakkhettaṃ me āgataṃ, ajja mayā ettha dānabījaṃ ropetuṃ vaṭṭatī』』ti tuṭṭhacitto vegena taṃ upasaṅkamitvā vanditvā 『『bhante, mayhaṃ anuggahatthāya thokaṃ maggā okkamma imaṃ rukkhamūlaṃ upasaṅkamathā』』ti vatvā tasmiṃ rukkhamūlaṃ upasaṅkamante rukkhamūle vālukaṃ ussāpetvā uttarāsaṅgaṃ paññapetvā paccekabuddhaṃ nisīdāpetvā vanditvā vāsitaparissāvitena udakena pāde dhovitvā gandhatelena makkhetvā attano upāhanā omuñcitvā papphoṭetvā gandhatelena makkhetvā tassa pādesu paṭimuñcitvā 『『bhante, imā upāhanā āruyha chattaṃ matthake katvā gacchathā』』ti chattupāhanaṃ adāsi. So assa anuggahatthāya taṃ gahetvā pasādasaṃvaḍḍhanatthaṃ passantassevassa uppatitvā gandhamādanameva agamāsi. Bodhisattopi taṃ disvā ativiya pasannacitto paṭṭanaṃ gantvā nāvaṃ abhiruhi. Athassa mahāsamuddaṃ paṭipannassa sattame divase nāvā vivaraṃ adāsi, udakaṃ ussiñcituṃ nāsakkhiṃsu. Mahājano maraṇabhayabhīto attano attano devatā namassitvā mahāviravaṃ viravi. Mahāsatto ekaṃ upaṭṭhākaṃ gahetvā sakalasarīraṃ telena makkhetvā sappinā saddhiṃ sakkharacuṇṇaṃ yāvadatthaṃ khāditvā tampi khādāpetvā tena saddhiṃ kūpakayaṭṭhimatthakaṃ āruyha 『『imāya disāya amhākaṃ nagara』』nti disaṃ vavatthapetvā macchakacchapaparipanthato attānaṃ mocento tena saddhiṃ usabhamattaṃ atikkamitvā pati. Mahājano vināsaṃ pāpuṇi. Mahāsatto pana upaṭṭhākena saddhiṃ samuddaṃ tarituṃ ārabhi. Tassa tarantasseva sattamo divaso jāto. So tasmimpi kāle loṇodakena mukhaṃ vikkhāletvā uposathiko ahosiyeva.

Tadā pana catūhi lokapālehi maṇimekhalā nāma devadhītā 『『sace samudde nāvāya bhinnāya tisaraṇagatā vā sīlasampannā vā mātāpitupaṭṭhākā vā manussā dukkhappattā honti, te rakkheyyāsī』』ti samudde ārakkhaṇatthāya ṭhapitā hoti. Sā attano issariyena sattāhamanubhavitvā pamajjitvā sattame divase samuddaṃ olokentī sīlācārasaṃyuttaṃ saṅkhabrāhmaṇaṃ disvā 『『imassa sattamo divaso samudde patitassa, sace so marissati ativiya gārayhā me bhavissatī』』ti saṃviggamānahadayā hutvā ekaṃ suvaṇṇapātiṃ nānaggarasabhojanassa pūretvā vātavegena tattha gantvā tassa purato ākāse ṭhatvā 『『brāhmaṇa, tvaṃ sattāhaṃ nirāhāro, idaṃ dibbabhojanaṃ bhuñjā』』ti āha. So taṃ oloketvā 『『apanehi tava bhattaṃ, ahaṃ uposathiko』』ti āha. Athassa upaṭṭhāko pacchato āgato devataṃ adisvā saddameva sutvā 『『ayaṃ brāhmaṇo pakatisukhumālo sattāhaṃ nirāhāratāya dukkhito maraṇabhayena vilapati maññe, assāsessāmi na』』nti cintetvā paṭhamaṃ gāthamāha –

39.

『『Bahussuto sutadhammosi saṅkha, diṭṭhā tayā samaṇabrāhmaṇā ca;

Athakkhaṇe dassayase vilāpaṃ, añño nu ko te paṭimantako mayā』』ti.

Tattha sutadhammosīti dhammopi tayā dhammikasamaṇabrāhmaṇānaṃ santike suto asi. Diṭṭhā tayāti tesaṃ paccaye dentena veyyāvaccaṃ karontena dhammikasamaṇabrāhmaṇā ca tayā diṭṭhā. Evaṃ akaronto hi passantopi te na passatiyeva. Athakkhaṇeti atha akkhaṇe sallapantassa kassaci abhāvena vacanassa anokāse. Dassayaseti 『『ahaṃ uposathiko』』ti vadanto vilāpaṃ dassesi. Paṭimantakoti mayā añño ko tava paṭimantako paṭivacanadāyako, kiṃkāraṇā evaṃ vippalapasīti?

So tassa vacanaṃ sutvā 『『imassa devatā na paññāyati maññe』』ti cintetvā 『『samma, nāhaṃ maraṇassa bhāyāmi, atthi pana me añño paṭimantako』』ti vatvā dutiyaṃ gāthamāha –

40.

『『Subbhū subhā suppaṭimukkakambu, paggayha sovaṇṇamayāya pātiyā;

『Bhuñjassu bhattaṃ』 iti maṃ vadeti, saddhāvittā, tamahaṃ noti brūmī』』ti.

Tattha subbhūti subhamukhā. Subhāti pāsādikā uttamarūpadharā. Suppaṭimukkakambūti paṭimukkasuvaṇṇālaṅkārā. Paggayhāti suvaṇṇapātiyā bhattaṃ gahetvā ukkhipitvā. Saddhāvittāti saddhā ceva tuṭṭhacittā ca. 『『Saddhaṃ citta』』ntipi pāṭho, tassattho saddhanti saddahantaṃ, cittanti tuṭṭhacittaṃ. Tamahaṃnotīti tamahaṃ devataṃ uposathikattā paṭikkhipanto noti brūmi, na vippalapāmi sammāti.

Athassa so tatiyaṃ gāthamāha –

41.

『『Etādisaṃ brāhmaṇa disvāna yakkhaṃ, puccheyya poso sukhamāsisāno;

Uṭṭhehi naṃ pañjalikābhipuccha, devī nusi tvaṃ uda mānusī nū』』ti.

Tattha sukhamāsisānoti etādisaṃ yakkhaṃ disvā attano sukhaṃ āsīsanto paṇḍito puriso 『『amhākaṃ sukhaṃ bhavissati, na bhavissatī』』ti puccheyya. Uṭṭhehīti udakato uṭṭhānākāraṃ dassento uṭṭhaha. Pañjalikābhipucchāti añjaliko hutvā abhipuccha. Uda mānusīti udāhu mahiddhikā mānusī tvanti.

Bodhisatto 『『yuttaṃ kathesī』』ti taṃ pucchanto catutthaṃ gāthamāha –

42.

『『Yaṃ tvaṃ sukhenābhisamekkhase maṃ, bhuñjassu bhattaṃ iti maṃ vadesi;

Pucchāmi taṃ nāri mahānubhāve, devī nusi tvaṃ uda mānusī nū』』ti.

Tattha yaṃ tvanti yasmā tvaṃ sukhena maṃ abhisamekkhase, piyacakkhūhi olokesi. Pucchāmi tanti tena kāraṇena taṃ pucchāmi.

Tato devadhītā dve gāthā abhāsi –

43.

『『Devī ahaṃ saṅkha mahānubhāvā, idhāgatā sāgaravārimajjhe;

Anukampikā no ca paduṭṭhacittā, taveva atthāya idhāgatāsmi.

44.

『『Idhannapānaṃ sayanāsanañca, yānāni nānāvividhāni saṅkha;

Sabbassa tyāhaṃ paṭipādayāmi, yaṃ kiñci tuyhaṃ manasābhipatthita』』nti.

Tattha idhāti imasmiṃ mahāsamudde. Nānāvividhānīti bahūni ca anekappakārāni ca hatthiyānaassayānādīni atthi. Sabbassa tyāhanti tassa annapānādino sabbassa sāmikaṃ katvā taṃ te annapānādiṃ paṭipādayāmi dadāmi. Yaṃ kiñcīti aññampi yaṃ kiñci manasā icchitaṃ, taṃ sabbaṃ te dammīti.

Taṃ sutvā mahāsatto 『『ayaṃ devadhītā samuddapiṭṭhe mayhaṃ 『idañcidañca dammī』ti vadati, kiṃ nu kho esā mayā katena puññakammena dātukāmā, udāhu attano balena, pucchissāmi tāva na』』nti cintetvā pucchanto sattamaṃ gāthamāha –

45.

『『Yaṃ kiñci yiṭṭhañca hutañca mayhaṃ, sabbassa no issarā tvaṃ sugatte;

Sussoṇi subbhamu suvilaggamajjhe, kissa me kammassa ayaṃ vipāko』』ti.

Tattha yiṭṭhanti dānavasena yajitaṃ. Hutanti āhunapāhunavasena dinnaṃ. Sabbassa no issarā tvanti tassa amhākaṃ puññakammassa tvaṃ issarā, 『『imassa ayaṃ vipāko, imassa aya』』nti byākarituṃ samatthāti attho. Sussoṇīti sundaraūrulakkhaṇe. Subbhamūti sundarabhamuke . Suvilaggamajjheti suṭṭhuvilaggitatanumajjhe. Kissa meti mayā katakammesu katarakammassa ayaṃ vipāko, yenāhaṃ appatiṭṭhe samudde patiṭṭhaṃ labhāmīti.

Taṃ sutvā devadhītā 『『ayaṃ brāhmaṇo 『yaṃ tena kusalaṃ kataṃ, taṃ kammaṃ na jānātī』ti aññāya pucchati maññe, kathayissāmi dānissā』』ti taṃ kathentī aṭṭhamaṃ gāthamāha –

46.

『『Ghamme pathe brāhmaṇa ekabhikkhuṃ, ugghaṭṭapādaṃ tasitaṃ kilantaṃ;

Paṭipādayī saṅkha upāhanāni, sā dakkhiṇā kāmaduhā tavajjā』』ti.

Tattha ekabhikkhunti ekaṃ paccekabuddhaṃ sandhāyāha. Ugghaṭṭapādanti uṇhavālukāya ghaṭṭitapādaṃ. Tasitanti pipāsitaṃ. Paṭipādayīti paṭipādesi, yojesīti attho. Kāmaduhāti sabbakāmadāyikā.

Taṃ sutvā mahāsatto 『『evarūpepi nāma appatiṭṭhe mahāsamudde mayā dinnaupāhanadānaṃ mama sabbakāmadadaṃ jātaṃ, aho sudinnaṃ me paccekabuddhassa dāna』』nti tuṭṭhacitto navamaṃ gāthamāha –

47.

『『Sā hotu nāvā phalakūpapannā, anavassutā erakavātayuttā;

Aññassa yānassa na hettha bhūmi, ajjeva maṃ moḷiniṃ pāpayassū』』ti.

Tassattho – devate, evaṃ sante mayhaṃ ekaṃ nāvaṃ māpehi, khuddakaṃ pana ekadoṇikanāvaṃ māpehi, yaṃ nāvaṃ māpessasi, sā hotu nāvā bahūhi susibbitehi phalakehi upapannā, udakapavesanassābhāvena anavassutā, erakena sammā gahetvā gacchantena vātena yuttā, ṭhapetvā dibbanāvaṃ aññassa yānassa ettha bhūmi natthi, tāya pana dibbanāvāya ajjeva maṃ moḷininagaraṃ pāpayassūti.

Devadhītā tassa vacanaṃ sutvā tuṭṭhacittā sattaratanamayaṃ nāvaṃ māpesi. Sā dīghato aṭṭhausabhā ahosi vitthārato catuusabhā, gambhīrato vīsatiyaṭṭhikā. Tassā indanīlamayā tayo kūpakā, sovaṇṇamayāni yottāni rajatamayāni pattāni sovaṇṇamayāni ca phiyārittāni ahesuṃ. Devatā taṃ nāvaṃ sattannaṃ ratanānaṃ pūretvā brāhmaṇaṃ āliṅgitvā alaṅkatanāvāya āropesi, upaṭṭhākaṃ panassa na olokesi. Brāhmaṇo attanā katakalyāṇato tassa pattiṃ adāsi, so anumodi. Tadā devatā tampi āliṅgitvā nāvāya patiṭṭhāpesi. Atha naṃ nāvaṃ moḷininagaraṃ netvā brāhmaṇassa ghare dhanaṃ patiṭṭhāpetvā attano vasanaṭṭhānameva agamāsi. Satthā abhisambuddho hutvā –

48.

『『Sā tattha vittā sumanā patītā, nāvaṃ sucittaṃ abhinimminitvā;

Ādāya saṅkhaṃ purisena saddhiṃ, upānayī nagaraṃ sādhuramma』』nti. –

Imaṃ osānagāthaṃ abhāsi.

Tattha sāti bhikkhave, sā devatā tattha samuddamajjhe tassa vacanaṃ sutvā vittisaṅkhātāya pītiyā samannāgatattā vittā. Sumanāti sundaramanā pāmojjena patītacittā hutvā vicitranāvaṃ nimminitvā brāhmaṇaṃ paricārakena saddhiṃ ādāya sādhurammaṃ atiramaṇīyaṃ nagaraṃ upānayīti.

Brāhmaṇopi yāvajīvaṃ aparimitadhanaṃ gehaṃ ajjhāvasanto dānaṃ datvā sīlaṃ rakkhitvā jīvitapariyosāne sapariso devanagaraṃ paripūresi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne upāsako sotāpattiphale patiṭṭhahi.

Tadā devadhītā uppalavaṇṇā ahosi, upaṭṭhākapuriso ānando, saṅkhabrāhmaṇo pana ahameva ahosinti.

Saṅkhajātakavaṇṇanā catutthā.

[443] 5. Cūḷabodhijātakavaṇṇanā

Yo te imaṃ visālakkhinti idaṃ satthā jetavane viharanto ekaṃ kodhanaṃ bhikkhuṃ ārabbha kathesi. So kira bhikkhu niyyānike buddhasāsane pabbajitvāpi kodhaṃ niggahetuṃ nāsakkhi, kodhano ahosi upāyāsabahulo, appampi vutto samāno abhisajji kuppi byāpajji patiṭṭhayi. Satthā tassa kodhanabhāvaṃ sutvā pakkosāpetvā 『『saccaṃ kira tvaṃ kodhano』』ti pucchitvā 『『saccaṃ bhante』』ti vutte 『『bhikkhu kodho nāma vāretabbo, evarūpo hi idhaloke ca paraloke ca anatthakārako, tvaṃ nikkodhassa buddhassa sāsane pabbajitvā kasmā kujjhasi, porāṇakapaṇḍitā bāhirasāsane pabbajitvāpi kodhaṃ na kariṃsū』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente aññatarasmiṃ kāsinigame eko brāhmaṇo aḍḍho mahaddhano mahābhogo aputtako ahosi, tassa brāhmaṇī puttaṃ patthesi. Tadā bodhisatto brahmalokā cavitvā tassā kucchiyaṃ nibbatti, tassa nāmaggahaṇadivase 『『bodhikumāro』』ti nāmaṃ kariṃsu. Tassa vayappattakāle takkasilaṃ gantvā sabbasippāni uggaṇhitvā paccāgatassa anicchantasseva mātāpitaro samānajātikā kulā kumārikaṃ ānesuṃ. Sāpi brahmalokā cutāva uttamarūpadharā devaccharapaṭibhāgā. Tesaṃ anicchamānānaññeva aññamaññaṃ āvāhavivāhaṃ kariṃsu. Ubhinnaṃ panetesaṃ kilesasamudācāro nāma na bhūtapubbo, saṃrāgavasena aññamaññassa olokanaṃ nāma nāhosi, supinepi methunadhammo nāma na diṭṭhapubbo, evaṃ parisuddhasīlā ahesuṃ.

Athāparabhāge mahāsatto mātāpitūsu kālakatesu tesaṃ sarīrakiccaṃ katvā taṃ pakkositvā 『『bhadde, tvaṃ imaṃ asītikoṭidhanaṃ gahetvā sukhena jīvāhī』』ti āha. 『『Kiṃ karissatha tumhe pana, ayyaputtā』』ti? 『『Mayhaṃ dhanena kiccaṃ natthi, himavantapadesaṃ pavisitvā isipabbajjaṃ pabbajitvā attano patiṭṭhaṃ karissāmī』』ti. 『『Kiṃ pana ayyaputta pabbajjā nāma purisānaññeva vaṭṭatī』』ti? 『『Itthīnampi vaṭṭati, bhadde』』ti. 『『Tena hi ahaṃ tumhehi chaṭṭitakheḷaṃ na gaṇhissāmi, mayhampi dhanena kiccaṃ natthi, ahampi pabbajissāmī』』ti. 『『Sādhu, bhadde』』ti. Te ubhopi mahādānaṃ datvā nikkhamitvā ramaṇīye bhūmibhāge assamaṃ katvā pabbajitvā uñchācariyāya phalāphalehi yāpentā tattha dasamattāni saṃvaccharāni vasiṃsu, jhānaṃ pana nesaṃ na tāva uppajjati. Te tattha pabbajjāsukheneva dasa saṃvacchare vasitvā loṇambilasevanatthāya janapadacārikaṃ carantā anupubbena bārāṇasiṃ patvā rājuyyāne vasiṃsu.

Athekadivasaṃ rājā uyyānapālaṃ paṇṇākāraṃ ādāya āgataṃ disvā 『『uyyānakīḷikaṃ kīḷissāma, uyyānaṃ sodhehī』』ti vatvā tena sodhitaṃ sajjitaṃ uyyānaṃ mahantena parivārena agamāsi. Tasmiṃ khaṇe te ubhopi janā uyyānassa ekapasse pabbajjāsukhena vītināmetvā nisinnā honti. Atha rājā uyyāne vicaranto te ubhopi nisinnake disvā paramapāsādikaṃ uttamarūpadharaṃ paribbājikaṃ olokento paṭibaddhacitto ahosi. So kilesavasena kampanto 『『pucchissāmi tāva, ayaṃ paribbājikā imassa kiṃ hotī』』ti bodhisattaṃ upasaṅkamitvā 『『pabbajita ayaṃ te paribbājikā kiṃ hotī』』ti pucchi. Mahārāja, kiñci na hoti, kevalaṃ ekapabbajjāya pabbajitā, apica kho pana me gihikāle pādaparicārikā ahosīti. Taṃ sutvā rājā 『『ayaṃ kiretassa kiñci na hoti, apica kho pana gihikāle pādaparicārikā kirassa ahosi , sace panāhaṃ issariyabalena gahetvā gaccheyyaṃ, kiṃ nu kho esa karissati, pariggaṇhissāmi tāva na』』nti cintetvā upasaṅkamitvā paṭhamaṃ gāthamāha –

49.

『『Yo te imaṃ visālakkhiṃ, piyaṃ saṃmhitabhāsiniṃ;

Ādāya balā gaccheyya, kiṃ nu kayirāsi brāhmaṇā』』ti.

Tattha saṃmhitabhāsininti mandahasitabhāsiniṃ. Balā gaccheyyāti balakkārena ādāya gaccheyya. Kiṃ nu kayirāsīti tassa tvaṃ brāhmaṇa kiṃ kareyyāsīti?

Athassa kathaṃ sutvā mahāsatto dutiyaṃ gāthamāha –

50.

『『Uppajje me na mucceyya, na me mucceyya jīvato;

Rajaṃva vipulā vuṭṭhi, khippameva nivāraye』』ti.

Tassattho – mahārāja, sace imaṃ gahetvā gacchante kismiñci mama abbhantare kopo uppajjeyya, so me anto uppajjitvā na mucceyya, yāvāhaṃ jīvāmi, tāva me na mucceyya. Nāssa anto ghanasannivāsena patiṭṭhātuṃ dassāmi, atha kho yathā uppannaṃ rajaṃ vipulā meghavuṭṭhi khippaṃ nivāreti, tathā khippameva naṃ mettābhāvanāya niggahetvā vāressāmīti.

Evaṃ mahāsatto sīhanādaṃ nadi. Rājā panassa kathaṃ sutvāpi andhabālatāya paṭibaddhaṃ attano cittaṃ nivāretuṃ asakkonto aññataraṃ amaccaṃ āṇāpesi 『『imaṃ paribbājikaṃ rājanivesanaṃ nehī』』ti. So 『『sādhū』』ti paṭissuṇitvā 『『adhammo loke vattati, ayutta』』ntiādīni vatvā paridevamānaṃyeva naṃ ādāya pāyāsi. Bodhisatto tassā paridevanasaddaṃ sutvā ekavāraṃ oloketvā puna na olokesi. Taṃ rodantiṃ paridevantiṃ rājanivesanameva nayiṃsu. Sopi bārāṇasirājā uyyāne papañcaṃ akatvāva sīghataraṃ gantvā taṃ paribbājikaṃ pakkosāpetvā mahantena yasena nimantesi. Sā yasassa aguṇaṃ pabbajāya eva guṇaṃ kathesi. Rājā kenaci pariyāyena tassā manaṃ alabhanto taṃ ekasmiṃ gabbhe kāretvā cintesi 『『ayaṃ paribbājikā evarūpaṃ yasaṃ na icchati, sopi tāpaso evarūpaṃ mātugāmaṃ gahetvā gacchante kujjhitvā olokitamattampi na akāsi, pabbajitā kho pana bahumāyā honti, kiñci payojetvā anatthampi me kareyya, gacchāmi tāva jānāmi kiṃ karonto nisinno』』ti saṇṭhātuṃ asakkonto uyyānaṃ agamāsi. Bodhisattopi cīvaraṃ sibbanto nisīdi. Rājā mandaparivārova padasaddaṃ akaronto saṇikaṃ upasaṅkami. Bodhisatto rājānaṃ anoloketvā cīvarameva sibbi. Rājā 『『ayaṃ kujjhitvā mayā saddhiṃ na sallapatī』』ti maññamāno 『『ayaṃ kūṭatāpaso 『kodhassa uppajjituṃ na dassāmi, uppannampi naṃ khippameva niggaṇhissāmī』ti paṭhamameva gajjitvā idāni kodhena thaddho hutvā mayā saddhiṃ na sallapatī』』ti saññāya tatiyaṃ gāthamāha –

51.

『『Yaṃ nu pubbe vikatthittho, balamhiva apassito;

Svajja tuṇhikato dāni, saṅghāṭiṃ sibbamacchasī』』ti.

Tattha balamhiva apassitoti balanissito viya hutvā. Tuṇhikatoti kiñci avadanto. Sibbamacchasīti sibbanto acchasi.

Taṃ sutvā mahāsatto 『『ayaṃ rājā kodhavasena maṃ nālapatīti maññati, kathessāmi dānissa uppannassa kodhassa vasaṃ agatabhāva』』nti cintetvā catutthaṃ gāthamāha –

52.

『『Uppajji me na muccittha, na me muccittha jīvato;

Rajaṃva vipulā vuṭṭhi, khippameva nivārayi』』nti.

Tassattho – mahārāja, uppajji me, na na uppajji, na pana me muccittha, nāssa pavisitvā hadaye ṭhātuṃ adāsiṃ, iti so mama jīvato na muccittheva, rajaṃ vipulā vuṭṭhi viya khippameva naṃ nivāresinti.

Taṃ sutvā rājā 『『kiṃ nu kho esa kopameva sandhāya vadati, udāhu aññaṃ kiñci sippaṃ sandhāya kathesi, pucchissāmi tāva na』』nti cintetvā pucchanto pañcamaṃ gāthamāha –

53.

『『Kiṃ te uppajji no mucci, kiṃ te na mucci jīvato;

Rajaṃva vipulā vuṭṭhi, katamaṃ taṃ nivārayī』』ti.

Tattha kiṃ te uppajji no muccīti kiṃ tava uppajji ceva na mucci ca.

Taṃ sutvā bodhisatto 『『mahārāja, evaṃ kodho bahuādīnavo mahāvināsadāyako, eso mama uppajji, uppannañca naṃ mettābhāvanāya nivāresi』』nti kodhe ādīnavaṃ pakāsento –

54.

『『Yamhi jāte na passati, ajāte sādhu passati;

So me uppajji no mucci, kodho dummedhagocaro.

55.

『『Yena jātena nandanti, amittā dukkhamesino;

So me uppajji no mucci, kodho dummedhagocaro.

56.

『『Yasmiñca jāyamānamhi, sadatthaṃ nāvabujjhati;

So me uppajji no mucci, kodho dummedhagocaro.

57.

『『Yenābhibhūto kusalaṃ jahāti, parakkare vipulañcāpi atthaṃ;

Sa bhīmaseno balavā pamaddī, kodho mahārāja na me amuccatha.

58.

『『Kaṭṭhasmiṃ matthamānasmiṃ, pāvako nāma jāyati;

Tameva kaṭṭhaṃ ḍahati, yasmā so jāyate gini.

59.

『『Evaṃ mandassa posassa, bālassa avijānato;

Sārambhā jāyate kodho, sopi teneva ḍayhati.

60.

『『Aggīva tiṇakaṭṭhasmiṃ, kodho yassa pavaḍḍhati;

Nihīyati tassa yaso, kāḷapakkheva candimā.

61.

『『Anedho dhūmaketūva, kodho yassūpasammati;

Āpūrati tassa yaso, sukkapakkheva candimā』』ti. – imā gāthā āha;

Tattha na passatīti attatthampi na passati, pageva paratthaṃ. Sādhu passatīti attatthaṃ paratthaṃ ubhayatthampi sādhu passati. Dummedhagocaroti nippaññānaṃ ādhārabhūto gocaro. Dukkhamesinoti dukkhaṃ icchantā. Sadatthanti attano atthabhūtaṃ atthato ceva dhammato ca vuddhiṃ. Parakkareti vipulampi atthaṃ uppannaṃ parato kāreti, apanetha, na me iminā atthoti vadati. Sa bhīmasenoti so kodho bhīmāya bhayajananiyā mahatiyā kilesasenāya samannāgato. Pamaddīti attano balavabhāvena uḷārepi satte gahetvā attano vase karaṇena maddanasamattho. Na me amuccathāti mama santikā mokkhaṃ na labhati, hadaye vā pana me khīraṃ viya muhuttaṃ dadhibhāvena na patiṭṭhahitthātipi attho.

Kaṭṭhasmiṃ matthamānasminti araṇīsahitena matthiyamāne, 『『maddamānasmi』』ntipi pāṭho. Yasmāti yato kaṭṭhā jāyati, tameva ḍahati. Ginīti aggi. Bālassa avijānatoti bālassa avijānantassa. Sārambhā jāyateti ahaṃ tvanti ākaḍḍhanavikaḍḍhanaṃ karontassa karaṇuttariyalakkhaṇā sārambhā araṇīmatthanā viya pāvako kodho jāyati. Sopi tenevāti sopi bālo teneva kodhena kaṭṭhaṃ viya agginā ḍayhati. Anedho dhūmaketūvāti anindhano aggi viya. Tassāti tassa adhivāsanakhantiyā samannāgatassa puggalassa sukkapakkhe cando viya laddho yaso aparāparaṃ āpūratīti.

Rājā mahāsattassa dhammakathaṃ sutvā tuṭṭho ekaṃ amaccaṃ āṇāpetvā paribbājikaṃ āharāpetvā 『『bhante nikkodhatāpasa, ubhopi tumhe pabbajjāsukhena vītināmentā idheva uyyāne vasatha, ahaṃ vo dhammikaṃ rakkhāvaraṇaguttiṃ karissāmī』』ti vatvā khamāpetvā vanditvā pakkāmi. Te ubhopi tattheva vasiṃsu. Aparabhāge paribbājikā kālamakāsi. Bodhisatto tassā kālakatāya himavantaṃ pavisitvā abhiññā ca samāpattiyo ca nibbattetvā cattāro brahmavihāre bhāvetvā brahmalokaparāyaṇo ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne kodhano bhikkhu anāgāmiphale patiṭṭhahi.

Tadā paribbājikā rāhulamātā ahosi, rājā ānando, paribbājako pana ahameva ahosinti.

Cūḷabodhijātakavaṇṇanā pañcamā.

[444] 6. Kaṇhadīpāyanajātakavaṇṇanā

Sattāhamevāhanti idaṃ satthā jetavane viharanto ekaṃ ukkaṇṭhitabhikkhuṃ ārabbha kathesi. Vatthu kusajātake (jā. 2.20.1 ādayo) āvi bhavissati. Satthā taṃ bhikkhuṃ 『『saccaṃ kira tvaṃ bhikkhu ukkaṇṭhitosī』』ti pucchitvā 『『saccaṃ bhante』』ti vutte 『『bhikkhu porāṇakapaṇḍitā anuppanne buddhe bāhirakapabbajjaṃ pabbajitvā atirekapaññāsavassāni anabhiratā brahmacariyaṃ carantā hirottappabhedabhayena attano ukkaṇṭhitabhāvaṃ na kassaci kathesuṃ, tvaṃ kasmā evarūpe niyyānikasāsane pabbajitvā mādisassa garuno buddhassa sammukhe ṭhatvā catuparisamajjhe ukkaṇṭhitabhāvaṃ āvi karosi, kimatthaṃ attano hirottappaṃ na rakkhasī』』ti vatvā atītaṃ āhari.

Atīte vaṃsaraṭṭhe kosambiyaṃ nāma nagare kosambako nāma rājā rajjaṃ kāresi. Tadā aññatarasmiṃ nigame dve brāhmaṇā asītikoṭidhanavibhavā aññamaññaṃ piyasahāyakā kāmesu dosaṃ disvā mahādānaṃ pavattetvā ubhopi kāme pahāya mahājanassa rodantassa paridevantassa nikkhamitvā himavantapadese assamapadaṃ katvā pabbajitvā uñchācariyāya vanamūlaphalāphalena yāpentā paṇṇāsa vassāni vasiṃsu, jhānaṃ uppādetuṃ nāsakkhiṃsu. Te paṇṇāsavassaccayena loṇambilasevanatthāya janapadaṃ carantā kāsiraṭṭhaṃ sampāpuṇiṃsu. Tatra aññatarasmiṃ nigamagāme dīpāyanatāpasassa gihisahāyo maṇḍabyo nāma atthi, te ubhopi tassa santikaṃ agamaṃsu. So te disvāva attamano paṇṇasālaṃ kāretvā ubhopi te catūhi paccayehi upaṭṭhahi. Te tattha tīṇi cattāri vassāni vasitvā taṃ āpucchitvā cārikaṃ carantā bārāṇasiṃ patvā atimuttakasusāne vasiṃsu. Tattha dīpāyano yathābhirantaṃ viharitvā puna tasseva sahāyassa santikaṃ gato. Maṇḍabyatāpaso tattheva vasi.

Athekadivasaṃ eko coro antonagare corikaṃ katvā dhanasāraṃ ādāya nikkhanto 『『coro』』ti ñatvā paṭibuddhehi gharassāmikehi ceva ārakkhamanussehi ca anubaddho niddhamanena nikkhamitvā vegena susānaṃ pavisitvā tāpasassa paṇṇasāladvāre bhaṇḍikaṃ chaṭṭetvā palāyi . Manussā bhaṇḍikaṃ disvā 『『are duṭṭhajaṭila, tvaṃ rattiṃ corikaṃ katvā divā tāpasarūpena carasī』』ti tajjetvā pothetvā taṃ ādāya netvā rañño dassayiṃsu. Rājā anupaparikkhitvāva 『『gacchatha, naṃ sūle uttāsethā』』ti āha. Te taṃ susānaṃ netvā khadirasūlaṃ āropayiṃsu, tāpasassa sarīre sūlaṃ na pavisati. Tato nimbasūlaṃ āhariṃsu, tampi na pavisati. Ayasūlaṃ āhariṃsu, tampi na pavisati. Tāpaso 『『kiṃ nu kho me pubbakamma』』nti olokesi, athassa jātissarañāṇaṃ uppajji, tena pubbakammaṃ oloketvā addasa. Kiṃ panassa pubbakammanti? Koviḷārasūle makkhikāvedhanaṃ. So kira purimabhave vaḍḍhakiputto hutvā pitu rukkhatacchanaṭṭhānaṃ gantvā ekaṃ makkhikaṃ gahetvā koviḷārasalākāya sūle viya vijjhi. Tamenaṃ pāpakammaṃ imaṃ ṭhānaṃ patvā gaṇhi. So 『『na sakkā ito pāpā mayā muccitu』』nti ñatvā rājapurise āha 『『sace maṃ sūle uttāsetukāmattha, koviḷārasūlaṃ āharathā』』ti. Te tathā katvā taṃ sūle uttāsetvā ārakkhaṃ datvā pakkamiṃsu.

Ārakkhakā paṭicchannā hutvā tassa santikaṃ āgacchante olokenti. Tadā dīpāyano 『『ciradiṭṭho me sahāyo』』ti maṇḍabyassa santikaṃ āgacchanto 『『sūle uttāsito』』ti taṃ divasaññeva antarāmagge sutvā taṃ ṭhānaṃ gantvā ekamantaṃ ṭhito 『『kiṃ samma kārakosī』』ti pucchitvā 『『akārakomhī』』ti vutte 『『attano manopadosaṃ rakkhituṃ sakkhi, nāsakkhī』』ti pucchi. 『『Samma, yehi ahaṃ gahito, neva tesaṃ, na rañño upari mayhaṃ manopadoso atthī』』ti. 『『Evaṃ sante tādisassa sīlavato chāyā mayhaṃ sukhā』』ti vatvā dīpāyano sūlaṃ nissāya nisīdi. Athassa sarīre maṇḍabyassa sarīrato lohitabindūni patiṃsu. Tāni suvaṇṇavaṇṇasarīre patitapatitāni sussitvā kāḷakāni uppajjiṃsu. Tato paṭṭhāyeva so kaṇhadīpāyano nāma ahosi. So sabbarattiṃ tattheva nisīdi.

Punadivase ārakkhapurisā āgantvā taṃ pavattiṃ rañño ārocesuṃ. Rājā 『『anisāmetvāva me kata』』nti vegena tattha gantvā 『『pabbajita, kasmā sūlaṃ nissāya nisinnosī』』ti dīpāyanaṃ pucchi. Mahārāja, imaṃ tāpasaṃ rakkhanto nisinnomhi. Kiṃ pana tvaṃ mahārāja, imassa kārakabhāvaṃ vā akārakabhāvaṃ vā ñatvā evaṃ kāresīti? So kammassa asodhitabhāvaṃ ācikkhi. Athassa so 『『mahārāja, raññā nāma nisammakārinā bhavitabbaṃ , alaso gihī kāmabhogī na sādhū』』tiādīni vatvā dhammaṃ desesi. Rājā maṇḍabyassa niddosabhāvaṃ ñatvā 『『sūlaṃ harathā』』ti āṇāpesi. Sūlaṃ harantā harituṃ na sakkhiṃsu. Maṇḍabyo āha – 『『mahārāja, ahaṃ pubbe katakammadosena evarūpaṃ bhayaṃ sampatto, mama sarīrato sūlaṃ harituṃ na sakkā, sace mayhaṃ jīvitaṃ dātukāmo, kakacaṃ āharāpetvā imaṃ sūlaṃ cammasamaṃ chindāpehī』』ti. Rājā tathā kāresi. Antosarīre sūlo antoyeva ahosi. Tadā kira so sukhumaṃ koviḷārasalākaṃ gahetvā makkhikāya vaccamaggaṃ pavesesi, taṃ tassa antosarīreyeva ahosi. So tena kāraṇena amaritvā attano āyukkhayeneva mari, tasmā ayampi na mato. Rājā tāpase vanditvā khamāpetvā ubhopi uyyāne vasāpento paṭijaggi, tato paṭṭhāya maṇḍabyo āṇimaṇḍabyo nāma jāto. So rājānaṃ upanissāya tattheva vasi, dīpāyano pana tassa vaṇaṃ phāsukaṃ katvā attano gihisahāyamaṇḍabyassa santikameva gato.

Taṃ paṇṇasālaṃ pavisantaṃ disvā eko puriso sahāyassa ārocesi. So sutvāva tuṭṭhacitto saputtadāro bahū gandhamālatelaphāṇitādīni ādāya taṃ paṇṇasālaṃ gantvā dīpāyanaṃ vanditvā pāde dhovitvā telena makkhetvā pānakaṃ pāyetvā āṇimaṇḍabyassa pavattiṃ suṇanto nisīdi. Athassa putto yaññadattakumāro nāma caṅkamanakoṭiyaṃ geṇḍukena kīḷi, tatra cekasmiṃ vammike āsīviso vasati. Kumārassa bhūmiyaṃ pahaṭageṇḍuko gantvā vammikabile āsīvisassa matthake pati. So ajānanto bile hatthaṃ pavesesi. Atha naṃ kuddho āsīviso hatthe ḍaṃsi. So visavegena mucchito tattheva pati. Athassa mātāpitaro sappena ḍaṭṭhabhāvaṃ ñatvā kumārakaṃ ukkhipitvā tāpasassa santikaṃ ānetvā pādamūle nipajjāpetvā 『『bhante, pabbajitā nāma osadhaṃ vā parittaṃ vā jānanti, puttakaṃ no ārogaṃ karothā』』ti āhaṃsu. Ahaṃ osadhaṃ na jānāmi, nāhaṃ vejjakammaṃ karissāmīti. 『『Tena hi bhante, imasmiṃ kumārake mettaṃ katvā saccakiriyaṃ karothā』』ti vutte tāpaso 『『sādhu, saccakiriyaṃ karissāmī』』ti vatvā yaññadattassa sīse hatthaṃ ṭhapetvā paṭhamaṃ gāthamāha –

62.

『『Sattāhamevāhaṃ pasannacitto, puññatthiko ācariṃ brahmacariyaṃ;

Athāparaṃ yaṃ caritaṃ mamedaṃ, vassāni paññāsa samādhikāni;

Akāmakovāpi ahaṃ carāmi, etena saccena suvatthi hotu;

Hataṃ visaṃ jīvatu yaññadatto』』ti.

Tattha athāparaṃ yaṃ caritanti tasmā sattāhā uttari yaṃ mama brahmacariyaṃ. Akāmakovāpīti pabbajjaṃ anicchantoyeva. Etena saccena suvatthi hotūti sace atirekapaṇṇāsavassāni anabhirativāsaṃ vasantena mayā kassaci anārocitabhāvo saccaṃ, etena saccena yaññadattakumārassa sotthibhāvo hotu, jīvitaṃ paṭilabhatūti.

Athassa saha saccakiriyāya yaññadattassa thanappadesato uddhaṃ visaṃ bhassitvā pathaviṃ pāvisi. Kumāro akkhīni ummīletvā mātāpitaro oloketvā 『『ammatātā』』ti vatvā parivattitvā nipajji. Athassa pitaraṃ kaṇhadīpāyano āha – 『『mayā tāva mama balaṃ kataṃ, tvampi attano balaṃ karohī』』ti. So 『『ahampi saccakiriyaṃ karissāmī』』ti puttassa ure hatthaṃ ṭhapetvā dutiyaṃ gāthamāha –

63.

『『Yasmā dānaṃ nābhinandiṃ kadāci, disvānahaṃ atithiṃ vāsakāle;

Na cāpi me appiyataṃ aveduṃ, bahussutā samaṇabrāhmaṇā ca;

Akāmakovāpi ahaṃ dadāmi, etena saccena suvatthi hotu;

Hataṃ visaṃ jīvatu yaññadatto』』ti.

Tattha vāsakāleti vasanatthāya gehaṃ āgatakāle. Na cāpi me appiyataṃ avedunti bahussutāpi samaṇabrāhmaṇā 『『ayaṃ neva dānaṃ abhinandati na amhe』』ti imaṃ mama appiyabhāvaṃ neva jāniṃsu. Ahañhi te piyacakkhūhiyeva olokemīti dīpeti. Etena saccenāti sace ahaṃ dānaṃ dadamāno vipākaṃ asaddahitvā attano anicchāya dammi, anicchanabhāvaṃ mama pare na jānanti, etena saccena suvatthi hotūti attho.

Evaṃ tassa saccakiriyāya saha kaṭito uddhaṃ visaṃ bhassitvā pathaviṃ pāvisi. Kumāro uṭṭhāya nisīdi, ṭhātuṃ pana na sakkoti. Athassa pitā mātaraṃ āha 『『bhadde, mayā attano balaṃ kataṃ, tvaṃ idāni saccakiriyaṃ katvā puttassa uṭṭhāya gamanabhāvaṃ karohī』』ti. 『『Sāmi, atthi mayhaṃ ekaṃ saccaṃ, tava pana santike kathetuṃ na sakkomī』』ti. 『『Bhadde, yathā tathā me puttaṃ arogaṃ karohī』』ti. Sā 『『sādhū』』ti sampaṭicchitvā saccaṃ karontī tatiyaṃ gāthamāha –

64.

『『Āsīviso tāta pahūtatejo, yo taṃ aḍaṃsī bilarā udicca;

Tasmiñca me appiyatāya ajja, pitarañca te natthi koci viseso;

Etena saccena suvatthi hotu, hataṃ visaṃ jīvatu yaññadatto』』ti.

Tattha tātāti puttaṃ ālapati. Pahūtatejoti balavaviso. Bilarāti vivarā, ayameva vā pāṭho. Udiccāti uṭṭhahitvā, vammikabilato uṭṭhāyāti attho. Pitarañca teti pitari ca te. Aṭṭhakathāyaṃ pana ayameva pāṭho. Idaṃ vuttaṃ hoti – 『『tāta, yaññadatta tasmiñca āsīvise tava pitari ca appiyabhāvena mayhaṃ koci viseso natthi. Tañca pana appiyabhāvaṃ ṭhapetvā ajja mayā koci jānāpitapubbo nāma natthi, sace etaṃ saccaṃ, etena saccena tava sotthi hotū』』ti.

Saha ca saccakiriyāya sabbaṃ visaṃ bhassitvā pathaviṃ pāvisi. Yaññadatto nibbisena sarīrena uṭṭhāya kīḷituṃ āraddho. Evaṃ putte uṭṭhite maṇḍabyo dīpāyanassa ajjhāsayaṃ pucchanto catutthaṃ gāthamāha –

65.

『『Santā dantāyeva paribbajanti, aññatra kaṇhā natthākāmarūpā;

Dīpāyana kissa jigucchamāno, akāmako carasi brahmacariya』』nti.

Tassattho – ye keci khattiyādayo kāme pahāya idha loke pabbajanti, te aññatra kaṇhā bhavantaṃ kaṇhaṃ ṭhapetvā aññe akāmarūpā nāma natthi, sabbe jhānabhāvanāya kilesānaṃ samitattā santā, cakkhādīni dvārāni yathā nibbisevanāni honti, tathā tesaṃ damitattā dantā hutvā abhiratāva brahmacariyaṃ caranti, tvaṃ pana bhante dīpāyana, kiṃkāraṇā tapaṃ jigucchamāno akāmako hutvā brahmacariyaṃ carasi, kasmā puna na agārameva ajjhāvasasīti.

Athassa so kāraṇaṃ kathento pañcamaṃ gāthamāha –

66.

『『Saddhāya nikkhamma punaṃ nivatto, so eḷamūgova bālo vatāyaṃ;

Etassa vādassa jigucchamāno, akāmako carāmi brahmacariyaṃ;

Viññuppasatthañca satañca ṭhānaṃ, evampahaṃ puññakaro bhavāmī』』ti.

Tassattho – kaṇho kammañca phalañca saddahitvā tāva mahantaṃ vibhavaṃ pahāya agārā nikkhamitvā yaṃ jahi, puna tadatthameva nivatto. So ayaṃ eḷamūgo gāmadārako viya bālo vatāti imaṃ vādaṃ jigucchamāno ahaṃ attano hirottappabhedabhayena anicchamānopi brahmacariyaṃ carāmi. Kiñca bhiyyo pabbajjāpuññañca nāmetaṃ viññūhi buddhādīhi pasatthaṃ, tesaṃyeva ca sataṃ nivāsaṭṭhānaṃ. Evaṃ imināpi kāraṇena ahaṃ puññakaro bhavāmi, assumukhopi rudamāno brahmacariyaṃ carāmiyevāti.

Evaṃ so attano ajjhāsayaṃ kathetvā puna maṇḍabyaṃ pucchanto chaṭṭhaṃ gāthamāha –

67.

『『Samaṇe tuvaṃ brāhmaṇe addhike ca, santappayāsi annapānena bhikkhaṃ;

Opānabhūtaṃva gharaṃ tava yidaṃ, annena pānena upetarūpaṃ;

Atha kissa vādassa jigucchamāno, akāmako dānamimaṃ dadāsī』』ti.

Tattha bhikkhanti bhikkhāya carantānaṃ bhikkhañca sampādetvā dadāsi. Opānabhūtaṃvāti catumahāpathe khatasādhāraṇapokkharaṇī viya.

Tato maṇḍabyo attano ajjhāsayaṃ kathento sattamaṃ gāthamāha –

68.

『『Pitaro ca me āsuṃ pitāmahā ca, saddhā ahuṃ dānapatī vadaññū;

Taṃ kullavattaṃ anuvattamāno, māhaṃ kule antimagandhano ahuṃ;

Etassa vādassa jigucchamāno, akāmako dānamimaṃ dadāmī』』ti.

Tattha 『『āsu』』nti padassa 『『saddhā』』ti iminā sambandho, saddhā ahesunti attho. Ahunti saddhā hutvā tato uttari dānajeṭṭhakā ceva 『『detha karothā』』ti vuttavacanassa atthajānanakā ca ahesuṃ. Taṃ kullavattanti taṃ kulavattaṃ, aṭṭhakathāyaṃ pana ayameva pāṭho. Māhaṃ kule antimagandhano ahunti 『『ahaṃ attano kule sabbapacchimako ceva kulapalāpo ca mā ahu』』nti sallakkhetvā etaṃ 『『kulaantimo kulapalāpo』』ti vādaṃ jigucchamāno dānaṃ anicchantopi idaṃ dānaṃ dadāmīti dīpeti.

Evañca pana vatvā maṇḍabyo attano bhariyaṃ pucchamāno aṭṭhamaṃ gāthamāha –

69.

『『Dahariṃ kumāriṃ asamatthapaññaṃ, yaṃ tānayiṃ ñātikulā sugatte;

Na cāpi me appiyataṃ avedi, aññatra kāmā paricārayantā;

Atha kena vaṇṇena mayā te bhoti, saṃvāsadhammo ahu evarūpo』』ti.

Tattha asamatthapaññanti kuṭumbaṃ vicāretuṃ appaṭibalapaññaṃ atitaruṇiññeva samānaṃ. Yaṃ tānayinti yaṃ taṃ ānayiṃ, ahaṃ daharimeva samānaṃ taṃ ñātikulato ānesinti vuttaṃ hoti. Aññatra kāmā paricārayantāti ettakaṃ kālaṃ vinā kāmena anicchāya maṃ paricārayantāpi attano appiyataṃ maṃ na jānāpesi, sampiyāyamānarūpāva paricari. Kena vaṇṇenāti kena kāraṇena. Bhotīti taṃ ālapati. Evarūpoti āsīvisasamānapaṭikūlabhāvena mayā saddhiṃ tava saṃvāsadhammo evarūpo piyasaṃvāso viya kathaṃ jātoti.

Athassa sā kathentī navamaṃ gāthamāha –

70.

『『Ārā dūre nayidha kadāci atthi, paramparā nāma kule imasmiṃ;

Taṃ kullavattaṃ anuvattamānā, māhaṃ kule antimagandhinī ahuṃ;

Etassa vādassa jigucchamānā, akāmikā paddhacarāmhi tuyha』』nti.

Tattha ārā dūreti aññamaññavevacanaṃ. Atidūreti vā dassentī evamāha. Idhāti nipātamattaṃ, na kadācīti attho. Paramparāti purisaparamparā. Idaṃ vuttaṃ hoti – sāmi, imasmiṃ amhākaṃ ñātikule dūrato paṭṭhāya yāva sattamā kulaparivaṭṭā purisaparamparā nāma na kadāci atthi, ekitthiyāpi sāmikaṃ chaḍḍetvā añño puriso gahitapubbo nāma natthīti. Taṃ kullavattanti ahampi taṃ kulavattaṃ kulapaveṇiṃ anuvattamānā attano kule pacchimikā palālabhūtā mā ahunti sallakkhetvā etaṃ kulaantimā kulagandhinīti vādaṃ jigucchamānā akāmikāpi tuyhaṃ paddhacarāmhi veyyāvaccakārikā pādaparicārikā jātāmhīti.

Evañca pana vatvā 『『mayā sāmikassa santike abhāsitapubbaṃ guyhaṃ bhāsitaṃ, kujjheyyapi me ayaṃ, amhākaṃ kulūpakatāpasassa sammukheyeva khamāpessāmī』』ti cintetvā khamāpentī dasamaṃ gāthamāha –

71.

『『Maṇḍabya bhāsiṃ yamabhāsaneyyaṃ, taṃ khamyataṃ puttakahetu majja;

Puttapemā na idha paratthi kiñci, so no ayaṃ jīvati yaññadatto』』ti.

Tattha taṃ khamyatanti taṃ khamayatu. Puttakahetu majjāti taṃ mama bhāsitaṃ ajja imassa puttassa hetu khamayatu. So no ayanti yassa puttassa kāraṇā mayā etaṃ bhāsitaṃ, so no putto jīvati, imassa jīvitalābhabhāvena me khama sāmi, ajjato paṭṭhāya tava vasavattinī bhavissāmīti.

Atha naṃ maṇḍabyo 『『uṭṭhehi bhadde, khamāmi te, ito pana paṭṭhāya mā pharusacittā ahosi, ahampi te appiyaṃ na karissāmī』』ti āha. Bodhisatto maṇḍabyaṃ āha – 『『āvuso, tayā dussaṅgharaṃ dhanaṃ saṅgharitvā kammañca phalañca asaddahitvā dānaṃ dadantena ayuttaṃ kataṃ, ito paṭṭhāya dānaṃ saddahitvā dehī』』ti. So 『『sādhū』』ti sampaṭicchitvā bodhisattaṃ āha – 『『bhante, tayā amhākaṃ dakkhiṇeyyabhāve ṭhatvā anabhiratena brahmacariyaṃ carantena ayuttaṃ kataṃ, ito paṭṭhāya idāni yathā tayi katakārā mahapphalā honti, evaṃ cittaṃ pasādetvā suddhacitto abhirato hutvā brahmacariyaṃ carāhī』』ti. Te mahāsattaṃ vanditvā uṭṭhāya agamaṃsu. Tato paṭṭhāya bhariyā sāmike sasnehā ahosi, maṇḍabyo pasannacitto saddhāya dānaṃ adāsi. Bodhisatto anabhiratiṃ vinodetvā jhānābhiññaṃ uppādetvā brahmalokaparāyaṇo ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne ukkaṇṭhito bhikkhu sotāpattiphale patiṭṭhahi . Tadā maṇḍabyo ānando ahosi, bhariyā visākhā, putto rāhulo, āṇimaṇḍabyo sāriputto, kaṇhadīpāyano pana ahameva ahosinti.

Kaṇhadīpāyanajātakavaṇṇanā chaṭṭhā.

[445] 7. Nigrodhajātakavaṇṇanā

Na vāhametaṃ jānāmīti idaṃ satthā veḷuvane viharanto devadattaṃ ārabbha kathesi. Ekadivasañhi bhikkhū tena 『『āvuso devadatta, satthā tava bahūpakāro, tvañhi satthāraṃ nissāya pabbajjaṃ labhi upasampadaṃ labhi, tepiṭakaṃ buddhavacanaṃ uggaṇhi, jhānaṃ uppādesi, lābhasakkāropi te dasabalasseva santako』』ti bhikkhūhi vutte tiṇasalākaṃ ukkhipitvā 『『ettakampi samaṇena gotamena mayhaṃ kataṃ guṇaṃ na passāmī』』ti vutte dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, idāneva, pubbepi devadatto akataññū mittadubbhī』』ti vatvā tehi yācito atītaṃ āhari.

Atīte rājagahe magadhamahārājā nāma rajjaṃ kāresi. Tadā rājagahaseṭṭhi attano puttassa janapadaseṭṭhino dhītaraṃ ānesi, sā vañjhā ahosi. Athassā aparabhāge sakkāro parihāyi. 『『Amhākaṃ puttassa gehe vañjhitthiyā vasantiyā kathaṃ kulavaṃso vaḍḍhissatī』』ti yathā sā suṇāti, evampi kathaṃ samuṭṭhāpenti. Sā taṃ sutvā 『『hotu gabbhiniālayaṃ katvā ete vañcessāmī』』ti cintetvā attano atthacārikaṃ dhātiṃ āha 『『amma, gabbhiniyo nāma kiñca kiñca karontī』』ti gabbhiniparihāraṃ pucchitvā utunikāle paṭicchādetvā ambilādirucikā hutvā hatthapādānaṃ uddhumāyanakāle hatthapādapiṭṭhiyo koṭṭāpetvā bahalaṃ kāresi, divase divasepi pilotikāveṭhanena ca udaravaḍḍhanaṃ vaḍḍhesi, thanamukhāni kāḷāni kāresi, sarīrakiccaṃ karontīpi aññatra tassā dhātiyā aññesaṃ sammukhaṭṭhāne na karoti. Sāmikopissā gabbhaparihāraṃ adāsi. Evaṃ nava māse vasitvā 『『idāni janapade pitu gharaṃ gantvā vijāyissāmī』』ti sasure āpucchitvā rathamāruhitvā mahantena parivārena rājagahā nikkhamitvā maggaṃ paṭipajji. Tassā pana purato eko sattho gacchati. Satthena vasitvā gataṭṭhānaṃ esā pātarāsakāle pāpuṇāti.

Athekadivasaṃ tasmiṃ satthe ekā duggatitthī rattiyā ekasmiṃ nigrodhamūle puttaṃ vijāyitvā pātova satthe gacchante 『『ahaṃ vinā satthena gantuṃ na sakkhissāmi, sakkā kho pana jīvantiyā puttaṃ labhitu』』nti nigrodhamūlajāle jalābuñceva gabbhamalañca attharitvā puttaṃ chaṭṭetvā agamāsi. Dārakassapi devatā ārakkhaṃ gaṇhiṃsu. So hi na yo vā so vā, bodhisattoyeva. So pana tadā tādisaṃ paṭisandhiṃ gaṇhi. Itarā pātarāsakāle taṃ ṭhānaṃ patvā 『『sarīrakiccaṃ karissāmī』』ti tāya dhātiyā saddhiṃ nigrodhamūlaṃ gatā suvaṇṇavaṇṇaṃ dārakaṃ disvā 『『amma, nipphannaṃ no kicca』』nti pilotikāyo apanetvā ucchaṅgapadesaṃ lohitena ca gabbhamalena ca makkhetvā attano gabbhavuṭṭhānaṃ ārocesi. Tāvadeva naṃ sāṇiyā parikkhipitvā haṭṭhatuṭṭho saparijano rājagahaṃ paṇṇaṃ pesesi. Athassā sassusasurā vijātakālato paṭṭhāya 『『pitu kule kiṃ karissati, idheva āgacchatū』』ti pesayiṃsu. Sā paṭinivattitvā rājagahameva pāvisi. Tattha taṃ sampaṭicchitvā dārakassa nāmaṃ karontā nigrodhamūle jātattā 『『nigrodhakumāro』』ti nāmaṃ kariṃsu. Taṃ divasaññeva anuseṭṭhisuṇisāpi vijāyanatthāya kulagharaṃ gacchantī antarāmagge ekissā rukkhasākhāya heṭṭhā puttaṃ vijāyi, tassa 『『sākhakumāro』』ti nāmaṃ kariṃsu. Taṃ divasaññeva seṭṭhiṃ nissāya vasantassa tunnakārassa bhariyāpi pilotikantare puttaṃ vijāyi, tassa 『『pottiko』』ti nāmaṃ kariṃsu.

Mahāseṭṭhi ubhopi te dārake 『『nigrodhakumārassa jātadivasaññeva jātā』』ti āṇāpetvā teneva saddhiṃ saṃvaḍḍhesi. Te ekato vaḍḍhitvā vayappattā takkasilaṃ gantvā sippaṃ uggaṇhiṃsu. Ubhopi seṭṭhiputtā ācariyassa dve sahassāni adaṃsu. Nigrodhakumāro pottikassa attano santike sippaṃ paṭṭhapesi. Te nipphannasippā ācariyaṃ āpucchitvā nikkhantā 『『janapadacārikaṃ carissāmā』』ti anupubbena bārāṇasiṃ patvā ekasmiṃ rukkhamūle nipajjiṃsu. Tadā bārāṇasirañño kālakatassa sattamo divaso, 『『sve phussarathaṃ yojessāmā』』ti nagare bheriṃ carāpesuṃ. Tesupi sahāyesu rukkhamūle nipajjitvā niddāyantesu pottiko paccūsakāle uṭṭhāya nigrodhakumārassa pāde parimajjanto nisīdi. Tasmiṃ rukkhe vutthakukkuṭesu uparikukkuṭo heṭṭhākukkuṭassa sarīre vaccaṃ pātesi. Atha naṃ so 『『kenetaṃ pātita』』nti āha. 『『Samma, mā kujjhi, mayā ajānantena pātita』』nti āha. 『『Are, tvaṃ mama sarīraṃ attano vaccaṭṭhānaṃ maññasi, kiṃ mama pamāṇaṃ na jānāsī』』ti. Atha naṃ itaro 『『are tvaṃ 『ajānantena me kata』nti vuttepi kujjhasiyeva, kiṃ pana te pamāṇa』』nti āha. 『『Yo maṃ māretvā maṃsaṃ khādati, so pātova sahassaṃ labhati, tasmā ahaṃ mānaṃ karomī』』ti. Atha naṃ itaro 『『are ettakamattena tvaṃ mānaṃ karosi, maṃ pana māretvā yo thūlamaṃsaṃ khādati, so pātova rājā hoti, yo majjhimamaṃsaṃ khādati, so senāpati, yo aṭṭhinissitaṃ khādati, so bhaṇḍāgāriko hotī』』ti āha.

Pottiko tesaṃ kathaṃ sutvā 『『kiṃ no sahassena, rajjameva vara』』nti saṇikaṃ rukkhaṃ abhiruhitvā uparisayitakukkuṭaṃ gahetvā māretvā aṅgāre pacitvā thūlamaṃsaṃ nigrodhassa adāsi, majjhimamaṃsaṃ sākhassa adāsi, aṭṭhimaṃsaṃ attanā khādi. Khāditvā pana 『『samma nigrodha, tvaṃ ajja rājā bhavissasi, samma sākha, tvaṃ senāpati bhavissasi, ahaṃ pana bhaṇḍāgāriko bhavissāmī』』ti vatvā 『『kathaṃ jānāsī』』ti puṭṭho taṃ pavattiṃ ārocesi. Te tayopi janā pātarāsavelāya bārāṇasiṃ pavisitvā ekassa brāhmaṇassa gehe sappisakkarayuttaṃ pāyāsaṃ bhuñjitvā nagarā nikkhamitvā uyyānaṃ pavisiṃsu. Nigrodhakumāro silāpaṭṭe nipajji , itare dve bahi nipajjiṃsu. Tasmiṃ samaye pañca rājakakudhabhaṇḍāni anto ṭhapetvā phussarathaṃ vissajjesuṃ. Tattha vitthārakathā mahājanakajātake (jā. 2.22.123 ādayo) āvi bhavissati. Phussaratho uyyānaṃ gantvā nivattitvā ārohanasajjo hutvā aṭṭhāsi. Purohito 『『uyyāne puññavatā sattena bhavitabba』』nti uyyānaṃ pavisitvā kumāraṃ disvā pādantato sāṭakaṃ apanetvā pādesu lakkhaṇāni upadhāretvā 『『tiṭṭhatu bārāṇasiyaṃ rajjaṃ, sakalajambudīpassa adhipatirājā bhavituṃ yutto』』ti sabbatālāvacare paggaṇhāpesi. Nigrodhakumāro pabujjhitvā mukhato sāṭakaṃ apanetvā mahājanaṃ oloketvā parivattitvā nipanno thokaṃ vītināmetvā silāpaṭṭe pallaṅkena nisīdi. Atha naṃ purohito jaṇṇunā patiṭṭhāya 『『rajjaṃ te deva pāpuṇātī』』ti vatvā 『『『sādhū』』ti vutte tattheva ratanarāsimhi ṭhapetvā abhisiñci. So rajjaṃ patvā sākhassa senāpatiṭṭhānaṃ datvā mahantena sakkārena nagaraṃ pāvisi, pottikopi tehi saddhiññeva agamāsi. Tato paṭṭhāya mahāsatto bārāṇasiyaṃ dhammena rajjaṃ kāresi.

So ekadivasaṃ mātāpitūnaṃ saritvā sākhaṃ āha – 『『samma, na sakkā mātāpitūhi vinā vattituṃ, mahantena parivārena gantvā mātāpitaro no ānehī』』ti. Sākho 『『na me tattha gamanakammaṃ atthī』』ti paṭikkhipi. Tato pottikaṃ āṇāpesi. So 『『sādhū』』ti tattha gantvā nigrodhassa mātāpitaro 『『putto vo rajje patiṭṭhito, etha gacchāmā』』ti āha. Te 『『atthi no tāva vibhavamattaṃ, alaṃ tattha gamanenā』』ti paṭikkhipiṃsu. Sākhassapi mātāpitaro avoca, tepi na icchiṃsu. Attano mātāpitaro avoca, 『『mayaṃ tāta tunnakārakammena jīvissāma ala』』nti paṭikkhipiṃsu. So tesaṃ manaṃ alabhitvā bārāṇasimeva paccāgantvā 『『senāpatissa ghare maggakilamathaṃ vinodetvā pacchā nigrodhasahāyaṃ passissāmī』』ti cintetvā tassa nivesanadvāraṃ gantvā 『『sahāyo kira te pottiko nāma āgatoti senāpatissa ārocehī』』ti dovārikaṃ āha, so tathā akāsi. Sākho pana 『『ayaṃ mayhaṃ rajjaṃ adatvā sahāyanigrodhassa adāsī』』ti tasmiṃ veraṃ bandhi. So taṃ kathaṃ sutvāva kuddho āgantvā 『『ko imassa sahāyo ummattako dāsiputto, gaṇhatha na』』nti vatvā hatthapādajaṇṇukapparehi koṭṭāpetvā gīvāyaṃ gāhāpetvā nīharāpesi.

So cintesi 『『sākho mama santikā senāpatiṭṭhānaṃ labhitvā akataññū mittadubbhī, maṃ koṭṭāpetvā nīharāpesi, nigrodho pana paṇḍito kataññū sappuriso, tasseva santikaṃ gamissāmī』』ti. So rājadvāraṃ gantvā 『『deva, pottiko kira nāma te sahāyo dvāre ṭhito』』ti rañño ārocāpesi. Rājā pakkosāpetvā taṃ āgacchantaṃ disvā āsanā vuṭṭhāya paccuggantvā paṭisanthāraṃ katvā massukammādīni kārāpetvā sabbālaṅkārapaṭimaṇḍitena paribhuttanānaggarasabhojanena tena saddhiṃ sukhanisinno mātāpitūnaṃ pavattiṃ pucchitvā anāgamanabhāvaṃ suṇi. Sākhopi 『『pottiko maṃ rañño santike paribhindeyya , mayi pana gate kiñci vattuṃ na sakkhissatī』』ti tattheva agamāsi. Pottiko tassa santikeyeva rājānaṃ āmantetvā 『『deva, ahaṃ maggakilanto 『sākhassa gehaṃ gantvā vissamitvā idhāgamissāmī』ti agamiṃ. Atha maṃ sākho 『nāhaṃ taṃ jānāmī』ti vatvā koṭṭāpetvā gīvāyaṃ gāhāpetvā nīharāpesīti saddaheyyāsi tvaṃ eta』』nti vatvā tisso gāthā abhāsi –

72.

『『Na vāhametaṃ jānāmi, ko vāyaṃ kassa vāti vā;

Yathā sākho vadi eva, nigrodha kinti maññasi.

73.

『『Tato galavinītena, purisā nīhariṃsu maṃ;

Datvā mukhapahārāni, sākhassa vacanaṃkarā.

74.

『『Etādisaṃ dummatinā, akataññuna dubbhinā;

Kataṃ anariyaṃ sākhena, sakhinā te janādhipā』』ti.

Tattha kinti maññasīti yathā maṃ sākho acari, kiṃ tvampi evameva maññasi, udāhu aññathā maññasi, maṃ sākho evaṃ vadeyyāti saddahasi, taṃ na saddahasīti adhippāyo. Galavinītenāti galaggāhena. Dubbhināti mittadubbhinā.

Taṃ sutvā nigrodho catasso gāthā abhāsi –

75.

『『Na vāhametaṃ jānāmi, napi me koci saṃsati;

Yaṃ me tvaṃ samma akkhāsi, sākhena kāraṇaṃ kataṃ.

76.

『『Sakhīnaṃ sājīvakaro, mama sākhassa cūbhayaṃ;

Tvaṃ nosissariyaṃ dātā, manussesu mahantataṃ;

Tayāmā labbhitā iddhī, ettha me natthi saṃsayo.

77.

『『Yathāpi bījamaggimhi, ḍayhati na virūhati;

Evaṃ kataṃ asappurise, nassati na virūhati.

78.

『『Kataññumhi ca posamhi, sīlavante ariyavuttine;

Sukhette viya bījāni, kataṃ tamhi na nassatī』』ti.

Tattha saṃsatīti ācikkhati. Kāraṇaṃ katanti ākaḍḍhanavikaḍḍhanapothanakoṭṭanasaṅkhātaṃ kāraṇaṃ katanti attho. Sakhīnaṃ sājīvakaroti samma, pottika tvaṃ sahāyakānaṃ suājīvakaro jīvikāya uppādetā. Mama sākhassa cūbhayanti mayhañca sākhassa ca ubhinnampi sakhīnanti attho. Tvaṃ nosissariyanti tvaṃ no asi issariyaṃ dātā, tava santikā imā sampattī amhehi laddhā. Mahantatanti mahantabhāvaṃ.

Evañca pana vatvā ettakaṃ kathente nigrodhe sākho tattheva aṭṭhāsi. Atha naṃ rājā 『『sākha imaṃ pottikaṃ sañjānāsī』』ti pucchi. So tuṇhī ahosi. Athassa rājā daṇḍaṃ āṇāpento aṭṭhamaṃ gāthamāha –

79.

『『Imaṃ jammaṃ nekatikaṃ, asappurisacintakaṃ;

Hanantu sākhaṃ sattīhi, nāssa icchāmi jīvita』』nti.

Tattha jammanti lāmakaṃ. Nekatikanti vañcakaṃ.

Taṃ sutvā pottiko 『『mā esa bālo maṃ nissāya nassatū』』ti cintetvā navamaṃ gāthamāha –

80.

『『Khamatassa mahārāja, pāṇā na paṭiānayā;

Khama deva asappurisassa, nāssa icchāmahaṃ vadha』』nti.

Tattha khamatassāti khamataṃ assa, etassa asappurisassa khamathāti attho. Na paṭiānayāti matassa nāma pāṇā paṭiānetuṃ na sakkā.

Rājā tassa vacanaṃ sutvā sākhassa khami, senāpatiṭṭhānampi pottikasseva dātukāmo ahosi , so pana na icchi. Athassa sabbasenānīnaṃ vicāraṇārahaṃ bhaṇḍāgārikaṭṭhānaṃ nāma adāsi. Pubbe kiretaṃ ṭhānantaraṃ nāhosi, tato paṭṭhāya jātaṃ. Aparabhāge pottiko bhaṇḍāgāriko puttadhītāhi vaḍḍhamāno attano puttadhītānaṃ ovādavasena osānagāthamāha –

81.

『『Nigrodhameva seveyya, na sākhamupasaṃvase;

Nigrodhasmiṃ mataṃ seyyo, yañce sākhasmi jīvita』』nti.

Satthā imaṃ dhammadesanaṃ āharitvā 『『evaṃ, bhikkhave, devadatto pubbepi akataññūyevā』』ti vatvā jātakaṃ samodhānesi – 『『tadā sākho devadatto ahosi, pottiko ānando, nigrodho pana ahameva ahosi』』nti.

Nigrodhajātakavaṇṇanā sattamā.

[446] 8. Takkalajātakavaṇṇanā

Na takkalā santi na āluvānīti idaṃ satthā jetavane viharanto ekaṃ pituposakaṃ upāsakaṃ ārabbha kathesi. So kira daliddakule paccājāto mātari kālakatāya pātova uṭṭhāya dantakaṭṭhamukhodakadānādīni karonto bhatiṃ vā kasiṃ vā katvā laddhavibhavānurūpena yāgubhattādīni sampādetvā pitaraṃ posesi. Atha naṃ pitā āha – 『『tāta, tvaṃ ekakova anto ca bahi ca kattabbaṃ karosi, ekaṃ te kuladārikaṃ ānessāmi, sā te gehe kattabbaṃ karissatī』』ti. 『『Tāta, itthiyo nāma gharaṃ āgatā neva mayhaṃ, na tumhākaṃ cittasukhaṃ karissanti, mā evarūpaṃ cintayittha, ahaṃ yāvajīvaṃ tumhe posetvā tumhākaṃ accayena jānissāmī』』ti. Athassa pitā anicchamānasseva ekaṃ kumārikaṃ ānesi. Sā sasurassa ca sāmikassa ca upakārikā ahosi nīcavutti. Sāmikopissā 『『mama pitu upakārikā』』ti tussitvā laddhaṃ laddhaṃ manāpaṃ āharitvā deti, sāpi taṃ sasurasseva upanāmesi. Sā aparabhāge cintesi 『『mayhaṃ sāmiko laddhaṃ laddhaṃ pitu adatvā mayhameva deti, addhā pitari nisneho jāto, imaṃ mahallakaṃ ekenupāyena mama sāmikassa paṭikkūlaṃ katvā gehā nikkaḍḍhāpessāmī』』ti.

Sā tato paṭṭhāya udakaṃ atisītaṃ vā accuṇhaṃ vā, āhāraṃ atiloṇaṃ vā aloṇaṃ vā , bhattaṃ uttaṇḍulaṃ vā atikilinnaṃ vāti evamādīni tassa kodhuppattikāraṇāni katvā tasmiṃ kujjhante 『『ko imaṃ mahallakaṃ upaṭṭhātuṃ sakkhissatī』』ti pharusāni vatvā kalahaṃ vaḍḍhesi. Tattha tattha kheḷapiṇḍādīni chaḍḍetvāpi sāmikaṃ ujjhāpesi 『『passa pitu kammaṃ, 『idañcidañca mā karī』ti vutte kujjhati, imasmiṃ gehe pitaraṃ vā vasāpehi maṃ vā』』ti. Atha naṃ so 『『bhadde, tvaṃ daharā yattha katthaci jīvituṃ sakkhissasi, mayhaṃ pitā mahallako, tvaṃ tassa asahantī imamhā gehā nikkhamā』』ti āha. Sā bhītā 『『ito paṭṭhāya evaṃ na karissāmī』』ti sasurassa pādesu patitvā khamāpetvā pakatiniyāmeneva paṭijaggituṃ ārabhi. Atha so upāsako purimadivasesu tāya ubbāḷho satthu santikaṃ dhammassavanāya agantvā tassā pakatiyā patiṭṭhitakāle agamāsi. Atha naṃ satthā 『『kiṃ, upāsaka, sattaṭṭha divasāni dhammassavanāya nāgatosī』』ti pucchi. So taṃ kāraṇaṃ kathesi. Satthā 『『idāni tāva tassā kathaṃ aggahetvā pitaraṃ na nīharāpesi, pubbe pana etissā kathaṃ gahetvā pitaraṃ āmakasusānaṃ netvā āvāṭaṃ khaṇitvā tattha naṃ pakkhipitvā māraṇakāle ahaṃ sattavassiko hutvā mātāpitūnaṃ guṇaṃ kathetvā pitughātakakammā nivāresiṃ, tadā tvaṃ mama kathaṃ sutvā tava pitaraṃ yāvajīvaṃ paṭijaggitvā saggaparāyaṇo jāto, svāyaṃ mayā dinno ovādo bhavantaragatampi na vijahati, iminā kāraṇena tassā kathaṃ aggahetvā idāni tayā pitā na nīhaṭo』』ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente aññatarasmiṃ kāsigāme ekassa kulassa ghare ekaputtako ahosi nāmena saviṭṭhako nāma. So mātāpitaro paṭijagganto aparabhāge mātari kālakatāya pitaraṃ posesīti sabbaṃ vatthu paccuppannavatthuniyāmeneva kathetabbaṃ. Ayaṃ panettha viseso. Tadā sā itthī 『『passa pitu kammaṃ, 『idañcidañca mā karī』ti vutte kujjhatī』』ti vatvā 『『sāmi, pitā te caṇḍo pharuso niccaṃ kalahaṃ karoti, jarājiṇṇo byādhipīḷito na cirasseva marissati, ahañca etena saddhiṃ ekagehe vasituṃ na sakkomi, sayampesa katipāhena marissatiyeva, tvaṃ etaṃ āmakasusānaṃ netvā āvāṭaṃ khaṇitvā tattha naṃ pakkhipitvā kuddālena sīsaṃ chinditvā jīvitakkhayaṃ pāpetvā upari paṃsunā chādetvā āgacchāhī』』ti āha. So tāya punappunaṃ vuccamāno 『『bhadde, purisamāraṇaṃ nāma bhāriyaṃ, kathaṃ naṃ māressāmī』』ti āha. 『『Ahaṃ te upāyaṃ ācikkhissāmī』』ti. 『『Ācikkha tāvā』』ti. 『『Sāmi, tvaṃ paccūsakāle pitu nisinnaṭṭhānaṃ gantvā yathā sabbe suṇanti, evaṃ mahāsaddaṃ katvā 『tāta, asukagāme tumhākaṃ uddhāraṇako atthi, mayi gate na deti, tumhākaṃ accayena na dassateva, sve yānake nisīditvā pātova gacchissāmā』ti vatvā tena vuttavelāyameva uṭṭhāya yānakaṃ yojetvā tattha nisīdāpetvā āmakasusānaṃ netvā āvāṭaṃ khaṇitvā corehi acchinnasaddaṃ katvā māretvā āvāṭe pakkhipitvā sīsaṃ chinditvā nhāyitvā āgacchā』』ti.

Saviṭṭhako 『『atthesa upāyo』』ti tassā vacanaṃ sampaṭicchitvā yānakaṃ gamanasajjaṃ akāsi. Tassa paneko sattavassiko putto atthi paṇḍito byatto. So mātu vacanaṃ sutvā 『『mayhaṃ mātā pāpadhammā pitaraṃ me pitughātakammaṃ kāreti, ahaṃ imassa pitughātakammaṃ kātuṃ na dassāmī』』ti saṇikaṃ gantvā ayyakena saddhiṃ nipajji. Saviṭṭhakopi itarāya vuttavelāya yānakaṃ yojetvā 『『ehi, tāta, uddhāraṃ sodhessāmā』』ti pitaraṃ yānake nisīdāpesi. Kumāropi paṭhamataraṃ yānakaṃ abhiruhi. Saviṭṭhako taṃ nivāretuṃ asakkonto teneva saddhiṃ āmakasusānaṃ gantvā pitarañca kumārakena saddhiṃ ekamante ṭhapetvā sayaṃ otaritvā kuddālapiṭakaṃ ādāya ekasmiṃ paṭicchannaṭṭhāne caturassāvāṭaṃ khaṇituṃ ārabhi. Kumārako otaritvā tassa santikaṃ gantvā ajānanto viya kathaṃ samuṭṭhāpetvā paṭhamaṃ gāthamāha –

82.

『『Na takkalā santi na āluvāni, na biḷāliyo na kaḷambāni tāta;

Eko araññamhi susānamajjhe, kimatthiko tāta khaṇāsi kāsu』』nti.

Tattha na takkalā santīti piṇḍālukandā na santi. Āluvānīti āluvakandā. Biḷāliyoti biḷārivallikandā. Kaḷambānīti tālakandā.

Athassa pitā dutiyaṃ gāthamāha –

83.

『『Pitāmaho tāta sudubbalo te, anekabyādhīhi dukhena phuṭṭho;

Tamajjahaṃ nikhaṇissāmi sobbhe, na hissa taṃ jīvitaṃ rocayāmī』』ti.

Tattha anekabyādhīhīti anekehi byādhīhi uppannena dukkhena phuṭṭho. Na hissa tanti ahañhi tassa tava pitāmahassa taṃ dujjīvitaṃ na icchāmi, 『『evarūpā jīvitā maraṇamevassa vara』』nti maññamāno taṃ sobbhe nikhaṇissāmīti.

Taṃ sutvā kumāro upaḍḍhaṃ gāthamāha –

84.

『『Saṅkappametaṃ paṭiladdha pāpakaṃ, accāhitaṃ kamma karosi ludda』』nti.

Tassattho – tāta, tvaṃ 『『pītaraṃ dukkhā pamocessāmī』』ti maraṇadukkhena yojento etaṃ pāpakaṃ saṅkappaṃ paṭiladdhā tassa ca saṅkappavasena hitaṃ atikkamma ṭhitattā accāhitaṃ kammaṃ karosi luddanti.

Evañca pana vatvā kumāro pitu hatthato kuddālaṃ gahetvā avidūre aññataraṃ āvāṭaṃ khaṇituṃ ārabhi. Atha naṃ pitā upasaṅkamitvā 『『kasmā, tāta, āvāṭaṃ khaṇasī』』ti pucchi. So tassa kathento tatiyaṃ gāthamāha –

『『Mayāpi tāta paṭilacchase tuvaṃ, etādisaṃ kamma jarūpanīto;

Taṃ kullavattaṃ anuvattamāno, ahampi taṃ nikhaṇissāmi sobbhe』』ti.

Tassattho – tāta, ahampi etasmiṃ sobbhe taṃ mahallakakāle nikhaṇissāmi, iti kho tāta, mayāpi kate imasmiṃ sobbhe tuvaṃ jarūpanīto etādisaṃ kammaṃ paṭilacchase, yaṃ etaṃ tayā pavattitaṃ kulavattaṃ, taṃ anuvattamāno vayappatto bhariyāya saddhiṃ vasanto ahampi taṃ nikhaṇissāmi sobbheti.

Athassa pitā catutthaṃ gāthamāha –

85.

『『Pharusāhi vācāhi pakubbamāno, āsajja maṃ tvaṃ vadase kumāra;

Putto mamaṃ orasako samāno, ahītānukampī mama tvaṃsi puttā』』ti.

Tattha pakubbamānoti abhibhavanto. Āsajjāti ghaṭṭetvā.

Evaṃ vutte paṇḍitakumārako ekaṃ paṭivacanagāthaṃ, dve udānagāthāti tisso gāthā abhāsi –

86.

『『Na tāhaṃ tāta ahitānukampī, hitānukampī te ahampi tāta;

Pāpañca taṃ kamma pakubbamānaṃ, arahāmi no vārayituṃ tato.

87.

『『Yo mātaraṃ vā pitaraṃ saviṭṭha, adūsake hiṃsati pāpadhammo;

Kāyassa bhedā abhisamparāyaṃ, asaṃsayaṃ so nirayaṃ upeti.

88.

『『Yo mātaraṃ vā pitaraṃ saviṭṭha, annena pānena upaṭṭhahāti;

Kāyassa bhedā abhisamparāyaṃ, asaṃsayaṃ so sugatiṃ upetī』』ti. –

Imaṃ pana puttassa dhammakathaṃ sutvā pitā aṭṭhamaṃ gāthamāha –

89.

『『Na me tvaṃ putta ahitānukampī, hitānukampī me tvaṃsi putta;

Ahañca taṃ mātarā vuccamāno, etādisaṃ kamma karomi ludda』』nti.

Tattha ahañca taṃ mātarāti ahañca te mātarā, ayameva vā pāṭho.

Taṃ sutvā kumāro 『『tāta, itthiyo nāma uppanne dose aniggayhamānā punappunaṃ pāpaṃ karonti, mama mātā yathā puna evarūpaṃ na karoti, tathā naṃ paṇāmetuṃ vaṭṭatī』』ti navamaṃ gāthamāha –

90.

『『Yā te sā bhariyā anariyarūpā, mātā mamesā sakiyā janetti;

Niddhāpaye tañca sakā agārā, aññampi te sā dukhamāvaheyyā』』ti.

Saviṭṭhako paṇḍitaputtassa kathaṃ sutvā somanassajāto hutvā 『『gacchāma, tātā』』ti saddhiṃ puttena ca pitarā ca yānake nisīditvā pāyāsi. Sāpi kho anācārā 『『nikkhantā no gehā kāḷakaṇṇī』』ti haṭṭhatuṭṭhā allagomayena gehaṃ upalimpetvā pāyāsaṃ pacitvā āgamanamaggaṃ olokentī te āgacchante disvā 『『nikkhantaṃ kāḷakaṇṇiṃ puna gahetvā āgato』』ti kujjhitvā 『『are nikatika, nikkhantaṃ kāḷakaṇṇiṃ puna ādāya āgatosī』』ti paribhāsi. Saviṭṭhako kiñci avatvā yānakaṃ mocetvā 『『anācāre kiṃ vadesī』』ti taṃ sukoṭṭitaṃ koṭṭetvā 『『ito paṭṭhāya mā imaṃ gehaṃ pāvisī』』ti pāde gahetvā nikkaḍḍhi. Tato pitarañca puttañca nhāpetvā sayampi nhāyitvā tayopi pāyāsaṃ paribhuñjiṃsu. Sāpi pāpadhammā katipāhaṃ aññasmiṃ gehe vasi. Tasmiṃ kāle putto pitaraṃ āha – 『『tāta, mama mātā ettakena na bujjhati, tumhe mama mātu maṅkubhāvakaraṇatthaṃ 『asukagāmake mama mātuladhītā atthi , sā mayhaṃ pitarañca puttañca mañca paṭijaggissati, taṃ ānessāmī』ti vatvā mālāgandhādīni ādāya yānakena nikkhamitvā khettaṃ anuvicaritvā sāyaṃ āgacchathā』』ti. So tathā akāsi.

Paṭivissakakule itthiyo 『『sāmiko kira te aññaṃ bhariyaṃ ānetuṃ asukagāmaṃ nāma gato』』ti tassā ācikkhiṃsu. Sā 『『dānimhi naṭṭhā, natthi me puna okāso』』ti bhītā tasitā hutvā 『『puttameva yācissāmī』』ti paṇḍitaputtassa santikaṃ gantvā tassa pādesu patitvā 『『tāta, taṃ ṭhapetvā añño mama paṭisaraṇaṃ natthi, ito paṭṭhāya tava pitarañca pitāmahañca alaṅkatacetiyaṃ viya paṭijaggissāmi, puna mayhaṃ imasmiṃ ghare pavesanaṃ karohī』』ti āha. So 『『sādhu, amma, sace puna evarūpaṃ na karissatha, karissāmi, appamattā hothā』』ti vatvā pitu āgatakāle dasamaṃ gāthamāha –

91.

『『Yā te sā bhariyā anariyarūpā, mātā mamesā sakiyā janetti;

Dantā kareṇūva vasūpanītā, sā pāpadhammā punarāvajātū』』ti.

Tattha kareṇūvāti tāta, idāni sā āneñjakāraṇaṃ kārikā hatthinī viya dantā vasaṃ upanītā nibbisevanā jātā. Punarāgajātūti puna imaṃ gehaṃ āgacchatūti.

Evaṃ so pitu dhammaṃ kathetvā gantvā mātaraṃ ānesi. Sā sāmikañca sasurañca khamāpetvā tato paṭṭhāya dantā dhammena samannāgatā hutvā sāmikañca sasurañca puttañca paṭijaggi. Ubhopi ca puttassa ovāde ṭhatvā dānādīni puññāni karitvā saggaparāyaṇā ahesuṃ.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne pituposako sotāpattiphale patiṭṭhahi. Tadā pitā ca putto ca suṇisā ca teyeva ahesuṃ, paṇḍitakumāro pana ahameva ahosinti.

Takkalajātakavaṇṇanā aṭṭhamā.

[447] 9. Mahādhammapālajātakavaṇṇanā

Kiṃte vatanti idaṃ satthā paṭhamagamanena kapilapuraṃ gantvā nigrodhārāme viharanto pitu nivesane rañño asaddahanaṃ ārabbha kathesi. Tadā hi suddhodanamahārājā vīsatisahassabhikkhuparivārassa bhagavato attano nivesane yāgukhajjakaṃ datvā antarābhatte sammodanīyaṃ kathaṃ kathento 『『bhante, tumhākaṃ padhānakāle devatā āgantvā ākāse ṭhatvā 『putto te siddhatthakumāro appāhāratāya mato』ti mayhaṃ ārocesu』』nti āha. Satthārā ca 『『saddahi, mahārājā』』ti vutte 『『na saddahiṃ, bhante, ākāse ṭhatvā kathentiyopi devatā, 『mama puttassa bodhitale buddhattaṃ appatvā parinibbānaṃ nāma natthī』ti paṭikkhipi』』nti āha. 『『Mahārāja, pubbepi tvaṃ mahādhammapālakālepi 『putto te mato imānissa aṭṭhīnī』ti dassetvā vadantassapi disāpāmokkhācariyassa 『amhākaṃ kule taruṇakāle kālakiriyā nāma natthī』ti na saddahi, idāni pana kasmā saddahissasī』』ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente kāsiraṭṭhe dhammapālagāmo nāma ahosi. So dhammapālakulassa vasanatāya etaṃ nāmaṃ labhi. Tattha dasannaṃ kusalakammapathānaṃ pālanato 『『dhammapālo』』tveva paññāto brāhmaṇo paṭivasati, tassa kule antamaso dāsakammakarāpi dānaṃ denti, sīlaṃ rakkhanti, uposathakammaṃ karonti. Tadā bodhisatto tasmiṃ kule nibbatti, 『『dhammapālakumāro』』tvevassa nāmaṃ kariṃsu. Atha naṃ vayappattaṃ pitā sahassaṃ datvā sippuggahaṇatthāya takkasilaṃ pesesi. So tattha gantvā disāpāmokkhācariyassa santike sippaṃ uggaṇhi, pañcannaṃ māṇavakasatānaṃ jeṭṭhantevāsiko ahosi. Tadā ācariyassa jeṭṭhaputto kālamakāsi. Ācariyo māṇavakaparivuto ñātigaṇena saddhiṃ rodanto kandanto susāne tassa sarīrakiccaṃ kāreti. Tattha ācariyo ca ñātivaggo cassa antevāsikā ca rodanti paridevanti, dhammapāloyeveko na rodati na paridevati. Apica kho pana tesu pañcasatesu māṇavesu susānā āgamma ācariyassa santike nisīditvā 『『aho evarūpo nāma ācārasampanno taruṇamāṇavo taruṇakāleyeva mātāpitūhi vippayutto maraṇappatto』』ti vadantesu 『『sammā, tumhe 『taruṇo』ti bhaṇatha, atha kasmā taruṇakāleyeva marati, nanu ayuttaṃ taruṇakāle maritu』』nti āha.

Atha naṃ te āhaṃsu 『『kiṃ pana samma, tvaṃ imesaṃ sattānaṃ maraṇabhāvaṃ na jānāsī』』ti? Jānāmi, taruṇakāle pana na maranti, mahallakakāleyeva marantīti. Nanu aniccā sabbe saṅkhārā hutvā abhāvinoti? 『『Saccaṃ aniccā, daharakāle pana sattā na maranti, mahallakakāle maranti, aniccataṃ pāpuṇantī』』ti. 『『Kiṃ samma, dhammapāla, tumhākaṃ gehe na keci marantī』』ti? 『『Daharakāle pana na maranti, mahallakakāleyeva marantī』』ti. 『『Kiṃ panesā tumhākaṃ kulapaveṇī』』ti? 『『Āma kulapaveṇī』』ti. Māṇavā taṃ tassa kathaṃ ācariyassa ārocesuṃ. Atha naṃ so pakkosāpetvā pucchi 『『saccaṃ kira tāta dhammapāla, tumhākaṃ kule daharakāle na mīyantī』』ti? 『『Saccaṃ ācariyā』』ti. So tassa vacanaṃ sutvā cintesi 『『ayaṃ ativiya acchariyaṃ vadati, imassa pitu santikaṃ gantvā pucchitvā sace etaṃ saccaṃ, ahampi tameva dhammaṃ pūressāmī』』ti. So puttassa kattabbakiccaṃ katvā sattaṭṭhadivasaccayena dhammapālaṃ pakkosāpetvā 『『tāta, ahaṃ khippaṃ āgamissāmi, yāva mamāgamanā ime māṇave sippaṃ vācehī』』ti vatvā ekassa eḷakassa aṭṭhīni gahetvā dhovitvā pasibbake katvā ekaṃ cūḷupaṭṭhākaṃ ādāya takkasilato nikkhamitvā anupubbena taṃ gāmaṃ patvā 『『kataraṃ mahādhammapālassa geha』』nti pucchitvā gantvā dvāre aṭṭhāsi. Brāhmaṇassa dāsamanussesu yo yo paṭhamaṃ addasa, so so ācariyassa hatthato chattaṃ gaṇhi, upāhanaṃ gaṇhi, upaṭṭhākassapi hatthato pasibbakaṃ gaṇhi. 『『Puttassa vo dhammapālakumārassa ācariyo dvāre ṭhitoti kumārassa pitu ārocethā』』ti ca vuttā 『『sādhū』』ti gantvā ārocayiṃsu. So vegena dvāramūlaṃ gantvā 『『ito ethā』』ti taṃ gharaṃ abhinetvā pallaṅke nisīdāpetvā sabbaṃ pādadhovanādikiccaṃ akāsi.

Ācariyo bhuttabhojano sukhakathāya nisinnakāle 『『brāhmaṇa, putto te dhammapālakumāro paññavā tiṇṇaṃ vedānaṃ aṭṭhārasannañca sippānaṃ nipphattiṃ patto, apica kho panekena aphāsukena jīvitakkhayaṃ patto, sabbe saṅkhārā aniccā, mā socitthā』』ti āha. Brāhmaṇo pāṇiṃ paharitvā mahāhasitaṃ hasi. 『『Kiṃ nu brāhmaṇa, hasasī』』ti ca vutte 『『mayhaṃ putto na marati, añño koci mato bhavissatī』』ti āha. 『『Brāhmaṇa, puttoyeva te mato, puttasseva te aṭṭhīni disvā saddahā』』ti aṭṭhīni nīharitvā 『『imāni te puttassa aṭṭhīnī』』ti āha. Etāni eḷakassa vā sunakhassa vā bhavissanti, mayhaṃ pana putto na marati, amhākāñhi kule yāva sattamā kulaparivaṭṭā taruṇakāle matapubbā nāma natthi, tvaṃ musā bhaṇasīti. Tasmiṃ khaṇe sabbepi pāṇiṃ paharitvā mahāhasitaṃ hasiṃsu. Ācariyo taṃ acchariyaṃ disvā somanassappatto hutvā 『『brāhmaṇa, tumhākaṃ kulapaveṇiyaṃ daharānaṃ amaraṇena na sakkā ahetukena bhavituṃ, kena vo kāraṇena daharā na mīyantī』』ti pucchanto paṭhamaṃ gāthamāha –

92.

『『Kiṃ te vataṃ kiṃ pana brahmacariyaṃ, kissa suciṇṇassa ayaṃ vipāko;

Akkhāhi me brāhmaṇa etamatthaṃ, kasmā nu tumhaṃ daharā na mīyare』』ti.

Tattha vatanti vatasamādānaṃ. Brahmacariyanti seṭṭhacariyaṃ. Kissa suciṇṇassāti tumhākaṃ kule daharānaṃ amaraṇaṃ nāma katarasucaritassa vipākoti.

Taṃ sutvā brāhmaṇo yesaṃ guṇānaṃ ānubhāvena tasmiṃ kule daharā na mīyanti, te vaṇṇayanto –

93.

『『Dhammaṃ carāma na musā bhaṇāma, pāpāni kammāni parivajjayāma;

Anariyaṃ parivajjemu sabbaṃ, tasmā hi amhaṃ daharā na mīyare.

94.

『『Suṇoma dhammaṃ asataṃ satañca, na cāpi dhammaṃ asataṃ rocayāma;

Hitvā asante na jahāma sante, tasmā hi amhaṃ daharā na mīyare.

95.

『『Pubbeva dānā sumanā bhavāma, dadampi ve attamanā bhavāma;

Datvāpi ve nānutappāma pacchā, tasmā hi amhaṃ daharā na mīyare.

96.

『『Samaṇe mayaṃ brāhmaṇe addhike ca, vanibbake yācanake dalidde;

Annena pānena abhitappayāma, tasmā hi amhaṃ daharā na mīyare.

97.

『『Mayañca bhariyaṃ nātikkamāma, amhe ca bhariyā nātikkamanti;

Aññatra tāhi brahmacariyaṃ carāma, tasmā hi amhaṃ daharā na mīyare.

98.

『『Pāṇātipātā viramāma sabbe, loke adinnaṃ parivajjayāma;

Amajjapā nopi musā bhaṇāma, tasmā hi amhaṃ daharā na mīyare.

99.

『『Etāsu ve jāyare suttamāsu, medhāvino honti pahūtapaññā;

Bahussutā vedaguno ca honti, tasmā hi amhaṃ daharā na mīyare.

100.

『『Mātā pitā ca bhaginī bhātaro ca, puttā ca dārā ca mayañca sabbe;

Dhammaṃ carāma paralokahetu, tasmā hi amhaṃ daharā na mīyare.

101.

『『Dāsā ca dāsyo anujīvino ca, paricārakā kammakarā ca sabbe;

Dhammaṃ caranti paralokahetu, tasmā hi amhaṃ daharā na mīyare』』ti. –

Imā gāthā āha.

Tattha dhammaṃ carāmāti dasakusalakammapathadhammaṃ carāma, attano jīvitahetu antamaso kunthakipillikampi jīvitā na voropema, parabhaṇḍaṃ lobhacittena na olokemāti sabbaṃ vitthāretabbaṃ. Musāvādo cettha musāvādissa akaraṇapāpaṃ nāma natthīti ussannavasena puna vutto. Te kira hasādhippāyenapi musā na bhaṇanti. Pāpānīti sabbāni nirayagāmikammāni. Anariyanti ariyagarahitaṃ sabbaṃ asundaraṃ aparisuddhaṃ kammaṃ parivajjayāma. Tasmā hi amhanti ettha hi-kāro nipātamatto, tena kāraṇena amhākaṃ daharā na mīyanti, antarā akālamaraṇaṃ nāma no natthīti attho. 『『Tasmā amha』』ntipi pāṭho. Suṇomāti mayaṃ kiriyavādānaṃ sappurisānaṃ kusaladīpanampi asappurisānaṃ akusaladīpanampi dhammaṃ suṇoma , so pana no sutamattakova hoti, taṃ na rocayāma. Tehi pana no saddhiṃ viggaho vā vivādo vā mā hotūti dhammaṃ suṇāma, sutvāpi hitvā asante sante vattāma, ekampi khaṇaṃ na jahāma sante, pāpamitte pahāya kalyāṇamittasevinova homāti.

Samaṇe mayaṃ brāhmaṇeti mayaṃ samitapāpe bāhitapāpe paccekabuddhasamaṇabrāhmaṇepi avasesadhammikasamaṇabrāhmaṇepi addhikayācake sesajanepi annapānena abhitappemāti attho. Pāḷiyaṃ pana ayaṃ gāthā 『『pubbeva dānā』』ti gāthāya pacchato āgatā. Nātikkamāmāti attano bhariyaṃ atikkamitvā bahi aññaṃ micchācāraṃ na karoma. Aññatra tāhīti tā attano bhariyā ṭhapetvā sesaitthīsu brahmacariyaṃ carāma, amhākaṃ bhariyāpi sesapurisesu evameva vattanti. Jāyareti jāyanti. Suttamāsūti susīlāsu uttamitthīsu. Idaṃ vuttaṃ hoti – ye etāsu sampannasīlāsu uttamitthīsu amhākaṃ puttā jāyanti, te medhāvinoti evaṃpakārā honti, kuto tesaṃ antarā maraṇaṃ, tasmāpi amhākaṃ kule daharā na marantīti. Dhammaṃ carāmāti paralokatthāya tividhasucaritadhammaṃ carāma. Dāsyoti dāsiyo.

Avasāne –

102.

『『Dhammo have rakkhati dhammacāriṃ, dhammo suciṇṇo sukhamāvahati;

Esānisaṃso dhamme suciṇṇe, na duggatiṃ gacchati dhammacārī.

103.

『『Dhammo have rakkhati dhammacāriṃ, chattaṃ mahantaṃ viya vassakāle;

Dhammena gutto mama dhammapālo, aññassa aṭṭhīni sukhī kumāro』』ti. –

Imāhi dvīhi gāthāhi dhammacārīnaṃ guṇaṃ kathesi.

Tattha rakkhatīti dhammo nāmeso rakkhito attano rakkhitaṃ paṭirakkhati. Sukhamāvahatīti devamanussasukhañceva nibbānasukhañca āvahati. Naduggatinti nirayādibhedaṃ duggatiṃ na gacchati. Evaṃ brāhmaṇa, mayaṃ dhammaṃ rakkhāma, dhammopi amhe rakkhatīti dasseti. Dhammena guttoti mahāchattasadisena attanā gopitadhammena gutto. Aññassa aṭṭhīnīti tayā ānītāni aṭṭhīni aññassa eḷakassa vā sunakhassa vā aṭṭhīni bhavissanti, chaḍḍethetāni, mama putto sukhī kumāroti.

Taṃ sutvā ācariyo 『『mayhaṃ āgamanaṃ suāgamanaṃ, saphalaṃ, no nipphala』』nti sañjātasomanasso dhammapālassa pitaraṃ khamāpetvā 『『mayā āgacchantena tumhākaṃ vīmaṃsanatthāya imāni eḷakaaṭṭhīni ābhatāni, putto te arogoyeva, tumhākaṃ rakkhitadhammaṃ mayhampi dethā』』ti paṇṇe likhitvā katipāhaṃ tattha vasitvā takkasilaṃ gantvā dhammapālaṃ sabbasippāni sikkhāpetvā mahantena parivārena pesesi.

Satthā suddhodanamahārājassa imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne rājā anāgāmiphale patiṭṭhahi. Tadā mātāpitaro mahārājakulāni ahesuṃ, ācariyo sāriputto, parisā buddhaparisā, dhammapālakumāro pana ahameva ahosinti.

Mahādhammapālajātakavaṇṇanā navamā.

[448] 10. Kukkuṭajātakavaṇṇanā

Nāsmasekatapāpamhīti idaṃ satthā veḷuvane viharanto devadattassa vadhāya parisakkanaṃ ārabbha kathesi. Dhammasabhāyañhi bhikkhū devadattassa aguṇakathaṃ samuṭṭhāpesuṃ 『『āvuso, devadatto dhanuggahādipayojanena dasabalassa vadhatthameva upāyaṃ karotī』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, idāneva, pubbepi esa mayhaṃ vadhāya parisakkiyevā』』ti vatvā atītaṃ āhari.

Atīte kosambiyaṃ kosambako nāma rājā rajjaṃ kāresi. Tadā bodhisatto ekasmiṃ veḷuvane kukkuṭayoniyaṃ nibbattitvā anekasatakukkuṭaparivāro araññe vasati, tassāvidūre eko seno vasati . So upāyena ekekaṃ kukkuṭaṃ gahetvā khādanto ṭhapetvā bodhisattaṃ sese khādi, bodhisatto ekakova ahosi. So appamatto velāya gocaraṃ gahetvā veḷuvanaṃ pavisitvā vasati. So seno taṃ gaṇhituṃ asakkonto 『『ekena naṃ upāyena upalāpetvā gaṇhissāmī』』ti cintetvā tassāvidūre sākhāya nilīyitvā 『『samma kukkuṭarāja, tvaṃ mayhaṃ kasmā bhāyasi, ahaṃ tayā saddhiṃ vissāsaṃ kattukāmo, asukasmiṃ nāma padese sampannagocaro, tattha ubhopi gocaraṃ gahetvā aññamaññaṃ piyasaṃvāsaṃ vasissāmā』』ti āha. Atha naṃ bodhisatto āha 『『samma, mayhaṃ tayā saddhiṃ vissāso nāma natthi, gaccha tva』』nti. 『『Samma, tvaṃ mayā pubbe katapāpatāya na saddahasi, ito paṭṭhāya evarūpaṃ na karissāmī』』ti. 『『Na mayhaṃ tādisena sahāyenattho, gaccha tva』』nti. Iti naṃ yāvatatiyaṃ paṭikkhipitvā 『『etehi aṅgehi samannāgatena puggalena saddhiṃ vissāso nāma kātuṃ na vaṭṭatī』』ti vanaghaṭaṃ unnādento devatāsu sādhukāraṃ dadamānāsu dhammakathaṃ samuṭṭhāpento –

104.

『『Nāsmase katapāpamhi, nāsmase alikavādine;

Nāsmase attatthapaññamhi, atisantepi nāsmase.

105.

『『Bhavanti heke purisā, gopipāsikajātikā;

Ghasanti maññe mittāni, vācāya na ca kammunā.

106.

『『Sukkhañjalipaggahitā , vācāya paliguṇṭhitā;

Manussapheggū nāsīde, yasmiṃ natthi kataññutā.

107.

『『Na hi aññaññacittānaṃ, itthīnaṃ purisāna vā;

Nānāvikatvā saṃsaggaṃ, tādisampi ca nāsmase.

108.

『『Anariyakammamokkantaṃ, athetaṃ sabbaghātinaṃ;

Nisitaṃva paṭicchannaṃ, tādisampi ca nāsmase.

109.

『『Mittarūpenidhekacce, sākhalyena acetasā;

Vividhehi upāyanti, tādisampi ca nāsmase.

110.

『『Āmisaṃ vā dhanaṃ vāpi, yattha passati tādiso;

Dubbhiṃ karoti dummedho, tañca hantvāna gacchatī』』ti. – imā gāthā āha;

Tattha nāsmaseti nāssase. Ayameva vā pāṭho, na vissaseti vuttaṃ hoti. Katapāpamhīti paṭhamaṃ katapāpe puggale. Alikavādineti musāvādimhipi na vissase. Tassa hi akattabbaṃ nāma pāpaṃ natthi. Nāsmase attatthapaññamhīti attano atthāya eva yassa paññā snehavasena na bhajati, dhanatthikova bhajati, tasmiṃ attatthapaññepi na vissase. Atisanteti anto upasame avijjamāneyeva ca bahi upasamadassanena atisante viya paṭicchannakammantepi bilapaṭicchannaāsīvisasadise kuhakapuggale. Gopipāsikajātikāti gunnaṃ pipāsakajātikā viya, pipāsitagosadisāti vuttaṃ hoti. Yathā pipāsitagāvo titthaṃ otaritvā mukhapūraṃ udakaṃ pivanti, na pana udakassa kattabbayuttakaṃ karonti, evameva ekacce 『『idañcidañca karissāmā』』ti madhuravacanena mittāni ghasanti, piyavacanānucchavikaṃ pana na karonti, tādisesu vissāso mahato anatthāya hotīti dīpeti.

Sukkhañjalipaggahitāti paggahitatucchaañjalino. Vācāya paliguṇṭhitāti 『『idaṃ dassāma, idaṃ karissāmā』』ti vacanena paṭicchādikā. Manussapheggūti evarūpā asārakā manussā manussapheggū nāma. Nāsīdeti na āsīde evarūpe na upagaccheyya. Yasmiṃ natthīti yasmiñca puggale kataññutā natthi, tampi nāsīdeti attho. Aññaññacittānanti aññenaññena cittena samannāgatānaṃ , lahucittānanti attho. Evarūpānaṃ itthīnaṃ vā purisānaṃ vā na vissaseti dīpeti. Nānāvikatvā saṃsagganti yopi na sakkā anupagantvā etassa antarāyaṃ kātunti antarāyakaraṇatthaṃ nānākāraṇehi saṃsaggamāvikatvā daḷhaṃ karitvā pacchā antarāyaṃ karoti, tādisampi puggalaṃ nāsmase na vissaseyyāti dīpeti.

Anariyakammamokkantati anariyānaṃ dussīlānaṃ kammaṃ otaritvā ṭhitaṃ. Athetanti athiraṃ appatiṭṭhitavacanaṃ. Sabbaghātinanti okāsaṃ labhitvā sabbesaṃ upaghātakaraṃ. Nisitaṃvapaṭicchannanti kosiyā vā pilotikāya vā paṭicchannaṃ nisitakhaggamiva. Tādisampīti evarūpampi amittaṃ mittapatirūpakaṃ na vissaseyya. Sākhalyenāti maṭṭhavacanena. Acetasāti acittakena. Vacanameva hi nesaṃ maṭṭhaṃ, cittaṃ pana thaddhaṃ pharusaṃ. Vividhehīti vividhehi upāyehi otārāpekkhā upagacchanti. Tādisampīti yo etehi amittehi mittapatirūpakehi sadiso hoti, tampi na vissaseti attho. Āmisanti khādanīyabhojanīyaṃ. Dhananti mañcapaṭipādakaṃ ādiṃ katvā avasesaṃ. Yattha passatīti sahāyakagehe yasmiṃ ṭhāne passati. Dubbhiṃ karotīti dubbhicittaṃ uppādeti, taṃ dhanaṃ harati. Tañca hantvānāti tañca sahāyakampi chetvā gacchati. Iti imā satta gāthā kukkuṭarājā kathesi.

111.

『『Mittarūpena bahavo, channā sevanti sattavo;

Jahe kāpurise hete, kukkuṭo viya senakaṃ.

112.

『『Yo ca uppatitaṃ atthaṃ, na khippamanubujjhati;

Amittavasamanveti, pacchā ca manutappati.

113.

『『Yo ca uppatitaṃ atthaṃ, khippameva nibodhati;

Muccate sattusambādhā, kukkuṭo viya senakā.

114.

『『Taṃ tādisaṃ kūṭamivoḍḍitaṃ vane, adhammikaṃ niccavidhaṃsakārinaṃ;

Ārā vivajjeyya naro vicakkhaṇo, senaṃ yathā kukkuṭo vaṃsakānane』』ti. –

Imā catasso dhammarājena bhāsitā abhisambuddhagāthā.

Tattha jahe kāpurise heteti bhikkhave, ete kāpurise paṇḍito jaheyya. Ha-kāro panettha nipātamattaṃ. Pacchā ca manutappatīti pacchā ca anutappati. Kūṭamivoḍḍitanti vane migānaṃ bandhanatthāya kūṭapāsaṃ viya oḍḍitaṃ. Niccavidhaṃsakārinanti niccaṃ viddhaṃsanakaraṃ. Vaṃsakānaneti yathā vaṃsavane kukkuṭo senaṃ vivajjeti, evaṃ vicakkhaṇo pāpamitte vivajjeyya.

Sopi tā gāthā vatvā senaṃ āmantetvā 『『sace imasmiṃ ṭhāne vasissasi, jānissāmi te kattabba』』nti tajjesi. Seno tato palāyitvā aññatra gato.

Satthā imaṃ dhammadesanaṃ āharitvā 『『evaṃ bhikkhave devadatto pubbepi mayhaṃ vadhāya parisakkī』』ti vatvā jātakaṃ samodhānesi – 『『tadā seno devadatto ahosi, kukkuṭo pana ahameva ahosi』』nti.

Kukkuṭajātakavaṇṇanā dasamā.

[449] 11. Maṭṭhakuṇḍalījātakavaṇṇanā

Alaṅkato maṭṭhakuṇḍalīti idaṃ satthā jetavane viharanto ekaṃ mataputtaṃ kuṭumbikaṃ ārabbha kathesi. Sāvatthiyaṃ kirekassa buddhupaṭṭhākassa kuṭumbikassa piyaputto kālamakāsi. So puttasokasamappito na nhāyati na bhuñjati na kammante vicāreti, na buddhupaṭṭhānaṃ gacchati, kevalaṃ 『『piyaputtaka, maṃ ohāya paṭhamataraṃ gatosī』』tiādīni vatvā vippalapati. Satthā paccūsasamaye lokaṃ olokento tassa sotāpattiphalūpanissayaṃ disvā punadivase bhikkhusaṅghaparivuto sāvatthiyaṃ piṇḍāya caritvā katabhattakicco bhikkhū uyyojetvā ānandattherena pacchāsamaṇena tassa gharadvāraṃ agamāsi. Satthu āgatabhāvaṃ kuṭumbikassa ārocesuṃ. Athassa gehajano āsanaṃ paññapetvā satthāraṃ nisīdāpetvā kuṭumbikaṃ pariggahetvā satthu santikaṃ ānesi. Taṃ vanditvā ekamantaṃ nisinnaṃ satthā karuṇāsītalena vacanena āmantetvā 『『kiṃ, upāsaka, puttakaṃ anusocasī』』ti pucchitvā 『『āma, bhante』』ti vutte 『『upāsaka, porāṇakapaṇḍitā putte kālakate sokasamappitā vicarantāpi paṇḍitānaṃ kathaṃ sutvā 『alabbhanīyaṭṭhāna』nti tathato ñatvā appamattakampi sokaṃ na kariṃsū』』ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente ekassa mahāvibhavassa brāhmaṇassa putto pañcadasasoḷasavassakāle ekena byādhinā phuṭṭho kālaṃ katvā devaloke nibbatti. Brāhmaṇo tassa kālakiriyato paṭṭhāya susānaṃ gantvā chārikapuñjaṃ āvijjhanto paridevati, sabbakammante pariccajitvā sokasamappito vicarati. Tadā devaputto anuvicaranto taṃ disvā 『『ekaṃ upamaṃ katvā sokaṃ harissāmī』』ti tassa susānaṃ gantvā paridevanakāle tasseva puttavaṇṇī hutvā sabbābharaṇapaṭimaṇḍito ekasmiṃ padese ṭhatvā ubho hatthe sīse ṭhapetvā mahāsaddena paridevi. Brāhmaṇo saddaṃ sutvā taṃ oloketvā puttapemaṃ paṭilabhitvā tassa santike ṭhatvā 『『tāta māṇava, imasmiṃ susānamajjhe kasmā paridevasī』』ti pucchanto paṭhamaṃ gāthamāha –

115.

『『Alaṅkato maṭṭhakuṇḍalī, māladhārī haricandanussado;

Bāhā paggayha kandasi, vanamajjhe kiṃ dukkhito tuva』』nti.

Tattha alaṅkatoti nānābharaṇavibhūsito. Maṭṭhakuṇḍalīti karaṇapariniṭṭhitehi maṭṭhehi kuṇḍalehi samannāgato. Māladhārīti vicitrakusumamāladharo. Haricandanussadoti suvaṇṇavaṇṇena candanena anulitto. Vanamajjheti susānamajjhe. Kiṃ dukkhito tuvanti kiṃkāraṇā dukkhito tvaṃ, ācikkha, ahaṃ te yaṃ icchasi, taṃ dassāmīti āha.

Athassa kathento māṇavo dutiyaṃ gāthamāha –

116.

『『Sovaṇṇamayo pabhassaro, uppanno rathapañjaro mama;

Tassa cakkayugaṃ na vindāmi, tena dukkhena jahāmi jīvita』』nti.

Brāhmaṇo sampaṭicchanto tatiyaṃ gāthamāha –

117.

『『Sovaṇṇamayaṃ maṇīmayaṃ, lohamayaṃ atha rūpiyāmayaṃ;

Pāvada rathaṃ karissāmi te, cakkayugaṃ paṭipādayāmi ta』』nti.

Tattha pāvadāti yādisena te attho yādisaṃ rocesi, tādisaṃ vada, ahaṃ te ratha karissāmi. Paṭipādayāmi tanti taṃ pañjarānurūpaṃ cakkayugaṃ adhigacchāpemi.

Taṃ sutvā māṇavena kathitāya gāthāya paṭhamapādaṃ satthā abhisambuddho hutvā kathesi, sesaṃ māṇavo.

118.

『『So māṇavo tassa pāvadi, candasūriyā ubhayettha bhātaro;

Sovaṇṇamayo ratho mama, tena cakkayugena sobhatī』』ti.

Brāhmaṇo tadanantaraṃ āha –

119.

『『Bālo kho tvaṃsi māṇava, yo tvaṃ patthayasi apatthiyaṃ;

Maññāmi tuvaṃ marissasi, na hi tvaṃ lacchasi candasūriye』』ti. –

Brāhmaṇena vuttagāthāya apatthiyanti apatthetabbaṃ.

Tato māṇavo āha –

120.

『『Gamanāgamanampi dissati, vaṇṇadhātu ubhayettha vīthiyo;

Peto pana neva dissati, ko nu kho kandataṃ bālyataro』』ti.

Māṇavena vuttagāthāya gamanāgamananti uggamanañca atthagamanañca. Vaṇṇoyeva vaṇṇadhātu. Ubhayettha vīthiyoti ettha ākāse 『『ayaṃ candassa vīthi, ayaṃ sūriyassa vīthī』』ti evaṃ ubhayagamanāgamanabhūmiyopi paññāyanti. Peto panāti paralokaṃ gatasatto pana na dissateva. Ko nu khoti evaṃ sante amhākaṃ dvinnaṃ kandantānaṃ ko nu kho bālyataroti.

Evaṃ māṇave kathente brāhmaṇo sallakkhetvā gāthamāha –

121.

『『Saccaṃ kho vadesi māṇava, ahameva kandataṃ bālyataro;

Candaṃ viya dārako rudaṃ, petaṃ kālakatābhipatthaye』』ti.

Tattha candaṃ viya dārakoti yathā daharo gāmadārako 『『candaṃ dethā』』ti candassatthāya rodeyya, evaṃ ahampi petaṃ kālakataṃ abhipatthemīti.

Iti brāhmaṇo māṇavassa kathāya nissoko hutvā tassa thutiṃ karonto sesagāthā abhāsi –

122.

『『Ādittaṃ vata maṃ santaṃ, ghatasittaṃva pāvakaṃ;

Vārinā viya osiñcaṃ, sabbaṃ nibbāpaye daraṃ.

123.

『『Abbahī vata me sallaṃ, yamāsi hadayassitaṃ;

Yo me sokaparetassa, puttasokaṃ apānudi.

124.

『『Sohaṃ abbūḷhasallosmi, vītasoko anāvilo;

Na socāmi na rodāmi, tava sutvāna māṇavā』』ti.

Atha naṃ māṇavo 『『brāhmaṇa, yassatthāya tvaṃ rodasi, ahaṃ te putto, ahaṃ devaloke nibbatto, ito paṭṭhāya mā maṃ anusoci, dānaṃ dehi, sīlaṃ rakkhāhi, uposathaṃ karohī』』ti ovaditvā sakaṭṭhānameva gato. Brāhmaṇopi tassovāde ṭhatvā dānādīni puññāni katvā kālakato devaloke nibbatti.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānehi, saccapariyosāne kuṭumbiko sotāpattiphale patiṭṭhahi.Tadā dhammadesakadevaputto ahameva ahosinti.

Maṭṭhakuṇḍalījātakavaṇṇanā ekādasamā.

[450] 12. Bilārakosiyajātakavaṇṇanā

Apacantāpīti idaṃ satthā jetavane viharanto ekaṃ dānavittaṃ bhikkhuṃ ārabbha kathesi. So kira bhagavato dhammadesanaṃ sutvā sāsane pabbajitvā pabbajitakālato paṭṭhāya dānavitto ahosi dānajjhāsayo, pattapariyāpannampi piṇḍapātaṃ aññassa adatvā na bhuñji, antamaso pānīyampi labhitvā aññassa adatvā na pivi, evaṃ dānābhirato ahosi. Athassa dhammasabhāyaṃ bhikkhū guṇakathaṃ kathesuṃ. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte taṃ bhikkhuṃ pakkosāpetvā 『『saccaṃ kira tvaṃ bhikkhu dānavitto dānajjhāsayo』』ti pucchitvā 『『saccaṃ, bhante』』ti vutte 『『bhikkhave ayaṃ pubbe assaddho ahosi appasanno, tiṇaggena telabindumpi uddharitvā kassaci na adāsi, atha naṃ ahaṃ dametvā nibbisevanaṃ katvā dānaphalaṃ ñāpesiṃ, tameva dānaninnaṃ cittaṃ bhavantarepi na pajahatī』』ti vatvā bhikkhūhi yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto seṭṭhikule nibbattitvā vayappatto kuṭumbaṃ saṇṭhapetvā pitu accayena seṭṭhiṭṭhānaṃ patvā ekadivasaṃ dhanavilokanaṃ katvā 『『dhanaṃ paññāyati, etassa uppādakā na paññāyanti, imaṃ dhanaṃ vissajjetvā mahādānaṃ dātuṃ vaṭṭatī』』ti dānasālaṃ kāretvā yāvajīvaṃ mahādānaṃ pavattetvā āyupariyosāne 『『idaṃ dānavattaṃ mā upacchindī』』ti puttassa ovādaṃ datvā tāvatiṃsabhavane sakko hutvā nibbatti. Puttopissa tatheva dānaṃ datvā puttaṃ ovaditvā āyupariyosāne cando devaputto hutvā nibbatti, tassa putto sūriyo hutvā nibbatti, tassapi putto mātalisaṅgāhako hutvā nibbatti, tassa putto pañcasikho gandhabbadevaputto hutvā nibbatti. Chaṭṭho pana assaddho ahosi thaddhacitto nisneho maccharī, dānasālaṃ viddhaṃsetvā jhāpetvā yācake pothetvā nīharāpesi, kassaci tiṇaggena uddharitvā telabindumpi na deti. Tadā sakko devarājā attano pubbakammaṃ oloketvā 『『pavattati nu kho me dānavaṃso, udāhu no』』ti upadhārento 『『putto me dānaṃ pavattetvā cando hutvā nibbatti, tassa putto sūriyo, tassa putto mātali, tassa putto pañcasikho gandhabbadevaputto hutvā nibbatti, chaṭṭho pana taṃ vaṃsaṃ upacchindī』』ti passi.

Athassa etadahosi 『『imaṃ pāpadhammaṃ dametvā dānaphalaṃ jānāpetvā āgamissāmī』』ti. So candasūriyamātalipañcasikhe pakkosāpetvā 『『sammā, amhākaṃ vaṃse chaṭṭho kulavaṃsaṃ samucchinditvā dānasālaṃ jhāpetvā yācake nīharāpesi, na kassaci kiñci deti, etha naṃ damessāmā』』ti tehi saddhiṃ bārāṇasiṃ agamāsi. Tasmiṃ khaṇe seṭṭhi rājupaṭṭhānaṃ katvā āgantvā sattame dvārakoṭṭhake antaravīthiṃ olokento caṅkamati. Sakko 『『tumhe mama paviṭṭhakāle pacchato paṭipāṭiyā āgacchathā』』ti vatvā gantvā seṭṭhissa santike ṭhatvā 『『bho mahāseṭṭhi, bhojanaṃ me dehī』』ti āha. 『『Brāhmaṇa natthi tava idha bhattaṃ, aññattha gacchā』』ti. 『『Bho mahāseṭṭhi, brāhmaṇehi bhatte yācite na dātuṃ na labbhatī』』ti. 『『Brāhmaṇa, mama gehe pakkampi pacitabbampi bhattaṃ natthi, aññattha gacchā』』ti. 『『Mahāseṭṭhi, ekaṃ te silokaṃ kathessāmi, taṃ suṇāhī』』ti. 『『Natthi mayhaṃ tava silokenattho, mā idha tiṭṭhā』』ti. Sakko tassa kathaṃ asuṇanto viya dve gāthā abhāsi –

125.

『『Apacantāpi dicchanti, santo laddhāna bhojanaṃ;

Kimeva tvaṃ pacamāno, yaṃ na dajjā na taṃ samaṃ.

126.

『『Maccherā ca pamādā ca, evaṃ dānaṃ na dīyati;

Puññaṃ ākaṅkhamānena, deyyaṃ hoti vijānatā』』ti.

Tāsaṃ attho – mahāseṭṭhi apacantāpi santo sappurisā bhikkhācariyāya laddhampi bhojanaṃ dātuṃ icchanti, na ekakā paribhuñjanti. Kimeva tvaṃ pacamāno yaṃ na dadeyyāsi, na taṃ samaṃ, taṃ tava anurūpaṃ anucchavikaṃ na hoti. Dānañhi maccherena ca pamādena cāti dvīhi dosehi na dīyati, puññaṃ ākaṅkhamānena vijānatā paṇḍitamanussena dātabbameva hotīti.

So tassa vacanaṃ sutvā 『『tena hi gehaṃ pavisitvā nisīda, thokaṃ lacchasī』』ti āha. Sakko pavisitvā te siloke sajjhāyanto nisīdi. Atha naṃ cando āgantvā bhattaṃ yāci. 『『Natthi te bhattaṃ, gacchā』』ti ca vutto 『『mahāseṭṭhi anto eko brāhmaṇo nisinno, brāhmaṇavācanakaṃ maññe bhavissati, ahampi bhavissāmī』』ti vatvā 『『natthi brāhmaṇavācanakaṃ, nikkhamā』』ti vuccamānopi 『『mahāseṭṭhi iṅgha tāva silokaṃ suṇāhī』』ti dve gāthā abhāsi –

127.

『『Yasseva bhīto na dadāti maccharī, tadevādadato bhayaṃ;

Jighacchā ca pipāsā ca, yassa bhāyati maccharī;

Tameva bālaṃ phusati, asmiṃ loke paramhi ca.

128.

『『Tasmā vineyya maccheraṃ, dajjā dānaṃ malābhibhū;

Puññāni paralokasmiṃ, patiṭṭhā honti pāṇina』』nti.

Tattha yassa bhāyatīti 『『ahaṃ aññesaṃ datvā sayaṃ jighacchito ca pipāsito ca bhavissāmī』』ti yassā jighacchāya pipāsāya bhāyati. Tamevāti taññeva jighacchāpipāsāsaṅkhātaṃ bhayaṃ etaṃ bālaṃ nibbattanibbattaṭṭhāne idhaloke paraloke ca phusati pīḷeti, accantadāliddiyaṃ pāpuṇāti. Malābhibhūti macchariyamalaṃ abhibhavanto.

Tassapi vacanaṃ sutvā 『『tena hi pavisa, thokaṃ labhissasī』』ti āha. Sopi pavisitvā sakkassa santike nisīdi. Tato thokaṃ vītināmetvā sūriyo āgantvā bhattaṃ yācanto dve gāthā abhāsi –

129.

『『Duddadaṃ dadamānānaṃ, dukkaraṃ kamma kubbataṃ;

Asanto nānukubbanti, sataṃ dhammo durannayo.

130.

『『Tasmā satañca asataṃ, nānā hoti ito gati;

Asanto nirayaṃ yanti, santo saggaparāyaṇā』』ti.

Tattha duddadanti dānaṃ nāma duddadaṃ maccheraṃ abhibhavitvā dātabbato, taṃ dadamānānaṃ. Dukkaranti tadeva dānakammaṃ dukkaraṃ yuddhasadisaṃ, taṃ kubbataṃ. Nānukubbantīti asappurisā dānaphalaṃ ajānantā tesaṃ gatamaggaṃ nānugacchanti. Sataṃ dhammoti sappurisānaṃ bodhisattānaṃ dhammo aññehi duranugamo. Asantoti macchariyavasena dānaṃ adatvā asappurisā nirayaṃ yanti.

Seṭṭhi gahetabbagahaṇaṃ apassanto 『『tena hi pavisitvā brāhmaṇānaṃ santike nisīda, thokaṃ lacchasī』』ti āha. Tato thokaṃ vītināmetvā mātali āgantvā bhattaṃ yācitvā 『『natthī』』ti vacanamattakālameva sattamaṃ gāthamāha –

131.

『『Appasmeke pavecchanti, bahuneke na dicchare;

Appasmā dakkhiṇā dinnā, sahassena samaṃ mitā』』ti.

Tattha appasmeke pavecchantīti mahāseṭṭhi ekacce paṇḍitapurisā appasmimpi deyyadhamme pavecchanti, dadantiyevāti attho. Bahunāpi deyyadhammena samannāgatā eke sattā na dicchare na dadanti. Dakkhiṇāti kammañca phalañca saddahitvā dinnadānaṃ. Sahassena samaṃ mitāti evaṃ dinnā kaṭacchubhattamattāpi dakkhiṇā sahassadānena saddhiṃ mitā, mahāphalattā sahassadānasadisāva hotīti attho.

Tampi so 『『tena hi pavisitvā nisīdā』』ti āha. Tato thokaṃ vītināmetvā pañcasikho āgantvā bhattaṃ yācitvā 『『natthi gacchā』』ti vutte 『『ahaṃ na gatapubbo, imasmiṃ gehe brāhmaṇavācanakaṃ bhavissati maññe』』ti tassa dhammakathaṃ ārabhanto aṭṭhamaṃ gāthamāha –

132.

『『Dhammaṃ care yopi samuñchakaṃ care, dārañca posaṃ dadamappakasmiṃ;

Sataṃ sahassānaṃ sahassayāginaṃ, kalampi nāgghanti tathāvidhassa te』』ti.

Tattha dhammanti tividhasucaritadhammaṃ. Samuñchakanti gāme vā āmakapakkabhikkhācariyaṃ araññe vā phalāphalaharaṇasaṅkhātaṃ uñchaṃ yo careyya, sopi dhammameva care. Dārañca posanti attano ca puttadāraṃ posentoyeva. Dadamappakasminti paritte vā deyyadhamme dhammikasamaṇabrāhmaṇānaṃ dadamāno dhammaṃ careti attho. Sataṃ sahassānaṃ sahassayāginanti paraṃ pothetvā viheṭhetvā sahassena yāgaṃ yajantānaṃ sahassayāgīnaṃ issarānaṃ satasahassampi. Kalampi nāgghanti tathāvidhassa teti tesaṃ satasahassasaṅkhātānaṃ sahassayāgīnaṃ yāgā tathāvidhassa dhammena samena deyyadhammaṃ uppādetvā dentassa duggatamanussassa soḷasiṃ kalaṃ na agghantīti.

Seṭṭhi pañcasikhassa kathaṃ sutvā sallakkhesi. Atha naṃ anagghakāraṇaṃ pucchanto navamaṃ gāthamāha –

133.

『『Kenesa yañño vipulo mahagghato, samena dinnassa na agghameti;

Kathaṃ sataṃ sahassānaṃ sahassayāginaṃ, kalampi nāgghanti tathāvidhassa te』』ti.

Tattha yaññoti dānayāgo satasahassapariccāgavasena vipulo, vipulattāva mahagghato. Samena dinnassāti dhammena dinnassa kena kāraṇena agghaṃ na upeti. Kathaṃ sataṃ sahassānanti brāhmaṇa, kathaṃ sahassayāgīnaṃ purisānaṃ bahūnaṃ sahassānaṃ satasahassasaṅkhātā issarā tathāvidhassa dhammena uppādetvā dāyakassa ekassa duggatamanussassa kalaṃ nāgghantīti.

Athassa kathento pañcasikho osānagāthamāha –

134.

『『Dadanti heke visame niviṭṭhā, chetvā vadhitvā atha socayitvā;

Sā dakkhiṇā assumukhā sadaṇḍā, samena dinnassa na agghameti;

Evaṃ sataṃ sahassānaṃ sahassayāginaṃ, kalampi nāgghanti tathāvidhassa te』』ti.

Tattha visameti visame kāyakammādimhi niviṭṭhā. Chetvāti kilametvā. Vadhitvāti māretvā. Socayitvāti sasoke katvā.

So pañcasikhassa dhammakathaṃ sutvā 『『tena hi gaccha, gehaṃ pavisitvā nisīda, thokaṃ lacchasī』』ti āha. Sopi gantvā tesaṃ santike nisīdi. Tato bilārakosiyo seṭṭhi ekaṃ dāsiṃ āmantetvā 『『etesaṃ brāhmaṇānaṃ palāpavīhīnaṃ nāḷiṃ nāḷiṃ dehī』』ti āha. Sā vīhī gahetvā brāhmaṇe upasaṅkamitvā 『『ime ādāya yattha katthaci pacāpetvā bhuñjathā』』ti āha. 『『Na amhākaṃ vīhinā attho, na mayaṃ vīhiṃ āmasāmā』』ti. 『『Ayya, vīhiṃ kirete nāmasantī』』ti? 『『Tena hi tesaṃ taṇḍule dehī』』ti. Sā taṇḍule ādāya gantvā 『『brāhmaṇā taṇḍule gaṇhathā』』ti āha. 『『Mayaṃ āmakaṃ na paṭiggaṇhāmā』』ti. 『『Ayya, āmakaṃ kira na gaṇhantī』』ti. 『『Tena hi tesaṃ karoṭiyaṃ vaḍḍhetvā gobhattaṃ dehī』』ti. Sā tesaṃ karoṭiyaṃ vaḍḍhetvā mahāgoṇānaṃ pakkabhattaṃ āharitvā adāsi. Pañcapi janā kabaḷe vaḍḍhetvā mukhe pakkhipitvā gale laggāpetvā akkhīni parivattetvā vissaṭṭhasaññā matā viya nipajjiṃsu. Dāsī te disvā 『『matā bhavissantī』』ti bhītā gantvā seṭṭhino ārocesi 『『ayya, te brāhmaṇā gobhattaṃ gilituṃ asakkontā matā』』ti.

So cintesi 『『idāni ayaṃ pāpadhammo sukhumālabrāhmaṇānaṃ gobhattaṃ dāpesi, te taṃ gilituṃ asakkontā matāti maṃ garahissantī』』ti. Tato dāsiṃ āha – 『『khippaṃ gantvā etesaṃ karoṭikesu bhattaṃ haritvā nānaggarasaṃ sālibhattaṃ vaḍḍhehī』』ti. Sā tathā akāsi. Seṭṭhi antarapīthiṃ paṭipannamanusse pakkosāpetvā 『『ahaṃ mama bhuñjananiyāmena etesaṃ brāhmaṇānaṃ bhattaṃ dāpesiṃ, ete lobhena mahante piṇḍe katvā bhuñjamānā gale laggāpetvā matā, mama niddosabhāvaṃ jānāthā』』ti vatvā parisaṃ sannipātesi. Mahājane sannipatite brāhmaṇā uṭṭhāya mahājanaṃ oloketvā 『『passathimassa seṭṭhissa musāvāditaṃ, 『amhākaṃ attano bhuñjanabhattaṃ dāpesi』nti vadati, paṭhamaṃ gobhattaṃ amhākaṃ datvā amhesu matesu viya nipannesu imaṃ bhattaṃ vaḍḍhāpesī』』ti vatvā attano mukhehi gahitabhattaṃ bhūmiyaṃ pātetvā dassesuṃ. Mahājano seṭṭhiṃ garahi 『『andhabāla, attano kulavaṃsaṃ nāsesi, dānasālaṃ jhāpesi, yācake gīvāyaṃ gahetvā nīharāpesi, idāni imesaṃ sukhumālabrāhmaṇānaṃ bhattaṃ dento gobhattaṃ dāpesi, paralokaṃ gacchanto tava ghare vibhavaṃ gīvāyaṃ bandhitvā gamissasi maññe』』ti.

Tasmiṃ khaṇe sakko mahājanaṃ pucchi 『『jānātha, tumhe imasmiṃ gehe dhanaṃ kassa santaka』』nti? 『『Na jānāmā』』ti. 『『Imasmiṃ nagare asukakāle bārāṇasiyaṃ mahāseṭṭhi nāma dānasālaṃ kāretvā mahādānaṃ pavattayī』』ti sutapubbaṃ tumhehīti. 『『Āma suṇāmā』』ti. 『『Ahaṃ so seṭṭhi, dānaṃ datvā sakko devarājā hutvā puttopi me taṃ vaṃsaṃ avināsetvā dānaṃ datvā cando devaputto hutvā nibbatto, tassa putto sūriyo, tassa putto mātali, tassa putto pañcasikho gandhabbadevaputto hutvā nibbatto. Tesu ayaṃ cando, ayaṃ sūriyo, ayaṃ mātalisaṅgāhako, ayaṃ imassa pāpadhammassa pitā pañcasikho gandhabbadevaputto, evaṃ bahuguṇaṃ etaṃ dānaṃ nāma, kattabbameva kusalaṃ paṇḍitehī』』ti kathentā mahājanassa kaṅkhacchedanatthaṃ ākāse uppatitvā mahantenānubhāvena mahantena parivārena jalamānasarīrā aṭṭhaṃsu, sakalanagaraṃ pajjalantaṃ viya ahosi. Sakko mahājanaṃ āmantetvā 『『mayaṃ attano dibbasampattiṃ pahāya āgacchantā imaṃ kulavaṃsanāsakaraṃ pāpadhammabilārakosiyaṃ nissāya āgatā, ayaṃ pāpadhammo attano kulavaṃsaṃ nāsetvā dānasālaṃ jhāpetvā yācake gīvāyaṃ gahetvā nīharāpetvā amhākaṃ vaṃsaṃ samucchindi, 『ayaṃ adānasīlo hutvā niraye nibbatteyyā』ti imassa anukampāya āgatāmhā』』ti vatvā dānaguṇaṃ pakāsento mahājanassa dhammaṃ desesi. Bilārakosiyo sirasmiṃ añjaliṃ patiṭṭhapetvā 『『deva, ahaṃ ito paṭṭhāya porāṇakulavaṃsaṃ anāsāpetvā dānaṃ pavattessāmi, ajja ādiṃ katvā antamaso udakadantaponaṃ upādāya attano laddhāhāraṃ parassa adatvā na khādissāmī』』ti sakkassa paṭiññaṃ adāsi. Sakko taṃ dametvā nibbisevanaṃ katvā pañcasu sīlesu patiṭṭhapetvā cattāro devaputte ādāya sakaṭṭhānameva gato. Sopi seṭṭhi yāvajīvaṃ dānaṃ datvā tāvatiṃsabhavane nibbatti.

Satthā imaṃ dhammadesanaṃ āharitvā 『『evaṃ, bhikkhave, ayaṃ bhikkhu pubbe assaddho ahosi kassaci kiñci adātā, ahaṃ pana naṃ dametvā dānaphalaṃ jānāpesiṃ, tameva cittaṃ bhavantaragatampi na jahātī』』ti vatvā jātakaṃ samodhānesi – 『『tadā seṭṭhi ayaṃ dānapatiko bhikkhu ahosi, cando sāriputto, sūriyo moggallāno, mātali kassapo, pañcasikho ānando, sakko pana ahameva ahosi』』nti.

Bilārakosiyajātakavaṇṇanā dvādasamā.

[451] 13. Cakkavākajātakavaṇṇanā

Vaṇṇavāabhirūposīti idaṃ satthā jetavane viharanto ekaṃ lolabhikkhuṃ ārabbha kathesi. So kira cīvarādīhi atitto 『『kahaṃ saṅghabhattaṃ, kahaṃ nimantana』』nti pariyesanto vicarati, āmisakathāyameva abhiramati. Athaññe pesalā bhikkhū tassānuggahena satthu ārocesuṃ. Satthā taṃ pakkosāpetvā 『『saccaṃ kira tvaṃ bhikkhu lolo』』ti pucchitvā 『『saccaṃ, bhante』』ti vutte 『『bhikkhu kasmā evarūpe niyyānikasāsane pabbajitvā lolo ahosi, lolabhāvo ca nāma pāpako, pubbepi tvaṃ lolabhāvaṃ nissāya bārāṇasiyaṃ hatthikuṇapādīhi atitto mahāaraññaṃ paviṭṭho』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente eko lolakāko bārāṇasiyaṃ hatthikuṇapādīhi atitto 『『araññaṃ nu kho kīdisa』』nti araññaṃ gantvā tatthapi phalāphalehi asantuṭṭho gaṅgāya tīraṃ gantvā vicaranto jayampatike cakkavāke disvā 『『ime sakuṇā ativiya sobhanti, ime imasmiṃ gaṅgātīre bahuṃ macchamaṃsaṃ khādanti maññe, ime paṭipucchitvā mayāpi imesaṃ bhojanaṃ gocaraṃ khāditvā vaṇṇavantena bhavituṃ vaṭṭatī』』ti tesaṃ avidūre nisīditvā cakkavākaṃ pucchanto dve gāthā abhāsi –

135.

『『Vaṇṇavā abhirūposi, ghano sañjātarohito;

Cakkavāka surūposi, vippasannamukhindriyo.

136.

『『Pāṭhīnaṃ pāvusaṃ macchaṃ, balajaṃ muñjarohitaṃ;

Gaṅgāya tīre nisinno, evaṃ bhuñjasi bhojana』』nti.

Tattha ghanoti ghanasarīro. Sañjātarohitoti uttattasuvaṇṇaṃ viya suṭṭhujātarohitavaṇṇo. Pāṭhīnanti pāṭhīnanāmakaṃ pāsāṇamacchaṃ. Pāvusanti mahāmukhamacchaṃ, 『『pāhusa』』ntipi pāṭho. Balajanti balajamacchaṃ. Muñjarohitanti muñjamacchañca rohitamacchañca. Evaṃ bhuñjasīti evarūpaṃ bhojanaṃ maññe bhuñjasīti pucchati.

Cakkavāko tassa vacanaṃ paṭikkhipanto tatiyaṃ gāthamāha –

137.

『『Na vāhametaṃ bhuñjāmi, jaṅgalānodakāni vā;

Aññatra sevālapaṇakā, etaṃ me samma bhojana』』nti.

Tassattho – ahaṃ samma, aññatra sevālā ca paṇakā ca sesāni jaṅgalāni vā odakāni vā maṃsāni ādāya etaṃ bhojanaṃ na bhuñjāmi, yaṃ panetaṃ sevālapaṇakaṃ, etaṃ me samma, bhojananti.

Tato kāko dve gāthā abhāsi –

138.

『『Na vāhametaṃ saddahāmi, cakkavākassa bhojanaṃ;

Ahampi samma bhuñjāmi, gāme loṇiyateliyaṃ.

139.

『『Manussesu kataṃ bhattaṃ, suciṃ maṃsūpasecanaṃ;

Na ca me tādiso vaṇṇo, cakkavāka yathā tuva』』nti.

Tattha yathā tuvanti yathā tuvaṃ sobhaggappatto sarīravaṇṇo, tādiso mayhaṃ vaṇṇo natthi, etena kāraṇena ahaṃ tava 『『sevālapaṇakaṃ mama bhojana』』nti vadantassa vacanaṃ na saddahāmīti.

Athassa cakkavāko dubbaṇṇakāraṇaṃ kathetvā dhammaṃ desento sesagāthā abhāsi –

140.

『『Sampassaṃ attani veraṃ, hiṃsayaṃ mānusiṃ pajaṃ;

Utrasto ghasasī bhīto, tena vaṇṇo tavediso.

141.

『『Sabbalokaviruddhosi, dhaṅka pāpena kammunā;

Laddho piṇḍo na pīṇeti, tena vaṇṇo tavediso.

142.

『『Ahampi samma bhuñjāmi, ahiṃsaṃ sabbapāṇinaṃ;

Appossukko nirāsaṅkī, asoko akutobhayo.

143.

『『So karassu ānubhāvaṃ, vītivattassu sīliyaṃ;

Ahiṃsāya cara loke, piyo hohisi maṃmiva.

144.

『『Yo na hanti na ghāteti, na jināti na jāpaye;

Mettaṃso sabbabhūtesu, veraṃ tassa na kenacī』』ti.

Tattha sampassanti samma kāka tvaṃ paresu uppannaṃ attani veracittaṃ sampassamāno mānusiṃ pajaṃ hiṃsanto viheṭhento. Utrastoti bhīto. Ghasasīti bhuñjasi. Tena te ediso bībhacchavaṇṇo jāto. Dhaṅkāti kākaṃ ālapati. Piṇḍoti bhojanaṃ. Ahiṃsaṃ sabbapāṇinanti ahaṃ pana sabbasatte ahiṃsanto bhuñjāmīti vadati. So karassu ānubhāvanti so tvampi vīriyaṃ karohi, attano sīliyasaṅkhātaṃ dussīlabhāvaṃ vītivattassu. Ahiṃsāyāti ahiṃsāya samannāgato hutvā loke cara. Piyo hohisi maṃmivāti evaṃ sante mayā sadisova lokassa piyo hohisi. Na jinātīti dhanajāniṃ na karoti. Na jāpayeti aññepi na kāreti. Mettaṃsoti mettakoṭṭhāso mettacitto. Na kenacīti kenaci ekasattenapi saddhiṃ tassa veraṃ nāma natthīti.

Tasmā sace lokassa piyo bhavituṃ icchasi, sabbaverehi viramāhīti evaṃ cakkavāko kākassa dhammaṃ desesi. Kāko 『『tumhe attano gocaraṃ mayhaṃ na kathetha, kā kā』』ti vassanto uppatitvā bārāṇasiyaṃ ukkārabhūmiyaññeva otari.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne lolabhikkhu anāgāmiphale patiṭṭhahi. Tadā kāko lolabhikkhu ahosi, cakkavākī rāhulamātā, cakkavāko pana ahameva ahosinti.

Cakkavākajātakavaṇṇanā terasamā.

[452] 14. Bhūripaññajātakavaṇṇanā

145-154.Saccaṃ kirāti idaṃ bhūripaññajātakaṃ mahāumaṅgajātake (jā. 2.22.590 ādayo) āvi bhavissati.

Bhūripaññajātakavaṇṇanā cuddasamā.

[453] 15. Mahāmaṅgalajātakavaṇṇanā

Kiṃsunaroti idaṃ satthā jetavane viharanto mahāmaṅgalasuttaṃ (khu. pā. 5.1 ādayo) ārabbha kathesi. Rājagahanagarasmiñhi kenacideva karaṇīyena santhāgāre sannipatitassa mahājanassa majjhe eko puriso 『『ajja me maṅgalakiriyā atthī』』ti uṭṭhāya agamāsi. Aparo tassa vacanaṃ sutvā 『『ayaṃ 『maṅgala』nti vatvāva gato, kiṃ etaṃ maṅgalaṃ nāmā』』ti āha . Tamañño 『『abhimaṅgalarūpadassanaṃ maṅgalaṃ nāma. Ekacco hi kālasseva uṭṭhāya sabbasetaṃ usabhaṃ vā passati, gabbhinitthiṃ vā rohitamacchaṃ vā puṇṇaghaṭaṃ vā navanītaṃ vā gosappiṃ vā ahatavatthaṃ vā pāyāsaṃ vā passati, ito uttari maṅgalaṃ nāma natthī』』ti āha. Tena kathitaṃ ekacce 『『sukathita』』nti abhinandiṃsu. Aparo 『『netaṃ maṅgalaṃ, sutaṃ nāma maṅgalaṃ. Ekacco hi 『puṇṇā』ti vadantānaṃ suṇāti, tathā 『vaḍḍhā』ti 『vaḍḍhamānā』ti suṇāti, 『bhuñjā』ti 『khādā』ti vadantānaṃ suṇāti, ito uttari maṅgalaṃ nāma natthī』』ti āha. Tena kathitampi ekacce 『『sukathita』』nti abhinandiṃsu. Aparo 『『na etaṃ maṅgalaṃ, mutaṃ nāma maṅgalaṃ. Ekacco hi kālasseva uṭṭhāya pathaviṃ āmasati, haritatiṇaṃ allagomayaṃ parisuddhasāṭakaṃ rohitamacchaṃ suvaṇṇarajatabhājanaṃ āmasati, ito uttari maṅgalaṃ nāma natthī』』ti āha. Tena kathitampi ekacce 『『sukathita』』nti abhinandiṃsu. Evaṃ diṭṭhamaṅgalikā sutamaṅgalikā mutamaṅgalikāti tissopi parisā hutvā aññamaññaṃ saññāpetuṃ nāsakkhiṃsu, bhummadevatā ādiṃ katvā yāva brahmalokā 『『idaṃ maṅgala』』nti tathato na jāniṃsu.

Sakko cintesi 『『imaṃ maṅgalapañhaṃ sadevake loke aññatra bhagavatā añño kathetuṃ samattho nāma natthi, bhagavantaṃ upasaṅkamitvā imaṃ pañhaṃ pucchissāmī』』ti. So rattibhāge satthāraṃ upasaṅkamitvā vanditvā añjaliṃ paggayha 『『bahū devā manussā cā』』ti pañhaṃ pucchi. Athassa satthā dvādasahi gāthāhi aṭṭhatiṃsa mahāmaṅgalāni kathesi. Maṅgalasutte vinivaṭṭanteyeva koṭisatasahassamattā devatā arahattaṃ pāpuṇiṃsu, sotāpannādīnaṃ gaṇanapatho natthi. Sakko maṅgalaṃ sutvā sakaṭṭhānameva gato. Satthārā maṅgale kathite sadevako loko 『『sukathita』』nti abhinandi. Tadā dhammasabhāyaṃ tathāgatassa guṇakathaṃ samuṭṭhāpesuṃ 『『āvuso, satthā aññesaṃ avisayaṃ maṅgalapañhaṃ sadevakassa lokassa cittaṃ gahetvā kukkuccaṃ chinditvā gaganatale candaṃ uṭṭhāpento viya kathesi, evaṃ mahāpañño, āvuso, tathāgato』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『anacchariyaṃ, bhikkhave, idāneva sambodhippattassa mama maṅgalapañhakathanaṃ, svāhaṃ bodhisattacariyaṃ carantopi devamanussānaṃ kaṅkhaṃ chinditvā maṅgalapañhaṃ kathesi』』nti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto ekasmiṃ gāme vibhavasampannassa brāhmaṇassa kule nibbatti, 『『rakkhitakumāro』』tissa nāmaṃ akaṃsu. So vayappatto takkasilāyaṃ uggahitasippo katadārapariggaho mātāpitūnaṃ accayena ratanavilokanaṃ katvā saṃviggamānaso mahādānaṃ pavattetvā kāme pahāya himavantapadese pabbajitvā jhānābhiññaṃ nibbattetvā vanamūlaphalāhāro ekasmiṃ padese vāsaṃ kappesi. Anupubbenassa parivāro mahā ahosi, pañca antevāsikasatāni ahesuṃ. Athekadivasaṃ te tāpasā bodhisattaṃ upasaṅkamitvā vanditvā 『『ācariya, vassārattasamaye himavantato otaritvā loṇambilasevanatthāya janapadacārikaṃ gacchāma, evaṃ no sarīrañca thiraṃ bhavissati, jaṅghavihāro ca kato bhavissatī』』ti āhaṃsu. Te 『『tena hi tumhe gacchatha, ahaṃ idheva vasissāmī』』ti vutte taṃ vanditvā himavantā otaritvā cārikaṃ caramānā bārāṇasiṃ patvā rājuyyāne vasiṃsu. Tesaṃ mahāsakkārasammāno ahosi. Athekadivasaṃ bārāṇasiyaṃ santhāgāre sannipatite mahājanakāye maṅgalapañho samuṭṭhāti. Sabbaṃ paccuppannavatthunayeneva veditabbaṃ.

Tadā pana manussānaṃ kaṅkhaṃ chinditvā maṅgalapañhaṃ kathetuṃ samatthaṃ apassanto mahājano uyyānaṃ gantvā isigaṇaṃ maṅgalapañhaṃ pucchi. Isayo rājānaṃ āmantetvā 『『mahārāja, mayaṃ etaṃ kathetuṃ na sakkhissāma, apica kho amhākaṃ ācariyo rakkhitatāpaso nāma mahāpañño himavante vasati, so sadevakassa lokassa cittaṃ gahetvā etaṃ maṅgalapañhaṃ kathessatī』』ti vadiṃsu. Rājā 『『bhante, himavanto nāma dūre duggamova, na sakkhissāma mayaṃ tattha gantuṃ, sādhu vata tumheyeva ācariyassa santikaṃ gantvā pucchitvā uggaṇhitvā punāgantvā amhākaṃ kathethā』』ti āha. Te 『『sādhū』』ti sampaṭicchitvā ācariyassa santikaṃ gantvā vanditvā katapaṭisanthārā ācariyena rañño dhammikabhāve janapadacāritte ca pucchite taṃ diṭṭhamaṅgalādīnaṃ uppattiṃ ādito paṭṭhāya kathetvā rañño yācanāya ca attano pañhasavanatthaṃ āgatabhāvaṃ pakāsetvā 『『sādhu no bhante, maṅgalapañhaṃ pākaṭaṃ katvā kathethā』』ti yāciṃsu. Tato jeṭṭhantevāsiko ācariyaṃ pucchanto paṭhamaṃ gāthamāha –

155.

『『Kiṃsu naro jappamadhicca kāle, kaṃ vā vijjaṃ katamaṃ vā sutānaṃ;

So macco asmiñca paramhi loke, kathaṃ karo sotthānena gutto』』ti.

Tattha kāleti maṅgalapatthanakāle. Vijjanti vedaṃ. Sutānanti sikkhitabbayuttakapariyattīnaṃ. Asmiñcāti ettha cāti nipātamattaṃ. Sotthānenāti sotthibhāvāvahena maṅgalena. Idaṃ vuttaṃ hoti – 『『ācariya, puriso maṅgalaṃ icchanto maṅgalakāle kiṃsu nāma jappanto tīsu vedesu kataraṃ vā vedaṃ kataraṃ vā sutānaṃ antare sutapariyattiṃ adhīyitvā so macco imasmiñca loke paramhi ca kathaṃ karo etesu jappādīsu kiṃ kena niyāmena karonto sotthānena niraparādhamaṅgalena gutto rakkhito hoti, taṃ ubhayalokahitaṃ gahetvā ṭhitamaṅgalaṃ amhākaṃ kathehī』』ti.

Evaṃ jeṭṭhantevāsikena maṅgalapañhaṃ puṭṭho mahāsatto devamanussānaṃ kaṅkhaṃ chindanto 『『idañcidañca maṅgala』』nti buddhalīḷāya maṅgalaṃ kathento āha –

156.

『『Yassa devā pitaro ca sabbe, sarīsapā sabbabhūtāni cāpi;

Mettāya niccaṃ apacitāni honti, bhūtesu ve sotthānaṃ tadāhū』』ti.

Tattha yassāti yassa puggalassa. Devāti bhummadeve ādiṃ katvā sabbepi kāmāvacaradevā. Pitaro cāti tatuttari rūpāvacarabrahmāno. Sarīsapāti dīghajātikā. Sabbabhūtāni cāpīti vuttāvasesāni ca sabbānipi bhūtāni. Mettāya niccaṃ apacitāni hontīti ete sabbe sattā dasadisāpharaṇavasena pavattāya appanāppattāya mettābhāvanāya apacitā honti. Bhūtesu veti taṃ tassa puggalassa sabbasattesu sotthānaṃ nirantaraṃ pavattaṃ niraparādhamaṅgalaṃ āhu. Mettāvihārī hi puggalo sabbesaṃ piyo hoti parūpakkamena avikopiyo. Iti so iminā maṅgalena rakkhito gopito hotīti.

Iti mahāsatto paṭhamaṃ maṅgalaṃ kathetvā dutiyādīni kathento –

157.

『『Yo sabbalokassa nivātavutti, itthīpumānaṃ sahadārakānaṃ;

Khantā duruttānamappaṭikūlavādī, adhivāsanaṃ sotthānaṃ tadāhu.

158.

『『Yo nāvajānāti sahāyamatte, sippena kulyāhi dhanena jaccā;

Rucipañño atthakāle matīmā, sahāyesu ve sotthānaṃ tadāhu.

159.

『『Mittāni ve yassa bhavanti santo, saṃvissatthā avisaṃvādakassa;

Na mittadubbhī saṃvibhāgī dhanena, mittesu ve sotthānaṃ tadāhu.

160.

『『Yassa bhariyā tulyavayā samaggā, anubbatā dhammakāmā pajātā;

Koliniyā sīlavatī patibbatā, dāresu ve sotthānaṃ tadāhu.

161.

『『Yassa rājā bhūtapati yasassī, jānāti soceyyaṃ parakkamañca;

Advejjhatā suhadayaṃ mamanti, rājūsu ve sotthānaṃ tadāhu.

162.

『『Annañca pānañca dadāti saddho, mālañca gandhañca vilepanañca;

Pasannacitto anumodamāno, saggesu ve sotthānaṃ tadāhu.

163.

『『Yamariyadhammena punanti vuddhā, ārādhitā samacariyāya santo;

Bahussutā isayo sīlavanto, arahantamajjhe sotthānaṃ tadāhū』』ti. –

Imā gāthā abhāsi.

Tattha nivātavuttīti muducittatāya sabbalokassa nīcavutti hoti. Khantā duruttānanti parehi vuttānaṃ duṭṭhavacanānaṃ adhivāsako hoti. Appaṭikūlavādīti 『『akkocchi maṃ, avadhi ma』』nti yugaggāhaṃ akaronto anukūlameva vadati. Adhivāsananti idaṃ adhivāsanaṃ tassa sotthānaṃ niraparādhamaṅgalaṃ paṇḍitā vadanti.

Sahāyamatteti sahāye ca sahāyamatte ca. Tattha sahapaṃsukīḷitā sahāyā nāma, dasa dvādasa vassāni ekato vutthā sahāyamattā nāma, te sabbepi 『『ahaṃ sippavā, ime nisippā』』ti evaṃ sippena vā 『『ahaṃ kulīno, ime na kulīnā』』ti evaṃ kulasampattisaṅkhātāhi kulyāhi vā, 『『ahaṃ aḍḍho, ime duggatā』』ti evaṃ dhanena vā, 『『ahaṃ jātisampanno, ime dujjātā』』ti evaṃ jaccā vā nāvajānāti. Rucipaññoti sādhupañño sundarapañño . Atthakāleti kassacideva atthassa kāraṇassa uppannakāle. Matīmāti taṃ taṃ atthaṃ paricchinditvā vicāraṇasamatthatāya matimā hutvā te sahāye nāvajānāti. Sahāyesūti taṃ tassa anavajānanaṃ sahāyesu sotthānaṃ nāmāti porāṇakapaṇḍitā āhu. Tena hi so niraparādhamaṅgalena idhaloke ca paraloke ca gutto hoti. Tattha paṇḍite sahāye nissāya sotthibhāvo kusanāḷijātakena (jā. 1.1.121 ādayo) kathetabbo.

Santoti paṇḍitā sappurisā yassa mittāni bhavanti. Saṃvissatthāti gharaṃ pavisitvā icchiticchitasseva gahaṇavasena vissāsamāpannā. Avisaṃvādakassāti avisaṃvādanasīlassa. Na mittadubbhīti yo ca mittadubbhī na hoti. Saṃvibhāgī dhanenāti attano dhanena mittānaṃ saṃvibhāgaṃ karoti. Mittesūti mitte nissāya laddhabbaṃ tassa taṃ mittesu sotthānaṃ nāma hoti. So hi evarūpehi mittehi rakkhito sotthiṃ pāpuṇāti. Tattha mitte nissāya sotthibhāvo mahāukkusajātakādīhi (jā. 1.14.44 ādayo) kathetabbo.

Tulyavayāti samānavayā. Samaggāti samaggavāsā. Anubbatāti anuvattitā. Dhammakāmāti tividhasucaritadhammaṃ roceti. Pajātāti vijāyinī, na vañjhā. Dāresūti etehi sīlaguṇehi samannāgate mātugāme gehe vasante sāmikassa sotthi hotīti paṇḍitā kathenti. Tattha sīlavantaṃ mātugāmaṃ nissāya sotthibhāvo maṇicorajātaka- (jā. 1.2.87 ādayo) sambūlajātaka- (jā. 1.16.297 ādayo) khaṇḍahālajātakehi (jā. 2.22.982 ādayo) kathetabbo.

Soceyyanti sucibhāvaṃ. Advejjhatāti advejjhatāya na esa mayā saddhiṃ bhijjitvā dvidhā bhavissatīti evaṃ advejjhabhāvena yaṃ jānāti. Suhadayaṃ mamanti suhado ayaṃ mamanti ca yaṃ jānāti. Rājūsu veti evaṃ rājūsu sevakānaṃ sotthānaṃ nāmāti paṇḍitā kathenti. Dadātisaddhoti kammañca phalañca saddahitvā dadāti. Saggesu veti evaṃ sagge devaloke sotthānaṃ niraparādhamaṅgalanti paṇḍitā kathenti, taṃ petavatthuvimānavatthūhi vitthāretvā kathetabbaṃ.

Punantivuddhāti yaṃ puggalaṃ ñāṇavuddhā ariyadhammena punanti parisodhenti. Samacariyāyāti sammāpaṭipattiyā. Bahussutāti paṭivedhabahussutā. Isayoti esitaguṇā. Sīlavantoti ariyasīlena samannāgatā. Arahantamajjheti arahantānaṃ majjhe paṭilabhitabbaṃ taṃ sotthānanti paṇḍitā kathenti. Arahanto hi attanā paṭividdhamaggaṃ ācikkhitvā paṭipādentā ārādhakaṃ puggalaṃ ariyamaggena punanti, sopi arahāva hoti.

Evaṃ mahāsatto arahattena desanāya kūṭaṃ gaṇhanto aṭṭhahi gāthāhi aṭṭha mahāmaṅgalāni kathetvā tesaññeva maṅgalānaṃ thutiṃ karonto osānagāthamāha –

164.

『『Etāni kho sotthānāni loke, viññuppasatthāni sukhudrayāni;

Tānīdha sevetha naro sapañño, na hi maṅgale kiñcanamatthi sacca』』nti.

Tattha na hi maṅgaleti tasmiṃ pana diṭṭhasutamutappabhede maṅgale kiñcanaṃ ekamaṅgalampi saccaṃ nāma natthi, nibbānameva panekaṃ paramatthasaccanti.

Isayo tāni maṅgalāni sutvā sattaṭṭhadivasaccayena ācariyaṃ āpucchitvā tattheva agamaṃsu. Rājā tesaṃ santikaṃ gantvā pucchi. Te tassa ācariyena kathitaniyāmena maṅgalapañhaṃ kathetvā himavantameva āgamaṃsu. Tato paṭṭhāya loke maṅgalaṃ pākaṭaṃ ahosi. Maṅgalesu vattitvā matamatā saggapathaṃ pūresuṃ. Bodhisatto cattāro brahmavihāre bhāvetvā isigaṇaṃ ādāya brahmaloke nibbatti.

Satthā imaṃ dhammadesanaṃ āharitvā 『『na, bhikkhave, idāneva, pubbepāhaṃ maṅgalapañhaṃ kathesi』』nti vatvā jātakaṃ samodhānesi – 『『tadā isigaṇo buddhaparisā ahosi , maṅgalapañhapucchako jeṭṭhantevāsiko sāriputto, ācariyo pana ahameva ahosi』』nti.

Mahāmaṅgalajātakavaṇṇanā pannarasamā.

[454] 16. Ghaṭapaṇḍitajātakavaṇṇanā

Uṭṭhehikaṇhāti idaṃ satthā jetavane viharanto mataputtaṃ kuṭumbikaṃ ārabbha kathesi. Vatthu maṭṭhakuṇḍalisadisameva. Idha pana satthā taṃ upāsakaṃ 『『kiṃ, upāsaka, socasī』』ti vatvā 『『āma, bhante』』nti vutte 『『upāsaka, porāṇakapaṇḍitā paṇḍitānaṃ kathaṃ sutvā mataputtaṃ nānusociṃsū』』ti vatvā tena yācito atītaṃ āhari.

Atīte uttarapathe kaṃsabhoge asitañjananagare mahākaṃso nāma rājā rajjaṃ kāresi. Tassa kaṃso ca, upakaṃso cāti dve puttā ahesuṃ, devagabbhā nāma ekā dhītā. Tassā jātadivase nemittakā brāhmaṇā 『『etissā kucchiyaṃ nibbattaputtā kaṃsagottaṃ kaṃsavaṃsaṃ nāsessantī』』ti byākariṃsu. Rājā balavasinehena dhītaraṃ vināsetuṃ nāsakkhi, 『『bhātaro jānissantī』』ti yāvatāyukaṃ ṭhatvā kālamakāsi. Tasmiṃ kālakate kaṃso rājā ahosi, upakaṃso uparājā. Te cintayiṃsu 『『sace mayaṃ bhaginiṃ nāsessāma, gārayhā bhavissāma, etaṃ kassaci adatvā nissāmikaṃ katvā paṭijaggissāmā』』ti. Te ekathūṇakaṃ pāsādaṃ kāretvā taṃ tattha vasāpesuṃ. Nandigopā nāma tassā paricārikā ahosi. Andhakaveṇḍo nāma dāso tassā sāmiko ārakkhamakāsi.

Tadā uttaramadhurāya mahāsāgaro nāma rājā rajjaṃ kāresi. Tassa sāgaro, upasāgaro cāti dve puttā ahesuṃ. Tesu pitu accayena sāgaro rājā ahosi, upasāgaro uparājā. So upakaṃsassa sahāyako ekācariyakule ekato uggahitasippo. So sāgarassa bhātu antepure dubbhitvā bhāyamāno palāyitvā kaṃsabhoge upakaṃsassa santikaṃ agamāsi. Upakaṃso taṃ rañño dassesi, rājā tassa mahantaṃ yasaṃ adāsi. So rājupaṭṭhānaṃ gacchanto devagabbhāya nivāsaṃ ekathambhaṃ pāsādaṃ disvā 『『kasseso nivāso』』ti pucchitvā taṃ kāraṇaṃ sutvā devagabbhāya paṭibaddhacitto ahosi. Devagabbhāpi ekadivasaṃ taṃ upakaṃsena saddhiṃ rājupaṭṭhānaṃ āgacchantaṃ disvā 『『ko eso』』ti pucchitvā 『『mahāsāgarassa putto upasāgaro nāmā』』ti nandigopāya santikā sutvā tasmiṃ paṭibaddhacittā ahosi. Upasāgaro nandigopāya lañjaṃ datvā 『『bhagini, sakkhissasi me devagabbhaṃ dassetu』』nti āha. Sā 『『na etaṃ sāmi, garuka』』nti vatvā taṃ kāraṇaṃ devagabbhāya ārocesi. Sā pakatiyāva tasmiṃ paṭibaddhacittā taṃ vacanaṃ sutvā 『『sādhū』』ti sampaṭicchitvā nandigopā upasāgarassa saññaṃ datvā rattibhāge taṃ pāsādaṃ āropesi. So devagabbhāya saddhiṃ saṃvāsaṃ kappesi. Atha nesaṃ punappunaṃ saṃvāsena devagabbhā gabbhaṃ paṭilabhi.

Aparabhāge tassā gabbhapatiṭṭhānaṃ pākaṭaṃ ahosi. Bhātaro nandigopaṃ pucchiṃsu, sā abhayaṃ yācitvā taṃ antaraṃ kathesi. Te sutvā 『『bhaginiṃ nāsetuṃ na sakkā, sace dhītaraṃ vijāyissati, tampi na nāsessāma, sace pana putto bhavissati, nāsessāmā』』ti cintetvā devagabbhaṃ upasāgarasseva adaṃsu. Sā paripuṇṇagabbhā dhītaraṃ vijāyi. Bhātaro sutvā haṭṭhatuṭṭhā tassā 『『añjanadevī』』ti nāmaṃ kariṃsu. Tesaṃ bhogavaḍḍhamānaṃ nāma bhogagāmaṃ adaṃsu. Upasāgaro devagabbhaṃ gahetvā bhogavaḍḍhamānagāme vasi. Devagabbhāya punapi gabbho patiṭṭhāsi, nandigopāpi taṃ divasameva gabbhaṃ paṭilabhi. Tāsu paripuṇṇagabbhāsu ekadivasameva devagabbhā puttaṃ vijāyi, nandigopā dhītaraṃ vijāyi. Devagabbhā puttassa vināsanabhayena puttaṃ nandigopāya rahassena pesetvā tassā dhītaraṃ āharāpesi. Tassā vijātabhāvaṃ bhātikānaṃ ārocesuṃ. Te 『『puttaṃ vijātā, dhītara』』nti pucchitvā 『『dhītara』』nti vutte 『『tena hi posethā』』ti āhaṃsu. Etenupāyena devagabbhā dasa putte vijāyi, dasa dhītaro nandigopā vijāyi. Dasa puttā nandigopāya santike vaḍḍhanti, dhītaro devagabbhāya. Taṃ antaraṃ koci na jānāti. Devagabbhāya jeṭṭhaputto vāsudevo nāma ahosi, dutiyo baladevo, tatiyo candadevo, catuttho sūriyadevo, pañcamo aggidevo, chaṭṭho varuṇadevo, sattamo ajjuno, aṭṭhamo pajjuno, navamo ghaṭapaṇḍito, dasamo aṅkuro nāma ahosi. Te andhakaveṇḍadāsaputtā dasa bhātikā ceṭakāti pākaṭā ahesuṃ.

Te aparabhāge vuddhimanvāya thāmabalasampannā kakkhaḷā pharusā hutvā vilopaṃ karontā vicaranti , rañño gacchante paṇṇākārepi vilumpanteva. Manussā sannipatitvā 『『andhakaveṇḍadāsaputtā dasa bhātikā raṭṭhaṃ vilumpantī』』ti rājaṅgaṇe upakkosiṃsu. Rājā andhakaveṇḍaṃ pakkosāpetvā 『『kasmā puttehi vilopaṃ kārāpesī』』ti tajjesi. Evaṃ dutiyampi tatiyampi manussehi upakkose kate rājā taṃ santajjesi. So maraṇabhayabhīto rājānaṃ abhayaṃ yācitvā 『『deva, ete na mayhaṃ puttā, upasāgarassa puttā』』ti taṃ antaraṃ ārocesi. Rājā bhīto 『『kena te upāyena gaṇhāmā』』ti amacce pucchitvā 『『ete, deva, mallayuddhavittakā, nagare yuddhaṃ kāretvā tattha ne yuddhamaṇḍalaṃ āgate gāhāpetvā māressāmā』』ti vutte cārurañca, muṭṭhikañcāti dve malle posetvā 『『ito sattame divase yuddhaṃ bhavissatī』』ti nagare bheriṃ carāpetvā rājaṅgaṇe yuddhamaṇḍalaṃ sajjāpetvā akkhavāṭaṃ kāretvā yuddhamaṇḍalaṃ alaṅkārāpetvā dhajapaṭākaṃ bandhāpesi. Sakalanagaraṃ saṅkhubhi. Cakkāticakkaṃ mañcātimañcaṃ bandhitvā cāruramuṭṭhikā yuddhamaṇḍalaṃ āgantvā vaggantā gajjantā apphoṭentā vicariṃsu. Dasa bhātikāpi āgantvā rajakavīthiṃ vilumpitvā vaṇṇasāṭake nivāsetvā gandhāpaṇesu gandhaṃ , mālākārāpaṇesu mālaṃ vilumpitvā vilittagattā māladhārino katakaṇṇapūrā vaggantā gajjantā apphoṭentā yuddhamaṇḍalaṃ pavisiṃsu.

Tasmiṃ khaṇe cāruro apphoṭento vicarati. Baladevo taṃ disvā 『『na naṃ hatthena chupissāmī』』ti hatthisālato mahantaṃ hatthiyottaṃ āharitvā vaggitvā gajjitvā yottaṃ khipitvā cāruraṃ udare veṭhetvā dve yottakoṭiyo ekato katvā vattetvā ukkhipitvā sīsamatthake bhametvā bhūmiyaṃ pothetvā bahi akkhavāṭe khipi. Cārure mate rājā muṭṭhikamallaṃ āṇāpesi. So uṭṭhāya vaggitvā gajjitvā apphoṭesi. Baladevo taṃ pothetvā aṭṭhīni sañcuṇṇetvā 『『amallomhi, amallomhī』』ti vadantameva 『『nāhaṃ tava mallabhāvaṃ vā amallabhāvaṃ vā jānāmī』』ti hatthe gahetvā bhūmiyaṃ pothetvā jīvitakkhayaṃ pāpetvā bahi akkhavāṭe khipi. Muṭṭhiko maranto 『『yakkho hutvā taṃ khādituṃ labhissāmī』』ti patthanaṃ paṭṭhapesi. So kālamattikaaṭaviyaṃ nāma yakkho hutvā nibbatti. Rājā 『『gaṇhatha dasa bhātike ceṭake』』ti uṭṭhahi . Tasmiṃ khaṇe vāsudevo cakkaṃ khipi. Taṃ dvinnampi bhātikānaṃ sīsāni pātesi. Mahājano bhītatasito 『『avassayā no hothā』』ti tesaṃ pādesu patitvā nipajji. Te dvepi mātule māretvā asitañjananagare rajjaṃ gahetvā mātāpitaro tattha katvā 『『sakalajambudīpe rajjaṃ gaṇhissāmā』』ti nikkhamitvā anupubbena kālayonakarañño nivāsaṃ ayujjhanagaraṃ gantvā taṃ parikkhipitvā ṭhitaṃ parikhārukkhagahanaṃ viddhaṃsetvā pākāraṃ bhinditvā rājānaṃ gahetvā taṃ rajjaṃ attano hatthagataṃ katvā dvāravatiṃ pāpuṇiṃsu. Tassa pana nagarassa ekato samuddo ekato pabbato, amanussapariggahitaṃ kira taṃ ahosi.

Tassa ārakkhaṃ gahetvā ṭhitayakkho paccāmitte disvā gadrabhavesena gadrabharavaṃ ravati. Tasmiṃ khaṇe yakkhānubhāvena sakalanagaraṃ uppatitvā mahāsamudde ekasmiṃ dīpake tiṭṭhati. Paccāmittesu gatesu punāgantvā sakaṭṭhāneyeva patiṭṭhāti. Tadāpi so gadrabho tesaṃ dasannaṃ bhātikānaṃ āgamanaṃ ñatvā gadrabharavaṃ ravi. Nagaraṃ uppatitvā dīpake patiṭṭhāya tesu nagaraṃ adisvā nivattantesu punāgantvā sakaṭṭhāne patiṭṭhāsi. Te puna nivattiṃsu, punapi gadrabho tatheva akāsi. Te dvāravatinagare rajjaṃ gaṇhituṃ asakkontā kaṇhadīpāyanassa isino santikaṃ gantvā vanditvā 『『bhante, mayaṃ dvāravatiyaṃ rajjaṃ gahetuṃ na sakkoma, ekaṃ no upāyaṃ karothā』』ti pucchitvā 『『parikhāpiṭṭhe asukasmiṃ nāma ṭhāne eko gadrabho carati. So hi amitte disvā viravati, tasmiṃ khaṇe nagaraṃ uppatitvā gacchati, tumhe tassa pāde gaṇhatha, ayaṃ vo nipphajjanūpāyo』』ti vutte tāpasaṃ vanditvā gantvā gadrabhassa pādesu gahetvā nipatitvā 『『sāmi, ṭhapetvā tumhe añño amhākaṃ avassayo natthi, amhākaṃ nagaraṃ gaṇhanakāle mā ravitthā』』ti yāciṃsu. Gadrabho 『『na sakkā na viravituṃ, tumhe pana paṭhamataraṃ āgantvā cattāro janā mahantāni ayanaṅgalāni gahetvā catūsu nagaradvāresu mahante ayakhāṇuke bhūmiyaṃ ākoṭetvā nagarassa uppatanakāle naṅgalāni gahetvā naṅgalabaddhaṃ ayasaṅkhalikaṃ ayakhāṇuke bandheyyātha, nagaraṃ uppatituṃ na sakkhissatī』』ti āha.

Te 『『sādhū』』ti vatvā tasmiṃ aviravanteyeva naṅgalāni ādāya catūsu nagaradvāresu khāṇuke bhūmiyaṃ ākoṭetvā aṭṭhaṃsu. Tasmiṃ khaṇe gadrabho viravi, nagaraṃ uppatitumārabhi. Catūsu dvāresu ṭhitā catūhi ayanaṅgalehi gahetvā naṅgalabaddhā ayasaṅkhalikā khāṇukesu bandhiṃsu, nagaraṃ uppatituṃ nāsakkhi. Dasa bhātikā tato nagaraṃ pavisitvā rājānaṃ māretvā rajjaṃ gaṇhiṃsu. Evaṃ te sakalajambudīpe tesaṭṭhiyā nagarasahassesu sabbarājāno cakkena jīvitakkhayaṃ pāpetvā dvāravatiyaṃ vasamānā rajjaṃ dasa koṭṭhāse katvā vibhajiṃsu, bhaginiṃ pana añjanadeviṃ na sariṃsu. Tato puna 『『ekādasa koṭṭhāse karomā』』ti vutte aṅkuro 『『mama koṭṭhāsaṃ tassā detha, ahaṃ vohāraṃ katvā jīvissāmi, kevalaṃ tumhe attano janapade mayhaṃ suṅkaṃ vissajjethā』』ti āha. Te 『『sādhū』』ti sampaṭicchitvā tassa koṭṭhāsaṃ bhaginiyā datvā saddhiṃ tāya nava rājāno dvāravatiyaṃ vasiṃsu. Aṅkuro pana vaṇijjamakāsi. Evaṃ tesu aparāparaṃ puttadhītāhi vaḍḍhamānesu addhāne gate mātāpitaro kālamakaṃsu.

Tadā kira manussānaṃ vīsativassasahassāyukakālo ahosi. Tadā vāsudevamahārājassa eko putto kālamakāsi. Rājā sokapareto sabbakiccāni pahāya mañcassa aṭaniṃ pariggahetvā vilapanto nipajji. Tasmiṃ kāle ghaṭapaṇḍito cintesi 『『ṭhapetvā maṃ añño koci mama bhātu sokaṃ harituṃ samattho nāma natthi, upāyenassa sokaṃ harissāmī』』ti. So ummattakavesaṃ gahetvā 『『sasaṃ me detha, sasaṃ me dethā』』ti ākāsaṃ ullokento sakalanagaraṃ vicari. 『『Ghaṭapaṇḍito ummattako jāto』』ti sakalanagaraṃ saṅkhubhi. Tasmiṃ kāle rohiṇeyyo nāma amacco vāsudevarañño santikaṃ gantvā tena saddhiṃ kathaṃ samuṭṭhāpento paṭhamaṃ gāthamāha –

165.

『『Uṭṭhehi kaṇha kiṃ sesi, ko attho supanena te;

Yopi tuyhaṃ sako bhātā, hadayaṃ cakkhu ca dakkhiṇaṃ;

Tassa vātā balīyanti, ghaṭo jappati kesavā』』ti.

Tattha kaṇhāti gottenālapati, kaṇhāyanagotto kiresa. Ko atthoti katarā nāma vaḍḍhi. Hadayaṃ cakkhu ca dakkhiṇanti hadayena ceva dakkhiṇacakkhunā ca samānoti attho. Tassa vātā balīyantīti tassa hadayaṃ apasmāravātā avattharantīti attho. Jappatīti 『『sasaṃ me dethā』』ti vippalapati. Kesavāti so kira kesasobhanatāya 『『kesavā』』ti paññāyittha, tena taṃ nāmenālapati.

Evaṃ amaccena vutte tassa ummattakabhāvaṃ ñatvā satthā abhisambuddho hutvā dutiyaṃ gāthamāha –

166.

『『Tassa taṃ vacanaṃ sutvā, rohiṇeyyassa kesavo;

Taramānarūpo vuṭṭhāsi, bhātusokena aṭṭito』』ti.

Rājā uṭṭhāya sīghaṃ pāsādā otaritvā ghaṭapaṇḍitassa santikaṃ gantvā ubhosu hatthesu daḷhaṃ gahetvā tena saddhiṃ sallapanto tatiyaṃ gāthamāha –

167.

『『Kiṃ nu ummattarūpova, kevalaṃ dvārakaṃ imaṃ;

Saso sasoti lapasi, ko nu te sasamāharī』』ti.

Tattha kevalaṃ dvārakaṃ imanti kasmā ummattako viya hutvā sakalaṃ imaṃ dvāravatinagaraṃ vicaranto 『『saso saso』』ti lapasi. Ko tava sasaṃ hari, kena te saso gahitoti pucchati.

So raññā evaṃ vuttepi punappunaṃ tadeva vacanaṃ vadati. Rājā puna dve gāthā abhāsi –

168.

『『Sovaṇṇamayaṃ maṇīmayaṃ, lohamayaṃ atha rūpiyāmayaṃ;

Saṅkhasilāpavāḷamayaṃ, kārayissāmi te sasaṃ.

169.

『『Santi aññepi sasakā, araññe vanagocarā;

Tepi te ānayissāmi, kīdisaṃ sasamicchasī』』ti.

Tatrāyaṃ saṅkhepattho – tesu suvaṇṇamayādīsu yaṃ icchasi, taṃ vada, ahaṃ te kāretvā dassāmi, athāpi te na rocesi, aññepi araññe vanagocarā sasakā atthi, tepi te ānayissāmi, vada bhadramukha, kīdisaṃ sasamicchasīti.

Rañño kathaṃ sutvā ghaṭapaṇḍito chaṭṭhaṃ gāthamāha –

170.

『『Na cāhamete icchāmi, ye sasā pathavissitā;

Candato sasamicchāmi, taṃ me ohara kesavā』』ti.

Tattha oharāti otārehi.

Rājā tassa kathaṃ sutvā 『『nissaṃsayaṃ me bhātā ummattakova jāto』』ti domanassappatto sattamaṃ gāthamāha –

171.

『『So nūna madhuraṃ ñāti, jīvitaṃ vijahissasi;

Apatthiyaṃ yo patthayasi, candato sasamicchasī』』ti.

Tattha ñātīti kaniṭṭhaṃ ālapanto āha. Idaṃ vuttaṃ hoti – 『『tāta, mayhaṃ piyañāti so tvaṃ nūna atimadhuraṃ attano jīvitaṃ vijahissasi, yo apatthetabbaṃ patthayasī』』ti.

Ghaṭapaṇḍito rañño vacanaṃ sutvā niccalo ṭhatvā 『『bhātika, tvaṃ candato sasakaṃ patthentassa taṃ alabhitvā jīvitakkhayabhāvaṃ jānanto kiṃ kāraṇā mataputtaṃ anusocasī』』ti vatvā aṭṭhamaṃ gāthamāha –

172.

『『Evaṃ ce kaṇha jānāsi, yadaññamanusāsasi;

Kasmā pure mataṃ puttaṃ, ajjāpi manusocasī』』ti.

Tattha evanti idaṃ alabbhaneyyaṭṭhānaṃ nāma na patthetabbanti yadi evaṃ jānāsi. Yadaññamanusāsasīti evaṃ jānantova yadi aññaṃ anusāsasīti attho. Pureti atha kasmā ito catumāsamatthake mataputtaṃ ajjāpi anusocasīti vadati.

Evaṃ so antaravīthiyaṃ ṭhitakova 『『bhātika, ahaṃ tāva paññāyamānaṃ patthemi, tvaṃ pana apaññāyamānassa socasī』』ti vatvā tassa dhammaṃ desento puna dve gāthā abhāsi –

173.

『『Yaṃ na labbhā manussena, amanussena vā puna;

Jāto me mā marī putto, kuto labbhā alabbhiyaṃ.

174.

『『Na mantā mūlabhesajjā, osadhehi dhanena vā;

Sakkā ānayituṃ kaṇha, yaṃ petamanusocasī』』ti.

Tattha yanti bhātika yaṃ evaṃ jāto me putto mā marīti manussena vā devena vā puna na labbhā na sakkā laddhuṃ, taṃ tvaṃ patthesi, tadetaṃ kuto labbhā kena kāraṇena sakkā laddhuṃ, na sakkāti dīpeti. Kasmā? Yasmā alabbhiyaṃ, alabbhaneyyaṭṭhānañhi nāmetanti attho. Mantāti mantapayogena. Mūlabhesajjāti mūlabhesajjena. Osadhehīti nānāvidhosadhehi. Dhanena vāti koṭisatasaṅkhyenapi dhanena vā. Idaṃ vuttaṃ hoti – 『『yaṃ tvaṃ petamanusocasi, taṃ etehi mantapayogādīhi ānetuṃ na sakkā』』ti.

Rājā taṃ sutvā 『『yuttaṃ, tāta, sallakkhitaṃ me, mama sokaharaṇatthāya tayā idaṃ kata』』nti ghaṭapaṇḍitaṃ vaṇṇento catasso gāthā abhāsi –

175.

『『Yassa etādisā assu, amaccā purisapaṇḍitā;

Yathā nijjhāpaye ajja, ghaṭo purisapaṇḍito.

176.

『『Ādittaṃ vata maṃ santaṃ, ghatasittaṃva pāvakaṃ;

Vārinā viya osiñcaṃ, sabbaṃ nibbāpaye daraṃ.

177.

『『Abbahī vata me sallaṃ, yamāsi hadayassitaṃ;

Yo me sokaparetassa, puttasokaṃ apānudi.

178.

『『Sohaṃ abbūḷhasallosmi, vītasoko anāvilo;

Na socāmi na rodāmi, tava sutvāna māṇavā』』ti.

Tattha paṭhamagāthāya saṅkhepattho – yathā yena kāraṇena ajja maṃ puttasokaparetaṃ ghaṭo purisapaṇḍito sokaharaṇatthāya nijjhāpaye nijjhāpesi bodhesi. Yassa aññassapi etādisā purisapaṇḍitā amaccā assu, tassa kuto sokoti. Sesagāthā vuttatthāyeva.

Avasāne –

179.

『『Evaṃ karonti sappaññā, ye honti anukampakā;

Nivattayanti sokamhā, ghaṭo jeṭṭhaṃva bhātara』』nti. –

Ayaṃ abhisambuddhagāthā uttānatthāyeva.

Evaṃ ghaṭakumārena vītasoke kate vāsudeve rajjaṃ anusāsante dīghassa addhuno accayena dasabhātikaputtā kumārā cintayiṃsu 『『kaṇhadīpāyanaṃ 『dibbacakkhuko』ti vadanti, vīmaṃsissāma tāva na』』nti. Te ekaṃ daharakumāraṃ alaṅkaritvā gabbhiniākārena dassetvā udare masūrakaṃ bandhitvā tassa santikaṃ netvā 『『bhante, ayaṃ kumārikā kiṃ vijāyissatī』』ti pucchiṃsu. Tāpaso 『『dasabhātikarājūnaṃ vināsakālo patto, mayhaṃ nu kho āyusaṅkhāro kīdiso hotī』』ti olokento 『『ajjeva maraṇaṃ bhavissatī』』ti ñatvā 『『kumārā iminā tumhākaṃ ko attho』』ti vatvā 『『kathetheva no, bhante』』ti nibaddho 『『ayaṃ ito sattame divase khadiraghaṭikaṃ vijāyissati, tāya vāsudevakulaṃ nassissati, apica kho pana tumhe taṃ khadiraghaṭikaṃ gahetvā jhāpetvā chārikaṃ nadiyaṃ pakkhipeyyāthā』』ti āha. Atha naṃ te 『『kūṭajaṭila, puriso vijāyanako nāma natthī』』ti vatvā tantarajjukaṃ nāma kammakaraṇaṃ katvā tattheva jīvitakkhayaṃ pāpayiṃsu. Rājāno kumāre pakkosāpetvā 『『kiṃ kāraṇā tāpasaṃ mārayitthā』』ti pucchitvā sabbaṃ sutvā bhītā tassa ārakkhaṃ datvā sattame divase tassa kucchito nikkhantaṃ khadiraghaṭikaṃ jhāpetvā chārikaṃ nadiyaṃ khipiṃsu. Sā nadiyā vuyhamānā mukhadvāre ekapasse laggi, tato erakaṃ nibbatti.

Athekadivasaṃ te rājāno 『『samuddakīḷaṃ kīḷissāmā』』ti mukhadvāraṃ gantvā mahāmaṇḍapaṃ kārāpetvā alaṅkatamaṇḍape khādantā pivantā kīḷāvaseneva pavattahatthapādaparāmāsā dvidhā bhijjitvā mahākalahaṃ kariṃsu. Atheko aññaṃ muggaraṃ alabhanto erakavanato ekaṃ erakapattaṃ gaṇhi. Taṃ gahitamattameva khadiramusalaṃ ahosi. So tena mahājanaṃ pothesi . Athaññehi sabbehi gahitagahitaṃ khadiramusalameva ahosi. Te aññamaññaṃ paharitvā mahāvināsaṃ pāpuṇiṃsu. Tesu mahāvināsaṃ vinassantesu vāsudevo ca baladevo ca bhaginī añjanadevī ca purohito cāti cattāro janā rathaṃ abhiruhitvā palāyiṃsu, sesā sabbepi vinaṭṭhā. Tepi cattāro rathena palāyantā kāḷamattikaaṭaviṃ pāpuṇiṃsu. So hi muṭṭhikamallo patthanaṃ katvā yakkho hutvā tattha nibbatto baladevassa āgatabhāvaṃ ñatvā tattha gāmaṃ māpetvā mallavesaṃ gahetvā 『『ko yujjhitukāmo』』ti vagganto gajjanto apphoṭento vicari. Baladevo taṃ disvāva 『『bhātika, ahaṃ iminā saddhiṃ yujjhissāmī』』ti vatvā vāsudeve vārenteyeva rathā oruyha tassa santikaṃ gantvā vagganto gajjanto apphoṭesi. Atha naṃ so pasāritahattheyeva gahetvā mūlakandaṃ viya khādi. Vāsudevo tassa matabhāvaṃ ñatvā bhaginiñca purohitañca ādāya sabbarattiṃ gantvā sūriyodaye ekaṃ paccantagāmaṃ patvā 『『āhāraṃ pacitvā āharathā』』ti bhaginiñca purohitañca gāmaṃ pahiṇitvā sayaṃ ekasmiṃ gacchantare paṭicchanno nipajji.

Atha naṃ jarā nāma eko luddako gacchaṃ calantaṃ disvā 『『sūkaro ettha bhavissatī』』ti saññāya sattiṃ khipitvā pāde vijjhitvā 『『ko maṃ vijjhī』』ti vutte manussassa viddhabhāvaṃ ñatvā bhīto palāyituṃ ārabhi . Rājā satiṃ paccupaṭṭhapetvā uṭṭhāya 『『mātula, mā bhāyi, ehī』』ti pakkositvā āgataṃ 『『kosi nāma tva』』nti pucchitvā 『『ahaṃ sāmi, jarā nāmā』』ti vutte 『『jarāya viddho marissatīti kira maṃ porāṇā byākariṃsu, nissaṃsayaṃ ajja mayā maritabba』』nti ñatvā 『『mātula, mā bhāyi, ehi pahāraṃ me bandhā』』ti tena pahāramukhaṃ bandhāpetvā taṃ uyyojesi. Balavavedanā pavattiṃsu, itarehi ābhataṃ āhāraṃ paribhuñjituṃ nāsakkhi. Atha te āmantetvā 『『ajja ahaṃ marissāmi, tumhe pana sukhumālā aññaṃ kammaṃ katvā jīvituṃ na sakkhissatha, imaṃ vijjaṃ sikkhathā』』ti ekaṃ vijjaṃ sikkhāpetvā te uyyojetvā tattheva jīvitakkhayaṃ pāpuṇi. Evaṃ añjanadeviṃ ṭhapetvā sabbeva vināsaṃ pāpuṇiṃsūti.

Satthā imaṃ dhammadesanaṃ āharitvā 『『upāsaka, evaṃ porāṇakapaṇḍitā paṇḍitānaṃ kathaṃ sutvā attano puttasokaṃ hariṃsu, mā cintayī』』ti vatvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne upāsako sotāpattiphale patiṭṭhahi. Tadā rohiṇeyyo ānando ahosi, vāsudevo sāriputto, avasesā buddhaparisā, ghaṭapaṇḍito pana ahameva ahosinti.

Ghaṭapaṇḍitajātakavaṇṇanā soḷasamā.

Iti soḷasajātakapaṭimaṇḍitassa

Dasakanipātajātakassa atthavaṇṇanā niṭṭhitā.

Jātakuddānaṃ –

Catudvāro kaṇhuposo, saṅkha bodhi dīpāyano;

Nigrodha takkala dhamma-pālo kukkuṭa kuṇḍalī;

Bilāra cakka bhūri ca, maṅgala ghaṭa soḷasa.

Dasakanipātavaṇṇanā niṭṭhitā.

  1. Ekādasakanipāto

[455] 1. Mātuposakajātakavaṇṇanā

Tassanāgassa vippavāsenāti idaṃ satthā jetavane viharanto mātuposakabhikkhuṃ ārabbha kathesi. Paccuppannavatthu sāmajātakavatthusadisameva. Satthā pana bhikkhū āmantetvā 『『mā bhikkhave, etaṃ bhikkhuṃ ujjhāyittha, porāṇakapaṇḍitā tiracchānayoniyaṃ nibbattāpi mātarā viyuttā sattāhaṃ nirāhāratāya sussamānā rājārahaṃ bhojanaṃ labhitvāpi 『mātarā vinā na bhuñjissāmā』ti mātaraṃ disvāva gocaraṃ gaṇhiṃsū』』ti vatvā tehi yācito atītamāhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto himavantapadese hatthiyoniyaṃ nibbattitvā sabbaseto ahosi abhirūpo dassanīyo pāsādiko lakkhaṇasampanno asītihatthisahassaparivāro. So jarājiṇṇaṃ mātaraṃ posesi, mātā panassa andhā. So madhuramadhurāni phalāphalāni hatthīnaṃ datvā mātu santikaṃ pesesi. Hatthī tassā adatvā attanāva khādanti. So pariggaṇhanto taṃ pavattiṃ ñatvā 『『yūthaṃ chaḍḍetvā mātarameva posessāmī』』ti rattibhāge aññesaṃ hatthīnaṃ ajānantānaṃ mātaraṃ gahetvā caṇḍoraṇapabbatapādaṃ gantvā ekaṃ naḷiniṃ upanissāya ṭhitāya pabbataguhāyaṃ mātaraṃ ṭhapetvā posesi. Atheko bārāṇasivāsī vanacarako maggamūḷho disaṃ vavatthapetuṃ asakkonto mahantena saddena paridevi. Bodhisatto tassa saddaṃ sutvā 『『ayaṃ puriso anātho, na kho pana metaṃ patirūpaṃ, yaṃ esa mayi ṭhite idha vinasseyyā』』ti tassa santikaṃ gantvā taṃ bhayena palāyantaṃ disvā 『『ambho purisa, natthi te maṃ nissāya bhayaṃ, mā palāyi, kasmā tvaṃ paridevanto vicarasī』』ti pucchitvā 『『sāmi, ahaṃ maggamūḷho, ajja me sattamo divaso』』ti vutte 『『bho purisa, mā bhāyi, ahaṃ taṃ manussapathe ṭhapessāmī』』ti taṃ attano piṭṭhiyaṃ nisīdāpetvā araññā nīharitvā nivatti. Sopi pāpo 『『nagaraṃ gantvā rañño ārocessāmī』』ti rukkhasaññaṃ pabbatasaññaṃ karontova nikkhamitvā bārāṇasiṃ agamāsi.

Tasmiṃ kāle rañño maṅgalahatthī kālamakāsi. Rājā 『『sace kenaci katthaci opavayhaṃ kātuṃ yuttarūpo hatthī diṭṭho atthi, so ācikkhatū』』ti bheriṃ carāpesi. So puriso rājānaṃ upasaṅkamitvā 『『mayā, deva, tumhākaṃ opavayho bhavituṃ yuttarūpo sabbaseto sīlavā hatthirājā diṭṭho, ahaṃ maggaṃ dassessāmi, mayā saddhiṃ hatthācariye pesetvā taṃ gaṇhāpethā』』ti āha. Rājā 『『sādhū』』ti 『『imaṃ maggadesakaṃ katvā araññaṃ gantvā iminā vuttaṃ hatthināgaṃ ānethā』』ti tena saddhiṃ mahantena parivārena hatthācariyaṃ pesesi. So tena saddhiṃ gantvā bodhisattaṃ naḷiniṃ pavisitvā gocaraṃ gaṇhantaṃ passi. Bodhisattopi hatthācariyaṃ disvā 『『idaṃ bhayaṃ na aññato uppannaṃ, tassa purisassa santikā uppannaṃ bhavissati, ahaṃ kho pana mahābalo hatthisahassampi viddhaṃsetuṃ samattho homi, kujjhitvā saraṭṭhakaṃ senāvāhanaṃ nāsetuṃ, sace pana kujjhissāmi, sīlaṃ me bhijjissati, tasmā ajja sattīhi koṭṭiyamānopi na kujjhissāmī』』ti adhiṭṭhāya sīsaṃ nāmetvā niccalova aṭṭhāsi. Hatthācariyo padumasaraṃ otaritvā tassa lakkhaṇasampattiṃ disvā 『『ehi puttā』』ti rajatadāmasadisāya soṇḍāya gahetvā sattame divase bārāṇasiṃ pāpuṇi. Bodhisattamātā pana putte anāgacchante 『『putto me rājarājamahāmattādīhi nīto bhavissati, idāni tassa vippavāsena ayaṃ vanasaṇḍo vaḍḍhissatī』』ti paridevamānā dve gāthā abhāsi –

1.

『『Tassa nāgassa vippavāsena, virūḷho sallakī ca kuṭajā ca;

Kuruvindakaravīrā bhisasāmā ca, nivāte pupphitā ca kaṇikārā.

2.

『『Kocideva suvaṇṇakāyurā, nāgarājaṃ bharanti piṇḍena;

Yattha rājā rājakumāro vā, kavacamabhihessati achambhito』』ti.

Tattha virūḷhāti vaḍḍhitā nāma, natthettha saṃsayoti asaṃsayavasenevamāha. Sallakī ca kuṭajā cāti indasālarukkhā ca kuṭajarukkhā ca. Kuruvindakaravīrā bhisasāmā cāti kuruvindarukkhā ca karavīranāmakāni mahātiṇāni ca bhisāni ca sāmākāni cāti attho. Ete ca sabbe idāni vaḍḍhissantīti paridevati. Nivāteti pabbatapāde. Pupphitāti mama puttena sākhaṃ bhañjitvā akhādiyamānā kaṇikārāpi pupphitā bhavissantīti vuttaṃ hoti. Kocidevāti katthacideva gāme vā nagare vā. Suvaṇṇakāyurāti suvaṇṇābharaṇā rājarājamahāmattā. Bharanti piṇḍenāti ajja mātuposakaṃ nāgarājaṃ rājārahassa bhojanassa suvaḍḍhitena piṇḍena posenti. Yatthāti yasmiṃ nāgarāje rājā nisīditvā. Kavacamabhihessatīti saṅgāmaṃ pavisitvā paccāmittānaṃ kavacaṃ abhihanissati bhindissati. Idaṃ vuttaṃ hoti – 『『yattha mama putte nisinno rājā vā rājakumāro vā achambhito hutvā sapattānaṃ kavacaṃ hanissati, taṃ me puttaṃ nāgarājānaṃ suvaṇṇābharaṇā ajja piṇḍena bharantī』』ti.

Hatthācariyopi antarāmaggeva rañño sāsanaṃ pesesi. Taṃ sutvā rājā nagaraṃ alaṅkārāpesi. Hatthācariyo bodhisattaṃ katagandhaparibhaṇḍaṃ alaṅkatapaṭiyattaṃ hatthisālaṃ netvā vicitrasāṇiyā parikkhipāpetvā rañño ārocāpesi. Rājā nānaggarasabhojanaṃ ādāya gantvā bodhisattassa dāpesi. So 『『mātaraṃ vinā gocaraṃ na gaṇhissāmī』』ti piṇḍaṃ na gaṇhi. Atha naṃ yācanto rājā tatiyaṃ gāthamāha –

3.

『『Gaṇhāhi nāga kabaḷaṃ, mā nāga kisako bhava;

Bahūni rājakiccāni, tāni nāga karissasī』』ti.

Taṃ sutvā bodhisatto catutthaṃ gāthamāha –

4.

『『Sā nūnasā kapaṇikā, andhā apariṇāyikā;

Khāṇuṃ pādena ghaṭṭeti, giriṃ caṇḍoraṇaṃ patī』』ti.

Tattha sā nūnasāti mahārāja, nūna sā esā. Kapaṇikāti puttaviyogena kapaṇā. Khāṇunti tattha tattha patitaṃ rukkhakaliṅgaraṃ. Ghaṭṭetīti paridevamānā tattha tattha pādena pothentī nūna pādena hanati . Giriṃ caṇḍoraṇaṃ patīti caṇḍoraṇapabbatābhimukhī, pabbatapāde paripphandamānāti attho.

Atha naṃ pucchanto rājā pañcamaṃ gāthamāha –

5.

『『Kā nu te sā mahānāga, andhā apariṇāyikā;

Khāṇuṃ pādena ghaṭṭeti, giriṃ caṇḍoraṇaṃ patī』』ti.

Bodhisatto chaṭṭhaṃ gāthamāha –

6.

『『Mātā me sā mahārāja, andhā apariṇāyikā;

Khāṇuṃ pādena ghaṭṭeti, giriṃ caṇḍoraṇaṃ patī』』ti.

Rājā chaṭṭhagāthāya tamatthaṃ sutvā muñcāpento sattamaṃ gāthamāha –

7.

『『Muñcathetaṃ mahānāgaṃ, yoyaṃ bharati mātaraṃ;

Sametu mātarā nāgo, saha sabbehi ñātibhī』』ti.

Tattha yoyaṃ bharatīti ayaṃ nāgo 『『ahaṃ, mahārāja, andhaṃ mātaraṃ posemi, mayā vinā mayhaṃ mātā jīvitakkhayaṃ pāpuṇissati, tāya vinā mayhaṃ issariyena attho natthi, ajja me mātu gocaraṃ alabhantiyā sattamo divaso』』ti vadati, tasmā yo ayaṃ mātaraṃ bharati, etaṃ mahānāgaṃ khippaṃ muñcatha. Sabbehi ñātibhīti saddhiṃ esa mātarā sametu samāgacchatūti.

Aṭṭhamanavamā abhisambuddhagāthā honti –

8.

『『Mutto ca bandhanā nāgo, muttamādāya kuñjaro;

Muhuttaṃ assāsayitvā, agamā yena pabbato.

9.

『『Tato so naḷiniṃ gantvā, sītaṃ kuñjarasevitaṃ;

Soṇḍāyūdakamāhatvā, mātaraṃ abhisiñcathā』』ti.

So kira nāgo bandhanā mutto thokaṃ vissamitvā rañño dasarājadhammagāthāya dhammaṃ desetvā 『『appamatto hohi, mahārājā』』ti ovādaṃ datvā mahājanena gandhamālādīhi pūjiyamāno nagarā nikkhamitvā tadaheva taṃ padumasaraṃ patvā 『『mama mātaraṃ gocaraṃ gāhāpetvāva sayaṃ gaṇhissāmī』』ti bahuṃ bhisamuḷālaṃ ādāya soṇḍapūraṃ udakaṃ gahetvā guhāleṇato nikkhamitvā guhādvāre nisinnāya mātuyā santikaṃ gantvā sattāhaṃ nirāhāratāya mātu sarīrassa phassapaṭilābhatthaṃ upari udakaṃ siñci, tamatthaṃ āvikaronto satthā dve gāthā abhāsi. Bodhisattassa mātāpi 『『devo vassatī』』ti saññāya taṃ akkosantī dasamaṃ gāthamāha –

10.

『『Koyaṃ anariyo devo, akālenapi vassati;

Gato me atrajo putto, yo mayhaṃ paricārako』』ti.

Tattha atrajoti attato jāto.

Atha naṃ samassāsento bodhisatto ekādasamaṃ gāthamāha –

11.

『『Uṭṭhehi amma kiṃ sesi, āgato tyāhamatrajo;

Muttomhi kāsirājena, vedehena yasassinā』』ti.

Tattha āgato tyāhanti āgato te ahaṃ. Vedehenāti ñāṇasampannena. Yasassināti mahāparivārena tena raññā maṅgalahatthibhāvāya gahitopi ahaṃ mutto, idāni tava santikaṃ āgato uṭṭhehi gocaraṃ gaṇhāhīti.

Sā tuṭṭhamānasā rañño anumodanaṃ karontī osānagāthamāha –

12.

『『Ciraṃ jīvatu so rājā, kāsīnaṃ raṭṭhavaḍḍhano;

Yo me puttaṃ pamocesi, sadā vuddhāpacāyika』』nti.

Tadā rājā bodhisattassa guṇe pasīditvā naḷiniyā avidūre gāmaṃ māpetvā bodhisattassa ca mātu cassa nibaddhaṃ vattaṃ paṭṭhapesi. Aparabhāge bodhisatto mātari kālakatāya tassā sarīraparihāraṃ katvā kāraṇḍakaassamapadaṃ nāma gato. Tasmiṃ pana ṭhāne himavantato otaritvā pañcasatā isayo vasiṃsu, taṃ vattaṃ tesaṃ adāsi. Rājā bodhisattassa samānarūpaṃ silāpaṭimaṃ kāretvā mahāsakkāraṃ pavattesi . Sakalajambudīpavāsino anusaṃvaccharaṃ sannipatitvā hatthimahaṃ nāma kariṃsu.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne mātuposakabhikkhu sotāpattiphale patiṭṭhahi. Tadā rājā ānando ahosi, pāpapuriso devadatto, hatthācariyo sāriputto, mātā hatthinī mahāmāyā, mātuposakanāgo pana ahameva ahosinti.

Mātuposakajātakavaṇṇanā paṭhamā.

[456] 2. Juṇhajātakavaṇṇanā

Suṇohi mayhaṃ vacanaṃ janindāti idaṃ satthā jetavane viharanto ānandattherena laddhavare ārabbha kathesi. Paṭhamabodhiyañhi vīsati vassāni bhagavato anibaddhupaṭṭhākā ahesuṃ. Ekadā thero nāgasamālo, ekadā nāgito, ekadā upavāṇo, ekadā sunakkhatto, ekadā cundo, ekadā nando, ekadā sāgato, ekadā meghiyo bhagavantaṃ upaṭṭhahi. Athekadivasaṃ bhagavā bhikkhū āmantesi 『『bhikkhave, idānimhi mahallako, ekacce bhikkhū 『iminā maggena gacchāmā』ti vutte aññena gacchanti, ekacce mayhaṃ pattacīvaraṃ bhūmiyaṃ nikkhipanti, nibaddhupaṭṭhākaṃ me ekaṃ bhikkhuṃ jānāthā』』ti. 『『Bhante, ahaṃ upaṭṭhahissāmi, ahaṃ upaṭṭhahissāmī』』ti sirasi añjaliṃ katvā uṭṭhite sāriputtattherādayo 『『tumhākaṃ patthanā matthakaṃ pattā, ala』』nti paṭikkhipi. Tato bhikkhū ānandattheraṃ 『『tvaṃ āvuso, upaṭṭhākaṭṭhānaṃ yācāhī』』ti āhaṃsu. Thero 『『sace me bhante, bhagavā attanā laddhacīvaraṃ na dassati, piṇḍapātaṃ na dassati, ekagandhakuṭiyaṃ vasituṃ na dassati, maṃ gahetvā nimantanaṃ na gamissati, sace pana bhagavā mayā gahitaṃ nimantanaṃ gamissati, sace ahaṃ tiroraṭṭhā tirojanapadā bhagavantaṃ daṭṭhuṃ āgataṃ parisaṃ āgatakkhaṇeyeva dassetuṃ labhissāmi , yadā me kaṅkhā uppajjati, tasmiṃ khaṇeyeva bhagavantaṃ upasaṅkamituṃ labhissāmi, sace yaṃ bhagavā mama parammukhā dhammaṃ katheti, taṃ āgantvā mayhaṃ kathessati, evāhaṃ bhagavantaṃ upaṭṭhahissāmī』』ti ime cattāro paṭikkhepe catasso ca āyācanāti aṭṭha vare yāci, bhagavāpissa adāsi.

So tato paṭṭhāya pañcavīsati vassāni nibaddhupaṭṭhāko ahosi. So pañcasu ṭhānesu etadagge ṭhapanaṃ patvā āgamasampadā, adhigamasampadā, pubbahetusampadā, attatthaparipucchāsampadā, titthavāsasampadā, yonisomanasikārasampadā, buddhūpanissayasampadāti imāhi sattahi sampadāhi samannāgato buddhassa santike aṭṭhavaradāyajjaṃ labhitvā buddhasāsane paññāto gaganamajjhe cando viya pākaṭo ahosi. Athekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ 『『āvuso, tathāgato ānandattheraṃ varadānena santappesī』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, idāneva, pubbepāhaṃ ānandaṃ varena santappesiṃ, pubbepāhaṃ yaṃ yaṃ esa yāci, taṃ taṃ adāsiṃyevā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa putto juṇhakumāro nāma hutvā takkasilāyaṃ sippaṃ uggahetvā ācariyassa anuyogaṃ datvā rattibhāge andhakāre ācariyassa gharā nikkhamitvā attano nivāsaṭṭhānaṃ vegena gacchanto aññataraṃ brāhmaṇaṃ bhikkhaṃ caritvā attano nivāsaṭṭhānaṃ gacchantaṃ apassanto bāhunā paharitvā tassa bhattapātiṃ bhindiṃ, brāhmaṇo patitvā viravi. Kumāro kāruññena nivattitvā taṃ hatthe gahetvā uṭṭhāpesi. Brāhmaṇo 『『tayā, tāta, mama bhikkhābhājanaṃ bhinnaṃ, bhattamūlaṃ me dehī』』ti āha. Kumāro 『『brāhmaṇa, na dānāhaṃ tava bhattamūlaṃ dātuṃ sakkomi, ahaṃ kho pana kāsikarañño putto juṇhakumāro nāma, mayi rajje patiṭṭhite āgantvā maṃ dhanaṃ yāceyyāsī』』ti vatvā niṭṭhitasippo ācariyaṃ vanditvā bārāṇasiṃ gantvā pitu sippaṃ dassesi. Pitā 『『jīvantena me putto diṭṭho, rājabhūtampi naṃ passissāmī』』ti rajje abhisiñci. So juṇharājā nāma hutvā dhammena rajjaṃ kāresi. Brāhmaṇo taṃ pavattiṃ sutvā 『『idāni mama bhattamūlaṃ āharissāmī』』ti bārāṇasiṃ gantvā rājānaṃ alaṅkatanagaraṃ padakkhiṇaṃ karontameva disvā ekasmiṃ unnatappadese ṭhito hatthaṃ pasāretvā jayāpesi. Atha naṃ rājā anoloketvāva atikkami. Brāhmaṇo tena adiṭṭhabhāvaṃ ñatvā kathaṃ samuṭṭhāpento paṭhamaṃ gāthamāha –

13.

『『Suṇohi mayhaṃ vacanaṃ janinda, atthena juṇhamhi idhānupatto;

Na brāhmaṇe addhike tiṭṭhamāne, gantabbamāhu dvipadinda seṭṭhā』』ti.

Tattha juṇhamhīti mahārāja, tayi juṇhamhi ahaṃ ekena atthena idhānuppatto, na nikkāraṇā idhāgatomhīti dīpeti. Addhiketi addhānaṃ āgate. Gantabbanti taṃ addhikaṃ addhānamāgataṃ yācamānaṃ brāhmaṇaṃ anoloketvāva gantabbanti paṇḍitā na āhu na kathentīti.

Rājā tassa vacanaṃ sutvā hatthiṃ vajiraṅkusena niggahetvā dutiyaṃ gāthamāha –

14.

『『Suṇomi tiṭṭhāmi vadehi brahme, yenāsi atthena idhānupatto;

Kaṃ vā tvamatthaṃ mayi patthayāno, idhāgamo brahme tadiṅgha brūhī』』ti.

Tattha iṅghāti codanatthe nipāto.

Tato paraṃ brāhmaṇassa ca rañño ca vacanapaṭivacanavasena sesagāthā kathitā –

15.

『『Dadāhi me gāmavarāni pañca, dāsīsataṃ satta gavaṃsatāni;

Parosahassañca suvaṇṇanikkhe, bhariyā ca me sādisī dve dadāhi.

16.

『『Tapo nu te brāhmaṇa bhiṃsarūpo, mantā nu te brāhmaṇa cittarūpā;

Yakkhā nu te assavā santi keci, atthaṃ vā me abhijānāsi kattaṃ.

17.

『『Na me tapo atthi na cāpi mantā, yakkhāpi me assavā natthi keci;

Atthampi te nābhijānāmi kattaṃ, pubbe ca kho saṅgatimattamāsi.

18.

『『Paṭhamaṃ idaṃ dassanaṃ jānato me, na tābhijānāmi ito puratthā;

Akkhāhi me pucchito etamatthaṃ, kadā kuhiṃ vā ahu saṅgamo no.

19.

『『Gandhārarājassa puramhi ramme, avasimhase takkasīlāyaṃ deva;

Tatthandhakāramhi timīsikāyaṃ, aṃsena aṃsaṃ samaghaṭṭayimha.

20.

『『Te tattha ṭhatvāna ubho janinda, sārāṇiyaṃ vītisārayimha tattha;

Sāyeva no saṅgatimattamāsi, tato na pacchā na pure ahosi.

21.

『『Yadā kadāci manujesu brahme, samāgamo sappurisena hoti;

Na paṇḍitā saṅgatisanthavāni, pubbe kataṃ vāpi vināsayanti.

22.

『『Bālāva kho saṅgatisanthavāni, pubbe kataṃ vāpi vināsayanti;

Bahumpi bālesu kataṃ vinassati, tathā hi bālā akataññurūpā.

23.

『『Dhīrā ca kho saṅgatisanthavāni, pubbe kataṃ vāpi na nāsayanti;

Appampi dhīresu kataṃ na nassati, tathā hi dhīrā sukataññurūpā.

24.

『『Dadāmi te gāmavarāni pañca, dāsīsataṃ satta gavaṃsatāni;

Parosahassañca suvaṇṇanikkhe, bhariyā ca te sādisī dve dadāmi.

25.

『『Evaṃ sataṃ hoti samecca rāja, nakkhattarājāriva tārakānaṃ;

Āpūratī kāsipatī tathāhaṃ, tayāpi me saṅgamo ajja laddho』』ti.

Tattha sādisīti rūpavaṇṇajātikulapadesena mayā sādisī ekasadisā dve mahāyasā bhariyā ca me dehīti attho. Bhiṃsarūpoti kiṃ nu te brāhmaṇa balavarūpasīlācāraguṇasaṅkhātaṃ tapokammaṃ atthīti pucchati. Mantā nu teti udāhu vicitrarūpā sabbatthasādhakā mantā te atthi. Assavāti vacanakārakā icchiticchitadāyakā yakkhā vā te keci santi. Kattanti kataṃ, udāhu tayā kataṃ kiñci mama atthaṃ abhijānāsīti pucchati. Saṅgatimattanti samāgamamattaṃ tayā saddhiṃ pubbe mama āsīti vadati. Jānato meti jānantassa mama idaṃ paṭhamaṃ tava dassanaṃ. Na tābhijānāmīti na taṃ abhijānāmi. Timīsikāyanti bahalatimirāyaṃ rattiyaṃ. Te tattha ṭhatvānāti te mayaṃ tasmiṃ aṃsena aṃsaṃ ghaṭṭitaṭṭhāne ṭhatvā vītisārayimha tatthāti tasmiṃyeva ṭhāne saritabbayuttakaṃ kathaṃ vītisārayimha, ahaṃ 『『bhikkhābhājanaṃ me tayā bhinnaṃ, bhattamūlaṃ me dehī』』ti avacaṃ, tvaṃ 『『idānāhaṃ tava bhattamūlaṃ dātuṃ na sakkomi, ahaṃ kho pana kāsikarañño putto juṇhakumāro nāma, mayi rajje patiṭṭhite āgantvā maṃ dhanaṃ yāceyyāsī』』ti avacāti imaṃ sāraṇīyakathaṃ karimhāti āha. Sāyeva no saṅgatimattamāsīti deva, amhākaṃ sāyeva aññamaññaṃ saṅgatimattamāsi, ekamuhuttikamahosīti dīpeti. Tatoti tato pana taṃmuhuttikamittadhammato pacchā vā pure vā kadāci amhākaṃ saṅgati nāma na bhūtapubbā.

Na paṇḍitāti brāhmaṇa paṇḍitā nāma taṃmuhuttikaṃ saṅgatiṃ vā cirakālasanthavāni vā yaṃ kiñci pubbe kataguṇaṃ vā na nāsenti. Bahumpīti bahukampi . Akataññurūpāti yasmā bālā akataññusabhāvā, tasmā tesu bahumpi kataṃ nassatīti attho. Sukataññurūpāti suṭṭhu kataññusabhāvā. Etthāpi tatthāpi tathā hīti hi-kāro kāraṇattho. Dadāmi teti brāhmaṇena yācitayācitaṃ dadanto evamāha. Evaṃ satanti brāhmaṇo rañño anumodanaṃ karonto vadati, sataṃ sappurisānaṃ ekavārampi samecca saṅgati nāma evaṃ hoti. Nakkhattarājārivāti ettha ra-kāro nipātamattaṃ. Tārakānanti tārakagaṇamajjhe. Kāsipatīti rājānamālapati. Idaṃ vuttaṃ hoti – 『『deva, kāsiraṭṭhādhipati yathā cando tārakānaṃ majjhe ṭhito tārakagaṇaparivuto pāṭipadato paṭṭhāya yāva puṇṇamā āpūrati, tathā ahampi ajja tayā dinnehi gāmavarādīhi āpūrāmī』』ti. Tayāpi meti mayā pubbe tayā saddhiṃ laddhopi saṅgamo aladdhova, ajja pana mama manorathassa nipphannattā mayā tayā saha saṅgamo laddho nāmāti nipphannaṃ me tayā saddhiṃ mittaphalanti vadati. Bodhisatto tassa mahantaṃ yasaṃ adāsi.

Satthā imaṃ dhammadesanaṃ āharitvā 『『na, bhikkhave, idāneva, pubbepāhaṃ ānandaṃ varena santappesiṃ yevā』』ti vatvā jātakaṃ samodhānesi – 『『tadā brāhmaṇo ānando ahosi, rājā pana ahameva ahosi』』nti.

Juṇhajātakavaṇṇanā dutiyā.

[457] 3. Dhammadevaputtajātakavaṇṇanā

Yasokaro puññakarohamasmīti idaṃ satthā jetavane viharanto devadattassa pathavipavesanaṃ ārabbha kathesi. Tadā hi bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ 『『āvuso, devadatto tathāgatena saddhiṃ paṭivirujjhitvā pathaviṃ paviṭṭho』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na idānevesa, bhikkhave, mama jinacakke pahāraṃ datvā pathaviṃ paviṭṭho, pubbepi dhammacakke pahāraṃ datvā pathaviṃ pavisitvā avīciparāyaṇo jātoyevā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kāmāvacaradevaloke dhammo nāma devaputto hutvā nibbatti, devadatto adhammo nāma. Tesu dhammo dibbālaṅkārapaṭimaṇḍito dibbarathavaramabhiruyha accharāgaṇaparivuto manussesu sāyamāsaṃ bhuñjitvā attano attano gharadvāre sukhakathāya nisinnesu puṇṇamuposathadivase gāmanigamajanapadarājadhānīsu ākāse ṭhatvā 『『pāṇātipātādīhi dasahi akusalakammapathehi viramitvā mātupaṭṭhānadhammaṃ pitupaṭṭhānadhammaṃ tividhasucaritadhammañca pūretha , evaṃ saggaparāyaṇā hutvā mahantaṃ yasaṃ anubhavissathā』』ti manusse dasa kusalakammapathe samādapento jambudīpaṃ padakkhiṇaṃ karoti. Adhammo pana devaputto 『『pāṇaṃ hanathā』』tiādinā nayena dasa akusalakammapathe samādapento jambudīpaṃ vāmaṃ karoti. Atha tesaṃ ākāse rathā sammukhā ahesuṃ. Atha nesaṃ parisā 『『tumhe kassa, tumhe kassā』』ti pucchitvā 『『mayaṃ dhammassa, mayaṃ adhammassā』』ti vatvā maggā okkamitvā dvidhā jātā. Dhammopi adhammaṃ āmantetvā 『『samma, tvaṃ adhammo, ahaṃ dhammo, maggo mayhaṃ anucchaviko, tava rathaṃ okkāmetvā mayhaṃ maggaṃ dehī』』ti paṭhamaṃ gāthamāha –

26.

『『Yasokaro puññakarohamasmi, sadātthuto samaṇabrāhmaṇānaṃ;

Maggāraho devamanussapūjito, dhammo ahaṃ dehi adhamma magga』』nti.

Tattha yasokaroti ahaṃ devamanussānaṃ yasadāyako. Dutiyapadepi eseva nayo. Sadātthutoti sadā thuto niccapasattho. Tato parā –

27.

『『Adhammayānaṃ daḷhamāruhitvā, asantasanto balavāhamasmi;

Sa kissa hetumhi tavajja dajjaṃ, maggaṃ ahaṃ dhamma adinnapubbaṃ.

28.

『『Dhammo have pāturahosi pubbe, pacchā adhammo udapādi loke;

Jeṭṭho ca seṭṭho ca sanantano ca, uyyāhi jeṭṭhassa kaniṭṭha maggā.

29.

『『Na yācanāya napi pātirūpā, na arahatā tehaṃ dadeyyaṃ maggaṃ;

Yuddhañca no hotu ubhinnamajja, yuddhamhi yo jessati tassa maggo.

30.

『『Sabbā disā anuvisaṭohamasmi, mahabbalo amitayaso atulyo;

Guṇehi sabbehi upetarūpo, dhammo adhamma tvaṃ kathaṃ vijessasi.

31.

『『Lohena ve haññati jātarūpaṃ, na jātarūpena hananti lohaṃ;

Sace adhammo hañchati dhammamajja, ayo suvaṇṇaṃ viya dassaneyyaṃ.

32.

『『Sace tuvaṃ yuddhabalo adhamma, na tuyha vuḍḍhā ca garū ca atthi;

Maggañca te dammi piyāppiyena, vācāduruttānipi te khamāmī』』ti. –

Imā cha gāthā tesaññeva vacanapaṭivacanavasena kathitā.

Tattha sa kissa hetumhi tavajja dajjanti somhi ahaṃ adhammo adhammayānaṃ rathaṃ āruḷho abhīto balavā. Kiṃkāraṇā ajja bho dhamma, kassaci adinnapubbaṃ maggaṃ tuyhaṃ dammīti. Pubbeti paṭhamakappikakāle imasmiṃ loke dasakusalakammapathadhammo ca pubbe pāturahosi, pacchā adhammo. Jeṭṭho cāti pure nibbattabhāvena ahaṃ jeṭṭho ca seṭṭho ca porāṇako ca, tvaṃ pana kaniṭṭho, tasmā maggā uyyāhīti vadati. Napi pātirūpāti ahañhi te neva yācanāya na patirūpavacanena maggārahatāya maggaṃ dadeyyaṃ. Anuvisaṭoti ahaṃ catasso disā catasso anudisāti sabbā disā attano guṇena patthaṭo paññāto pākaṭo. Lohenāti ayamuṭṭhikena. Hañchatīti hanissati. Tuvaṃ yuddhabalo adhammāti sace tvaṃ yuddhabalosi adhamma. Vuḍḍhā ca garū cāti yadi tuyhaṃ 『『ime vuḍḍhā, ime garū paṇḍitā』』ti evaṃ natthi. Piyāppiyenāti piyenāpi appiyenāpi dadanto piyena viya te maggaṃ dadāmīti attho.

Bodhisattena pana imāya gāthāya kathitakkhaṇeyeva adhammo rathe ṭhātuṃ asakkonto avaṃsiro pathaviyaṃ patitvā pathaviyā vivare dinne gantvā avīcimhiyeva nibbatti. Etamatthaṃ viditvā bhagavā abhisambuddho hutvā sesagāthā abhāsi –

33.

『『Idañca sutvā vacanaṃ adhammo, avaṃsiro patito uddhapādo;

Yuddhatthiko ce na labhāmi yuddhaṃ, ettāvatā hoti hato adhammo.

34.

『『Khantībalo yuddhabalaṃ vijetvā, hantvā adhammaṃ nihanitva bhūmyā;

Pāyāsi vitto abhiruyha sandanaṃ, maggeneva atibalo saccanikkamo.

35.

『『Mātā pitā samaṇabrāhmaṇā ca, asammānitā yassa sake agāre;

Idheva nikkhippa sarīradehaṃ, kāyassa bhedā nirayaṃ vajanti te;

Yathā adhammo patito avaṃsiro.

36.

『『Mātā pitā samaṇabrāhmaṇā ca, susammānitā yassa sake agāre;

Idheva nikkhippa sarīradehaṃ, kāyassa bhedā sugatiṃ vajanti te;

Yathāpi dhammo abhiruyha sandana』』nti.

Tattha yuddhatthiko ceti ayaṃ tassa vilāpo, so kirevaṃ vilapantoyeva patitvā pathaviṃ paviṭṭho . Ettāvatāti bhikkhave, yāvatā pathaviṃ paviṭṭho, tāvatā adhammo hato nāma hoti. Khantībaloti bhikkhave, evaṃ adhammo pathaviṃ paviṭṭho adhivāsanakhantībalo taṃ yuddhabalaṃ vijetvā vadhitvā bhūmiyaṃ nihanitvā pātetvā vittajātatāya vitto attano rathaṃ āruyha maggeneva saccanikkamo tathaparakkamo dhammadevaputto pāyāsi. Asammānitāti asakkatā. Sarīradehanti imasmiṃyeva loke sarīrasaṅkhātaṃ dehaṃ nikkhipitvā. Nirayaṃ vajantīti yassa pāpapuggalassa ete sakkārārahā gehe asakkatā, tathārūpā yathā adhammo patito avaṃsiro, evaṃ avaṃsirā nirayaṃ vajantīti attho. Sugatiṃ vajantīti yassa panete sakkatā, tādisā paṇḍitā yathāpi dhammo sandanaṃ abhiruyha devalokaṃ gato, evaṃ sugatiṃ vajantīti.

Satthā evaṃ dhammaṃ desetvā 『『na, bhikkhave, idāneva, pubbepi devadatto mayā saddhiṃ paṭivirujjhitvā pathaviṃ paviṭṭho』』ti vatvā jātakaṃ samodhānesi – 『『tadā adhammo devaputto devadatto ahosi, parisāpissa devadattaparisā, dhammo pana ahameva, parisā buddhaparisāyevā』』ti.

Dhammadevaputtajātakavaṇṇanā tatiyā.

[458] 4. Udayajātakavaṇṇanā

Ekā nisinnāti idaṃ satthā jetavane viharanto ekaṃ ukkaṇṭhitabhikkhuṃ ārabbha kathesi. Vatthu kusajātake (jā. 2.20.1 ādayo) āvi bhavissati. Satthā pana taṃ bhikkhuṃ 『『saccaṃ kira tvaṃ ukkaṇṭhitosī』』ti pucchitvā 『『saccaṃ, bhante』』ti vutte 『『bhikkhu kasmā kilesavasena evarūpe niyyānikasāsane pabbajitvā ukkaṇṭhitosi? Porāṇakapaṇḍitā samiddhe dvādasayojanike surundhananagare rajjaṃ kārentā devaccharapaṭibhāgāya itthiyā saddhiṃ satta vassasatāni ekagabbhe vasantāpi indriyāni bhinditvā lobhavasena na olokesu』』nti vatvā atītaṃ āhari.

Atīte kāsiraṭṭhe surundhananagare kāsirājā rajjaṃ kāresi, tassa neva putto, na dhītā ahosi. So attano deviyo 『『putte patthethā』』ti āha. Aggamahesīpi rañño vacanaṃ sampaṭicchitvā tathā akāsi. Tadā bodhisatto brahmalokā cavitvā tasseva rañño aggamahesiyā kucchimhi nibbatti. Athassa mahājanassa hadayaṃ vaḍḍhetvā jātabhāvena 『『udayabhaddo』』ti nāmaṃ kariṃsu. Kumārassa padasā caraṇakāle aññopi satto brahmalokā cavitvā tasseva rañño aññatarāya deviyā kucchimhi kumārikā hutvā nibbatti, tassāpi 『『udayabhaddā』』ti nāmaṃ kariṃsu. Kumāro vayappatto sabbasippanipphattiṃ pāpuṇi , jātabrahmacārī pana ahosi, supinantenapi methunadhammaṃ na jānāti, na tassa kilesesu cittaṃ allīyi. Rājā puttaṃ rajje abhisiñcitukāmo 『『kumārassa idāni rajjasukhasevanakālo, nāṭakāpissa paccupaṭṭhāpessāmī』』ti sāsanaṃ pesesi. Bodhisatto 『『na mayhaṃ rajjenattho, kilesesu me cittaṃ na allīyatī』』ti paṭikkhipitvā punappunaṃ vuccamāno rattajambunadamayaṃ itthirūpaṃ kāretvā 『『evarūpaṃ itthiṃ labhamāno rajjaṃ sampaṭicchissāmī』』ti mātāpitūnaṃ pesesi. Te taṃ suvaṇṇarūpakaṃ sakalajambudīpaṃ parihārāpetvā tathārūpaṃ itthiṃ alabhantā udayabhaddaṃ alaṅkāretvā tassa santike ṭhapesuṃ. Sā taṃ suvaṇṇarūpakaṃ abhibhavitvā aṭṭhāsi. Atha nesaṃ anicchamānānaññeva vemātikaṃ bhaginiṃ udayabhaddakumāriṃ aggamahesiṃ katvā bodhisattaṃ rajje abhisiñciṃsu. Te pana dvepi brahmacariyavāsameva vasiṃsu.

Aparabhāge mātāpitūnaṃ accayena bodhisatto rajjaṃ kāresi. Ubho ekagabbhe vasamānāpi lobhavasena indriyāni bhinditvā aññamaññaṃ na olokesuṃ, apica kho pana 『『yo amhesu paṭhamataraṃ kālaṃ karoti, so nibbattaṭṭhānato āgantvā 『asukaṭṭhāne nibbattosmī』ti ārocetū』』ti saṅgaramakaṃsu. Atha kho bodhisatto abhisekato sattavassasataccayena kālamakāsi. Añño rājā nāhosi, udayabhaddāyayeva āṇā pavatti. Amaccā rajjaṃ anusāsiṃsu. Bodhisattopi cutikkhaṇe tāvatiṃsabhavane sakkattaṃ patvā yasamahantatāya sattāhaṃ anussarituṃ nāsakkhi. Iti so manussagaṇanāya sattavassasataccayena āvajjetvā 『『udayabhaddaṃ rājadhītaraṃ dhanena vīmaṃsitvā sīhanādaṃ nadāpetvā dhammaṃ desetvā saṅgaraṃ mocetvā āgamissāmī』』ti cintesi. Tadā kira manussānaṃ dasavassasahassāyukakālo hoti. Rājadhītāpi taṃ divasaṃ rattibhāge pihitesu dvāresu ṭhapitaārakkhe sattabhūmikapāsādavaratale alaṅkatasirigabbhe ekikāva niccalā attano sīlaṃ āvajjamānā nisīdi. Atha sakko suvaṇṇamāsakapūraṃ ekaṃ suvaṇṇapātiṃ ādāya āgantvā sayanagabbheyeva pātubhavitvā ekamantaṃ ṭhito tāya saddhiṃ sallapanto paṭhamaṃ gāthamāha –

37.

『『Ekā nisinnā suci saññatūrū, pāsādamāruyha aninditaṅgī;

Yācāmi taṃ kinnaranettacakkhu, imekarattiṃ ubhayo vasemā』』ti.

Tattha sucīti sucivatthanivatthā. Saññatūrūti suṭṭhu ṭhapitaūrū, iriyāpathaṃ saṇṭhapetvā sucivatthā ekikāva nisinnāsīti vuttaṃ hoti. Aninditaṅgīti pādantato yāva kesaggā aninditasarīrā paramasobhaggappattasarīrā. Kinnaranettacakkhūti tīhi maṇḍalehi pañcahi ca pasādehi upasobhitattā kinnarānaṃ nettasadisehi cakkhūhi samannāgate. Imekarattinti imaṃ ekarattaṃ ajja imasmiṃ alaṅkatasayanagabbhe ekato vaseyyāmāti yācati.

Tato rājadhītā dve gāthā abhāsi –

38.

『『Okiṇṇantaraparikhaṃ, daḷhamaṭṭālakoṭṭhakaṃ;

Rakkhitaṃ khaggahatthehi, duppavesamidaṃ puraṃ.

39.

『『Daharassa yuvino cāpi, āgamo ca na vijjati;

Atha kena nu vaṇṇena, saṅgamaṃ icchase mayā』』ti.

Tattha okiṇṇantaraparikhanti idaṃ dvādasayojanikaṃ surundhanapuraṃ antarantarā udakaparikhānaṃ kaddamaparikhānaṃ sukkhaparikhānaṃ okiṇṇattā okiṇṇantaraparikhaṃ. Daḷhamaṭṭālakoṭṭhakanti thiratarehi aṭṭālakehi dvārakoṭṭhakehi ca samannāgataṃ. Khaggahatthehīti āvudhahatthehi dasahi yodhasahassehi rakkhitaṃ. Duppavesamidaṃ puranti idaṃ sakalapurampi tassa anto māpitaṃ mayhaṃ nivāsapurampi ubhayaṃ kassaci pavisituṃ na sakkā. Āgamo cāti idha imāya velāya taruṇassa vā yobbanappattassa vā thāmasampannayodhassa vā aññassa vā mahantampi paṇṇākāraṃ gahetvā āgacchantassa āgamo nāma natthi. Saṅgamanti atha tvaṃ kena kāraṇena imāya velāya mayā saha samāgamaṃ icchasīti.

Atha sakko catutthaṃ gāthamāha –

40.

『『Yakkhohamasmi kalyāṇi, āgatosmi tavantike;

Tvaṃ maṃ nandaya bhaddante, puṇṇakaṃsaṃ dadāmi te』』ti.

Tassattho – kalyāṇi, sundaradassane ahameko devaputto devatānubhāvena idhāgato, tvaṃ ajja maṃ nandaya tosehi, ahaṃ te imaṃ suvaṇṇamāsakapuṇṇaṃ suvaṇṇapātiṃ dadāmīti.

Taṃ sutvā rājadhītā pañcamaṃ gāthamāha –

41.

『『Devaṃva yakkhaṃ atha vā manussaṃ, na patthaye udayamaticca aññaṃ;

Gaccheva tvaṃ yakkha mahānubhāva, mā cassu gantvā punarāvajitthā』』ti.

Tassattho – ahaṃ devarāja, devaṃ vā yakkhaṃ vā udayaṃ atikkamitvā aññaṃ na patthemi, so tvaṃ gaccheva, mā idha aṭṭhāsi, na me tayā ābhatena paṇṇākārena attho, gantvā ca mā imaṃ ṭhānaṃ punarāvajitthāti.

So tassā sīhanādaṃ sutvā aṭṭhatvā gatasadiso hutvā tattheva antarahito aṭṭhāsi. So punadivase tāya velāyameva suvaṇṇamāsakapūraṃ rajatapātiṃ ādāya tāya saddhiṃ sallapanto chaṭṭhaṃ gāthamāha –

42.

『『Yā sā rati uttamā kāmabhoginaṃ, yaṃhetu sattā visamaṃ caranti;

Mā taṃ ratiṃ jīyi tuvaṃ sucimhite, dadāmi te rūpiyaṃ kaṃsapūra』』nti.

Tassattho – bhadde, rājadhīte yā esā kāmabhogisattānaṃ ratīsu methunakāmarati nāma uttamā rati, yassā ratiyā kāraṇā sattā kāyaduccaritādivisamaṃ caranti, taṃ ratiṃ tvaṃ bhadde, sucimhite manāpahasite mā jīyi, ahampi āgacchanto na tucchahattho āgato, hiyyo suvaṇṇamāsakapūraṃ suvaṇṇapātiṃ āhariṃ, ajja rūpiyapātiṃ, imaṃ te ahaṃ rūpiyapātiṃ suvaṇṇapūraṃ dadāmīti.

Rājadhītā cintesi 『『ayaṃ kathāsallāpaṃ labhanto punappunaṃ āgamissati, na dāni tena saddhiṃ kathessāmī』』ti. Sā kiñci na kathesi.

Sakko tassā akathitabhāvaṃ ñatvā tattheva antarahito hutvā punadivase tāyameva velāya lohapātiṃ kahāpaṇapūraṃ ādāya 『『bhadde, tvaṃ maṃ kāmaratiyā santappehi, imaṃ te kahāpaṇapūraṃ lohapātiṃ dassāmī』』ti āha. Taṃ disvā rājadhītā sattamaṃ gāthamāha –

43.

『『Nāriṃ naro nijjhapayaṃ dhanena, ukkaṃsatī yattha karoti chandaṃ;

Vipaccanīko tava devadhammo, paccakkhato thokatarena esī』』ti.

Tassattho – bho purisa, tvaṃ jaḷo. Naro hi nāma nāriṃ kilesaratikāraṇā dhanena nijjhāpento saññāpento yattha nāriyā chandaṃ karoti, taṃ ukkaṃsati vaṇṇetvā thometvā bahutarena dhanena palobheti, tuyhaṃ paneso devasabhāvo vipaccanīko, tvañhi mayā paccakkhato thokatarena esi, paṭhamadivase suvaṇṇapūraṃ suvaṇṇapātiṃ āharitvā, dutiyadivase suvaṇṇapūraṃ rūpiyapātiṃ, tatiyadivase kahāpaṇapūraṃ lohapātiṃ āharasīti.

Taṃ sutvā sakko 『『bhadde rājakumāri, ahaṃ chekavāṇijo na niratthakena atthaṃ nāsemi, sace tvaṃ āyunā vā vaṇṇena vā vaḍḍheyyāsi, ahaṃ te paṇṇākāraṃ vaḍḍhetvā āhareyyaṃ, tvaṃ pana parihāyaseva, tenāhampi dhanaṃ parihāpemī』』ti vatvā tisso gāthā abhāsi –

44.

『『Āyu ca vaṇṇo ca manussaloke, nihīyati manujānaṃ sugatte;

Teneva vaṇṇena dhanampi tuyhaṃ, nihīyati jiṇṇatarāsi ajja.

45.

『『Evaṃ me pekkhamānassa, rājaputti yasassini;

Hāyateva tava vaṇṇo, ahorattānamaccaye.

46.

『『Imināva tvaṃ vayasā, rājaputti sumedhase;

Brahmacariyaṃ careyyāsi, bhiyyo vaṇṇavatī siyā』』ti.

Tattha nihīyatīti parissāvane āsittaudakaṃ viya parihāyati. Manussalokasmiñhi sattā jīvitena vaṇṇena cakkhupasādādīhi ca dine dine parihāyanteva. Jiṇṇatarāsīti mama paṭhamaṃ āgatadivase pavattañhi te āyu hiyyo divasaṃ na pāpuṇi, kuṭhāriyā chinnaṃ viya tattheva nirujjhi, hiyyo pavattampi ajjadivasaṃ na pāpuṇi, hiyyova kuṭhāriyā chinnaṃ viya nirujjhi, tasmā ajja jiṇṇatarāsi jātā. Evaṃ meti tiṭṭhatu hiyyo ca parahiyyo ca, ajjeva pana mayhaṃ evaṃ pekkhamānasseva hāyateva tava vaṇṇo. Ahorattānamaccayeti ito paṭṭhāya rattindivesu vītivattesu ahorattānaṃ accayena apaṇṇattikabhāvameva gamissasīti dasseti. Imināvāti tasmā bhadde, sace tvaṃ iminā vayeneva imasmiṃ suvaṇṇavaṇṇe sarīre rajāya avilutteyeva seṭṭhacariyaṃ careyyāsi, pabbajitvā samaṇadhammaṃ kareyyāsi. Bhiyyo vaṇṇavatī siyāti atirekataravaṇṇā bhaveyyāsīti.

Tato rājadhītā itaraṃ gāthamāha –

47.

『『Devā na jīranti yathā manussā, gattesu tesaṃ valiyo na honti;

Pucchāmi taṃ yakkha mahānubhāva, kathaṃ nu devāna sarīradeho』』ti.

Tattha sarīradehoti sarīrasaṅkhāto deho, devānaṃ sarīraṃ kathaṃ na jīrati, idaṃ ahaṃ taṃ pucchāmīti vadati.

Athassā kathento sakko itaraṃ gāthamāha –

48.

『『Devā na jīranti yathā manussā, gattesu tesaṃ valiyo na honti;

Suve suve bhiyyatarova tesaṃ, dibbo ca vaṇṇo vipulā ca bhogā』』ti.

Tattha yathā manussāti yathā manussā jīrantā rūpena vaṇṇena bhogena cakkhupasādādīhi ca jīranti, na evaṃ devā. Tesañhi gattesu valiyopi na santi, maṭṭhakañcanapaṭṭamiva sarīraṃ hoti. Suve suveti divase divase. Bhiyyatarovāti atirekatarova tesaṃ dibbo ca vaṇṇo vipulā ca bhogā honti, manussesu hi rūpaparihāni cirajātabhāvassa sakkhi, devesu atirekarūpasampatti ca atirekaparivārasampatti ca. Evaṃ aparihānadhammo nāmesa devaloko . Tasmā tvaṃ jaraṃ appatvāva nikkhamitvā pabbaja, evaṃ parihāniyasabhāvā manussalokā cavitvā aparihāniyasabhāvaṃ evarūpaṃ devalokaṃ gamissasīti.

Sā devalokassa vaṇṇaṃ sutvā tassa gamanamaggaṃ pucchantī itaraṃ gāthamāha –

49.

『『Kiṃsūdha bhītā janatā anekā, maggo ca nekāyatanaṃ pavutto;

Pucchāmi taṃ yakkha mahānubhāva, katthaṭṭhito paralokaṃ na bhāye』』ti.

Tattha kiṃsūdha bhītāti devarāja, ayaṃ khattiyādibhedā anekā janatā kiṃbhītā kassa bhayena parihāniyasabhāvā manussalokā devalokaṃ na gacchatīti pucchati. Maggoti devalokagāmimaggo. Idha pana 『『ki』』nti āharitvā 『『ko』』ti pucchā kātabbā. Ayañhettha attho 『『anekatitthāyatanavasena paṇḍitehi pavutto devalokamaggo ko kataro』』ti vutto. Katthaṭṭhitoti paralokaṃ gacchanto katarasmiṃ magge ṭhito na bhāyatīti.

Athassā kathento sakko itaraṃ gāthamāha –

50.

『『Vācaṃ manañca paṇidhāya sammā, kāyena pāpāni akubbamāno;

Bahunnapānaṃ gharamāvasanto, saddho mudū saṃvibhāgī vadaññū;

Saṅgāhako sakhilo saṇhavāco, etthaṭṭhito paralokaṃ na bhāye』』ti.

Tassattho – bhadde, udaye vācaṃ manañca sammā ṭhapetvā kāyena pāpāni akaronto ime dasa kusalakammapathe samādāya vattanto bahuannapāne pahūtadeyyadhamme ghare vasanto 『『dānassa vipāko atthī』』ti saddhāya samannāgato muducitto dānasaṃvibhāgatāya saṃvibhāgī pabbajitā bhikkhāya caramānā vadanti nāma, tesaṃ paccayadānena tassa vādassa jānanato vadaññū catūhi saṅgahavatthūhi saṅgahatāya saṅgāhako piyavāditāya sakhilo maṭṭhavacanatāya saṇhavāco ettha ettake guṇarāsimhi ṭhito paralokaṃ gacchanto na bhāyatīti.

Tato rājadhītā taṃ tassa vacanaṃ sutvā thutiṃ karontī itaraṃ gāthamāha –

51.

『『Anusāsasi maṃ yakkha, yathā mātā yathā pitā;

Uḷāravaṇṇa pucchāmi, ko nu tvamasi subrahā』』ti.

Tassattho – yathā mātāpitaro puttake anusāsanti, tathā maṃ anusāsasi. Uḷāravaṇṇa sobhaggappattarūpadāraka ko nu asi tvaṃ evaṃ accuggatasarīroti.

Tato bodhisatto itaraṃ gāthamāha –

52.

『『Udayohamasmi kalyāṇi, saṅgarattā idhāgato;

Āmanta kho taṃ gacchāmi, muttosmi tava saṅgarā』』ti.

Tassattho – kalyāṇadassane ahaṃ purimabhave tava sāmiko udayo nāma tāvatiṃsabhavane sakko hutvā nibbatto, idhāgacchanto na kilesavasenāgato, taṃ vīmaṃsitvā pana saṅgaraṃ mocessāmīti saṅgarattā pubbe saṅgarassa katattā āgatosmi, idāni taṃ āmantetvā gacchāmi, muttosmi tava saṅgarāti.

Rājadhītā assasitvā 『『sāmi, tvaṃ udayabhaddarājā』』ti assudhārā pavattayamānā 『『ahaṃ tumhehi vinā vasituṃ na sakkomi, yathā tumhākaṃ santike vasāmi, tathā maṃ anusāsathā』』ti vatvā itaraṃ gāthaṃ abhāsi –

53.

『『Sace kho tvaṃ udayosi, saṅgarattā idhāgato;

Anusāsa maṃ rājaputta, yathāssa puna saṅgamo』』ti.

Atha naṃ anusāsanto mahāsatto catasso gāthā abhāsi –

54.

『『Atipatati vayo khaṇo tatheva, ṭhānaṃ natthi dhuvaṃ cavanti sattā;

Parijīyati addhuvaṃ sarīraṃ, udaye mā pamāda carassu dhammaṃ.

55.

『『Kasiṇā pathavī dhanassa pūrā, ekasseva siyā anaññadheyyā;

Taṃ cāpi jahati avītarāgo, udaye mā pamāda carassu dhammaṃ.

56.

『『Mātā ca pitā ca bhātaro ca, bhariyā yāpi dhanena hoti kītā;

Te cāpi jahanti aññamaññaṃ, udaye mā pamāda carassu dhammaṃ.

57.

『『Kāyo parabhojananti ñatvā, saṃsāre sugatiñca duggatiñca;

Ittaravāsoti jāniyāna, udaye mā pamāda carassu dhamma』』nti.

Tattha atipatatīti ativiya patati, sīghaṃ atikkamati. Vayoti paṭhamavayāditividhopi vayo. Khaṇo tathevāti uppādaṭṭhitibhaṅgakkhaṇopi tatheva atipatati. Ubhayenapi bhinno imesaṃ sattānaṃ āyusaṅkhāro nāma sīghasotā nadī viya anivattanto sīghaṃ atikkamatīti dasseti. Ṭhānaṃ natthīti 『『uppannā saṅkhārā abhijjitvā tiṭṭhantū』』ti patthanāyapi tesaṃ ṭhānaṃ nāma natthi, dhuvaṃ ekaṃseneva buddhaṃ bhagavantaṃ ādiṃ katvā sabbepi sattā cavanti, 『『dhuvaṃ maraṇaṃ, addhuvaṃ jīvita』』nti evaṃ maraṇassatiṃ bhāvehīti dīpeti. Parijīyatīti idaṃ suvaṇṇavaṇṇampi sarīraṃ jīrateva, evaṃ jānāhi. Mā pamādanti tasmā tvaṃ udayabhadde mā pamādaṃ āpajji, appamattā hutvā dasakusalakammapathadhammaṃ carāhīti.

Kasiṇāti sakalā. Ekassevāti yadi ekasseva rañño, tasmiṃ ekasmiṃyeva anaññādhīnā assa. Taṃ cāpi jahati avītarāgoti taṇhāvasiko puggalo ettakenapi yasena atitto maraṇakāle avītarāgova taṃ vijahati. Evaṃ taṇhāya apūraṇīyabhāvaṃ jānāhīti dīpeti. Te cāpīti mātā puttaṃ, putto mātaraṃ, pitā puttaṃ, putto pitaraṃ, bhātā bhaginiṃ, bhaginī bhātaraṃ, bhariyā sāmikaṃ, sāmiko bhariyanti ete aññamaññaṃ jahanti, nānā honti. Evaṃ sattānaṃ nānābhāvavinābhāvaṃ jānāhīti dīpeti.

Parabhojananti vividhānaṃ kākādīnaṃ parasattānaṃ bhojanaṃ. Ittaravāsoti yā esā imasmiṃ saṃsāre manussabhūtā suggati ca tiracchānabhūtā duggati ca, etaṃ ubhayampi 『『ittaravāso』』ti jānitvā mā pamādaṃ, carassu dhammaṃ. Imesaṃ sattānaṃ nānāṭhānato āgantvā ekasmiṃ ṭhāne samāgamo paritto, ime sattā appakasmiṃyeva kāle ekato vasanti, tasmā appamattā hohīti.

Evaṃ mahāsatto tassā ovādamadāsi. Sāpi tassa dhammakathāya pasīditvā thutiṃ karontī osānagāthamāha –

58.

『『Sādhu bhāsatiyaṃ yakkho, appaṃ maccāna jīvitaṃ;

Kasirañca parittañca, tañca dukkhena saṃyutaṃ;

Sāhaṃ ekā pabbajissāmi, hitvā kāsiṃ surundhana』』nti.

Tattha sādhūti 『『appaṃ maccāna jīvita』』nti bhāsamāno ayaṃ devarājā sādhu bhāsati. Kiṃkāraṇā? Idañhi kasirañca dukkhaṃ assādarahitaṃ, parittañca na bahukaṃ ittarakālaṃ. Sace hi kasirampi samānaṃ dīghakālaṃ pavatteyya, parittakampi samānaṃ sukhaṃ bhaveyya, idaṃ pana kasirañceva parittañca sakalena vaṭṭadukkhena saṃyutaṃ sannihitaṃ. Sāhanti sā ahaṃ. Surundhananti surundhananagarañca kāsiraṭṭhañca chaḍḍetvā ekikāva pabbajissāmīti āha.

Bodhisatto tassā ovādaṃ datvā sakaṭṭhānameva gato. Sāpi punadivase amacce rajjaṃ paṭicchāpetvā antonagareyeva ramaṇīye uyyāne isipabbajjaṃ pabbajitvā dhammaṃ caritvā āyupariyosāne tāvatiṃsabhavane bodhisattassa pādaparicārikā hutvā nibbatti.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi. Tadā rājadhītā rāhulamātā ahosi, sakko pana ahameva ahosinti.

Udayajātakavaṇṇanā catutthā.

[459] 5. Pānīyajātakavaṇṇanā

Mitto mittassāti idaṃ satthā jetavane viharanto kilesaniggahaṃ ārabbha kathesi. Ekasmiñhi samaye sāvatthivāsino pañcasatā gihisahāyakā tathāgatassa dhammadesanaṃ sutvā pabbajitvā upasampannā antokoṭisanthāre vasantā aḍḍharattasamaye kāmavitakkaṃ vitakkesuṃ. Sabbaṃ heṭṭhā vuttanayeneva veditabbaṃ. Bhagavato āṇattiyā panāyasmatā ānandena bhikkhusaṅghe sannipātite satthā paññattāsane nisīditvā anodissakaṃ katvā 『『kāmavitakkaṃ vitakkayitthā』』ti avatvā sabbasaṅgāhikavaseneva 『『bhikkhave, kileso khuddako nāma natthi, bhikkhunā nāma uppannuppannā kilesā niggahetabbā, porāṇakapaṇḍitā anuppannepi buddhe kilese niggahetvā paccekabodhiñāṇaṃ pattā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente kāsiraṭṭhe ekasmiṃ gāmake dve sahāyakā pānīyatumbāni ādāya khettaṃ gantvā ekamantaṃ ṭhapetvā khettaṃ koṭṭetvā pipāsitakāle āgantvā pānīyaṃ pivanti. Tesu eko pānīyatthāya āgantvā attano pānīyaṃ rakkhanto itarassa tumbato pivitvā sāyaṃ araññā nikkhamitvā nhāyitvā ṭhito 『『atthi nu kho me kāyadvārādīhi ajja kiñci pāpaṃ kata』』nti upadhārento thenetvā pānīyassa pivitabhāvaṃ disvā saṃvegappatto hutvā 『『ayaṃ taṇhā vaḍḍhamānā maṃ apāyesu khipissati, imaṃ kilesaṃ niggaṇhissāmī』』ti pānīyassa thenetvā pivitabhāvaṃ ārammaṇaṃ katvā vipassanaṃ vaḍḍhetvā paccekabodhiñāṇaṃ nibbattetvā paṭiladdhaguṇaṃ āvajjento aṭṭhāsi. Atha naṃ itaro nhāyitvā uṭṭhito 『『ehi, samma, gharaṃ gacchāmā』』ti āha. 『『Gaccha tvaṃ, mama gharena kiccaṃ natthi, paccekabuddhā nāma maya』』nti. 『『Paccekabuddhā nāma tumhādisā na hontī』』ti. 『『Atha kīdisā paccekabuddhā hontī』』ti? 『『Dvaṅgulakesā kāsāyavatthavasanā uttarahimavante nandamūlakapabbhāre vasantī』』ti. So sīsaṃ parāmasi, taṃ khaṇaññevassa gihiliṅgaṃ antaradhāyi, surattadupaṭṭaṃ nivatthameva, vijjulatāsadisaṃ kāyabandhanaṃ baddhameva, alattakapāṭalavaṇṇaṃ uttarāsaṅgacīvaraṃ ekaṃsaṃ katameva, meghavaṇṇaṃ paṃsukūlacīvaraṃ dakkhiṇaaṃsakūṭe ṭhapitameva, bhamaravaṇṇo mattikāpatto vāmaaṃsakūṭe laggitova ahosi. So ākāse ṭhatvā dhammaṃ desetvā uppatitvā nandamūlakapabbhāreyeva otari.

Aparopi kāsigāmeyeva kuṭumbiko āpaṇe nisinno ekaṃ purisaṃ attano bhariyaṃ ādāya gacchantaṃ disvā taṃ uttamarūpadharaṃ itthiṃ indriyāni bhinditvā oloketvā puna cintesi 『『ayaṃ lobho vaḍḍhamāno maṃ apāyesu khipissatī』』ti saṃviggamānaso vipassanaṃ vaḍḍhetvā paccekabodhiñāṇaṃ nibbattetvā ākāse ṭhito dhammaṃ desetvā nandamūlakapabbhārameva gato.

Aparepi kāsigāmavāsinoyeva dve pitāputtā ekato maggaṃ paṭipajjiṃsu. Aṭavīmukhe pana corā uṭṭhitā honti. Te pitāputte labhitvā puttaṃ gahetvā 『『dhanaṃ āharitvā tava puttaṃ gaṇhā』』ti pitaraṃ vissajjenti, dve bhātaro labhitvā kaniṭṭhaṃ gahetvā jeṭṭhaṃ vissajjenti, ācariyantevāsike labhitvā ācariyaṃ gahetvā antevāsikaṃ vissajjenti, antevāsiko sippalobhena dhanaṃ āharitvā ācariyaṃ gaṇhitvā gacchati. Atha te pitāputtāpi tattha corānaṃ uṭṭhitabhāvaṃ ñatvā 『『tvaṃ maṃ 『pitā』ti mā vada, ahampi taṃ 『putto』ti na vakkhāmī』』ti katikaṃ katvā corehi gahitakāle 『『tumhe aññamaññaṃ kiṃ hothā』』ti puṭṭhā 『『na kiñci homā』』ti sampajānamusāvādaṃ kariṃsu. Tesu aṭavito nikkhamitvā sāyaṃ nhāyitvā ṭhitesu putto attano sīlaṃ sodhento taṃ musāvādaṃ disvā 『『idaṃ pāpaṃ vaḍḍhamānaṃ maṃ apāyesu khipissati, imaṃ kilesaṃ niggaṇhissāmī』』ti vipassanaṃ vaḍḍhetvā paccekabodhiñāṇaṃ nibbattetvā ākāse ṭhito pitu dhammaṃ desetvā nandamūlakapabbhārameva gato.

Aparopi kāsigāmeyeva pana eko gāmabhojako māghātaṃ kārāpesi. Atha naṃ balikammakāle mahājano sannipatitvā āha 『『sāmi, mayaṃ migasūkarādayo māretvā yakkhānaṃ balikammaṃ karissāma, balikammakālo eso』』ti. Tumhākaṃ pubbe karaṇaniyāmeneva karothāti manussā bahuṃ pāṇātipātamakaṃsu. So bahuṃ macchamaṃsaṃ disvā 『『ime manussā ettake pāṇe mārentā mamevekassa vacanena mārayiṃsū』』ti kukkuccaṃ katvā vātapānaṃ nissāya ṭhitakova vipassanaṃ vaḍḍhetvā paccekabodhiñāṇaṃ nibbattetvā ākāse ṭhito mahājanassa dhammaṃ desetvā nandamūlakapabbhārameva gato.

Aparopi kāsiraṭṭheyeva gāmabhojako majjavikkayaṃ vāretvā 『『sāmi, pubbe imasmiṃ kāle surāchaṇo nāma hoti, kiṃ karomā』』ti mahājanena vutto 『『tumhākaṃ porāṇakaniyāmeneva karothā』』ti āha. Manussā chaṇaṃ katvā suraṃ pivitvā kalahaṃ karontā hatthapāde bhañjitvā sīsaṃ bhinditvā kaṇṇe chinditvā bahudaṇḍena bajjhiṃsu. Gāmabhojako te disvā cintesi 『『mayi ananujānante ime imaṃ dukkhaṃ na vindeyyu』』nti. So ettakena kukkuccaṃ katvā vātapānaṃ nissāya ṭhitakova vipassanaṃ vaḍḍhetvā paccekabodhiñāṇaṃ nibbattetvā 『『appamattā hothā』』ti ākāse ṭhatvā dhammaṃ desetvā nandamūlakapabbhārameva gato.

Aparabhāge te pañca paccekabuddhā bhikkhācāratthāya bārāṇasidvāre otaritvā sunivatthā supārutā pāsādikehi abhikkamādīhi piṇḍāya carantā rājadvāraṃ sampāpuṇiṃsu. Rājā te disvā pasannacitto rājanivesanaṃ pavesetvā pāde dhovitvā gandhatelena makkhetvā paṇītena khādanīyena bhojanīyena parivisitvā ekamantaṃ nisīditvā 『『bhante, tumhākaṃ paṭhamavaye pabbajjā sobhati, imasmiṃ vaye pabbajantā kathaṃ kāmesu ādīnavaṃ passittha, kiṃ vo ārammaṇaṃ ahosī』』ti pucchi. Te tassa kathentā –

59.

『『Mitto mittassa pānīyaṃ, adinnaṃ paribhuñjisaṃ;

Tena pacchā vijigucchiṃ, taṃ pāpaṃ pakataṃ mayā;

Mā puna akaraṃ pāpaṃ, tasmā pabbajito ahaṃ.

60.

『『Paradārañca disvāna, chando me udapajjatha;

Tena pacchā vijigucchiṃ, taṃ pāpaṃ pakataṃ mayā;

Mā puna akaraṃ pāpaṃ, tasmā pabbajito ahaṃ.

61.

『『Pitaraṃ me mahārāja, corā agaṇhu kānane;

Tesāhaṃ pucchito jānaṃ, aññathā naṃ viyākariṃ.

62.

『『Tena pacchā vijigucchiṃ, taṃ pāpaṃ pakataṃ mayā;

Mā puna akaraṃ pāpaṃ, tasmā pabbajito ahaṃ.

63.

『『Pāṇātipātamakaruṃ, somayāge upaṭṭhite;

Tesāhaṃ samanuññāsiṃ.

64.

『『Tena pacchā vijigucchiṃ, taṃ pāpaṃ pakataṃ mayā;

Mā puna akaraṃ pāpaṃ, tasmā pabbajito ahaṃ.

65.

『『Surāmerayamādhukā, ye janā paṭhamāsu no;

Bahūnaṃ te anatthāya, majjapānamakappayuṃ;

Tesāhaṃ samanuññāsiṃ.

66.

『『Tena pacchā vijigucchiṃ, taṃ pāpaṃ pakataṃ mayā;

Mā puna akaraṃ pāpaṃ, tasmā pabbajito aha』』nti. –

Imā paṭipāṭiyā pañca gāthā abhāsiṃsu. Rājāpi ekamekassa byākaraṇaṃ sutvā 『『bhante, ayaṃ pabbajjā tumhākaṃ yevānucchavikā』』ti thutimakāsi.

Tattha mitto mittassāti mahārāja, ahaṃ ekassa mitto hutvā tassa mittassa santakaṃ pānīyaṃ iminā niyāmeneva paribhuñjiṃ. Tasmāti yasmā puthujjanā nāma pāpakammaṃ karonti, tasmā ahaṃ mā puna akaraṃ pāpaṃ, taṃ pāpaṃ ārammaṇaṃ katvā pabbajitomhi. Chandoti mahārāja, imināva niyāmena mama paradāraṃ disvā kāme chando uppajji. Agaṇhūti agaṇhiṃsu. Jānanti tesaṃ corānaṃ 『『ayaṃ kiṃ te hotī』』ti pucchito jānantoyeva 『『na kiñci hotī』』ti aññathā byākāsiṃ. Somayāgeti navacande uṭṭhite somayāgaṃ nāma yakkhabaliṃ kariṃsu, tasmiṃ upaṭṭhite. Samanuññāsinti samanuñño āsiṃ. Surāmerayamādhukāti piṭṭhasurādisurañca pupphāsavādimerayañca pakkamadhu viya madhuraṃ maññamānā. Ye janā paṭhamāsu noti ye no gāme janā paṭhamaṃ evarūpā āsuṃ ahesuṃ. Bahūnaṃ teti te ekadivasaṃ ekasmiṃ chaṇe patte bahūnaṃ anatthāya majjapānaṃ akappayiṃsu.

Rājā tesaṃ dhammaṃ sutvā pasannacitto cīvarasāṭake ca bhesajjāni ca datvā paccekabuddhe uyyojesi. Tepi tassa anumodanaṃ katvā tattheva agamaṃsu. Tato paṭṭhāya rājā vatthukāmesu viratto anapekkho hutvā nānaggarasabhojanaṃ bhuñjitvā itthiyo anālapitvā anoloketvā virattacitto uṭṭhāya sirigabbhaṃ pavisitvā nisinno setabhittiyaṃ kasiṇaparikammaṃ katvā jhānaṃ nibbattesi. So jhānappatto kāme garahanto –

67.

『『Dhiratthu subahū kāme, duggandhe bahukaṇṭake;

Ye ahaṃ paṭisevanto, nālabhiṃ tādisaṃ sukha』』nti. – gāthamāha;

Tattha bahukaṇṭaketi bahū paccāmitte. Ye ahanti yo ahaṃ, ayameva vā pāṭho. Tādisanti etādisaṃ kilesarahitaṃ jhānasukhaṃ.

Athassa aggamahesī 『『ayaṃ rājā paccekabuddhānaṃ dhammakathaṃ sutvā ukkaṇṭhitarūpo ahosi, amhehi saddhiṃ akathetvāva sirigabbhaṃ paviṭṭho, pariggaṇhissāmi tāva na』』nti cintetvā sirigabbhadvāre ṭhitā rañño kāmesu garahantassa udānaṃ sutvā 『『mahārāja, tvaṃ kāme garahasi, kāmasukhasadisaṃ nāma sukhaṃ natthī』』ti kāme vaṇṇentī itaraṃ gāthamāha –

68.

『『Mahassādā sukhā kāmā, natthi kāmā paraṃ sukhaṃ;

Ye kāme paṭisevanti, saggaṃ te upapajjare』』ti.

Tattha mahassādāti mahārāja, ete kāmā nāma mahāassādā, ito uttariṃ aññaṃ sukhaṃ natthi. Kāmasevino hi apāye anupagamma sagge nibbattantīti attho.

Taṃ sutvā bodhisatto tassā 『『nassa vasali, kiṃ kathesi, kāmesu sukhaṃ nāma kuto atthi, vipariṇāmadukkhā ete』』ti garahanto sesagāthā abhāsi –

69.

『『Appassādā dukhā kāmā, natthi kāmā paraṃ dukhaṃ;

Ye kāme paṭisevanti, nirayaṃ te upapajjare.

70.

『『Asī yathā sunisito, nettiṃsova supāyiko;

Sattīva urasi khittā, kāmā dukkhatarā tato.

71.

『『Aṅgārānaṃva jalitaṃ, kāsuṃ sādhikaporisaṃ;

Phālaṃva divasaṃtattaṃ, kāmā dukkhatarā tato.

72.

『『Visaṃ yathā halāhalaṃ, telaṃ pakkuthitaṃ yathā;

Tambalohavilīnaṃva, kāmā dukkhatarā tato』』ti.

Tattha nettiṃsoti nikkaruṇo, idampi ekassa khaggassa nāmaṃ. Dukkhatarāti evaṃ jalitaṅgārakāsuṃ vā divasaṃ tattaṃ phālaṃ vā paṭicca yaṃ dukkhaṃ uppajjati, tatopi kāmāyeva dukkhatarāti attho. Anantaragāthāya yathā etāni visādīni dukkhāvahanato dukkhāni, evaṃ kāmāpi dukkhā, taṃ pana kāmadukkhaṃ itarehi dukkhehi dukkhataranti attho.

Evaṃ mahāsatto deviyā dhammaṃ desetvā amacce sannipātetvā 『『bhonto amaccā, tumhe rajjaṃ paṭipajjatha, ahaṃ pabbajissāmī』』ti vatvā mahājanassa rodantassa paridevantassa uṭṭhāya ākāse ṭhatvā ovādaṃ datvā anilapatheneva uttarahimavantaṃ gantvā ramaṇīye padese assamaṃ māpetvā isipabbajjaṃ pabbajitvā āyupariyosāne brahmalokaparāyaṇo ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā 『『bhikkhave, kileso khuddako nāma natthi, appamattakopi paṇḍitehi niggahitabboyevā』』ti vatvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne pañcasatā bhikkhū arahatte patiṭṭhahiṃsu. Tadā paccekabuddhā parinibbāyiṃsu, devī rāhulamātā ahosi, rājā pana ahameva ahosinti.

Pānīyajātakavaṇṇanā pañcamā.

[460] 6. Yudhañcayajātakavaṇṇanā

Mittāmaccaparibyūḷhanti idaṃ satthā jetavane viharanto mahābhinikkhamanaṃ ārabbha kathesi. Ekadivasañhi dhammasabhāyaṃ sannipatitā bhikkhū 『『āvuso, sace dasabalo agāraṃ ajjhāvasissa, sakalacakkavāḷagabbhe cakkavattirājā abhavissa sattaratanasamannāgato caturiddhīhi samiddho parosahassaputtaparivāro , so evarūpaṃ sirivibhavaṃ pahāya kāmesu dosaṃ disvā aḍḍharattasamaye channasahāyova kaṇṭakamāruyha nikkhamitvā anomanadītīre pabbajitvā chabbassāni dukkarakārikaṃ katvā sammāsambodhiṃ patto』』ti satthu guṇakathaṃ kathayiṃsu. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, tathāgato idāneva mahābhinikkhamanaṃ nikkhanto, pubbepi dvādasayojanike bārāṇasinagare rajjaṃ pahāya nikkhantoyevā』』ti vatvā atītaṃ āhari.

Atīte rammanagare sabbadatto nāma rājā ahosi. Ayañhi bārāṇasī udayajātake (jā. 1.11.37 ādayo) surundhananagaraṃ nāma jātā, cūḷasutasomajātake (jā. 2.17.195 ādayo) sudassanaṃ nāma, soṇanandajātake (jā. 2.20.92 ādayo) brahmavaḍḍhanaṃ nāma, khaṇḍahālajātake (jā. 2.22.982 ādayo) pupphavatī nāma, saṅkhabrāhmaṇajātake (jā. 1.10.39 ādayo) moḷinī nāma, imasmiṃ pana yudhañcayajātake rammanagaraṃ nāma ahosi. Evamassā kadāci nāmaṃ parivattati. Tattha sabbadattarañño puttasahassaṃ ahosi. Yudhañcayassa nāma jeṭṭhaputtassa uparajjaṃ adāsi. So divase divase mahādānaṃ pavattesi. Evaṃ gacchante kāle bodhisatto ekadivasaṃ pātova rathavaramāruyha mahantena sirivibhavena uyyānakīḷaṃ gacchanto rukkhaggatiṇaggasākhaggamakkaṭakasuttajālādīsu muttājālākārena laggitaussavabindūni disvā 『『samma sārathi, kiṃ nāmeta』』nti pucchitvā 『『ete deva, himasamaye patanakaussavabindūni nāmā』』ti sutvā divasabhāgaṃ uyyāne kīḷitvā sāyanhakāle paccāgacchanto te adisvāva 『『samma sārathi, kahaṃ nu kho ete ussavabindū, na te idāni passāmī』』ti pucchi. 『『Deva, te sūriye uggacchante sabbeva bhijjitvā pathaviyaṃ patantī』』ti sutvā saṃvegappatto hutvā 『『imesaṃ sattānaṃ jīvitasaṅkhārāpi tiṇagge ussavabindusadisāva, mayā byādhijarāmaraṇehi apīḷiteyeva mātāpitaro āpucchitvā pabbajituṃ vaṭṭatī』』ti ussavabindumeva ārammaṇaṃ katvā āditte viya tayo bhave passanto attano gehaṃ agantvā alaṅkatapaṭiyattāya vinicchayasālāya nisinnassa pitu santikaṃyeva gantvā pitaraṃ vanditvā ekamantaṃ ṭhito pabbajjaṃ yācanto paṭhamaṃ gāthamāha –

73.

『『Mittāmaccaparibyūḷhaṃ , ahaṃ vande rathesabhaṃ;

Pabbajissāmahaṃ rāja, taṃ devo anumaññatū』』ti.

Tattha paribyūḷhanti parivāritaṃ. Taṃ devoti taṃ mama pabbajjaṃ devo anujānātūti attho.

Atha naṃ rājā nivārento dutiyaṃ gāthamāha –

74.

『『Sace te ūnaṃ kāmehi, ahaṃ paripūrayāmi te;

Yo taṃ hiṃ sati vāremi, mā pabbaja yudhañcayā』』ti.

Taṃ sutvā kumāro tatiyaṃ gāthamāha –

75.

『『Na matthi ūnaṃ kāmehi, hiṃsitā me na vijjati;

Dīpañca kātumicchāmi, yaṃ jarā nābhikīratī』』ti.

Tattha dīpañcāti tāta neva mayhaṃ kāmehi ūnaṃ atthi, na maṃ hiṃsanto koci vijjati, ahaṃ pana paralokagamanāya attano patiṭṭhaṃ kātumicchāmi. Kīdisaṃ? Yaṃ jarā nābhikīrati na viddhaṃseti, tamahaṃ kātumicchāmi, amatamahānibbānaṃ gavesissāmi, na me kāmehi attho, anujānātha maṃ, mahārājāti vadati.

Iti punappunaṃ kumāro pabbajjaṃ yāci, rājā 『『mā pabbajā』』ti vāreti. Tamatthamāvikaronto satthā upaḍḍhaṃ gāthamāha –

76.

『『Putto vā pitaraṃ yāce, pitā vā puttamorasa』』nti.

Tattha vā-kāro sampiṇḍanattho. Idaṃ vuttaṃ hoti – 『『evaṃ, bhikkhave, putto ca pitaraṃ yācati, pitā ca orasaṃ puttaṃ yācatī』』ti.

Sesaṃ upaḍḍhagāthaṃ rājā āha –

『『Negamo taṃ yāce tāta, mā pabbaja yudhañcayā』』ti.

Tassattho – ayaṃ te tāta nigamavāsimahājano yācati, nagarajanopi mā tvaṃ pabbajāti.

Kumāro punapi pañcamaṃ gāthamāha –

77.

『『Mā maṃ deva nivārehi, pabbajantaṃ rathesabha;

Māhaṃ kāmehi sammatto, jarāya vasamanvagū』』ti.

Tattha vasamanvagūti mā ahaṃ kāmehi sammatto pamatto jarāya vasagāmī nāma homi, vaṭṭadukkhaṃ pana khepetvā yathā ca sabbaññutaññāṇappaṭivijjhanako homi,. Tathā maṃ olokehīti adhippāyo.

Evaṃ vutte rājā appaṭibhāṇo ahosi. Mātā panassa 『『putto te, devi, pitaraṃ pabbajjaṃ anujānāpetī』』ti sutvā 『『kiṃ tumhe kathethā』』ti nirassāsena mukhena suvaṇṇasivikāya nisīditvā sīghaṃ vinicchayaṭṭhānaṃ gantvā yācamānā chaṭṭhaṃ gāthamāha –

78.

『『Ahaṃ taṃ tāta yācāmi, ahaṃ putta nivāraye;

Ciraṃ taṃ daṭṭhumicchāmi, mā pabbaja yudhañcayā』』ti.

Taṃ sutvā kumāro sattamaṃ gāthamāha –

79.

『『Ussāvova tiṇaggamhi, sūriyuggamanaṃ pati;

Evamāyu manussānaṃ, mā maṃ amma nivārayā』』ti.

Tassattho – amma, yathā tiṇagge ussavabindu sūriyassa uggamanaṃ patiṭṭhātuṃ na sakkoti, pathaviyaṃ patati, evaṃ imesaṃ sattānaṃ jīvitaṃ parittaṃ tāvakālikaṃ aciraṭṭhitikaṃ, evarūpe lokasannivāse kathaṃ tvaṃ ciraṃ maṃ passasi, mā maṃ nivārehīti.

Evaṃ vuttepi sā punappunaṃ yāciyeva. Tato mahāsatto pitaraṃ āmantetvā aṭṭhamaṃ gāthamāha –

80.

『『Taramāno imaṃ yānaṃ, āropetu rathesabha;

Mā me mātā tarantassa, antarāyakarā ahū』』ti.

Tassattho – tāta rathesabha, imaṃ mama mātaraṃ taramāno puriso suvaṇṇasivikāyānaṃ āropetu, mā me jātijarābyādhimaraṇakantāraṃ tarantassa atikkamantassa mātā antarāyakarā ahūti.

Rājā puttassa vacanaṃ sutvā 『『gaccha, bhadde, tava sivikāya nisīditvā rativaḍḍhanapāsādaṃ abhiruhā』』ti āha. Sā tassa vacanaṃ sutvā ṭhātuṃ asakkontī nārīgaṇaparivutā gantvā pāsādaṃ abhiruhitvā 『『kā nu kho puttassa pavattī』』ti vinicchayaṭṭhānaṃ olokentī aṭṭhāsi. Bodhisatto mātu gatakāle puna pitaraṃ yāci. Rājā paṭibāhituṃ asakkonto 『『tena hi tāta, tava manaṃ matthakaṃ pāpehi, pabbajāhī』』ti anujāni. Rañño anuññātakāle bodhisattassa kaniṭṭho yudhiṭṭhilakumāro nāma pitaraṃ vanditvā 『『tāta, mayhaṃ pabbajjaṃ anujānāthā』』ti anujānāpesi. Ubhopi bhātaro pitaraṃ vanditvā kāme pahāya mahājanaparivutā vinicchayato nikkhamiṃsu. Devīpi mahāsattaṃ oloketvā 『『mama putte pabbajite rammanagaraṃ tucchaṃ bhavissatī』』ti paridevamānā gāthādvayamāha –

81.

『『Abhidhāvatha bhaddante, suññaṃ hessati rammakaṃ;

Yudhañcayo anuññāto, sabbadattena rājinā.

82.

『『Yohu seṭṭho sahassassa, yuvā kañcanasannibho;

Soyaṃ kumāro pabbajito, kāsāyavasano balī』』ti.

Tattha abhidhāvathāti parivāretvā ṭhitā nāriyo sabbā vegena dhāvathāti āṇāpeti. Bhaddanteti evaṃ gantvā 『『bhaddaṃ tava hotū』』ti vadatha. Rammakanti rammanagaraṃ sandhāyāha. Yohu seṭṭhoti yo rañño putto sahassassa seṭṭho ahosi, so pabbajitoti pabbajjāya gacchantaṃ sandhāyevamāha.

Bodhisattopi na tāva pabbajati. So hi mātāpitaro vanditvā kaniṭṭhaṃ yudhiṭṭhilakumāraṃ gahetvā nagarā nikkhamma mahājanaṃ nivattetvā ubhopi bhātaro himavantaṃ pavisitvā manorame ṭhāne assamapadaṃ karitvā isipabbajjaṃ pabbajitvā jhānābhiññaṃ nibbattetvā vanamūlaphalādīhi yāvajīvaṃ yāpetvā brahmalokaparāyaṇā ahesuṃ. Tamatthaṃ osāne abhisambuddhagāthāya dīpeti –

83.

『『Ubho kumārā pabbajitā, yudhañcayo yudhiṭṭhilo;

Pahāya mātāpitaro, saṅgaṃ chetvāna maccuno』』ti.

Tattha maccunoti mārassa. Idaṃ vuttaṃ hoti – bhikkhave, yudhañcayo ca yudhiṭṭhilo ca te ubhopi kumārā mātāpitaro pahāya mārassa santakaṃ rāgadosamohasaṅgaṃ chinditvā pabbajitāti.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā 『『na bhikkhave, idāneva, pubbepi tathāgato rajjaṃ chaḍḍetvā pabbajitoyevā』』ti vatvā jātakaṃ samodhānesi – 『『tadā mātāpitaro mahārājakulāni ahesuṃ, yudhiṭṭhilakumāro ānando, yudhañcayo pana ahameva ahosi』』nti.

Yudhañcayajātakavaṇṇanā chaṭṭhā.

[461] 7. Dasarathajātakavaṇṇanā

Etha lakkhaṇa sītā cāti idaṃ satthā jetavane viharanto ekaṃ matapitikaṃ kuṭumbikaṃ ārabbha kathesi. So hi pitari kālakate sokābhibhūto sabbakiccāni pahāya sokānuvattakova ahosi. Satthā paccūsasamaye lokaṃ olokento tassa sotāpattiphalūpanissayaṃ disvā punadivase sāvatthiyaṃ piṇḍāya caritvā katabhattakicco bhikkhū uyyojetvā ekaṃ pacchāsamaṇaṃ gahetvā tassa gehaṃ gantvā vanditvā nisinnaṃ madhuravacanena ālapanto 『『kiṃ socasi upāsakā』』ti vatvā 『『āma, bhante, pitusoko maṃ bādhatī』』ti vutte 『『upāsaka, porāṇakapaṇḍitā aṭṭhavidhe lokadhamme tathato jānantā pitari kālakate appamattakampi sokaṃ na kariṃsū』』ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ dasarathamahārājā nāma agatigamanaṃ pahāya dhammena rajjaṃ kāresi. Tassa soḷasannaṃ itthisahassānaṃ jeṭṭhikā aggamahesī dve putte ekañca dhītaraṃ vijāyi. Jeṭṭhaputto rāmapaṇḍito nāma ahosi, dutiyo lakkhaṇakumāro nāma, dhītā sītā devī nāma. Aparabhāge mahesī kālamakāsi. Rājā tassā kālakatāya cirataraṃ sokavasaṃ gantvā amaccehi saññāpito tassā kattabbaparihāraṃ katvā aññaṃ aggamahesiṭṭhāne ṭhapesi. Sā rañño piyā ahosi manāpā. Sāpi aparabhāge gabbhaṃ gaṇhitvā laddhagabbhaparihārā puttaṃ vijāyi, 『『bharatakumāro』』tissa nāmaṃ akaṃsu. Rājā puttasinehena 『『bhadde, varaṃ te dammi, gaṇhāhī』』ti āha. Sā gahitakaṃ katvā ṭhapetvā kumārassa sattaṭṭhavassakāle rājānaṃ upasaṅkamitvā 『『deva, tumhehi mayhaṃ puttassa varo dinno, idānissa varaṃ dethā』』ti āha. Gaṇha, bhaddeti. 『『Deva, puttassa me rajjaṃ dethā』』ti vutte rājā accharaṃ paharitvā 『『nassa, vasali, mayhaṃ dve puttā aggikkhandhā viya jalanti, te mārāpetvā tava puttassa rajjaṃ yācasī』』ti tajjesi. Sā bhītā sirigabbhaṃ pavisitvā aññesupi divasesu rājānaṃ punappunaṃ rajjameva yāci.

Rājā tassā taṃ varaṃ adatvāva cintesi 『『mātugāmo nāma akataññū mittadubbhī, ayaṃ me kūṭapaṇṇaṃ vā kūṭalañjaṃ vā katvā putte ghātāpeyyā』』ti. So putte pakkosāpetvā tamatthaṃ ārocetvā 『『tātā, tumhākaṃ idha vasantānaṃ antarāyopi bhaveyya, tumhe sāmantarajjaṃ vā araññaṃ vā gantvā mama maraṇakāle āgantvā kulasantakaṃ rajjaṃ gaṇheyyāthā』』ti vatvā puna nemittake brāhmaṇe pakkosāpetvā attano āyuparicchedaṃ pucchitvā 『『aññāni dvādasa vassāni pavattissatī』』ti sutvā 『『tātā, ito dvādasavassaccayena āgantvā chattaṃ ussāpeyyāthā』』ti āha. Te 『『sādhū』』ti vatvā pitaraṃ vanditvā rodantā pāsādā otariṃsu. Sītā devī 『『ahampi bhātikehi saddhiṃ gamissāmī』』ti pitaraṃ vanditvā rodantī nikkhami. Tayopi janā mahāparivārā nikkhamitvā mahājanaṃ nivattetvā anupubbena himavantaṃ pavisitvā sampannodake sulabhaphalāphale padese assamaṃ māpetvā phalāphalena yāpentā vasiṃsu.

Lakkhaṇapaṇḍito ca sītā ca rāmapaṇḍitaṃ yācitvā 『『tumhe amhākaṃ pituṭṭhāne ṭhitā, tasmā assameyeva hotha, mayaṃ phalāphalaṃ āharitvā tumhe posessāmā』』ti paṭiññaṃ gaṇhiṃsu. Tato paṭṭhāya rāmapaṇḍito tattheva hoti. Itare dve phalāphalaṃ āharitvā taṃ paṭijaggiṃsu. Evaṃ tesaṃ phalāphalena yāpetvā vasantānaṃ dasarathamahārājā puttasokena navame saṃvacchare kālamakāsi. Tassa sarīrakiccaṃ kāretvā devī 『『attano puttassa bharatakumārassa chattaṃ ussāpethā』』ti āha. Amaccā pana 『『chattassāmikā araññe vasantī』』ti na adaṃsu. Bharatakumāro 『『mama bhātaraṃ rāmapaṇḍitaṃ araññato ānetvā chattaṃ ussāpessāmī』』ti pañcarājakakudhabhaṇḍāni gahetvā caturaṅginiyā senāya tassa vasanaṭṭhānaṃ patvā avidūre khandhāvāraṃ katvā tattha nivāsetvā katipayehi amaccehi saddhiṃ lakkhaṇapaṇḍitassa ca sītāya ca araññaṃ gatakāle assamapadaṃ pavisitvā assamapadadvāre ṭhapitakañcanarūpakaṃ viya rāmapaṇḍitaṃ nirāsaṅkaṃ sukhanisinnaṃ upasaṅkamitvā vanditvā ekamantaṃ ṭhito rañño pavattiṃ ārocetvā saddhiṃ amaccehi pādesu patitvā rodati. Rāmapaṇḍito pana neva soci, na paridevi, indriyavikāramattampissa nāhosi. Bharatassa pana roditvā nisinnakāle sāyanhasamaye itare dve phalāphalaṃ ādāya āgamiṃsu. Rāmapaṇḍito cintesi 『『ime daharā mayhaṃ viya pariggaṇhanapaññā etesaṃ natthi, sahasā 『pitā vo mato』ti vutte sokaṃ sandhāretuṃ asakkontānaṃ hadayampi tesaṃ phaleyya, upāyena te udakaṃ otāretvā etaṃ pavattiṃ ārocessāmī』』ti. Atha nesaṃ purato ekaṃ udakaṭṭhānaṃ dassetvā 『『tumhe aticirena āgatā, idaṃ vo daṇḍakammaṃ hotu, imaṃ udakaṃ otaritvā tiṭṭhathā』』ti upaḍḍhagāthaṃ tāva āha –

84.

『『Etha lakkhaṇa sītā ca, ubho otarathodaka』』nti.

Tassattho – etha lakkhaṇa sītā ca āgacchatha, ubhopi otaratha udakanti;

Te ekavacaneneva otaritvā aṭṭhaṃsu. Atha nesaṃ pitu pavattiṃ ārocento sesaṃ upaḍḍhagāthamāha –

『『Evāyaṃ bharato āha, rājā dasaratho mato』』ti.

Te pitu matasāsanaṃ sutvāva visaññā ahesuṃ. Punapi nesaṃ kathesi, punapi te visaññā ahesunti evaṃ yāvatatiyaṃ visaññitaṃ patte te amaccā ukkhipitvā udakā nīharitvā thale nisīdāpetvā laddhassāsesu tesu sabbe aññamaññaṃ roditvā paridevitvā nisīdiṃsu. Tadā bharatakumāro cintesi – 『『mayhaṃ bhātā lakkhaṇakumāro ca bhaginī ca sītā devī pitu matasāsanaṃ sutvāva sokaṃ sandhāretuṃ na sakkonti, rāmapaṇḍito pana neva socati, na paridevati, kiṃ nu kho tassa asocanakāraṇaṃ, pucchissāmi na』』nti. So taṃ pucchanto dutiyaṃ gāthamāha –

85.

『『Kena rāmappabhāvena, socitabbaṃ na socasi;

Pitaraṃ kālakataṃ sutvā, na taṃ pasahate dukha』』nti.

Tattha pabhāvenāti ānubhāvena. Na taṃ pasahate dukhanti evarūpaṃ dukkhaṃ kena kāraṇena taṃ na pīḷeti, kiṃ te asocanakāraṇaṃ, kathehi tāva nanti.

Athassa rāmapaṇḍito attano asocanakāraṇaṃ kathento –

86.

『『Yaṃ na sakkā nipāletuṃ, posena lapataṃ bahuṃ;

Sa kissa viññū medhāvī, attānamupatāpaye.

87.

『『Daharā ca hi vuddhā ca, ye bālā ye ca paṇḍitā;

Aḍḍhā ceva daliddā ca, sabbe maccuparāyaṇā.

88.

『『Phalānamiva pakkānaṃ, niccaṃ patanato bhayaṃ;

Evaṃ jātāna maccānaṃ, niccaṃ maraṇato bhayaṃ.

89.

『『Sāyameke na dissanti, pāto diṭṭhā bahujjanā;

Pāto eke na dissanti, sāyaṃ diṭṭhā bahujjanā.

90.

『『Paridevayamāno ce, kiñcidatthaṃ udabbahe;

Sammūḷho hiṃsamattānaṃ, kayirā taṃ vicakkhaṇo.

91.

『『Kiso vivaṇṇo bhavati, hiṃsamattānamattano;

Na tena petā pālenti, niratthā paridevanā.

92.

『『Yathā saraṇamādittaṃ, vārinā parinibbaye;

Evampi dhīro sutavā, medhāvī paṇḍito naro;

Khippamuppatitaṃ sokaṃ, vāto tūlaṃva dhaṃsaye.

93.

『『Macco ekova acceti, ekova jāyate kule;

Saṃyogaparamātveva, sambhogā sabbapāṇinaṃ.

94.

『『Tasmā hi dhīrassa bahussutassa, sampassato lokamimaṃ parañca;

Aññāya dhammaṃ hadayaṃ manañca, sokā mahantāpi na tāpayanti.

95.

『『Sohaṃ dassañca bhokkhañca, bharissāmi ca ñātake;

Sesañca pālayissāmi, kiccametaṃ vijānato』』ti. –

Imāhi dasahi gāthāhi aniccataṃ pakāseti.

Tattha nipāletunti rakkhituṃ. Lapatanti lapantānaṃ. Idaṃ vuttaṃ hoti – 『『tāta bharata, yaṃ sattānaṃ jīvitaṃ bahumpi vilapantānaṃ purisānaṃ ekenāpi mā ucchijjīti na sakkā rakkhituṃ, so dāni mādiso aṭṭha lokadhamme tathato jānanto viññū medhāvī paṇḍito maraṇapariyosānajīvitesu sattesu kissa attānamupatāpaye, kiṃkāraṇā anupakārena sokadukkhena attānaṃ santāpeyyā』』ti.

Daharā cāti gāthā 『『maccu nāmesa tāta bharata, neva suvaṇṇarūpakasadisānaṃ daharānaṃ khattiyakumārakādīnaṃ, na vuddhippattānaṃ mahāyodhānaṃ, na bālānaṃ puthujjanasattānaṃ, na buddhādīnaṃ paṇḍitānaṃ, na cakkavattiādīnaṃ issarānaṃ, na niddhanānaṃ daliddādīnaṃ lajjati, sabbepime sattā maccuparāyaṇā maraṇamukhe saṃbhaggavibhaggā bhavantiyevā』』ti dassanatthaṃ vuttā.

Niccaṃ patanatoti idaṃ vuttaṃ hoti – yathā hi tāta bharata, pakkānaṃ phalānaṃ pakkakālato paṭṭhāya 『『idāni vaṇṭā chijjitvā patissanti, idāni patissantī』』ti patanato bhayaṃ niccaṃ dhuvaṃ ekaṃsikameva bhavati, evaṃ āsaṅkanīyato evaṃ jātānaṃ maccānampi ekaṃsikaṃyeva maraṇato bhayaṃ, natthi so khaṇo vā layo vā yattha tesaṃ maraṇaṃ na āsaṅkitabbaṃ bhaveyyāti.

Sāyanti vikāle. Iminā rattibhāge ca diṭṭhānaṃ divasabhāge adassanaṃ, divasabhāge ca diṭṭhānaṃ rattibhāge adassanaṃ dīpeti. Kiñcidatthanti 『『pitā me, putto me』』tiādīhi paridevamānova poso sammūḷho attānaṃ hiṃsanto kilamento appamattakampi atthaṃ āhareyya. Kayirātaṃ vicakkhaṇoti atha paṇḍito puriso evaṃ paridevaṃ kareyya, yasmā pana paridevanto mataṃ vā ānetuṃ aññaṃ vā tassa vaḍḍhiṃ kātuṃ na sakkoti, tasmā niratthakattā paridevitassa paṇḍitā na paridevanti.

Attānamattanoti attano attabhāvaṃ sokaparidevadukkhena hiṃsanto. Na tenāti tena paridevena paralokaṃ gatā sattā na pālenti na yāpenti. Niratthāti tasmā tesaṃ matasattānaṃ ayaṃ paridevanā niratthakā. Saraṇanti nivāsagehaṃ. Idaṃ vuttaṃ hoti – yathā paṇḍito puriso attano vasanāgāre āditte muhuttampi vosānaṃ anāpajjitvā ghaṭasatena ghaṭasahassena vārinā nibbāpayateva, evaṃ dhīro uppatitaṃ sokaṃ khippameva nibbāpaye. Tūlaṃ viya ca vāto yathā saṇṭhātuṃ na sakkoti, evaṃ dhaṃsaye viddhaṃseyyāti attho.

Macco ekova accetīti ettha tāta bharata, ime sattā kammassakā nāma, tathā hi ito paralokaṃ gacchanto satto ekova acceti atikkamati, khattiyādikule jāyamānopi ekova gantvā jāyati. Tattha tattha pana ñātimittasaṃyogena 『『ayaṃ me pitā, ayaṃ me mātā, ayaṃ me mitto』』ti saṃyogaparamātveva sambhogā sabbapāṇīnaṃ, paramatthena pana tīsupi bhavesu kammassakāvete sattāti attho.

Tasmāti yasmā etesaṃ sattānaṃ ñātimittasaṃyogaṃ ñātimittaparibhogamattaṃ ṭhapetvā ito paraṃ aññaṃ natthi, tasmā. Sampassatoti imañca parañca lokaṃ nānābhāvavinābhāvameva sammā passato. Aññāya dhammanti aṭṭhavidhalokadhammaṃ jānitvā. Hadayaṃ manañcāti idaṃ ubhayampi cittasseva nāmaṃ. Idaṃ vuttaṃ hoti –

『『Lābho alābho yaso ayaso ca, nindā pasaṃsā ca sukhañca dukkhaṃ;

Ete aniccā manujesu dhammā, mā soca kiṃ socasi poṭṭhapādā』』ti. (jā. 1.4.114) –

Imesaṃ aṭṭhannaṃ lokadhammānaṃ yena kenaci cittaṃ pariyādīyati, tassa ca aniccataṃ ñatvā ṭhitassa dhīrassa pituputtamaraṇādivatthukā mahantāpi sokā hadayaṃ na tāpayantīti. Etaṃ vā aṭṭhavidhaṃ lokadhammaṃ ñatvā ṭhitassa hadayavatthuñca manañca mahantāpi sokā na tāpayantīti evampettha attho daṭṭhabbo.

Sohaṃdassañca bhokkhañcāti gāthāya – tāta bharata, andhabālānaṃ sattānaṃ viya mama rodanaparidevanaṃ nāma na anucchavikaṃ, ahaṃ pana pitu accayena tassa ṭhāne ṭhatvā kapaṇādīnaṃ dānārahānaṃ dānaṃ, ṭhānantarārahānaṃ ṭhānantaraṃ, yasārahānaṃ yasaṃ dassāmi, pitarā me paribhuttanayena issariyaṃ paribhuñjissāmi, ñātake ca posessāmi, avasesañca antoparijanādikaṃ janaṃ pālessāmi, dhammikasamaṇabrāhmaṇānaṃ dhammikaṃ rakkhāvaraṇaguttiṃ karissāmīti evañhi jānato paṇḍitapurisassa anurūpaṃ kiccanti attho.

Parisā imaṃ rāmapaṇḍitassa aniccatāpakāsanaṃ dhammadesanaṃ sutvā nissokā ahesuṃ. Tato bharatakumāro rāmapaṇḍitaṃ vanditvā 『『bārāṇasirajjaṃ sampaṭicchathā』』ti āha. Tāta lakkhaṇañca, sītādeviñca gahetvā gantvā rajjaṃ anusāsathāti. Tumhe pana, devāti. Tāta, mama pitā 『『dvādasavassaccayena āgantvā rajjaṃ kāreyyāsī』』ti maṃ avoca, ahaṃ idāneva gacchanto tassa vacanakaro nāma na homi, aññānipi tīṇi vassāni atikkamitvā āgamissāmīti. 『『Ettakaṃ kālaṃ ko rajjaṃ kāressatī』』ti? 『『Tumhe kārethā』』ti. 『『Na mayaṃ kāressāmā』』ti. 『『Tena hi yāva mamāgamanā imā pādukā kāressantī』』ti attano tiṇapādukā omuñcitvā adāsi. Te tayopi janā pādukā gahetvā rāmapaṇḍitaṃ vanditvā mahājanaparivutā bārāṇasiṃ agamaṃsu. Tīṇi saṃvaccharāni pādukā rajjaṃ kāresuṃ. Amaccā tiṇapādukā rājapallaṅke ṭhapetvā aḍḍaṃ vinicchinanti. Sace dubbinicchito hoti, pādukā aññamaññaṃ paṭihaññanti. Tāya saññāya puna vinicchinanti. Sammā vinicchitakāle pādukā nissaddā sannisīdanti. Rāmapaṇḍito tiṇṇaṃ saṃvaccharānaṃ accayena araññā nikkhamitvā bārāṇasinagaraṃ patvā uyyānaṃ pāvisi. Tassa āgamanabhāvaṃ ñatvā kumārā amaccagaṇaparivutā uyyānaṃ gantvā sītaṃ aggamahesiṃ katvā ubhinnampi abhisekaṃ akaṃsu. Evaṃ abhisekappatto mahāsatto alaṅkatarathe ṭhatvā mahantena parivārena nagaraṃ pavisitvā padakkhiṇaṃ katvā candakapāsādavarassa mahātalaṃ abhiruhi. Tato paṭṭhāya soḷasa vassasahassāni dhammena rajjaṃ kāretvā āyupariyosāne saggapuraṃ pūresi.

96.

『『Dasa vassasahassāni, saṭṭhi vassasatāni ca;

Kambugīvo mahābāhu, rāmo rajjamakārayī』』ti. –

Ayaṃ abhisambuddhagāthā tamatthaṃ dīpeti.

Tattha kambugīvoti suvaṇṇāḷiṅgasadisagīvo. Suvaṇṇañhi kambūti vuccati.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne kuṭumbiko sotāpattiphale patiṭṭhahi. Tadā dasarathamahārājā suddhodanamahārājā ahosi, mātā mahāmāyādevī, sītā rāhulamātā, bharato ānando, lakkhaṇo sāriputto, parisā buddhaparisā, rāmapaṇḍito pana ahameva ahosinti.

Dasarathajātakavaṇṇanā sattamā.

[462] 8. Saṃvarajātakavaṇṇanā

Jānanto no mahārājāti idaṃ satthā jetavane viharanto ekaṃ ossaṭṭhavīriyaṃ bhikkhuṃ ārabbha kathesi. So kira sāvatthivāsī kulaputto satthu dhammadesanaṃ sutvā pabbajitvā laddhūpasampado ācariyupajjhāyavattaṃ pūrento ubhayāni pātimokkhāni paguṇāni katvā paripuṇṇapañcavasso kammaṭṭhānaṃ gahetvā 『『araññe vasissāmī』』ti ācariyupajjhāye āpucchitvā kosalaraṭṭhe ekaṃ paccantagāmaṃ gantvā tattha iriyāpathe pasannamanussehi paṇṇasālaṃ katvā upaṭṭhiyamāno vassaṃ upagantvā yuñjanto ghaṭento vāyamanto accāraddhena vīriyena temāsaṃ kammaṭṭhānaṃ bhāvetvā obhāsamattampi uppādetuṃ asakkonto cintesi 『『addhā ahaṃ satthārā desitesu catūsu puggalesu padaparamo, kiṃ me araññavāsena, jetavanaṃ gantvā tathāgatassa rūpasiriṃ passanto madhuradhammadesanaṃ suṇanto vītināmessāmī』』ti. So vīriyaṃ ossajitvā tato nikkhanto anupubbena jetavanaṃ gantvā ācariyupajjhāyehi ceva sandiṭṭhasambhattehi ca āgamanakāraṇaṃ puṭṭho tamatthaṃ kathetvā tehi 『『kasmā evamakāsī』』ti garahitvā satthu santikaṃ netvā 『『kiṃ, bhikkhave, anicchamānaṃ bhikkhuṃ ānayitthā』』ti vutte 『『ayaṃ, bhante, vīriyaṃ ossajitvā āgato』』ti ārocite satthā 『『saccaṃ kirā』』ti pucchitvā 『『saccaṃ, bhante』』ti vutte 『『kasmā bhikkhu vīriyaṃ ossaji, imasmiñhi sāsane nibbīriyassa kusītapuggalassa aggaphalaṃ arahattaṃ nāma natthi, āraddhavīriyā imaṃ dhammaṃ ārādhenti, tvaṃ kho pana pubbe vīriyavā ovādakkhamo, teneva kāraṇena bārāṇasirañño puttasatassa sabbakaniṭṭho hutvāpi paṇḍitānaṃ ovāde ṭhatvā setacchattaṃ pattosī』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente saṃvarakumāro nāma puttasatassa sabbakaniṭṭho ahosi. Rājā ekekaṃ puttaṃ 『『sikkhitabbayuttakaṃ sikkhāpethā』』ti ekekassa amaccassa adāsi. Saṃvarakumārassa ācariyo amacco bodhisatto ahosi paṇḍito byatto rājaputtassa pituṭṭhāne ṭhito. Amaccā sikkhitasippe rājaputte rañño dassesuṃ. Rājā tesaṃ janapadaṃ datvā uyyojesi. Saṃvarakumāro sabbasippassa nipphattiṃ patvā bodhisattaṃ pucchi 『『tāta, sace maṃ pitā janapadaṃ peseti, kiṃ karomī』』ti? 『『Tāta, tvaṃ janapade dīyamāne taṃ aggahetvā 『deva ahaṃ sabbakaniṭṭho, mayipi gate tumhākaṃ pādamūlaṃ tucchaṃ bhavissati, ahaṃ tumhākaṃ pādamūleyeva vasissāmī』ti vadeyyāsī』』ti. Athekadivasaṃ rājā saṃvarakumāraṃ vanditvā ekamantaṃ nisinnaṃ pucchi 『『kiṃ tāta, sippaṃ te niṭṭhita』』nti? 『『Āma, devā』』ti. 『『Tuyhampi janapadaṃ demī』』ti. 『『Deva tumhākaṃ pādamūlaṃ tucchaṃ bhavissati, pādamūleyeva vasissāmī』』ti. Rājā tussitvā 『『sādhū』』ti sampaṭicchi. So tato paṭṭhāya rañño pādamūleyeva hutvā punapi bodhisattaṃ pucchi 『『tāta aññaṃ kiṃ karomī』』ti? 『『Tāta rājānaṃ ekaṃ purāṇuyyānaṃ yācāhī』』ti. So 『『sādhū』』ti uyyānaṃ yācitvā tattha jātakehi pupphaphalehi nagare issarajanaṃ saṅgaṇhitvā puna 『『kiṃ karomī』』ti pucchi. 『『Tāta, rājānaṃ āpucchitvā antonagare bhattavetanaṃ tvameva dehī』』ti. So tathā katvā antonagare kassaci kiñci ahāpetvā bhattavetanaṃ datvā puna bodhisattaṃ pucchitvā rājānaṃ viññāpetvā antonivesane dāsaporisānampi hatthīnampi assānampi balakāyassapi vattaṃ aparihāpetvā adāsi, tirojanapadehi āgatānaṃ dūtādīnaṃ nivāsaṭṭhānādīni vāṇijānaṃ suṅkanti sabbakaraṇīyāni attanāva akāsi. Evaṃ so mahāsattassa ovāde ṭhatvā sabbaṃ antojanañca bahijanañca nāgare ca raṭṭhavāsino ca āgantuke ca āyavattane ca tena tena saṅgahavatthunā ābandhitvā saṅgaṇhi, sabbesaṃ piyo ahosi manāpo.

Aparabhāge rājānaṃ maraṇamañce nipannaṃ amaccā pucchiṃsu 『『deva, tumhākaṃ accayena setacchattaṃ kassa demā』』ti? 『『Tāta, mama puttā sabbepi setacchattassa sāminova. Yo pana tumhākaṃ manaṃ gaṇhāti, tasseva setacchatthaṃ dadeyyāthā』』ti. Te tasmiṃ kālakate tassa sarīraparihāraṃ katvā sattame divase sannipatitvā 『『raññā 『yo tumhākaṃ manaṃ gaṇhāti, tassa setacchattaṃ ussāpeyyāthā』ti vuttaṃ, amhākañca ayaṃ saṃvarakumāro manaṃ gaṇhātī』』ti ñātakehi parivāritā tassa kañcanamālaṃ setacchattaṃ ussāpayiṃsu. Saṃvaramahārājā bodhisattassa ovāde ṭhatvā dhammena rajjaṃ kāresi. Itare ekūnasatakumārā 『『pitā kira no kālakato, saṃvarakumārassa kira setacchattaṃ ussāpesuṃ, so sabbakaniṭṭho, tassa chattaṃ na pāpuṇāti, sabbajeṭṭhakassa chattaṃ ussāpessāmā』』ti ekato āgantvā 『『chattaṃ vā no detu, yuddhaṃ vā』』ti saṃvaramahārājassa paṇṇaṃ pesetvā nagaraṃ uparundhiṃsu. Rājā bodhisattassa taṃ pavattiṃ ārocetvā 『『idāni kiṃ karomā』』ti pucchi. Mahārāja, tava bhātikehi saddhiṃ yujjhanakiccaṃ natthi, tvaṃ pitu santakaṃ dhanaṃ satakoṭṭhāse kāretvā ekūnasataṃ bhātikānaṃ pesetvā 『『imaṃ tumhākaṃ koṭṭhāsaṃ pitu santakaṃ gaṇhatha, nāhaṃ tumhehi saddhiṃ yujjhāmī』』ti sāsanaṃ pahiṇāhīti. So tathā akāsi. Athassa sabbajeṭṭhabhātiko uposathakumāro nāma sese āmantetvā 『『tātā, rājānaṃ nāma abhibhavituṃ samatthā nāma natthi, ayañca no kaniṭṭhabhātiko paṭisattupi hutvā na tiṭṭhati, amhākaṃ pitu santakaṃ dhanaṃ pesetvā 『nāhaṃ tumhehi saddhiṃ yujjhāmī』ti pesesi, na kho pana mayaṃ sabbepi ekakkhaṇe chattaṃ ussāpessāma, ekasseva chattaṃ ussāpessāma, ayameva rājā hotu, etha taṃ passitvā rājakuṭumbaṃ paṭicchādetvā amhākaṃ janapadameva gacchāmā』』ti āha. Atha te sabbepi kumārā nagaradvāraṃ vivarāpetvā paṭisattuno ahutvā nagaraṃ pavisiṃsu.

Rājāpi tesaṃ amaccehi paṇṇākāraṃ gāhāpetvā paṭimaggaṃ peseti. Kumārā nātimahantena parivārena pattikāva āgantvā rājanivesanaṃ abhiruhitvā saṃvaramahārājassa nipaccakāraṃ dassetvā nīcāsane nisīdiṃsu. Saṃvaramahārājā setacchattassa heṭṭhā sīhāsane nisīdi, mahanto yaso mahantaṃ sirisobhaggaṃ ahosi, olokitolokitaṭṭhānaṃ kampi. Uposathakumāro saṃvaramahārājassa sirivibhavaṃ oloketvā 『『amhākaṃ pitā attano accayena saṃvarakumārassa rājabhāvaṃ ñatvā maññe amhākaṃ janapade datvā imassa na adāsī』』ti cintetvā tena saddhiṃ sallapanto tisso gāthā abhāsi –

97.

『『Jānanto no mahārāja, tava sīlaṃ janādhipo;

Ime kumāre pūjento, na taṃ kenaci maññatha.

98.

『『Tiṭṭhante no mahārāje, adu deve divaṅgate;

Ñātī taṃ samanuññiṃsu, sampassaṃ atthamattano.

99.

『『Kena saṃvara vattena, sañjāte abhitiṭṭhasi;

Kena taṃ nātivattanti, ñātisaṅghā samāgatā』』ti.

Tattha jānanto noti jānanto nu. Janādhipoti amhākaṃ pitā narindo. Imeti ime ekūnasate kumāre. Pāḷipotthakesu pana 『『aññe kumāre』』ti likhitaṃ. Pūjentoti tena tena janapadena mānento. Na taṃ kenacīti khuddakenāpi kenaci janapadena taṃ pūjetabbaṃ na maññittha, 『『ayaṃ mama accayena rājā bhavissatī』』ti ñatvā maññe attano pādamūleyeva vāsesīti. Tiṭṭhante noti tiṭṭhante nu, dharamāneyeva nūti pucchati, adu deveti udāhu amhākaṃ pitari divaṅgate attano atthaṃ vuḍḍhiṃ passantā saddhiṃ rājakārakehi negamajānapadehi ñātayo taṃ 『『rājā hohī』』ti samanuññiṃsu. Vattenāti sīlācārena. Sañjāte abhitiṭṭhasīti samānajātike ekūnasatabhātaro abhibhavitvā tiṭṭhasi. Nātivattantīti na abhibhavanti.

Taṃ sutvā saṃvaramahārājā attano guṇaṃ kathento cha gāthā abhāsi –

100.

『『Na rājaputta usūyāmi, samaṇānaṃ mahesinaṃ;

Sakkaccaṃ te namassāmi, pāde vandāmi tādinaṃ.

101.

『『Te maṃ dhammaguṇe yuttaṃ, sussūsamanusūyakaṃ;

Samaṇā manusāsanti, isī dhammaguṇe ratā.

102.

『『Tesāhaṃ vacanaṃ sutvā, samaṇānaṃ mahesinaṃ;

Na kiñci atimaññāmi, dhamme me nirato mano.

103.

『『Hatthārohā anīkaṭṭhā, rathikā pattikārakā;

Tesaṃ nappaṭibandhāmi, niviṭṭhaṃ bhattavetanaṃ.

104.

『『Mahāmattā ca me atthi, mantino paricārakā;

Bārāṇasiṃ voharanti, bahumaṃsasurodanaṃ.

105.

『『Athopi vāṇijā phītā, nānāraṭṭhehi āgatā;

Tesu me vihitā rakkhā, evaṃ jānāhuposathā』』ti.

Tattha na rājaputtāti ahaṃ rājaputta, kañci sattaṃ 『『ayaṃ sampatti imassa mā hotū』』ti na usūyāmi. Tādinanti tādilakkhaṇayuttānaṃ samitapāpatāya samaṇānaṃ mahantānaṃ sīlakkhandhādīnaṃ guṇānaṃ esitatāya mahesīnaṃ dhammikasamaṇabrāhmaṇānaṃ pañcapatiṭṭhitena pāde vandāmi, dānaṃ dadanto dhammikañca nesaṃ rakkhāvaraṇaguttiṃ paccupaṭṭhapento sakkaccaṃ te namassāmi, manena sampiyāyanto ca pūjemīti attho. Te manti te samaṇā maṃ 『『ayaṃ dhammakoṭṭhāse yuttapayutto sussūsaṃ anusūyako』』ti tathato ñatvā maṃ dhammaguṇe yuttaṃ sussūsaṃ anusūyakaṃ anusāsanti, 『『idaṃ kara, idaṃ mā karī』』ti ovadantīti attho. Tesāhanti tesaṃ ahaṃ. Hatthārohāti hatthiṃ āruyha yujjhanakā yodhā. Anīkaṭṭhāti hatthānīkādīsu ṭhitā. Rathikāti rathayodhā. Pattikārakāti pattinova. Niviṭṭhanti yaṃ tehi sajjitaṃ bhattañca vetanañca, ahaṃ taṃ nappaṭibandhāmi, aparihāpetvā dadāmīti attho.

Mahāmattāti bhātika, mayhaṃ mahāpaññā mantesu kusalā mahāamaccā ceva avasesamantino ca paricārakā atthi. Iminā imaṃ dasseti 『『tumhe mantasampanne paṇḍite ācariye na labhittha, amhākaṃ pana ācariyā paṇḍitā upāyakusalā, te no setacchattena yojesu』』nti. Bārāṇasinti bhātika, mama chattaṃ ussāpitakālato paṭṭhāya 『『amhākaṃ rājā dhammiko anvaddhamāsaṃ devo vassati, tena sassāni sampajjanti, bārāṇasiyaṃ bahuṃ khāditabbayuttakaṃ macchamaṃsaṃ pāyitabbayuttakaṃ surodakañca jāta』』nti evaṃ raṭṭhavāsino bahumaṃsasurodakaṃ katvā bārāṇasiṃ voharanti. Phītāti hatthiratanaassaratanamuttaratanādīni āharitvā nirupaddavā vohāraṃ karontā phītā samiddhā. Evaṃ jānāhīti bhātika uposatha ahaṃ imehi ettakehi kāraṇehi sabbakaniṭṭhopi hutvā mama bhātike abhibhavitvā setacchattaṃ patto, evaṃ jānāhīti.

Athassa guṇaṃ sutvā uposathakumāro dve gāthā abhāsi –

106.

『『Dhammena kira ñātīnaṃ, rajjaṃ kārehi saṃvara;

Medhāvī paṇḍito cāsi, athopi ñātinaṃ hito.

107.

『『Taṃ taṃ ñātiparibyūḷhaṃ, nānāratanamocitaṃ;

Amittā nappasahanti, indaṃva asurādhipo』』ti.

Tattha dhammena kira ñātīnanti tāta saṃvara mahārāja, dhammena kira tvaṃ ekūnasatānaṃ ñātīnaṃ attano jeṭṭhabhātikānaṃ ānubhāvaṃ abhibhavasi, ito paṭṭhāya tvameva rajjaṃ kārehi, tvameva medhāvī ceva paṇḍito ca ñātīnañca hitoti attho. Taṃ tanti evaṃ vividhaguṇasampannaṃ taṃ. Ñātiparibyūḷhanti amhehi ekūnasatehi ñātakehi parivāritaṃ. Nānāratanamocitanti nānāratanehi ocitaṃ sañcitaṃ bahuratanasañcayaṃ. Asurādhipoti yathā tāvatiṃsehi parivāritaṃ indaṃ asurarājā nappasahati, evaṃ amhehi ārakkhaṃ karontehi parivāritaṃ taṃ tiyojanasatike kāsiraṭṭhe dvādasayojanikāya bārāṇasiyā rajjaṃ kārentaṃ amittā nappasahantīti dīpeti.

Saṃvaramahārājā sabbesampi bhātikānaṃ mahantaṃ yasaṃ adāsi. Te tassa santike māsaḍḍhamāsaṃ vasitvā 『『mahārāja janapadesu coresu uṭṭhahantesu mayaṃ jānissāma, tvaṃ rajjasukhaṃ anubhavā』』ti vatvā attano attano janapadaṃ gatā. Rājāpi bodhisattassa ovāde ṭhatvā āyupariyosāne devanagaraṃ pūrento agamāsi.

Satthā imaṃ dhammadesanaṃ āharitvā 『『bhikkhu evaṃ tvaṃ pubbe ovādakkhamo, idāni kasmā vīriyaṃ na akāsī』』ti vatvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne so bhikkhu sotāpattiphale patiṭṭhahi.

Tadā saṃvaramahārājā ayaṃ bhikkhu ahosi, uposathakumāro sāriputto, sesabhātikā therānutherā, parisā buddhaparisā, ovādadāyako amacco pana ahameva ahosinti.

Saṃvarajātakavaṇṇanā aṭṭhamā.

[463] 9. Suppārakajātakavaṇṇanā

Ummujjanti nimujjantīti idaṃ satthā jetavane viharanto paññāpāramiṃ ārabbha kathesi. Ekadivasañhi sāyanhasamaye tathāgatassa dhammaṃ desetuṃ nikkhamanaṃ āgamayamānā bhikkhū dhammasabhāyaṃ nisīditvā 『『āvuso, aho satthā mahāpañño puthupañño hāsapañño javanapañño tikkhapañño nibbedhikapañño tatra tatra upāyapaññāya samannāgato vipulāya pathavīsamāya, mahāsamuddo viya gambhīrāya, ākāso viya vitthiṇṇāya, sakalajambudīpasmiñhi uṭṭhitapañho dasabalaṃ atikkamitvā gantuṃ samattho nāma natthi. Yathā mahāsamudde uṭṭhitaūmiyo velaṃ nātikkamanti, velaṃ patvāva bhijjanti, evaṃ na koci pañho dasabalaṃ atikkamati, satthu pādamūlaṃ patvā bhijjatevā』』ti dasabalassa mahāpaññāpāramiṃ vaṇṇesuṃ. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, tathāgato idāneva paññavā, pubbepi aparipakke ñāṇe paññavāva, andho hutvāpi mahāsamudde udakasaññāya 『imasmiṃ imasmiṃ samudde idaṃ nāma idaṃ nāma ratana』nti aññāsī』』ti vatvā atītaṃ āhari.

Atīte kururaṭṭhe kururājā nāma rajjaṃ kāresi, kurukacchaṃ nāma paṭṭanagāmo ahosi. Tadā bodhisatto kurukacche niyāmakajeṭṭhakassa putto hutvā nibbatti pāsādiko suvaṇṇavaṇṇo, 『『suppārakakumāro』』tissa nāmaṃ kariṃsu. So mahantena parivārena vaḍḍhanto soḷasavassakāleyeva niyāmakasippe nipphattiṃ patvā aparabhāge pitu accayena niyāmakajeṭṭhako hutvā niyāmakakammaṃ akāsi, paṇḍito ñāṇasampanno ahosi. Tena āruḷhanāvāya byāpatti nāma natthi. Tassa aparabhāge loṇajalapahaṭāni dvepi cakkhūni nassiṃsu. So tato paṭṭhāya niyāmakajeṭṭhako hutvāpi niyāmakakammaṃ akatvā 『『rājānaṃ nissāya jīvissāmī』』ti rājānaṃ upasaṅkami. Atha naṃ rājā agghāpaniyakamme ṭhapesi. So tato paṭṭhāya rañño hatthiratanaassaratanamuttasāramaṇisārādīni agghāpesi.

Athekadivasaṃ 『『rañño maṅgalahatthī bhavissatī』』ti kāḷapāsāṇakūṭavaṇṇaṃ ekaṃ vāraṇaṃ ānesuṃ. Taṃ disvā rājā 『『paṇḍitassa dassethā』』ti āha. Atha naṃ tassa santikaṃ nayiṃsu. So hatthena tassa sarīraṃ parimajjitvā 『『nāyaṃ maṅgalahatthī bhavituṃ anucchaviko, pādehi vāmanadhātuko esa, etañhi mātā vijāyamānā aṅkena sampaṭicchituṃ nāsakkhi, tasmā bhūmiyaṃ patitvā pacchimapādehi vāmanadhātuko hotī』』ti āha. Hatthiṃ gahetvā āgate pucchiṃsu. Te 『『saccaṃ paṇḍito kathetī』』ti vadiṃsu. Taṃ kāraṇaṃ rājā sutvā tuṭṭho tassa aṭṭha kahāpaṇe dāpesi.

Punekadivasaṃ 『『rañño maṅgalaasso bhavissatī』』ti ekaṃ assaṃ ānayiṃsu. Tampi rājā paṇḍitassa santikaṃ pesesi. So tampi hatthena parāmasitvā 『『ayaṃ maṅgalaasso bhavituṃ na yutto, etassa hi jātadivaseyeva mātā mari, tasmā mātu khīraṃ alabhanto na sammā vaḍḍhito』』ti āha. Sāpissa kathā saccāva ahosi. Tampi sutvā rājā tussitvā aṭṭha kahāpaṇe dāpesi. Athekadivasaṃ 『『rañño maṅgalaratho bhavissatī』』ti rathaṃ āhariṃsu. Tampi rājā tassa santikaṃ pesesi. So tampi hatthena parāmasitvā 『『ayaṃ ratho susirarukkhena kato, tasmā rañño nānucchaviko』』ti āha. Sāpissa kathā saccāva ahosi. Rājā tampi sutvā aṭṭheva kahāpaṇe dāpesi. Athassa mahagghaṃ kambalaratanaṃ āhariṃsu. Tampi tasseva pesesi. So tampi hatthena parāmasitvā 『『imassa mūsikacchinnaṃ ekaṭṭhānaṃ atthī』』ti āha. Sodhentā taṃ disvā rañño ārocesuṃ. Rājā sutvā tussitvā aṭṭheva kahāpaṇe dāpesi.

So cintesi 『『ayaṃ rājā evarūpānipi acchariyāni disvā aṭṭheva kahāpaṇe dāpesi, imassa dāyo nhāpitadāyo, nhāpitajātiko bhavissati, kiṃ me evarūpena rājupaṭṭhānena, attano vasanaṭṭhānameva gamissāmī』』ti. So kurukacchapaṭṭanameva paccāgami. Tasmiṃ tattha vasante vāṇijā nāvaṃ sajjetvā 『『kaṃ niyāmakaṃ karissāmā』』ti mantesuṃ. 『『Suppārakapaṇḍitena āruḷhanāvā na byāpajjati, esa paṇḍito upāyakusalo, andho samānopi suppārakapaṇḍitova uttamo』』ti taṃ upasaṅkamitvā 『『niyāmako no hohī』』ti vatvā 『『tātā, ahaṃ andho, kathaṃ niyāmakakammaṃ karissāmī』』ti vutte 『『sāmi, andhāpi tumheyeva amhākaṃ uttamā』』ti punappunaṃ yāciyamāno 『『sādhu tātā, tumhehi ārocitasaññāya niyāmako bhavissāmī』』ti tesaṃ nāvaṃ abhiruhi. Te nāvāya mahāsamuddaṃ pakkhandiṃsu. Nāvā satta divasāni nirupaddavā agamāsi, tato akālavātaṃ uppātitaṃ uppajji, nāvā cattāro māse pakatisamuddapiṭṭhe vicaritvā khuramālīsamuddaṃ nāma pattā. Tattha macchā manussasamānasarīrā khuranāsā udake ummujjanimujjaṃ karonti. Vāṇijā te disvā mahāsattaṃ tassa samuddassa nāmaṃ pucchantā paṭhamaṃ gāthamāhaṃsu –

108.

『『Ummujjanti nimujjanti, manussā khuranāsikā;

Suppārakaṃ taṃ pucchāma, samuddo katamo aya』』nti.

Evaṃ tehi puṭṭho mahāsatto attano niyāmakasuttena saṃsanditvā dutiyaṃ gāthamāha –

109.

『『Kurukacchā payātānaṃ, vāṇijānaṃ dhanesinaṃ;

Nāvāya vippanaṭṭhāya, khuramālīti vuccatī』』ti.

Tattha payātānanti kurukacchapaṭṭanā nikkhamitvā gacchantānaṃ. Dhanesinanti tumhākaṃ vāṇijānaṃ dhanaṃ pariyesantānaṃ. Nāvāya vippanaṭṭhāyāti tāta tumhākaṃ imāya videsaṃ pakkhandanāvāya kammakārakaṃ pakatisamuddaṃ atikkamitvā sampatto ayaṃ samuddo 『『khuramālī』』ti vuccati, evametaṃ paṇḍitā kathentīti.

Tasmiṃ pana samudde vajiraṃ ussannaṃ hoti. Mahāsatto 『『sacāhaṃ 『ayaṃ vajirasamuddo』ti evaṃ etesaṃ kathessāmi, lobhena bahuṃ vajiraṃ gaṇhitvā nāvaṃ osīdāpessantī』』ti tesaṃ anācikkhitvāva nāvaṃ laggāpetvā upāyenekaṃ yottaṃ gahetvā macchagahaṇaniyāmena jālaṃ khipāpetvā vajirasāraṃ uddharitvā nāvāyaṃ pakkhipitvā aññaṃ appagghabhaṇḍaṃ chaḍḍāpesi. Nāvā taṃ samuddaṃ atikkamitvā purato aggimāliṃ nāma gatā. So pajjalitaaggikkhandho viya majjhanhikasūriyo viya ca obhāsaṃ muñcanto aṭṭhāsi. Vāṇijā –

110.

『『Yathā aggīva sūriyova, samuddo paṭidissati;

Suppārakaṃ taṃ pucchāma, samuddo katamo aya』』nti. – gāthāya taṃ pucchiṃsu;

Mahāsattopi tesaṃ anantaragāthāya kathesi –

111.

『『Kurukacchā payātānaṃ, vāṇijānaṃ dhanesinaṃ;

Nāvāya vippanaṭṭhāya, aggimālīti vuccatī』』ti.

Tasmiṃ pana samudde suvaṇṇaṃ ussannaṃ ahosi. Mahāsatto purimanayeneva tatopi suvaṇṇaṃ gāhāpetvā nāvāyaṃ pakkhipāpesi. Nāvā tampi samuddaṃ atikkamitvā khīraṃ viya dadhiṃ viya ca obhāsantaṃ dadhimāliṃ nāma samuddaṃ pāpuṇi. Vāṇijā –

112.

『『Yathā dadhīva khīraṃva, samuddo paṭidissati;

Suppārakaṃ taṃ pucchāma, samuddo katamo aya』』nti. –

Gāthāya tassapi nāmaṃ pucchiṃsu.

Mahāsatto anantaragāthāya ācikkhi –

113.

『『Kurukacchā payātānaṃ, vāṇijānaṃ dhanesinaṃ;

Nāvāya vippanaṭṭhāya, dadhimālīti vuccatī』』ti.

Tasmiṃ pana samudde rajataṃ ussannaṃ ahosi. So tampi upāyena gāhāpetvā nāvāyaṃ pakkhipāpesi . Nāvā tampi samuddaṃ atikkamitvā nīlakusatiṇaṃ viya sampannasassaṃ viya ca obhāsamānaṃ nīlavaṇṇaṃ kusamāliṃ nāma samuddaṃ pāpuṇi. Vāṇijā –

114.

『『Yathā kusova sassova, samuddo paṭidissati;

Suppārakaṃ taṃ pucchāma, samuddo katamo aya』』nti. –

Gāthāya tassapi nāmaṃ pucchiṃsu.

So anantaragāthāya ācikkhi –

115.

『『Kurukacchā payātānaṃ, vāṇijānaṃ dhanesinaṃ;

Nāvāya vippanaṭṭhāya, kusamālīti vuccatī』』ti.

Tasmiṃ pana samudde nīlamaṇiratanaṃ ussannaṃ ahosi. So tampi upāyeneva gāhāpetvā nāvāyaṃ pakkhipāpesi. Nāvā tampi samuddaṃ atikkamitvā naḷavanaṃ viya veḷuvanaṃ viya ca khāyamānaṃ naḷamāliṃ nāma samuddaṃ pāpuṇi. Vāṇijā –

116.

『『Yathā naḷova veḷūva, samuddo paṭidissati;

Suppārakaṃ taṃ pucchāma, samuddo katamo aya』』nti. –

Gāthāya tassapi nāmaṃ pucchiṃsu.

Mahāsatto anantaragāthāya kathesi –

117.

『『Kurukacchā payātānaṃ, vāṇijānaṃ dhanesinaṃ;

Nāvāya vippanaṭṭhāya, naḷamālīti vuccatī』』ti.

Tasmiṃ pana samudde masāragallaṃ veḷuriyaṃ ussannaṃ ahosi. So tampi upāyena gāhāpetvā nāvāyaṃ pakkhipāpesi. Aparo nayo – naḷoti vicchikanaḷopi kakkaṭakanaḷopi, so rattavaṇṇo hoti. Veḷūti pana pavāḷassetaṃ nāmaṃ, so ca samuddo pavāḷussanno rattobhāso ahosi, tasmā 『『yathā naḷova veḷuvā』』ti pucchiṃsu. Mahāsatto tato pavāḷaṃ gāhāpesīti.

Vāṇijā naḷamāliṃ atikkantā balavāmukhasamuddaṃ nāma passiṃsu. Tattha udakaṃ kaḍḍhitvā kaḍḍhitvā sabbato bhāgena uggacchati. Tasmiṃ sabbato bhāgena uggate udakaṃ sabbato bhāgena chinnapapātamahāsobbho viya paññāyati, ūmiyā uggatāya ekato papātasadisaṃ hoti, bhayajanano saddo uppajjati sotāni bhindanto viya hadayaṃ phālento viya ca. Taṃ disvā vāṇijā bhītatasitā –

118.

『『Mahabbhayo bhiṃsanako, saddo suyyatimānuso;

Yathā sobbho papātova, samuddo paṭidissati;

Suppārakaṃ taṃ pucchāma, samuddo katamo aya』』nti. –

Gāthāya tassapi nāmaṃ pucchiṃsu.

Tattha suyyatimānusoti suyyati amānuso saddo.

119.

『『Kurukacchā payātānaṃ, vāṇijānaṃ dhanesinaṃ;

Nāvāya vippanaṭṭhāya, balavāmukhīti vuccatī』』ti. –

Bodhisatto anantaragāthāya tassa nāmaṃ ācikkhitvā 『『tātā, imaṃ balavāmukhasamuddaṃ patvā nivattituṃ samatthā nāvā nāma natthi, ayaṃ sampattanāvaṃ nimujjāpetvā vināsaṃ pāpetī』』ti āha. Tañca nāvaṃ satta manussasatāni abhiruhiṃsu. Te sabbe maraṇabhayabhītā ekappahāreneva avīcimhi paccamānasattā viya atikāruññaṃ ravaṃ muñciṃsu. Mahāsatto 『『ṭhapetvā maṃ añño etesaṃ sotthibhāvaṃ kātuṃ samattho nāma natthi, saccakiriyāya tesaṃ sotthiṃ karissāmī』』ti cintetvā te āmantetvā āha – 『『tātā, khippaṃ maṃ gandhodakena nhāpetvā ahatavatthāni nivāsāpetvā puṇṇapātiṃ sajjetvā nāvāya dhure ṭhapethā』』ti. Te vegena tathā kariṃsu. Mahāsatto ubhohi hatthehi puṇṇapātiṃ gahetvā nāvāya dhure ṭhito saccakiriyaṃ karonto osānagāthamāha –

120.

『『Yato sarāmi attānaṃ, yato pattosmi viññutaṃ;

Nābhijānāmi sañcicca, ekapāṇampi hiṃsitaṃ;

Etena saccavajjena, sotthiṃ nāvā nivattatū』』ti.

Tattha yatoti yato paṭṭhāya ahaṃ attānaṃ sarāmi, yato paṭṭhāya camhi viññutaṃ pattoti attho. Ekapāṇampi hiṃsitanti etthantare sañcicca ekaṃ kunthakipillikapāṇampi hiṃsitaṃ nābhijānāmi. Desanāmattamevetaṃ, bodhisatto pana tiṇasalākampi upādāya mayā parasantakaṃ na gahitapubbaṃ, lobhavasena paradāraṃ na olokitapubbaṃ, musā na bhāsitapubbā, tiṇaggenāpi majjaṃ na pivitapubbanti evaṃ pañcasīlavasena pana saccakiriyaṃ akāsi, katvā ca pana puṇṇapātiyā udakaṃ nāvāya dhure abhisiñci.

Cattāro māse videsaṃ pakkhandanāvā nivattitvā iddhimā viya saccānubhāvena ekadivaseneva kurukacchapaṭṭanaṃ agamāsi. Gantvā ca pana thalepi aṭṭhusabhamattaṃ ṭhānaṃ pakkhanditvā nāvikassa gharadvāreyeva aṭṭhāsi. Mahāsatto tesaṃ vāṇijānaṃ suvaṇṇarajatamaṇipavāḷamuttavajirāni bhājetvā adāsi. 『『Ettakehi vo ratanehi alaṃ, mā puna samuddaṃ pavisathā』』ti tesaṃ ovādaṃ datvā yāvajīvaṃ dānādīni puññāni katvā devapuraṃ pūresi.

Satthā imaṃ dhammadesanaṃ āharitvā 『『evaṃ, bhikkhave, pubbepi tathāgato mahāpaññoyevā』』ti vatvā jātakaṃ samodhānesi – 『『tadā parisā buddhaparisā ahesuṃ, suppārakapaṇḍito pana ahameva ahosi』』nti.

Suppārakajātakavaṇṇanā navamā.

Jātakuddānaṃ –

Mātuposaka juṇho ca, dhamma udaya pānīyo;

Yudhañcayo dasaratho, saṃvaro ca suppārako;

Ekādasanipātamhi, saṅgītā nava jātakā.

Ekādasakanipātavaṇṇanā niṭṭhitā.

  1. Dvādasakanipāto

[464] 1. Cūḷakuṇālajātakavaṇṇanā

1-12.

Luddhānaṃlahucittānanti idaṃ jātakaṃ kuṇālajātake (jā. 2.21.kuṇālajātaka) āvi bhavissati;

Cūḷakuṇālajātakavaṇṇanā paṭhamā.

[465] 2. Bhaddasālajātakavaṇṇanā

Kā tvaṃ suddhehi vatthehīti idaṃ satthā jetavane viharanto ñātatthacariyaṃ ārabbha kathesi. Sāvatthiyañhi anāthapiṇḍikassa nivesane pañcannaṃ bhikkhusatānaṃ nibaddhabhojanaṃ pavattati, tathā visākhāya ca kosalarañño ca. Tattha pana kiñcāpi nānaggarasabhojanaṃ dīyati, bhikkhūnaṃ panettha koci vissāsiko natthi, tasmā bhikkhū rājanivesane na bhuñjanti, bhattaṃ gahetvā anāthapiṇḍikassa vā visākhāya vā aññesaṃ vā vissāsikānaṃ gharaṃ gantvā bhuñjanti. Rājā ekadivasaṃ paṇṇākāraṃ āhaṭaṃ 『『bhikkhūnaṃ dethā』』ti bhattaggaṃ pesetvā 『『bhattagge bhikkhū natthī』』ti vutte 『『kahaṃ gatā』』ti pucchitvā 『『attano vissāsikagehesu nisīditvā bhuñjantī』』ti sutvā bhuttapātarāso satthu santikaṃ gantvā 『『bhante, bhojanaṃ nāma kiṃ parama』』nti pucchi. Vissāsaparamaṃ mahārāja, kañjikamattakampi vissāsikena dinnaṃ madhuraṃ hotīti. Bhante, kena pana saddhiṃ bhikkhūnaṃ vissāso hotīti? 『『Ñātīhi vā sekkhakulehi vā, mahārājā』』ti. Tato rājā cintesi 『『ekaṃ sakyadhītaraṃ ānetvā aggamahesiṃ karissāmi, evaṃ mayā saddhiṃ bhikkhūnaṃ ñātake viya vissāso bhavissatī』』ti. So uṭṭhāyāsanā attano nivesanaṃ gantvā kapilavatthuṃ dūtaṃ pesesi 『『dhītaraṃ me detha, ahaṃ tumhehi saddhiṃ ñātibhāvaṃ icchāmī』』ti.

Sākiyā dūtavacanaṃ sutvā sannipatitvā mantayiṃsu 『『mayaṃ kosalarañño āṇāpavattiṭṭhāne vasāma, sace dārikaṃ na dassāma, mahantaṃ veraṃ bhavissati, sace dassāma, kulavaṃso no bhijjissati, kiṃ nu kho kātabba』』nti. Atha ne mahānāmo āha – 『『mā cintayittha, mama dhītā vāsabhakhattiyā nāma nāgamuṇḍāya nāma dāsiyā kucchismiṃ nibbatti. Sā soḷasavassuddesikā uttamarūpadharā sobhaggappattā pitu vaṃsena khattiyajātikā, tamassa 『khattiyakaññā』ti pesessāmā』』ti. Sākiyā 『『sādhū』』ti sampaṭicchitvā dūte pakkosāpetvā 『『sādhu, dārikaṃ dassāma, idāneva naṃ gahetvā gacchathā』』ti āhaṃsu. Dūtā cintesuṃ 『『ime sākiyā nāma jātiṃ nissāya atimānino, 『sadisī no』ti vatvā asadisimpi dadeyyuṃ, etehi saddhiṃ ekato bhuñjamānameva gaṇhissāmā』』ti. Te evamāhaṃsu 『『mayaṃ gahetvā gacchantā yā tumhehi saddhiṃ ekato bhuñjati, taṃ gahetvā gamissāmā』』ti. Sākiyā tesaṃ nivāsaṭṭhānaṃ dāpetvā 『『kiṃ karissāmā』』ti cintayiṃsu. Mahānāmo āha – 『『tumhe mā cintayittha, ahaṃ upāyaṃ karissāmi, tumhe mama bhojanakāle vāsabhakhattiyaṃ alaṅkaritvā ānetvā mayā ekasmiṃ kabaḷe gahitamatte 『deva, asukarājā paṇṇaṃ pahiṇi, imaṃ tāva sāsanaṃ suṇāthā』ti paṇṇaṃ dasseyyāthā』』ti. Te 『『sādhū』』ti sampaṭicchitvā tasmiṃ bhuñjamāne kumārikaṃ alaṅkariṃsu.

Mahānāmo 『『dhītaraṃ me ānetha, mayā saddhiṃ bhuñjatū』』ti āha. Atha naṃ alaṅkaritvā tāvadeva thokaṃ papañcaṃ katvā ānayiṃsu. Sā 『『pitarā saddhiṃ bhuñjissāmī』』ti ekapātiyaṃ hatthaṃ otāresi. Mahānāmopi tāya saddhiṃ ekapiṇḍaṃ gahetvā mukhe ṭhapesi. Dutiyapiṇḍāya hatthe pasārite 『『deva, asukaraññā paṇṇaṃ pahitaṃ, imaṃ tāva sāsanaṃ suṇāthā』』ti paṇṇaṃ upanāmesuṃ. Mahānāmo 『『amma, tvaṃ bhuñjāhī』』ti dakkhiṇahatthaṃ pātiyāyeva katvā vāmahatthena gahetvā paṇṇaṃ olokesi. Tassa taṃ sāsanaṃ upadhārentasseva itarā bhuñji. So tassā bhuttakāle hatthaṃ dhovitvā mukhaṃ vikkhālesi. Taṃ disvā dūtā 『『nicchayenesā etassa dhītā』』ti niṭṭhamakaṃsu, na taṃ antaraṃ jānituṃ sakkhiṃsu. Mahānāmo mahantena parivārena dhītaraṃ pesesi. Dūtāpi naṃ sāvatthiṃ netvā 『『ayaṃ kumārikā jātisampannā mahānāmassa dhītā』』ti vadiṃsu. Rājā tussitvā sakalanagaraṃ alaṅkārāpetvā taṃ ratanarāsimhi ṭhapetvā aggamahesiṭṭhāne abhisiñcāpesi. Sā rañño piyā ahosi manāpā.

Athassā na cirasseva gabbho patiṭṭhahi. Rājā gabbhaparihāramadāsi. Sā dasamāsaccayena suvaṇṇavaṇṇaṃ puttaṃ vijāyi. Athassa nāmaggahaṇadivase rājā attano ayyakassa santikaṃ pesesi 『『sakyarājadhītā vāsabhakhattiyā puttaṃ vijāyi, kimassa nāmaṃ karomā』』ti. Taṃ pana sāsanaṃ gahetvā gato amacco thokaṃ badhiradhātuko, so gantvā rañño ayyakassārocesi. So taṃ sutvā 『『vāsabhakhattiyā puttaṃ avijāyitvāpi sabbaṃ janaṃ abhibhavati, idāni pana ativiya rañño vallabhā bhavissatī』』ti āha. So badhiraamacco 『『vallabhā』』ti vacanaṃ dussutaṃ sutvā 『『viṭaṭūbho』』ti sallakkhetvā rājānaṃ upagantvā 『『deva, kumārassa kira 『viṭaṭūbho』ti nāmaṃ karothā』』ti āha. Rājā 『『porāṇakaṃ no kuladattikaṃ nāmaṃ bhavissatī』』ti cintetvā 『『viṭaṭūbho』』ti nāmaṃ akāsi. Tato paṭṭhāya kumāro kumāraparihārena vaḍḍhanto sattavassikakāle aññesaṃ kumārānaṃ mātāmahakulato hatthirūpakaassarūpakādīni āhariyamānāni disvā mātaraṃ pucchi 『『amma, aññesaṃ mātāmahakulato paṇṇākāro āhariyati, mayhaṃ koci kiñci na pesesi, kiṃ tvaṃ nimmātā nippitāsī』』ti? Atha naṃ sā 『『tāta, sakyarājāno mātāmahā dūre pana vasanti, tena te kiñci na pesentī』』ti vatvā vañcesi.

Puna soḷasavassikakāle 『『amma, mātāmahakulaṃ passitukāmomhī』』ti vatvā 『『alaṃ tāta, kiṃ tattha gantvā karissasī』』ti vāriyamānopi punappunaṃ yāci. Athassa mātā 『『tena hi gacchāhī』』ti sampaṭicchi. So pitu ārocetvā mahantena parivārena nikkhami. Vāsabhakhattiyā puretaraṃ paṇṇaṃ pesesi 『『ahaṃ idha sukhaṃ vasāmi, sāmino kiñci antaraṃ mā dassayiṃsū』』ti. Sākiyā viṭaṭūbhassa āgamanaṃ ñatvā 『『vandituṃ na sakkā』』ti tassa daharadahare kumārake janapadaṃ pahiṇiṃsu. Kumāre kapilavatthuṃ sampatte sākiyā santhāgāre sannipatiṃsu. Kumāro santhāgāraṃ gantvā aṭṭhāsi. Atha naṃ 『『ayaṃ te, tāta, mātāmaho, ayaṃ mātulo』』ti vadiṃsu so sabbe vandamāno vicari. So yāvapiṭṭhiyā rujanappamāṇā vanditvā ekampi attānaṃ vandamānaṃ adisvā 『『kiṃ nu kho maṃ vandantā natthī』』ti pucchi. Sākiyā 『『tāta, tava kaniṭṭhakumārā janapadaṃ gatā』』ti vatvā tassa mahantaṃ sakkāraṃ kariṃsu. So katipāhaṃ vasitvā mahantena parivārena nikkhami. Athekā dāsī santhāgāre tena nisinnaphalakaṃ 『『idaṃ vāsabhakhattiyāya dāsiyā puttassa nisinnaphalaka』』nti akkositvā paribhāsitvā khīrodakena dhovi. Eko puriso attano āvudhaṃ pamussitvā nivatto taṃ gaṇhanto viṭaṭūbhakumārassa akkosanasaddaṃ sutvā taṃ antaraṃ pucchitvā 『『vāsabhakhattiyā dāsiyā kucchismiṃ mahānāmasakkassa jātā』』ti ñatvā gantvā balakāyassa kathesi. 『『Vāsabhakhattiyā kira dāsiyā dhītā』』ti mahākolāhalaṃ ahosi.

Kumāro taṃ sutvā 『『ete tāva mama nisinnaphalakaṃ khīrodakena dhovantu, ahaṃ pana rajje patiṭṭhitakāle etesaṃ galalohitaṃ gahetvā mama nisinnaphalakaṃ dhovissāmī』』ti cittaṃ paṭṭhapesi. Tasmiṃ sāvatthiṃ gate amaccā sabbaṃ pavattiṃ rañño ārocesuṃ. Rājā 『『sabbe mayhaṃ dāsidhītaraṃ adaṃsū』』ti sākiyānaṃ kujjhitvā vāsabhakhattiyāya ca puttassa ca dinnaparihāraṃ acchinditvā dāsadāsīhi laddhabbaparihāramattameva dāpesi. Tato katipāhaccayena satthā rājanivesanaṃ āgantvā nisīdi. Rājā satthāraṃ vanditvā 『『bhante, tumhākaṃ kira ñātakehi dāsidhītā mayhaṃ dinnā, tenassā ahaṃ saputtāya parihāraṃ acchinditvā dāsadāsīhi laddhabbaparihāramattameva dāpesi』』nti āha. Satthā 『『ayuttaṃ, mahārāja, sākiyehi kataṃ, dadantehi nāma samānajātikā dātabbā assa. Taṃ pana mahārāja, vadāmi vāsabhakhattiyā khattiyarājadhītā khattiyassa rañño gehe abhisekaṃ labhi, viṭaṭūbhopi khattiyarājānameva paṭicca jāto, mātugottaṃ nāma kiṃ karissati, pitugottameva pamāṇanti porāṇakapaṇḍitā dalidditthiyā kaṭṭhahārikāyapi aggamahesiṭṭhānaṃ adaṃsu, tassā ca kucchimhi jātakumāro dvādasayojanikāya bārāṇasiyā rajjaṃ katvā kaṭṭhavāhanarājā nāma jāto』』ti kaṭṭhavāhanajātakaṃ (jā. 1.1.7) kathesi . Rājā satthu dhammakathaṃ sutvā 『『pitugottameva kira pamāṇa』』nti sutvā tussitvā mātāputtānaṃ pakatiparihārameva dāpesi.

Rañño pana bandhulo nāma senāpati mallikaṃ nāma attano bhariyaṃ vañjhaṃ 『『tava kulagharameva gacchāhī』』ti kusinārameva pesesi. Sā 『『satthāraṃ disvāva gamissāmī』』ti jetavanaṃ pavisitvā tathāgataṃ vanditvā ekamantaṃ ṭhitā 『『kahaṃ gacchasī』』ti ca puṭṭhā 『『sāmiko me, bhante, kulagharaṃ pesesī』』ti vatvā 『『kasmā』』ti vuttā 『『vañjhā aputtikā, bhante』』ti vatvā satthārā 『『yadi evaṃ gamanakiccaṃ natthi, nivattāhī』』ti vuttā tuṭṭhā satthāraṃ vanditvā nivesanameva puna agamāsi. 『『Kasmā nivattasī』』ti puṭṭhā 『『dasabalena nivattitāmhī』』ti āha. Senāpati 『『diṭṭhaṃ bhavissati tathāgatena kāraṇa』』nti āha. Sā na cirasseva gabbhaṃ paṭilabhitvā uppannadohaḷā 『『dohaḷo me uppanno』』ti ārocesi. 『『Kiṃ dohaḷo』』ti? 『『Vesāliyā nagare licchavirājānaṃ abhisekamaṅgalapokkharaṇiṃ otaritvā nhatvā pānīyaṃ pivitukāmāmhi, sāmī』』ti. Senāpati 『『sādhū』』ti vatvā sahassathāmadhanuṃ gahetvā taṃ rathaṃ āropetvā sāvatthito nikkhamitvā rathaṃ pājento vesāliṃ pāvisi.

Tasmiñca kāle kosalarañño bandhulasenāpatinā saddhiṃ ekācariyakule uggahitasippo mahāli nāma licchavī andho licchavīnaṃ atthañca dhammañca anusāsanto dvārasamīpe vasati. So rathassa ummāre paṭighaṭṭanasaddaṃ sutvā 『『bandhulamallassa rathapatanasaddo eso, ajja licchavīnaṃ bhayaṃ uppajjissatī』』ti āha. Pokkharaṇiyā anto ca bahi ca ārakkhā balavā, upari lohajālaṃ patthaṭaṃ, sakuṇānampi okāso natthi. Senāpati pana rathā otaritvā ārakkhake khaggena paharanto palāpetvā lohajālaṃ chinditvā antopokkharaṇiyaṃ bhariyaṃ otāretvā nhāpetvā pāyetvā sayampi nhatvā mallikaṃ rathaṃ āropetvā nagarā nikkhamitvā āgatamaggeneva pāyāsi. Ārakkhakā gantvā licchavīnaṃ ārocesuṃ. Licchavirājāno kujjhitvā pañca rathasatāni āruyha 『『bandhulamallaṃ gaṇhissāmā』』ti nikkhamiṃsu. Taṃ pavattiṃ mahālissa ārocesuṃ. Mahāli 『『mā gamittha, so hi vo sabbe ghātayissatī』』ti āha. Tepi 『『mayaṃ gamissāmayevā』』ti vadiṃsu. Tena hi cakkassa yāva nābhito pathaviṃ paviṭṭhaṭṭhānaṃ disvā nivatteyyātha, tato anivattantā purato asanisaddaṃ viya suṇissatha, tamhā ṭhānā nivatteyyātha, tato anivattantā tumhākaṃ rathadhuresu chiddaṃ passissatha, tamhā ṭhānā nivatteyyātha, purato māgamitthāti. Te tassa vacanena anivattitvā taṃ anubandhiṃsuyeva.

Mallikā disvā 『『rathā, sāmi, paññāyantī』』ti āha. Tena hi ekassa rathassa viya paññāyanakāle mama āroceyyāsīti. Sā yadā sabbe eko viya hutvā paññāyiṃsu, tadā 『『ekameva sāmi rathasīsaṃ paññāyatī』』ti āha. Bandhulo 『『tena hi imā rasmiyo gaṇhāhī』』ti tassā rasmiyo datvā rathe ṭhitova dhanuṃ āropeti, rathacakkaṃ yāva nābhito pathaviṃ pāvisi, licchavino taṃ ṭhānaṃ disvāpi na nivattiṃsu. Itaro thokaṃ gantvā jiyaṃ pothesi, asanisaddo viya ahosi. Te tatopi na nivattiṃsu, anubandhantā gacchanteva. Bandhulo rathe ṭhitakova ekaṃ saraṃ khipi. So pañcannaṃ rathasatānaṃ rathasīsaṃ chiddaṃ katvā pañca rājasatāni parikarabandhanaṭṭhāne vijjhitvā pathaviṃ pāvisi. Te attano viddhabhāvaṃ ajānitvā 『『tiṭṭha re, tiṭṭha re』』ti vadantā anubandhiṃsuyeva. Bandhulo rathaṃ ṭhapetvā 『『tumhe matakā, matakehi saddhiṃ mayhaṃ yuddhaṃ nāma natthī』』ti āha. Te 『『matakā nāma amhādisā neva hontī』』ti vadiṃsu. 『『Tena hi sabbapacchimassa parikaraṃ mocethā』』ti. Te mocayiṃsu. So muttamatteyeva maritvā patito. Atha ne 『『sabbepi tumhe evarūpā, attano gharāni gantvā saṃvidhātabbaṃ saṃvidahitvā puttadāre anusāsitvā sannāhaṃ mocethā』』ti āha. Te tathā katvā sabbe jīvitakkhayaṃ pattā.

Bandhulopi mallikaṃ sāvatthiṃ ānesi. Sā soḷasakkhattuṃ yamake putte vijāyi, sabbepi sūrā thāmasampannā ahesuṃ, sabbasippe nipphattiṃ pāpuṇiṃsu. Ekekassapi purisasahassaparivāro ahosi . Pitarā saddhiṃ rājanivesanaṃ gacchantehi teheva rājaṅgaṇaṃ paripūri. Athekadivasaṃ vinicchaye kūṭaḍḍaparājitā manussā bandhulaṃ āgacchantaṃ disvā mahāravaṃ viravantā vinicchayaamaccānaṃ kūṭaḍḍakāraṇaṃ tassa ārocesuṃ. Sopi vinicchayaṃ gantvā taṃ aḍḍaṃ tīretvā sāmikameva sāmikaṃ, assāmikameva assāmikaṃ akāsi. Mahājano mahāsaddena sādhukāraṃ pavattesi. Rājā 『『kimida』』nti pucchitvā tamatthaṃ sutvā tussitvā sabbepi te amacce hāretvā bandhulasseva vinicchayaṃ niyyādesi. So tato paṭṭhāya sammā vinicchini. Tato porāṇakavinicchayikā lañjaṃ alabhantā appalābhā hutvā 『『bandhulo rajjaṃ patthetī』』ti rājakule paribhindiṃsu. Rājā taṃ kathaṃ gahetvā cittaṃ niggahetuṃ nāsakkhi, 『『imasmiṃ idheva ghātiyamāne garahā me uppajjissatī』』ti puna cintetvā 『『payuttapurisehi paccantaṃ paharāpetvā te palāpetvā nivattakāle antarāmagge puttehi saddhiṃ māretuṃ vaṭṭatī』』ti bandhulaṃ pakkosāpetvā 『『paccanto kira kupito, tava puttehi saddhiṃ gantvā core gaṇhāhī』』ti pahiṇitvā 『『etthevassa dvattiṃsāya puttehi saddhiṃ sīsaṃ chinditvā āharathā』』ti tehi saddhiṃ aññepi samatthe mahāyodhe pesesi. Tasmiṃ paccantaṃ gacchanteyeva 『『senāpati kira āgacchatī』』ti sutvāva payuttakacorā palāyiṃsu. So taṃ padesaṃ āvāsāpetvā janapadaṃ saṇṭhapetvā nivatti.

Athassa nagarato avidūre ṭhāne te yodhā puttehi saddhiṃ sīsaṃ chindiṃsu. Taṃ divasaṃ mallikāya pañcahi bhikkhusatehi saddhiṃ dve aggasāvakā nimantitā honti. Athassā pubbaṇhasamaye 『『sāmikassa te saddhiṃ puttehi sīsaṃ chindiṃsū』』ti paṇṇaṃ āharitvā adaṃsu. Sā taṃ pavattiṃ ñatvā kassaci kiñci avatvā paṇṇaṃ ucchaṅge katvā bhikkhusaṅghameva parivisi. Athassā paricārikā bhikkhūnaṃ bhattaṃ datvā sappicāṭiṃ āharantiyo therānaṃ purato cāṭiṃ bhindiṃsu. Dhammasenāpati 『『upāsike, bhedanadhammaṃ bhinnaṃ, na cintetabba』』nti āha. Sā ucchaṅgato paṇṇaṃ nīharitvā 『『dvattiṃsaputtehi saddhiṃ pitu sīsaṃ chinnanti me imaṃ paṇṇaṃ āhariṃsu, ahaṃ idaṃ sutvāpi na cintemi, sappicāṭiyā bhinnāya kiṃ cintemi, bhante』』ti āha. Dhammasenāpati 『『animittamanaññāta』』ntiādīni (su. ni. 579) vatvā dhammaṃ desetvā uṭṭhāyāsanā vihāraṃ agamāsi. Sāpi dvattiṃsa suṇisāyo pakkosāpetvā 『『tumhākaṃ sāmikā attano purimakammaphalaṃ labhiṃsu, tumhe mā socittha mā paridevittha, rañño upari manopadosaṃ mā karitthā』』ti ovadi.

Rañño carapurisā taṃ kathaṃ sutvā tesaṃ niddosabhāvaṃ rañño kathayiṃsu. Rājā saṃvegappatto tassā nivesanaṃ gantvā mallikañca suṇisāyo cassā khamāpetvā mallikāya varaṃ adāsi. Sā 『『gahito me hotū』』ti vatvā tasmiṃ gate matakabhattaṃ datvā nhatvā rājānaṃ upasaṅkamitvā vanditvā 『『deva, tumhehi me varo dinno, mayhañca aññena attho natthi, dvattiṃsāya me suṇisānaṃ mama ca kulagharagamanaṃ anujānāthā』』ti āha. Rājā sampaṭicchi. Sā dvattiṃsāya suṇisānaṃ sakakulaṃ pesetvā sayaṃ kusināranagare attano kulagharaṃ agamāsi. Rājā bandhulasenāpatino bhāgineyyassa dīghakārāyanassa nāma senāpatiṭṭhānaṃ adāsi. So pana 『『mātulo me iminā mārito』』ti rañño otāraṃ gavesanto vicarati. Rājāpi nipparādhassa bandhulassa māritakālato paṭṭhāya vippaṭisārī cittassādaṃ na labhati, rajjasukhaṃ nānubhoti.

Tadā satthā sākiyānaṃ veḷuṃ nāma nigamaṃ upanissāya viharati. Rājā tattha gantvā ārāmato avidūre khandhāvāraṃ nivāsetvā 『『mahantena parivārena satthāraṃ vandissāmā』』ti vihāraṃ gantvā pañca rājakakudhabhaṇḍāni dīghakārāyanassa datvā ekakova gandhakuṭiṃ pāvisi. Sabbaṃ dhammacetiyasuttaniyāmeneva (ma. ni. 2.364 ādayo) veditabbaṃ. Tasmiṃ gandhakuṭiṃ paviṭṭhe dīghakārāyano tāni pañca rājakakudhabhaṇḍāni gahetvā viṭaṭūbhaṃ rājānaṃ katvā rañño ekaṃ assaṃ ekañca upaṭṭhānakārikaṃ mātugāmaṃ nivattetvā sāvatthiṃ agamāsi. Rājā satthārā saddhiṃ piyakathaṃ kathetvā nikkhanto senaṃ adisvā taṃ mātugāmaṃ pucchitvā taṃ pavattiṃ sutvā 『『ahaṃ bhāgineyyaṃ ajātasattuṃ ādāya āgantvā viṭaṭūbhaṃ gahessāmī』』ti rājagahanagaraṃ gacchanto vikāle dvāresu pihitesu nagaraṃ pavisitumasakkonto ekissāya sālāya nipajjitvā vātātapena kilanto rattibhāge tattheva kālamakāsi. Vibhātāya rattiyā 『『deva kosalanarinda, idāni anāthosi jāto』』ti vilapantiyā tassā itthiyā saddaṃ sutvā rañño ārocesuṃ. So mātulassa mahantena sakkārena sarīrakiccaṃ kāresi.

Viṭaṭūbhopi rajjaṃ labhitvā taṃ veraṃ saritvā 『『sabbepi sākiye māressāmī』』ti mahatiyā senāya nikkhami. Taṃ divasaṃ satthā paccūsasamaye lokaṃ volokento ñātisaṅghassa vināsaṃ disvā 『『ñātisaṅgahaṃ kātuṃ vaṭṭatī』』ti cintetvā pubbaṇhasamaye piṇḍāya caritvā piṇḍapātapaṭikkanto gandhakuṭiyaṃ sīhaseyyaṃ kappetvā sāyanhasamaye ākāsena gantvā kapilavatthusāmante ekasmiṃ kabaracchāye rukkhamūle nisīdi. Tato avidūre viṭaṭūbhassa rajjasīmāya anto sandacchāyo nigrodharukkho atthi, viṭaṭūbho satthāraṃ disvā upasaṅkamitvā vanditvā 『『bhante, kiṃkāraṇā evarūpāya uṇhavelāya imasmiṃ kabaracchāye rukkhamūle nisīdatha, etasmiṃ sandacchāye nigrodharukkhamūle nisīdatha, bhante』』ti vatvā 『『hotu, mahārāja, ñātakānaṃ chāyā nāma sītalā』』ti vutte 『『ñātakānaṃ rakkhaṇatthāya satthā āgato bhavissatī』』ti cintetvā satthāraṃ vanditvā sāvatthimeva paccāgami. Satthāpi uppatitvā jetavanameva gato.

Rājā sākiyānaṃ dosaṃ saritvā dutiyaṃ nikkhamitvā tatheva satthāraṃ passitvā puna nivattitvā tatiyavāre nikkhamitvā tattheva satthāraṃ passitvā nivatti. Catutthavāre pana tasmiṃ nikkhante satthā sākiyānaṃ pubbakammaṃ oloketvā tesaṃ nadiyaṃ visapakkhipanapāpakammassa appaṭibāhirabhāvaṃ ñatvā catutthavāre na agamāsi. Viṭaṭūbharājā khīrapāyake dārake ādiṃ katvā sabbe sākiye ghātetvā galalohitena nisinnaphalakaṃ dhovitvā paccāgami. Satthari tatiyavāre gamanato paccāgantvā punadivase piṇḍāya caritvā niṭṭhāpitabhattakicce gandhakuṭiyaṃ pavisante disāhi sannipatitā bhikkhū dhammasabhāyaṃ nisīditvā 『『āvuso, satthā attānaṃ dassetvā rājānaṃ nivattāpetvā ñātake maraṇabhayā mocesi, evaṃ ñātakānaṃ atthacaro satthā』』ti bhagavato guṇakathaṃ kathayiṃsu. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, idāneva tathāgato ñātakānaṃ atthaṃ carati, pubbepi cariyevā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatto nāma rājā dasa rājadhamme akopetvā dhammena rajjaṃ kārento ekadivasaṃ cintesi 『『jambudīpatale rājāno bahuthambhesu pāsādesu vasanti, tasmā bahūhi thambhehi pāsādakaraṇaṃ nāma anacchariyaṃ, yaṃnūnāhaṃ ekathambhakaṃ pāsādaṃ kāreyyaṃ, evaṃ sabbarājūnaṃ aggarājā bhavissāmī』』ti. So vaḍḍhakī pakkosāpetvā 『『mayhaṃ sobhaggappattaṃ ekathambhakaṃ pāsādaṃ karothā』』ti āha. Te 『『sādhū』』ti sampaṭicchitvā araññaṃ pavisitvā ujū mahante ekathambhakapāsādārahe bahū rukkhe disvā 『『ime rukkhā santi, maggo pana visamo, na sakkā otāretuṃ, rañño ācikkhissāmā』』ti cintetvā tathā akaṃsu. Rājā 『『kenaci upāyena saṇikaṃ otārethā』』ti vatvā 『『deva, yena kenaci upāyena na sakkā』』ti vutte 『『tena hi mama uyyāne ekaṃ rukkhaṃ upadhārethā』』ti āha. Vaḍḍhakī uyyānaṃ gantvā ekaṃ sujātaṃ ujukaṃ gāmanigamapūjitaṃ rājakulatopi laddhabalikammaṃ maṅgalasālarukkhaṃ disvā rañño santikaṃ gantvā tamatthaṃ ārocesuṃ. Rājā 『『uyyāne rukkho nāma mama paṭibaddho, gacchatha bho taṃ chindathā』』ti āha. Te 『『sādhū』』ti sampaṭicchitvā gandhamālādihatthā uyyānaṃ gantvā rukkhe gandhapañcaṅgulikaṃ datvā suttena parikkhipitvā pupphakaṇṇikaṃ bandhitvā dīpaṃ jāletvā balikammaṃ katvā 『『ito sattame divase āgantvā rukkhaṃ chindissāma, rājā chindāpeti, imasmiṃ rukkhe nibbattadevatā aññattha gacchatu, amhākaṃ doso natthī』』ti sāvesuṃ.

Atha tasmiṃ nibbatto devaputto taṃ vacanaṃ sutvā 『『nissaṃsayaṃ ime vaḍḍhakī imaṃ rukkhaṃ chindissanti, vimānaṃ me nassissati, vimānapariyantikameva kho pana mayhaṃ jīvitaṃ, imañca rakkhaṃ parivāretvā ṭhitesu taruṇasālarukkhesu nibbattānaṃ mama ñātidevatānampi bahūni vimānāni nassissanti. Vimānapariyantikameva mama ñātīnaṃ devatānampi jīvitaṃ, na kho pana maṃ tathā attano vināso bādhati, yathā ñātīnaṃ, tasmā nesaṃ mayā jīvitaṃ dātuṃ vaṭṭatī』』ti cintetvā aḍḍharattasamaye dibbālaṅkārapaṭimaṇḍito rañño sirigabbhaṃ pavisitvā sakalagabbhaṃ ekobhāsaṃ katvā ussisakapasse rodamāno aṭṭhāsi. Rājā taṃ disvā bhītatasito tena saddhiṃ sallapanto paṭhamaṃ gāthamāha –

13.

『『Kā tvaṃ suddhehi vatthehi, aghe vehāyasaṃ ṭhitā;

Kena tyāssūni vattanti, kuto taṃ bhayamāgata』』nti.

Tattha kā tvanti nāgayakkhasupaṇṇasakkādīsu kā nāma tvanti pucchati. Vatthehīti vacanamattamevetaṃ, sabbepi pana dibbālaṅkāre sandhāyevamāha. Agheti appaṭighe ākāse. Vehāyasanti tasseva vevacanaṃ. Kena tyāssūni vattantīti kena kāraṇena tava assūni vattanti. Kutoti ñātiviyogadhanavināsādīnaṃ kiṃ nissāya taṃ bhayamāgatanti pucchati.

Tato devarājā dve gāthā abhāsi –

14.

『『Taveva deva vijite, bhaddasāloti maṃ vidū;

Saṭṭhi vassasahassāni, tiṭṭhato pūjitassa me.

15.

『『Kārayantā nagarāni, agāre ca disampati;

Vividhe cāpi pāsāde, na maṃ te accamaññisuṃ;

Yatheva maṃ te pūjesuṃ, tatheva tvampi pūjayā』』ti.

Tattha tiṭṭhatoti sakalabārāṇasinagarehi ceva gāmanigamehi ca tayā ca pūjitassa niccaṃ balikammañca sakkārañca labhantassa mayhaṃ imasmiṃ uyyāne tiṭṭhantassa ettako kālo gatoti dasseti. Nagarānīti nagarapaṭisaṅkharaṇakammāni. Agārecāti bhūmigehāni. Disampatīti disānaṃ pati, mahārāja. Na maṃ teti te nagarapaṭisaṅkharaṇādīni karontā imasmiṃ nagare porāṇakarājāno maṃ nātimaññisuṃ nātikkamiṃsu na viheṭhayiṃsu, mama nivāsarukkhaṃ chinditvā attano kammaṃ na kariṃsu, mayhaṃ pana sakkārameva kariṃsūti avaca. Yathevāti tasmā yatheva te porāṇakarājāno maṃ pūjayiṃsu, ekopi imaṃ rukkhaṃ na chindāpesi, tvañcāpi maṃ tatheva pūjaya, mā me rukkhaṃ chedayīti.

Tato rājā dve gāthā abhāsi –

16.

『『Taṃ ivāhaṃ na passāmi, thūlaṃ kāyena te dumaṃ;

Ārohapariṇāhena, abhirūposi jātiyā.

17.

『『Pāsādaṃ kārayissāmi, ekatthambhaṃ manoramaṃ;

Tattha taṃ upanessāmi, ciraṃ te yakkha jīvita』』nti.

Tattha kāyenāti pamāṇena. Idaṃ vuttaṃ hoti – tava pamāṇena taṃ viya thūlaṃ mahantaṃ aññaṃ dumaṃ na passāmi, tvaññeva pana ārohapariṇāhena sujātasaṅkhātāya samasaṇṭhānaujubhāvappakārāya jātiyā ca abhirūpo sobhaggappatto ekathambhapāsādārahoti. Pāsādanti tasmā taṃ chedāpetvā ahaṃ pāsādaṃ kārāpessāmeva. Tattha tanti taṃ panāhaṃ samma devarāja, tattha pāsāde upanessāmi, so tvaṃ mayā saddhiṃ ekato vasanto aggagandhamālādīni labhanto sakkārappatto sukhaṃ jīvissasi, nivāsaṭṭhānābhāvena me vināso bhavissatīti mā cintayi, ciraṃ te yakkha jīvitaṃ bhavissatīti.

Taṃ sutvā devarājā dve gāthā abhāsi –

18.

『『Evaṃ cittaṃ udapādi, sarīrena vinābhāvo;

Puthuso maṃ vikantitvā, khaṇḍaso avakantatha.

19.

『『Agge ca chetvā majjhe ca, pacchā mūlamhi chindatha;

Evaṃ me chijjamānassa, na dukkhaṃ maraṇaṃ siyā』』ti.

Tattha evaṃ cittaṃ udapādīti yadi evaṃ cittaṃ tava uppannaṃ. Sarīrena vinābhāvoti yadi te mama sarīrena bhaddasālarukkhena saddhiṃ mama vinābhāvo patthito. Puthusoti bahudhā. Vikantitvāti chinditvā. Khaṇḍasoti khaṇḍākhaṇḍaṃ katvā avakantatha. Agge cāti avakantantā pana paṭhamaṃ agge, tato majjhe chetvā sabbapacchā mūle chindatha. Evañhi me chijjamānassa na dukkhaṃ maraṇaṃ siyā, sukhaṃ nu khaṇḍaso bhaveyyāti yācati.

Tato rājā dve gāthā abhāsi –

20.

『『Hatthapādaṃ yathā chinde, kaṇṇanāsañca jīvato;

Tato pacchā siro chinde, taṃ dukkhaṃ maraṇaṃ siyā.

21.

『『Sukhaṃ nu khaṇḍaso chinnaṃ, bhaddasāla vanappati;

Kiṃhetu kiṃ upādāya, khaṇḍaso chinnamicchasī』』ti.

Tattha hatthapādanti hatthe ca pāde ca. Taṃ dukkhanti evaṃ paṭipāṭiyā chijjantassa corassa taṃ maraṇaṃ dukkhaṃ siyā. Sukhaṃ nūti samma bhaddasāla, vajjhappattā corā sukhena maritukāmā sīsacchedaṃ yācanti, na khaṇḍaso chedanaṃ, tvaṃ pana evaṃ yācasi, tena taṃ pucchāmi 『『sukhaṃ nu khaṇḍaso chinna』』nti. Kiṃhetūti khaṇḍaso chinnaṃ nāma na sukhaṃ, kāraṇena panettha bhavitabbanti taṃ pucchanto evamāha.

Athassa ācikkhanto bhaddasālo dve gāthā abhāsi –

22.

『『Yañca hetumupādāya, hetuṃ dhammūpasaṃhitaṃ;

Khaṇḍaso chinnamicchāmi, mahārāja suṇohi me.

23.

『『Ñātī me sukhasaṃvaddhā, mama passe nivātajā;

Tepihaṃ upahiṃseyya, paresaṃ asukhocita』』nti.

Tattha hetuṃ dhammūpasaṃhitanti mahārāja, yaṃ hetusabhāvayuttameva, na hetupatirūpakaṃ, hetuṃ upādāya ārabbha sandhāyāhaṃ khaṇḍaso chinnamicchāmi, taṃ ohitasoto suṇohīti attho. Ñātīmeti mama bhaddasālarukkhassa chāyāya sukhasaṃvaddhā mama passe taruṇasālarukkhesu nibbattā mayā katavātaparittāṇattā nivātajā mama ñātakā devasaṅghā atthi, te ahaṃ visālasākhaviṭapo mūle chinditvā patanto upahiṃseyyaṃ, saṃbhaggavimāne karonto vināseyyanti attho. Paresaṃ asukhocitanti evaṃ sante mayā tesaṃ paresaṃ ñātidevasaṅghānaṃ asukhaṃ dukkhaṃ ocitaṃ vaḍḍhitaṃ, na cāhaṃ tesaṃ dukkhakāmo, tasmā bhaddasālaṃ khaṇḍaso khaṇḍaso chindāpemīti ayametthādhippāyo.

Taṃ sutvā rājā 『『dhammiko vatāyaṃ, devaputto, attano vimānavināsatopi ñātīnaṃ vimānavināsaṃ na icchati, ñātīnaṃ atthacariyaṃ carati, abhayamassa dassāmī』』ti tussitvā osānagāthamāha –

24.

『『Ceteyyarūpaṃ cetesi, bhaddasāla vanappati;

Hitakāmosi ñātīnaṃ, abhayaṃ samma dammi te』』ti.

Tattha ceteyyarūpaṃ cetesīti ñātīsu muducittatāya cintento cintetabbayuttakameva cintesi. Chedeyyarūpaṃ chedesītipi pāṭho. Tassattho – khaṇḍaso chinnamicchanto chedetabbayuttakameva chedesīti. Abhayanti etasmiṃ te samma, guṇe pasīditvā abhayaṃ dadāmi, na me pāsādenattho, nāhaṃ taṃ chedāpessāmi, gaccha ñātisaṅghaparivuto sakkatagarukato sukhaṃ jīvāti āha.

Devarājā rañño dhammaṃ desetvā agamāsi. Rājā tassovāde ṭhatvā dānādīni puññāni katvā saggapuraṃ pūresi.

Satthā imaṃ dhammadesanaṃ āharitvā 『『evaṃ, bhikkhave, pubbepi tathāgato ñātatthacariyaṃ acariyevā』』ti vatvā jātakaṃ samodhānesi – 『『tadā rājā ānando ahosi, taruṇasālesu nibbattadevatā buddhaparisā, bhaddasāladevarājā pana ahameva ahosi』』nti.

Bhaddasālajātakavaṇṇanā dutiyā.

[466] 3. Samuddavāṇijajātakavaṇṇanā

Kasantivapanti te janāti idaṃ satthā jetavane viharanto devadattassa pañca kulasatāni gahetvā niraye patitabhāvaṃ ārabbha kathesi. So hi aggasāvakesu parisaṃ gahetvā pakkantesu sokaṃ sandhāretuṃ asakkonto uṇhalohite mukhato nikkhante balavavedanāpīḷito tathāgatassa guṇaṃ anussaritvā 『『ahameva nava māse tathāgatassa anatthaṃ cintesiṃ, satthu pana mayi pāpacittaṃ nāma natthi, asītimahātherānampi mayi āghāto nāma natthi, mayā katakammena ahameva idāni anātho jāto, satthārāpimhi vissaṭṭho mahātherehipi ñātiseṭṭhena rāhulattherenapi sakyarājakulehipi, gantvā satthāraṃ khamāpessāmī』』ti parisāya saññaṃ datvā attānaṃ pañcakena gāhāpetvā rattiṃ rattiṃ gacchanto kosalaraṭṭhaṃ sampāpuṇi. Ānandatthero satthu ārocesi 『『devadatto kira, bhante, tumhākaṃ khamāpetuṃ āgacchatī』』ti. 『『Ānanda, devadatto mama dassanaṃ na labhissatī』』ti.

Atha tasmiṃ sāvatthinagaradvāraṃ sampatte puna thero ārocesi, bhagavāpi tatheva avaca. Tassa jetavane pokkharaṇiyā samīpaṃ āgatassa pāpaṃ matthakaṃ pāpuṇi, sarīre ḍāho uppajji, nhatvā pānīyaṃ pivitukāmo hutvā 『『mañcakato maṃ āvuso otāretha, pānīyaṃ pivissāmī』』ti āha. Tassa otāretvā bhūmiyaṃ ṭhapitamattassa cittassāde aladdheyeva mahāpathavī vivaramadāsi. Tāvadeva taṃ avīcito aggijālā uṭṭhāya parikkhipitvā gaṇhi. So 『『pāpakammaṃ me matthakaṃ patta』』nti tathāgatassa guṇe anussaritvā –

『『Imehi aṭṭhīhi tamaggapuggalaṃ, devātidevaṃ naradammasārathiṃ;

Samantacakkhuṃ satapuññalakkhaṇaṃ, pāṇehi buddhaṃ saraṇaṃ upemī』』ti. (mi. pa. 4.1.3) –

Imāya gāthāya saraṇe patiṭṭhahanto avīciparāyaṇo ahosi. Tassa pana pañca upaṭṭhākakulasatāni ahesuṃ. Tānipi tappakkhikāni hutvā dasabalaṃ akkositvā avīcimhiyeva nibbattiṃsu. Evaṃ so tāni pañca kulasatāni gaṇhitvā avīcimhi patiṭṭhito.

Athekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ 『『āvuso, devadatto pāpo lābhasakkāragiddhatāya sammāsambuddhe aṭṭhāne kopaṃ bandhitvā anāgatabhayamanoloketvā pañcahi kulasatehi saddhiṃ avīciparāyaṇo jāto』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na bhikkhave, idāneva devadatto lābhasakkāragiddho hutvā anāgatabhayaṃ na olokesi, pubbepi anāgatabhayaṃ anoloketvā paccuppannasukhagiddhena saddhiṃ parisāya mahāvināsaṃ patto』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bārāṇasito avidūre kulasahassanivāso mahāvaḍḍhakīgāmo ahosi. Tattha vaḍḍhakī 『『tumhākaṃ mañcaṃ karissāma, pīṭhaṃ karissāma, gehaṃ karissāmā』』ti vatvā manussānaṃ hatthato bahuṃ iṇaṃ gahetvā kiñci kātuṃ na sakkhiṃsu. Manussā diṭṭhadiṭṭhe vaḍḍhakī codenti palibuddhanti. Te iṇāyikehi upaddutā sukhaṃ vasituṃ asakkontā 『『videsaṃ gantvā yattha katthaci vasissāmā』』ti araññaṃ pavisitvā rukkhe chinditvā mahatiṃ nāvaṃ bandhitvā nadiṃ otāretvā āharitvā gāmato gāvutaḍḍhayojanamatte ṭhāne ṭhapetvā aḍḍharattasamaye gāmaṃ āgantvā puttadāramādāya nāvaṭṭhānaṃ gantvā nāvaṃ āruyha anukkamena mahāsamuddaṃ pavisitvā vātavegena vicarantā samuddamajjhe ekaṃ dīpakaṃ pāpuṇiṃsu. Tasmiṃ pana dīpake sayaṃjātasāliucchukadaliambajambupanasatālanāḷikerādīni vividhaphalāni atthi, aññataro pabhinnanāvo puriso paṭhamataraṃ taṃ dīpakaṃ patvā sālibhattaṃ bhuñjamāno ucchuādīni khādamāno thūlasarīro naggo parūḷhakesamassu tasmiṃ dīpake paṭivasati.

Vaḍḍhakī cintayiṃsu 『『sace ayaṃ dīpako rakkhasapariggahito bhavissati, sabbepi amhe vināsaṃ pāpuṇissāma, pariggaṇhissāma tāva na』』nti. Atha sattaṭṭha purisā sūrā balavanto sannaddhapañcāvudhā hutvā otaritvā dīpakaṃ pariggaṇhiṃsu. Tasmiṃ khaṇe so puriso bhuttapātarāso ucchurasaṃ pivitvā sukhappatto ramaṇīye padese rajatapaṭṭasadise vālukatale sītacchāyāya uttānako nipajjitvā 『『jambudīpavāsino kasantā vapantā evarūpaṃ sukhaṃ na labhanti, jambudīpato mayhaṃ ayameva dīpako vara』』nti gāyamāno udānaṃ udānesi. Atha satthā bhikkhū āmantetvā 『『so bhikkhave puriso imaṃ udānaṃ udānesī』』ti dassento paṭhamaṃ gāthamāha –

25.

『『Kasanti vapanti te janā, manujā kammaphalūpajīvino;

Nayimassa dīpakassa bhāgino, jambudīpā idameva no vara』』nti.

Tattha te janāti te jambudīpavāsino janā. Kammaphalūpajīvinoti nānākammānaṃ phalūpajīvino sattā.

Atha te dīpakaṃ pariggaṇhantā purisā tassa gītasaddaṃ sutvā 『『manussasaddo viya suyyati, jānissāma na』』nti saddānusārena gantvā taṃ purisaṃ disvā 『『yakkho bhavissatī』』ti bhītatasitā sare sannahiṃsu. Sopi te disvā attano vadhabhayena 『『nāhaṃ, sāmi, yakkho, purisomhi, jīvitaṃ me dethā』』ti yācanto 『『purisā nāma tumhādisā naggā na hontī』』ti vutte punappunaṃ yācitvā manussabhāvaṃ viññāpesi. Te taṃ purisaṃ upasaṅkamitvā sammodanīyaṃ kathaṃ sutvā tassa tattha āgataniyāmaṃ pucchiṃsu. Sopi sabbaṃ tesaṃ kathetvā 『『tumhe attano puññasampattiyā idhāgatā , ayaṃ uttamadīpo, na ettha sahatthena kammaṃ katvā jīvanti, sayaṃjātasālīnañceva ucchuādīnañcettha anto natthīti anukkaṇṭhantā vasathā』』ti āha. Idha pana vasantānaṃ amhākaṃ añño paripantho natthi, aññaṃ bhayaṃ ettha natthi, ayaṃ pana amanussapariggahito, amanussā tumhākaṃ uccārapassāvaṃ disvā kujjheyyuṃ, tasmā taṃ karontā vālukaṃ viyūhitvā vālukāya paṭicchādeyyātha, ettakaṃ idha bhayaṃ, aññaṃ natthi, niccaṃ appamattā bhaveyyāthāti. Te tattha vāsaṃ upagacchiṃsu. Tasmiṃ pana kulasahasse pañcannaṃ pañcannaṃ kulasatānaṃ jeṭṭhakā dve vaḍḍhakī ahesuṃ. Tesu eko bālo ahosi rasagiddho, eko paṇḍito rasesu anallīno.

Aparabhāge sabbepi te tattha sukhaṃ vasantā thūlasarīrā hutvā cintayiṃsu 『『ciraṃ pītā no surā, ucchurasena merayaṃ katvā pivissāmā』』ti. Te merayaṃ kāretvā pivitvā madavasena gāyantā naccantā kīḷantā pamattā tattha tattha uccārapassāvaṃ katvā appaṭicchādetvā dīpakaṃ jegucchaṃ paṭikūlaṃ kariṃsu. Devatā 『『ime amhākaṃ kīḷāmaṇḍalaṃ paṭikūlaṃ karontī』』ti kujjhitvā 『『mahāsamuddaṃ uttarāpetvā dīpakadhovanaṃ karissāmā』』ti mantetvā 『『ayaṃ kāḷapakkho, ajja amhākaṃ samāgamo ca bhinno, ito dāni pannarasame divase puṇṇamīuposathadivase candassuggamanavelāya samuddaṃ ubbattetvā sabbepime ghātessāmā』』ti divasaṃ ṭhapayiṃsu. Atha nesaṃ antare eko dhammiko devaputto 『『mā ime mama passantassa nassiṃsū』』ti anukampāya tesu sāyamāsaṃ bhuñjitvā gharadvāre sukhakathāya nisinnesu sabbālaṅkārapaṭimaṇḍito sakaladīpaṃ ekobhāsaṃ katvā uttarāya disāya ākāse ṭhatvā 『『ambho vaḍḍhakī, devatā tumhākaṃ kuddhā. Imasmiṃ ṭhāne mā vasittha, ito aḍḍhamāsaccayena hi devatā samuddaṃ ubbattetvā sabbeva tumhe ghātessanti, ito nikkhamitvā palāyathā』』ti vatvā dutiyaṃ gāthamāha –

26.

『『Tipañcarattūpagatamhi cande, vego mahā hehiti sāgarassa;

Uplavissaṃ dīpamimaṃ uḷāraṃ, mā vo vadhī gacchatha leṇamañña』』nti.

Tattha uplavissanti imaṃ dīpakaṃ uplavanto ajjhottharanto abhibhavissati. Mā vo vadhīti so sāgaravego tumhe mā vadhi.

Iti so tesaṃ ovādaṃ datvā attano ṭhānameva gato. Tasmiṃ gate aparo sāhasiko kakkhaḷo devaputto 『『ime imassa vacanaṃ gahetvā palāyeyyuṃ, ahaṃ nesaṃ gamanaṃ nivāretvā sabbepime mahāvināsaṃ pāpessāmī』』ti cintetvā dibbālaṅkārapaṭimaṇḍito sakaladīpaṃ ekobhāsaṃ karonto āgantvā dakkhiṇāya disāya ākāse ṭhatvā 『『eko devaputto idhāgato, no』』ti pucchitvā 『『āgato』』ti vutte 『『so vo kiṃ kathesī』』ti vatvā 『『imaṃ nāma, sāmī』』ti vutte 『『so tumhākaṃ idha nivāsaṃ na icchati, dosena katheti, tumhe aññattha agantvā idheva vasathā』』ti vatvā dve gāthā abhāsi –

27.

『『Na jātuyaṃ sāgaravārivego, uplavissaṃ dīpamimaṃ uḷāraṃ;

Taṃ me nimittehi bahūhi diṭṭhaṃ, mā bhetha kiṃ socatha modathavho.

28.

『『Pahūtabhakkhaṃ bahuannapānaṃ, pattattha āvāsamimaṃ uḷāraṃ;

Na vo bhayaṃ paṭipassāmi kiñci, āputtaputtehi pamodathavho』』ti.

Tattha na jātuyanti na jātu ayaṃ. Mā bhethāti mā bhāyittha. Modathavhoti pamoditā pītisomanassajātā hotha. Āputtaputtehīti yāva puttānampi puttehi pamodatha, natthi vo imasmiṃ ṭhāne bhayanti.

Evaṃ so imāhi dvīhi gāthāhi te assāsetvā pakkāmi. Tassa pakkantakāle dhammikadevaputtassa vacanaṃ anādiyanto bālavaḍḍhakī 『『suṇantu me, bhonto, vacana』』nti sesavaḍḍhakī āmantetvā pañcamaṃ gāthamāha –

29.

『『Yo devoyaṃ dakkhiṇāyaṃ disāyaṃ, khemanti pakkosati tassa saccaṃ;

Na uttaro vedi bhayābhayassa, mā bhetha kiṃ socatha modathavho』』ti.

Tattha dakkhiṇāyanti dakkhiṇāya, ayameva vā pāṭho.

Taṃ sutvā rasagiddhā pañcasatā vaḍḍhakī tassa bālassa vacanaṃ ādiyiṃsu. Itaro pana paṇḍitavaḍḍhakī tassa vacanaṃ anādiyanto te vaḍḍhakī āmantetvā catasso gāthā abhāsi –

30.

『『Yathā ime vippavadanti yakkhā, eko bhayaṃ saṃsati khemameko;

Tadiṅgha mayhaṃ vacanaṃ suṇātha, khippaṃ lahuṃ mā vinassimha sabbe.

31.

『『Sabbe samāgamma karoma nāvaṃ, doṇiṃ daḷhaṃ sabbayantūpapannaṃ;

Sace ayaṃ dakkhiṇo saccamāha, moghaṃ paṭikkosati uttaroyaṃ;

Sā ceva no hehiti āpadatthā, imañca dīpaṃ na pariccajema.

32.

『『Sace ca kho uttaro saccamāha, moghaṃ paṭikkosati dakkhiṇoyaṃ;

Tameva nāvaṃ abhiruyha sabbe, evaṃ mayaṃ sotthi taremu pāraṃ.

33.

『『Na ve sugaṇhaṃ paṭhamena seṭṭhaṃ, kaniṭṭhamāpāthagataṃ gahetvā;

Yo cīdha tacchaṃ paviceyya gaṇhati, sa ve naro seṭṭhamupeti ṭhāna』』nti.

Tattha vippavadantīti aññamaññaṃ viruddhaṃ vadanti. Lahunti purimassa atthadīpanaṃ. Doṇinti gambhīraṃ mahānāvaṃ. Sabbayantūpapannanti sabbehi phiyārittādīhi yantehi upapannaṃ. Sā ceva no hehiti āpadatthāti sā ca no nāvā pacchāpi uppannāya āpadāya atthā bhavissati, imañca dīpaṃ na pariccajissāma. Taremūti tarissāma. Na ve sugaṇhanti na ve sukhena gaṇhitabbaṃ. Seṭṭhanti uttamaṃ tathaṃ saccaṃ. Kaniṭṭhanti paṭhamavacanaṃ upādāya pacchimavacanaṃ kaniṭṭhaṃ nāma. Idhāpi 『『na ve sugaṇha』』nti anuvattateva. Idaṃ vuttaṃ hoti – ambho vaḍḍhakī, yena kenaci paṭhamena vuttavacanaṃ 『『idameva seṭṭhaṃ tathaṃ sacca』』nti sukhaṃ na gaṇhitabbameva, yathā ca taṃ, evaṃ kaniṭṭhaṃ gacchā vuttavacanampi 『『idameva tathaṃ sacca』』nti na gaṇhitabbaṃ. Yaṃ pana sotavisayaṃ āpāthagataṃ hoti, taṃ āpāthagataṃ gahetvā yo idha paṇḍitapuriso purimavacanañca pacchimavacanañca paviceyya vicinitvā tīretvā upaparikkhitvā tacchaṃ gaṇhāti, yaṃ tathaṃ saccaṃ sabhāvabhūtaṃ, tadeva paccakkhaṃ katvā gaṇhāti. Sa ve naro seṭṭhamupeti ṭhānanti so uttamaṃ ṭhānaṃ upeti adhigacchati vindati labhatīti.

So evañca pana vatvā āha – 『『ambho, mayaṃ dvinnampi devatānaṃ vacanaṃ karissāma, nāvaṃ tāva sajjeyyāma. Sace paṭhamassa vacanaṃ saccaṃ bhavissati, taṃ nāvaṃ abhiruhitvā palāyissāma, atha itarassa vacanaṃ saccaṃ bhavissati, nāvaṃ ekamante ṭhapetvā idheva vasissāmā』』ti. Evaṃ vutte bālavaḍḍhakī 『『ambho, tvaṃ udakapātiyaṃ susumāraṃ passasi, atīva dīghaṃ passasi, paṭhamadevaputto amhesu dosavasena kathesi, pacchimo sineheneva, imaṃ evarūpaṃ varadīpaṃ pahāya kuhiṃ gamissāma, sace pana tvaṃ gantukāmo, tava parisaṃ gaṇhitvā nāvaṃ karohi, amhākaṃ nāvāya kiccaṃ natthī』』ti āha. Paṇḍito attano parisaṃ gahetvā nāvaṃ sajjetvā nāvāya sabbūpakaraṇāni āropetvā sapariso nāvāya aṭṭhāsi.

Tato puṇṇamadivase candassa uggamanavelāya samuddato ūmi uttaritvā jāṇukapamāṇā hutvā dīpakaṃ dhovitvā gatā. Paṇḍito samuddassa uttaraṇabhāvaṃ ñatvā nāvaṃ vissajjesi. Bālavaḍḍhakipakkhikāni pañca kulasatāni 『『samuddato ūmi dīpadhovanatthāya āgatā, ettakameva eta』』nti kathentā nisīdiṃsu. Tato paṭipāṭiyā kaṭippamāṇā purisappamāṇā tālappamāṇā sattatālappamāṇā sāgaraūmi dīpakampi vuyhamānā āgañchi. Paṇḍito upāyakusalatāya rase alaggo sotthinā gato, bālavaḍḍhakī rasagiddhena anāgatabhayaṃ anolokento pañcahi kulasatehi saddhiṃ vināsaṃ patto.

Ito parā sānusāsanī tamatthaṃ dīpayamānā tisso abhisambuddhagāthā honti –

34.

『『Yathāpi te sāgaravārimajjhe, sakammunā sotthi vahiṃsu vāṇijā;

Anāgatatthaṃ paṭivijjhiyāna, appampi nācceti sa bhūripañño.

35.

『『Bālā ca mohena rasānugiddhā, anāgataṃ appaṭivijjhiyatthaṃ;

Paccuppanne sīdanti atthajāte, samuddamajjhe yathā te manussā.

36.

『『Anāgataṃ paṭikayirātha kiccaṃ, 『mā maṃ kiccaṃ kiccakāle byadhesi』;

Taṃ tādisaṃ paṭikatakiccakāriṃ, na taṃ kiccaṃ kiccakāle byadhetī』』ti.

Tattha sakammunāti anāgatabhayaṃ disvā puretaraṃ katena attano kammena. Sotthi vahiṃsūti khemena gamiṃsu. Vāṇijāti samudde vicaraṇabhāvena vaḍḍhakī vuttā. Paṭivijjhiyānāti evaṃ, bhikkhave , paṭhamataraṃ kattabbaṃ anāgataṃ atthaṃ paṭivijjhitvā idhaloke bhūripañño kulaputto appamattakampi attano atthaṃ na acceti nātivattati, na hāpetīti attho. Appaṭivijjhiyatthanti appaṭivijjhitvā atthaṃ, paṭhamameva kattabbaṃ akatvāti attho. Paccuppanneti yadā taṃ anāgataṃ atthajātaṃ uppajjati, tadā tasmiṃ paccuppanne sīdanti, atthe jāte attano patiṭṭhaṃ na labhanti, samudde te bālavaḍḍhakī manussā viya vināsaṃ pāpuṇanti.

Anāgatanti bhikkhave, paṇḍitapuriso anāgataṃ paṭhamataraṃ kattabbakiccaṃ samparāyikaṃ vā diṭṭhadhammikaṃ vā paṭikayirātha, puretarameva kareyya. Kiṃkāraṇā? Mā maṃ kiccaṃ kiccakāle byadhesi, pure kattabbañhi pure akayiramānaṃ pacchā paccuppannabhāvappattaṃ attano kiccakāle kāyacittābādhena byadheti, taṃ maṃ mā byadhesīti paṭhamameva naṃ paṇḍito kareyya. Taṃ tādisanti yathā paṇḍitaṃ purisaṃ. Paṭikatakiccakārinti paṭikacceva kattabbakiccakārinaṃ. Taṃ kiccaṃ kiccakāleti anāgataṃ kiccaṃ kayiramānaṃ pacchā paccuppannabhāvappattaṃ attano kiccakāle kāyacittābādhakāle tādisaṃ purimaṃ na byadheti na bādhati. Kasmā? Pureyeva katattāti.

Satthā imaṃ dhammadesanaṃ āharitvā 『『na, bhikkhave, idāneva, pubbepi devadatto paccuppannasukhe laggo anāgatabhayaṃ anoloketvā sapariso vināsaṃ patto』』ti vatvā jātakaṃ samodhānesi – 『『tadā bālavaḍḍhakī devadatto ahosi, dakkhiṇadisāya ṭhito adhammikadevaputto kokāliko, uttaradisāya ṭhito dhammikadevaputto sāriputto, paṇḍitavaḍḍhakī pana ahameva ahosi』』nti.

Samuddavāṇijajātakavaṇṇanā tatiyā.

[467] 4. Kāmajātakavaṇṇanā

Kāmaṃkāmayamānassāti idaṃ satthā jetavane viharanto aññataraṃ brāhmaṇaṃ ārabbha kathesi. Eko kira sāvatthivāsī brāhmaṇo aciravatītīre khettakaraṇatthāya araññaṃ koṭesi. Satthā tassa upanissayaṃ disvā sāvatthiṃ piṇḍāya pavisanto maggā okkamma tena saddhiṃ paṭisanthāraṃ katvā 『『kiṃ karosi brāhmaṇā』』ti vatvā 『『khettaṭṭhānaṃ koṭāpemi bho, gotamā』』ti vutte 『『sādhu, brāhmaṇa, kammaṃ karohī』』ti vatvā agamāsi. Eteneva upāyena chinnarukkhe hāretvā khettassa sodhanakāle kasanakāle kedārabandhanakāle vapanakāleti punappunaṃ gantvā tena saddhiṃ paṭisanthāramakāsi. Vapanadivase pana so brāhmaṇo 『『ajja, bho gotama, mayhaṃ vappamaṅgalaṃ, ahaṃ imasmiṃ sasse nipphanne buddhappamukhassa bhikkhusaṅghassa mahādānaṃ dassāmī』』ti āha. Satthā tuṇhībhāvena adhivāsetvā pakkāmi. Punekadivasaṃ brāhmaṇo sassaṃ olokento aṭṭhāsi. Satthāpi tattha gantvā 『『kiṃ karosi brāhmaṇā』』ti pucchitvā 『『sassaṃ olokemi bho gotamā』』ti vutte 『『sādhu brāhmaṇā』』ti vatvā pakkāmi. Tadā brāhmaṇo cintesi 『『samaṇo gotamo abhiṇhaṃ āgacchati, nissaṃsayaṃ bhattena atthiko, dassāmahaṃ tassa bhatta』』nti. Tassevaṃ cintetvā gehaṃ gatadivase satthāpi tattha agamāsi. Atha brāhmaṇassa ativiya vissāso ahosi. Aparabhāge pariṇate sasse 『『sve khettaṃ lāyissāmī』』ti sanniṭṭhānaṃ katvā nipanne brāhmaṇe aciravatiyā upari sabbarattiṃ karakavassaṃ vassi. Mahogho āgantvā ekanāḷimattampi anavasesaṃ katvā sabbaṃ sassaṃ samuddaṃ pavesesi. Brāhmaṇo oghamhi patite sassavināsaṃ oloketvā sakabhāvena saṇṭhātuṃ nāhosi, balavasokābhibhūto hatthena uraṃ paharitvā paridevamāno rodanto nipajji.

Satthā paccūsasamaye sokābhibhūtaṃ brāhmaṇaṃ disvā 『『brāhmaṇassāvassayo bhavissāmī』』ti punadivase sāvatthiyaṃ piṇḍāya caritvā piṇḍapātapaṭikkanto bhikkhū vihāraṃ pesetvā pacchāsamaṇena saddhiṃ tassa gehadvāraṃ agamāsi. Brāhmaṇo satthu āgatabhāvaṃ sutvā 『『paṭisanthāratthāya me sahāyo āgato bhavissatī』』ti paṭiladdhassāso āsanaṃ paññapesi. Satthā pavisitvā paññattāsane nisīditvā 『『brāhmaṇa, kasmā tvaṃ dummanosi, kiṃ te aphāsuka』』nti pucchi. Bho gotama, aciravatītīre mayā rukkhacchedanato paṭṭhāya kataṃ kammaṃ tumhe jānātha, ahaṃ 『『imasmiṃ sasse nipphanne tumhākaṃ dānaṃ dassāmī』』ti vicarāmi, idāni me sabbaṃ taṃ sassaṃ mahogho samuddameva pavesesi, kiñci avasiṭṭhaṃ natthi, sakaṭasatamattaṃ dhaññaṃ vinaṭṭhaṃ, tena me mahāsoko uppannoti. 『『Kiṃ pana, brāhmaṇa, socantassa naṭṭhaṃ punāgacchatī』』ti. 『『No hetaṃ bho gotamā』』ti. 『『Evaṃ sante kasmā socasi, imesaṃ sattānaṃ dhanadhaññaṃ nāma uppajjanakāle uppajjati, nassanakāle nassati, kiñci saṅkhāragataṃ anassanadhammaṃ nāma natthi, mā cintayī』』ti. Iti naṃ satthā samassāsetvā tassa sappāyadhammaṃ desento kāmasuttaṃ (su. ni. 772 ādayo) kathesi. Suttapariyosāne socanto brāhmaṇo sotāpattiphale patiṭṭhahi. Satthā taṃ nissokaṃ katvā uṭṭhāyāsanā vihāraṃ agamāsi. 『『Satthā asukaṃ nāma brāhmaṇaṃ sokasallasamappitaṃ nissokaṃ katvā sotāpattiphale patiṭṭhāpesī』』ti sakalanagaraṃ aññāsi. Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ 『『āvuso, dasabalo brāhmaṇena saddhiṃ mittaṃ katvā vissāsiko hutvā upāyeneva tassa sokasallasamappitassa dhammaṃ desetvā taṃ nissokaṃ katvā sotāpattiphale patiṭṭhāpesī』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, idāneva, pubbepāhaṃ etaṃ nissokamakāsi』』nti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadattassa rañño dve puttā ahesuṃ. So jeṭṭhakassa uparajjaṃ adāsi, kaniṭṭhassa senāpatiṭṭhānaṃ. Aparabhāge brahmadatte kālakate amaccā jeṭṭhakassa abhisekaṃ paṭṭhapesuṃ. So 『『na mayhaṃ rajjenattho, kaniṭṭhassa me dethā』』ti vatvā punappunaṃ yāciyamānopi paṭikkhipitvā kaniṭṭhassa abhiseke kate 『『na me issariyenattho』』ti uparajjādīnipi na icchi. 『『Tena hi sādūni bhojanāni bhuñjanto idheva vasāhī』』ti vuttepi 『『na me imasmiṃ nagare kiccaṃ atthī』』ti bārāṇasito nikkhamitvā paccantaṃ gantvā ekaṃ seṭṭhikulaṃ nissāya sahatthena kammaṃ karonto vasi. Te aparabhāge tassa rājakumārabhāvaṃ ñatvā kammaṃ kātuṃ nādaṃsu, kumāraparihāreneva taṃ parihariṃsu. Aparabhāge rājakammikā khettappamāṇaggahaṇatthāya taṃ gāmaṃ agamaṃsu. Seṭṭhi rājakumāraṃ upasaṅkamitvā 『『sāmi, mayaṃ tumhe posema, kaniṭṭhabhātikassa paṇṇaṃ pesetvā amhākaṃ baliṃ hārethā』』ti āha. So 『『sādhū』』ti sampaṭicchitvā 『『ahaṃ asukaseṭṭhikulaṃ nāma upanissāya vasāmi, maṃ nissāya etesaṃ baliṃ vissajjehī』』ti paṇṇaṃ pesesi. Rājā 『『sādhū』』ti vatvā tathā kāresi.

Atha naṃ sakalagāmavāsinopi janapadavāsinopi upasaṅkamitvā 『『mayaṃ tumhākaññeva baliṃ dassāma, amhākampi suṅkaṃ vissajjāpehī』』ti āhaṃsu. So tesampi atthāya paṇṇaṃ pesetvā vissajjāpesi. Tato paṭṭhāya te tasseva baliṃ adaṃsu. Athassa mahālābhasakkāro ahosi, tena saddhiññevassa taṇhāpi mahatī jātā. So aparabhāgepi sabbaṃ janapadaṃ yāci, upaḍḍharajjaṃ yāci, kaniṭṭhopi tassa adāsiyeva. So taṇhāya vaḍḍhamānāya upaḍḍharajjenapi asantuṭṭho 『『rajjaṃ gaṇhissāmī』』ti janapadaparivuto taṃ nagaraṃ gantvā bahinagare ṭhatvā 『『rajjaṃ vā me detu yuddhaṃ vā』』ti kaniṭṭhassa paṇṇaṃ pahiṇi. Kaniṭṭho cintesi 『『ayaṃ bālo pubbe rajjampi uparajjādīnipi paṭikkhipitvā idāni 『yuddhena gaṇhāmī』ti vadati, sace kho panāhaṃ imaṃ yuddhena māressāmi, garahā me bhavissati, kiṃ me rajjenā』』ti. Athassa 『『alaṃ yuddhena, rajjaṃ gaṇhatū』』ti pesesi. So rajjaṃ gaṇhitvā kaniṭṭhassa uparajjaṃ datvā tato paṭṭhāya rajjaṃ kārento taṇhāvasiko hutvā ekena rajjena asantuṭṭho dve tīṇi rajjāni patthetvā taṇhāya koṭiṃ nāddasa.

Tadā sakko devarājā 『『ke nu kho loke mātāpitaro upaṭṭhahanti, ke dānādīni puññāni karonti, ke taṇhāvasikā』』ti olokento tassa taṇhāvasikabhāvaṃ ñatvā 『『ayaṃ bālo bārāṇasirajjenapi na tussati, ahaṃ sikkhāpessāmi na』』nti māṇavakavesena rājadvāre ṭhatvā 『『eko upāyakusalo māṇavo dvāre ṭhito』』ti ārocāpetvā 『『pavisatū』』ti vutte pavisitvā rājānaṃ jayāpetvā 『『kiṃkāraṇā āgatosī』』ti vutte 『『mahārāja tumhākaṃ kiñci vattabbaṃ atthi, raho paccāsīsāmī』』ti āha. Sakkānubhāvena tāvadeva manussā paṭikkamiṃsu. Atha naṃ māṇavo 『『ahaṃ, mahārāja, phītāni ākiṇṇamanussāni sampannabalavāhanāni tīṇi nagarāni passāmi, ahaṃ te attano ānubhāvena tesu rajjaṃ gahetvā dassāmi, papañcaṃ akatvā sīghaṃ gantuṃ vaṭṭatī』』ti āha. So taṇhāvasiko rājā 『『sādhū』』ti sampaṭicchitvā sakkānubhāvena 『『ko vā tvaṃ, kuto vā āgato, kiṃ vā te laddhuṃ vaṭṭatī』』ti na pucchi. Sopi ettakaṃ vatvā tāvatiṃsabhavanameva agamāsi.

Rājā amacce pakkosāpetvā 『『eko māṇavo 『amhākaṃ tīṇi rajjāni gahetvā dassāmī』ti āha, taṃ pakkosatha, nagare bheriṃ carāpetvā balakāyaṃ sannipātāpetha, papañcaṃ akatvā tīṇi rajjāni gaṇhissāmī』』ti vatvā 『『kiṃ pana te, mahārāja, tassa māṇavassa sakkāro vā kato, nivāsaṭṭhānaṃ vā pucchita』』nti vutte 『『neva sakkāraṃ akāsiṃ, na nivāsaṭṭhānaṃ pucchiṃ, gacchatha naṃ upadhārethā』』ti āha. Upadhārentā naṃ adisvā 『『mahārāja, sakalanagare māṇavaṃ na passāmā』』ti ārocesuṃ. Taṃ sutvā rājā domanassajāto 『『tīsu nagaresu rajjaṃ naṭṭhaṃ, mahantenamhi yasena parihīno, 『neva me paribbayaṃ adāsi, na ca pucchi nivāsaṭṭhāna』nti mayhaṃ kujjhitvā māṇavo anāgato bhavissatī』』ti punappunaṃ cintesi. Athassa taṇhāvasikassa sarīre ḍāho uppajji, sarīre pariḍayhante udaraṃ khobhetvā lohitapakkhandikā udapādi. Ekaṃ bhājanaṃ pavisati, ekaṃ nikkhamati, vejjā tikicchituṃ na sakkonti, rājā kilamati. Athassa byādhitabhāvo sakalanagare pākaṭo ahosi.

Tadā bodhisatto takkasilato sabbasippāni uggaṇhitvā bārāṇasinagare mātāpitūnaṃ santikaṃ āgato taṃ rañño pavattiṃ sutvā 『『ahaṃ tikicchissāmī』』ti rājadvāraṃ gantvā 『『eko kira taruṇamāṇavo tumhe tikicchituṃ āgato』』ti ārocāpesi. Rājā 『『mahantamahantā disāpāmokkhavejjāpi maṃ tikicchituṃ na sakkonti, kiṃ taruṇamāṇavo sakkhissati, paribbayaṃ datvā vissajjetha na』』nti āha. Taṃ sutvā māṇavo 『『mayhaṃ vejjakammena vetanaṃ natthi, ahaṃ tikicchāmi, kevalaṃ bhesajjamūlamattaṃ detū』』ti āha. Taṃ sutvā rājā 『『sādhū』』ti pakkosāpesi. Māṇavo rājānaṃ vanditvā 『『mā bhāyi, mahārāja, ahaṃ te tikicchāmi, apica kho pana me rogassa samuṭṭhānaṃ ācikkhāhī』』ti āha. Rājā harāyamāno 『『kiṃ te samuṭṭhānena, bhesajjaṃ eva karohī』』ti āha. Mahārāja, vejjā nāma 『『ayaṃ byādhi imaṃ nissāya samuṭṭhito』』ti ñatvā anucchavikaṃ bhesajjaṃ karontīti. Rājā 『『sādhu tātā』』ti samuṭṭhānaṃ kathento 『『ekena māṇavena āgantvā tīsu nagaresu rajjaṃ gahetvā dassāmī』』tiādiṃ katvā sabbaṃ kathetvā 『『iti me tāta, taṇhaṃ nissāya byādhi uppanno, sace tikicchituṃ sakkosi, tikicchāhī』』ti āha. Kiṃ pana mahārāja, socanāya tāni nagarāni sakkā laddhunti? 『『Na sakkā tātā』』ti. 『『Evaṃ sante kasmā socasi, mahārāja, sabbameva hi saviññāṇakāviññāṇakavatthuṃ attano kāyaṃ ādiṃ katvā pahāya gamanīyaṃ , catūsu nagaresu rajjaṃ gahetvāpi tvaṃ ekappahāreneva na catasso bhattapātiyo bhuñjissasi, na catūsu sayanesu sayissasi, na cattāri vatthayugāni acchādessasi, taṇhāvasikena nāma bhavituṃ na vaṭṭati, ayañhi taṇhā nāma vaḍḍhamānā catūhi apāyehi muccituṃ na detīti.

Iti naṃ mahāsatto ovaditvā athassa dhammaṃ desento imā gāthā abhāsi –

37.

『『Kāmaṃ kāmayamānassa, tassa ce taṃ samijjhati;

Addhā pītimano hoti, laddhā macco yadicchati.

38.

『『Kāmaṃ kāmayamānassa, tassa ce taṃ samijjhati;

Tato naṃ aparaṃ kāme, ghamme taṇhaṃva vindati.

39.

『『Gavaṃva siṅgino siṅgaṃ, vaḍḍhamānassa vaḍḍhati;

Evaṃ mandassa posassa, bālassa avijānato;

Bhiyyo taṇhā pipāsā ca, vaḍḍhamānassa vaḍḍhati.

40.

『『Pathabyā sāliyavakaṃ, gavāssaṃ dāsaporisaṃ;

Datvā ca nālamekassa, iti vidvā samaṃ care.

41.

『『Rājā pasayha pathaviṃ vijitvā, sasāgarantaṃ mahimāvasanto;

Oraṃ samuddassa atittarūpo, pāraṃ samuddassapi patthayetha.

42.

『『Yāva anussaraṃ kāme, manasā titti nājjhagā;

Tato nivattā paṭikkamma disvā, te ve sutittā ye paññāya tittā.

43.

『『Paññāya tittinaṃ seṭṭhaṃ, na so kāmehi tappati;

Paññāya tittaṃ purisaṃ, taṇhā na kurute vasaṃ.

44.

『『Apacinetheva kāmānaṃ, appicchassa alolupo;

Samuddamatto puriso, na so kāmehi tappati.

45.

『『Rathakārova cammassa, parikantaṃ upāhanaṃ;

Yaṃ yaṃ cajati kāmānaṃ, taṃ taṃ sampajjate sukhaṃ;

Sabbañce sukhamiccheyya, sabbe kāme pariccaje』』ti.

Tattha kāmanti vatthukāmampi kilesakāmampi. Kāmayamānassāti patthayamānassa. Tassa ce taṃ samijjhatīti tassa puggalassa taṃ kāmitavatthu samijjhati ce, nipphajjati ceti attho. Tato naṃ aparaṃ kāmeti ettha nanti nipātamattaṃ. Aparanti parabhāgadīpanaṃ. Kāmeti upayogabahuvacanaṃ. Idaṃ vuttaṃ hoti – sace kāmaṃ kāmayamānassa taṃ kāmitavatthu samijjhati, tasmiṃ samiddhe tato paraṃ so puggalo kāmayamāno yathā nāma ghamme gimhakāle vātātapena kilanto taṇhaṃ vindati, pānīyapipāsaṃ paṭilabhati, evaṃ bhiyyo kāmataṇhāsaṅkhāte kāme vindati paṭilabhati, rūpataṇhādikā taṇhā cassa vaḍḍhatiyevāti. Gavaṃvāti gorūpassa viya. Siṅginoti matthakaṃ padāletvā uṭṭhitasiṅgassa. Mandassāti mandapaññassa. Bālassāti bāladhamme yuttassa. Idaṃ vuttaṃ hoti – yathā vacchakassa vaḍḍhantassa sarīreneva saddhiṃ siṅgaṃ vaḍḍhati, evaṃ andhabālassapi appattakāmataṇhā ca pattakāmapipāsā ca aparāparaṃ vaḍḍhatīti.

Sāliyavakanti sālikhettayavakhettaṃ. Etena sāliyavādikaṃ sabbaṃ dhaññaṃ dasseti, dutiyapadena sabbaṃ dvipadacatuppadaṃ dasseti. Paṭhamapadena vā sabbaṃ aviññāṇakaṃ, itarena saviññāṇakaṃ. Datvā cāti datvāpi. Idaṃ vuttaṃ hoti – tiṭṭhantu tīṇi rajjāni, sace so māṇavo aññaṃ vā sakalampi pathaviṃ saviññāṇakāviññāṇakaratanapūraṃ kassaci datvā gaccheyya, idampi ettakaṃ vatthu ekasseva apariyantaṃ, evaṃ duppūrā esā taṇhā nāma. Iti vidvā samaṃ careti evaṃ jānanto puriso taṇhāvasiko ahutvā kāyasamācārādīni pūrento careyya.

Oranti orimakoṭṭhāsaṃ patvā tena atittarūpo puna samuddapārampi patthayetha. Evaṃ taṇhāvasikasattā nāma duppūrāti dasseti. Yāvāti aniyāmitaparicchedo. Anussaranti anussaranto. Nājjhagāti na vindati. Idaṃ vuttaṃ hoti – mahārāja, puriso apariyantepi kāme manasā anussaranto tittiṃ na vindati, pattukāmova hoti, evaṃ kāmesu sattānaṃ taṇhā vaḍḍhateva. Tato nivattāti tato pana vatthukāmakilesakāmato cittena nivattitvā kāyena paṭikkamma ñāṇena ādīnavaṃ disvā ye paññāya tittā paripuṇṇā, te tittā nāma.

Paññāya tittinaṃ seṭṭhanti paññāya tittīnaṃ ayaṃ paripuṇṇaseṭṭho, ayameva vā pāṭho. Na so kāmehi tappatīti 『『na hī』』tipi pāṭho. Yasmā paññāya titto puriso kāmehi na pariḍayhatīti attho. Na kurute vasanti tādisañhi purisaṃ taṇhā vase vattetuṃ na sakkoti, sveva pana taṇhāya ādīnavaṃ disvā sarabhaṅgamāṇavo viya ca aḍḍhamāsakarājā viya ca taṇhāvase na pavattatīti attho. Apacinethevāti viddhaṃsetheva. Samuddamattoti mahatiyā paññāya samannāgatattā samuddappamāṇo. So mahantena aggināpi samuddo viya kilesakāmehi na tappati na ḍayhati.

Rathakāroti cammakāro. Parikantanti parikantanto. Idaṃ vuttaṃ hoti – yathā cammakāro upāhanaṃ parikantanto yaṃ yaṃ cammassa agayhūpagaṭṭhānaṃ hoti, taṃ taṃ cajitvā upāhanaṃ katvā upāhanamūlaṃ labhitvā sukhito hoti, evameva paṇḍito cammakārasatthasadisāya paññāya kantanto yaṃ yaṃ odhiṃ kāmānaṃ cajati, tena tenassa kāmodhinā rahitaṃ taṃ taṃ kāyakammaṃ vacīkammaṃ manokammañca sukhaṃ sampajjati vigatadarathaṃ, sace pana sabbampi kāyakammādisukhaṃ vigatapariḷāhameva iccheyya, kasiṇaṃ bhāvetvā jhānaṃ nibbattetvā sabbe kāme pariccajeti.

Bodhisattassa pana imaṃ gāthaṃ kathentassa rañño setacchattaṃ ārammaṇaṃ katvā odātakasiṇajjhānaṃ udapādi, rājāpi arogo ahosi. So tuṭṭho sayanā vuṭṭhahitvā 『『ettakā vejjā maṃ tikicchituṃ nāsakkhiṃsu, paṇḍitamāṇavo pana attano ñāṇosadhena maṃ nirogaṃ akāsī』』ti tena saddhiṃ sallapanto dasamaṃ gāthamāha –

46.

『『Aṭṭha te bhāsitā gāthā, sabbā honti sahassiyā;

Paṭigaṇha mahābrahme, sādhetaṃ tava bhāsita』』nti.

Tattha aṭṭhāti dutiyagāthaṃ ādiṃ katvā kāmādīnavasaṃyuttā aṭṭha. Sahassiyāti sahassārahā. Paṭigaṇhāti aṭṭha sahassāni gaṇha. Sādhetaṃ tava bhāsitanti sādhu etaṃ tava vacanaṃ.

Taṃ sutvā mahāsatto ekādasamaṃ gāthamāha –

47.

『『Na me attho sahassehi, satehi nahutehi vā;

Pacchimaṃ bhāsato gāthaṃ, kāme me na rato mano』』ti.

Tattha pacchimanti 『『rathakārova cammassā』』ti gāthaṃ. Kāme me na rato manoti imaṃ gāthaṃ bhāsamānasseva mama vatthukāmepi kilesakāmepi mano nābhiramāmi. Ahañhi imaṃ gāthaṃ bhāsamāno attanova dhammadesanāya jhānaṃ nibbattesiṃ, mahārājāti.

Rājā bhiyyosomattāya tussitvā mahāsattaṃ vaṇṇento osānagāthamāha –

48.

『『Bhadrako vatāyaṃ māṇavako, sabbalokavidū muni;

Yo imaṃ taṇhaṃ dukkhajananiṃ, parijānāti paṇḍito』』ti.

Tattha dukkhajananinti sakalavaṭṭadukkhajananiṃ. Parijānātīti parijāni paricchindi, luñcitvā nīharīti bodhisattaṃ vaṇṇento evamāha.

Bodhisattopi 『『mahārāja, appamatto hutvā dhammaṃ carā』』ti rājānaṃ ovaditvā ākāsena himavantaṃ gantvā isipabbajjaṃ pabbajitvā yāvatāyukaṃ ṭhatvā brahmavihāre bhāvetvā aparihīnajjhāno hutvā brahmalokūpago ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā 『『evaṃ, bhikkhave, pubbepāhaṃ etaṃ brāhmaṇaṃ nissokamakāsi』』nti vatvā jātakaṃ samodhānesi – 『『tadā rājā esa brāhmaṇo ahosi, paṇḍitamāṇavo pana ahameva ahosi』』nti.

Kāmajātakavaṇṇanā catutthā.

[468] 5. Janasandhajātakavaṇṇanā

Dasakhalūti idaṃ satthā jetavane viharanto kosalarañño ovādatthāya kathesi. Ekasmiñhi kāle rājā issariyamadamatto kilesasukhanissito vinicchayampi na paṭṭhapesi, buddhupaṭṭhānampi pamajji. So ekadivase dasabalaṃ anussaritvā 『『satthāraṃ vandissāmī』』ti bhuttapātarāso rathavaramāruyha vihāraṃ gantvā satthāraṃ vanditvā nisīdi. Atha naṃ satthā 『『kiṃ mahārāja ciraṃ na paññāyasī』』ti vatvā 『『bahukiccatāya no bhante buddhupaṭṭhānassa okāso na jāto』』ti vutte 『『mahārāja, mādise nāma ovādadāyake sabbaññubuddhe dhuravihāre viharante ayuttaṃ tava pamajjituṃ, raññā nāma rājakiccesu appamattena bhavitabbaṃ, raṭṭhavāsīnaṃ mātāpitusamena agatigamanaṃ pahāya dasa rājadhamme akopentena rajjaṃ kāretuṃ vaṭṭati, rañño hi dhammikabhāve sati parisāpissa dhammikā honti, anacchariyaṃ kho panetaṃ, yaṃ mayi anusāsante tvaṃ dhammena rajjaṃ kāreyyāsi, porāṇakapaṇḍitā anusāsakaācariye avijjamānepi attano matiyāva tividhasucaritadhamme patiṭṭhāya mahājanassa dhammaṃ desetvā saggapathaṃ pūrayamānā agamaṃsū』』ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa aggamahesiyā kucchimhi nibbatti, 『『janasandhakumāro』』tissa nāmaṃ kariṃsu. Athassa vayappattassa takkasilato sabbasippāni uggaṇhitvā āgatakāle rājā sabbāni bandhanāgārāni sodhāpetvā uparajjaṃ adāsi. So aparabhāge pitu accayena rajje patiṭṭhāya catūsu nagaradvāresu nagaramajjhe rājadvāre cāti cha dānasālāyo kārāpetvā divase divase cha satasahassāni pariccajitvā sakalajambudīpaṃ saṅkhobhetvā mahādānaṃ pavattento bandhanāgārāni niccaṃ vivaṭāni kārāpetvā dhammabhaṇḍikaṃ sodhāpetvā catūhi saṅgahavatthūhi lokaṃ saṅgaṇhanto pañca sīlāni rakkhanto uposathavāsaṃ vasanto dhammena rajjaṃ kāresi. Antarantarā ca raṭṭhavāsino sannipātāpetvā 『『dānaṃ detha, sīlaṃ samādiyatha, bhāvanaṃ bhāvetha, dhammena kammante ca vohāre ca payojetha, daharakāleyeva sippāni uggaṇhatha, dhanaṃ uppādetha, gāmakūṭakammaṃ vā pisuṇavācākammaṃ vā mā karittha, caṇḍā pharusā mā ahuvattha, mātupaṭṭhānaṃ pitupaṭṭhānaṃ pūretha, kule jeṭṭhāpacāyino bhavathā』』ti dhammaṃ desetvā mahājane sucaritadhamme patiṭṭhāpesi. So ekadivasaṃ pannarasīuposathe samādinnuposatho 『『mahājanassa bhiyyo hitasukhatthāya appamādavihāratthāya dhammaṃ desessāmī』』ti cintetvā nagare bheriṃ carāpetvā attano orodhe ādiṃ katvā sabbanagarajanaṃ sannipātāpetvā rājaṅgaṇe alaṅkaritvā alaṅkataratanamaṇḍapamajjhe supaññattavarapallaṅke nisīditvā 『『ambho, nagaravāsino tumhākaṃ tapanīye ca atapanīye ca dhamme desessāmi, appamattā hutvā ohitasotā sakkaccaṃ suṇāthā』』ti vatvā dhammaṃ desesi.

Satthā saccaparibhāvitaṃ mukharatanaṃ vivaritvā taṃ dhammadesanaṃ madhurena sarena kosalarañño āvi karonto –

49.

『『Dasa khalu imāni ṭhānāni, yāni pubbe akaritvā;

Sa pacchā manutappati, iccevāha janasandho.

50.

『『Aladdhā vittaṃ tappati, pubbe asamudānitaṃ;

Na pubbe dhanamesissaṃ, iti pacchānutappati.

51.

『『Sakyarūpaṃ pure santaṃ, mayā sippaṃ na sikkhitaṃ;

Kicchā vutti asippassa, iti pacchānutappati.

52.

『『Kūṭavedī pure āsiṃ, pisuṇo piṭṭhimaṃsiko;

Caṇḍo ca pharuso cāpi, iti pacchānutappati.

53.

『『Pāṇātipātī pure āsiṃ, luddo cāpi anāriyo;

Bhūtānaṃ nāpacāyissaṃ, iti pacchānutappati.

54.

『『Bahūsu vata santīsu, anāpādāsu itthisu;

Paradāraṃ asevissaṃ, iti pacchānutappati.

55.

『『Bahumhi vata santamhi, annapāne upaṭṭhite;

Na pubbe adadaṃ dānaṃ, iti pacchānutappati.

56.

『『Mātaraṃ pitaraṃ cāpi, jiṇṇakaṃ gatayobbanaṃ;

Pahu santo na posissaṃ, iti pacchānutappati.

57.

『『Ācariyamanusatthāraṃ , sabbakāmarasāharaṃ;

Pitaraṃ atimaññissaṃ, iti pacchānutappati.

58.

『『Samaṇe brāhmaṇe cāpi, sīlavante bahussute;

Na pubbe payirupāsissaṃ, iti pacchānutappati.

59.

『『Sādhu hoti tapo ciṇṇo, santo ca payirupāsito;

Na ca pubbe tapo ciṇṇo, iti pacchānutappati.

60.

『『Yo ca etāni ṭhānāni, yoniso paṭipajjati;

Karaṃ purisakiccāni, sa pacchā nānutappatī』』ti. – imā gāthā āha;

Tattha ṭhānānīti kāraṇāni. Pubbeti paṭhamameva akaritvā. Sa pacchā manutappatīti so paṭhamaṃ kattabbānaṃ akārako puggalo pacchā idhalokepi paralokepi tappati kilamati. 『『Pacchā vā anutappatī』』tipi pāṭho. Iccevāhāti iti evaṃ āhāti padacchedo, iti evaṃ rājā janasandho avoca. Iccassuhātipi pāṭho. Tattha assu-kāro nipātamattaṃ iti assu āhāti padacchedo. Idāni tāni dasa tapanīyakāraṇāni pakāsetuṃ bodhisattassa dhammakathā hoti. Tattha pubbeti paṭhamameva taruṇakāle parakkamaṃ katvā asamudānitaṃ asambhataṃ dhanaṃ mahallakakāle alabhitvā tappati socati, pare ca sukhite disvā sayaṃ dukkhaṃ jīvanto 『『pubbe dhanaṃ na pariyesissa』』nti evaṃ pacchā anutappati, tasmā mahallakakāle sukhaṃ jīvitukāmā daharakāleyeva dhammikāni kasikammādīni katvā dhanaṃ pariyesathāti dasseti.

Pure santanti pure daharakāle ācariye payirupāsitvā mayā kātuṃ sakyarūpaṃ samānaṃ hatthisippādikaṃ kiñci sippaṃ na sikkhitaṃ. Kicchāti mahallakakāle asippassa dukkhā jīvitavutti, neva sakkā tadā sippaṃ sikkhituṃ, tasmā mahallakakāle sukhaṃ jīvitukāmā taruṇakāleyeva sippaṃ sikkhathāti dasseti. Kuṭavedīti kūṭajānanako gāmakūṭako vā lokassa anatthakārako vā tulākūṭādikārako vā kūṭaṭṭakārako vāti attho. Āsinti evarūpo ahaṃ pubbe ahosiṃ. Pisuṇoti pesuññakāraṇo. Piṭṭhimaṃsikoti lañjaṃ gahetvā asāmike sāmike karonto paresaṃ piṭṭhimaṃsakhādako. Iti pacchāti evaṃ maraṇamañce nipanno anutappati , tasmā sace niraye na vasitukāmāttha, mā evarūpaṃ pāpakammaṃ karitthāti ovadati.

Luddoti dāruṇo. Anāriyoti na ariyo nīcasamācāro. Nāpacāyissanti khantimettānuddayavasena nīcavuttiko nāhosiṃ. Sesaṃ purimanayeneva yojetabbaṃ. Anāpādāsūti āpādānaṃ āpādo, pariggahoti attho. Natthi āpādo yāsaṃ tā anāpādā, aññehi akatapariggahāsūti attho. Upaṭṭhiteti paccupaṭṭhite. Na pubbeti ito pubbe dānaṃ na adadaṃ. Pahu santoti dhanabalenāpi kāyabalenāpi posituṃ samattho paṭibalo samāno. Ācariyanti ācāre sikkhāpanato idha pitā 『『ācariyo』』ti adhippeto. Anusatthāranti anusāsakaṃ. Sabbakāmarasāharanti sabbe vatthukāmarase āharitvā positāraṃ. Atimaññissanti tassa ovādaṃ agaṇhanto atikkamitvā maññissaṃ.

Na pubbeti ito pubbe dhammikasamaṇabrāhmaṇepi gilānāgilānepi cīvarādīni datvā appaṭijagganena na payirupāsissaṃ. Tapoti sucaritatapo. Santoti tīhi dvārehi upasanto sīlavā. Idaṃ vuttaṃ hoti – tividhasucaritasaṅkhāto tapo ciṇṇo evarūpo ca upasanto payirupāsito nāma sādhu sundaro. Na pubbeti mayā daharakāle evarūpo tapo na ciṇṇo, iti pacchā jarājiṇṇo maraṇabhayatajjito anutappati socati. Sace tumhe evaṃ na socitukāmā, tapokammaṃ karothāti vadati. Yo ca etānīti yo pana etāni dasa kāraṇāni paṭhamameva upāyena paṭipajjati samādāya vattati, purisehi kattabbāni dhammikakiccāni karonto so appamādavihārī puriso pacchā nānutappati, somanassappattova hotīti.

Iti mahāsatto anvaddhamāsaṃ iminā niyāmena mahājanassa dhammaṃ desesi. Mahājanopissa ovāde ṭhatvā tāni dasa ṭhānāni pūretvā saggaparāyaṇova ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā 『『evaṃ, mahārāja, porāṇakapaṇḍitā anācariyakāpi attano matiyāva dhammaṃ desetvā mahājanaṃ saggapathe patiṭṭhāpesu』』nti vatvā jātakaṃ samodhānesi – 『『tadā parisā buddhaparisā ahesuṃ, janasandharājā pana ahameva ahosi』』nti.

Janasandhajātakavaṇṇanā pañcamā.

[469] 6. Mahākaṇhajātakavaṇṇanā

Kaṇhokaṇho cāti idaṃ satthā jetavane viharanto lokatthacariyaṃ ārabbha kathesi. Ekadivasañhi bhikkhū dhammasabhāyaṃ nisīditvā 『『yāvañcidaṃ, āvuso, satthā bahujanahitāya paṭipanno attano phāsuvihāraṃ pahāya lokasseva atthaṃ carati, paramābhisambodhiṃ patvā sayaṃ pattacīvaramādāya aṭṭhārasayojanamaggaṃ gantvā pañcavaggiyattherānaṃ dhammacakkaṃ (saṃ. ni. 5.1081; mahāva. 13 ādayo; paṭi. ma. 2.30) pavattetvā pañcamiyā pakkhassa anattalakkhaṇasuttaṃ (saṃ. ni. 3.59; mahāva. 20 ādayo) kathetvā sabbesaṃ arahattaṃ adāsi. Uruvelaṃ gantvā tebhātikajaṭilānaṃ aḍḍhuḍḍhāni pāṭihāriyasahassāni dassetvā pabbājetvā gayāsīse ādittapariyāyaṃ (saṃ. ni. 4.235; mahāva. 54) kathetvā jaṭilasahassānaṃ arahattaṃ adāsi, mahākassapassa tīṇi gāvutāni paccuggamanaṃ gantvā tīhi ovādehi upasampadaṃ adāsi. Eko pacchābhattaṃ pañcacattālīsayojanamaggaṃ gantvā pukkusātikulaputtaṃ anāgāmiphale patiṭṭhāpesi, mahākappinassa vīsayojanasataṃ paccuggamanaṃ katvā arahattaṃ adāsi, eko pacchābhattaṃ tiṃsayojanamaggaṃ gantvā tāva kakkhaḷaṃ pharusaṃ aṅgulimālaṃ arahatte patiṭṭhāpesi, tiṃsayojanamaggaṃ gantvā āḷavakaṃ yakkhaṃ sotāpattiphale patiṭṭhāpetvā kumārassa sotthiṃ akāsi. Tāvatiṃsabhavane temāsaṃ vasanto asītiyā devatākoṭīnaṃ dhammābhisamayaṃ sampādesi, brahmalokaṃ gantvā bakabrahmuno diṭṭhiṃ bhinditvā dasannaṃ brahmasahassānaṃ arahattaṃ adāsi, anusaṃvaccharaṃ tīsu maṇḍalesu cārikaṃ caramāno upanissayasampannānaṃ manussānaṃ saraṇāni ceva sīlānica maggaphalāni ca deti, nāgasupaṇṇādīnampi nānappakāraṃ atthaṃ caratī』』ti dasabalassa lokatthacariyaguṇaṃ kathayiṃsu. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『anacchariyaṃ, bhikkhave, sohaṃ idāni abhisambodhiṃ patvā lokassa atthaṃ careyyaṃ, pubbe sarāgakālepi lokassa atthaṃ acari』』nti vatvā atītaṃ āhari.

Atīte kassapasammāsambuddhakāle bārāṇasiyaṃ usīnako nāma rājā rajjaṃ kāresi. Kassapasammāsambuddhe catusaccadesanāya mahājanaṃ kilesabandhanā mocetvā nibbānanagaraṃ pūretvā parinibbute dīghassa addhuno accayena sāsanaṃ osakki. Bhikkhū ekavīsatiyā anesanāhi jīvikaṃ kappenti, bhikkhū gihisaṃsaggaṃ karonti, puttadhītādīhi vaḍḍhanti. Bhikkhuniyopi gihisaṃsaggaṃ karonti, puttadhītādīhi vaḍḍhanti. Bhikkhū bhikkhudhammaṃ, bhikkhuniyo bhikkhunidhammaṃ, uposakā upāsakadhammaṃ, upāsikā upāsikadhammaṃ, brāhmaṇā brāhmaṇadhammaṃ vissajjesuṃ. Yebhuyyena manussā dasa akusalakammapathe samādāya vattiṃsu, matamatā apāyesu paripūresuṃ. Tadā sakko devarājā nave nave deve apassanto manussalokaṃ oloketvā manussānaṃ apāyesu nibbattitabhāvaṃ ñatvā satthu sāsanaṃ osakkitaṃ disvā 『『kiṃ nu karissāmī』』ti cintetvā 『『attheko upāyo, mahājanaṃ tāsetvā bhītabhāvaṃ ñatvā pacchā assāsetvā dhammaṃ desetvā osakkitaṃ sāsanaṃ paggayha aparampi vassasahassaṃ pavattanakāraṇaṃ karissāmī』』ti sanniṭṭhānaṃ katvā mātalidevaputtaṃ mocappamāṇadāṭhaṃ catūhi dāṭhāhi viniggatarasmiyā bhayānakaṃ katvā gabbhinīnaṃ dassaneneva gabbhapātanasamatthaṃ ghorarūpaṃ ājāneyyappamāṇaṃ kāḷavaṇṇaṃ mahākaṇhasunakhaṃ māpetvā pañcabandhanena bandhitvā rattamālaṃ kaṇṭhe piḷandhitvā rajjukoṭikaṃ ādāya sayaṃ dve kāsāyāni nivāsetvā pacchāmukhe pañcadhā kese bandhitvā rattamālaṃ piḷandhitvā āropitapavāḷavaṇṇajiyaṃ mahādhanuṃ gahetvā vajiragganārācaṃ nakhena parivaṭṭento vanacarakavesaṃ gahetvā nagarato yojanamatte ṭhāne otaritvā 『『nassati loko, nassati loko』』ti tikkhattuṃ saddaṃ anusāvetvā manusse uttāsetvā nagarūpacāraṃ patvā puna saddamakāsi.

Manussā sunakhaṃ disvā utrastā nagaraṃ pavisitvā taṃ pavattiṃ rañño ārocesuṃ. Rājā sīghaṃ nagaradvārāni pidahāpesi. Sakkopi aṭṭhārasahatthaṃ pākāraṃ ullaṅghitvā sunakhena saddhiṃ antonagare patiṭṭhahi. Manussā bhītatasitā palāyitvā gehāni pavisitvā nilīyiṃsu. Mahākaṇhopi diṭṭhadiṭṭhe manusse upadhāvitvā santāsento rājanivesanaṃ agamāsi. Rājaṅgaṇe manussā bhayena palāyitvā rājanivesanaṃ pavisitvā dvāraṃ pidahiṃsu. Usīnakarājāpi orodhe gahetvā pāsādaṃ abhiruhi. Mahākaṇho sunakho purimapāde ukkhipitvā vātapāne ṭhatvā mahābhussitaṃ bhussi. Tassa saddo heṭṭhā avīciṃ, upari bhavaggaṃ patvā sakalacakkavāḷaṃ ekaninnādaṃ ahosi. Vidhurajātake (jā. 2.22.1346 ādayo) hi puṇṇakayakkharañño, kusajātake (jā. 2.20.1 ādayo) kusarañño, bhūridattajātake (jā. 2.22.784 ādayo) sudassananāgarañño, imasmiṃ mahākaṇhajātake ayaṃ saddoti ime cattāro saddā jambudipe mahāsaddā nāma ahesuṃ.

Nagaravāsino bhītatasitā hutvā ekapurisopi sakkena saddhiṃ kathetuṃ nāsakkhi, rājāyeva satiṃ upaṭṭhāpetvā vātapānaṃ nissāya sakkaṃ āmantetvā 『『ambho luddaka, kasmā te sunakho bhussatī』』ti āha. 『『Chātabhāvena, mahārājā』』ti. 『『Tena hi tassa bhattaṃ dāpessāmī』』ti antojanassa ca attano ca pakkabhattaṃ sabbaṃ dāpesi. Taṃ sabbaṃ sunakho ekakabaḷaṃ viya katvā puna saddamakāsi. Puna rājā pucchitvā 『『idānipi me sunakho chātoyevā』』ti sutvā hatthiassādīnaṃ pakkabhattaṃ sabbaṃ āharāpetvā dāpesi. Tasmiṃ ekappahāreneva niṭṭhāpite sakalanagarassa pakkabhattaṃ dāpesi. Tampi so tatheva bhuñjitvā puna saddamakāsi. Rājā 『『na esa sunakho, nissaṃsayaṃ esa yakkho bhavissati, āgamanakāraṇaṃ pucchissāmī』』ti bhītatasito hutvā pucchanto paṭhamaṃ gāthamāha –

61.

『『Kaṇho kaṇho ca ghoro ca, sukkadāṭho pabhāsavā;

Baddho pañcahi rajjūhi, kiṃ ravi sunakho tavā』』ti.

Tattha kaṇho kaṇhoti bhayavasena daḷhīvasena vā āmeḍitaṃ. Ghoroti passantānaṃ bhayajanako. Pabhāsavāti dāṭhā nikkhantaraṃsipabhāsena pabhāsavā. Kiṃ ravīti kiṃ viravi. Tavesa evarūpo kakkhaḷo sunakho kiṃ karoti, kiṃ mige gaṇhāti, udāhu te amitte, kiṃ te iminā, vissajjehi nanti adhippāyenevamāha.

Taṃ sutvā sakko dutiyaṃ gāthamāha –

62.

『『Nāyaṃ migānamatthāya, usīnaka bhavissati;

Manussānaṃ anayo hutvā, tadā kaṇho pamokkhatī』』ti.

Tassattho – ayañhi 『『migamaṃsaṃ khādissāmī』』ti idha nāgato, tasmā migānaṃ attho na bhavissati, manussamaṃsaṃ pana khādituṃ āgato, tasmā tesaṃ anayo mahāvināsakārako hutvā yadā anena manussā vināsaṃ pāpitā bhavissanti, tadā ayaṃ kaṇho pamokkhati, mama hatthato muccissatīti.

Atha naṃ rājā 『『kiṃ pana te bho luddaka-sunakho sabbesaṃyeva manussānaṃ maṃsaṃ khādissati, udāhu tava amittānaññevā』』ti pucchitvā 『『amittānaññeva me, mahārājā』』ti vutte 『『ke pana idha te amittā』』ti pucchitvā 『『adhammābhiratā visamacārino, mahārājā』』ti vutte 『『kathehi tāva ne amhāka』』nti pucchi. Athassa kathento devarājā dasa gāthā abhāsi –

63.

『『Pattahatthā samaṇakā, muṇḍā saṅghāṭipārutā;

Naṅgalehi kasissanti, tadā kaṇho pamokkhati.

64.

『『Tapassiniyo pabbajitā, muṇḍā saṅghāṭipārutā;

Yadā loke gamissanti, tadā kaṇho pamokkhati.

65.

『『Dīghottaroṭṭhā jaṭilā, paṅkadantā rajassirā;

Iṇaṃ codāya gacchanti, tadā kaṇho pamokkhati.

66.

『『Adhicca vede sāvittiṃ, yaññatantañca brāhmaṇā;

Bhatikāya yajissanti, tadā kaṇho pamokkhati.

67.

『『Mātaraṃ pitaraṃ cāpi, jiṇṇakaṃ gatayobbanaṃ;

Pahū santo na bharanti, tadā kaṇho pamokkhati.

68.

『『Mātaraṃ pitaraṃ cāpi, jiṇṇakaṃ gatayobbanaṃ;

Bālā tumheti vakkhanti, tadā kaṇho pamokkhati.

69.

『『Ācariyabhariyaṃ sakhiṃ, mātulāniṃ pitucchakiṃ;

Yadā loke gamissanti, tadā kaṇho pamokkhati.

70.

『『Asicammaṃ gahetvāna, khaggaṃ paggayha brāhmaṇā;

Panthaghātaṃ karissanti, tadā kaṇho pamokkhati.

71.

『『Sukkacchavī vedhaverā, thūlabāhū apātubhā;

Mittabhedaṃ karissanti, tadā kaṇho pamokkhati.

72.

『『Māyāvino nekatikā, asappurisacintakā;

Yadā loke bhavissanti, tadā kaṇho pamokkhatī』』ti.

Tattha samaṇakāti 『『mayaṃ samaṇāmhā』』ti paṭiññāmattakena hīḷitavohārenevamāha. Kasissantīti te tadāpi kasantiyeva. Ayaṃ pana ajānanto viya evamāha. Ayañhissa adhippāyo – ete evarūpā dussīlā mama amittā, yadā mama sunakhena ete māretvā maṃsaṃ khāditaṃ bhavissati, tadā esa kaṇho ito pañcarajjubandhanā pamokkhatīti. Iminā upāyena sabbagāthāsu adhippāyayojanā veditabbā.

Pabbajitāti buddhasāsane pabbajitā. Gamissantīti agāramajjhe pañca kāmaguṇe paribhuñjantiyo vicarissanti. Dīghottaroṭṭhāti dāṭhikānaṃ vaḍḍhitattā dīghuttaroṭṭhā. Paṅkadantāti paṅkena malena samannāgatadantā. Iṇaṃ codāyāti bhikkhācariyāya dhanaṃ saṃharitvā vaḍḍhiyā iṇaṃ payojetvā taṃ codetvā tato laddhena jīvikaṃ kappentā yadā gacchantīti attho.

Sāvittinti sāvittiñca adhiyitvā. Yaññatantañcāti yaññavidhāyakatantaṃ, yaññaṃ adhiyitvāti attho. Bhatikāyāti te te rājarājamahāmatte upasaṅkamitvā 『『tumhākaṃ yaññaṃ yajissāma, dhanaṃ dethā』』ti evaṃ bhatiatthāya yadā yaññaṃ yajissanti. Pahū santoti bharituṃ posetuṃ samatthā samānā. Bālā tumheti tumhe bālā na kiñci jānāthāti yadā vakkhanti. Gamissantīti lokadhammasevanavasena gamissanti. Panthaghātanti panthe ṭhatvā manusse māretvā tesaṃ bhaṇḍaggahaṇaṃ.

Sukkacchavīti kasāvacuṇṇādighaṃsanena samuṭṭhāpitasukkacchavivaṇṇā. Vedhaverāti vidhavā apatikā, tāhi vidhavāhi veraṃ carantīti vedhaverā. Thūlabāhūti pādaparimaddanādīhi samuṭṭhāpitamaṃsatāya mahābāhū. Apātubhāti apātubhāvā, dhanuppādarahitāti attho. Mittabhedanti mithubhedaṃ, ayameva vā pāṭho. Idaṃ vuttaṃ hoti – yadā evarūpā itthidhuttā 『『imā amhe na jahissantī』』ti sahiraññā vidhavā upagantvā saṃvāsaṃ kappetvā tāsaṃ santakaṃ khāditvā tāhi saddhiṃ mittabhedaṃ karissanti , vissāsaṃ bhinditvā aññaṃ sahiraññaṃ gamissanti, tadā esa te core sabbeva khāditvā muccissati. Asappurisacintakāti asappurisacittehi paradukkhacintanasīlā. Tadāti tadā sabbepime ghātetvā khāditamaṃso kaṇho pamokkhatīti.

Evañca pana vatvā 『『ime mayhaṃ, mahārāja, amittā』』ti te te adhammakārake pakkhanditvā khāditukāmataṃ viya katvā dasseti. So tato mahājanassa utrastakāle sunakhaṃ rajjuyā ākaḍḍhitvā ṭhapitaṃ viya katvā luddakavesaṃ vijahitvā attano ānubhāvena ākāse jalamāno ṭhatvā 『『mahārāja, ahaṃ sakko devarājā, 『ayaṃ loko vinassatī』ti āgato, pamattā hi mahājanā, adhammaṃ vattitvā matamatā sampati apāye pūrenti, devaloko tuccho viya vito, ito paṭṭhāya adhammikesu kattabbaṃ ahaṃ jānissāmi, tvaṃ appamatto hohi, mahārājā』』ti catūhi satārahagāthāhi dhammaṃ desetvā manussānaṃ dānasīlesu patiṭṭhāpetvā osakkitasāsanaṃ aññaṃ vassasahassaṃ pavattanasamatthaṃ katvā mātaliṃ ādāya sakaṭṭhānameva gato. Mahājanā dānasīlādīni puññāni katvā devaloke nibbattiṃsu.

Satthā imaṃ dhammadesanaṃ āharitvā 『『evaṃ bhikkhave pubbepāhaṃ lokassa atthameva carāmī』』ti vatvā jātakaṃ samodhānesi – 『『tadā mātali ānando ahosi, sakko pana ahameva ahosi』』nti.

Mahākaṇhajātakavaṇṇanā chaṭṭhā.

[470] 7. Kosiyajātakavaṇṇanā

73-93. Kosiyajātakaṃ sudhābhojanajātake (jā. 2.21.192 ādayo) āvi bhavissati.

Kosiyajātakavaṇṇanā sattamā.

[471] 8. Meṇḍakapañhajātakavaṇṇanā

94-105. Meṇḍakapañhajātakaṃ umaṅgajātake (jā. 2.22.590 ādayo) āvi bhavissati.

Meṇḍakapañhajātakavaṇṇanā aṭṭhamā.

[472] 9. Mahāpadumajātakavaṇṇanā

Nādaṭṭhāparato dosanti idaṃ satthā jetavane viharanto ciñcamāṇavikaṃ ārabbha kathesi. Paṭhamabodhiyañhi dasabalassa puthubhūtesu sāvakesu aparimāṇesu devamanussesu ariyabhūmiṃ okkantesu patthaṭesu guṇasamudayesu mahālābhasakkāro udapādi. Titthiyā sūriyuggamane khajjopanakasadisā ahesuṃ hatalābhasakkārā. Te antaravīthiyaṃ ṭhatvā 『『kiṃ samaṇo gotamova buddho, mayampi buddhā, kiṃ tasseva dinnaṃ mahapphalaṃ, amhākampi dinnaṃ mahapphalameva, amhākampi detha karothā』』ti evaṃ manusse viññāpentāpi lābhasakkāraṃ alabhantā raho sannipatitvā 『『kena nu kho upāyena samaṇassa gotamassa manussānaṃ antare avaṇṇaṃ uppādetvā lābhasakkāraṃ nāseyyāmā』』ti mantayiṃsu. Tadā sāvatthiyaṃ ciñcamāṇavikā nāmekā paribbājikā uttamarūpadharā sobhaggappattā devaccharā viya. Tassā sarīrato rasmiyo niccharanti. Atheko kharamantī evamāha – 『『ciñcamāṇavikaṃ paṭicca samaṇassa gotamassa avaṇṇaṃ uppādetvā lābhasakkāraṃ nāsessāmā』』ti. Te 『『attheso upāyo』』ti sampaṭicchiṃsu. Atha sā titthiyārāmaṃ gantvā vanditvā aṭṭhāsi, titthiyā tāya saddhiṃ na kathesuṃ. Sā 『『ko nu kho me doso』』ti yāvatatiyaṃ 『『vandāmi ayyā』』ti vatvā 『『ayyā, ko nu kho me doso, kiṃ mayā saddhiṃ na kathethā』』ti āha. 『『Bhagini, samaṇaṃ gotamaṃ amhe viheṭhentaṃ hatalābhasakkāre katvā vicarantaṃ na jānāsī』』ti. 『『Nāhaṃ jānāmi ayyā, mayā kiṃ panettha kattabbanti. Sace tvaṃ bhagini, amhākaṃ sukhamicchasi, attānaṃ paṭicca samaṇassa gotamassa avaṇṇaṃ uppādetvā lābhasakkāraṃ nāsehī』』ti.

Sā 『『sādhu ayyā, mayhameveso bhāro, mā cintayitthā』』ti vatvā pakkamitvā itthimāyāsu kusalatāya tato paṭṭhāya sāvatthivāsīnaṃ dhammakathaṃ sutvā jetavanā nikkhamanasamaye indagopakavaṇṇaṃ paṭaṃ pārupitvā gandhamālādihatthā jetavanābhimukhī gacchantī 『『imāya velāya kuhiṃ gacchasī』』ti vutte 『『kiṃ tumhākaṃ mama gamanaṭṭhānenā』』ti vatvā jetavanasamīpe titthiyārāme vasitvā pātova 『『aggavandanaṃ vandissāmā』』ti nagarā nikkhamante upāsakajane jetavane vutthā viya hutvā nagaraṃ pavisati. 『『Kuhiṃ vutthāsī』』ti vutte 『『kiṃ tumhākaṃ mama vutthaṭṭhānenā』』ti vatvā māsaḍḍhamāsaccayena pucchiyamānā 『『jetavane samaṇena gotamena saddhiṃ ekagandhakuṭiyā vutthāmhī』』ti āha. Puthujjanānaṃ 『『saccaṃ nu kho etaṃ, no』』ti kaṅkhaṃ uppādetvā temāsacatumāsaccayena pilotikāhi udaraṃ veṭhetvā gabbhinivaṇṇaṃ dassetvā upari rattapaṭaṃ pārupitvā 『『samaṇaṃ gotamaṃ paṭicca gabbho me laddho』』ti andhabāle gāhāpetvā aṭṭhanavamāsaccayena udare dārumaṇḍalikaṃ bandhitvā upari rattapaṭaṃ pārupitvā hatthapādapiṭṭhiyo gohanukena koṭṭāpetvā ussade dassetvā kilantindriyā hutvā sāyanhasamaye tathāgate alaṅkatadhammāsane nisīditvā dhammaṃ desente dhammasabhaṃ gantvā tathāgatassa purato ṭhatvā 『『mahāsamaṇa, mahājanassa tāva dhammaṃ desesi, madhuro te saddo, suphusitaṃ dantāvaraṇaṃ, ahaṃ pana taṃ paṭicca gabbhaṃ labhitvā paripuṇṇagabbhā jātā, neva me sūtigharaṃ jānāsi, na sappitelādīni, sayaṃ akaronto upaṭṭhākānampi aññataraṃ kosalarājānaṃ vā anāthapiṇḍikaṃ vā visākhaṃ upāsikaṃ vā 『『imissā ciñcamāṇavikāya kattabbayuttaṃ karohī』ti na vadasi, abhiramituṃyeva jānāsi, gabbhaparihāraṃ na jānāsī』』ti gūthapiṇḍaṃ gahetvā candamaṇḍalaṃ dūsetuṃ vāyamantī viya parisamajjhe tathāgataṃ akkosi. Tathāgato dhammakathaṃ ṭhapetvā sīho viya abhinadanto 『『bhagini, tayā kathitassa tathabhāvaṃ vā atathabhāvaṃ vā ahañceva tvañca jānāmā』』ti āha. Āma, samaṇa, tayā ca mayā ca ñātabhāvenetaṃ jātanti.

Tasmiṃ khaṇe sakkassa bhavanaṃ uṇhākāraṃ dassesi. So āvajjamāno 『『ciñcamāṇavikā tathāgataṃ abhūtena akkosatī』』ti ñatvā 『『imaṃ vatthuṃ sodhessāmī』』ti catūhi devaputtehi saddhiṃ āgami. Devaputtā mūsikapotakā hutvā dārumaṇḍalikassa bandhanarajjuke ekappahāreneva chindiṃsu, pārutapaṭaṃ vāto ukkhipi, dārumaṇḍalikaṃ patamānaṃ tassā pādapiṭṭhiyaṃ pati, ubho aggapādā chijjiṃsu. Manussā uṭṭhāya 『『kāḷakaṇṇi, sammāsambuddhaṃ akkosasī』』ti sīse kheḷaṃ pātetvā leḍḍudaṇḍādihatthā jetavanā nīhariṃsu. Athassā tathāgatassa cakkhupathaṃ atikkantakāle mahāpathavī bhijjitvā vivaramadāsi, avīcito aggijālā uṭṭhahi. Sā kuladattiyaṃ kambalaṃ pārupamānā viya gantvā avīcimhi nibbatti. Aññatitthiyānaṃ lābhasakkāro parihāyi, dasabalassa bhiyyosomattāya vaḍḍhi. Punadivase dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ 『『āvuso, ciñcamāṇavikā evaṃ uḷāraguṇaṃ aggadakkhiṇeyyaṃ sammāsambuddhaṃ abhūtena akkositvā mahāvināsaṃ pattā』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, idāneva, pubbepi esā maṃ abhūtena akkositvā mahāvināsaṃ pattā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa aggamahesiyā kucchimhi nibbatti, phullapadumasassirikamukhattā panassa 『『padumakumāro』』tveva nāmaṃ kariṃsu. So vayappatto takkasilāyaṃ gantvā sabbasippāni uggaṇhitvā āgami. Athassa mātā kālamakāsi. Rājā aññaṃ aggamahesiṃ katvā puttassa uparajjaṃ adāsi. Aparabhāge rājā paccantaṃ kupitaṃ vūpasametuṃ aggamahesiṃ āha 『『bhadde, idheva vasa, ahaṃ paccantaṃ kupitaṃ vūpasametuṃ gacchāmī』』ti vatvā 『『nāhaṃ idheva vasissāmi, ahampi gamissāmī』』ti vutte yuddhabhūmiyā ādīnavaṃ dassetvā 『『yāva mamāgamanā anukkaṇṭhamānā vasa, ahaṃ padumakumāraṃ yathā tava kattabbakiccesu appamatto hoti, evaṃ āṇāpetvā gamissāmī』』ti vatvā tathā katvā gantvā paccāmitte palāpetvā janapadaṃ santappetvā paccāgantvā bahinagare khandhāvāraṃ nivāsesi . Bodhisatto pitu āgatabhāvaṃ ñatvā nagaraṃ alaṅkārāpetvā rājagehaṃ paṭijaggāpetvā ekakova tassā santikaṃ agamāsi.

Sā tassa rūpasampattiṃ disvā paṭibaddhacittā ahosi. Bodhisatto taṃ vanditvā 『『amma, kiṃ amhākaṃ kattabba』』nti pucchi. Atha naṃ 『『ammāti maṃ vadasī』』ti uṭṭhāya hatthe gahetvā 『『sayanaṃ abhiruhā』』ti āha. 『『Kiṃkāraṇā』』ti? 『『Yāva rājā na āgacchati, tāva ubhopi kilesaratiyā ramissāmā』』ti. 『『Amma, tvaṃ mama mātā ca sasāmikā ca, mayā sapariggaho mātugāmo nāma kilesavasena indriyāni bhinditvā na olokitapubbo, kathaṃ tayā saddhiṃ evarūpaṃ kiliṭṭhakammaṃ karissāmī』』ti. Sā dve tayo vāre kathetvā tasmiṃ anicchamāne 『『mama vacanaṃ na karosī』』ti āha. 『『Āma, na karomī』』ti. 『『Tena hi rañño kathetvā sīsaṃ te chindāpessāmī』』ti. Mahāsatto 『『tava ruciṃ karohī』』ti vatvā taṃ lajjāpetvā pakkāmi.

Sā bhītatasitā cintesi 『『sace ayaṃ paṭhamaṃ pitu ārocessati, jīvitaṃ me natthi, ahameva puretaraṃ kathessāmī』』ti bhattaṃ abhuñjitvā kiliṭṭhalomavatthaṃ nivāsetvā sarīre nakharājiyo dassetvā 『『kuhiṃ devīti rañño pucchanakāle 『『gilānā』ti katheyyāthā』』ti paricārikānaṃ saññaṃ datvā gilānālayaṃ katvā nipajji. Rājāpi nagaraṃ padakkhiṇaṃ katvā nivesanaṃ āruyha taṃ apassanto 『『kuhiṃ devī』』ti pucchitvā 『『gilānā』』ti sutvā sirigabbhaṃ pavisitvā 『『kiṃ te devi, aphāsuka』』nti pucchi. Sā tassa vacanaṃ asuṇantī viya hutvā dve tayo vāre pucchitā 『『mahārāja, kasmā kathesi, tuṇhī hohi, sasāmikaitthiyo nāma mādisā na hontī』』ti vatvā 『『kena tvaṃ viheṭhitāsi, sīghaṃ me kathehi , sīsamassa chindissāmī』』ti vutte 『『kaṃsi tvaṃ, mahārāja, nagare ṭhapetvā gato』』ti vatvā 『『padumakumāra』』nti vutte 『『so mayhaṃ vasanaṭṭhānaṃ āgantvā 『tāta, mā evaṃ karohi, ahaṃ tava mātā』ti vuccamānopi 『ṭhapetvā maṃ añño rājā natthi, ahaṃ taṃ gehe karitvā kilesaratiyā ramissāmī』ti maṃ kesesu gahetvā aparāparaṃ luñcitvā attano vacanaṃ akarontiṃ maṃ pātetvā koṭṭetvā gato』』ti āha.

Rājā anupaparikkhitvāva āsīviso viya kuddho purise āṇāpesi 『『gacchatha, bhaṇe, padumakumāraṃ bandhitvā ānethā』』ti. Te nagaraṃ avattharantā viya tassa gehaṃ gantvā taṃ bandhitvā paharitvā pacchābāhaṃ gāḷhabandhanaṃ bandhitvā rattakaṇaveramālaṃ gīvāyaṃ paṭimuñcitvā vajjhaṃ katvā ānayiṃsu . So 『『deviyā idaṃ kamma』』nti ñatvā 『『bho purisā, nāhaṃ rañño dosakārako, nipparādhohamasmī』』ti vilapanto āgacchati. Sakalanagaraṃ saṃkhubbhitvā 『『rājā kira mātugāmassa vacanaṃ gahetvā mahāpadumakumāraṃ ghātāpesī』』ti sannipatitvā rājakumārassa pādamūle nipatitvā 『『idaṃ te sāmi, ananucchavika』』nti mahāsaddena paridevi. Atha naṃ netvā rañño dassesuṃ. Rājā disvāva cittaṃ niggaṇhituṃ asakkonto 『『ayaṃ arājāva rājalīḷaṃ karoti, mama putto hutvā aggamahesiyā aparajjhati, gacchatha naṃ corapapāte pātetvā vināsaṃ pāpethā』』ti āha. Mahāsatto 『『na mayhaṃ, tāta, evarūpo aparādho atthi, mātugāmassa vacanaṃ gahetvā mā maṃ nāsehī』』ti pitaraṃ yāci. So tassa kathaṃ na gaṇhi.

Tato soḷasasahassā antepurikā 『『tāta mahāpadumakumāra, attano ananucchavikaṃ idaṃ laddha』』nti mahāviravaṃ viraviṃsu. Sabbe khattiyamahāsālādayopi amaccaparijanāpi 『『deva, kumāro sīlācāraguṇasampanno vaṃsānurakkhito rajjadāyādo, mā naṃ mātugāmassa vacanaṃ gahetvā anupaparikkhitvāva vināsehi, raññā nāma nisammakārinā bhavitabba』』nti vatvā satta gāthā abhāsiṃsu –

106.

『『Nādaṭṭhā parato dosaṃ, aṇuṃ thūlāni sabbaso;

Issaro paṇaye daṇḍaṃ, sāmaṃ appaṭivekkhiya.

107.

『『Yo ca appaṭivekkhitvā, daṇḍaṃ kubbati khattiyo;

Sakaṇṭakaṃ so gilati, jaccandhova samakkhikaṃ.

108.

『『Adaṇḍiyaṃ daṇḍayati, daṇḍiyañca adaṇḍiyaṃ;

Andhova visamaṃ maggaṃ, na jānāti samāsamaṃ.

109.

『『Yo ca etāni ṭhānāni, aṇuṃ thūlāni sabbaso;

Sudiṭṭhamanusāseyya, sa ve voharitu marahati.

110.

『『Nekantamudunā sakkā, ekantatikhiṇena vā;

Attaṃ mahante ṭhapetuṃ, tasmā ubhayamācare.

111.

『『Paribhūto mudu hoti, atitikkho ca veravā;

Etañca ubhayaṃ ñatvā, anumajjhaṃ samācare.

112.

『『Bahumpi ratto bhāseyya, duṭṭhopi bahu bhāsati;

Na itthikāraṇā rāja, puttaṃ ghātetumarahasī』』ti.

Tattha nādaṭṭhāti na adisvā. Paratoti parassa. Sabbasoti sabbāni. Aṇuṃthūlānīti khuddakamahantāni vajjāni. Sāmaṃ appaṭivekkhiyāti parassa vacanaṃ gahetvā attano paccakkhaṃ akatvā pathavissaro rājā daṇḍaṃ na paṇaye na paṭṭhapeyya. Mahāsammatarājakālasmiñhi satato uttari daṇḍo nāma natthi, tāḷanagarahaṇapabbājanato uddhaṃ hatthapādacchedanaghātanaṃ nāma natthi, pacchā kakkhaḷarājūnaṃyeva kāle etaṃ uppannaṃ, taṃ sandhāya te amaccā 『『ekanteneva parassa dosaṃ sāmaṃ adisvā kātuṃ na yutta』』nti kathentā evamāhaṃsu.

Yo ca appaṭivekkhitvāti mahārāja, evaṃ appaṭivekkhitvā dosānucchavike daṇḍe paṇetabbe yo rājā agatigamane ṭhito taṃ dosaṃ appaṭivekkhitvā hatthacchedādidaṇḍaṃ karoti, so attano dukkhakāraṇaṃ karonto sakaṇṭakaṃ bhojanaṃ gilati nāma, jaccandho viya ca samakkhikaṃ bhuñjati nāma. Adaṇḍiyanti yo adaṇḍiyaṃ adaṇḍapaṇetabbañca daṇḍetvā daṇḍiyañca daṇḍapaṇetabbaṃ adaṇḍetvā attano rucimeva karoti, so andho viya visamaṃ maggaṃ paṭipanno, na jānāti samāsamaṃ, tato pāsāṇādīsu pakkhalanto andho viya catūsu apāyesu mahādukkhaṃ pāpuṇātīti attho. Etāni ṭhānānīti etāni daṇḍiyādaṇḍiyakāraṇāni ceva daṇḍiyakāraṇesupi aṇuṃthūlāni ca sabbāni sudiṭṭhaṃ disvā anusāseyya, sa ve voharituṃ rajjamanusāsituṃ arahatīti attho.

Attaṃ mahante ṭhapetunti evarūpo anuppanne bhoge uppādetvā uppanne thāvare katvā attānaṃ mahante uḷāre issariye ṭhapetuṃ na sakkotīti attho. Mudūti mudurājā raṭṭhavāsīnaṃ paribhūto hoti avaññāto, so rajjaṃ niccoraṃ kātuṃ na sakkoti. Veravāti atitikkhassa pana sabbepi raṭṭhavāsino verino hontīti so veravā nāma hoti. Anumajjhanti anubhūtaṃ mudutikhiṇabhāvānaṃ majjhaṃ samācare, amudu atikkho hutvā rajjaṃ kāreyyāti attho. Na itthikāraṇāti pāpaṃ lāmakaṃ mātugāmaṃ nissāya vaṃsānurakkhakaṃ chattadāyādaṃ puttaṃ ghātetuṃ nārahasi, mahārājāti.

Evaṃ nānākāraṇehi kathentāpi amaccā attano kathaṃ gāhāpetuṃ nāsakkhiṃsu. Bodhisattopi yācanto attano kathaṃ gāhāpetuṃ nāsakkhi. Andhabālo pana rājā 『『gacchatha naṃ corapapāte khipathā』』ti āṇāpento aṭṭhamaṃ gāthamāha –

113.

『『Sabbova loko ekato, itthī ca ayamekikā;

Tenāhaṃ paṭipajjissaṃ, gacchatha pakkhipatheva ta』』nti.

Tattha tenāhanti yena kāraṇena sabbo loko ekato kumārasseva pakkho hutvā ṭhito, ayañca itthī ekikāva, tena kāraṇena ahaṃ imissā vacanaṃ paṭipajjissaṃ, gacchatha taṃ pabbataṃ āropetvā papāte khipathevāti.

Evaṃ vutte soḷasasahassāsu rājaitthīsu ekāpi sakabhāvena saṇṭhātuṃ nāsakkhi, sakalanagaravāsino bāhā paggayha kanditvā kese vikirayamānā vilapiṃsu. Rājā 『『ime imassa papāte khipanaṃ paṭibāheyyu』』nti saparivāro gantvā mahājanassa paridevantasseva naṃ uddhaṃpādaṃ avaṃsiraṃ katvā gāhāpetvā papāte khipāpesi. Athassa mettānubhāvena pabbate adhivatthā devatā 『『mā bhāyi mahāpadumā』』ti taṃ samassāsetvā ubhohi hatthehi gahetvā hadaye ṭhapetvā dibbasamphassaṃ pharāpetvā otaritvā pabbatapāde patiṭṭhitanāgarājassa phaṇagabbhe ṭhapesi. Nāgarājā bodhisattaṃ nāgabhavanaṃ netvā attano yasaṃ majjhe bhinditvā adāsi. So tattha ekasaṃvaccharaṃ vasitvā 『『manussapathaṃ gamissāmī』』ti vatvā 『『kataraṃ ṭhāna』』nti vutte 『『himavantaṃ gantvā pabbajissāmī』』ti āha. Nāgarājā 『『sādhū』』ti taṃ gahetvā manussapathe patiṭṭhāpetvā pabbajitaparikkhāre datvā sakaṭṭhānameva gato. Sopi himavantaṃ pavisitvā isipabbajjaṃ pabbajitvā jhānābhiññaṃ nibbattetvā vanamūlaphalāhāro tattha paṭivasati.

Atheko bārāṇasivāsī vanacarako taṃ ṭhānaṃ patto mahāsattaṃ sañjānitvā 『『nanu tvaṃ deva, mahāpadumakumāro』』ti vatvā 『『āma, sammā』』ti vutte taṃ vanditvā katipāhaṃ tattha vasitvā bārāṇasiṃ gantvā rañño ārocesi 『『deva, putto te himavantapadese isipabbajjaṃ pabbajitvā paṇṇasālāyaṃ vasati, ahaṃ tassa santike vasitvā āgato』』ti. 『『Paccakkhato te diṭṭho』』ti? 『『Āma devā』』ti. Rājā mahābalakāyaparivuto tattha gantvā vanapariyante khandhāvāraṃ bandhitvā amaccagaṇaparivuto paṇṇasālaṃ gantvā kañcanarūpasadisaṃ paṇṇasāladvāre nisinnaṃ mahāsattaṃ disvā vanditvā ekamantaṃ nisīdi. Amaccāpi vanditvā paṭisanthāraṃ katvā nisīdiṃsu. Bodhisattopi rājānaṃ paṭipucchitvā paṭisanthāramakāsi. Atha naṃ rājā 『『tāta, mayā tvaṃ gambhīre papāte khipāpito, kathaṃ sajīvitosī』』ti pucchanto navamaṃ gāthamāha –

114.

『『Anekatāle narake, gambhīre ca suduttare;

Pātito giriduggasmiṃ, kena tvaṃ tattha nāmarī』』ti.

Tattha anekatāleti anekatālappamāṇe. Nāmarīti na amari.

Tatoparaṃ –

115.

『『Nāgo jātaphaṇo tattha, thāmavā girisānujo;

Paccaggahi maṃ bhogehi, tenāhaṃ tattha nāmariṃ.

116.

『『Ehi taṃ paṭinessāmi, rājaputta sakaṃ gharaṃ;

Rajjaṃ kārehi bhaddante, kiṃ araññe karissasi.

117.

『『Yathā gilitvā baḷisaṃ, uddhareyya salohitaṃ;

Uddharitvā sukhī assa, evaṃ passāmi attanaṃ.

118.

『『Kiṃ nu tvaṃ baḷisaṃ brūsi, kiṃ tvaṃ brūsi salohitaṃ;

Kiṃ nu tvaṃ ubbhataṃ brūsi, taṃ me akkhāhi pucchito.

119.

『『Kāmāhaṃ baḷisaṃ brūmi, hatthiassaṃ salohitaṃ;

Cattāhaṃ ubbhataṃ brūmi, evaṃ jānāhi khattiyā』』ti. –

Imāsu pañcasu ekantarikā tisso gāthā bodhisattassa, dve rañño.

Tattha paccaggahi manti pabbatapatanakāle devatāya pariggahetvā dibbasamphassena samassāsetvā upanītaṃ maṃ paṭiggaṇhi, gahetvā ca pana nāgabhavanaṃ ānetvā mahantaṃ yasaṃ datvā 『『manussapathaṃ maṃ nehī』』ti vutto maṃ manussapathaṃ ānesi. Ahaṃ idhāgantvā pabbajito, iti tena devatāya ca nāgarājassa ca ānubhāvena ahaṃ tattha nāmarinti sabbaṃ ārocesi.

Ehīti rājā tassa vacanaṃ sutvā somanassappatto hutvā 『『tāta, ahaṃ bālabhāvena itthiyā vacanaṃ gahetvā evaṃ sīlācārasampanne tayi aparajjhiṃ, khamāhi me dosa』』nti pādesu nipatitvā 『『uṭṭhehi, mahārāja, khamāma te dosaṃ, ito paraṃ puna mā evaṃ anisammakārī bhaveyyāsī』』ti vutte 『『tāta, tvaṃ attano kulasantakaṃ setacchattaṃ ussāpetvā rajjaṃ anusāsanto mayhaṃ khamasi nāmā』』ti evamāha.

Uddharitvāti hadayavakkādīni asampattameva taṃ uddharitvā sukhī assa. Evaṃ passāmi attananti attānaṃ mahārāja, evaṃ ahampi puna sotthibhāvappattaṃ gilitabaḷisaṃ purisamiva attānaṃ passāmīti. 『『Kiṃ nu tva』』nti idaṃ rājā tamatthaṃ vitthārato sotuṃ pucchati. Kāmāhanti pañca kāmaguṇe ahaṃ. Hatthiassaṃ salohitanti evaṃ hatthiassarathavāhanaṃ sattaratanādivibhavaṃ 『『salohita』』nti brūmi. Cattāhanti cattaṃ ahaṃ, yadā taṃ sabbampi cattaṃ hoti pariccattaṃ, taṃ dānāhaṃ 『『ubbhata』』nti brūmi.

『『Iti kho, mahārāja, mayhaṃ rajjena kiccaṃ natthi, tvaṃ pana dasa rājadhamme akopetvā agatigamanaṃ pahāya dhammena rajjaṃ kārehī』』ti mahāsatto pitu ovādaṃ adāsi. So rājā roditvā paridevitvā nagaraṃ gacchanto antarāmagge amacce pucchi. 『『Ahaṃ kaṃ nissāya evarūpena ācāraguṇasampannena puttena viyogaṃ patto』』ti? 『『Aggamahesiṃ, devā』』ti. Rājā taṃ uddhaṃpādaṃ gāhāpetvā corapapāte khipāpetvā nagaraṃ pavisitvā dhammena rajjaṃ kāresi.

Satthā imaṃ dhammadesanaṃ āharitvā 『『evaṃ, bhikkhave, pubbepesā maṃ akkositvā mahāvināsaṃ pattā』』ti vatvā –

120.

『『Ciñcamāṇavikā mātā, devadatto ca me pitā;

Ānando paṇḍito nāgo, sāriputto ca devatā;

Rājaputto ahaṃ āsiṃ, evaṃ dhāretha jātaka』』nti. –

Osānagāthāya jātakaṃ samodhānesi.

Mahāpadumajātakavaṇṇanā navamā.

[473] 10. Mittāmittajātakavaṇṇanā

Kāni kammānīti idaṃ satthā jetavane viharanto kosalarañño atthacarakaṃ amaccaṃ ārabbha kathesi. So kira rañño bahūpakāro ahosi. Athassa rājā atirekasammānaṃ kāresi. Avasesā naṃ asahamānā 『『deva, asuko nāma amacco tumhākaṃ anatthakārako』』ti paribhindiṃsu. Rājā taṃ pariggaṇhanto kiñci dosaṃ adisvā 『『ahaṃ imassa kiñci dosaṃ na passāmi, kathaṃ nu kho sakkā mayā imassa mittabhāvaṃ vā amittabhāvaṃ vā jānitu』』nti cintetvā 『『imaṃ pañhaṃ ṭhapetvā tathāgataṃ añño jānituṃ na sakkhissati, gantvā pucchissāmī』』ti bhuttapātarāso satthāraṃ upasaṅkamitvā 『『bhante, kathaṃ nu kho sakkā purisena attano mittabhāvaṃ vā amittabhāvaṃ vā jānitu』』nti pucchi. Atha naṃ satthā 『『pubbepi mahārāja, paṇḍitā imaṃ pañhaṃ cintetvā paṇḍite pucchitvā tehi kathitavasena ñatvā amitte vajjetvā mitte seviṃsū』』ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa atthadhammānusāsako amacco ahosi. Tadā bārāṇasirañño ekaṃ atthacarakaṃ amaccaṃ sesā paribhindiṃsu. Rājā tassa dosaṃ apassanto 『『kathaṃ nu kho sakkā mittaṃ vā amittaṃ vā ñātu』』nti mahāsattaṃ pucchanto paṭhamaṃ gāthamāha –

121.

『『Kāni kammāni kubbānaṃ, kathaṃ viññū parakkame;

Amittaṃ jāneyya medhāvī, disvā sutvā ca paṇḍito』』ti.

Tassattho – kāni kammāni karontaṃ medhāvī paṇḍito puriso cakkhunā disvā vā sotena sutvā vā 『『ayaṃ mayhaṃ amitto』』ti jāneyya, tassa jānanatthāya kathaṃ viññū parakkameyyāti.

Athassa amittalakkhaṇaṃ kathento āha –

122.

『『Na naṃ umhayate disvā, na ca naṃ paṭinandati;

Cakkhūni cassa na dadāti, paṭilomañca vattati.

123.

『『Amitte tassa bhajati, mitte tassa na sevati;

Vaṇṇakāme nivāreti, akkosante pasaṃsati.

124.

『『Guyhañca tassa nakkhāti, tassa guyhaṃ na gūhati;

Kammaṃ tassa na vaṇṇeti, paññassa nappasaṃsati.

125.

『『Abhave nandati tassa, bhave tassa na nandati;

Accheraṃ bhojanaṃ laddhā, tassa nuppajjate sati;

Tato naṃ nānukampati, aho sopi labheyyito.

126.

『『Iccete soḷasākārā, amittasmiṃ patiṭṭhitā;

Yehi amittaṃ jāneyya, disvā sutvā ca paṇḍito』』ti.

Mahāsatto imā pañca gāthā vatvāna puna –

127.

『『Kāni kammāni kubbānaṃ, kathaṃ viññū parakkame;

Mittaṃ jāneyya medhāvī, disvā sutvā ca paṇḍito』』ti. –

Imāya gāthāya mittalakkhaṇaṃ puṭṭho sesagāthā abhāsi –

128.

『『Pavutthaṃ tassa sarati, āgataṃ abhinandati;

Tato kelāyito hoti, vācāya paṭinandati.

129.

『『Mitte tasseva bhajati, amitte tassa na sevati;

Akkosante nivāreti, vaṇṇakāme pasaṃsati.

130.

『『Guyhañca tassa akkhāti, tassa guyhañca gūhati;

Kammañca tassa vaṇṇeti, paññaṃ tassa pasaṃsati.

131.

『『Bhave ca nandati tassa, abhave tassa na nandati;

Accheraṃ bhojanaṃ laddhā, tassa uppajjate sati;

Tato naṃ anukampati, aho sopi labheyyito.

132.

『『Iccete soḷasākārā, mittasmiṃ suppatiṭṭhitā;

Yehi mittañca jāneyya, disvā sutvā ca paṇḍito』』ti.

Tattha na naṃ umhayate disvāti taṃ mittaṃ mittapatirūpako disvā sitaṃ na karoti, pahaṭṭhākāraṃ na dasseti. Na ca naṃ paṭinandatīti tassa kathaṃ paggaṇhanto na paṭinandati na tussati. Cakkhūni cassa na dadātīti olokentaṃ na oloketi. Paṭilomañcāti tassa kathaṃ paṭippharati paṭisattu hoti. Vaṇṇakāmeti tassa vaṇṇaṃ bhaṇante. Nakkhātīti attano guyhaṃ tassa na ācikkhati. Kammaṃ tassāti tena katakammaṃ na vaṇṇayati. Paññassāti assa paññaṃ nappasaṃsati, ñāṇasampadaṃ na pasaṃsati. Abhaveti avaḍḍhiyaṃ. Tassa nuppajjate satīti tassa mittapatirūpakassa 『『mama mittassapi ito dassāmī』』ti sati na uppajjati. Nānukampatīti muducittena na cinteti. Labheyyitoti labheyya ito. Ākārāti kāraṇāni. Pavutthanti videsagataṃ . Kelāyitoti kelāyati mamāyati pattheti piheti icchatīti attho. Vācāyāti madhuravacanena taṃ samudācaranto paṭinandati tussati. Sesaṃ vuttapaṭipakkhanayena veditabbaṃ. Rājā mahāsattassa kathāya attamano hutvā tassa mahantaṃ yasaṃ adāsi.

Satthā imaṃ dhammadesanaṃ āharitvā 『『evaṃ, mahārāja, pubbepesa pañho samuṭṭhahi, paṇḍitāva naṃ kathayiṃsu, imehi dvattiṃsāya ākārehi mittāmitto jānitabbo』』ti vatvā jātakaṃ samodhānesi – 『『tadā rājā ānando ahosi, paṇḍitāmacco pana ahameva ahosi』』nti.

Mittāmittajātakavaṇṇanā dasamā.

Jātakuddānaṃ –

Kuṇālaṃ bhaddasālañca, samuddavāṇija paṇḍitaṃ;

Janasandhaṃ mahākaṇhaṃ, kosiyaṃ sirimantakaṃ.

Padumaṃ mittāmittañca, iccete dasa jātake;

Saṅgāyiṃsu mahātherā, dvādasamhi nipātake.

Dvādasakanipātavaṇṇanā niṭṭhitā.

  1. Terasakanipāto

[474] 1. Ambajātakavaṇṇanā

Ahāsime ambaphalāni pubbeti idaṃ satthā jetavane viharanto devadattaṃ ārabbha kathesi. Devadatto hi 『『ahaṃ buddho bhavissāmi, mayhaṃ samaṇo gotamo neva ācariyo na upajjhāyo』』ti ācariyaṃ paccakkhāya jhānaparihīno saṅghaṃ bhinditvā anupubbena sāvatthiṃ āgacchanto bahijetavane pathaviyā vivare dinne avīciṃ pāvisi. Tadā bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ 『『āvuso, devadatto ācariyaṃ paccakkhāya mahāvināsaṃ patto, avīcimahāniraye nibbatto』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, idāneva, pubbepi devadatto ācariyaṃ paccakkhāya mahāvināsaṃ pattoyevā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente tassa purohitakulaṃ ahivātarogena vinassi. Ekova putto bhittiṃ bhinditvā palāto. So takkasilaṃ gantvā disāpāmokkhassācariyassa santike tayo vede ca avasesasippāni ca uggahetvā ācariyaṃ vanditvā nikkhanto 『『desacārittaṃ jānissāmī』』ti caranto ekaṃ paccantanagaraṃ pāpuṇi. Taṃ nissāya mahācaṇḍālagāmako ahosi. Tadā bodhisatto tasmiṃ gāme paṭivasati, paṇḍito byatto akāle phalaṃ gaṇhāpanamantaṃ jānāti. So pātova vuṭṭhāya kājaṃ ādāya tato gāmā nikkhimitvā araññe ekaṃ ambarukkhaṃ upasaṅkamitvā sattapadamatthake ṭhito taṃ mantaṃ parivattetvā ambarukkhaṃ ekena udakapasatena paharati. Rukkhato taṅkhaṇaññeva purāṇapaṇṇāni patanti, navāni uṭṭhahanti, pupphāni pupphitvā patanti, ambaphalāni uṭṭhāya muhutteneva paccitvā madhurāni ojavantāni dibbarasasadisāni hutvā rukkhato patanti. Mahāsatto tāni uccinitvā yāvadatthaṃ khāditvā kājaṃ pūrāpetvā gehaṃ gantvā tāni vikkiṇitvā puttadāraṃ posesi.

So brāhmaṇakumāro mahāsattaṃ akāle ambapakkāni āharitvā vikkiṇantaṃ disvā 『『nissaṃsayena tehi mantabalena uppannehi bhavitabbaṃ, imaṃ purisaṃ nissāya idaṃ anagghamantaṃ labhissāmī』』ti cintetvā mahāsattassa ambāni āharaṇaniyāmaṃ pariggaṇhanto tathato ñatvā tasmiṃ araññato anāgateyeva tassa gehaṃ gantvā ajānanto viya hutvā tassa bhariyaṃ 『『kuhiṃ ayyo, ācariyo』』ti pucchitvā 『『araññaṃ gato』』ti vutte taṃ āgataṃ āgamayamānova ṭhatvā āgacchantaṃ disvā hatthato pacchiṃ gahetvā āharitvā gehe ṭhapesi. Mahāsatto taṃ oloketvā bhariyaṃ āha – 『『bhadde, ayaṃ māṇavo mantatthāya āgato, tassa hatthe manto nassati, asappuriso eso』』ti. Māṇavopi 『『ahaṃ imaṃ mantaṃ ācariyassa upakārako hutvā labhissāmī』』ti cintetvā tato paṭṭhāya tassa gehe sabbakiccāni karoti. Dārūni āharati, vīhiṃ koṭṭeti, bhattaṃ pacati, dantakaṭṭhamukhadhovanādīni deti, pādaṃ dhovati.

Ekadivasaṃ mahāsattena 『『tāta māṇava, mañcapādānaṃ me upadhānaṃ dehī』』ti vutte aññaṃ apassitvā sabbarattiṃ ūrumhi ṭhapetvā nisīdi. Aparabhāge mahāsattassa bhariyā puttaṃ vijāyi. Tassā pasūtikāle parikammaṃ sabbamakāsi. Sā ekadivasaṃ mahāsattaṃ āha 『『sāmi, ayaṃ māṇavo jātisampanno hutvā mantatthāya amhākaṃ veyyāvaccaṃ karoti, etassa hatthe manto tiṭṭhatu vā mā vā, detha tassa manta』』nti. So 『『sādhū』』ti sampaṭicchitvā tassa mantaṃ datvā evamāha – 『『tāta, anagghoyaṃ manto, tava imaṃ nissāya mahālābhasakkāro bhavissati, raññā vā rājamahāmattena vā 『ko te ācariyo』ti puṭṭhakāle mā maṃ nigūhittho, sace hi 『caṇḍālassa me santikā manto gahito』ti lajjanto 『brāhmaṇamahāsālo me ācariyo』ti kathessasi, imassa mantassa phalaṃ na labhissasī』』ti. So 『『kiṃ kāraṇā taṃ nigūhissāmi, kenaci puṭṭhakāle tumheyeva kathessāmī』』ti vatvā taṃ vanditvā caṇḍālagāmato nikkhamitvā mantaṃ vīmaṃsitvā anupubbena bārāṇasiṃ patvā ambāni vikkiṇitvā bahuṃ dhanaṃ labhi.

Athekadivasaṃ uyyānapālo tassa hatthato ambaṃ kiṇitvā rañño adāsi. Rājā taṃ paribhuñjitvā 『『kuto samma, tayā evarūpaṃ ambaṃ laddha』』nti pucchi. Deva, eko māṇavo akālaambaphalāni ānetvā vikkiṇāti, tato me gahitanti. Tena hi 『『ito paṭṭhāya idheva ambāni āharatū』』ti naṃ vadehīti. So tathā akāsi. Māṇavopi tato paṭṭhāya ambāni rājakulaṃ harati. Atha raññā 『『upaṭṭhaha ma』』nti vutte rājānaṃ upaṭṭhahanto bahuṃ dhanaṃ labhitvā anukkamena vissāsiko jāto. Atha naṃ ekadivasaṃ rājā pucchi 『『māṇava, kuto akāle evaṃ vaṇṇagandharasasampannāni ambāni labhasi, kiṃ te nāgo vā supaṇṇo vā devo vā koci deti, udāhu mantabalaṃ eta』』nti? 『『Na me mahārāja, koci deti, anaggho pana me manto atthi, tasseva bala』』nti. 『『Tena hi mayampi te ekadivasaṃ mantabalaṃ daṭṭhukāmā』』ti. 『『Sādhu, deva, dassessāmī』』ti. Rājā punadivase tena saddhiṃ uyyānaṃ gantvā 『『dassehī』』ti āha. So 『『sādhū』』ti ambarukkhaṃ upagantvā sattapadamatthake ṭhito mantaṃ parivattetvā rukkhaṃ udakena pahari. Taṅkhaṇaññeva ambarukkho heṭṭhā vuttaniyāmeneva phalaṃ gahetvā mahāmegho viya ambavassaṃ vassi. Mahājano sādhukāraṃ adāsi, celukkhepā pavattiṃsu.

Rājā ambaphalāni khāditvā tassa bahuṃ dhanaṃ datvā 『『māṇavaka, evarūpo te acchariyamanto kassa santike gahito』』ti pucchi. Māṇavo 『『sacāhaṃ 『caṇḍālassa santike』ti vakkhāmi, lajjitabbakaṃ bhavissati, mañca garahissanti, manto kho pana me paguṇo, idāni na nassissati, disāpāmokkhaṃ ācariyaṃ apadisāmī』』ti cintetvā musāvādaṃ katvā 『『takkasilāyaṃ disāpāmokkhācariyassa santike gahito me』』ti vadanto ācariyaṃ paccakkhāsi. Taṅkhaṇaññeva manto antaradhāyi. Rājā somanassajāto taṃ ādāya nagaraṃ pavisitvā punadivase 『『ambāni khādissāmī』』ti uyyānaṃ gantvā maṅgalasilāpaṭṭe nisīditvā māṇava, ambāni āharāti āha. So 『『sādhū』』ti ambaṃ upagantvā sattapadamatthake ṭhito 『『mantaṃ parivattessāmī』』ti mante anupaṭṭhahante antarahitabhāvaṃ ñatvā lajjito aṭṭhāsi. Rājā 『『ayaṃ pubbe parisamajjheyeva ambāni āharitvā amhākaṃ deti, ghanameghavassaṃ viya ambavassaṃ vassāpeti, idāni thaddho viya ṭhito, kiṃ nu kho kāraṇa』』nti cintetvā taṃ pucchanto paṭhamaṃ gāthamāha –

1.

『『Ahāsi me ambaphalāni pubbe, aṇūni thūlāni ca brahmacāri;

Teheva mantehi na dāni tuyhaṃ, dumapphalā pātubhavanti brahme』』ti.

Tattha ahāsīti āhari. Dumapphalāti rukkhaphalāni.

Taṃ sutvā māṇavo 『『sace 『ajja ambaphalaṃ na gaṇhāmī』ti vakkhāmi, rājā me kujjhissati, musāvādena naṃ vañcessāmī』』ti dutiyaṃ gāthamāha –

2.

『『Nakkhattayogaṃ paṭimānayāmi, khaṇaṃ muhuttañca mante na passaṃ;

Nakkhattayogañca khaṇañca laddhā, addhā harissambaphalaṃ pahūta』』nti.

Tattha addhāharissambaphalanti addhā ambaphalaṃ āharissāmi.

Rājā 『『ayaṃ aññadā nakkhattayogaṃ na vadati, kiṃ nu kho eta』』nti pucchanto dve gāthā abhāsi –

3.

『『Nakkhattayogaṃ na pure abhāṇi, khaṇaṃ muhuttaṃ na pure asaṃsi;

Sayaṃ harī ambaphalaṃ pahūtaṃ, vaṇṇena gandhena rasenupetaṃ.

4.

『『Mantābhijappena pure hi tuyhaṃ, dumapphalā pātubhavanti brahme;

Svājja na pāresi jappampi mantaṃ, ayaṃ so ko nāma tavajja dhammo』』ti.

Tattha na pāresīti na sakkosi. Jappampīti jappantopi parivattentopi. Ayaṃ soti ayameva so tava sabhāvo ajja ko nāma jātoti.

Taṃ sutvā māṇavo 『『na sakkā rājānaṃ musāvādena vañcetuṃ, sacepi me sabhāve kathite āṇaṃ kareyya, karotu, sabhāvameva kathessāmī』』ti cintetvā dve gāthā abhāsi –

5.

『『Caṇḍālaputto mama sampadāsi, dhammena mante pakatiñca saṃsi;

Mā cassu me pucchito nāmagottaṃ, guyhittho atthaṃ vijaheyya manto.

6.

『『Sohaṃ janindena janamhi puṭṭho, makkhābhibhūto alikaṃ abhāṇiṃ;

『Mantā ime brāhmaṇassā』ti micchā, pahīnamanto kapaṇo rudāmī』』ti.

Tattha dhammenāti samena kāraṇena appaṭicchādetvāva adāsi. Pakatiñca saṃsīti 『『mā me pucchito nāmagottaṃ guyhittho, sace gūhasi , mantā te nassissantī』』ti tesaṃ nassanapakatiñca mayhaṃ saṃsi. Brāhmaṇassāti micchāti 『『brāhmaṇassa santike mayā ime mantā gahitā』』ti micchāya abhaṇiṃ, tena me te mantā naṭṭhā, svāhaṃ pahīnamanto idāni kapaṇo rudāmīti.

Taṃ sutvā rājā 『『ayaṃ pāpadhammo evarūpaṃ ratanamantaṃ na olokesi, evarūpasmiñhi uttamaratanamante laddhe jāti kiṃ karissatī』』ti kujjhitvā tassa garahanto –

7.

『『Eraṇḍā pucimandā vā, atha vā pālibhaddakā;

Madhuṃ madhutthiko vinde, so hi tassa dumuttamo.

8.

『『Khattiyā brāhmaṇā vessā, suddā caṇḍālapukkusā;

Yamhā dhammaṃ vijāneyya, so hi tassa naruttamo.

9.

『『Imassa daṇḍañca vadhañca datvā, gale gahetvā khalayātha jammaṃ;

Yo uttamatthaṃ kasirena laddhaṃ, mānātimānena vināsayitthā』』ti. –

Imā gāthā āha.

Tattha madhutthikoti madhuatthiko puriso araññe madhuṃ olokento etesaṃ rukkhānaṃ yato madhuṃ labhati, sova dumo tassa dumuttamo nāma. Tatheva khattiyādīsu yamhā purisā dhammaṃ kāraṇaṃ yuttaṃ atthaṃ vijāneyya, sova tassa uttamo naro nāma. Imassa daṇḍañcāti imassa pāpadhammassa sabbassaharaṇadaṇḍañca veḷupesikādīhi piṭṭhicammaṃ uppāṭetvā vadhañca datvā imaṃ jammaṃ gale gahetvā khalayātha, khalikārattaṃ pāpetvā niddhamatha nikkaḍḍhatha, kiṃ iminā idha vasantenāti.

Rājapurisā tathā katvā 『『tavācariyassa santikaṃ gantvā taṃ ārādhetvāva sace puna mante labhissasi, idha āgaccheyyāsi, no ce, imaṃ disaṃ mā olokeyyāsī』』ti taṃ nibbisayamakaṃsu. So anātho hutvā 『『ṭhapetvā ācariyaṃ na me aññaṃ paṭisaraṇaṃ atthi, tasseva santikaṃ gantvā taṃ ārādhetvā puna mantaṃ yācissāmī』』ti rodanto taṃ gāmaṃ agamāsi. Atha naṃ āgacchantaṃ disvā mahāsatto bhariyaṃ āmantetvā 『『bhadde, passa taṃ pāpadhammaṃ parihīnamantaṃ puna āgacchanta』』nti āha. So mahāsattaṃ upasaṅkamitvā vanditvā ekamantaṃ nisinno 『『kiṃkāraṇā āgatosī』』ti puṭṭho 『『ācariya, musāvādaṃ katvā ācariyaṃ paccakkhitvā mahāvināsaṃ pattomhī』』ti vatvā accayaṃ dassetvā puna mante yācanto –

10.

『『Yathā samaṃ maññamāno pateyya, sobbhaṃ guhaṃ narakaṃ pūtipādaṃ;

Rajjūti vā akkame kaṇhasappaṃ, andho yathā jotimadhiṭṭhaheyya;

Evampi maṃ taṃ khalitaṃ sapañña, pahīnamantassa punappadāhī』』ti. – gāthamāha;

Tattha yathā samanti yathā puriso idaṃ samaṃ ṭhānanti maññamāno sobbhaṃ vā guhaṃ vā bhūmiyā phalitaṭṭhānasaṅkhātaṃ narakaṃ vā pūtipādaṃ vā pateyya. Pūtipādoti himavantapadese mahārukkhe sussitvā mate tassa mūlesu pūtikesu jātesu tasmiṃ ṭhāne mahāāvāṭo hoti, tassa nāmaṃ. Jotimadhiṭṭhaheyyāti aggiṃ akkameyya. Evampīti evaṃ ahampi paññācakkhuno abhāvā andho tumhākaṃ visesaṃ ajānanto tumhesu khalito, taṃ maṃ khalitaṃ viditvā sapañña ñāṇasampanna pahīnamantassa mama punapi dethāti.

Atha naṃ ācariyo 『『tāta, kiṃ kathesi, andho hi saññāya dinnāya sobbhādīni pariharati, mayā paṭhamameva tava kathitaṃ, idāni kimatthaṃ mama santikaṃ āgatosī』』ti vatvā –

11.

『『Dhammena mantaṃ tava sampadāsiṃ, tuvampi dhammena paṭiggahesi;

Pakatimpi te attamano asaṃsiṃ, dhamme ṭhitaṃ taṃ na jaheyya manto.

12.

『『Yo bāla-mantaṃ kasirena laddhaṃ, yaṃ dullabhaṃ ajja manussaloke;

Kiñcāpi laddhā jīvituṃ appapañño, vināsayī alikaṃ bhāsamāno.

13.

『『Bālassa mūḷhassa akataññuno ca, musā bhaṇantassa asaññatassa;

Mante mayaṃ tādisake na dema, kuto mantā gaccha na mayhaṃ ruccasī』』ti. –

Imā gāthā āha.

Tattha dhammenāti ahampi tava ācariyabhāgaṃ hiraññaṃ vā suvaṇṇaṃ vā aggahetvā dhammeneva mantaṃ sampadāsiṃ, tvampi kiñci adatvā dhammena sameneva paṭiggahesi. Dhamme ṭhitanti ācariyapūjakadhamme ṭhitaṃ. Tādisaketi tathārūpe akālaphalagaṇhāpake mante na dema, gaccha na me ruccasīti.

So evaṃ ācariyena uyyojito 『『kiṃ mayhaṃ jīvitenā』』ti araññaṃ pavisitvā anāthamaraṇaṃ mari.

Satthā imaṃ dhammadesanaṃ āharitvā 『『na, bhikkhave, idāneva, pubbepi devadatto ācariyaṃ paccakkhāya mahāvināsaṃ patto』』ti vatvā jātakaṃ samodhānesi – 『『tadā akataññū māṇavo devadatto ahosi, rājā ānando, caṇḍālaputto pana ahameva ahosi』』nti.

Ambajātakavaṇṇanā paṭhamā.

[475] 2. Phandanajātakavaṇṇanā

Kuṭhārihattho purisoti idaṃ satthā rohiṇīnadītīre viharanto ñātakānaṃ kalahaṃ ārabbha kathesi. Vatthu pana kuṇālajātake (jā. 2.21.kuṇālajātaka) āvi bhavissati. Tadā pana satthā ñātake āmantetvā – mahārājā, atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bahinagare vaḍḍhakigāmo ahosi. Tatreko brāhmaṇavaḍḍhakī araññato dārūni āharitvā rathaṃ katvā jīvikaṃ kappesi. Tadā himavantapadese mahāphandanarukkho ahosi . Eko kāḷasīho gocaraṃ pariyesitvā āgantvā tassa mūle nipajji. Athassa ekadivasaṃ vāte paharante eko sukkhadaṇḍako patitvā khandhe avatthāsi. So thokaṃ khandhena rujantena bhītatasito uṭṭhāya pakkhanditvā puna nivatto āgatamaggaṃ olokento kiñci adisvā 『『añño maṃ sīho vā byaggho vā anubandhanto natthi, imasmiṃ pana rukkhe nibbattadevatā maṃ ettha nipajjantaṃ na sahati maññe, hotu jānissāmī』』ti aṭṭhāne kopaṃ bandhitvā rukkhaṃ paharitvā 『『neva tava rukkhassa pattaṃ khādāmi, na sākhaṃ bhañjāmi, idha aññe mige vasante sahasi, maṃ na sahasi, ko mayhaṃ doso atthi, katipāhaṃ āgamehi, samūlaṃ te rukkhaṃ uppāṭetvā khaṇḍākhaṇḍikaṃ chedāpessāmī』』ti rukkhadevataṃ tajjetvā ekaṃ purisaṃ upadhārento vicari. Tadā so brāhmaṇavaḍḍhakī dve tayo manusse ādāya rathadārūnaṃ atthāya yānakena taṃ padesaṃ gantvā ekasmiṃ ṭhāne yānakaṃ ṭhapetvā vāsipharasuhattho rukkhe upadhārento phandanasamīpaṃ agamāsi. Kāḷasīho taṃ disvā 『『ajja, mayā paccāmittassa piṭṭhiṃ daṭṭhuṃ vaṭṭatī』』ti gantvā rukkhamūle aṭṭhāsi . Vaḍḍhakī ca ito cito oloketvā phandanasamīpena pāyāsi. So 『『yāva eso nātikkamati, tāvadevassa kathessāmī』』ti cintetvā paṭhamaṃ gāthamāha –

14.

『『Kuṭhārihattho puriso, vanamogayha tiṭṭhasi;

Puṭṭho me samma akkhāhi, kiṃ dāruṃ chetumicchasī』』ti.

Tattha purisoti tvaṃ kuṭhārihattho eko puriso imaṃ vanaṃ ogayha tiṭṭhasīti.

So tassa vacanaṃ sutvā 『『acchariyaṃ vata bho, na vata me ito pubbe migo manussavācaṃ bhāsanto diṭṭhapubbo, esa rathānucchavikaṃ dāruṃ jānissati, pucchissāmi na』』nti cintetvā dutiyaṃ gāthamāha –

15.

『『Isso vanāni carasi, samāni visamāni ca;

Puṭṭho me samma akkhāhi, kiṃ dāruṃ nemiyā daḷha』』nti.

Tattha issoti tvampi eko kāḷasīho vanāni carasi, tvaṃ rathānucchavikaṃ dāruṃ jānissasīti.

Taṃ sutvā kāḷasīho 『『idāni me manoratho matthakaṃ pāpuṇissatī』』ti cintetvā tatiyaṃ gāthamāha –

16.

『『Neva sālo na khadiro, nāssakaṇṇo kuto dhavo;

Rukkho ca phandano nāma, taṃ dāruṃ nemiyā daḷha』』nti.

So taṃ sutvā somanassajāto 『『sudivasena vatamhi ajja araññaṃ paviṭṭho, tiracchānagato me rathānucchavikaṃ dāruṃ ācikkhati, aho sādhū』』ti pucchanto catutthaṃ gāthamāha –

17.

『『Kīdisānissa pattāni, khandho vā pana kīdiso;

Puṭṭho me samma akkhāhi, yathā jānemu phandana』』nti.

Athassa so ācikkhanto dve gāthā abhāsi –

18.

『『Yassa sākhā palambanti, namanti na ca bhañjare;

So rukkho phandano nāma, yassa mūle ahaṃ ṭhito.

19.

『『Arānaṃ cakkanābhīnaṃ, īsānemirathassa ca;

Sabbassa te kammaniyo, ayaṃ hessati phandano』』ti.

Tattha 『『arāna』』nti idaṃ so 『『kadācesa imaṃ rukkhaṃ na gaṇheyya, guṇampissa kathessāmī』』ti cintetvā evamāha. Tattha īsānemirathassa cāti īsāya ca nemiyā ca sesassa ca rathassa sabbassa te esa kammaniyo kammakkhamo bhavissatīti.

So evaṃ ācikkhitvā tuṭṭhamānaso ekamante vicari, vaḍḍhakīpi rukkhaṃ chindituṃ ārabhi. Rukkhadevatā cintesi 『『mayā etassa upari na kiñci pātitaṃ, ayaṃ aṭṭhāne āghātaṃ bandhitvā mama vimānaṃ nāseti, ahañca vinassissāmi, ekenupāyena imañca issaṃ vināsessāmī』』ti. Sā vanakammikapuriso viya hutvā tassa santikaṃ āgantvā pucchi 『『bho purisa manāpo te rukkho laddho, imaṃ chinditvā kiṃ karissasī』』ti? 『『Rathanemiṃ karissāmī』』ti. 『『Iminā rukkhena ratho bhavissatī』』ti kena te akkhātanti. 『『Ekena kāḷasīhenā』』ti. 『『Sādhu suṭṭhu tena akkhātaṃ, iminā rukkhena ratho sundaro bhavissati, kāḷasīhassa galacammaṃ uppāṭetvā caturaṅgulamatte ṭhāne ayapaṭṭena viya nemimaṇḍale parikkhitte nemi ca thirā bhavissati, bahuñca dhanaṃ labhissasī』』ti. 『『Kāḷasīhacammaṃ kuto lacchāmī』』ti? 『『Tvaṃ bālakosi, ayaṃ tava rukkho vane ṭhito na palāyati, tvaṃ yena te rukkho akkhāto, tassa santikaṃ gantvā 『sāmi tayā dassitarukkhaṃ kataraṭṭhāne chindāmī』ti vañcetvā ānehi, atha naṃ nirāsaṅkaṃ 『idha ca ettha ca chindā』ti mukhatuṇḍaṃ pasāretvā ācikkhantaṃ tikhiṇena mahāpharasunā koṭṭetvā jīvitakkhayaṃ pāpetvā cammaṃ ādāya varamaṃsaṃ khāditvā rukkhaṃ chindā』』ti veraṃ appesi. Tamatthaṃ pakāsento satthā imā gāthā āha –

20.

『『Iti phandanarukkhopi, tāvade ajjhabhāsatha;

Mayhampi vacanaṃ atthi, bhāradvāja suṇohi me.

21.

『『Issassa upakkhandhamhā, ukkacca caturaṅgulaṃ;

Tena nemiṃ pasāresi, evaṃ daḷhataraṃ siyā.

22.

『『Iti phandanarukkhopi, veraṃ appesi tāvade;

Jātānañca ajātānaṃ, issānaṃ dukkhamāvahī』』ti.

Tattha bhāradvājāti taṃ gottena ālapati. Upakkhandhamhāti khandhato. Ukkaccāti ukkantitvā.

Vaḍḍhakī rukkhadevatāya vacanaṃ sutvā 『『aho ajja mayhaṃ maṅgaladivaso』』ti kāḷasīhaṃ ghātetvā rukkhaṃ chetvā pakkāmi. Tamatthaṃ pakāsento satthā āha –

23.

『『Iccevaṃ phandano issaṃ, isso ca pana phandanaṃ;

Aññamaññaṃ vivādena, aññamaññamaghātayuṃ.

24.

『『Evameva manussānaṃ, vivādo yattha jāyati;

Mayūranaccaṃ naccanti, yathā te issaphandanā.

25.

『『Taṃ vo vadāmi bhaddaṃ vo, yāvantettha samāgatā;

Sammodatha mā vivadatha, mā hotha issaphandanā.

26.

『『Sāmaggimeva sikkhetha, buddhehetaṃ pasaṃsitaṃ;

Sāmaggirato dhammaṭṭho, yogakkhemā na dhaṃsatī』』ti.

Tattha aghātayunti ghātāpesuṃ. Mayūranaccaṃ naccantīti mahārājā yattha hi manussānaṃ vivādo hoti, tattha yathā nāma mayūrā naccantā paṭicchādetabbaṃ rahassaṅgaṃ pākaṭaṃ karonti, evaṃ manussā aññamaññassa randhaṃ pakāsentā mayūranaccaṃ naccanti nāma. Yathā te issaphandanā aññamaññassa randhaṃ pakāsentā nacciṃsu nāma. Taṃ voti tena kāraṇena tumhe vadāmi. Bhaddaṃ voti bhaddaṃ tumhākaṃ hotu. Yāvantetthāti yāvanto ettha issaphandanasadisā mā ahuvattha. Sāmaggimeva sikkhethāti samaggabhāvameva tumhe sikkhatha, idaṃ paññāvuddhehi paṇḍitehi pasaṃsitaṃ . Dhammaṭṭhoti sucaritadhamme ṭhito. Yogakkhemā na dhaṃsatīti yogehi khemā nibbānā na parihāyatīti nibbānena desanākūṭaṃ gaṇhi. Sakyarājāno dhammakathaṃ sutvā samaggā jātā.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi 『『tadā taṃ kāraṇaṃ viditvā tasmiṃ vanasaṇḍe nivutthadevatā ahameva ahosi』』nti.

Phandanajātakavaṇṇanā dutiyā.

[476] 3. Javanahaṃsajātakavaṇṇanā

Idhevahaṃsa nipatāti idaṃ satthā jetavane viharanto daḷhadhammadhanuggahasuttantadesanaṃ (saṃ. ni. 2.228) ārabbha kathesi. Bhagavatā hi –

『『Seyyathāpi, bhikkhave, cattāro daḷhadhammā dhanuggahā susikkhitā katahatthā katūpāsanā catuddisā ṭhitā assu, atha puriso āgaccheyya 『ahaṃ imesaṃ catunnaṃ daḷhadhammānaṃ dhanuggahānaṃ susikkhitānaṃ katahatthānaṃ katūpāsanānaṃ catuddisā kaṇḍe khitte apatiṭṭhite pathaviyaṃ gahetvā āharissāmī』ti. 『『Taṃ kiṃ maññatha, bhikkhave, 『javano puriso paramena javena samannāgato』ti alaṃ vacanāyā』』ti? 『『Evaṃ bhante』』ti. Yathā ca, bhikkhave, tassa purisassa javo, yathā ca candimasūriyānaṃ javo, tato sīghataro. Yathā ca, bhikkhave, tassa purisassa javo, yathā ca candimasūriyānaṃ javo, yathā ca yā devatā candimasūriyānaṃ purato dhāvanti, tāsaṃ devatānaṃ javo, tato sīghataraṃ āyusaṅkhārā khīyanti, tasmātiha, bhikkhave, evaṃ sikkhitabbaṃ 『appamattā viharissāmā』ti. Evañhi vo, bhikkhave, sikkhitabba』』nti –

Imassa suttassa kathitadivasato dutiyadivase bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ 『『āvuso, satthā attano buddhavisaye ṭhatvā imesaṃ sattānaṃ āyusaṅkhāre ittare dubbale katvā paridīpento puthujjanabhikkhū ativiya santāsaṃ pāpesi, aho buddhabalaṃ nāmā』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『anacchariyaṃ, bhikkhave, svāhaṃ idāni sabbaññutaṃ patto āyusaṅkhārānaṃ ittarabhāvaṃ dassetvā bhikkhū saṃvejetvā dhammaṃ desemi, mayā hi pubbe ahetukahaṃsayoniyaṃ nibbattenapi āyusaṅkhārānaṃ ittarabhāvaṃ dassetvā bārāṇasirājānaṃ ādiṃ katvā sakalarājaparisaṃ saṃvejetvā dhammo desito』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto javanahaṃsayoniyaṃ nibbattitvā navutihaṃsasahassaparivuto cittakūṭe paṭivasati. So ekadivasaṃ jambudīpatale ekasmiṃ sare saparivāro sayaṃjātasāliṃ khāditvā ākāse suvaṇṇakilañjaṃ pattharanto viya mahantena parivārena bārāṇasinagarassa matthakena mandamandāya vilāsagatiyā cittakūṭaṃ gacchati. Atha naṃ bārāṇasirājā disvā 『『imināpi mādisena raññā bhavitabba』』nti amaccānaṃ vatvā tasmiṃ sinehaṃ uppādetvā mālāgandhavilepanaṃ gahetvā mahāsattaṃ oloketvā sabbatūriyāni paggaṇhāpesi. Mahāsatto attano sakkāraṃ karontaṃ disvā haṃse pucchi 『『rājā , mama evarūpaṃ sakkāraṃ karonto kiṃ paccāsīsatī』』ti? 『『Tumhehi saddhiṃ mittabhāvaṃ devā』』ti. 『『Tena hi rañño amhehi saddhiṃ mittabhāvo hotū』』ti raññā saddhiṃ mittabhāvaṃ katvā pakkāmi. Athekadivasaṃ rañño uyyānaṃ gatakāle anotattadahaṃ gantvā ekena pakkhena udakaṃ, ekena candanacuṇṇaṃ ādāya āgantvā rājānaṃ tena udakena nhāpetvā candanacuṇṇena okiritvā mahājanassa passantasseva saparivāro cittakūṭaṃ agamāsi. Tato paṭṭhāya rājā mahāsattaṃ daṭṭhukāmo hutvā 『『sahāyo me ajja āgamissati, sahāyo me ajja āgamissatī』』ti āgamanamaggaṃ olokento acchati.

Tadā mahāsattassa kaniṭṭhā dve haṃsapotakā 『『sūriyena saddhiṃ javissāmā』』ti mantetvā mahāsattassa ārocesuṃ 『『mayaṃ sūriyena saddhiṃ javissāmā』』ti. 『『Tātā, sūriyajavo nāma sīgho, sūriyena saddhiṃ javituṃ na sakkhissatha, antarāva vinassissatha, mā gamitthā』』ti. Te dutiyampi tatiyampi yāciṃsu, bodhisattopi te yāvatatiyaṃ vāresiyeva. Te mānathaddhā attano balaṃ ajānantā mahāsattassa anācikkhitvāva 『『sūriyena saddhiṃ javissāmā』』ti sūriye anuggateyeva gantvā yugandharamatthake nisīdiṃsu. Mahāsatto te adisvā 『『kahaṃ nu kho gatā』』ti pucchitvā taṃ pavattiṃ sutvā cintesi 『『te sūriyena saddhiṃ javituṃ na sakkhissanti, antarāva vinassissanti, jīvitaṃ tesaṃ dassāmī』』ti. Sopi gantvā yugandharamatthakeyeva nisīdi. Atha uggate sūriyamaṇḍale haṃsapotakā uppatitvā sūriyena saddhiṃ pakkhandiṃsu, mahāsattopi tehi saddhiṃ pakkhandi. Kaniṭṭhabhātiko yāva pubbaṇhasamayā javitvā kilami, pakkhasandhīsu aggiuṭṭhānakālo viya ahosi. So bodhisattassa saññaṃ adāsi 『『bhātika, na sakkomī』』ti. Atha naṃ mahāsatto 『『mā bhāyi, jīvitaṃ te dassāmī』』ti pakkhapañjarena parikkhipitvā assāsetvā cittakūṭapabbataṃ netvā haṃsānaṃ majjhe ṭhapetvā puna pakkhanditvā sūriyaṃ patvā itarena saddhiṃ pāyāsi. Sopi yāva upakaṭṭhamajjhanhikā sūriyena saddhiṃ javitvā kilami, pakkhasandhīsu aggiuṭṭhānakālo viya ahosi. Tadā bodhisattassa saññaṃ adāsi 『『bhātika, na sakkomī』』ti. Tampi mahāsatto tatheva samassāsetvā pakkhapañjarenādāya cittakūṭameva agamāsi. Tasmiṃ khaṇe sūriyo nabhamajjhaṃ pāpuṇi.

Atha mahāsatto 『『mama ajja sarīrabalaṃ vīmaṃsissāmī』』ti cintetvā ekavegena pakkhanditvā yugandharamatthake nisīditvā tato uppatitvā ekavegena sūriyaṃ pāpuṇitvā kālena purato, kālena pacchato javitvā cintesi 『『mayhaṃ sūriyena saddhiṃ javanaṃ nāma niratthakaṃ ayonisomanasikārasambhūtaṃ, kiṃ me iminā, bārāṇasiṃ gantvā mama sahāyakassa rañño atthayuttaṃ dhammayuttaṃ kathaṃ kathessāmī』』ti. So nivattitvā sūriye nabhamajjhaṃ anatikkanteyeva sakalacakkavāḷagabbhaṃ antantena anusaṃyāyitvā vegaṃ parihāpento sakalajambudīpaṃ antantena anusaṃyāyitvā bārāṇasiṃ pāpuṇi. Dvādasayojanikaṃ sakalanagaraṃ haṃsacchannaṃ viya ahosi, chiddaṃ nāma na paññāyi, anukkamena vege parihāyante ākāse chiddāni paññāyiṃsu. Mahāsatto vegaṃ parihāpetvā ākāsato otaritvā sīhapañjarassa abhimukhaṭṭhāne aṭṭhāsi. Rājā 『『āgato me sahāyo』』ti somanassappatto tassa nisīdanatthāya kañcanapīṭhaṃ paññapetvā 『『samma, pavisa, idha nisīdā』』ti vatvā paṭhamaṃ gāthamāha –

27.

『『Idheva haṃsa nipata, piyaṃ me tava dassanaṃ;

Issarosi anuppatto, yamidhatthi pavedayā』』ti.

Tattha 『『idhā』』ti kañcanapīṭhaṃ sandhāyāha. Nipatāti nisīda. Issarosīti tvaṃ imassa ṭhānassa issaro sāmi hutvā āgatosīti vadati. Yamidhatthi pavedayāti yaṃ imasmiṃ nivesane atthi, taṃ aparisaṅkanto amhākaṃ kathehīti.

Mahāsatto kañcanapīṭhe nisīdi. Rājā satapākasahassapākehi telehi tassa pakkhantarāni makkhetvā kañcanataṭṭake madhulāje ca madhurodakañca sakkharodakañca dāpetvā madhurapaṭisanthāraṃ katvā 『『samma, tvaṃ ekakova āgatosi, kuhiṃ agamitthā』』ti pucchi. So taṃ pavattiṃ vitthārena kathesi. Atha naṃ rājā āha 『『samma, mamapi sūriyena saddhiṃ javitavegaṃ dassehī』』ti. Mahārāja, na sakkā so vego dassetunti. Tena hi me sarikkhakamattaṃ dassehīti. Sādhu, mahārāja, sarikkhakamattaṃ dassessāmi, akkhaṇavedhī dhanuggahe sannipātehīti. Rājā sannipātesi. Mahāsatto cattāro dhanuggahe gahetvā nivesanā oruyha rājaṅgaṇe silāthambhaṃ nikhaṇāpetvā attano gīvāyaṃ ghaṇṭaṃ bandhāpetvā silāthambhamatthake nisīditvā cattāro dhanuggahe thambhaṃ nissāya catuddisābhimukhe ṭhapetvā 『『mahārāja, ime cattāro janā ekappahāreneva catuddisābhimukhā cattāri kaṇḍāni khipantu, tāni ahaṃ pathaviṃ appattāneva āharitvā etesaṃ pādamūle pātessāmi. Mama kaṇḍagahaṇatthāya gatabhāvaṃ ghaṇṭasaddasaññāya jāneyyāsi, maṃ pana na passissasī』』ti vatvā tehi ekappahāreneva khittakaṇḍāni āharitvā tesaṃ pādamūle pātetvā silāthambhamatthake nisinnameva attānaṃ dassetvā 『『diṭṭho te, mahārāja, mayhaṃ vego』』ti vatvā 『『mahārāja, ayaṃ vego mayhaṃ neva uttamo, majjhimo, paritto lāmakavego esa, evaṃ sīgho, mahārāja, amhākaṃ vego』』ti āha.

Atha naṃ rājā pucchi 『『samma, atthi pana tumhākaṃ vegato añño sīghataro vego』』ti? 『『Āma, mahārāja, amhākaṃ uttamavegatopi sataguṇena sahassaguṇena satasahassaguṇena imesaṃ sattānaṃ āyusaṅkhārā sīghataraṃ khīyanti bhijjanti, khayaṃ gacchantī』』ti khaṇikanirodhavasena rūpadhammānaṃ nirodhaṃ dasseti, tato nāmadhammānaṃ. Rājā mahāsattassa kathaṃ sutvā maraṇabhayabhīto satiṃ paccupaṭṭhāpetuṃ asakkonto bhūmiyaṃ pati, mahājano utrāsaṃ patto ahosi. Rañño mukhaṃ udakena siñcitvā satiṃ labhāpesi. Atha naṃ mahāsatto 『『mahārāja, mā bhāyi, maraṇassatiṃ bhāvehi, dhammaṃ carāhi, dānādīni puññāni karohi, appamatto hohi, devā』』ti ovadi. Atha rājā 『『sāmi, mayaṃ tumhādisena ñāṇabalasampannena ācariyena vinā vasituṃ na sakkhissāma, cittakūṭaṃ agantvā mayhaṃ dhammaṃ desento mayhaṃ ovādācariyo hutvā idheva vasāhī』』ti yācanto dve gāthā abhāsi –

28.

『『Savanena ekassa piyā bhavanti, disvā panekassa viyeti chando;

Disvā ca sutvā ca piyā bhavanti, kaccinnu me pīyasi dassanena.

29.

『『Savanena piyo mesi, bhiyyo cāgamma dassanaṃ;

Evaṃ piyadassano me, vasa haṃsa mamantike』』ti.

Tāsaṃ attho – samma haṃsarāja savanena ekassa ekacce piyā honti, 『『evaṃ guṇo nāmā』』ti sutvā savanena piyāyati, ekassa pana ekacce disvāva chando vigacchati, pemaṃ antaradhāyati , khādituṃ āgatā yakkhā viya upaṭṭhahanti, ekassa ekacce disvā ca sutvā cāti ubhayathāpi piyā honti, tena taṃ pucchāmi. Kaccinnu me pīyasi dassanenāti kacci nu tvaṃ maṃ piyāyasi, mayhaṃ pana tvaṃ savanena piyova, dassanaṃ panāgamma atipiyova. Evaṃ mama piyadassano samāno cittakūṭaṃ agantvā idha mama santike vasāti.

Bodhisatto āha –

30.

『『Vaseyyāma tavāgāre, niccaṃ sakkatapūjitā;

Matto ca ekadā vajje, haṃsarājaṃ pacantu me』』ti.

Tattha matto ca ekadāti mahārāja, mayaṃ tava ghare niccaṃ pūjitā vaseyyāma, tvaṃ pana kadāci surāmadamatto maṃsakhādanatthaṃ 『『haṃsarājaṃ pacantu me』』ti vadeyyāsi, atha evaṃ tava anujīvino maṃ māretvā paceyyuṃ, tadāhaṃ kiṃ karissāmīti.

Athassa rājā 『『tena hi majjameva na pivissāmī』』ti paṭiññaṃ dātuṃ imaṃ gāthamāha –

31.

『『Dhiratthu taṃ majjapānaṃ, yaṃ me piyataraṃ tayā;

Na cāpi majjaṃ pissāmi, yāva me vacchasī ghare』』ti.

Tato paraṃ bodhisatto cha gāthā āha –

32.

『『Suvijānaṃ siṅgālānaṃ, sakuṇānañca vassitaṃ;

Manussavassitaṃ rāja, dubbijānataraṃ tato.

33.

『『Api ce maññatī poso, ñāti mitto sakhāti vā;

Yo pubbe sumano hutvā, pacchā sampajjate diso.

34.

『『Yasmiṃ mano nivisati, avidūre sahāpi so;

Santikepi hi so dūre, yasmiṃ nāvisate mano.

35.

『『Antopi so hoti pasannacitto, pāraṃ samuddassa pasannacitto;

Antopi so hoti paduṭṭhacitto, pāraṃ samuddassa paduṭṭhacitto.

36.

『『Saṃvasantā vivasanti, ye disā te rathesabha;

Ārā santo saṃvasanti, manasā raṭṭhavaḍḍhana.

37.

『『Aticiraṃ nivāsena, piyo bhavati appiyo;

Āmanta kho taṃ gacchāma, purā te homa appiyā』』ti.

Tattha vassitanti mahārāja, tiracchānagatā ujuhadayā, tena tesaṃ vassitaṃ suvijānaṃ, manussā pana kakkhaḷā, tasmā tesaṃ vacanaṃ dubbijānataranti attho. Yo pubbeti yo puggalo paṭhamameva attamano hutvā 『『tvaṃ mayhaṃ ñātako mitto pāṇasamo sakhā』』ti api evaṃ maññati, sveva pacchā diso verī sampajjati, evaṃ dubbijānaṃ nāma manussahadayanti. Nivisatīti mahārāja, yasmiṃ puggale pemavasena mano nivisati, so dūre vasantopi avidūre sahāpi vasatiyeva nāma. Yasmiṃ pana puggale mano na nivisati apeti, so santike vasantopi dūreyeva.

Antopi so hotīti mahārāja, yo sahāyo pasannacitto, so cittena allīnattā pāraṃ samuddassa vasantopi antoyeva hoti. Yo pana paduṭṭhacitto, so cittena anallīnattā anto vasantopi pāraṃ samuddassa nāma. Ye disā teti ye verino paccatthikā, te ekato vasantāpi dūre vasantiyeva nāma. Santo pana paṇḍitā ārā ṭhitāpi mettābhāvitena manasā āvajjentā saṃvasantiyeva. Purā te homāti yāva tava appiyā na homa, tāvadeva taṃ āmantetvā gacchāmāti vadati.

Atha naṃ rājā āha –

38.

『『Evaṃ ce yācamānānaṃ, añjaliṃ nāvabujjhasi;

Paricārakānaṃ sataṃ, vacanaṃ na karosi no;

Evaṃ taṃ abhiyācāma, puna kayirāsi pariyāya』』nti.

Tattha evaṃ ceti sace haṃsarāja, evaṃ añjaliṃ paggayha yācamānānaṃ amhākaṃ imaṃ añjaliṃ nāvabujjhasi, tava paricārakānaṃ samānānaṃ vacanaṃ na karosi, atha naṃ evaṃ yācāma. Puna kayirāsi pariyāyanti kālena kālaṃ idha āgamanāya vāraṃ kareyyāsīti attho.

Tato bodhisatto āha –

39.

『『Evaṃ ce no viharataṃ, antarāyo na hessati;

Tuyhaṃ cāpi mahārāja, mayhañca raṭṭhavaḍḍhana;

Appeva nāma passemu, ahorattānamaccaye』』ti.

Tattha evaṃ ce noti mahārāja, mā cintayittha, sace amhākampi evaṃ viharantānaṃ jīvitantarāyo na bhavissati, appeva nāma ubho aññamaññaṃ passissāma, apica tvaṃ mayā dinnaṃ ovādameva mama ṭhāne ṭhapetvā evaṃ ittarajīvite lokasannivāse appamatto hutvā dānādīni puññāni karonto dasa rājadhamme akopetvā dhammena rajjaṃ kārehi, evañhi me ovādaṃ karonto maṃ passissatiyevāti. Evaṃ mahāsatto rājānaṃ ovaditvā cittakūṭapabbatameva gato.

Satthā imaṃ dhammadesanaṃ āharitvā 『『evaṃ, bhikkhave, pubbe tiracchānayoniyaṃ nibbattenapi mayā āyusaṅkhārānaṃ dubbalabhāvaṃ dassetvā dhammo desito』』ti vatvā jātakaṃ samodhānesi – 『『tadā rājā ānando ahosi, kaniṭṭho moggallāno, majjhimo sāriputto, sesahaṃsagaṇā buddhaparisā, javanahaṃso pana ahameva ahosi』』nti.

Javanahaṃsajātakavaṇṇanā tatiyā.

[477] 4. Cūḷanāradajātakavaṇṇanā

Nate kaṭṭhāni bhinnānīti idaṃ satthā jetavane viharanto thullakumārikāpalobhanaṃ ārabbha kathesi. Sāvatthivāsino kirekassa kulassa pannarasasoḷasavassuddesikā dhītā ahosi sobhaggappattā, na ca naṃ koci vāresi. Athassā mātā cintesi 『『mama dhītā vayappattā, na ca naṃ koci vāreti, āmisena macchaṃ viya etāya ekaṃ sākiyabhikkhuṃ palobhetvā uppabbājetvā taṃ nissāya jīvissāmī』』ti. Tadā ca sāvatthivāsī eko kulaputto sāsane uraṃ datvā pabbajitvā upasampannakālato paṭṭhāya sikkhākāmataṃ pahāya ālasiyo sarīramaṇḍanamanuyutto vihāsi. Mahāupāsikā gehe yāgukhādanīyabhojanīyāni sampādetvā dvāre ṭhatvā antaravīthiyā gacchantesu bhikkhūsu ekaṃ bhikkhuṃ rasataṇhāya bandhitvā gahetuṃ sakkuṇeyyarūpaṃ upadhārentī tepiṭakaābhidhammikavinayadharānaṃ mahantena parivārena gacchantānaṃ antare kañci gayhupagaṃ adisvā tesaṃ pacchato gacchantānaṃ madhuradhammakathikānaṃ acchinnavalāhakasadisānaṃ piṇḍapātikānampi antare kañci adisvāva ekaṃ yāva bahi apaṅgā akkhīni añjetvā kese osaṇhetvā dukūlantaravāsakaṃ nivāsetvā ghaṭitamaṭṭhaṃ cīvaraṃ pārupitvā maṇivaṇṇapattaṃ ādāya manoramaṃ chattaṃ dhārayamānaṃ vissaṭṭhindriyaṃ kāyadaḷhibahulaṃ āgacchantaṃ disvā 『『imaṃ sakkā gaṇhitu』』nti gantvā vanditvā pattaṃ gahetvā 『『etha , bhante』』ti gharaṃ ānetvā nisīdāpetvā yāguādīhi parivisitvā katabhattakiccaṃ taṃ bhikkhuṃ 『『bhante, ito paṭṭhāya idhevāgaccheyyāthā』』ti āha. Sopi tato paṭṭhāya tattheva gantvā aparabhāge vissāsiko ahosi.

Athekadivasaṃ mahāupāsikā tassa savanapathe ṭhatvā 『『imasmiṃ gehe upabhogaparibhogamattā atthi, tathārūpo pana me putto vā jāmātā vā gehaṃ vicārituṃ samattho natthī』』ti āha. So tassā vacanaṃ sutvā 『『kimatthaṃ nu kho kathetī』』ti thokaṃ hadaye viddho viya ahosi. Sā dhītaraṃ āha 『『imaṃ palobhetvā tava vase vattāpehī』』ti. Sā tato paṭṭhāya maṇḍitapasādhitā itthikuttavilāsehi taṃ palobhesi. Thullakumārikāti na ca thūlasarīrā daṭṭhabbā, thūlā vā hotu kisā vā, pañcakāmaguṇikarāgena pana thūlatāya 『『thullakumārikā』』ti vuccati. So daharo kilesavasiko hutvā 『『na dānāhaṃ buddhasāsane patiṭṭhātuṃ sakkhissāmī』』ti cintetvā 『『vihāraṃ gantvā pattacīvaraṃ niyyādetvā asukaṭṭhānaṃ nāma gamissāmi, tatra me vatthāni pesethā』』ti vatvā vihāraṃ gantvā pattacīvaraṃ niyyādetvā 『『ukkaṇṭhitosmī』』ti ācariyupajjhāye āha. Te taṃ ādāya satthu santikaṃ netvā 『『ayaṃ bhikkhu ukkaṇṭhito』』ti ārocesuṃ. Satthā 『『saccaṃ kira tvaṃ bhikkhu ukkaṇṭhitosī』』ti pucchitvā 『『saccaṃ, bhante』』ti vutte 『『kena ukkaṇṭhāpitosī』』ti vatvā 『『thullakumārikāya, bhante』』ti vutte 『『bhikkhu pubbepesā tava araññe vasantassa brahmacariyantarāyaṃ katvā mahantaṃ anatthamakāsi, puna tvaṃ etameva nissāya kasmā ukkaṇṭhitosī』』ti vatvā bhikkhūhi yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kāsiraṭṭhe mahābhoge brāhmaṇakule nibbattitvā uggahitasippo kuṭumbaṃ saṇṭhapesi, athassa bhariyā ekaṃ puttaṃ vijāyitvā kālamakāsi. So 『『yatheva me piyabhariyāya, evaṃ mayipi maraṇaṃ āgamissati, kiṃ me gharāvāsena, pabbajissāmī』』ti cintetvā kāme pahāya puttaṃ ādāya himavantaṃ pavisitvā tena saddhiṃ isipabbajjaṃ pabbajitvā jhānābhiññā nibbattetvā vanamūlaphalāhāro araññe vihāsi. Tadā paccantavāsino corā janapadaṃ pavisitvā gāmaṃ paharitvā karamare gahetvā bhaṇḍikaṃ ukkhipāpetvā puna paccantaṃ pāpayiṃsu. Tesaṃ antare ekā abhirūpā kumārikā kerāṭikapaññāya samannāgatā cintesi 『『ime amhe gahetvā dāsibhogena paribhuñjissanti, ekena upāyena palāyituṃ vaṭṭatī』』ti. Sā 『『sāmi, sarīrakiccaṃ kātukāmāmhi, thokaṃ paṭikkamitvā tiṭṭhathā』』ti vatvā core vañcetvā palāyitvā araññaṃ pavisantī bodhisattassa puttaṃ assame ṭhapetvā phalāphalatthāya gatakāle pubbaṇhasamaye taṃ assamaṃ pāpuṇitvā taṃ tāpasakumāraṃ kāmaratiyā palobhetvā sīlamassa bhinditvā attano vase vattetvā 『『kiṃ te araññavāsena, ehi gāmaṃ gantvā vasissāma, tatra hi rūpādayo kāmaguṇā sulabhā』』ti āha. Sopi 『『sādhū』』ti sampaṭicchitvā 『『pitā tāva me araññato phalāphalaṃ āharituṃ gato, taṃ disvā ubhopi ekatova gamissāmā』』ti āha.

Sā cintesi – 『『ayaṃ taruṇadārako na kiñci jānāti, pitarā panassa mahallakakāle pabbajitena bhavitabbaṃ, so āgantvā 『idha kiṃ karosī』ti maṃ pothetvā pāde gahetvā kaḍḍhetvā araññe khipissati, tasmiṃ anāgateyeva palāyissāmī』』ti. Atha naṃ 『『ahaṃ purato gacchāmi, tvaṃ pacchā āgaccheyyāsī』』ti vatvā maggasaññaṃ ācikkhitvā pakkāmi. So tassā gatakālato paṭṭhāya uppannadomanasso yathā pure kiñci vattaṃ akatvā sasīsaṃ pārupitvā antopaṇṇasālāya pajjhāyanto nipajji. Mahāsatto phalāphalaṃ ādāya āgantvā tassā padavalañjaṃ disvā 『『ayaṃ mātugāmassa padavalañjo, 『『puttassa mama sīlaṃ bhinnaṃ bhavissatī』』ti cintento paṇṇasālaṃ pavisitvā phalāphalaṃ otāretvā puttaṃ pucchanto paṭhamaṃ gāthamāha –

40.

『『Na te kaṭṭhāni bhinnāni, na te udakamābhataṃ;

Aggīpi te na hāpito, kiṃ nu mandova jhāyasī』』ti.

Tattha aggīpi te na hāpitoti aggipi te na jālito. Mandovāti nippañño andhabālo viya.

So pitu kathaṃ sutvā uṭṭhāya pitaraṃ vanditvā gāraveneva araññavāse anussāhaṃ pavedento gāthādvayamāha –

41.

『『Na ussahe vane vatthuṃ, kassapāmantayāmi taṃ;

Dukkho vāso araññamhi, raṭṭhaṃ icchāmi gantave.

42.

『『Yathā ahaṃ ito gantvā, yasmiṃ janapade vasaṃ;

Ācāraṃ brahme sikkheyyaṃ, taṃ dhammaṃ anusāsa ma』』nti.

Tattha kassapāmantayāmi tanti kassapa āmantayāmi taṃ. Gantaveti gantuṃ. Ācāranti yasmiṃ janapade vasāmi, tattha vasanto yathā ācāraṃ janapadacārittaṃ sikkheyyaṃ jāneyyaṃ, taṃ dhammaṃ anusāsa ovadāhīti vadati.

Mahāsatto 『『sādhu, tāta, desacārittaṃ te kathessāmī』』ti vatvā gāthādvayamāha –

43.

『『Sace araññaṃ hitvāna, vanamūlaphalāni ca;

Raṭṭhe rocayase vāsaṃ, taṃ dhammaṃ nisāmehi me.

44.

『『Visaṃ mā paṭisevittho, papātaṃ parivajjaya;

Paṅke ca mā visīdittho, yatto cāsīvise care』』ti.

Tattha dhammanti sace raṭṭhavāsaṃ rocesi, tena hi tvaṃ janapadacārittaṃ dhammaṃ nisāmehi. Yatto cāsīviseti āsīvisassa santike yatto paṭiyatto careyyāsi, sakkonto āsīvisaṃ parivajjeyyāsīti attho.

Tāpasakumāro saṃkhittena bhāsitassa atthaṃ ajānanto pucchi –

45.

『『Kiṃ nu visaṃ papāto vā, paṅko vā brahmacārinaṃ;

Kaṃ tvaṃ āsīvisaṃ brūsi, taṃ me akkhāhi pucchito』』ti.

Itaropissa byākāsi –

46.

『『Āsavo tāta lokasmiṃ, surā nāma pavuccati;

Manuñño surabhī vaggu, sādu khuddarasūpamo;

Visaṃ tadāhu ariyā se, brahmacariyassa nārada.

47.

『『Itthiyo tāta lokasmiṃ, pamattaṃ pamathenti tā;

Haranti yuvino cittaṃ, tūlaṃ bhaṭṭhaṃva māluto;

Papāto eso akkhāto, brahmacariyassa nārada.

48.

『『Lābho siloko sakkāro, pūjā parakulesu ca;

Paṅko eso ca akkhāto, brahmacariyassa nārada.

49.

『『Sasatthā tāta rājāno, āvasanti mahiṃ imaṃ;

Te tādise manussinde, mahante tāta nārada.

50.

『『Issarānaṃ adhipatīnaṃ, na tesaṃ pādato care;

Āsīvisoti akkhāto, brahmacariyassa nārada.

51.

『『Bhattattho bhattakāle ca, yaṃ gehamupasaṅkame;

Yadettha kusalaṃ jaññā, tattha ghāsesanaṃ care.

52.

『『Pavisitvā parakulaṃ, pānatthaṃ bhojanāya vā;

Mitaṃ khāde mitaṃ bhuñje, na ca rūpe manaṃ kare.

53.

『『Goṭṭhaṃ majjaṃ kirāṭañca, sabhā nikiraṇāni ca;

Ārakā parivajjehi, yānīva visamaṃ patha』』nti.

Tattha āsavoti pupphāsavādi. Visaṃ tadāhūti taṃ āsavasaṅkhātaṃ suraṃ ariyā 『『brahmacariyassa visa』』nti vadanti. Pamattanti muṭṭhassatiṃ. Tūlaṃ bhaṭṭhaṃvāti rukkhā bhassitvā patitatūlaṃ viya. Akkhātoti buddhādīhi kathito. Silokoti kittivaṇṇo. Sakkāroti añjalikammādi. Pūjāti gandhamālādīhi pūjā. Paṅkoti esa osīdāpanaṭṭhena 『『paṅko』』ti akkhāto. Mahanteti mahantabhāvappatte. Na tesaṃ pādato careti tesaṃ santike na care, rājakulūpako na bhaveyyāsīti attho. Rājāno hi āsīvisā viya muhutteneva kujjhitvā anayabyasanaṃ pāpenti. Apica antepurappavesane vuttādīnavavasenapettha attho veditabbo.

Bhattatthoti bhattena atthiko hutvā. Yadettha kusalanti yaṃ tesu upasaṅkamitabbesu gehesu kusalaṃ anavajjaṃ pañcaagocararahitaṃ jāneyyāsi, tattha ghāsesanaṃ careyyāsīti attho. Na ca rūpe manaṃ kareti parakule mattaññū hutvā bhojanaṃ bhuñjantopi tattha itthirūpe manaṃ mā kareyyāsi, mā cakkhuṃ ummīletvā itthirūpe nimittaṃ gaṇheyyāsīti vadati. Goṭṭhaṃ majjaṃ kirāṭanti ayaṃ potthakesu pāṭho, aṭṭhakathāyaṃ pana 『『goṭṭhaṃ majjaṃ kirāsañcā』』ti vatvā 『『goṭṭhanti gunnaṃ ṭhitaṭṭhānaṃ. Majjanti pānāgāraṃ. Kirāsanti dhuttakerāṭikajana』』nti vuttaṃ. Sabhā nikiraṇāni cāti sabhāyo ca hiraññasuvaṇṇānaṃ nikiraṇaṭṭhānāni ca. Ārakāti etāni sabbāni dūrato parivajjeyyāsi. Yānīvāti sappitelayānena gacchanto visamaṃ maggaṃ viya.

Māṇavo pitu kathentasseva satiṃ paṭilabhitvā 『『tāta, alaṃ me manussapathenā』』ti āha. Athassa pitā mettādibhāvanaṃ ācikkhi. So tassovāde ṭhatvā na cirasseva jhānābhiññā nibbattesi. Ubhopi pitāputtā aparihīnajjhānā kālaṃ katvā brahmaloke nibbattiṃsu.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā sā kumārikā ayaṃ kumārikā ahosi, tāpasakumāro ukkaṇṭhitabhikkhu, pitā pana ahameva ahosi』』nti.

Cūḷanāradajātakavaṇṇanā catutthā.

[478] 5. Dūtajātakavaṇṇanā

Dūte te brahme pāhesinti idaṃ satthā jetavane viharanto attano paññāpasaṃsanaṃ ārabbha kathesi. Dhammasabhāyaṃ bhikkhū kathaṃ samuṭṭhāpesuṃ 『『passatha, āvuso, dasabalassa upāyakosallaṃ, nandassa sakyaputtassa accharāgaṇaṃ dassetvā arahattaṃ adāsi, cūḷapanthakassa pilotikaṃ datvā saha paṭisambhidāhi arahattaṃ adāsi, kammāraputtassa padumaṃ dassetvā arahattaṃ adāsi, evaṃ nānāupāyehi satte vinetī』』ti . Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, tathāgato idāneva 『iminā idaṃ hotī』ti upāyakusalo, pubbepi upāyakusaloyevā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente janapado ahirañño ahosi. So hi janapadaṃ pīḷetvā dhanameva saṃkaḍḍhi. Tadā bodhisatto kāsigāme brāhmaṇakule nibbattitvā vayappatto takkasilaṃ gantvā 『『pacchā dhammena bhikkhaṃ caritvā ācariyadhanaṃ āharissāmī』』ti vatvā sippaṃ paṭṭhapetvā niṭṭhitasippo anuyogaṃ datvā 『『ācariya, tumhākaṃ dhanaṃ āharissāmī』』ti āpucchitvā nikkhamma janapade caranto dhammena samena pariyesitvā satta nikkhe labhitvā 『『ācariyassa dassāmī』』ti gacchanto antarāmagge gaṅgaṃ otarituṃ nāvaṃ abhiruhi. Tassa tattha nāvāya viparivattamānāya taṃ suvaṇṇaṃ udake pati. So cintesi 『『dullabhaṃ hiraññaṃ, janapade puna ācariyadhane pariyesiyamāne papañco bhavissati, yaṃnūnāhaṃ gaṅgātīreyeva nirāhāro nisīdeyyaṃ, tassa me nisinnabhāvaṃ anupubbena rājā jānissati, tato amacce pesessati, ahaṃ tehi saddhiṃ na mantessāmi, tato rājā sayaṃ āgamissati, iminā upāyena tassa santike ācariyadhanaṃ labhissāmī』』ti. So gaṅgātīre uttarisāṭakaṃ pārupitvā yaññasuttaṃ bahi ṭhapetvā rajatapaṭṭavaṇṇe vālukatale suvaṇṇapaṭimā viya nisīdi. Taṃ nirāhāraṃ nisinnaṃ disvā mahājano 『『kasmā nisinnosī』』ti pucchi, kassaci na kathesi. Punadivase dvāragāmavāsino tassa tattha nisinnabhāvaṃ sutvā āgantvā pucchiṃsu, tesampi na kathesi. Te tassa kilamathaṃ disvā paridevantā pakkamiṃsu. Tatiyadivase nagaravāsino āgamiṃsu, catutthadivase nagarato issarajanā, pañcamadivase rājapurisā. Chaṭṭhadivase rājā amacce pesesi, tehipi saddhiṃ na kathesi. Sattamadivase rājā bhayaṭṭito hutvā tassa santikaṃ gantvā pucchanto paṭhamaṃ gāthamāha –

54.

『『Dūte te brahme pāhesiṃ, gaṅgātīrasmi jhāyato;

Tesaṃ puṭṭho na byākāsi, dukkhaṃ guyhamataṃ nu te』』ti.

Tattha dukkhaṃ guyhamataṃ nu teti kiṃ nu kho, brāhmaṇa, yaṃ tava dukkhaṃ uppannaṃ, taṃ te guyhameva mataṃ, na aññassa ācikkhitabbanti.

Taṃ sutvā mahāsatto 『『mahārāja, dukkhaṃ nāma harituṃ samatthasseva ācikkhitabbaṃ, na aññassā』』ti vatvā satta gāthā abhāsi –

55.

『『Sace te dukkhamuppajje, kāsīnaṃ raṭṭhavaḍḍhana;

Mā kho naṃ tassa akkhāhi, yo taṃ dukkhā na mocaye.

56.

『『Yo tassa dukkhajātassa, ekaṅgamapi bhāgaso;

Vippamoceyya dhammena, kāmaṃ tassa pavedaya.

57.

『『Suvijānaṃ siṅgālānaṃ, sakuṇānañca vassitaṃ;

Manussavassitaṃ rāja, dubbijānataraṃ tato.

58.

『『Api ce maññatī poso, ñāti mitto sakhāti vā;

Yo pubbe sumano hutvā, pacchā sampajjate diso.

59.

『『Yo attano dukkhamanānupuṭṭho, pavedaye jantu akālarūpe;

Ānandino tassa bhavanti mittā, hitesino tassa dukhī bhavanti.

60.

『『Kālañca ñatvāna tathāvidhassa, medhāvinaṃ ekamanaṃ viditvā;

Akkheyya tibbāni parassa dhīro, saṇhaṃ giraṃ atthavatiṃ pamuñce.

61.

『『Sace ca jaññā avisayhamattano, na te hi mayhaṃ sukhāgamāya;

Ekova tibbāni saheyya dhīro, saccaṃ hirottappamapekkhamāno』』ti.

Tattha uppajjeti sace tava uppajjeyya. Mā akkhāhīti mā kathehi. Dubbijānataraṃ tatoti tato tiracchānagatavassitatopi dubbijānataraṃ, tasmā tathato ajānitvā harituṃ asamatthassa attano dukkhaṃ na kathetabbamevāti. Api ceti gāthā vuttatthāva. Anānupuṭṭhoti punappunaṃ puṭṭho. Pavedayeti katheti. Akālarūpeti akāle. Kālanti attano guyhassa kathanakālaṃ. Tathāvidhassāti paṇḍitapurisaṃ attanā saddhiṃ ekamanaṃ viditvā tathāvidhassa ācikkheyya. Tibbānīti dukkhāni.

Saceti yadi attano dukkhaṃ avisayhaṃ attano vā paresaṃ vā purisakārena atekicchaṃ jāneyya. Te hīti te eva lokapaveṇikā, aṭṭhalokadhammāti attho. Idaṃ vuttaṃ hoti – atha ayaṃ lokapaveṇī na mayhaṃ eva sukhāgamāya uppannā, aṭṭhahi lokadhammehi parimutto nāma natthi, evaṃ sante sukhameva patthentena parassa dukkhāropanaṃ nāma na yuttaṃ, netaṃ hirottappasampannena kattabbaṃ, atthi ca me hirī ottappanti saccaṃ saṃvijjamānaṃ attani hirottappaṃ apekkhamānova aññassa anārocetvā ekova tibbāni saheyya dhīroti.

Evaṃ mahāsatto sattahi gāthāhi rañño dhammaṃ desetvā attano ācariyadhanassa pariyesitabhāvaṃ dassento catasso gāthā abhāsi –

62.

『『Ahaṃ raṭṭhe vicaranto, nigame rājadhāniyo;

Bhikkhamāno mahārāja, ācariyassa dhanatthiko.

63.

『『Gahapatī rājapurise, mahāsāle ca brāhmaṇe;

Alatthaṃ satta nikkhāni, suvaṇṇassa janādhipa;

Te me naṭṭhā mahārāja, tasmā socāmahaṃ bhusaṃ.

64.

『『Purisā te mahārāja, manasānuvicintitā;

Nālaṃ dukkhā pamocetuṃ, tasmā tesaṃ na byāhariṃ.

65.

『『Tvañca kho me mahārāja, manasānuvicintito;

Alaṃ dukkhā pamocetuṃ, tasmā tuyhaṃ pavedayi』』nti.

Tattha bhikkhamānoti ete gahapatiādayo yācamāno. Te meti te satta nikkhā mama gaṅgaṃ tarantassa naṭṭhā, gaṅgāyaṃ patitā. Purisā teti mahārāja, tava dūtapurisā. Anuvicintitāti 『『nālaṃ ime maṃ dukkhā mocetu』』nti mayā ñātā. Tasmāti tena kāraṇena tesaṃ attano dukkhaṃ nācikkhiṃ. Pavedayinti kathesiṃ.

Rājā tassa dhammakathaṃ sutvā 『『mā cintayi, brāhmaṇa, ahaṃ te ācariyadhanaṃ dassāmī』』ti dviguṇadhanamadāsi. Tamatthaṃ pakāsento satthā osānagāthamāha –

66.

『『Tassādāsi pasannatto, kāsīnaṃ raṭṭhavaḍḍhano;

Jātarūpamaye nikkhe, suvaṇṇassa catuddasā』』ti.

Tattha jātarūpamayeti te suvaṇṇassa catuddasa nikkhe jātarūpamayeyeva adāsi, na yassa vā tassa vā suvaṇṇassāti attho.

Mahāsatto rañño ovādaṃ datvā ācariyassa dhanaṃ datvā dānādīni puññāni katvā rājāpi tassovāde ṭhito dhammena rajjaṃ kāretvā ubhopi yathākammaṃ gatā.

Satthā imaṃ dhammadesanaṃ āharitvā 『『na, bhikkhave, idāneva, pubbepi tathāgato upāyakusaloyevā』』ti vatvā jātakaṃ samodhānesi – 『『tadā rājā ānando ahosi, ācariyo sāriputto, brāhmaṇamāṇavo pana ahameva ahosi』』nti.

Dūtajātakavaṇṇanā pañcamā.

[479] 6. Kāliṅgabodhijātakavaṇṇanā

Rājā kāliṅgo cakkavattīti idaṃ satthā jetavane viharanto ānandattherena kataṃ mahābodhipūjaṃ ārabbha kathesi. Veneyyasaṅgahatthāya hi tathāgate janapadacārikaṃ pakkante sāvatthivāsino gandhamālādihatthā jetavanaṃ gantvā aññaṃ pūjanīyaṭṭhānaṃ alabhitvā gandhakuṭidvāre pātetvā gacchanti, te uḷārapāmojjā na honti. Taṃ kāraṇaṃ ñatvā anāthapiṇḍiko tathāgatassa jetavanaṃ āgatakāle ānandattherassa santikaṃ gantvā 『『bhante, ayaṃ vihāro tathāgate cārikaṃ pakkante nipaccayo hoti, manussānaṃ gandhamālādīhi pūjanīyaṭṭhānaṃ na hoti, sādhu, bhante, tathāgatassa imamatthaṃ ārocetvā ekassa pūjanīyaṭṭhānassa sakkuṇeyyabhāvaṃ jānāthā』』ti āha. So 『『sādhū』』ti sampaṭicchitvā tathāgataṃ pucchi 『『kati nu kho, bhante, cetiyānī』』ti? 『『Tīṇi ānandā』』ti. 『『Katamāni, bhante, tīṇī』』ti? 『『Sārīrikaṃ pāribhogikaṃ uddissaka』』nti. 『『Sakkā pana, bhante, tumhesu dharantesuyeva cetiyaṃ kātu』』nti. 『『Ānanda, sārīrikaṃ na sakkā kātuṃ. Tañhi buddhānaṃ parinibbānakāle hoti, uddissakaṃ avatthukaṃ mamāyanamattameva hoti, buddhehi paribhutto mahābodhirukkho buddhesu dharantesupi cetiyamevā』』ti. 『『Bhante, tumhesu pakkantesu jetavanavihāro appaṭisaraṇo hoti, mahājano pūjanīyaṭṭhānaṃ na labhati, mahābodhito bījaṃ āharitvā jetavanadvāre ropessāmi, bhante』』ti. 『『Sādhu, ānanda, ropehi, evaṃ sante jetavane mama nibaddhavāso viya bhavissatī』』ti.

Thero kosalanarindassa anāthapiṇḍikassa visākhādīnañca ārocetvā jetavanadvāre bodhiropanaṭṭhāne āvāṭaṃ khaṇāpetvā mahāmoggallānattheraṃ āha – 『『bhante, ahaṃ jetavanadvāre bodhiṃ ropessāmi, mahābodhito me bodhipakkaṃ āharathā』』ti. Thero 『『sādhū』』ti sampaṭicchitvā ākāsena bodhimaṇḍaṃ gantvā vaṇṭā parigalantaṃ pakkaṃ bhūmiṃ asampattameva cīvarena sampaṭicchitvā gahetvā ānandattherassa adāsi. Ānandatthero 『『ajja bodhiṃ ropessāmī』』ti kosalarājādīnaṃ ārocesi. Rājā sāyanhasamaye mahantena parivārena sabbūpakaraṇāni gāhāpetvā āgami, tathā anāthapiṇḍiko visākhā ca añño ca saddho jano. Thero mahābodhiropanaṭṭhāne mahantaṃ suvaṇṇakaṭāhaṃ ṭhapetvā heṭṭhā chiddaṃ kāretvā gandhakalalassa pūretvā 『『idaṃ bodhipakkaṃ ropehi, mahārājā』』ti rañño adāsi. So cintesi 『『rajjaṃ nāma na sabbakālaṃ amhākaṃ hatthe tiṭṭhati, idaṃ mayā anāthapiṇḍikena ropāpetuṃ vaṭṭatī』』ti . So taṃ bodhipakkaṃ mahāseṭṭhissa hatthe ṭhapesi. Anāthapiṇḍiko gandhakalalaṃ viyūhitvā tattha pātesi. Tasmiṃ tassa hatthato muttamatteyeva sabbesaṃ passantānaññeva naṅgalasīsappamāṇo bodhikhandho paṇṇāsahatthubbedho uṭṭhahi, catūsu disāsu uddhañcāti pañca mahāsākhā paṇṇāsahatthāva nikkhamiṃsu. Iti so taṅkhaṇaññeva vanappatijeṭṭhako hutvā aṭṭhāsi. Rājā aṭṭhārasamatte suvaṇṇarajataghaṭe gandhodakena pūretvā nīluppalahatthakādipaṭimaṇḍite mahābodhiṃ parikkhipitvā puṇṇaghaṭe paṭipāṭiyā ṭhapesi, sattaratanamayaṃ vedikaṃ kāresi, suvaṇṇamissakaṃ vālukaṃ okiri, pākāraparikkhepaṃ kāresi, sattaratanamayaṃ dvārakoṭṭhakaṃ kāresi, sakkāro mahā ahosi.

Thero tathāgataṃ upasaṅkamitvā 『『bhante, tumhehi mahābodhimūle samāpannasamāpattiṃ mayā ropitabodhimūle nisīditvā mahājanassa hitatthāya samāpajjathā』』ti āha. 『『Ānanda, kiṃ kathesi, mayi mahābodhimūle samāpannasamāpattiṃ samāpajjitvā nisinne añño padeso dhāretuṃ na sakkotī』』ti. 『『Bhante, mahājanassa hitatthāya imassa bhūmippadesassa dhuvaniyāmena samāpattisukhena taṃ bodhimūlaṃ paribhuñjathā』』ti. Satthā ekarattiṃ samāpattisukhena paribhuñji. Thero kosalarājādīnaṃ kathetvā bodhimahaṃ nāma kāresi. Sopi kho bodhirukkho ānandattherena ropitattā ānandabodhiyevāti paññāyittha. Tadā bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ 『『āvuso āyasmā ānando dharanteyeva tathāgate bodhiṃ ropetvā mahāpūjaṃ kāresi , aho mahāguṇo thero』』ti . Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, idāneva, pubbepi ānando saparivāresu catūsu mahādīpesu manusse gahetvā bahugandhamālādīni āharitvā mahābodhimaṇḍe bodhimahaṃ kāresiyevā』』ti vatvā atītaṃ āhari.

Atīte kaliṅgaraṭṭhe dantapuranagare kāliṅgo nāma rājā rajjaṃ kāresi. Tassa mahākāliṅgo, cūḷakāliṅgoti dve puttā ahesuṃ. Nemittakā 『『jeṭṭhaputto pitu accayena rajjaṃ kāressati, kaniṭṭho pana isipabbajjaṃ pabbajitvā bhikkhāya carissati, putto panassa cakkavattī bhavissatī』』ti byākariṃsu. Aparabhāge jeṭṭhaputto pitu accayena rājā ahosi, kaniṭṭho pana uparājā. So 『『putto kira me cakkavattī bhavissatī』』ti puttaṃ nissāya mānaṃ akāsi. Rājā asahanto 『『cūḷakāliṅgaṃ gaṇhā』』ti ekaṃ atthacarakaṃ āṇāpesi. So gantvā 『『kumāra, rājā taṃ gaṇhāpetukāmo, tava jīvitaṃ rakkhāhī』』ti āha. So attano lañjanamuddikañca sukhumakambalañca khaggañcāti imāni tīṇi atthacarakāmaccassa dassetvā 『『imāya saññāya mama puttassa rajjaṃ dadeyyāthā』』ti vatvā araññaṃ pavisitvā ramaṇīye bhūmibhāge assamaṃ katvā isipabbajjaṃ pabbajitvā nadītīre vāsaṃ kappesi.

Maddaraṭṭhepi sāgalanagare maddarañño aggamahesī dhītaraṃ vijāyi. Taṃ nemittakā 『『ayaṃ bhikkhaṃ caritvā jīvikaṃ kappessati, putto panassā cakkavattī bhavissatī』』ti byākariṃsu. Sakalajambudīpe rājāno taṃ pavattiṃ sutvā ekappahāreneva āgantvā sāgalanagaraṃ rundhiṃsu. Maddarājā cintesi 『『sacāhaṃ imaṃ ekassa dassāmi, sesarājāno kujjhissanti, mama dhītaraṃ rakkhissāmī』』ti dhītarañca bhariyañca gahetvā aññātakavesena palāyitvā araññaṃ pavisitvā cūḷakāliṅgakumārassa assamapadato uparibhāge assamaṃ katvā pabbajitvā uñchācariyāya jīvikaṃ kappento tattha paṭivasati. Mātāpitaro 『『dhītaraṃ rakkhissāmā』』ti taṃ assamapade katvā phalāphalatthāya gacchanti. Sā tesaṃ gatakāle nānāpupphāni gahetvā pupphacumbaṭakaṃ katvā gaṅgātīre ṭhapitasopānapanti viya jāto eko supupphito ambarukkho atthi, taṃ abhiruhitvā kīḷitvā pupphacumbaṭakaṃ udake khipi. Taṃ ekadivasaṃ gaṅgāyaṃ nhāyantassa cūḷakāliṅgakumārassa sīse laggi. So taṃ oloketvā 『『idaṃ ekāya itthiyā kataṃ, no ca kho mahallikāya, taruṇakumārikāya katakammaṃ, vīmaṃsissāmi tāva na』』nti kilesavasena uparigaṅgaṃ gantvā tassā ambarukkhe nisīditvā madhurena sarena gāyantiyā saddaṃ sutvā rukkhamūlaṃ gantvā taṃ disvā 『『bhadde, kā nāma tva』』nti āha. 『『Manussitthīhamasmi sāmī』』ti . 『『Tena hi otarāhī』』ti. 『『Na sakkā sāmi, ahaṃ khattiyā』』ti. 『『Bhadde, ahampi khattiyoyeva, otarāhī』』ti. Sāmi, na vacanamatteneva khattiyo hoti, yadisi khattiyo, khattiyamāyaṃ kathehī』』ti. Te ubhopi aññamaññaṃ khattiyamāyaṃ kathayiṃsu. Rājadhītā otari.

Te aññamaññaṃ ajjhācāraṃ cariṃsu. Sā mātāpitūsu āgatesu tassa kāliṅgarājaputtabhāvañceva araññaṃ paviṭṭhakāraṇañca vitthārena tesaṃ kathesi. Te 『『sādhū』』ti sampaṭicchitvā taṃ tassa adaṃsu. Tesaṃ piyasaṃvāsena vasantānaṃ rājadhītā gabbhaṃ labhitvā dasamāsaccayena dhaññapuññalakkhaṇasampannaṃ puttaṃ vijāyi, 『『kāliṅgo』』tissa nāmaṃ akaṃsu. So vayappatto pitu ceva ayyakassa ca santike sabbasippānaṃ nipphattiṃ pāpuṇi. Athassa pitā nakkhattayogavasena bhātu matabhāvaṃ ñatvā 『『tāta, mā tvaṃ araññe vasa, petteyyo te mahākāliṅgo kālakato, tvaṃ dantapuranagaraṃ gantvā kulasantakaṃ sakalarajjaṃ gaṇhāhī』』ti vatvā attanā ānītaṃ muddikañca kambalañca khaggañca datvā 『『tāta, dantapuranagare asukavīthiyaṃ amhākaṃ atthacarako amacco atthi, tassa gehe sayanamajjhe otaritvā imāni tīṇi ratanāni tassa dassetvā mama puttabhāvaṃ ācikkha, so taṃ rajje patiṭṭhāpessatī』』ti uyyojesi. So mātāpitaro ca ayyakāyyike ca vanditvā puññamahiddhiyā ākāsena gantvā amaccassa sayanapiṭṭheyeva otaritvā 『『kosi tva』』nti puṭṭho 『『cūḷakāliṅgassa puttomhī』』ti ācikkhitvā tāni ratanāni dassesi. Amacco rājaparisāya ārocesi. Amaccā nagaraṃ alaṅkārāpetvā tassa setacchattaṃ ussāpayiṃsu.

Athassa kāliṅgabhāradvājo nāma purohito tassa dasa cakkavattivattāni ācikkhi. So taṃ vattaṃ pūresi. Athassa pannarasauposathadivase cakkadahato cakkaratanaṃ, uposathakulato hatthiratanaṃ, valāhakakulato assaratanaṃ, vepullapabbatato maṇiratanaṃ āgami, itthiratanagahapatiratanapariṇāyakaratanāni pātubhavanti. So sakalacakkavāḷagabbhe rajjaṃ gaṇhitvā ekadivasañca chattiṃsayojanāya parisāya parivuto sabbasetaṃ kelāsakūṭapaṭibhāgaṃ hatthiṃ āruyha mahantena sirivilāsena mātāpitūnaṃ santikaṃ pāyāsi. Athassa sabbabuddhānaṃ jayapallaṅkassa pathavīnābhibhūtassa mahābodhimaṇḍassa uparibhāge nāgo gantuṃ nāsakkhi. Rājā punappunaṃ codesi, so nāsakkhiyeva. Tamatthaṃ pakāsento satthā paṭhamaṃ gāthamāha –

67.

『『Rājā kāliṅgo cakkavatti, dhammena pathavimanusāsaṃ;

Agamā bodhisamīpaṃ, nāgena mahānubhāvenā』』ti.

Atha rañño purohito raññā saddhiṃ gacchanto 『『ākāse āvaraṇaṃ nāma natthi, kiṃ nu kho rājā hatthiṃ pesetuṃ na sakkoti , vīmaṃsissāmī』』ti ākāsato oruyha sabbabuddhānaṃyeva jayapallaṅkaṃ pathavīnābhimaṇḍalabhūtaṃ bhūmibhāgaṃ passi. Tadā kira tattha aṭṭharājakarīsamatte ṭhāne kesamassumattampi tiṇaṃ nāma natthi, rajatapaṭṭavaṇṇavālukā vippakiṇṇā honti, samantā tiṇalatāvanappatiyo bodhimaṇḍaṃ padakkhiṇaṃ katvā āvaṭṭetvā bodhimaṇḍābhimukhāva aṭṭhaṃsu. Brāhmaṇo taṃ bhūmibhāgaṃ oloketvā 『『idañhi sabbabuddhānaṃ sabbakilesaviddhaṃsanaṭṭhānaṃ, imassa uparibhāge sakkādīhipi na sakkā gantu』』nti cintetvā kāliṅgarañño santikaṃ gantvā bodhimaṇḍassa vaṇṇaṃ kathetvā rājānaṃ 『『otarā』』ti āha. Tamatthaṃ pakāsento satthā imā gāthā āha –

68.

『『Kāliṅgo bhāradvājo ca, rājānaṃ kāliṅgaṃ samaṇakolaññaṃ;

Cakkaṃ vattayato pariggahetvā, pañjalī idamavoca.

69.

『『Paccoroha mahārāja, bhūmibhāgo yathā samaṇuggato;

Idha anadhivarā buddhā, abhisambuddhā virocanti.

70.

『『Padakkhiṇato āvaṭṭā, tiṇalatā asmiṃ bhūmibhāgasmiṃ;

Pathaviyā nābhiyaṃ maṇḍo, iti no sutaṃ mante mahārāja.

71.

『『Sāgarapariyantāya, mediniyā sabbabhūtadharaṇiyā;

Pathaviyā ayaṃ maṇḍo, orohitvā namo karohi.

72.

『『Ye te bhavanti nāgā ca, abhijātā ca kuñjarā;

Ettāvatā padesaṃ te, nāgā neva mupayanti.

73.

『『Abhijāto nāgo kāmaṃ, pesehi kuñjaraṃ dantiṃ;

Ettāvatā padeso, sakkā nāgena mupagantuṃ.

74.

『『Taṃ sutvā rājā kāliṅgo, veyyañjanikavaco nisāmetvā;

Sampesesi nāgaṃ ñassāma, mayaṃ yathimassidaṃ vacanaṃ.

75.

『『Sampesito ca raññā, nāgo koñcova abhinaditvāna;

Paṭisakkitvā nisīdi, garuṃva bhāraṃ asahamāno』』ti.

Tattha samaṇakolaññanti tāpasānaṃ puttaṃ. Cakkaṃ vattayatoti cakkaṃ vattayamānaṃ, cakkavattinti attho. Pariggahetvāti bhūmibhāgaṃ vīmaṃsitvā. Samaṇuggatoti sabbabuddhehi vaṇṇito. Anadhivarāti atulyā appameyyā. Virocantīti vihatasabbakilesandhakārā taruṇasūriyā viya idha nisinnā virocanti. Tiṇalatāti tiṇāni ca latāyo ca. Maṇḍoti catunahutādhikadviyojanasatasahassabahalāya pathaviyā maṇḍo sāro nābhibhūto acalaṭṭhānaṃ, kappe saṇṭhahante paṭhamaṃ saṇṭhahati, vinassante pacchā vinassati. Iti no sutanti evaṃ amhehi lakkhaṇamantavasena sutaṃ. Orohitvāti ākāsato otaritvā imassa sabbabuddhānaṃ kilesaviddhaṃsanaṭṭhānassa namo karohi, pūjāsakkāraṃ karohi.

Ye teti ye cakkavattirañño hatthiratanasaṅkhātā uposathakule nibbattanāgā. Ettāvatāti sabbepi te ettakaṃ padesaṃ neva upayanti, koṭṭiyamānāpi na upagacchantiyeva. Abhijātoti gocariyādīni aṭṭha hatthikulāni abhibhavitvā atikkamitvā uposathakule jāto. Kuñjaranti uttamaṃ. Ettāvatāti ettako padeso sakkā etena nāgena upagantuṃ, ito uttari na sakkā, abhikaṅkhanto vajiraṅkusena saññaṃ datvā pesehīti. Veyyañjanikavaco nisāmetvāti bhikkhave, so rājā tassa lakkhaṇapāṭhakassa veyyañjanikassa kāliṅgabhāradvājassa vaco nisāmetvā upadhāretvā 『『ñassāma mayaṃ yathā imassa vacanaṃ yadi vā saccaṃ yadi vā alika』』nti vīmaṃsanto nāgaṃ pesesīti attho. Koñcova abhinaditvānāti bhikkhave, so nāgo tena raññā vajiraṅkusena codetvā pesito koñcasakuṇo viya naditvā paṭisakkitvā soṇḍaṃ ukkhipitvā gīvaṃ unnāmetvā garuṃ bhāraṃ vahituṃ asakkonto viya ākāseyeva nisīdi.

So tena punappunaṃ vijjhiyamāno vedanaṃ sahituṃ asakkonto kālamakāsi. Rājā panassa matabhāvaṃ ajānanto piṭṭhe nisinnova ahosi. Kāliṅgabhāradvājo 『『mahārāja, tava nāgo niruddho, aññaṃ hatthiṃ saṅkamā』』ti āha. Tamatthaṃ pakāsento satthā dasamaṃ gāthamāha –

76.

『『Kāliṅgabhāradvājo , nāgaṃ khīṇāyukaṃ viditvāna;

Rājānaṃ kāliṅgaṃ, taramāno ajjhabhāsittha;

Aññaṃ saṅkama nāgaṃ, nāgo khīṇāyuko mahārājā』』ti.

Tattha nāgo khīṇāyukoti nāgo te jīvitakkhayaṃ patto, yaṃ kiñci karontena na sakkā piṭṭhe nisinnena bodhimaṇḍamatthakena gantuṃ. Aññaṃ nāgaṃ saṅkamāti rañño puññiddhibalena añño nāgo uposathakulato āgantvā piṭṭhiṃ upanāmesi.

Rājā tassa piṭṭhiyaṃ nisīdi. Tasmiṃ khaṇe matahatthī bhūmiyaṃ pati. Tamatthaṃ pakāsento satthā itaraṃ gāthamāha –

77.

『『Taṃ sutvā kāliṅgo, taramāno saṅkamī nāgaṃ;

Saṅkanteva raññe nāgo, tattheva pati bhumyā;

Veyyañjanikavaco, yathā tathā ahu nāgo』』ti.

Atha rājā ākāsato oruyha bodhimaṇḍaṃ oloketvā pāṭihāriyaṃ disvā bhāradvājassa thutiṃ karonto āha –

78.

『『Kāliṅgo rājā kāliṅgaṃ, brāhmaṇaṃ etadavoca;

Tvameva asi sambuddho, sabbaññū sabbadassāvī』』ti.

Brāhmaṇo taṃ anadhivāsento attānaṃ nīcaṭṭhāne ṭhapetvā buddheyeva ukkhipitvā vaṇṇesi. Tamatthaṃ pakāsento satthā imā gāthā abhāsi –

79.

『『Taṃ anadhivāsento kāliṅga, brāhmaṇo idamavoca;

Veyyañjanikā hi mayaṃ, buddhā sabbaññuno mahārāja.

80.

『『Sabbaññū sabbavidū ca, buddhā na lakkhaṇena jānanti;

Āgamabalasā hi mayaṃ, buddhā sabbaṃ pajānantī』』ti.

Tattha veyyañjanikāti mahārāja, mayaṃ byañjanaṃ disvā byākaraṇasamatthā sutabuddhā nāma, buddhā pana sabbaññū sabbavidū. Buddhā hi atītādibhedaṃ sabbaṃ jānanti ceva passanti ca, sabbaññutaññāṇena te sabbaṃ jānanti, na lakkhaṇena. Mayaṃ pana āgamabalasā attano sippabaleneva jānāma, tañca ekadesameva, buddhā pana sabbaṃ pajānantīti.

Rājā buddhaguṇe sutvā somanassappatto hutvā sakalacakkavāḷavāsikehi bahugandhamālaṃ āharāpetvā mahābodhimaṇḍe sattāhaṃ vasitvā mahābodhipūjaṃ kāresi. Tamatthaṃ pakāsento satthā imaṃ gāthādvayamāha –

81.

『『Mahayitvā sambodhiṃ, nānāturiyehi vajjamānehi;

Mālāvilepanaṃ abhiharitvā, atha rājā manupāyāsi.

82.

『『Saṭṭhi vāhasahassāni, pupphānaṃ sannipātayi;

Pūjesi rājā kāliṅgo, bodhimaṇḍamanuttara』』nti.

Tattha manupāyāsīti mātāpitūnaṃ santikaṃ agamāsi. So mahābodhimaṇḍe aṭṭhārasahatthaṃ suvaṇṇatthambhaṃ ussāpesi. Tassa sattaratanamayā vedikā kāresi, ratanamissakaṃ vālukaṃ okirāpetvā pākāraparikkhittaṃ kāresi, sattaratanamayaṃ dvārakoṭṭhakaṃ kāresi, devasikaṃ pupphānaṃ saṭṭhivāhasahassāni sannipātayi, evaṃ bodhimaṇḍaṃ pūjesi. Pāḷiyaṃ pana 『『saṭṭhi vāhasahassāni pupphāna』』nti ettakameva āgataṃ.

Evaṃ mahābodhipūjaṃ katvā mātāpitaro ayyakāyyike ca ādāya dantapurameva ānetvā dānādīni puññāni katvā tāvatiṃsabhavane nibbatti.

Satthā imaṃ dhammadesanaṃ āharitvā 『『na, bhikkhave, idāneva, pubbepi ānando bodhipūjaṃ kāresiyevā』』ti vatvā jātakaṃ samodhānesi – 『『tadā māṇavakakāliṅgo ānando ahosi, kāliṅgabhāradvājo pana ahameva ahosi』』nti.

Kāliṅgabodhijātakavaṇṇanā chaṭṭhā.

[480] 7. Akittijātakavaṇṇanā

Akittiṃdisvā sammantanti idaṃ satthā jetavane viharanto ekaṃ sāvatthivāsiṃ dānapatiṃ upāsakaṃ ārabbha kathesi. So kira satthāraṃ nimantetvā sattāhaṃ buddhappamukhassa bhikkhusaṅghassa mahādānaṃ datvā pariyosānadivase ariyasaṅghassa sabbaparikkhāre adāsi. Athassa satthā parisamajjheyeva anumodanaṃ karonto 『『upāsaka, mahā te pariccāgo, aho dukkaraṃ tayā kataṃ, ayañhi dānavaṃso nāma porāṇakapaṇḍitānaṃ vaṃso, dānaṃ nāma gihināpi pabbajitenāpi dātabbameva. Porāṇakapaṇḍitā pana pabbajitvā araññe vasantāpi aloṇakaṃ vidhūpanaṃ udakamattasittaṃ kārapaṇṇaṃ khādamānāpi sampattayācakānaṃ yāvadatthaṃ datvā sayaṃ pītisukhena yāpayiṃsū』』ti vatvā 『『bhante, idaṃ tāva sabbaparikkhāradānaṃ mahājanassa pākaṭaṃ, tumhehi vuttaṃ apākaṭaṃ, taṃ no kathethā』』ti tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto asītikoṭivibhavassa brāhmaṇamahāsālassa kule nibbatti, 『『akittī』』tissa nāmaṃ kariṃsu. Tassa padasā gamanakāle bhaginīpi jāyi, 『『yasavatī』』tissā nāmaṃ kariṃsu. Mahāsatto soḷasavassakāle takkasilaṃ gantvā sabbasippāni uggaṇhitvā paccāgami. Athassa mātāpitaro kālamakaṃsu. So tesaṃ petakiccāni kāretvā dhanavilokanaṃ karonto 『『asuko nāma ettakaṃ dhanaṃ saṇṭhapetvā atīto, asuko ettaka』』nti vacanaṃ sutvā saṃviggamānaso hutvā 『『idaṃ dhanameva paññāyati, na dhanassa saṃhārakā, sabbe imaṃ dhanaṃ pahāyeva gatā, ahaṃ pana taṃ ādāya gamissāmī』』ti bhaginiṃ pakkosāpetvā 『『tvaṃ imaṃ dhanaṃ paṭipajjāhī』』ti āha . 『『Tumhākaṃ pana ko ajjhāsayo』』ti? 『『Pabbajitukāmomhī』』ti. 『『Bhātika, ahaṃ tumhehi chaḍḍitaṃ kheḷaṃ na sirasā sampaṭicchāmi, na me iminā attho, ahampi pabbajissāmī』』ti. So rājānaṃ āpucchitvā bheriṃ carāpesi 『『dhanena atthikā akittipaṇḍitassa gehaṃ āgacchantū』』ti.

So sattāhaṃ mahādānaṃ pavattetvā dhane akhīyamāne cintesi 『『ime saṅkhārā khīyanti, kiṃ me dhanakīḷāya, atthikā taṃ gaṇhissantī』』ti nivesanadvāraṃ vivaritvā 『『dinnaññeva harantū』』ti sahiraññasuvaṇṇaṃ gehaṃ pahāya ñātimaṇḍalassa paridevantassa bhaginiṃ gahetvā bārāṇasito nikkhami. Yena dvārena nikkhami, taṃ akittidvāraṃ nāma jātaṃ, yena titthena nadiṃ otiṇṇo, tampi akittititthaṃ nāma jātaṃ. So dve tīṇi yojanāni gantvā ramaṇīye ṭhāne paṇṇasālaṃ katvā bhaginiyā saddhiṃ pabbaji. Tassa pabbajitakālato paṭṭhāya bahugāmanigamarājadhānivāsino pabbajiṃsu. Mahāparivāro ahosi, mahālābhasakkāro nibbatti, buddhuppādakālo viya pavatti. Atha mahāsatto 『『ayaṃ lābhasakkāro mahā, parivāropi mahanto, mayā ekakeneva viharituṃ vaṭṭatī』』ti cintetvā avelāya antamaso bhaginimpi ajānāpetvā ekakova nikkhamitvā anupubbena damiḷaraṭṭhaṃ patvā kāvīrapaṭṭanasamīpe uyyāne viharanto jhānābhiññāyo nibbattesi. Tatrāpissa mahālābhasakkāro uppajji. So taṃ jigucchitvā chaḍḍetvā ākāsena gantvā nāgadīpasamīpe kāradīpe otari. Tadā kāradīpo ahidīpo nāma ahosi. So tattha mahantaṃ kārarukkhaṃ upanissāya paṇṇasālaṃ māpetvā vāsaṃ kappesi. Tattha tassa vasanabhāvaṃ na koci jānāti. Athassa bhaginī bhātaraṃ gavesamānā anupubbena damiḷaraṭṭhaṃ patvā taṃ adisvā tena vasitaṭṭhāneyeva vasi, jhānaṃ pana nibbattetuṃ nāsakkhi.

Mahāsatto appicchatāya katthaci agantvā tassa rukkhassa phalakāle phalāni khādati, pattakāle pattāni udakasittāni khādati. Tassa sīlatejena sakkassa paṇḍukambalasilāsanaṃ uṇhākāraṃ dassesi. Sakko 『『ko nu kho maṃ ṭhānā cāvetukāmo』』ti āvajjento akittipaṇḍitaṃ disvā 『『kimatthaṃ esa tāpaso sīlāni rakkhati, sakkattaṃ nu kho pattheti, udāhu aññaṃ, vīmiṃsissāmi naṃ. Ayañhi dukkhena jīvikaṃ kappesi, udakasittāni kārapaṇṇāni khādati, sace sakkattaṃ pattheti, attano sittapattāni mayhaṃ dassati, no ce, na dassatī』』ti brāhmaṇavaṇṇena tassa santikaṃ agamāsi. Bodhisatto kārapaṇṇāni sedetvā otāretvā 『『sītalabhūtāni khādissāmī』』ti paṇṇasāladvāre nisīdi. Athassa purato sakko bhikkhāya aṭṭhāsi. Mahāsatto taṃ disvā somanassappatto hutvā 『『lābhā vata me, yohaṃ yācakaṃ passāmi, ajja me manorathaṃ matthakaṃ pāpetvā dānaṃ dassāmī』』ti pakkabhājaneneva ādāya gantvā 『『idaṃ me dānaṃ sabbaññutaññāṇassa paccayo hotū』』ti attano asesetvāva tassa bhājane pakkhipi. Brāhmaṇo taṃ gahetvā thokaṃ gantvā antaradhāyi. Mahāsattopi tassa datvā puna apacitvā pītisukheneva vītināmetvā punadivase pacitvā tattheva paṇṇasāladvāre nisīdi.

Sakko puna brāhmaṇavesena agamāsi. Punapissa datvā mahāsatto tatheva vītināmesi. Tatiyadivasepi tatheva datvā 『『aho me lābhā vata, kārapaṇṇāni nissāya mahantaṃ puññaṃ pasuta』』nti somanassappatto tayo divase anāhāratāya dubbalopi samāno majjhanhikasamaye paṇṇasālato nikkhamitvā dānaṃ āvajjento paṇṇasāladvāre nisīdi. Sakkopi cintesi 『『ayaṃ brāhmaṇo tayo divase nirāhāro hutvā evaṃ dubbalopi dānaṃ dento tuṭṭhacittova deti, cittassa aññathattampi natthi, ahaṃ imaṃ 『idaṃ nāma patthetvā detī』ti na jānāmi, pucchitvā ajjhāsayamassa sutvā dānakāraṇaṃ jānissāmī』』ti. So majjhanhike vītivatte mahantena sirisobhaggena gaganatale taruṇasūriyo viya jalamāno āgantvā mahāsattassa puratova ṭhatvā 『『ambho tāpasa, evaṃ uṇhavāte paharante evarūpe loṇajalaparikkhitte araññe kimatthaṃ tapokammaṃ karosī』』ti pucchi. Tamatthaṃ pakāsento satthā paṭhamaṃ gāthamāha –

83.

『『Akittiṃ disvā sammantaṃ, sakko bhūtapatī bravi;

Kiṃ patthayaṃ mahābrahme, eko sammasi ghammanī』』ti.

Tattha kiṃ patthayanti kiṃ manussasampattiṃ patthento, udāhu sakkasampattiādīnaṃ aññataranti.

Mahāsatto taṃ sutvā sakkabhāvañcassa ñatvā 『『nāhaṃ etā sampattiyo patthemi, sabbaññutaṃ pana patthento tapokammaṃ karomī』』ti pakāsetuṃ dutiyaṃ gāthamāha –

84.

『『Dukkho punabbhavo sakka, sarīrassa ca bhedanaṃ;

Sammohamaraṇaṃ dukkhaṃ, tasmā sammāmi vāsavā』』ti.

Tattha tasmāti yasmā punappunaṃ jāti khandhānaṃ bhedanaṃ sammohamaraṇañca dukkhaṃ, tasmā yatthetāni natthi, taṃ nibbānaṃ patthento idha sammāmīti evaṃ attano nibbānajjhāsayataṃ dīpeti.

Taṃ sutvā sakko tuṭṭhamānaso 『『sabbabhavesu kirāyaṃ ukkaṇṭhito nibbānatthāya araññe viharati, varamassa dassāmī』』ti varena nimantento tatiyaṃ gāthamāha –

85.

『『Etasmiṃ te sulapite, patirūpe subhāsite;

Varaṃ kassapa te dammi, yaṃ kiñci manasicchasī』』ti.

Tattha yaṃ kiñci manasicchasīti yaṃ manasā icchasi, taṃ dammi, varaṃ gaṇhāhīti.

Mahāsatto varaṃ gaṇhanto catutthaṃ gāthamāha –

86.

『『Varañce me ado sakka, sabbabhūtānamissara;

Yena putte ca dāre ca, dhanadhaññaṃ piyāni ca;

Laddhā narā na tappanti, so lobho na mayī vase』』ti.

Tattha varañce me adoti sace varaṃ mayhaṃ desi. Piyāni cāti aññāni ca yāni piyabhaṇḍāni. Na tappantīti punappunaṃ puttādayo patthentiyeva, na tittiṃ upagacchanti. Na mayī vaseti mayi mā vasatu mā uppajjatu.

Athassa sakko tussitvā uttarimpi varaṃ dento mahāsatto ca varaṃ gaṇhanto imā gāthā abhāsiṃsu –

87.

『『Etasmiṃ te sulapite, patirūpe subhāsite;

Varaṃ kassapa te dammi, yaṃ kiñci manasicchasi.

88.

『『Varañce me ado sakka, sabbabhūtānamissara;

Khettaṃ vatthuṃ hiraññañca, gavāssaṃ dāsaporisaṃ;

Yena jātena jīyanti, so doso na mayī vase.

89.

『『Etasmiṃ te sulapite, patirūpe subhāsite;

Varaṃ kassapa te dammi, yaṃ kiñci manasicchasi.

90.

『『Varañce me ado sakka, sabbabhūtānamissara;

Bālaṃ na passe na suṇe, na ca bālena saṃvase;

Bālenallāpasallāpaṃ, na kare na ca rocaye.

91.

『『Kiṃ nu te akaraṃ bālo, vada kassapa kāraṇaṃ;

Kena kassapa bālassa, dassanaṃ nābhikaṅkhasi.

92.

『『Anayaṃ nayati dummedho, adhurāyaṃ niyuñjati;

Dunnayo seyyaso hoti, sammā vutto pakuppati;

Vinayaṃ so na jānāti, sādhu tassa adassanaṃ.

93.

『『Etasmiṃ te sulapite, patirūpe subhāsite;

Varaṃ kassapa te dammi, yaṃ kiñci manasicchasi.

94.

『『Varañce me ado sakka, sabbabhūtānamissara;

Dhīraṃ passe suṇe dhīraṃ, dhīrena saha saṃvase;

Dhīrenallāpasallāpaṃ, taṃ kare tañca rocaye.

95.

『『Kiṃ nu te akaraṃ dhīro, vada kassapa kāraṇaṃ;

Kena kassapa dhīrassa, dassanaṃ abhikaṅkhasi.

96.

『『Nayaṃ nayati medhāvī, adhurāyaṃ na yuñjati;

Sunayo seyyaso hoti, sammā vutto na kuppati;

Vinayaṃ so pajānāti, sādhu tena samāgamo.

97.

『『Etasmiṃ te sulapite, patirūpe subhāsite;

Varaṃ kassapa te dammi, yaṃ kiñci manasicchasi.

98.

『『Varañce me ado sakka, sabbabhūtānamissara;

Tato ratyā vivasāne, sūriyuggamanaṃ pati;

Dibbā bhakkhā pātubhaveyyuṃ, sīlavanto ca yācakā.

99.

『『Dadato me na khīyetha, datvā nānutapeyyahaṃ;

Dadaṃ cittaṃ pasādeyyaṃ, etaṃ sakka varaṃ vare.

100.

『『Etasmiṃ te sulapite, patirūpe subhāsite;

Varaṃ kassapa te dammi, yaṃ kiñci manasicchasi.

101.

『『Varañce me ado sakka, sabbabhūtānamissara;

Na maṃ puna upeyyāsi, etaṃ sakka varaṃ vare.

102.

『『Bahūhi vatacariyāhi, narā ca atha nāriyo;

Dassanaṃ abhikaṅkhanti, kiṃ nu me dassane bhayaṃ.

103.

『『Taṃ tādisaṃ devavaṇṇaṃ, sabbakāmasamiddhinaṃ;

Disvā tapo pamajjeyyaṃ, etaṃ te dassane bhaya』』nti.

Tattha yena jātenāti yena cittena jātena kuddhā sattā pāṇavadhādīnaṃ katattā rājadaṇḍavasena visakhādanādīhi vā attano maraṇavasena etāni khettādīni jīyanti, so doso mayi na vaseyyāti yācati. Na suṇeti asukaṭṭhāne nāma vasatītipi imehi kāraṇehi na suṇeyyaṃ. Kiṃ nu te akaranti kiṃ nu tava bālena mātā māritā, udāhu tava pitā, aññaṃ vā pana te kiṃ nāma anatthaṃ bālo akaraṃ.

Anayaṃ nayatīti akāraṇaṃ 『『kāraṇa』』nti gaṇhāti, pāṇātipātādīni katvā jīvikaṃ kappessāmīti evarūpāni anatthakammāni cinteti. Adhurāyanti saddhādhurasīladhurapaññādhuresu ayojetvā ayoge niyuñjati. Dunnayo seyyaso hotīti dunnayova tassa seyyo hoti. Pañca dussīlakammāni samādāya vattanameva seyyoti gaṇhāti, hitapaṭipattiyā vā dunnayo hoti netuṃ asakkuṇeyyo. Sammā vuttoti hetunā kāraṇena vutto kuppati. Vinayanti 『『evaṃ abhikkamitabba』』ntiādikaṃ ācāravinayaṃ na jānāti, ovādañca na sampaṭicchati. Sādhu tassāti etehi kāraṇehi tassa adassanameva sādhu.

Sūriyuggamanaṃ patīti sūriyuggamanavelāya. Dibbā bhakkhāti dibbabhojanaṃ yācakāti tassa dibbabhojanassa paṭiggāhakā. Vatacariyāhīti dānasīlauposathakammehi. Dassanaṃ abhikaṅkhantīti dassanaṃ mama abhikaṅkhanti. Taṃ tādisanti evarūpaṃ dibbālaṅkāravibhūsitaṃ. Pamajjeyyanti pamādaṃ āpajjeyyaṃ. Tava sirisampattiṃ pattheyyaṃ, evaṃ nibbānatthāya pavattite tapokamme sakkaṭṭhānaṃ patthento pamatto nāma bhaveyyaṃ, etaṃ tava dassane mayhaṃ bhayanti.

Sakko 『『sādhu, bhante, ito paṭṭhāya na te santikaṃ āgamissāmā』』ti taṃ vanditvā khamāpetvā pakkāmi. Mahāsatto yāvajīvaṃ tattheva vasanto brahmavihāre bhāvetvā brahmaloke nibbatti.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā sakko anuruddho ahosi, akittipaṇḍito pana ahameva ahosi』』nti.

Akittijātakavaṇṇanā sattamā.

[481] 8. Takkāriyajātakavaṇṇanā

Ahameva dubbhāsitaṃ bhāsi bāloti idaṃ satthā jetavane viharanto kokālikaṃ ārabbha kathesi. Ekasmiñhi antovasse dve aggasāvakā gaṇaṃ pahāya vivittāvāsaṃ vasitukāmā satthāraṃ āpucchitvā kokālikaraṭṭhe kokālikassa vasanaṭṭhānaṃ gantvā taṃ evamāhaṃsu 『『āvuso kokālika, taṃ nissāya amhākaṃ, amhe ca nissāya tava phāsuvihāro bhavissati, imaṃ temāsaṃ idha vaseyyāmā』』ti. 『『Ko panāvuso, maṃ nissāya tumhākaṃ phāsuvihāro』』ti. Sace tvaṃ āvuso 『『dve aggasāvakā idha viharantī』』ti kassaci nāroceyyāsi, mayaṃ sukhaṃ vihareyyāma, ayaṃ taṃ nissāya amhākaṃ phāsuvihāroti. 『『Atha tumhe nissāya mayhaṃ ko phāsuvihāro』』ti? 『『Mayaṃ tuyhaṃ antotemāsaṃ dhammaṃ vācessāma, dhammakathaṃ kathessāma, esa tuyhaṃ amhe nissāya phāsuvihāro』』ti. 『『Vasathāvuso, yathājjhāsayenā』』ti. So tesaṃ patirūpaṃ senāsanaṃ adāsi. Te phalasamāpattisukhena sukhaṃ vasiṃsu. Koci nesaṃ tattha vasanabhāvaṃ na jānāti.

Te vutthavassā pavāretvā 『『āvuso, taṃ nissāya sukhaṃ vutthāmha, satthāraṃ vandituṃ gacchāmā』』ti taṃ āpucchiṃsu. So 『『sādhū』』ti sampaṭicchitvā te ādāya dhuragāme piṇḍāya cari. Therā katabhattakiccā gāmato nikkhamiṃsu. Kokāliko te uyyojetvā nivattitvā manussānaṃ ārocesi 『『upāsakā, tumhe tiracchānasadisā, dve aggasāvake temāsaṃ dhuravihāre vasante na jānittha, idāni te gatā』』ti. Manussā 『『kasmā pana, bhante, amhākaṃ nārocitthā』』ti vatvā bahuṃ sappitelādibhesajjañceva vatthacchādanañca gahetvā there upasaṅkamitvā vanditvā 『『khamatha no, bhante, mayaṃ tumhākaṃ aggasāvakabhāvaṃ na jānāma, ajja no kokālikabhadantassa vacanena ñātā, amhākaṃ anukampāya imāni bhesajjavatthacchādanāni gaṇhathā』』ti āhaṃsu.

Kokāliko 『『therā appicchā santuṭṭhā, imāni vatthāni attanā aggahetvā mayhaṃ dassantī』』ti cintetvā upāsakehi saddhiṃyeva therānaṃ santikaṃ gato. Therā bhikkhuparipācitattā tato kiñci neva attanā gaṇhiṃsu, na kokālikassa dāpesuṃ. Upāsakā 『『bhante, idāni agaṇhantā puna amhākaṃ anukampāya idha āgaccheyyāthā』』ti yāciṃsu. Therā anadhivāsetvā satthu santikaṃ agamiṃsu. Kokāliko 『『ime therā attanā agaṇhantā mayhaṃ na dāpesu』』nti āghātaṃ bandhi. Therāpi satthu santike thokaṃ vasitvā attano parivāre pañcabhikkhusate ca ādāya bhikkhusahassena saddhiṃ cārikaṃ caramānā kokālikaraṭṭhaṃ pattā. Te upāsakā paccuggamanaṃ katvā there ādāya tameva vihāraṃ netvā devasikaṃ mahāsakkāraṃ kariṃsu. Pahutaṃ bhesajjavatthacchādanaṃ uppajji, therehi saddhiṃ āgatabhikkhū cīvarāni vicārentā saddhiṃ āgatānaṃ bhikkhūnaññeva denti , kokālikassa na denti, therāpi tassa na dāpenti. Kokāliko cīvaraṃ alabhitvā 『『pāpicchā sāriputtamoggallānā, pubbe dīyamānaṃ lābhaṃ aggahetvā idāni gaṇhanti, pūretuṃ na sakkā, aññe na olokentī』』ti there akkosati paribhāsati. Therā 『『ayaṃ amhe nissāya akusalaṃ pasavatī』』ti saparivārā nikkhamitvā 『『aññaṃ, bhante, katipāhaṃ vasathā』』ti manussehi yāciyamānāpi nivattituṃ na icchiṃsu.

Atheko daharo bhikkhu āha – 『『upāsakā, kathaṃ therā vasissanti, tumhākaṃ kulūpako thero idha imesaṃ vāsaṃ na sahatī』』ti. Te tassa santikaṃ gantvā 『『bhante, tumhe kira therānaṃ idha vāsaṃ na sahatha, gacchatha ne khamāpetvā nivattetha, sace na nivattetha, palāyitvā aññattha vasathā』』ti āhaṃsu. So upāsakānaṃ bhayena gantvā there yāci. Therā 『『gacchāvuso, na mayaṃ nivattāmā』』ti pakkamiṃsu. So there nivattetuṃ asakkonto vihārameva paccāgato. Atha naṃ upāsakā pucchiṃsu 『『nivattitā te, bhante, therā』』ti. 『『Nivattetuṃ nāsakkhiṃ āvuso』』ti. Atha naṃ 『『imasmiṃ pāpadhamme vasante idha pesalā bhikkhū na vasissanti, nikkaḍḍhāma na』』nti cintetvā 『『bhante, mā tvaṃ idha vasi, amhe nissāya tuyhaṃ kiñci natthī』』ti āhaṃsu. So tehi nikkaḍḍhito pattacīvaramādāya jetavanaṃ gantvā satthāraṃ upasaṅkamitvā 『『pāpicchā, bhante, sāriputtamoggallānā, pāpikānaṃ icchānaṃ vasaṃ gatā』』ti āha. Atha naṃ satthā 『『mā hevaṃ kokālika, avaca, mā hevaṃ kokālika avaca, pasādehi kokālika, sāriputtamoggallānesu cittaṃ, te pesalā bhikkhū』』ti vāreti. Vāritopi kokāliko 『『tumhe, bhante, tumhākaṃ aggasāvakānaṃ saddahatha, ahaṃ paccakkhato addasaṃ, pāpicchā ete paṭicchannakammantā dussīlā』』ti vatvā yāvatatiyaṃ satthārā vāritopi tatheva vatvā uṭṭhāyāsanā pakkāmi. Tassa pakkantamattasseva sakalasarīre sāsapamattā piḷakā uṭṭhahitvā anupubbena vaḍḍhitvā beḷuvapakkamattā hutvā bhijjitvā pubbalohitāni pagghariṃsu. So nitthunanto vedanāppatto jetavanadvārakoṭṭhake nipajji. 『『Kokālikena dve aggasāvakā akkuṭṭhā』』ti yāva brahmalokā ekakolāhalaṃ ahosi.

Athassa upajjhāyo turū nāma brahmā taṃ kāraṇaṃ ñatvā 『『there khamāpessāmī』』ti āgantvā ākāse ṭhatvā 『『kokālika, pharusaṃ te kammaṃ kataṃ, aggasāvake pasādehī』』ti āha. 『『Ko pana tvaṃ āvuso』』ti? 『『Turū brahmā nāmāha』』nti. 『『Nanu tvaṃ, āvuso, bhagavatā anāgāmīti byākato, anāgāmī ca anāvattidhammo asmā lokāti vuttaṃ, tvaṃ saṅkāraṭṭhāne yakkho bhavissasī』』ti mahābrahmaṃ apasādesi. So taṃ attano vacanaṃ gāhāpetuṃ asakkonto 『『tava vācāya tvaññeva paññāyissasī』』ti vatvā suddhāvāsameva gato. Kokālikopi kālaṃ katvā padumaniraye uppajji. Tassa tattha nibbattabhāvaṃ ñatvā sahampatibrahmā tathāgatassa ārocesi, satthā bhikkhūnaṃ ārocesi. Bhikkhū tassa aguṇaṃ kathentā dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ 『『āvuso, kokāliko kira sāriputtamoggallāne akkositvā attano mukhaṃ nissāya padumaniraye uppanno』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, idāneva kokāliko vacanena hato attano mukhaṃ nissāya dukkhaṃ anubhoti, pubbepi esa attano mukhaṃ nissāya dukkhaṃ anubhosiyevā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente tassa purohito piṅgalo nikkhantadāṭho ahosi. Tassa brāhmaṇī aññena brāhmaṇena saddhiṃ aticari, sopi tādisova. Purohito brāhmaṇiṃ punappunaṃ vārentopi vāretuṃ asakkonto cintesi 『『imaṃ mama veriṃ sahatthā māretuṃ na sakkā, upāyena naṃ māressāmī』』ti. So rājānaṃ upasaṅkamitvā āha 『『mahārāja, tava nagaraṃ sakalajambudīpe agganagaraṃ, tvaṃ aggarājā, evaṃ aggarañño nāma tava dakkhiṇadvāraṃ duyuttaṃ avamaṅgala』』nti. 『『Ācariya, idāni kiṃ kātabba』』nti? 『『Maṅgalaṃ katvā yojetabba』』nti. 『『Kiṃ laddhuṃ vaṭṭatī』』ti. 『『Purāṇadvāraṃ hāretvā maṅgalayuttāni dārūni gahetvā nagarapariggāhakānaṃ bhūtānaṃ baliṃ datvā maṅgalanakkhattena patiṭṭhāpetuṃ vaṭṭatī』』ti. 『『Tena hi evaṃ karothā』』ti. Tadā bodhisatto takkāriyo nāma māṇavo hutvā tassa santike sippaṃ uggaṇhāti. Purohito purāṇadvāraṃ hāretvā navaṃ niṭṭhāpetvā rājānaṃ āha – 『『niṭṭhitaṃ, deva, dvāraṃ, sve bhaddakaṃ nakkhattaṃ, taṃ anatikkamitvā baliṃ katvā dvāraṃ patiṭṭhāpetuṃ vaṭṭatī』』ti. 『『Ācariya, balikammatthāya kiṃ laddhuṃ vaṭṭatī』』ti? 『『Deva, mahesakkhaṃ dvāraṃ mahesakkhāhi devatāhi pariggahitaṃ, ekaṃ piṅgalaṃ nikkhantadāṭhaṃ ubhatovisuddhaṃ brāhmaṇaṃ māretvā tassa maṃsalohitena baliṃ katvā sarīraṃ heṭṭhā khipitvā dvāraṃ patiṭṭhāpetabbaṃ, evaṃ tumhākañca nagarassa ca vuḍḍhi bhavissatī』』ti. 『『Sādhu ācariya, evarūpaṃ brāhmaṇaṃ māretvā dvāraṃ patiṭṭhāpehī』』ti.

So tuṭṭhamānaso 『『sve paccāmittassa piṭṭhiṃ passissāmī』』ti ussāhajāto attano gehaṃ gantvā mukhaṃ rakkhituṃ asakkonto turitaturito bhariyaṃ āha – 『『pāpe caṇḍāli ito paṭṭhāya kena saddhiṃ abhiramissasi, sve te jāraṃ māretvā balikammaṃ karissāmī』』ti. 『『Niraparādhaṃ kiṃkāraṇā māressasī』』ti? Rājā 『『kaḷārapiṅgalassa brāhmaṇassa maṃsalohitena balikammaṃ katvā nagaradvāraṃ patiṭṭhāpehī』』ti āha, 『『jāro ca te kaḷārapiṅgalo, taṃ māretvā balikammaṃ karissāmī』』ti. Sā jārassa santikaṃ sāsanaṃ pāhesi 『『rājā kira kaḷārapiṅgalaṃ brāhmaṇaṃ māretvā baliṃ kātukāmo, sace jīvitukāmo, aññepi tayā sadise brāhmaṇe gahetvā kālasseva palāyassū』』ti. So tathā akāsi. Taṃ nagare pākaṭaṃ ahosi, sakalanagarato sabbe kaḷārapiṅgalā palāyiṃsu.

Purohito paccāmittassa palātabhāvaṃ ajānitvā pātova rājānaṃ upasaṅkamitvā 『『deva, asukaṭṭhāne kaḷārapiṅgalo brāhmaṇo atthi, taṃ gaṇhāpethā』』ti āha. Rājā amacce pesesi. Te taṃ apassantā āgantvā 『『palāto kirā』』ti ārocesuṃ. 『『Aññattha upadhārethā』』ti sakalanagaraṃ upadhārentāpi na passiṃsu. Tato 『『aññaṃ upadhārethā』』ti vutte 『『deva, ṭhapetvā purohitaṃ añño evarūpo natthī』』ti vadiṃsu. Purohitaṃ na sakkā māretunti. 『『Deva, kiṃ kathetha, purohitassa kāraṇā ajja dvāre appatiṭṭhāpite nagaraṃ aguttaṃ bhavissati, ācariyo kathento 『『ajja nakkhattaṃ atikkamitvā ito saṃvaccharaccayena nakkhattaṃ labhissatī』』ti kathesi, saṃvaccharaṃ nagare advārake paccatthikānaṃ okāso bhavissati, imaṃ māretvā aññena byattena brāhmaṇena balikammaṃ kāretvā dvāraṃ patiṭṭhāpessāmā』』ti. 『『Atthi pana añño ācariyasadiso paṇḍito brāhmaṇo』』ti? 『『Atthi deva, tassa antevāsī takkāriyamāṇavo nāma, tassa purohitaṭṭhānaṃ datvā maṅgalaṃ karothā』』ti.

Rājā taṃ pakkosāpetvā sammānaṃ kāretvā purohitaṭṭhānaṃ datvā tathā kātuṃ āṇāpesi. So mahantena parivārena nagaradvāraṃ agamāsi. Purohitaṃ rājānubhāvena bandhitvā ānayiṃsu. Mahāsatto dvāraṭṭhapanaṭṭhāne āvāṭaṃ khaṇāpetvā sāṇiṃ parikkhipāpetvā ācariyena saddhiṃ antosāṇiyaṃ aṭṭhāsi. Ācariyo āvāṭaṃ oloketvā attano patiṭṭhaṃ alabhanto 『『attho tāva me nipphādito ahosi, bālattā pana mukhaṃ rakkhituṃ asakkonto vegena pāpitthiyā kathesiṃ, attanāva attano vadho ābhato』』ti mahāsattaṃ ālapanto paṭhamaṃ gāthamāha –

104.

『『Ahameva dubbhāsitaṃ bhāsi bālo, bhekovaraññe ahimavhāyamāno;

Takkāriye sobbhamimaṃ patāmi, na kireva sādhu ativelabhāṇī』』ti.

Tattha dubbhāsitaṃ bhāsīti dubbhāsitaṃ bhāsiṃ. Bhekovāti yathā araññe maṇḍūko vassanto attano khādakaṃ ahiṃ avhāyamāno dubbhāsitaṃ bhāsati nāma, evaṃ ahameva dubbhāsitaṃ bhāsiṃ. Takkāriyeti tassa nāmaṃ, takkāriyāti itthiliṅgaṃ nāmaṃ, teneva taṃ ālapanto evamāha.

Taṃ sutvā mahāsatto dutiyaṃ gāthamāha –

105.

『『Pappoti macco ativelabhāṇī, bandhaṃ vadhaṃ sokapariddavañca;

Attānameva garahāsi ettha, ācera yaṃ taṃ nikhaṇanti sobbhe』』ti.

Tattha ativelabhāṇīti velātikkantaṃ pamāṇātikkantaṃ katvā kathanaṃ nāma na sādhu, ativelabhāṇī puriso na sādhūti attho. Sokapariddavañcāti ācariya, evameva ativelabhāṇī puriso vadhaṃ bandhañca sokañca mahantena saddena paridevañca pappoti. Garahāsīti paraṃ agarahitvā attānaṃyeva garaheyyāsi. Etthāti etasmiṃ kāraṇe. Ācera yaṃ tanti ācariya, yena kāraṇena taṃ nikhaṇanti sobbhe, taṃ tayāva kataṃ, tasmā attānameva garaheyyāsīti vadati.

Evañca pana vatvā 『『ācariya, vācaṃ arakkhitvā na kevalaṃ tvameva dukkhappatto, aññopi dukkhappattoyevā』』ti vatvā atītaṃ āharitvā dassesi.

Pubbe kira bārāṇasiyaṃ kāḷī nāma gaṇikā ahosi, tassā tuṇḍilo nāma bhātā. Kāḷī ekadivasaṃ sahassaṃ gaṇhāti. Tuṇḍilo pana itthidhutto surādhutto akkhadhutto ahosi. Sā tassa dhanaṃ deti, so laddhaṃ laddhaṃ vināseti. Sā taṃ vārentīpi vāretuṃ nāsakkhi. So ekadivasaṃ jūtaparājito nivatthavatthāni datvā kaṭasārakakhaṇḍaṃ nivāsetvā tassā gehaṃ āgami . Tāya ca dāsiyo āṇattā honti 『『tuṇḍilassa āgatakāle kiñci adatvā gīvāyaṃ naṃ gahetvā nīhareyyāthā』』ti. Tā tathā kariṃsu. So dvāramūle rodanto aṭṭhāsi.

Atheko seṭṭhiputto niccakālaṃ kāḷiyā sahassaṃ āharāpento disvā 『『kasmā tuṇḍila rodasī』』ti pucchi. 『『Sāmi, jūtaparājito mama bhaginiyā santikaṃ āgatomhi, taṃ maṃ dāsiyo gīvāyaṃ gahetvā nīhariṃsū』』ti. 『『Tena hi tiṭṭha, bhaginiyā te kathessāmī』』ti so gantvā 『『bhātā te kaṭasārakakhaṇḍaṃ nivāsetvā dvāramūle ṭhito, vatthānissa kimatthaṃ na desī』』ti āha. 『『Ahaṃ tāva na demi, sace pana te sineho atthi, tvaṃ dehī』』ti. Tasmiṃ pana gaṇikāya ghare idaṃcārittaṃ – ābhatasahassato pañcasatāni gaṇikāya honti, pañcasatāni vatthagandhamālamūlāni honti. Āgatapurisā tasmiṃ ghare laddhavatthāni nivāsetvā rattiṃ vasitvā punadivase gacchantā ābhatavatthāneva nivāsetvā gacchanti. Tasmā so seṭṭhiputto tāya dinnavatthāni nivāsetvā attano sāṭake tuṇḍilassa dāpesi. So nivāsetvā nadanto gajjanto gantvā surāgehaṃ pāvisi. Kāḷīpi dāsiyo āṇāpesi 『『sve etassa gamanakāle vatthāni acchindeyyāthā』』ti. Tā tassa nikkhamanakāle ito cito ca upadhāvitvā vilumpamānā sāṭake gahetvā 『『idāni yāhi kumārā』』ti naggaṃ katvā vissajjesuṃ. So naggova nikkhami. Jano parihāsaṃ karoti. So lajjitvā 『『mayāvetaṃ kataṃ, ahameva attano mukhaṃ rakkhituṃ nāsakkhi』』nti paridevi. Idaṃ tāva dassetuṃ tatiyaṃ gāthamāha –

106.

『『Kimevahaṃ tuṇḍilamanupucchiṃ, kareyya saṃ bhātaraṃ kāḷikāyaṃ;

Naggovahaṃ vatthayugañca jīno, ayampi attho bahutādisovā』』ti.

Tattha bahutādisovāti seṭṭhiputto hi attanā katena dukkhaṃ patto, tvampi tasmā ayampi tuyhaṃ dukkhappatti attho. Bahūhi kāraṇehi tādisova.

Aparopi bārāṇasiyaṃ ajapālānaṃ pamādena gocarabhūmiyaṃ dvīsu meṇḍesu yujjhantesu eko kuliṅgasakuṇo 『『ime dāni bhinnehi sīsehi marissanti, vāressāmi teti mātulā mā yujjhathā』』ti vāretvā tesaṃ kathaṃ aggahetvā yujjhantānaññeva piṭṭhiyampi sīsepi nisīditvā yācitvā vāretuṃ asakkonto 『『tena hi maṃ māretvā yujjhathā』』ti ubhinnampi sīsantaraṃ pāvisi. Te aññamaññaṃ yujjhiṃsuyeva. So saṇhakaraṇiyaṃ pisito viya attanā kateneva vināsaṃ patto. Idampi aparaṃ kāraṇaṃ dassetuṃ catutthaṃ gāthamāha –

107.

『『Yo yujjhamānānamayujjhamāno, meṇḍantaraṃ accupatī kuliṅgo;

So piṃsito meṇḍasirehi tattha, ayampi attho bahutādisovā』』ti.

Tattha meṇḍantaranti meṇḍānaṃ antaraṃ. Accupatīti atigantvā uppati, ākāse sīsānaṃ vemajjhe aṭṭhāsīti attho. Piṃsitoti pīḷito.

Aparepi bārāṇasivāsino gopālakā phalitaṃ tālarukkhaṃ disvā ekaṃ tālaphalatthāya rukkhaṃ āropesuṃ. Tasmiṃ phalāni pātente eko kaṇhasappo vammikā nikkhamitvā tālarukkhaṃ āruhi. Heṭṭhā patiṭṭhitā daṇḍehi paharantā nivāretuṃ nāsakkhiṃsu. Te 『『sappo tālaṃ abhiruhatī』』ti itarassa ācikkhiṃsu. So bhīto mahāviravaṃ viravi. Heṭṭhā ṭhitā ekaṃ thirasāṭakaṃ catūsu kaṇṇesu gahetvā 『『imasmiṃ sāṭake patā』』ti āhaṃsu. So patanto catunnampi antare sāṭakamajjhe pati. Tassa pana pātanavegena te sandhāretuṃ asakkontā aññamaññaṃ sīsehi paharitvā bhinnehi sīsehi jīvitakkhayaṃ pattā. Idampi kāraṇaṃ dassento pañcamaṃ gāthamāha –

108.

『『Caturo janā potthakamaggahesuṃ, ekañca posaṃ anurakkhamānā;

Sabbeva te bhinnasirā sayiṃsu, ayampi attho bahutādisovā』』ti.

Tattha potthakanti sāṇasāṭakaṃ. Sabbeva teti tepi cattāro janā attanā kateneva bhinnasīsā sayiṃsu.

Aparepi bārāṇasivāsino eḷakacorā rattiṃ ekaṃ ajaṃ thenetvā 『『divā araññe khādissāmā』』ti tassā avassanatthāya mukhaṃ bandhitvā veḷugumbe ṭhapesuṃ. Punadivase taṃ khādituṃ gacchantā āvudhaṃ pamussitvā agamaṃsu. Te 『『ajaṃ māretvā maṃsaṃ pacitvā khādissāma, āharathāvudha』』nti ekassapi hatthe āvudhaṃ adisvā 『『vinā āvudhena etaṃ māretvāpi maṃsaṃ gahetuṃ na sakkā, vissajjetha naṃ, puññamassa atthī』』ti vissajjesuṃ. Tadā eko naḷakāro veḷuṃ gahetvā 『『punapi āgantvā gahessāmī』』ti naḷakārasatthaṃ veḷugumbantare ṭhapetvā pakkāmi. Ajā 『『muttāmhī』』ti tussitvā veḷumūle kīḷamānā pacchimapādehi paharitvā taṃ satthaṃ pātesi. Corā satthasaddaṃ sutvā upadhārentā taṃ disvā tuṭṭhamānasā ajaṃ māretvā maṃsaṃ khādiṃsu. Iti 『『sāpi ajā attanā kateneva matā』』ti dassetuṃ chaṭṭhaṃ gāthamāha –

109.

『『Ajā yathā veḷugumbasmiṃ baddhā, avakkhipantī asimajjhagacchi;

Teneva tassā galakāvakantaṃ, ayampi attho bahutādisovā』』ti.

Tattha avakkhipantīti kīḷamānā pacchimapāde khipantī.

Evañca pana vatvā 『『attano vacanaṃ rakkhitvā mitabhāṇino nāma maraṇadukkhā muccantī』』ti dassetvā kinnaravatthuṃ āhari.

Bārāṇasivāsī kireko luddako himavantaṃ gantvā ekenupāyena jayampatike dve kinnare gahetvā ānetvā rañño adāsi. Rājā adiṭṭhapubbe kinnare disvā tussitvā 『『ludda, imesaṃ ko guṇo』』ti pucchi. 『『Deva, ete madhurena saddena gāyanti, manuññaṃ naccanti, manussā evaṃ gāyituñca naccituñca na jānantī』』ti. Rājā luddassa bahuṃ dhanaṃ datvā kinnare 『『gāyatha naccathā』』ti āha. Kinnarā 『『sace mayaṃ gāyantā byañjanaṃ paripuṇṇaṃ kātuṃ na sakkhissāma, duggītaṃ hoti, amhe garahissanti vadhissanti, bahuṃ kathentānañca pana musāvādopi hotī』』ti musāvādabhayena raññā punappunaṃ vuttāpi na gāyiṃsu na nacciṃsu. Rājā kujjhitvā 『『ime māretvā maṃsaṃ pacitvā āharathā』』ti āṇāpento sattamaṃ gāthamāha –

110.

『『Ime na devā na gandhabbaputtā, migā ime atthavasaṃ gatā me;

Ekañca naṃ sāyamāse pacantu, ekaṃ punappātarāse pacantū』』ti.

Tattha migā imeti ime sace devā gandhabbā vā bhaveyyuṃ, nacceyyuñceva gāyeyyuñca, ime pana migā tiracchānagatā. Atthavasaṃ gatā meti atthaṃ paccāsīsantena luddena ānītattā atthavasena mama hatthaṃ gatā. Etesu ekaṃ sāyamāse, ekaṃ pātarāse pacantūti.

Kinnarī cintesi 『『rājā kuddho nissaṃsayaṃ māressati, idāni kathetuṃ kālo』』ti aṭṭhamaṃ gāthamāha –

111.

『『Sataṃ sahassāni dubhāsitāni, kalampi nāgghanti subhāsitassa;

Dubbhāsitaṃ saṅkamāno kileso, tasmā tuṇhī kimpurisā na bālyā』』ti.

Tattha saṅkamāno kilesoti kadāci ahaṃ bhāsamāno dubbhāsitaṃ bhāseyyaṃ, evaṃ dubbhāsitaṃ saṅkamāno kilissati kilamati. Tasmāti tena kāraṇena tumhākaṃ na gāyiṃ, na bālabhāvenāti.

Rājā kinnariyā tussitvā anantaraṃ gāthamāha –

112.

『『Yā mesā byāhāsi pamuñcathetaṃ, giriñca naṃ himavantaṃ nayantu;

Imañca kho dentu mahānasāya, pātova naṃ pātarāse pacantū』』ti.

Tattha yā mesāti yā me esā. Dentūti mahānasatthāya dentu.

Kinnaro rañño vacanaṃ sutvā 『『ayaṃ maṃ akathentaṃ avassaṃ māressati, idāni kathetuṃ vaṭṭatī』』ti itaraṃ gāthamāha –

113.

『『Pajjunnanāthā pasavo, pasunāthā ayaṃ pajā;

Tvaṃ nāthosi mahārāja, nāthohaṃ bhariyāya me;

Dvinnamaññataraṃ ñatvā, mutto gaccheyya pabbata』』nti.

Tattha pajjunnanāthā pasavoti tiṇabhakkhā pasavo meghanāthā nāma. Pasunāthā ayaṃ pajāti ayaṃ pana manussapajā pañcagorasena upajīvantī pasunāthā pasupatiṭṭhā. Tvaṃ nāthosīti tvaṃ mama patiṭṭhā asi. Nāthohanti mama bhariyāya ahaṃ nātho, ahamassā patiṭṭhā. Dvinnamaññataraṃ ñatvā, mutto gaccheyya pabbatanti amhākaṃ dvinnaṃ antare eko ekaṃ mataṃ ñatvā sayaṃ maraṇato mutto himavantaṃ gaccheyya, jīvamānā pana mayaṃ aññamaññaṃ na jahāma, tasmā sacepi imaṃ himavantaṃ pesetukāmo, maṃ paṭhamaṃ māretvā pacchā pesehīti.

Evañca pana vatvā 『『mahārāja, na mayaṃ tava vacanaṃ akātukāmatāya tuṇhī ahumha, mayaṃ kathāya pana dosaṃ disvā na kathayimhā』』ti dīpento imaṃ gāthādvayamāha –

114.

『『Na ve nindā suparivajjayetha, nānā janā sevitabbā janinda;

Yeneva eko labhate pasaṃsaṃ, teneva añño labhate ninditāraṃ.

115.

『『Sabbo loko paricitto aticitto, sabbo loko cittavā samhi citte;

Paccekacittā puthu sabbasattā, kassīdha cittassa vasena vatte』』ti.

Tattha suparivajjayethāti mahārāja, nindā nāma sukhena parivajjetuṃ na sakkā. Nānā janāti nānāchandā janā. Yenevāti yena sīlādiguṇena eko pasaṃsaṃ labhati, teneva añño ninditāraṃ labhati. Amhākañhi kinnarānaṃ antare kathanena pasaṃsaṃ labhati, manussānaṃ antare nindaṃ, iti nindā nāma dupparivajjiyā, svāhaṃ kathaṃ tava santikā pasaṃsaṃ labhissāmīti.

Sabbo loko paricittoti mahārāja, asappuriso nāma pāṇātipātādicittena, sappuriso pāṇātipātā veramaṇi ādicittena aticittoti, evaṃ sabbo loko paricitto aticittoti attho. Cittavā samhi citteti sabbo pana loko attano hīnena vā paṇītena vā cittena cittavā nāma. Paccekacittāti pāṭiyekkacittā puthuppabhedā sabbe sattā. Tesu kassekassa tava vā aññassa vā cittena kinnarī vā mādiso vā añño vā vatteyya, tasmā 『『ayaṃ mama cittavasena na vattatī』』ti, mā mayhaṃ kujjhi. Sabbasattā hi attano cittavasena gacchanti, devāti. Kimpuriso rañño dhammaṃ desesi.

Rājā 『『sabhāvameva katheti paṇḍito kinnaro』』ti somanassappatto hutvā osānagāthamāha –

116.

『『Tuṇhī ahū kimpuriso sabhariyo, yo dāni byāhāsi bhayassa bhīto;

So dāni mutto sukhito arogo, vācākirevatthavatī narāna』』nti.

Tattha vācākirevatthavatī narānanti vācāgirā eva imesaṃ sattānaṃ atthavatī hitāvahā hotīti attho.

Rājā kinnare suvaṇṇapañjare nisīdāpetvā tameva luddaṃ pakkosāpetvā 『『gaccha bhaṇe, gahitaṭṭhāneyeva vissajjehī』』ti vissajjāpesi. Mahāsattopi 『『ācariya, evaṃ kinnarā vācaṃ rakkhitvā pattakāle kathitena subhāsiteneva muttā, tvaṃ pana dukkathitena mahādukkhaṃ patto』』ti idaṃ udāharaṇaṃ dassetvā 『『ācariya, mā bhāyi, jīvitaṃ te ahaṃ dassāmī』』ti assāsesi, 『『apica kho pana tumhe maṃ rakkheyyāthā』』tivutte 『『na tāva nakkhattayogo labbhatī』』ti divasaṃ vītināmetvā majjhimayāmasamanantare mataṃ eḷakaṃ āharāpetvā 『『brāhmaṇa, yattha katthaci gantvā jīvāhī』』ti kañci ajānāpetvā uyyojetvā eḷakamaṃsena baliṃ katvā dvāraṃ patiṭṭhāpesi.

Satthā imaṃ dhammadesanaṃ āharitvā 『『na, bhikkhave, idāneva, pubbepi kokāliko vācāya hatoyevā』』ti vatvā jātakaṃ samodhānesi – 『『tadā kaḷārapiṅgalo kokāliko ahosi, takkāriyapaṇḍito pana ahameva ahosi』』nti.

Takkāriyajātakavaṇṇanā aṭṭhamā.

[482] 9. Rurumigarājajātakavaṇṇanā

Tassagāmavaraṃ dammīti idaṃ satthā veḷuvane viharanto devadattaṃ ārabbha kathesi. So kira bhikkhūhi 『『bahūpakāro te āvuso, devadattasatthā, tvaṃ tathāgataṃ nissāya pabbajjaṃ labhi, tīṇi piṭakāni uggaṇhi, lābhasakkāraṃ pāpuṇī』』ti vutto 『『āvuso, satthārā mama tiṇaggamattopi upakāro na kato, ahaṃ sayameva pabbajiṃ, sayaṃ tīṇi piṭakāni uggaṇhiṃ, sayaṃ lābhasakkāraṃ pāpuṇi』』nti kathesi. Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ 『『akataññū āvuso, devadatto akatavedī』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, devadatto idāneva akataññū, pubbepi akataññūyeva, pubbepesa mayā jīvite dinnepi mama guṇamattaṃ na jānātī』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente eko asītikoṭivibhavo seṭṭhi puttaṃ labhitvā 『『mahādhanako』』tissa, nāmaṃ katvā 『『sippaṃ uggaṇhanto mama putto kilamissatī』』ti na kiñci sippaṃ uggaṇhāpesi. So gītanaccavāditakhādanabhojanato uddhaṃ na kiñci aññāsi. Taṃ vayappattaṃ patirūpena dārena saṃyojetvā mātāpitaro kālamakaṃsu. So tesaṃ accayena itthidhuttasurādhuttādīhi parivuto nānābyasanamukhehi iṇaṃ ādāya taṃ dātuṃ asakkonto iṇāyikehi codiyamāno cintesi 『『kiṃ mayhaṃ jīvitena, ekenamhi attabhāvena añño viya jāto, mataṃ me seyyo』』ti. So iṇāyike āha – 『『tumhākaṃ iṇapaṇṇāni gahetvā āgacchatha, gaṅgātīre me nidahitaṃ kulasantakaṃ dhanaṃ atthi, taṃ vo dassāmī』』ti. Te tena saddhiṃ agamaṃsu. So 『『idha dhana』』nti nidhiṭṭhānaṃ ācikkhanto viya 『『gaṅgāyaṃ patitvā marissāmī』』ti palāyitvā gaṅgāyaṃ pati. So caṇḍasotena vuyhanto kāruññaravaṃ viravi.

Tadā mahāsatto rurumigayoniyaṃ nibbattitvā parivāraṃ chaḍḍetvā ekakova gaṅgānivattane ramaṇīye sālamissake supupphitaambavane vasati uposathaṃ upavutthāya. Tassa sarīracchavi sumajjitakañcanapaṭṭavaṇṇā ahosi, hatthapādā lākhārasaparikammakatā viya, naṅguṭṭhaṃ cāmarīnaṅguṭṭhaṃ viya, siṅgāni rajatadāmasadisāni, akkhīni sumajjitamaṇiguḷikā viya, mukhaṃ odahitvā ṭhapitarattakambalageṇḍukaṃ viya. Evarūpaṃ tassa rūpaṃ ahosi. So aḍḍharattasamaye tassa kāruññasaddaṃ sutvā 『『manussasaddo sūyati, mā mayi dharante maratu, jīvitamassa dassāmī』』ti cintetvā sayanagumbā uṭṭhāya nadītīraṃ gantvā 『『ambho purisa, mā bhāyi, jīvitaṃ te dassāmī』』ti assāsetvā sotaṃ chindanto gantvā taṃ piṭṭhiyaṃ āropetvā tīraṃ pāpetvā attano vasanaṭṭhānaṃ netvā phalāphalāni datvā dvīhatīhaccayena 『『bho purisa, ahaṃ taṃ ito araññato nīharitvā bārāṇasimagge ṭhapessāmi, tvaṃ sotthinā gamissasi, apica kho pana tvaṃ 『asukaṭṭhāne nāma kañcanamigo vasatī』ti dhanakāraṇā maṃ rañño ceva rājamahāmattassa ca mā ācikkhāhī』』ti āha. So 『『sādhu sāmī』』ti sampaṭicchi.

Mahāsatto tassa paṭiññaṃ gahetvā taṃ attano piṭṭhiyaṃ āropetvā bārāṇasimagge otāretvā nivatti. Tassa bārāṇasipavisanadivaseyeva khemā nāma rañño aggamahesī paccūsakāle supinante suvaṇṇavaṇṇaṃ migaṃ attano dhammaṃ desentaṃ disvā cintesi 『『sace evarūpo migo na bhaveyya, nāhaṃ supine passeyyaṃ, addhā bhavissati, rañño ārocessāmī』』ti. Sā rājānaṃ upasaṅkamitvā 『『mahārāja, ahaṃ suvaṇṇavaṇṇaṃ migaṃ passituṃ icchāmi, suvaṇṇavaṇṇamigassa dhammaṃ sotukāmāmhi, labhissāmi ce, jīveyyaṃ, no ce, natthi me jīvita』』nti āha. Rājā taṃ assāsetvā 『『sace manussaloke atthi, labhissasī』』ti vatvā brāhmaṇe pakkosāpetvā 『『suvaṇṇavaṇṇā migā nāma hontī』』ti pucchitvā 『『āma, deva, hontī』』ti sutvā alaṅkatahatthikkhandhe suvaṇṇacaṅkoṭake sahassathavikaṃ ṭhapetvā yo suvaṇṇavaṇṇaṃ migaṃ ācikkhissati, tassa saddhiṃ sahassathavikasuvaṇṇacaṅkoṭakena tañca hatthiṃ tato ca uttari dātukāmo hutvā suvaṇṇapaṭṭe gāthaṃ likhāpetvā ekaṃ amaccaṃ pakkosāpetvā 『『ehi tāta, mama vacanena imaṃ gāthaṃ nagaravāsīnaṃ kathehī』』ti imasmiṃ jātake paṭhamaṃ gāthamāha –

117.

『『Tassa gāmavaraṃ dammi, nāriyo ca alaṅkatā;

Yo me taṃ migamakkhāti, migānaṃ migamuttama』』nti.

Amacco suvaṇṇapaṭṭaṃ gahetvā sakalanagare vācāpesi. Atha so seṭṭhiputto bārāṇasiṃ pavisantova taṃ kathaṃ sutvā amaccassa santikaṃ gantvā 『『ahaṃ rañño evarūpaṃ migaṃ ācikkhissāmi, maṃ rañño dassehī』』ti āha. Amacco hatthikkhandhato otaritvā taṃ rañño santikaṃ netvā 『『ayaṃ kira, deva, taṃ migaṃ ācikkhissatī』』ti dassesi. Rājā 『『saccaṃ ambho purisā』』ti pucchi. So 『『saccaṃ mahārāja, tvaṃ etaṃ yasaṃ mayhaṃ dehī』』ti vadanto dutiyaṃ gāthamāha –

118.

『『Mayhaṃ gāmavaraṃ dehi, nāriyo ca alaṅkatā;

Ahaṃ te migamakkhissaṃ, migānaṃ migamuttama』』nti.

Taṃ sutvā rājā tassa mittadubbhissa tussitvā 『『abbho kuhiṃ so migo vasatī』』ti pucchitvā 『『asukaṭṭhāne nāma devā』』ti vutte tameva maggadesakaṃ katvā mahantena parivārena taṃ ṭhānaṃ agamāsi. Atha naṃ so mittadubbhī 『『senaṃ, deva, sannisīdāpehī』』ti vatvā sannisinnāya senāya eso, deva, suvaṇṇamigo etasmiṃ vane vasatī』』ti hatthaṃ pasāretvā ācikkhanto tatiyaṃ gāthamāha –

119.

『『Etasmiṃ vanasaṇḍasmiṃ, ambā sālā ca pupphitā;

Indagopakasañchannā, ettheso tiṭṭhate migo』』ti.

Tattha indagopakasañchannāti etassa vanasaṇḍassa bhūmi indagopakavaṇṇāya rattāya sukhasamphassāya tiṇajātiyā sañchannā, sasakucchi viya mudukā, ettha etasmiṃ ramaṇīye vanasaṇḍe eso tiṭṭhatīti dasseti.

Rājā tassa vacanaṃ sutvā amacce āṇāpesi 『『tassa migassa palāyituṃ adatvā khippaṃ āvudhahatthehi purisehi saddhiṃ vanasaṇḍaṃ parivārethā』』ti. Te tathā katvā unnadiṃsu. Rājā katipayehi janehi saddhiṃ ekamantaṃ aṭṭhāsi, sopissa avidūre aṭṭhāsi. Mahāsatto taṃ saddaṃ sutvā cintesi 『『mahanto balakāyasaddo, tamhā me purisā bhayena uppannena bhavitabba』』nti . So uṭṭhāya sakalaparisaṃ oloketvā rañño ṭhitaṭṭhānaṃ disvā 『『rañño ṭhitaṭṭhāneyeva me sotthi bhavissati, ettheva mayā gantuṃ vaṭṭatī』』ti cintetvā rājābhimukho pāyāsi. Rājā taṃ āgacchantaṃ disvā 『『nāgabalo migo avattharanto viya āgaccheyya, saraṃ sannayhitvā imaṃ migaṃ santāsetvā sace palāyati, vijjhitvā dubbalaṃ katvā gaṇhissāmī』』ti dhanuṃ āropetvā bodhisattābhimukho ahosi. Tamatthaṃ pakāsento satthā imaṃ gāthādvayamāha –

120.

『『Dhanuṃ advejjhaṃ katvāna, usuṃ sannayhupāgami;

Migo ca disvā rājānaṃ, dūrato ajjhabhāsatha.

121.

『『Āgamehi mahārāja, mā maṃ vijjhi rathesabha;

Ko nu te idamakkhāsi, ettheso tiṭṭhate migo』』ti.

Tattha advejjhaṃ katvānāti jiyāya ca sarena ca saddhiṃ ekameva katvā. Sannayhāti sannayhitvā. Āgamehīti 『『tiṭṭha, mahārāja, mā maṃ vijjhi, jīvaggāhameva gaṇhāhī』』ti madhurāya manussavācāya abhāsi.

Rājā tassa madhurakathāya bandhitvā dhanuṃ otāretvā gāravena aṭṭhāsi. Mahāsattopi rājānaṃ upasaṅkamitvā madhurapaṭisanthāraṃ katvā ekamantaṃ aṭṭhāsi. Mahājanopi sabbāvudhāni chaḍḍetvā āgantvā rājānaṃ parivāresi. Tasmiṃ khaṇe mahāsatto suvaṇṇakiṅkiṇikaṃ cālento viya madhurena sarena rājānaṃ pucchi 『『ko nu te idamakkhāsi, ettheso tiṭṭhate migo』』ti? Tasmiṃ khaṇe pāpapuriso thokaṃ paṭikkamitvā sotapatheva aṭṭhāsi. Rājā 『『iminā me dassito』』ti kathento chaṭṭhaṃ gāthamāha –

122.

『『Esa pāpacaro poso, samma tiṭṭhati ārakā;

Soyaṃ me idamakkhāsi, ettheso tiṭṭhate migo』』ti.

Tattha pāpacaroti vissaṭṭhācāro.

Taṃ sutvā mahāsatto taṃ mittadubbhiṃ garahitvā raññā saddhiṃ sallapanto sattamaṃ gāthamāha –

123.

『『Saccaṃ kireva māhaṃsu, narā ekacciyā idha;

Kaṭṭhaṃ niplavitaṃ seyyo, na tvevekacciyo naro』』ti.

Tattha niplavitanti uttāritaṃ. Ekacciyoti ekacco pana mittadubbhī pāpapuggalo udake patantopi uttārito na tveva seyyo. Kaṭṭhañhi nānappakārena upakārāya saṃvattati, mittadubbhī pana pāpapuggalo vināsāya, tasmā tato kaṭṭhameva varataranti porāṇakapaṇḍitā kathayiṃsu, mayā pana tesaṃ vacanaṃ na katanti.

Taṃ sutvā rājā itaraṃ gāthamāha –

124.

『『Kiṃ nu ruru garahasi migānaṃ, kiṃ pakkhīnaṃ kiṃ pana mānusānaṃ;

Bhayaṃ hi maṃ vindatinapparūpaṃ, sutvāna taṃ mānusiṃ bhāsamāna』』nti.

Tattha migānanti migānamaññataraṃ garahasi, udāhu pakkhīnaṃ, mānusānanti pucchi. Bhayañhi maṃ vindatīti bhayaṃ maṃ paṭilabhati, ahaṃ attani anissaro bhayasantako viya homi. Anapparūpanti mahantaṃ.

Tato mahāsatto 『『mahārāja, na migaṃ, na pakkhiṃ garahāmi, manussaṃ pana garahāmī』』ti dassento navamaṃ gāthamāha –

125.

『『Yamuddhariṃ vāhane vuyhamānaṃ, mahodake salile sīghasote;

Tatonidānaṃ bhayamāgataṃ mama, dukkho have rāja asabbhi saṅgamo』』ti.

Tattha vāhaneti patitapatite vahituṃ samatthe gaṅgāvahe. Mahodake salileti mahāudake mahāsalileti attho. Ubhayenāpi gaṅgāvahasseva bahuudakataṃ dasseti. Tatonidānanti mahārāja, yo mayhaṃ tayā dassito puriso, eso mayā gaṅgāya vuyhamāno aḍḍharattasamaye kāruññaravaṃ viravanto uddharito, tatonidānaṃ me idamajja bhayaṃ āgataṃ, asappurisehi samāgamo nāma dukkho, mahārājāti.

Taṃ sutvā rājā tassa kujjhitvā 『『evaṃ bahūpakārassa nāma guṇaṃ na jānāti, vijjhitvā naṃ jīvitakkhayaṃ pāpessāmī』』ti dasamaṃ gāthamāha –

126.

『『Sohaṃ catuppattamimaṃ vihaṅgamaṃ, tanucchidaṃ hadaye ossajāmi;

Hanāmi taṃ mittadubbhiṃ akiccakāriṃ, yo tādisaṃ kammakataṃ na jāne』』ti.

Tattha catuppattanti catūhi vājapattehi samannāgataṃ. Vihaṅgamanti ākāsagāmiṃ. Tanucchidanti sarīrachindanaṃ. Ossajāmīti etassa hadaye vissajjemi.

Tato mahāsatto 『『mā esa maṃ nissāya nassatū』』ti cintetvā ekādasamaṃ gāthamāha –

127.

『『Dhīrassa bālassa have janinda, santo vadhaṃ nappasaṃsanti jātu;

Kāmaṃ gharaṃ gacchatu pāpadhammo, yañcassa bhaṭṭhaṃ tadetassa dehi;

Ahañca te kāmakaro bhavāmī』』ti.

Tattha kāmanti kāmena yathāruciyā attano gharaṃ gacchatu. Yañcassa bhaṭṭhaṃ tadetassa dehīti yañca tassa 『『idaṃ nāma te dassāmī』』ti tayā kathitaṃ, taṃ tassa dehi. Kāmakaroti icchākaro, yaṃ icchasi, taṃ karohi, maṃsaṃ vā me khāda, kīḷāmigaṃ vā karohi, sabbattha te anukūlavattī bhavissāmīti attho.

Taṃ sutvā rājā tuṭṭhamānaso mahāsattassa thutiṃ karonto anantaraṃ gāthamāha –

128.

『『Addhā rurū aññataro sataṃ so, yo dubbhato mānusassa na dubbhi;

Kāmaṃ gharaṃ gacchatu pāpadhammo, yañcassa bhaṭṭhaṃ tadetassa dammi;

Ahañca te kāmacāraṃ dadāmī』』ti.

Tattha sataṃ soti addhā tvaṃ sataṃ paṇḍitānaṃ aññataro. Kāmacāranti ahaṃ tava dhammakathāya pasīditvā tuyhaṃ kāmacāraṃ abhayaṃ dadāmi, ito paṭṭhāya tumhe nibbhayā yathāruciyā viharathāti mahāsattassa varaṃ adāsi.

Atha naṃ mahāsatto 『『mahārāja, manussā nāma aññaṃ mukhena bhāsanti, aññaṃ kāyena karontī』』ti pariggaṇhanto dve gāthā abhāsi –

129.

『『Suvijānaṃ siṅgālānaṃ, sakuṇānañca vassitaṃ;

Manussavassitaṃ rāja, dubbijānataraṃ tato.

130.

『『Api ce maññatī poso, ñāti mitto sakhāti vā;

Yo pubbe sumano hutvā, pacchā sampajjate diso』』ti.

Taṃ sutvā rājā 『『migarāja, mā maṃ evaṃ maññi, ahañhi rajjaṃ jahantopi na tuyhaṃ dinnavaraṃ jahissaṃ, saddahatha, mayha』』nti varaṃ adāsi. Mahāsatto tassa santike varaṃ gaṇhanto attānaṃ ādiṃ katvā sabbasattānaṃ abhayadānaṃ varaṃ gaṇhi. Rājāpi taṃ varaṃ datvā bodhisattaṃ nagaraṃ netvā mahāsattañca nagarañca alaṅkārāpetvā deviyā dhammaṃ desāpesi. Mahāsatto deviṃ ādiṃ katvā rañño ca rājaparisāya ca madhurāya manussabhāsāya dhammaṃ desetvā rājānaṃ dasahi rājadhammehi ovaditvā mahājanaṃ anusāsitvā araññaṃ pavisitvā migagaṇaparivuto vāsaṃ kappesi. Rājā 『『sabbesaṃ sattānaṃ abhayaṃ dammī』』ti nagare bheriṃ carāpesi. Tato paṭṭhāya migapakkhīnaṃ koci hatthaṃ pasāretuṃ samattho nāma nāhosi. Migagaṇo manussānaṃ sassāni khādati, koci vāretuṃ na sakkoti. Mahājano rājaṅgaṇaṃ gantvā upakkosi. Tamatthaṃ pakāsento satthā imaṃ gāthamāha –

131.

『『Samāgatā jānapadā, negamā ca samāgatā;

Migā sassāni khādanti, taṃ devo paṭisedhatū』』ti.

Tattha taṃ devoti taṃ migagaṇaṃ devo paṭisedhatūti.

Taṃ sutvā rājā gāthādvayamāha –

132.

『『Kāmaṃ janapado māsi, raṭṭhañcāpi vinassatu;

Na tvevāhaṃ ruruṃ dubbhe, datvā abhayadakkhiṇaṃ.

133.

『『Mā me janapado āsi, raṭṭhañcāpi vinassatu;

Na tvevāhaṃ migarājassa, varaṃ datvā musā bhaṇe』』ti.

Tattha māsīti kāmaṃ mayhaṃ janapado mā hotu. Rurunti na tveva ahaṃ suvaṇṇavaṇṇassa rurumigarājassa abhayadakkhiṇaṃ datvā dubbhissāmīti.

Mahājano rañño vacanaṃ sutvā kiñci vattuṃ avisahanto paṭikkami. Sā kathā vitthārikā ahosi. Taṃ sutvā mahāsatto migagaṇaṃ sannipātāpetvā 『『ito paṭṭhāya manussānaṃ sassāni mā khādathā』』ti ovaditvā 『『attano khettesu paṇṇasaññaṃ bandhantū』』ti manussānaṃ ghosāpesi. Te tathā bandhiṃsu, tāya saññāya migā yāvajjatanā sassāni na khādanti.

Satthā imaṃ dhammadesanaṃ āharitvā 『『na, bhikkhave, idāneva, pubbepi devadatto akataññūyevā』』ti vatvā jātakaṃ samodhānesi 『『tadā seṭṭhiputto devadatto ahosi, rājā ānando, rurumigarājā pana ahameva ahosi』』nti.

Rurumigarājajātakavaṇṇanā navamā.

[483] 10. Sarabhamigajātakavaṇṇanā

Āsīsetheva purisoti idaṃ satthā jetavane viharanto attanā saṃkhittena pucchitapañhassa dhammasenāpatino vitthārena byākaraṇaṃ ārabbha kathesi. Kadā pana satthā theraṃ saṃkhittena pañhaṃ pucchīti? Devorohane. Tatrāyaṃ saṅkhepato anupubbikathā. Rājagahaseṭṭhino hi santake candanapatte āyasmatā piṇḍolabhāradvājena iddhiyā gahite satthā bhikkhūnaṃ iddhipāṭihāriyakaraṇaṃ paṭikkhipi. Tadā titthiyā 『『paṭikkhittaṃ samaṇena gotamena iddhipāṭihāriyakaraṇaṃ, idāni sayampi na karissatī』』ti cintetvā maṅkubhūtehi attano sāvakehi 『『kiṃ, bhante, iddhiyā pattaṃ na gaṇhathā』』ti vuccamānā 『『netaṃ āvuso, amhākaṃ dukkaraṃ, chavassa pana dārupattassatthāya attano saṇhasukhumaguṇaṃ ko gihīnaṃ pakāsessatīti na gaṇhimha, samaṇā pana sakyaputtiyā lolatāya iddhiṃ dassetvā gaṇhiṃsu. Mā 『amhākaṃ iddhikaraṇaṃ bhāro』ti cintayittha, mayañhi tiṭṭhantu samaṇassa gotamassa sāvakā, ākaṅkhamānā pana samaṇena gotamena saddhiṃ iddhiṃ dassessāma, sace hi samaṇo gotamo ekaṃ pāṭihāriyaṃ karissati, mayaṃ dviguṇaṃ karissāmā』』ti kathayiṃsu.

Taṃ sutvā bhikkhū bhagavato ārocesuṃ 『『bhante, titthiyā kira pāṭihāriyaṃ karissantī』』ti. Satthā 『『bhikkhave, karontu, ahampi karissāmī』』ti āha. Taṃ sutvā bimbisāro āgantvā bhagavantaṃ pucchi 『『bhante, pāṭihāriyaṃ kira karissathā』』ti? 『『Āma, mahārājā』』ti. 『『Nanu, bhante, sikkhāpadaṃ paññatta』』nti. 『『Mahārāja, taṃ mayā sāvakānaṃ paññattaṃ, buddhānaṃ pana sikkhāpadaṃ nāma natthi. 『『Yathā hi, mahārāja, tava uyyāne pupphaphalaṃ aññesaṃ vāritaṃ, na tava, evaṃsampadamidaṃ daṭṭhabba』』nti. 『『Kattha pana, bhante, pāṭihāriyaṃ karissathā』』ti? 『『Sāvatthinagaradvāre kaṇḍambarukkhamūle』』ti. 『『Amhehi tattha kiṃ kattabba』』nti? 『『Natthi kiñci mahārājā』』ti. Punadivase satthā katabhattakicco cārikaṃ pakkāmi. Manussā 『『kuhiṃ, bhante, satthā gacchatī』』ti pucchanti. 『『Sāvatthinagaradvāre kaṇḍambarukkhamūle titthiyamaddanaṃ yamakapāṭihāriyaṃ kātu』』nti tesaṃ bhikkhū kathayanti. Mahājano 『『acchariyarūpaṃ kira pāṭihāriyaṃ bhavissati, passissāma na』』nti gharadvārāni chaḍḍetvā satthārā saddhiṃyeva agamāsi.

Aññatitthiyā 『『mayampi samaṇassa gotamassa pāṭihāriyakaraṇaṭṭhāne pāṭihāriyaṃ karissāmā』』ti upaṭṭhākehi saddhiṃ satthārameva anubandhiṃsu. Satthā anupubbena sāvatthiṃ gantvā raññā 『『pāṭihāriyaṃ kira, bhante, karissathā』』ti pucchito 『『karissāmī』』ti vatvā 『『kadā, bhante』』ti vutte 『『ito sattame divase āsāḷhipuṇṇamāsiya』』nti āha. 『『Maṇḍapaṃ karomi bhante』』ti? 『『Alaṃ mahārāja, mama pāṭihāriyakaraṇaṭṭhāne sakko devarājā dvādasayojanikaṃ ratanamaṇḍapaṃ karissatī』』ti. 『『Etaṃ kāraṇaṃ nagare ugghosāpemi, bhante』』ti? 『『Ugghosāpehi mahārājā』』ti. Rājā dhammaghosakaṃ alaṅkatahatthipiṭṭhiṃ āropetvā 『『bhagavā kira sāvatthinagaradvāre kaṇḍambarukkhamūle titthiyamaddanaṃ pāṭihāriyaṃ karissati ito sattame divase』』ti yāva chaṭṭhadivasā devasikaṃ ghosanaṃ kāresi. Titthiyā 『『kaṇḍambarukkhamūle kira karissatī』』ti sāmikānaṃ dhanaṃ datvā sāvatthisāmante ambarukkhe chindāpayiṃsu. Dhammaghosako puṇṇamīdivase pātova 『『ajja, bhagavato pāṭihāriyaṃ bhavissatī』』ti ugghosesi. Devatānubhāvena sakalajambudīpe dvāre ṭhatvā ugghositaṃ viya ahosi. Ye ye gantuṃ cittaṃ uppādenti, te te sāvatthiṃ pattameva attānaṃ passiṃsu, dvādasayojanikā parisā ahosi.

Satthā pātova sāvatthiṃ piṇḍāya pavisituṃ nikkhami. Kaṇḍo nāma uyyānapālo piṇḍipakkameva kumbhapamāṇaṃ mahantaṃ ambapakkaṃ rañño haranto satthāraṃ nagaradvāre disvā 『『idaṃ tathāgatasseva anucchavika』』nti adāsi. Satthā paṭiggahetvā tattheva ekamantaṃ nisinno paribhuñjitvā 『『ānanda, imaṃ ambaṭṭhiṃ uyyānapālakassa imasmiṃ ṭhāne ropanatthāya dehi, esa kaṇḍambo nāma bhavissatī』』ti āha. Thero tathā akāsi. Uyyānapālo paṃsuṃ viyūhitvā ropesi. Taṅkhaṇaññeva aṭṭhiṃ bhinditvā mūlāni otariṃsu, naṅgalasīsapamāṇo rattaṅkuro uṭṭhahi, mahājanassa olokentasseva paṇṇāsahatthakkhandho paṇṇāsahatthasākho ubbedhato ca hatthasatiko ambarukkho sampajji, tāvadevassa pupphāni ca phalāni ca uṭṭhahiṃsu. So madhukaraparivuto suvaṇṇavaṇṇaphalabharito nabhaṃ pūretvā aṭṭhāsi, vātappaharaṇakāle madhurapakkāni patiṃsu. Pacchā āgacchantā bhikkhū paribhuñjitvāva āgamiṃsu.

Sāyanhasamaye sakko devarājā āvajjento 『『satthu ratanamaṇḍapakaraṇaṃ amhākaṃ bhāro』』ti ñatvā vissakammadevaputtaṃ pesetvā dvādasayojanikaṃ nīluppalasañchannaṃ sattaratanamaṇḍapaṃ kāresi. Evaṃ dasasahassacakkavāḷadevatā sannipatiṃsu. Satthā titthiyamaddanaṃ asādhāraṇaṃ sāvakehi yamakapāṭihāriyaṃ katvā bahujanassa pasannabhāvaṃ ñatvā oruyha buddhāsane nisinno dhammaṃ desesi. Vīsati pāṇakoṭiyo amatapānaṃ piviṃsu. Tato 『『purimabuddhā pana pāṭihāriyaṃ katvā kattha gacchantī』』ti āvajjento 『『tāvatiṃsabhavana』』nti ñatvā buddhāsanā uṭṭhāya dakkhiṇapādaṃ yugandharamuddhani ṭhapetvā vāmapādena sinerumatthakaṃ akkamitvā pāricchattakamūle paṇḍukambalasilāyaṃ vassaṃ upagantvā antotemāsaṃ devānaṃ abhidhammapiṭakaṃ kathesi. Parisā satthu gataṭṭhānaṃ ajānantī 『『disvāva gamissāmā』』ti tattheva temāsaṃ vasi. Upakaṭṭhāya pavāraṇāya mahāmoggallānatthero gantvā bhagavato ārocesi. Atha naṃ satthā pucchi 『『kahaṃ pana etarahi sāriputto』』ti? 『『Eso, bhante, pāṭihāriye pasīditvā pabbajitehi pañcahi bhikkhusatehi saddhiṃ saṅkassanagaradvāre vasī』』ti. 『『Moggallāna, ahaṃ ito sattame divase saṅkassanagaradvāre otarissāmi, tathāgataṃ daṭṭhukāmā saṅkassanagare ekato sannipatantū』』ti. Thero 『『sādhū』』ti paṭissuṇitvā āgantvā parisāya ārocetvā sakalaparisaṃ sāvatthito tiṃsayojanaṃ saṅkassanagaraṃ ekamuhutteneva pāpesi.

Satthā vutthavasso pavāretvā 『『mahārāja, manussalokaṃ gamissāmī』』ti sakkassa ārocesi. Sakko vissakammaṃ āmantetvā 『『dasabalassa manussalokagamanatthāya tīṇi sopānāni karohī』』ti āha. So sinerumatthake sopānasīsaṃ saṅkassanagaradvāre dhurasopānaṃ katvā majjhe maṇimayaṃ, ekasmiṃ passe rajatamayaṃ, ekasmiṃ passe suvaṇṇamayanti tīṇi sopānāni māpesi, sattaratanamayā vedikāparikkhepā. Satthā lokavivaraṇaṃ pāṭihāriyaṃ katvā majjhe maṇimayena sopānena otari. Sakko pattacīvaraṃ aggahesi, suyāmo vālabījaniṃ, sahampati mahābrahmā chattaṃ dhāresi, dasasahassacakkavāḷadevatā dibbagandhamālādīhi pūjayiṃsu. Satthāraṃ dhurasopāne patiṭṭhitaṃ paṭhamameva sāriputtatthero vandi, pacchā sesaparisā. Tasmiṃ samāgame satthā cintesi 『『moggallāno 『『iddhimā』ti pākaṭo, upāli 『vinayadharo』ti. Sāriputtassa pana mahāpaññaguṇo apākaṭo, ṭhapetvā maṃ añño etena sadiso samapañño nāma natthi, paññāguṇamassa pākaṭaṃ karissāmī』』ti paṭhamaṃ tāva puthujjanānaṃ visaye pañhaṃ pucchi, taṃ puthujjanāva kathayiṃsu tato sotāpannānaṃ visaye pañhaṃ pucchi, tampi sotāpannāva kathayiṃsu, puthujjanā na jāniṃsu. Evaṃ sakadāgāmivisaye anāgāmivisaye khīṇāsavavisaye mahāsāvakavisaye ca pañhaṃ pucchi, tampi heṭṭhimā heṭṭhimā na jāniṃsu, uparimā uparimāva kathayiṃsu. Aggasāvakavisaye puṭṭhapañhampi aggasāvakāva kathayiṃsu, aññe na jāniṃsu. Tato sāriputtattherassa visaye pañhaṃ pucchi, taṃ therova kathesi, aññe na jāniṃsu.

Manussā 『『ko nāma esa thero satthārā saddhiṃ kathesī』』ti pucchitvā 『『dhammasenāpati sāriputtatthero nāmā』』ti sutvā 『『aho mahāpañño』』ti vadiṃsu. Tato paṭṭhāya devamanussānaṃ antare therassa mahāpaññaguṇo pākaṭo jāto. Atha naṃ satthā –

『『Ye ca saṅkhātadhammāse, ye ca sekhā puthū idha;

Tesaṃ me nipako iriyaṃ, puṭṭho pabrūhi mārisā』』ti. (su. ni. 1044; cūḷani. ajitamāṇavapucchā 63; netti. 14) –

Buddhavisaye pañhaṃ pucchitvā 『『imassa nu kho sāriputta, saṃkhittena bhāsitassa kathaṃ vitthārena attho daṭṭhabbo』』ti āha. Thero pañhaṃ oloketvā 『『satthā maṃ sekhāsekhānaṃ bhikkhūnaṃ āgamanapaṭipadaṃ pucchatī』』ti pañhe nikkaṅkho hutvā 『『āgamanapaṭipadā nāma khandhādivasena bahūhi mukhehi sakkā kathetuṃ, kataṃ nu kho kathento satthu ajjhāsayaṃ gaṇhituṃ sakkhissāmī』』ti ajjhāsaye kaṅkhi. Satthā 『『sāriputto pañhe nikkaṅkho, ajjhāsaye pana me kaṅkhati, mayā naye adinne kathetuṃ na sakkhissati, nayamassa dassāmī』』ti nayaṃ dadanto 『『bhūtamidaṃ sāriputta samanupassā』』ti āha. Evaṃ kirassa ahosi 『『sāriputto mama ajjhāsayaṃ gahetvā kathento khandhavasena kathessatī』』ti. Therassa saha nayadānena so pañho nayasatena nayasahassena upaṭṭhāsi. So satthārā dinnanaye ṭhatvā buddhavisaye pañhaṃ kathesi.

Satthā dvādasayojanikāya parisāya dhammaṃ desesi. Tiṃsa pāṇakoṭiyo amatapānaṃ piviṃsu. Satthā parisaṃ uyyojetvā cārikaṃ caranto anupubbena sāvatthiṃ gantvā punadivase sāvatthiyaṃ piṇḍāya caritvā piṇḍapātapaṭikkanto bhikkhūhi vatte dassite gandhakuṭiṃ pāvisi. Sāyanhasamaye bhikkhū therassa guṇakathaṃ kathentā dhammasabhāyaṃ nisīdiṃsu 『『mahāpañño, āvuso, sāriputto puthupañño javanapañño tikkhapañño nibbedhikapañño dasabalena saṃkhittena pucchitapañhaṃ vitthārena kathesī』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, idāneva, pubbepi esa saṃkhittena bhāsitassa vitthārena atthaṃ kathesiyevā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto sarabhamigayoniyaṃ nibbattitvā araññe vasati. Rājā migavittako ahosi thāmasampanno, aññaṃ manussaṃ 『『manusso』』tipi na gaṇeti. So ekadivasaṃ migavaṃ gantvā amacce āha – 『『yassa passena migo palāyati, tena so daṇḍo dātabbo』』ti. Te cintayiṃsu 『『kadāci vemajjhe ṭhitamigaṃ vijjhanti, kadāci uṭṭhitaṃ, kadāci palāyantampi, ajja pana yena kenaci upāyena rañño ṭhitaṭṭhānaññeva āropessāmā』』ti. Cintetvā ca pana katikaṃ katvā rañño dhuramaggaṃ adaṃsu. Te mahantaṃ gumbaṃ parikkhipitvā muggarādīhi bhūmiṃ pothayiṃsu. Paṭhamameva sarabhamigo uṭṭhāya tikkhattuṃ gubbhaṃ anuparigantvā palāyanokāsaṃ olokento sesadisāsu manusse bāhāya bāhaṃ dhanunā dhanuṃ āhacca nirantare ṭhite disvā rañño ṭhitaṭṭhāneyeva okāsaṃ addasa. So ummīlitesu akkhīsu vālukaṃ khipamāno viya rājānaṃ abhimukho agamāsi. Rājā taṃ lahusampattaṃ disvā saraṃ ukkhipitvā vijjhi. Sarabhamigā nāma saraṃ vañcetuṃ chekā honti, sare abhimukhaṃ āgacchante vegaṃ hāpetvā tiṭṭhanti, pacchato āgacchante vegena purato javanti, uparibhāgenāgacchante piṭṭhiṃ nāmenti, passenāgacchante thokaṃ apagacchanti, kucchiṃ sandhāyāgacchante parivattitvā patanti, sare atikkante vātacchinnavalāhakavegena palāyanti.

Sopi rājā tasmiṃ parivattitvā patite 『『sarabhamigo me viddho』』ti nādaṃ muñci. Sarabho uṭṭhāya vātavegena palāyi. Balamaṇḍalaṃ bhijjitvā ubhosu passesu ṭhitaamaccā sarabhaṃ palāyamānaṃ disvā ekato hutvā pucchiṃsu 『『migo kassa ṭhitaṭṭhānaṃ abhiruhī』』ti? 『『Rañño ṭhitaṭṭhāna』』nti . 『『Rājā 『viddho me』ti vadati, konena viddho, nibbirajjho bho amhākaṃ rājā, bhūminena viddhā』』ti te nānappakārena raññā saddhiṃ keḷiṃ kariṃsu. Rājā cintesi 『『ime maṃ parihasanti, na mama pamāṇaṃ jānantī』』ti gāḷhaṃ nivāsetvā pattikova khaggaṃ ādāya 『『sarabhaṃ gaṇhissāmī』』ti vegena pakkhandi. Atha naṃ disvā tīṇi yojanāni anubandhi. Sarabho araññaṃ pāvisi, rājāpi pāvisi. Tattha sarabhamigassa gamanamagge saṭṭhihatthamatto mahāpūtipādanarakāvāṭo atthi, so tiṃsahatthamattaṃ udakena puṇṇo tiṇehi ca paṭicchanno. Sarabho udakagandhaṃ ghāyitvāva āvāṭabhāvaṃ ñatvā thokaṃ osakkitvā gato. Rājā pana ujukameva gacchanto tasmiṃ pati.

Sarabho tassa padasaddaṃ asuṇanto nivattitvā taṃ apassanto 『『narakāvāṭe patito bhavissatī』』ti ñatvā āgantvā olokento taṃ gambhīraudake apatiṭṭhaṃ kilamantaṃ disvā tena kataṃ aparādhaṃ hadaye akatvā sañjātakāruñño 『『mā mayi passanteva rājā nassatu, imamhā dukkhā naṃ mocessāmī』』ti āvāṭatīre ṭhito 『『mā bhāyi, mahārāja, mahantā dukkhā taṃ mocessāmī』』ti vatvā attano piyaputtaṃ uddharituṃ ussāhaṃ karonto viya tassuddharaṇatthāya silāya yoggaṃ katvāva 『『vijjhissāmī』』ti āgataṃ rājānaṃ saṭṭhihatthā narakā uddharitvā assāsetvā piṭṭhiṃ āropetvā araññā nīharitvā senāya avidūre otāretvā ovādamassa datvā pañcasu sīlesu patiṭṭhāpesi. Rājā mahāsattaṃ vinā vasituṃ asakkonto āha 『『sāmi sarabhamigarāja, mayā saddhiṃ bārāṇasiṃ ehi, dvādasayojanikāya te bārāṇasiyaṃ rajjaṃ dammi, taṃ kārehī』』ti. 『『Mahārāja, mayaṃ tiracchānagatā, na me rajjenattho, sace te mayi sineho atthi, mayā dinnāni sīlāni rakkhanto raṭṭhavāsinopi sīlaṃ rakkhāpehī』』ti taṃ ovaditvā araññameva pāvisi.

So assupuṇṇehi nettehi tassa guṇaṃ sarantova senaṃ pāpuṇitvā senaṅgaparivuto nagaraṃ gantvā 『『ito paṭṭhāya sakalanagaravāsino pañca sīlāni rakkhantū』』ti dhammabheriṃ carāpesi. Mahāsattena pana attano kataguṇaṃ kassaci akathetvā sāyanhe nānaggarasabhojanaṃ bhuñjitvā alaṅkatasayane sayitvā paccūsakāle mahāsattassa guṇaṃ saritvā uṭṭhāya sayanapiṭṭhe pallaṅkena nisīditvā pītipuṇṇena hadayena chahi gāthāhi udānesi –

134.

『『Āsīsetheva puriso, na nibbindeyya paṇḍito;

Passāmi vohaṃ attānaṃ, yathā icchiṃ tathā ahu.

135.

『『Āsīsetheva puriso, na nibbindeyya paṇḍito;

Passāmi vohaṃ attānaṃ, udakā thalamubbhataṃ.

136.

『『Vāyametheva puriso, na nibbindeyya paṇḍito;

Passāmi vohaṃ attānaṃ, yathā icchiṃ tathā ahu.

137.

『『Vāyametheva puriso, na nibbindeyya paṇḍito;

Passāmi vohaṃ attānaṃ, udakā thalamubbhataṃ.

138.

『『Dukkhūpanītopi naro sapañño, āsaṃ na chindeyya sukhāgamāya;

Bahū hi phassā ahitā hitā ca, avitakkitā maccumupabbajanti.

139.

『『Acintitampi bhavati, cintitampi vinassati;

Na hi cintāmayā bhogā, itthiyā purisassa vā』』ti.

Tattha āsīsetheva purisoti āsacchedakakammaṃ akatvā attano kammesu āsaṃ karotheva na ukkaṇṭheyya. Yathā icchinti ahañhi saṭṭhihatthā narakā uṭṭhānaṃ icchiṃ, somhi tatheva jāto, tato uṭṭhitoyevāti dīpeti. Ahitā hitā cāti dukkhaphassā ca sukhaphassā ca, 『『maraṇaphassā jīvitaphassā cā』』tipi attho, sattānañhi maraṇaphasso ahito jīvitaphasso hito, tesaṃ avitakkito acintitopi maraṇaphasso āgacchatīti dasseti. Acinti tampīti mayā 『『āvāṭe patissāmī』』ti na cintitaṃ, 『『sarabhaṃ māressāmī』』ti cintitaṃ, idāni pana me cintitaṃ naṭṭhaṃ, acintitameva jātaṃ. Bhogāti yasaparivārā. Ete cintāmayā na honti, tasmā ñāṇavatā vīriyameva kātabbaṃ. Vīriyavato hi acintitampi hotiyeva.

Tassevaṃ udānaṃ udānentasseva aruṇaṃ uṭṭhahi. Purohito ca pātova sukhaseyyapucchanatthaṃ āgantvā rājadvāre ṭhito tassa udānagītasaddaṃ sutvā cintesi 『『rājā hiyyo migavaṃ agamāsi, tattha sarabhamigaṃ viraddho bhavissati, tato amaccehi avahasiyamāno 『māretvā naṃ āharissāmī』ti khattiyamānena taṃ anubandhanto saṭṭhihatthe narake patito bhavissati, dayālunā sarabharājena rañño dosaṃ acintetvā rājā uddharito bhavissati, tena maññe udānaṃ udānetī』』ti. Evaṃ brāhmaṇassa rañño paripuṇṇabyañjanaṃ udānaṃ sutvā sumajjite ādāse mukhaṃ olokentassa chāyā viya raññā ca sarabhena ca katakāraṇaṃ pākaṭaṃ ahosi. So nakhaggena dvāraṃ ākoṭesi. Rājā 『『ko eso』』ti pucchi. 『『Ahaṃ deva purohito』』ti. Athassa dvāraṃ vivaritvā 『『ito ehācariyā』』ti āha. So pavisitvā rājānaṃ jayāpetvā ekamantaṃ ṭhito 『『ahaṃ, mahārāja, tayā araññe katakāraṇaṃ jānāmi, tvaṃ ekaṃ sarabhamigaṃ anubandhanto narake patito, atha naṃ so sarabho silāya yoggaṃ katvā narakato uddhari, so tvaṃ tassa guṇaṃ anussaritvā udānaṃ udānesī』』ti vatvā dve gāthā abhāsi –

140.

『『Sarabhaṃ giriduggasmiṃ, yaṃ tvaṃ anusarī pure;

Alīnacittassa tuvaṃ, vikkantamanujīvasi.

141.

『『Yo taṃ viduggā narakā samuddhari, silāya yoggaṃ sarabho karitvā;

Dukkhūpanītaṃ maccumukhā pamocayi, alīnacittaṃ ta migaṃ vadesī』』ti.

Tattha anusarīti anubandhi. Vikkantanti uddharaṇatthāya kataparakkamaṃ. Anujīvasīti upajīvasi, tassānubhāvena tayā jīvitaṃ laddhanti attho. Samuddharīti uddhari. Ta migaṃ vadesīti taṃ suvaṇṇasarabhamigaṃ idha sirisayane nisinno vaṇṇesi.

Taṃ sutvā rājā 『『ayaṃ mayā saddhiṃ na migavaṃ gato, sabbaṃ pavattiṃ jānāti, kathaṃ nu kho jānāti, pucchissāmi na』』nti cintetvā navamaṃ gāthamāha –

142.

『『Kiṃ tvaṃ nu tattheva tadā ahosi, udāhu te koci naṃ etadakkhā;

Vivaṭacchaddo nusi sabbadassī, ñāṇaṃ nu te brāhmaṇa bhiṃsarūpa』』nti.

Tattha bhiṃsarūpanti kiṃ nu te ñāṇaṃ balavajātikaṃ, tenetaṃ jānāsīti.

Brāhmaṇo 『『nāhaṃ sabbaññubuddho, byañjanaṃ amakkhetvā tayā kathitagāthānaṃ pana mayhaṃ attho upaṭṭhātī』』ti dīpento dasamaṃ gāthamāha –

143.

『『Na cevahaṃ tattha tadā ahosiṃ, na cāpi me koci naṃ etadakkhā;

Gāthāpadānañca subhāsitānaṃ, atthaṃ tadānenti janinda dhīrā』』ti.

Tattha subhāsitānanti byañjanaṃ amakkhetvā suṭṭhu bhāsitānaṃ. Atthaṃ tadānentīti yo tesaṃ attho, taṃ ānenti upadhārentīti.

Rājā tassa tussitvā bahuṃ dhanaṃ adāsi. Tato paṭṭhāya dānādipuññābhirato ahosi, manussāpi puññābhiratā hutvā matamatā saggameva pūrayiṃsu. Athekadivasaṃ rājā 『『lakkhaṃ vijjhissāmī』』ti purohitamādāya uyyānaṃ gato. Tadā sakko devarājā bahū nave deve ca devakaññāyo ca disvā 『『kiṃ nu kho kāraṇa』』nti āvajjento sarabhamigena narakā uddharitvā rañño sīlesu patiṭṭhāpitabhāvaṃ ñatvā 『『rañño ānubhāvena mahājano puññāni karoti, tena devaloko paripūrati, idāni kho pana rājā lakkhaṃ vijjhituṃ uyyānaṃ gato, taṃ vīmaṃsitvā sīhanādaṃ nadāpetvā sarabhamigassa guṇaṃ kathāpetvā attano ca sakkabhāvaṃ jānāpetvā ākāse ṭhito dhammaṃ desetvā mettāya ceva pañcannaṃ sīlānañca guṇaṃ kathetvā āgamissāmī』』ti cintetvā uyyānaṃ agamāsi. Rājāpi 『『lakkhaṃ vijjhissāmī』』ti dhanuṃ āropetvā saraṃ sannayhi. Tasmiṃ khaṇe sakko rañño ca lakkhassa ca antare attano ānubhāvena sarabhaṃ dassesi. Rājā taṃ disvā saraṃ na muñci. Atha naṃ sakko purohitassa sarīre adhimuccitvā gāthaṃ abhāsi –

144.

『『Ādāya pattiṃ paraviriyaghātiṃ, cāpe saraṃ kiṃ vicikicchase tuvaṃ;

Nunno saro sarabhaṃ hantu khippaṃ, annañhi etaṃ varapañña rañño』』ti.

Tattha pattinti vājapattehi samannāgataṃ. Paraviriyaghātinti paresaṃ vīriyaghātakaṃ. Cāpe saranti etaṃ pattasahitaṃ saraṃ cāpe ādāya sannayhitvā idāni tvaṃ kiṃ vicikicchasi. Hantūti tayā vissaṭṭho hutvā esa saro khippaṃ imaṃ sarabhaṃ hanatu. Annañhi etanti varapañña, mahārāja, sarabho nāma rañño āhāro bhakkhoti attho.

Tato rājā gāthamāha –

145.

『『Addhā pajānāmi ahampi etaṃ, annaṃ migo brāhmaṇa khattiyassa;

Pubbe katañca apacāyamāno, tasmā migaṃ sarabhaṃ no hanāmī』』ti.

Tattha pubbe katañcāti brāhmaṇa, ahametaṃ ekaṃsena jānāmi yathā migo khattiyassa annaṃ, pubbe pana iminā mayhaṃ kataguṇaṃ pūjemi, tasmā taṃ na hanāmīti.

Tato sakko gāthādvayamāha –

146.

『『Neso migo mahārāja, asureso disampati;

Etaṃ hantvā manussinda, bhavassu amarādhipo.

147.

『『Sace ca rājā vicikicchase tuvaṃ, hantuṃ migaṃ sarabhaṃ sahāyakaṃ;

Saputtadāro naravīraseṭṭha, gantā tuvaṃ vetaraṇiṃ yamassā』』ti.

Tattha asuresoti asuro eso, asurajeṭṭhako sakko esoti adhippāyena vadati. Amarādhipoti tvaṃ etaṃ sakkaṃ māretvā sayaṃ sakko devarājā hohīti vadati. Vetaraṇiṃ yamassāti 『『sace etaṃ 『sahāyo me』ti cintetvā na māressasi, saputtadāro yamassa vetaraṇinirayaṃ gato bhavissasī』』ti naṃ tāsesi.

Tato rājā dve gāthā abhāsi –

148.

『『Kāmaṃ ahaṃ jānapadā ca sabbe, puttā ca dārā ca sahāyasaṅghā;

Gacchemu taṃ vetaraṇiṃ yamassa, na tveva hañño mama pāṇado yo.

149.

『『Ayaṃ migo kicchagatassa mayhaṃ, ekassa kattā vivanasmi ghore;

Taṃ tādisaṃ pubbakiccaṃ saranto, jānaṃ mahābrahme kathaṃ haneyya』』nti.

Tattha mama pāṇado yoti brāhmaṇa, yo mama pāṇadado yena me piyaṃ jīvitaṃ dinnaṃ, narakaṃ pavisantena mayā so na tveva hañño na hanitabbo, avajjho esoti vadati. Ekassa kattā vivanasmi ghoreti dāruṇe araññe paviṭṭhassa sato ekassa asahāyakassa mama kattā kārako jīvitassa dāyako, svāhaṃ taṃ iminā kataṃ tādisaṃ pubbakiccaṃ sarantoyeva taṃ guṇaṃ jānantoyeva kathaṃ haneyyaṃ.

Atha sakko purohitassa sarīrato apagantvā sakkattabhāvaṃ māpetvā ākāse ṭhatvā rañño guṇaṃ pakāsento gāthādvayamāha –

150.

『『Mittābhirādhī cirameva jīva, rajjaṃ imaṃ dhammaguṇe pasāsa;

Nārīgaṇehi paricāriyanto, modassu raṭṭhe tidiveva vāsavo.

151.

『『Akkodhano niccapasannacitto, sabbātithī yācayogo bhavitvā;

Datvā ca bhutvā ca yathānubhāvaṃ, anindito saggamupehi ṭhāna』』nti.

Tattha mittābhirādhīti mitte ārādhento tosento tesu adubbhamāno. Sabbātithīti sabbe dhammikasamaṇabrāhmaṇe atithī pāhunakeyeva katvā pariharanto yācitabbayuttako hutvā. Aninditoti dānādīni puññāni karaṇena pamudito devalokena abhinandito hutvā saggaṭṭhānaṃ upehīti.

Evaṃ vatvā sakko 『『ahaṃ mahārājaṃ taṃ pariggaṇhituṃ āgato, tvaṃ attānaṃ pariggaṇhituṃ nādāsi, appamatto hohī』』ti taṃ ovaditvā sakaṭṭhānameva gato.

Satthā imaṃ dhammadesanaṃ āharitvā 『『na, bhikkhave, idāneva, pubbepi sāriputto saṃkhittena bhāsitassa vitthārena atthaṃ jānātiyevā』』ti vatvā jātakaṃ samodhānesi – 『『tadā rājā ānando ahosi, purohito sāriputto, sarabhamigo pana ahameva ahosi』』nti.

Sarabhamigajātakavaṇṇanā dasamā.

Jātakuddānaṃ –

Amba phandana javana, nārada dūta kaliṅgā;

Akitti takkāriyaṃ ruru, sarabhaṃ dasa terase.

Terasakanipātavaṇṇanā niṭṭhitā.

  1. Pakiṇṇakanipāto

[484] 1. Sālikedārajātakavaṇṇanā

Sampannaṃsālikedāranti idaṃ satthā jetavane viharanto mātuposakabhikkhuṃ ārabbha kathesi. Paccuppannavatthu sāmajātake (jā. 2.22.296 ādayo) āvi bhavissati. Satthā pana taṃ bhikkhuṃ pakkosāpetvā 『『saccaṃ kira tvaṃ bhikkhu gihī posesī』』ti pucchitvā 『『saccaṃ, bhante』』ti vutte 『『kiṃ te hontī』』ti vatvā 『『mātāpitaro me, bhante』』ti vutte 『『sādhu bhikkhu, porāṇakapaṇḍitā tiracchānā hutvā suvayoniyaṃ nibbattitvāpi jiṇṇe mātāpitaro kulāvake nipajjāpetvā mukhatuṇḍakena gocaraṃ āharitvā posesu』』nti vatvā atītaṃ āhari.

Atīte rājagahe magadharājā nāma rajjaṃ kāresi. Tadā nagarato pubbuttaradisāya sāliddiyo nāma brāhmaṇagāmo ahosi. Tassa pubbuttaradisāya magadhakhettaṃ atthi, tattha kosiyagotto nāma sāliddiyavāsī brāhmaṇo sahassakarīsamattaṃ khettaṃ gahetvā sāliṃ vapāpesi. Uṭṭhite ca pana sasse vatiṃ thiraṃ kāretvā kassaci paṇṇāsakarīsamattaṃ, kassaci saṭṭhikarīsamattanti evaṃ pañcasatakarīsamattaṃ khettaṃ attano purisānaṃyeva ārakkhaṇatthāya datvā sesaṃ pañcasatakarīsamattaṃ khettaṃ bhatiṃ katvā ekassa bhatakassa adāsi. So tattha kuṭiṃ katvā rattindivaṃ vasati. Khettassa pana pubbuttaradisābhāge ekasmiṃ sānupabbate mahantaṃ simbalivanaṃ atthi, tattha anekāni suvasatāni vasanti. Tadā bodhisatto tasmiṃ suvasaṅghe suvarañño putto hutvā nibbatti. So vayappatto abhirūpo thāmasampanno sakaṭanābhipamāṇasarīro ahosi. Athassa pitā mahallakakāle 『『ahaṃ idāni dūraṃ gantuṃ na sakkomi, tvaṃ imaṃ gaṇaṃ pariharā』』ti gaṇaṃ niyyādesi. So punadivasato paṭṭhāya mātāpitūnaṃ gocaratthāya gantuṃ nādāsi, suvagaṇaṃ pariharanto himavantaṃ gantvā sayaṃjātasālivane yāvadatthaṃ sāliṃ khāditvā āgamanakāle mātāpitūnaṃ pahonakaṃ gocaraṃ āharitvā mātāpitaro posesi.

Athassa ekadivasaṃ suvā ārocesuṃ 『『pubbe imasmiṃ kāle magadhakhette sāli paccati, idāni kiṃ nu kho jāta』』nti? 『『Tena hi jānāthā』』ti dve suve pahiṇiṃsu. Te gantvā magadhakhette otarantā tassa bhatiyā rakkhaṇapurisassa khette otaritvā sāliṃ khāditvā ekaṃ sālisīsaṃ ādāya simbalivanaṃ gantvā sālisīsaṃ mahāsattassa pādamūle ṭhapetvā 『『tattha evarūpo sālī』』ti vadiṃsu. So punadivase suvagaṇaparivuto tattha gantvā tasmiṃ bhatakassa khette otari. So pana puriso suve sāliṃ khādante disvā ito cito ca dhāvitvā vārentopi vāretuṃ na sakkoti. Sesā suvā yāvadatthaṃ sāliṃ khāditvā tucchamukhāva gacchanti. Suvarājā pana bahūni sālisīsāni ekato katvā tehi parivuto hutvā āharitvā mātāpitūnaṃ deti. Suvā punadivasato paṭṭhāya tattheva sāliṃ khādiṃsu. Atha so puriso 『『sace ime aññaṃ katipāhaṃ evaṃ khādissanti, kiñci na bhavissati, brāhmaṇo sāliṃ agghāpetvā mayhaṃ iṇaṃ karissati, gantvā tassa ārocessāmī』』ti sālimuṭṭhinā saddhiṃ tathārūpaṃ paṇṇākāraṃ gahetvā sāliddiyagāmaṃ gantvā brāhmaṇaṃ passitvā vanditvā paṇṇākāraṃ datvā ekamantaṃ ṭhito 『『kiṃ, bho purisa, sampannaṃ sālikhetta』』nti puṭṭho 『『āma, brāhmaṇa, sampanna』』nti vatvā dve gāthā abhāsi –

1.

『『Sampannaṃ sālikedāraṃ, suvā bhuñjanti kosiya;

Paṭivedemi te brahme, na ne vāretumussahe.

2.

『『Eko ca tattha sakuṇo, yo nesaṃ sabbasundaro;

Bhutvā sāliṃ yathākāmaṃ, tuṇḍenādāya gacchatī』』ti.

Tattha sampannanti paripuṇṇaṃ avekallaṃ. Sālikedāranti sālikhettaṃ. Sabbasundaroti sabbehi koṭṭhāsehi sundaro rattatuṇḍo jiñjukasannibhaakkhi rattapādo tīhi rattarājīhi parikkhittagīvo mahāmayūrapamāṇo so yāvadatthaṃ sāliṃ khāditvā aññaṃ tuṇḍena gahetvā gacchatīti.

Brāhmaṇo tassa kathaṃ sutvā suvarāje sinehaṃ uppādetvā khettapālaṃ pucchi 『『ambho purisa, pāsaṃ oḍḍetuṃ jānāsī』』ti? 『『Āma, jānāmī』』ti. Atha naṃ gāthāya ajjhabhāsi –

3.

『『Oḍḍentu vālapāsāni, yathā bajjhetha so dijo;

Jīvañca naṃ gahetvāna, ānayehi mamantike』』ti.

Tattha oḍḍentūti oḍḍayantu. Vālapāsānīti assavālādirajjumayapāsāni. Jīvañca nanti jīvantaṃ eva naṃ. Ānayehīti ānehi.

Taṃ sutvā khettapālo sāliṃ agghāpetvā iṇassa akatabhāvena tuṭṭho gantvā assavāle vaṭṭetvā 『『ajja imasmiṃ ṭhāne otarissatī』』ti suvarañño otaraṇaṭṭhānaṃ sallakkhetvā punadivase pātova cāṭipamāṇaṃ pañjaraṃ katvā pāsañca oḍḍetvā suvānaṃ āgamanaṃ olokento kuṭiyaṃ nisīdi. Suvarājāpi suvagaṇaparivuto āgantvā aloluppacāratāya hiyyo khāditaṭṭhāne oḍḍitapāse pādaṃ pavesantova otari. So attano baddhabhāvaṃ ñatvā cintesi 『『sacāhaṃ idāneva baddharavaṃ ravissāmi, ñātakāme bhayatajjitā gocaraṃ aggahetvāva palāyissanti, yāva etesaṃ gocaraggahaṇaṃ, tāva adhivāsessāmī』』ti. So tesaṃ suhitabhāvaṃ ñatvā maraṇabhayatajjito hutvā tikkhattuṃ baddharavaṃ ravi. Atha sabbe te suvā palāyiṃsu. Suvarājā 『『ettakesu me ñātakesu nivattitvā olokento ekopi natthi, kiṃ nu kho mayā pāpaṃ kata』』nti vilapanto gāthamāha –

4.

『『Ete bhutvā pivitvā ca, pakkamanti vihaṅgamā;

Eko baddhosmi pāsena, kiṃ pāpaṃ pakataṃ mayā』』ti.

Khettapālo suvarājassa baddharavaṃ suvānañca ākāse pakkhandanasaddaṃ sutvā 『『kiṃ nu kho』』ti kuṭiyā oruyha pāsāṭṭhānaṃ gantvā suvarājānaṃ disvā 『『yasseva me pāso oḍḍito, sveva baddho』』ti tuṭṭhamānaso suvarājānaṃ pāsato mocetvā dve pāde ekato bandhitvā daḷhaṃ ādāya sāliddiyagāmaṃ gantvā suvarājaṃ brāhmaṇassa adāsi. Brāhmaṇo balavasinehena mahāsattaṃ ubhohi hatthehi daḷhaṃ gahetvā aṅke nisīdāpetvā tena saddhiṃ sallapanto dve gāthā abhāsi –

5.

『『Udaraṃ nūna aññesaṃ, suva accodaraṃ tava;

Bhutvā sāliṃ yathākāmaṃ, tuṇḍenādāya gacchasi.

6.

『『Koṭṭhaṃ nu tattha pūresi, suva veraṃ nu te mayā;

Puṭṭho me samma akkhāhi, kuhiṃ sāliṃ nidāhasī』』ti.

Tattha udaraṃ nūnāti aññesaṃ udaraṃ udarameva maññe, tava udaraṃ pana atiudaraṃ. Tatthāti tasmiṃ simbalivane. Pūresīti vassārattatthāya pūresi. Nidāhasīti nidhānaṃ katvā ṭhapesi, 『『nidhīyasī』』tipi pāṭho.

Taṃ sutvā suvarājā madhurāya manussabhāsāya sattamaṃ gāthamāha –

7.

『『Na me veraṃ tayā saddhiṃ, koṭṭho mayhaṃ na vijjati;

Iṇaṃ muñcāmiṇaṃ dammi, sampatto koṭasimbaliṃ;

Nidhimpi tattha nidahāmi, evaṃ jānāhi kosiyā』』ti.

Tattha iṇaṃ muñcāmiṇaṃ dammīti tava sāliṃ haritvā iṇaṃ muñcāmi ceva dammi cāti vadati. Nidhimpīti ekaṃ tattha simbalivane anugāmikanidhimpi nidahāmi.

Atha naṃ brāhmaṇo pucchi –

8.

『『Kīdisaṃ te iṇadānaṃ, iṇamokkho ca kīdiso;

Nidhinidhānamakkhāhi, atha pāsā pamokkhasī』』ti.

Tattha iṇadānanti iṇassa dānaṃ. Nidhinidhānanti nidhino nidhānaṃ.

Evaṃ brāhmaṇena puṭṭho suvarājā tassa byākaronto catasso gāthā abhāsi –

9.

『『Ajātapakkhā taruṇā, puttakā mayha kosiya;

Te maṃ bhatā bharissanti, tasmā tesaṃ iṇaṃ dade.

10.

『『Mātā pitā ca me vuddhā, jiṇṇakā gatayobbanā;

Tesaṃ tuṇḍena hātūna, muñce pubbakataṃ iṇaṃ.

11.

『『Aññepi tattha sakuṇā, khīṇapakkhā sudubbalā;

Tesaṃ puññatthiko dammi, taṃ nidhiṃ āhu paṇḍitā.

12.

『『Īdisaṃ me iṇadānaṃ, iṇamokkho ca īdiso;

Nidhinidhānamakkhāmi, evaṃ jānāhi kosiyā』』ti.

Tattha hātūnāti haritvā. Taṃ nidhinti taṃ puññakammaṃ paṇḍitā anugāmikanidhiṃ nāma kathenti. Nidhinidhānanti nidhino nidhānaṃ, 『『nidhānanidhi』』ntipi pāṭho, ayamevattho.

Brāhmaṇo mahāsattassa dhammakathaṃ sutvā pasannacitto dve gāthā abhāsi.

13.

『『Bhaddako vatayaṃ pakkhī, dijo paramadhammiko;

Ekaccesu manussesu, ayaṃ dhammo na vijjati.

14.

『『Bhuñja sāliṃ yathākāmaṃ, saha sabbehi ñātibhi;

Punāpi suva passemu, piyaṃ me tava dassana』』nti.

Tattha bhuñja sālinti ito paṭṭhāya nibbhayo hutvā bhuñjāti karīsasahassampi tasseva niyyādento evamāha. Passemūti attano ruciyā āgataṃ aññesupi divasesu taṃ passeyyāmāti.

Evaṃ brāhmaṇo mahāsattaṃ yācitvā piyaputtaṃ viya muducittena olokento pādato bandhanaṃ mocetvā satapākatelena pāde makkhetvā bhaddapīṭhe nisīdāpetvā kañcanataṭṭake madhulāje khādāpetvā sakkharodakaṃ pāyesi. Athassa suvarājā 『『appamatto hohi, brāhmaṇā』』ti vatvā ovādaṃ dento āha –

15.

『『Bhuttañca pītañca tavassamamhi, ratī ca no kosiya te sakāse;

Nikkhittadaṇḍesu dadāhi dānaṃ, jiṇṇe ca mātāpitaro bharassū』』ti.

Tattha tavassamamhīti tava nivesane. Ratīti abhirati.

Taṃ sutvā brāhmaṇo tuṭṭhamānaso udānaṃ udānento gāthamāha –

16.

『『Lakkhī vata me udapādi ajja, yo addasāsiṃ pavaraṃ dijānaṃ;

Suvassa sutvāna subhāsitāni, kāhāmi puññāni anappakānī』』ti.

Tattha lakkhīti sirīpi puññampi paññāpi.

Mahāsatto brāhmaṇena attano dinnaṃ karīsasahassamattaṃ paṭikkhipitvā aṭṭhakarīsameva gaṇhi. Brāhmaṇo thambhe nikhanitvā tassa khettaṃ niyyādetvā gandhamālādīhi pūjetvā khamāpetvā 『『gaccha sāmi, assumukhe rodamāne mātāpitaro assāsehī』』ti vatvā taṃ uyyojesi. So tuṭṭhamānaso sālisīsaṃ ādāya gantvā mātāpitūnaṃ purato nikkhipitvā 『『ammatātā, uṭṭhethā』』ti āha. Te assumukhā rodamānā uṭṭhahiṃsu, tāvadeva suvagaṇā sannipatitvā 『『kathaṃ muttosi, devā』』ti pucchiṃsu. So tesaṃ sabbaṃ vitthārato kathesi. Kosiyopi suvarañño ovādaṃ sutvā tato paṭṭhāya dhammikasamaṇabrāhmaṇānaṃ mahādānaṃ paṭṭhapesi. Tamatthaṃ pakāsento satthā osānagāthamāha –

17.

『『So kosiyo attamano udaggo, annañca pānañcabhisaṅkharitvā;

Annena pānena pasannacitto, santappayi samaṇabrāhmaṇe cā』』ti.

Tattha santappayīti gahitagahitāni bhājanāni pūrento santappesīti.

Satthā imaṃ dhammadesanaṃ āharitvā 『『evaṃ bhikkhu mātāpitūnaṃ posanaṃ nāma paṇḍitānaṃ vaṃso』』ti vatvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne so bhikkhu sotāpattiphale patiṭṭhahi. Tadā suvagaṇā buddhaparisā ahesuṃ, mātāpitaro mahārājakulāni, khettapālo channo, brāhmaṇo ānando, suvarājā pana ahameva ahosinti.

Sālikedārajātakavaṇṇanā paṭhamā.

[485] 2. Candakinnarījātakavaṇṇanā

Upanīyatidaṃmaññeti idaṃ satthā kapilavatthupuraṃ upanissāya nigrodhārāme viharanto rājanivesane rāhulamātaraṃ ārabbha kathesi. Idaṃ pana jātakaṃ dūrenidānato paṭṭhāya kathetabbaṃ. Sā panesā nidānakathā yāva laṭṭhivane uruvelakassapasīhanādā apaṇṇakajātake kathitā, tato paraṃ yāva kapilavatthugamanā vessantarajātake āvi bhavissati. Satthā pana pitu nivesane nisīditvā antarabhattasamaye mahādhammapālajātakaṃ (jā. 1.10.92 ādayo) kathetvā katabhattakicco 『『rāhulamātu nivesane nisīditvā tassā guṇaṃ vaṇṇento candakinnarījātakaṃ (jā. 1.14.18 ādayo) kathessāmī』』ti rājānaṃ pattaṃ gāhāpetvā dvīhi aggasāvakehi saddhiṃ rāhulamātu nivesanaṭṭhānaṃ pāyāsi. Tadā tassā sammukhā cattālīsasahassanāṭakitthiyo vasanti tāsu khattiyakaññānaṃyeva navutiadhikasahassaṃ. Sā tathāgatassa āgamanaṃ ñatvā 『『sabbā kāsāvāneva nivāsentū』』ti tāsaṃ ārocāpesi. Tā tathā kariṃsu. Satthā āgantvā paññattāsane nisīdi. Atha tā sabbāpi ekappahāreneva viraviṃsu, mahāparidevasaddo ahosi. Rāhulamātāpi paridevitvā sokaṃ vinodetvā satthāraṃ vanditvā rājagatena bahumānena sagāravena nisīdi. Rājā tassā guṇakathaṃ ārabhi, 『『bhante, mama suṇhā 『tumhehi kāsāvāni nivatthānī』ti sutvā kāsāvāneva nivāsesi, 『mālādīni pariccattānī』ti sutvā mālādīni pariccaji, 『bhūmiyaṃ sayatī』ti sutvā bhūmisayanāva jātā, tumhākaṃ pabbajitakāle vidhavā hutvā aññehi rājūhi pesitaṃ paṇṇākāraṃ na gaṇhi, evaṃ tumhesu asaṃhīracittā esā』』ti nānappakārehi tassā guṇakathaṃ kathesi. Satthā 『『anacchariyaṃ, mahārāja, yaṃ esā idāni mama pacchime attabhāve mayi sasinehā asaṃhīracittā anaññaneyyā bhaveyya. Esā tiracchānayoniyaṃ nibbattāpi mayi asaṃhīracittā anaññaneyyā ahosī』』ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente mahāsatto himavantapadese kinnarayoniyaṃ nibbatti, candā nāmassa bhariyā. Te ubhopi candanāmake rajatapabbate vasiṃsu. Tadā bārāṇasirājā amaccānaṃ rajjaṃ niyyādetvā dve kāsāyāni nivāsetvā sannaddhapañcāvudho ekakova himavantaṃ pāvisi. So migamaṃsaṃ khādanto ekaṃ khuddakanadiṃ anusañcaranto uddhaṃ abhiruhi. Candapabbatavāsino kinnarā vassārattasamaye anotaritvā pabbateyeva vasanti, nidāghasamaye otaranti. Tadā ca so candakinnaro attano bhariyāya saddhiṃ otaritvā tesu tesu ṭhānesu gandhe vilimpanto pupphareṇuṃ khādanto pupphapaṭe nivāsento pārupanto latādolāhi kīḷanto madhurassarena gāyanto taṃ khuddakanadiṃ patvā ekasmiṃ nivattanaṭṭhāne otaritvā udake pupphāni vikiritvā udakakīḷaṃ kīḷitvā pupphapaṭe nivāsetvā pārupitvā rajatapaṭṭavaṇṇāya vālukāya pupphāsanaṃ paññapetvā ekaṃ veḷu daṇḍakaṃ gahetvā sayane nisīdi . Tato candakinnaro veḷuṃ vādento madhurasaddena gāyi. Candakinnarī muduhatthe nāmetvā tassa avidūre ṭhitā nacci ceva gāyi ca. So rājā tesaṃ saddaṃ sutvā padasaddaṃ asāvento saṇikaṃ gantvā paṭicchanne ṭhatvā te kinnare disvā kinnariyā paṭibaddhacitto hutvā 『『taṃ kinnaraṃ vijjhitvā jīvitakkhayaṃ pāpetvā imāya saddhiṃ saṃvāsaṃ kappessāmī』』ti ṭhatvā candakinnaraṃ vijjhi. So vedanāppatto paridevamāno catasso gāthā abhāsi –

18.

『『Upanīyatidaṃ maññe, cande lohitamaddane;

Ajja jahāmi jīvitaṃ, pāṇā me cande nirujjhanti.

19.

『『Osīdi me dukkhaṃ hadayaṃ, me ḍayhate nitammāmi;

Tava candiyā socantiyā, na naṃ aññehi sokehi.

20.

『『Tiṇamiva vanamiva milāyāmi, nadī aparipuṇṇāva sussāmi;

Tava candiyā socantiyā, na naṃ aññehi sokehi.

21.

『『Vassamiva sare pāde, imāni assūni vattare mayhaṃ;

Tava candiyā socantiyā, na naṃ aññehi sokehī』』ti.

Tattha upanīyatīti santativicchedaṃ upanīyati. Idanti jīvitaṃ. Pāṇā meti bhadde, cande mama jīvitapāṇā nirujjhanti. Osīdi meti jīvitaṃ me osīdati. Nitammāmīti atikilamāmi. Tava candiyāti idaṃ mama dukkhaṃ, na naṃ aññehi sokehi, atha kho tava candiyā socantiyā sokahetu yasmā tvaṃ mama viyogena socissasi, tasmāti attho. Tiṇamiva vanamiva milāyāmīti tattapāsāṇe khittatiṇamiva mūlachinnavanamiva milāyāmīti vadati. Sare pādeti yathā nāma pabbatapāde patitavassaṃ saritvā acchinnadhāraṃ vattati.

Mahāsatto imāhi catūhi gāthāhi paridevitvā pupphasayane nipannova satiṃ vissajjetvā parivatti. Rājā patiṭṭhitova. Itarā mahāsatte paridevante attano ratiyā mattā hutvā tassa viddhabhāvaṃ na jānāti, visaññaṃ pana naṃ parivattitvā nipannaṃ disvā 『『kiṃ nu kho me piyasāmikassa dukkha』』nti upadhārentī pahāramukhato paggharantaṃ lohitaṃ disvā piyasāmike uppannaṃ balavasokaṃ sandhāretuṃ asakkontī mahāsaddena paridevi. Rājā 『『kinnaro mato bhavissatī』』ti nikkhamitvā attānaṃ dassesi. Candā taṃ disvā 『『iminā me corena piyasāmiko viddho bhavissatī』』ti kampamānā palāyitvā pabbatamatthake ṭhatvā rājānaṃ paribhāsantī pañca gāthā abhāsi –

22.

『『Pāpo khosi rājaputta, yo me icchitaṃ patiṃ varākiyā;

Vijjhasi vanamūlasmiṃ, soyaṃ viddho chamā seti.

23.

『『Imaṃ mayhaṃ hadayasokaṃ, paṭimuñcatu rājaputta tava mātā;

Yo mayhaṃ hadayasoko, kimpurisaṃ avekkhamānāya.

24.

『『Imaṃ mayhaṃ hadayasokaṃ, paṭimuñcatu rājaputta tava jāyā;

Yo mayhaṃ hadayasoko, kimpurisaṃ avekkhamānāya.

25.

『『Mā ca puttaṃ mā ca patiṃ, addakkhi rājaputta tava mātā;

Yo kimpurisaṃ avadhi, adūsakaṃ mayha kāmā hi.

26.

『『Mā ca puttaṃ mā ca patiṃ, addakkhi rājaputta tava jāyā;

Yo kimpurisaṃ avadhi, adūsakaṃ mayha kāmā hī』』ti.

Tattha varākiyāti kapaṇāya. Paṭimuñcatūti paṭilabhatu phusatu pāpuṇātu. Mayha kāmā hīti mayhaṃ kāmena.

Rājā naṃ pañcahi gāthāhi paribhāsitvā pabbatamatthake ṭhitaṃyeva assāsento gāthamāha –

27.

『『Mā tvaṃ cande rodi mā sopi, vanatimiramattakkhi;

Mama tvaṃ hehisi bhariyā, rājakule pūjitā nārībhī』』ti.

Tattha candeti mahāsattassa paridevanakāle nāmassa sutattā evamāha. Vanatimiramattakkhīti vanatimirapupphasamānaakkhi. Pūjitā nārībhīti soḷasannaṃ itthisahassānaṃ jeṭṭhikā aggamahesī hessasi.

Candā tassa vacanaṃ sutvā 『『tvaṃ kiṃ maṃ vadesī』』ti sīhanādaṃ nadantī anantaragāthamāha –

28.

『『Api nūnahaṃ marissaṃ, nāhaṃ rājaputta tava hessaṃ;

Yo kimpurisaṃ avadhi, adūsakaṃ mayha kāmā hī』』ti.

Tattha api nūnahanti api ekaṃseneva ahaṃ marissaṃ.

So tassā vacanaṃ sutvā nicchandarāgo hutvā itaraṃ gāthamāha –

29.

『『Api bhīruke api jīvitukāmike, kimpurisi gaccha himavantaṃ;

Tālīsatagarabhojanā, aññe taṃ migā ramissantī』』ti.

Tattha api bhīruketi bhīrujātike. Tālīsatagarabhojanāti tvaṃ tālīsapattatagarapattabhojanā migī, tasmā aññe taṃ migā ramissanti, na tvaṃ rājakulārahā, gacchāti naṃ avaca, vatvā ca pana nirapekkho hutvā pakkāmi.

Sā tassa gatabhāvaṃ ñatvā oruyha mahāsattaṃ āliṅgitvā pabbatamatthakaṃ āropetvā pabbatatale nipajjāpetvā sīsamassa attano ūrūsu katvā balavaparidevaṃ paridevamānā dvādasa gāthā abhāsi –

30.

『『Te pabbatā tā ca kandarā, tā ca giriguhāyo tatheva tiṭṭhanti;

Tattheva taṃ apassantī, kimpurisa kathaṃ ahaṃ kassaṃ.

31.

『『Te paṇṇasanthatā ramaṇīyā, vāḷamigehi anuciṇṇā;

Tattheva taṃ apassantī, kimpurisa kathaṃ ahaṃ kassaṃ.

32.

『『Te pupphasanthatā ramaṇīyā, vāḷamigehi anuciṇṇā;

Tattheva taṃ apassantī, kimpurisa kathaṃ ahaṃ kassaṃ.

33.

『『Acchā savanti girivananadiyo, kusumābhikiṇṇasotāyo;

Tattheva taṃ apassantī, kimpurisa kathaṃ ahaṃ kassaṃ.

34.

『『Nīlāni himavato pabbatassa, kūṭāni dassanīyāni;

Tattheva taṃ apassantī, kimpurisa kathaṃ ahaṃ kassaṃ.

35.

『『Pītāni himavato pabbatassa, kūṭāni dassanīyāni;

Tattheva taṃ apassantī, kimpurisa kathaṃ ahaṃ kassaṃ.

36.

『『Tambāni himavato pabbatassa, kūṭāni dassanīyāni;

Tattheva taṃ apassantī, kimpurisa kathaṃ ahaṃ kassaṃ.

37.

『『Tuṅgāni himavato pabbatassa, kūṭāni dassanīyāni;

Tattheva taṃ apassantī, kimpurisa kathaṃ ahaṃ kassaṃ.

38.

『『Setāni himavato pabbatassa, kūṭāni dassanīyāni;

Tattheva taṃ apassantī, kimpurisa kathaṃ ahaṃ kassaṃ.

39.

『『Citrāni himavato pabbatassa, kūṭāni dassanīyāni;

Tattheva taṃ apassantī, kimpurisa kathaṃ ahaṃ kassaṃ.

40.

『『Yakkhagaṇasevite gandhamādane, osadhebhi sañchanne;

Tattheva taṃ apassantī, kimpurisa kathaṃ ahaṃ kassaṃ.

41.

『『Kimpurisasevite gandhamādane, osadhebhi sañchanne;

Tattheva taṃ apassantī, kimpurisa kathaṃ ahaṃ kassa』』nti.

Tattha te pabbatāti yesu mayaṃ ekatova abhiramimha, ime te pabbatā tā ca kandarā tā ca giriguhāyo tatheva ṭhitā. Tesu ahaṃ idāni taṃ apassantī kathaṃ kassaṃ, kiṃ karissāmi, tesu pupphaphalapallavādisobhaṃ taṃ apassantī kathaṃ adhivāsetuṃ sakkhissāmīti paridevati. Paṇṇasanthatāti tālīsapattādigandhapaṇṇasantharā. Acchāti vippasannodakā. Nīlānīti nīlamaṇimayāni. Pītānīti sovaṇṇamayāni. Tambānīti manosilamayāni. Tuṅgānīti uccāni tikhiṇaggāni. Setānīti rajatamayāni. Citrānīti sattaratanamissakāni. Yakkhagaṇaseviteti bhummadevatāhi sevite.

Iti sā dvādasahi gāthāhi paridevitvā mahāsattassa ure hatthaṃ ṭhapetvā santāpabhāvaṃ ñatvā 『『cando jīvatiyeva, devujjhānakammaṃ katvā jīvitamassa dassāmī』』ti cintetvā 『『kiṃ nu kho lokapālā nāma natthi, udāhu vippavutthā, adu matā , te me piyasāmikaṃ na rakkhantī』』ti devujjhānakammaṃ akāsi. Tassā sokavegena sakkassa āsanaṃ uṇhaṃ ahosi. Sakko āvajjento taṃ kāraṇaṃ ñatvā brāhmaṇavaṇṇena vegeneva āgantvā kuṇḍikato udakaṃ gahetvā mahāsattaṃ āsiñci. Tāvadeva visaṃ antaradhāyi, vaṇo ruhi, imasmiṃ ṭhāne viddhotipi na paññāyi. Mahāsatto sukhito uṭṭhāsi. Candā piyasāmikaṃ arogaṃ disvā somanassappattā sakkassa pāde vandantī anantaragāthamāha –

42.

『『Vande te ayirabrahme, yo me icchitaṃ patiṃ varākiyā;

Amatena abhisiñci, samāgatāsmi piyatamenā』』ti.

Tattha amatenāti udakaṃ 『『amata』』nti maññamānā evamāha. Piyatamenāti piyatarena, ayameva vā pāṭho.

Sakko tesaṃ ovādamadāsi 『『ito paṭṭhāya candapabbatato oruyha manussapathaṃ mā gamittha, idheva vasathā』』ti. Evañca pana vatvā te ovaditvā sakaṭṭhānameva gato. Candāpi 『『kiṃ no sāmi iminā paripanthaṭṭhānena, ehi candapabbatameva gacchāmā』』ti vatvā osānagāthamāha –

43.

『『Vicarāma dāni girivananadiyo, kusumābhikiṇṇasotāyo;

Nānādumavasanāyo, piyaṃvadā aññamaññassā』』ti.

Satthā imaṃ dhammadesanaṃ āharitvā 『『na idāneva, pubbepesā mayi asaṃhīracittā anaññaneyyā evā』』ti vatvā jātakaṃ samodhānesi – 『『tadā rājā devadatto ahosi, sakko anuruddho, candā rāhulamātā, candakinnaro pana ahameva ahosi』』nti.

Candakinnarījātakavaṇṇanā dutiyā.

[486] 3. Mahāukkusajātakavaṇṇanā

Ukkā cilācā bandhantīti idaṃ satthā jetavane viharanto mittabandhakaupāsakaṃ ārabbha kathesi. So kira sāvatthiyaṃ parijiṇṇassa kulassa putto sahāyaṃ pesetvā aññataraṃ kuladhītaraṃ vārāpetvā 『『atthi panassa uppannakiccaṃ nittharaṇasamattho mitto vā sahāyo vā』』ti vutte 『『natthī』』ti vatvā 『『tena hi mitte tāva bandhatū』』ti vutte tasmiṃ ovāde ṭhatvā paṭhamaṃ tāva catūhi dovārikehi saddhiṃ mettiṃ akāsi, athānupubbena nagaraguttikagaṇakamahāmattādīhi saddhiṃ mettiṃ katvā senāpatināpi uparājenāpi saddhiṃ mettiṃ akāsi. Tehi pana saddhiṃ ekato hutvā raññā saddhiṃ mettiṃ akāsi. Tato asītiyā mahātherehi saddhiṃ ānandattherenapi saddhiṃ ekato hutvā tathāgatena saddhiṃ mettiṃ akāsi. Atha naṃ satthā saraṇesu ca sīlesu ca patiṭṭhāpesi, rājāpissa issariyamadāsi. So mittabandhakoyevāti pākaṭo jāto. Athassa rājā mahantaṃ gehaṃ datvā āvāhamaṅgalaṃ kāresi. Rājānaṃ ādiṃ katvā mahājano paṇṇākāre pahiṇi. Athassa bhariyā raññā pahitaṃ paṇṇākāraṃ uparājassa, uparājena pahitaṃ paṇṇākāraṃ senāpatissāti etena upāyena sakalanagaravāsino ābandhitvā gaṇhi. Sattame divase mahāsakkāraṃ katvā dasabalaṃ nimantetvā pañcasatassa buddhappamukhassa bhikkhusaṅghassa mahādānaṃ datvā bhattakiccāvasāne satthārā kathitaṃ anumodanaṃ sutvā ubhopi jayampatikā sotāpattiphale patiṭṭhahiṃsu.

Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ 『『āvuso, mittabandhakaupāsako attano bhariyaṃ nissāya tassā vacanaṃ katvā sabbehi mettiṃ katvā rañño santikā mahantaṃ sakkāraṃ labhi, tathāgatena pana saddhiṃ mettiṃ katvā ubhopi jayampatikā sotāpattiphale patiṭṭhitā』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, idāneva so etaṃ mātugāmaṃ nissāya mahantaṃ yasaṃ sampatto, pubbe tiracchānayoniyaṃ nibbattopi panesa etissā vacanena bahūhi saddhiṃ mettiṃ katvā puttasokato muttoyevā』』ti vatvā tehi yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente ekacce paccantavāsino yattha yattha bahuṃ maṃsaṃ labhanti, tattha tattha gāmaṃ nivāsetvā araññe caritvā migādayo māretvā maṃsaṃ āharitvā puttadāre posenti. Tesaṃ gāmato avidūre mahājātassaro atthi. Tassa dakkhiṇapasse eko senasakuṇo, pacchimapasse ekā senasakuṇī, uttarapasse sīho migarājā, pācīnapasse ukkusasakuṇarājā vasati. Jātassaramajjhe pana unnataṭṭhāne kacchapo vasati. Tadā seno seniṃ 『『bhariyā me hohī』』ti vadati. Atha naṃ sā āha – 『『atthi pana te koci mitto』』ti? 『『Natthi bhadde』』ti. Amhākaṃ uppannaṃ bhayaṃ vā dukkhaṃ vā haraṇasamatthaṃ mittaṃ vā sahāyaṃ vā laddhuṃ vaṭṭati, mitte tāva gaṇhāhīti. 『『Kehi saddhiṃ mettiṃ karomi bhadde』』ti? Pācīnapasse vasantena ukkusarājena, uttarapasse sīhena, jātassaramajjhe kacchapena saddhiṃ mettiṃ karohīti. So tassā vacanaṃ sampaṭicchitvā tathā akāsi. Tadā te ubhopi saṃvāsaṃ kappetvā tasmiṃyeva sare ekasmiṃ dīpake kadambarukkho atthi samantā udakena parikkhitto, tasmiṃ kulāvakaṃ katvā paṭivasiṃsu.

Tesaṃ aparabhāge dve sakuṇapotakā jāyiṃsu. Tesaṃ pakkhesu asañjātesuyeva ekadivasaṃ te jānapadā divasaṃ araññe caritvā kiñci alabhitvā 『『na sakkā tucchahatthena gharaṃ gantuṃ, macche vā kacchape vā gaṇhissāmā』』ti saraṃ otaritvā taṃ dīpakaṃ gantvā tassa kadambassa mūle nipajjitvā makasādīhi khajjamānā tesaṃ palāpanatthāya araṇiṃ manthetvā aggiṃ nibbattetvā dhūmaṃ kariṃsu. Dhumo uggantvā sakuṇe pahari, sakuṇapotakā viraviṃsu. Jānapadā taṃ sutvā 『『ambho, sakuṇapotakānaṃ sūyati saddo, uṭṭhetha ukkā bandhatha, chātā sayituṃ na sakkoma, sakuṇamaṃsaṃ khāditvāva sayissāmā』』ti vatvā aggiṃ jāletvā ukkā bandhiṃsu. Sakuṇikā tesaṃ saddaṃ sutvā 『『ime amhākaṃ potake khāditukāmā, mayaṃ evarūpassa bhayassa haraṇatthāya mitte gaṇhimha, sāmikaṃ ukkusarājassa santikaṃ pesessāmī』』ti cintetvā 『『gaccha, sāmi , puttānaṃ no uppannabhayaṃ ukkusarājassa ārocehī』』ti vatvā paṭhamaṃ gāthamāha –

44.

『『Ukkā cilācā bandhanti dīpe, pajā mamaṃ khādituṃ patthayanti;

Mittaṃ sahāyañca vadehi senaka, ācikkha ñātibyasanaṃ dijāna』』nti.

Tattha cilācāti jānapadā. Dīpeti dīpakamhi. Pajā mamanti mama puttake. Senakāti senakasakuṇaṃ nāmenālapati. Ñātibyasananti puttānaṃ byasanaṃ. Dijānanti amhākaṃ ñātīnaṃ dijānaṃ idaṃ byasanaṃ ukkusarājassa santikaṃ gantvā ācikkhāhīti vadati.

So vegena tassa vasanaṭṭhānaṃ gantvā vassitvā attano āgatabhāvaṃ jānāpetvā katokāso upasaṅkamitvā vanditvā 『『kiṃkāraṇā āgatosī』』ti puṭṭho āgatakāraṇaṃ dassento dutiyaṃ gāthamāha –

45.

『『Dijo dijānaṃ pavarosi pakkhima, ukkusarāja saraṇaṃ taṃ upema;

Pajā mamaṃ khādituṃ patthayanti, luddā cilācā bhava me sukhāyā』』ti.

Tattha dijoti tvaṃ dijo ceva dijānaṃ pavaro ca.

Ukkusarājā 『『senaka mā bhāyī』』ti taṃ assāsetvā tatiyaṃ gāthamāha –

46.

『『Mittaṃ sahāyañca karonti paṇḍitā, kāle akāle sukhamesamānā;

Karomi te senaka etamatthaṃ, ariyo hi ariyassa karoti kicca』』nti.

Tattha kāle akāleti divā ca rattiñca. Ariyoti idha ācāraariyo adhippeto. Ācārasampanno hi ācārasampannassa kiccaṃ karoteva, kimettha karaṇīyanti vadati.

Atha naṃ pucchi 『『kiṃ, samma, rukkhaṃ abhiruḷhā cilācā』』ti? Na tāva abhiruḷhā, ukkāyeva bandhantīti. Tena hi tvaṃ sīghaṃ gantvā mama sahāyikaṃ assāsetvā mamāgamanabhāvaṃ ācikkhāhīti. So tathā akāsi. Ukkusarājāpi gantvā kadambassa avidūre cilācānaṃ abhiruhanaṃ olokento ekasmiṃ rukkhagge nisīditvā ekassa cilācassa abhiruhanakāle tasmiṃ kulāvakassa avidūraṃ abhiruḷhe sare nimujjitvā pakkhehi ca mukhena ca udakaṃ āharitvā ukkāya upari āsiñci, sā nibbāyi. Cilācā 『『imañca senakasakuṇapotake cassa khādissāmī』』ti otaritvā puna ukkaṃ jālāpetvā abhiruhiṃsu. Puna so ukkaṃ vijjhāpesi. Etenupāyena baddhaṃ baddhaṃ vijjhāpentassevassa aḍḍharatto jāto. So ativiya kilami, heṭṭhāudare kilomakaṃ tanutaṃ gataṃ, akkhīni rattāni jātāni. Taṃ disvā sakuṇī sāmikaṃ āha – 『『sāmi, ativiya kilanto ukkusarājā, etassa thokaṃ vissamanatthāya gantvā kacchaparājassa kathehī』』ti. So tassā vacanaṃ sutvā ukkusaṃ upasaṅkamitvā gāthāya ajjhabhāsi –

47.

『『Yaṃ hoti kiccaṃ anukampakena, ariyassa ariyena kataṃ tayīdaṃ;

Attānurakkhī bhava mā aḍayhi, lacchāma putte tayi jīvamāne』』ti.

Tattha tayīdanti tayā idaṃ, ayameva vā pāṭho.

So tassa vacanaṃ sutvā sīhanādaṃ nadanto pañcamaṃ gāthamāha –

48.

『『Taveva rakkhāvaraṇaṃ karonto, sarīrabhedāpi na santasāmi;

Karonti heke sakhinaṃ sakhāro, pāṇaṃ cajantā satamesa dhammo』』ti.

Chaṭṭhaṃ pana satthā abhisambuddho hutvā tassa guṇaṃ vaṇṇento āha –

49.

『『Sudukkaraṃ kammamakāsi, aṇḍajāyaṃ vihaṅgamo;

Atthāya kuraro putte, aḍḍharatte anāgate』』ti.

Tattha kuraroti ukkusarājā. Putteti senakassa putte rakkhanto tesaṃ atthāya aḍḍharatte anāgate yāva diyaḍḍhayāmā vāyāmaṃ karonto dukkaraṃ akāsi.

Senopi ukkusaṃ 『『thokaṃ vissamāhi, sammā』』ti vatvā kacchapassa santikaṃ gantvā taṃ uṭṭhāpetvā 『『kiṃ, samma, āgatosī』』ti vutto 『『evarūpaṃ nāma bhayaṃ uppannaṃ, ukkusarājā paṭhamayāmato paṭṭhāya vāyamanto kilami, tenamhi tava santikaṃ āgato』』ti vatvā sattamaṃ gāthamāha –

50.

『『Cutāpi heke khalitā sakammunā, mittānukampāya patiṭṭhahanti;

Puttā mamaṭṭā gatimāgatosmi, atthaṃ caretho mama vāricarā』』ti.

Tassattho – sāmi, ekacce hi yasato vā dhanato vā cutāpi sakammunā khalitāpi mittānaṃ anukampāya patiṭṭhahanti, mama ca puttā aṭṭā āturā, tenāhaṃ taṃ gatiṃ paṭisaraṇaṃ katvā āgatosmi, puttānaṃ jīvitadānaṃ dadanto atthaṃ me carāhi vāricarāti.

Taṃ sutvā kacchapo itaraṃ gāthamāha –

51.

『『Dhanena dhaññena ca attanā ca, mittaṃ sahāyañca karonti paṇḍitā;

Karomi te senaka etamatthaṃ, ariyo hi ariyassa karoti kicca』』nti.

Athassa putto avidūre nipanno pitu vacanaṃ sutvā 『『mā me pitā kilamatu, ahaṃ pitu kiccaṃ karissāmī』』ti cintetvā navamaṃ gāthamāha –

52.

『『Appossukko tāta tuvaṃ nisīda, putto pitu carati atthacariyaṃ;

Ahaṃ carissāmi tavetamatthaṃ, senassa putte paritāyamāno』』ti.

Atha naṃ pitā gāthāya ajjhabhāsi –

53.

『『Addhā hi tāta satamesa dhammo, putto pitu yaṃ care atthacariyaṃ;

Appeva maṃ disvāna pavaḍḍhakāyaṃ, senassa puttā na viheṭhayeyyu』』nti.

Tattha satamesa dhammoti paṇḍitānaṃ esa dhammo. Puttāti senassa putte cilācā na heṭhayeyyunti.

Evaṃ vatvā mahākacchapo 『『samma, mā bhāyi, tvaṃ purato gaccha, idānāhaṃ āgamissāmī』』ti taṃ uyyojetvā udake patitvā kalalañca sevālañca saṃkaḍḍhitvā ādāya dīpakaṃ gantvā aggiṃ vijjhāpetvā nipajji. Cilācā 『『kiṃ no senapotakehi, imaṃ kāḷakacchapaṃ parivattetvā māressāma, ayaṃ no sabbesaṃ pahossatī』』ti valliyo uddharitvā jiyā gahetvā nivatthapilotikāpi mocetvā tesu tesu ṭhānesu bandhitvā kacchapaṃ parivattetuṃ na sakkonti. Kacchapo te ākaḍḍhanto gantvā gambhīraṭṭhāne udake pati. Tepi kacchapalobhena saddhiṃyeva patitvā udakapuṇṇāya kucchiyā kilantā nikkhamitvā 『『bho ekena no ukkusena yāva aḍḍharattā ukkā vijjhāpitā, idāni iminā kacchapena udake pātetvā udakaṃ pāyetvā mahodarā katamha, puna aggiṃ karitvā aruṇe uggatepi ime senakapotake khādissāmā』』ti aggiṃ kātuṃ ārabhiṃsu. Sakuṇī tesaṃ kathaṃ sutvā 『『sāmi, ime yāya kāyaci velāya amhākaṃ puttake khāditvā gamissanti, sahāyassa no sīhassa santikaṃ gacchāhī』』ti āha. So taṅkhaṇaññeva sīhassa santikaṃ gantvā 『『kiṃ avelāya āgatosī』』ti vutte ādito paṭṭhāya taṃ pavattiṃ ārocetvā ekādasamaṃ gāthamāha –

54.

『『Pasū manussā migavīraseṭṭha, bhayaṭṭitā seṭṭhamupabbajanti;

Puttā mamaṭṭā gatimāgatosmi, tvaṃ nosi rājā bhava me sukhāyā』』ti.

Tattha pasūti sabbatiracchāne āha. Idaṃ vuttaṃ hoti – 『『sāmi, migesu vīriyena seṭṭha, sabbalokasmiñhi sabbe tiracchānāpi manussāpi bhayaṭṭitā hutvā seṭṭhaṃ upagacchanti, mama ca puttā aṭṭā āturā. Tasmāhaṃ taṃ gatiṃ katvā āgatomhi, tvaṃ amhākaṃ rājā sukhāya me bhavāhī』』ti.

Taṃ sutvā sīho gāthamāha –

55.

『『Karomi te senaka etamatthaṃ, āyāmi te taṃ disataṃ vadhāya;

Kathañhi viññū pahu sampajāno, na vāyame attajanassa guttiyā』』ti.

Tattha taṃ disatanti taṃ disasamūhaṃ, taṃ tava paccatthikagaṇanti attho. Pahūti amitte hantuṃ samattho. Sampajānoti mittassa bhayuppattiṃ jānanto. Attajanassāti attasamassa aṅgasamānassa janassa, mittassāti attho.

Evañca pana vatvā 『『gaccha tvaṃ putte samassāsehī』』ti taṃ uyyojetvā maṇivaṇṇaṃ udakaṃ maddamāno pāyāsi. Cilācā taṃ āgacchantaṃ disvā 『『kurarena tāva amhākaṃ ukkā vijjhāpitā, tathā kacchapena amhe nivatthapilotikānampi assāmikā katā, idāni pana naṭṭhamhā, sīho no jīvitakkhayameva pāpessatī』』ti maraṇabhayatajjitā yena vā tena vā palāyiṃsu. Sīho āgantvā rukkhamūle na kiñci addasa. Atha naṃ kuraro ca kacchapo ca seno ca upasaṅkamitvā vandiṃsu. So tesaṃ mittānisaṃsaṃ kathetvā 『『ito paṭṭhāya mittadhammaṃ abhinditvā appamattā hothā』』ti ovaditvā pakkāmi, tepi sakaṭhānāni gatā. Senasakuṇī attano putte oloketvā 『『mitte nissāya amhehi dārakā laddhā』』ti sukhanisinnasamaye senena saddhiṃ sallapantī mittadhammaṃ pakāsamānā cha gāthā abhāsi –

56.

『『Mittañca kayirātha suhadayañca, ayirañca kayirātha sukhāgamāya;

Nivatthakocova sarebhihantvā, modāma puttehi samaṅgibhūtā.

57.

『『Sakamittassa kammena, sahāyassāpalāyino;

Kūjantamupakūjanti, lomasā hadayaṅgamaṃ.

58.

『『Mittaṃ sahāyaṃ adhigamma paṇḍito, so bhuñjatī putta pasuṃ dhanaṃ vā;

Ahañca puttā ca patī ca mayhaṃ, mittānukampāya samaṅgibhūtā.

59.

『『Rājavatā sūravatā ca attho, sampannasakhissa bhavanti hete;

So mittavā yasavā uggatatto, asmiṃdhaloke modati kāmakāmī.

60.

『『Karaṇīyāni mittāni, daliddenāpi senaka;

Passa mittānukampāya, samaggamhā sañātake.

61.

『『Sūrena balavantena, yo mitte kurute dijo;

Evaṃ so sukhito hoti, yathāhaṃ tvañca senakā』』ti.

Tattha mittañcāti yaṃkiñci attano mittañca suhadayañca suhadayasahāyañca sāmikasaṅkhātaṃ ayirañca karotheva. Nivatthakocova sarebhihantvāti ettha kocoti kavaco. Yathā nāma paṭimukkakavaco sare abhihanati nivāreti, evaṃ mayampi mittabalena paccatthike abhihantvā puttehi saddhiṃ modāmāti vadati. Sakamittassa kammenāti sakassa mittassa parakkamena. Sahāyassāpalāyinoti sahāyassa apalāyino migarājassa. Lomasāti pakkhino amhākaṃ puttakā mañca tañca kūjantaṃ hadayaṅgamaṃ madhurassaraṃ nicchāretvā upakūjanti. Samaṅgibhūtāti ekaṭṭhāne ṭhitā.

Rājavatā sūravatā ca atthoti yassa sīhasadiso rājā ukkusakacchapasadisā ca sūrā mittā honti, tena rājavatā sūravatā ca attho sakkā pāpuṇituṃ. Bhavanti heteti yo ca sampannasakho paripuṇṇamittadhammo, tassa ete sahāyā bhavanti. Uggatattoti sirisobhaggena uggatasabhāvo. Asmiṃdhaloketi idhalokasaṅkhāte asmiṃ loke modati. Kāmakāmīti sāmikaṃ ālapati. So hi kāme kāmanato kāmakāmī nāma. Samaggamhāti samaggā jātamhā. Sañātaketi ñātakehi puttehi saddhiṃ.

Evaṃ sā chahi gāthāhi mittadhammassa guṇakathaṃ kathesi. Te sabbepi sahāyakā mittadhammaṃ abhinditvā yāvatāyukaṃ ṭhatvā yathākammaṃ gatā.

Satthā imaṃ dhammadesanaṃ āharitvā 『『na, bhikkhave, idāneva so bhariyaṃ nissāya sukhappatto, pubbepi sukhappattoyevā』』ti vatvā jātakaṃ samodhānesi – 『『tadā seno ca senī ca jayampatikā ahesuṃ, puttakacchapo rāhulo, pitā mahāmoggallāno, ukkuso sāriputto, sīho pana ahameva ahosi』』nti.

Mahāukkusajātakavaṇṇanā tatiyā.

[487] 4. Uddālakajātakavaṇṇanā

Kharājinā jaṭilā paṅkadantāti idaṃ satthā jetavane viharanto ekaṃ kuhakabhikkhuṃ ārabbha kathesi. So hi niyyānikasāsane pabbajitvāpi catupaccayatthāya tividhaṃ kuhakavatthuṃ pūresi. Athassa aguṇaṃ pakāsentā bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ 『『āvuso, asuko nāma bhikkhu evarūpe niyyānikasāsane pabbajitvā kuhanaṃ nissāya jīvikaṃ kappetī』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, idāneva, pubbepesa kuhakoyevā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa purohito ahosi paṇḍito byatto. So ekadivasaṃ uyyānakīḷaṃ gato ekaṃ abhirūpaṃ gaṇikaṃ disvā paṭibaddhacitto tāya saddhiṃ saṃvāsaṃ kappesi. Sā taṃ paṭicca gabbhaṃ paṭilabhi. Gabbhassa patiṭṭhitabhāvaṃ ñatvā taṃ āha – 『『sāmi, gabbho me patiṭṭhito, jātakāle nāmaṃ karontī assa kiṃ nāmaṃ karomī』』ti? So 『『vaṇṇadāsiyā kucchimhi nibbattattā na sakkā kulanāmaṃ kātu』』nti cintetvā 『『bhadde, ayaṃ vātaghātarukkho uddālo nāma, idha paṭiladdhattā 『uddālako』tissa nāmaṃ kareyyāsī』』ti vatvā aṅgulimuddikaṃ adāsi. 『『Sace dhītā hoti, imāya naṃ poseyyāsi, sace putto, atha naṃ vayappattaṃ mayhaṃ dasseyyāsī』』ti āha. Sā aparabhāge puttaṃ vijāyitvā 『『uddālako』』tissa nāmaṃ akāsi.

So vayappatto mātaraṃ pucchi – 『『amma, ko me pitā』』ti? 『『Purohito tātā』』ti. 『『Yadi evaṃ vede uggaṇhissāmī』』ti mātu hatthato muddikañca ācariyabhāgañca gahetvā takkasilaṃ gantvā disāpāmokkhācariyassa santike sippaṃ uggaṇhanto ekaṃ tāpasagaṇaṃ disvā 『『imesaṃ santike varasippaṃ bhavissati, taṃ uggaṇhissāmī』』ti sippalobhena pabbajitvā tesaṃ vattapaṭivattaṃ katvā 『『ācariyā maṃ tumhākaṃ jānanasippaṃ sikkhāpethā』』ti āha. Te attano attano jānananiyāmeneva taṃ sikkhāpesuṃ. Pañcannaṃ tāpasasatānaṃ ekopi tena atirekapañño nāhosi, sveva tesaṃ paññāya aggo. Athassa te sannipatitvā ācariyaṭṭhānaṃ adaṃsu. Atha ne so āha – 『『mārisā, tumhe niccaṃ vanamūlaphalāhārā araññeva vasatha, manussapathaṃ kasmā na gacchathā』』ti? 『『Mārisa, manussā nāma mahādānaṃ datvā anumodanaṃ kārāpenti, dhammiṃ kathaṃ bhaṇāpenti, pañhaṃ pucchanti, mayaṃ tena bhayena tattha na gacchāmā』』ti. 『『Mārisā, sacepi cakkavattirājā bhavissati, manaṃ gahetvā kathanaṃ nāma mayhaṃ bhāro, tumhe mā bhāyathā』』ti vatvā tehi saddhiṃ cārikaṃ caramāno anupubbena bārāṇasiṃ patvā rājuyyāne vasitvā punadivase sabbehi saddhiṃ dvāragāme bhikkhāya cari, manussā mahādānaṃ adaṃsu. Tāpasā punadivase nagaraṃ pavisiṃsu manussā mahādānaṃ adaṃsu. Uddālakatāpaso dānānumodanaṃ karoti, maṅgalaṃ vadati, pañhaṃ vissajjeti, manussā pasīditvā bahupaccaye adaṃsu. Sakalanagaraṃ 『『paṇḍito gaṇasatthā dhammikatāpaso āgato』』ti saṅkhubhi, taṃ raññopi kathayiṃsu.

Rājā 『『kuhiṃ vasatī』』ti pucchitvā 『『uyyāne』』ti sutvā 『『sādhu ajja tesaṃ dassanāya gamissāmī』』ti āha. Eko puriso gantvā 『『rājā kira vo passituṃ āgacchissatī』』ti uddālakassa kathesi. Sopi isigaṇaṃ āmantetvā 『『mārisā, rājā kira āgamissati, issare nāma ekadivasaṃ ārādhetvā yāvajīvaṃ alaṃ hotī』』ti. 『『Kiṃ pana kātabbaṃ ācariyā』』ti? So evamāha – 『『tumhesu ekacce vaggulivataṃ carantu, ekacce ukkuṭikappadhānamanuyuñjantu, ekacce kaṇṭakāpassayikā bhavantu, ekacce pañcātapaṃ tapantu, ekacce udakorohanakammaṃ karontu, ekacce tattha tattha mante sajjhāyantū』』ti. Te tathā kariṃsu. Sayaṃ pana aṭṭha vā dasa vā paṇḍitavādino gahetvā manorame ādhārake ramaṇīyaṃ potthakaṃ ṭhapetvā antevāsikaparivuto supaññatte sāpassaye āsane nisīdi. Tasmiṃ khaṇe rājā purohitaṃ ādāya mahantena parivārena uyyānaṃ gantvā te micchātapaṃ carante disvā 『『apāyabhayamhā muttā』』ti pasīditvā uddālakassa santikaṃ gantvā paṭisanthāraṃ katvā ekamantaṃ nisinno tuṭṭhamānaso purohitena saddhiṃ sallapanto paṭhamaṃ gāthamāha –

62.

『『Kharājinā jaṭilā paṅkadantā, dummakkharūpā ye mantaṃ jappanti;

Kaccinnu te mānusake payoge, idaṃ vidū parimuttā apāyā』』ti.

Tattha kharājināti sakhurehi ajinacammehi samannāgatā. Paṅkadantāti dantakaṭṭhassa akhādanena malaggahitadantā. Dummakkharūpāti anañjitakkhā amaṇḍitarūpā lūkhasaṅghāṭidharā. Mānusake payogeti manussehi kattabbavīriye. Idaṃ vidūti idaṃ tapacaraṇañca mantasajjhāyanañca jānantā. Apāyāti kacci ācariya, ime catūhi apāyehi muttāti pucchati.

Taṃ sutvā purohito 『『ayaṃ rājā aṭṭhāne pasanno, tuṇhī bhavituṃ na vaṭṭatī』』ti cintetvā dutiyaṃ gāthamāha –

63.

『『Pāpāni kammāni karetha rāja, bahussuto ce na careyya dhammaṃ;

Sahassavedopi na taṃ paṭicca, dukkhā pamucce caraṇaṃ apatvā』』ti.

Tattha bahussuto ceti sace mahārāja, 『『ahaṃ bahussutomhī』』ti paguṇavedopi dasakusalakammapathadhammaṃ na careyya, tīhi dvārehi pāpāneva kareyya, tiṭṭhantu tayo vedā, sahassavedopi samāno taṃ bāhusaccaṃ paṭicca aṭṭhasamāpattisaṅkhātaṃ caraṇaṃ appatvā apāyadukkhato na mucceyyāti.

Tassa vacanaṃ sutvā uddālako cintesi 『『rājā yathā vā tathā vā isigaṇassa pasīdi, ayaṃ pana brāhmaṇo carantaṃ goṇaṃ daṇḍena paharanto viya vaḍḍhitabhatte kacavaraṃ khipanto viya kathesi, tena saddhiṃ kathessāmī』』ti. So tena saddhiṃ kathento tatiyaṃ gāthamāha –

64.

『『Sahassavedopi na taṃ paṭicca, dukkhā pamucce caraṇaṃ apatvā;

Maññāmi vedā aphalā bhavanti, sasaṃyamaṃ caraṇaññeva sacca』』nti.

Tattha aphalāti tava vāde vedā ca sesasippāni ca aphalāni āpajjanti, tāni kasmā uggaṇhanti, sīlasaṃyamena saddhiṃ caraṇaññeva ekaṃ saccaṃ āpajjatīti.

Tato purohito catutthaṃ gāthamāha –

65.

『『Na heva vedā aphalā bhavanti, sasaṃyamaṃ caraṇaññeva saccaṃ;

Kittiñhi pappoti adhicca vede, santiṃ puṇāti caraṇena danto』』ti.

Tattha na hevāti nāhaṃ 『『vedā aphalā』』ti vadāmi, apica kho pana sasaṃyamaṃ caraṇaṃ saccameva sabhāvabhūtaṃ uttamaṃ. Tena hi sakkā dukkhā muccituṃ. Santiṃ puṇātīti samāpattisaṅkhātena caraṇena danto bhayasantikaraṃ nibbānaṃ pāpuṇātīti.

Taṃ sutvā uddālako 『『na sakkā iminā saddhiṃ paṭipakkhavasena ṭhātuṃ, 『putto tavāha』nti vutte sinehaṃ akaronto nāma natthi, puttabhāvamassa kathessāmī』』ti cintetvā pañcamaṃ gāthamāha –

66.

『『Bhaccā mātā pitā bandhū, yena jāto sayeva so;

Uddālako ahaṃ bhoto, sottiyākulavaṃsako』』ti.

Tattha bhaccāti mātā ca pitā ca sesabandhū ca bharitabbā nāma. Yena pana jāto, soyeva so hoti. Attāyeva hi attano jāyati, ahañca tayāva uddālakarukkhamūle janito, tayā vuttameva nāmaṃ kataṃ, uddālako ahaṃ bhoti.

So 『『ekaṃsena tvaṃ uddālakosī』』ti vutte 『『āmā』』ti vatvā 『『mayā te mātu saññāṇaṃ dinnaṃ, taṃ kuhi』』nti vutte 『『idaṃ brāhmaṇā』』ti muddikaṃ tassa hatthe ṭhapesi. Brāhmaṇo muddikaṃ sañjānitvā nicchayena 『『tvaṃ brāhmaṇadhammaṃ pajānāsī』』ti vatvā brāhmaṇadhammaṃ pucchanto chaṭṭhaṃ gāthamāha –

67.

『『Kathaṃ bho brāhmaṇo hoti, kathaṃ bhavati kevalī;

Kathañca parinibbānaṃ, dhammaṭṭho kinti vuccatī』』ti.

Uddālakopi tassa ācikkhanto sattamaṃ gāthamāha –

68.

『『Niraṃkatvā aggimādāya brāhmaṇo, āpo siñcaṃ yajaṃ usseti yūpaṃ;

Evaṃkaro brāhmaṇo hoti khemī, dhamme ṭhitaṃ tena amāpayiṃsū』』ti.

Tattha niraṃkatvā aggimādāyāti nirantaraṃ katvā aggiṃ gahetvā paricarati. Āpo siñcaṃ yajaṃ usseti yūpanti abhisecanakakammaṃ karonto sammāpāsaṃ vā vājapeyyaṃ vā niraggaḷaṃ vā yajanto suvaṇṇayūpaṃ ussāpeti. Khemīti khemappatto. Amāpayiṃsūti teneva ca kāraṇena dhamme ṭhitaṃ kathayiṃsu.

Taṃ sutvā purohito tena kathitaṃ brāhmaṇadhammaṃ garahanto aṭṭhamaṃ gāthamāha –

69.

『『Na suddhi secanenatthi, nāpi kevalī brāhmaṇo;

Na khantī nāpi soraccaṃ, nāpi so parinibbuto』』ti.

Tattha secanenāti tena vuttesu brāhmaṇadhammesu ekaṃ dassetvā sabbaṃ paṭikkhipati. Idaṃ vuttaṃ hoti – 『『aggiparicaraṇena vā udakasecanena vā pasughātayaññena vā suddhi nāma natthi, nāpi ettakena brāhmaṇo kevalaparipuṇṇo hoti, na adhivāsanakhanti, na sīlasoraccaṃ, nāpi kilesaparinibbānena parinibbuto nāma hotī』』ti.

Tato naṃ uddālako 『『yadi evaṃ brāhmaṇo na hoti, atha kathaṃ hotī』』ti pucchanto navamaṃ gāthamāha –

70.

『『Kathaṃ so brāhmaṇo hoti, kathaṃ bhavati kevalī;

Kathañca parinibbānaṃ, dhammaṭṭho kinti vuccatī』』ti.

Purohitopissa kathento itaraṃ gāthamāha –

71.

『『Akhettabandhū amamo nirāso, nillobhapāpo bhavalobhakhīṇo;

Evaṃkaro brāhmaṇo hoti khemī, dhamme ṭhitaṃ tena amāpayiṃsū』』ti.

Tattha akhettabandhūti akkhetto abandhu, khettavatthugāmanigamapariggahena ceva ñātibandhavagottabandhavamittabandhavasahāyabandhavasippabandhavapariggahena ca rahito. Amamoti sattasaṅkhāresu taṇhādiṭṭhimamāyanarahito. Nirāsoti lābhadhanaputtajīvitāsāya rahito. Nillobhapāpoti pāpalobhavisamalobhena rahito. Bhavalobhakhīṇoti khīṇabhavarāgo.

Tato uddālako gāthamāha –

72.

『『Khattiyā brāhmaṇā vessā, suddā caṇḍālapukkusā;

Sabbeva soratā dantā, sabbeva parinibbutā;

Sabbesaṃ sītibhūtānaṃ, atthi seyyotha pāpiyo』』ti.

Tattha atthi seyyotha pāpiyoti ete khattiyādayo sabbepi soraccādīhi samannāgatā honti, evaṃ bhūtānaṃ pana tesaṃ ayaṃ seyyo, ayaṃ pāpiyoti evaṃ hīnukkaṭṭhatā atthi, natthīti pucchati.

Athassa 『『arahattuppattito paṭṭhāya hīnukkaṭṭhatā nāma natthī』』ti dassetuṃ brāhmaṇo gāthamāha –

73.

『『Khattiyā brāhmaṇā vessā, suddā caṇḍālapukkusā;

Sabbeva soratā dantā, sabbeva parinibbutā;

Sabbesaṃ sītibhūtānaṃ, natthi seyyotha pāpiyo』』ti.

Atha naṃ garahanto uddālako gāthādvayamāha –

74.

『『Khattiyā brāhmaṇā vessā, suddā caṇḍālapukkusā;

Sabbeva soratā dantā, sabbeva parinibbutā.

75.

『『Sabbesaṃ sītibhūtānaṃ, natthi seyyotha pāpiyo;

Panaṭṭhaṃ carasi brahmaññaṃ, sottiyākulavaṃsata』』nti.

Tassattho – yadi etehi guṇehi samannāgatānaṃ viseso natthi, eko vaṇṇova hoti, evaṃ sante tvaṃ ubhato sujātabhāvaṃ nāsento panaṭṭhaṃ carasi brahmaññaṃ, caṇḍālasamo hosi, sottiyakulavaṃsataṃ nāsesīti.

Atha naṃ purohito upamāya saññāpento gāthādvayamāha –

76.

『『Nānārattehi vatthehi, vimānaṃ bhavati chāditaṃ;

Na tesaṃ chāyā vatthānaṃ, so rāgo anupajjatha.

77.

『『Evameva manussesu, yadā sujjhanti māṇavā;

Te sajātiṃ pamuñcanti, dhammamaññāya subbatā』』ti.

Tattha vimānanti gehaṃ vā maṇḍapaṃ vā. Chāyāti tesaṃ vatthānaṃ chāyā so nānāvidho rāgo na upeti, sabbā chāyā ekavaṇṇāva honti. Evamevāti manussesupi evameva ekacce aññāṇabrāhmaṇā akāraṇeneva cātuvaṇṇe suddhiṃ paññāpenti, esā atthīti mā gaṇhi. Yadā ariyamaggena māṇavā sujjhanti, tadā tehi paṭividdhaṃ nibbānadhammaṃ jānitvā subbatā sīlavantā paṇḍitapurisā te sajātiṃ muñcanti. Nibbānappattito paṭṭhāya hi jāti nāma niratthakāti.

Uddālako pana paccāharituṃ asakkonto appaṭibhānova nisīdi. Atha brāhmaṇo rājānaṃ āha – 『『sabbe ete, mahārāja, kuhakā sakalajambudīpe kohaññeneva nāsenti, uddālakaṃ uppabbājetvā upapurohitaṃ karotha, sese uppabbājetvā phalakāvudhāni datvā sevake karothā』』ti. 『『Sādhu, ācariyā』』ti rājā tathā kāresi. Te rājānaṃ upaṭṭhahantāva yathākammaṃ gatā.

Satthā imaṃ dhammadesanaṃ āharitvā 『『na, bhikkhave, idāneva, pubbepesa kuhakoyevā』』ti vatvā jātakaṃ samodhānesi – 『『tadā uddālako kuhakabhikkhu ahosi, rājā ānando, purohito pana ahameva ahosi』』nti.

Uddālakajātakavaṇṇanā catutthā.

[488] 5. Bhisajātakavaṇṇanā

Assaṃgavaṃ rajataṃ jātarūpanti idaṃ satthā jetavane viharanto ukkaṇṭhitabhikkhuṃ ārabbha kathesi. Vatthu pana kusajātake (jā. 2.20.1 ādayo) āvi bhavissati. Tadā pana satthā 『『saccaṃ kira tvaṃ bhikkhu ukkaṇṭhitosī』』ti pucchitvā 『『saccaṃ, bhante』』ti vutte 『『kiṃ paṭiccā』』ti vatvā 『『kilesaṃ, bhante』』ti vutte 『『bhikkhu evarūpe niyyānikasāsane pabbajitvā kasmā kilesaṃ paṭicca ukkaṇṭhitosi, porāṇakapaṇḍitā anuppanne buddhe bāhirakapabbajjaṃ pabbajitvā vatthukāmakilesakāme ārabbha uppajjanakasaññaṃ sapathaṃ katvā vihariṃsū』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto asītikoṭivibhavassa brāhmaṇamahāsālakulassa putto hutvā nibbatti, 『『mahākañcanakumāro』』tissa nāmaṃ kariṃsu. Athassa padasā vicaraṇakāle aparopi putto jāyi, 『『upakañcanakumāro』』tissa nāmaṃ kariṃsu. Evaṃ paṭipāṭiyā satta puttā ahesuṃ. Sabbakaniṭṭhā panekā dhītā, tassā 『『kañcanadevī』』ti nāmaṃ kariṃsu. Mahākañcanakumāro vayappatto takkasilato sabbasippāni uggaṇhitvā āgacchi. Atha naṃ mātāpitaro gharāvāsena bandhitukāmā 『『attanā samānajātiyakulato te dārikaṃ ānessāma, gharāvāsaṃ saṇṭhapehī』』ti vadiṃsu. 『『Ammatātā, na mayhaṃ gharāvāsenattho, mayhañhi tayo bhavā ādittā viya sappaṭibhayā, bandhanāgāraṃ viya palibuddhā, ukkārabhūmi viya jegucchā hutvā upaṭṭhahanti, mayā supinenapi methunadhammo na diṭṭhapubbo, aññe vo puttā atthi, te gharāvāsena nimantethā』』ti vatvā punappunaṃ yācitopi sahāye pesetvā tehi yācitopi na icchi.

Atha naṃ sahāyā 『『samma, kiṃ pana tvaṃ patthento kāme paribhuñjituṃ na icchasī』』ti pucchiṃsu. So tesaṃ nekkhammajjhāsayataṃ ārocesi. Taṃ sutvā mātāpitaro sesaputte nimantesuṃ, tepi na icchiṃsu. Kañcanadevīpi na icchiyeva. Aparabhāge mātāpitaro kālamakaṃsu. Mahākañcanapaṇḍito mātāpitūnaṃ kattabbakiccaṃ katvā asītikoṭidhanena kapaṇaddhikānaṃ mahādānaṃ datvā cha bhātaro bhaginiṃ ekaṃ dāsaṃ ekaṃ dāsiṃ ekaṃ sahāyakañca ādāya mahābhinikkhamanaṃ nikkhamitvā himavantaṃ pāvisi. Te tattha ekaṃ padumasaraṃ nissāya ramaṇīye bhūmibhāge assamaṃ katvā pabbajitvā vanamūlaphalāhārehi yāpayiṃsu. Te araññaṃ gacchantā ekatova gantvā yattha eko phalaṃ vā pattaṃ vā passati, tattha itarepi pakkositvā diṭṭhasutādīni kathentā uccinanti, gāmassa kammantaṭṭhānaṃ viya hoti. Atha ācariyo mahākañcanatāpaso cintesi 『『amhākaṃ asītikoṭidhanaṃ chaḍḍetvā pabbajitānaṃ evaṃ loluppacāravasena phalāphalatthāya vicaraṇaṃ nāma appatirūpaṃ, ito paṭṭhāya ahameva phalāphalaṃ āharissāmī』』ti. So assamaṃ patvā sabbepi te sāyanhasamaye sannipātetvā tamatthaṃ ārocetvā 『『tumhe idheva samaṇadhammaṃ karontā acchatha, ahaṃ phalāphalaṃ āharissāmī』』ti āha. Atha naṃ upakañcanādayo 『『mayaṃ ācariya, tumhe nissāya pabbajitā, tumhe idheva samaṇadhammaṃ karotha, bhaginīpi no idheva hotu, dāsīpi tassā santike acchatu, mayaṃ aṭṭha janā vārena phalāphalaṃ āharissāma, tumhe pana tayo vāramuttāva hothā』』ti vatvā paṭiññaṃ gaṇhiṃsu.

Tato paṭṭhāya aṭṭhasupi janesu ekeko vāreneva phalāphalaṃ āharati. Sesā attano attano paṇṇasālāyameva honti, akāraṇena ekato bhavituṃ na labhanti. Vārappatto phalāphalaṃ āharitvā eko māḷako atthi, tattha pāsāṇaphalake ekādasa koṭṭhāse katvā ghaṇḍisaññaṃ katvā attano koṭṭhāsaṃ ādāya vasanaṭṭhānaṃ pavisati. Sesā ghaṇḍisaññāya nikkhamitvā loluppaṃ akatvā gāravaparihārena gantvā attano pāpuṇanakoṭṭhāsaṃ ādāya vasanaṭṭhānaṃ gantvā paribhuñjitvā samaṇadhammaṃ karonti. Te aparabhāge bhisāni āharitvā khādantā tattatapā ghoratapā paramājitindriyā kasiṇaparikammaṃ karontā vihariṃsu. Atha tesaṃ sīlatejena sakkassa bhavanaṃ kampi. Sakkopi āvajjento taṃ kāraṇaṃ ñatvā 『『kāmādhimuttā nu kho ime isayo , no』』ti āsaṅkaṃ karotiyeva. So 『『ime tāva isayo pariggaṇhissāmī』』ti cintetvā attano ānubhāvena mahāsattassa koṭṭhāsaṃ tayo divase antaradhāpesi. So paṭhamadivase koṭṭhāsaṃ adisvā 『『mama koṭṭhāsaṃ pamuṭṭho bhavissatī』』ti cintesi, dutiyadivase 『『mama dosena bhavitabbaṃ, paṇāmanavasena mama koṭṭhāsaṃ na ṭhapesi maññe』』ti cintesi, tatiyadivase 『『kena nu kho kāraṇena mayhaṃ koṭṭhāsaṃ na ṭhapenti, sace me doso atthi, khamāpessāmī』』ti sāyanhasamaye ghaṇḍisaññaṃ adāsi.

Sabbe sannipatitvā 『『kena ghaṇḍisaññā dinnā』』ti āhaṃsu. 『『Mayā tātā』』ti. 『『Kiṃkāraṇā ācariyā』』ti? 『『Tātā tatiyadivase kena phalāphalaṃ ābhata』』nti? Tesu eko uṭṭhāya 『『mayā ācariyā』』ti vanditvā aṭṭhāsi. Koṭṭhāse karontena te mayhaṃ koṭṭhāso katoti. 『『Āma, ācariya, jeṭṭhakakoṭṭhāso me kato』』ti. 『『Hiyyo kenābhata』』nti? 『『Mayā』』ti aparo uṭṭhāya vanditvā aṭṭhāsi. Koṭṭhāsaṃ karonto maṃ anussarīti. 『『Tumhākaṃ me jeṭṭhakakoṭṭhāso ṭhapito』』ti. 『『Ajja kenābhata』』nti. 『『Mayā』』ti aparo uṭṭhāya vanditvā aṭṭhāsi. Koṭṭhāsaṃ karonto maṃ anussarīti. 『『Tumhākaṃ me jeṭṭhakakoṭṭhāso kato』』ti. 『『Tātā, ajja mayhaṃ koṭṭhāsaṃ alabhantassa tatiyo divaso, paṭhamadivase koṭṭhāsaṃ adisvā 『koṭṭhāsaṃ karonto maṃ pamuṭṭho bhavissatī』ti cintesiṃ, dutiyadivase 『『mama koci doso bhavissatī』』ti cintesiṃ, ajja pana 『『sace me doso atthi, khamāpessāmī』』ti cintetvā ghaṇḍisaññāya tumhe sannipātesiṃ. Ete bhisakoṭṭhāse tumhe 『『karimhā』』ti vadatha, ahaṃ na labhāmi, etesaṃ thenetvā khādakaṃ ñātuṃ vaṭṭati, kāme pahāya pabbajitānaṃ bhisamattaṃ thenanaṃ nāma appatirūpanti. Te tassa kathaṃ sutvā 『『aho sāhasikakamma』』nti sabbeva ubbegappattā ahesuṃ.

Tasmiṃ assamapade vanajeṭṭhakarukkhe nibbattadevatāpi otaritvā āgantvā tesaṃyeva santike nisīdi. Āneñjakaraṇaṃ kāriyamāno dukkhaṃ adhivāsetuṃ asakkonto āḷānaṃ bhinditvā palāyitvā araññaṃ paviṭṭho eko vāraṇo kālena kālaṃ isigaṇaṃ vandati, sopi āgantvā ekamantaṃ aṭṭhāsi. Sappakīḷāpanako eko vānaro ahituṇḍikassa hatthato muccitvā palāyitvā araññaṃ pavisitvā tattheva assame vasati. Sopi taṃ divasaṃ isigaṇaṃ vanditvā ekamantaṃ nisīdi. Sakko 『『isigaṇaṃ pariggaṇhissāmī』』ti tesaṃ santike adissamānakāyo aṭṭhāsi. Tasmiṃ khaṇeva bodhisattassa kaniṭṭho upakañcanatāpaso uṭṭhāyāsanā bodhisattaṃ vanditvā sesānaṃ apacitiṃ dassetvā 『『ācariya, ahaṃ aññe apaṭṭhapetvā attānaññeva sodhetuṃ labhāmī』』ti pucchi. 『『Āma, labhasī』』ti. So isigaṇamajjhe ṭhatvā 『『sace te mayā bhisāni khāditāni, evarūpo nāma hotū』』ti sapathaṃ karonto paṭhamaṃ gāthamāha –

78.

『『Assaṃ gavaṃ rajataṃ jātarūpaṃ, bhariyañca so idha labhataṃ manāpaṃ;

Puttehi dārehi samaṅgi hotu, bhisāni te brāhmaṇa yo ahāsī』』ti.

Tattha 『『assaṃ gava』』nti idaṃ 『『so 『yattakāni piyavatthūni honti, tehi vippayoge tattakāni sokadukkhāni uppajjantī』ti vatthukāme garahanto abhāsī』』ti veditabbaṃ.

Taṃ sutvā isigaṇo 『『mārisa, mā evaṃ kathetha, atibhāriyo te sapatho』』ti kaṇṇe pidahi. Bodhisattopi naṃ 『『tāta, atibhāriyo te sapatho, na tvaṃ khādasi, tava pattāsane nisīdā』』ti āha. Tasmiṃ paṭhamaṃ sapathaṃ katvā nisinne dutiyopi bhātā sahasā uṭṭhāya mahāsattaṃ vanditvā sapathena attānaṃ sodhento dutiyaṃ gāthamāha –

79.

『『Mālañca so kāsikacandanañca, dhāretu puttassa bahū bhavantu;

Kāmesu tibbaṃ kurutaṃ apekkhaṃ, bhisāni te brāhmaṇa yo ahāsī』』ti.

Tattha tibbanti vatthukāmakilesakāmesu bahalaṃ apekkhaṃ karotūti. Idaṃ so 『『yassetesu tibbā apekkhā honti, so tehi vippayoge mahantaṃ dukkhaṃ pāpuṇātī』』ti dukkhapaṭikkhepavaseneva āha.

Tasmiṃ nisinne sesāpi attano attano ajjhāsayānurūpena taṃ taṃ gāthaṃ abhāsiṃsu –

80.

『『Pahūtadhañño kasimā yasassī, putte gihī dhanimā sabbakāme;

Vayaṃ apassaṃ gharamāvasātu, bhisāni te brāhmaṇa yo ahāsi.

81.

『『So khattiyo hotu pasayhakārī, rājābhirājā balavā yasassī;

Sa cāturantaṃ mahimāvasātu, bhisāni te brāhmaṇa yo ahāsi.

82.

『『So brāhmaṇo hotu avītarāgo, muhuttanakkhattapathesu yutto;

Pūjetu naṃ raṭṭhapatī yasassī, bhisāni te brāhmaṇa yo ahāsi.

83.

『『Ajjhāyakaṃ sabbasamantavedaṃ, tapassinaṃ maññatu sabbaloko;

Pūjentu naṃ jānapadā samecca, bhisāni te brāhmaṇa yo ahāsi.

84.

『『Catussadaṃ gāmavaraṃ samiddhaṃ, dinnañhi so bhuñjatu vāsavena;

Avītarāgo maraṇaṃ upetu, bhisāni te brāhmaṇa yo ahāsi.

85.

『『So gāmaṇī hotu sahāyamajjhe, naccehi gītehi pamodamāno;

So rājato byasana mālattha kiñci, bhisāni te brāhmaṇa yo ahāsi.

86.

『『Yaṃ ekarājā pathaviṃ vijetvā, itthīsahassāna ṭhapetu aggaṃ;

Sīmantinīnaṃ pavarā bhavātu, bhisāni te brāhmaṇa yā ahāsi.

87.

『『Isīnañhi sā sabbasamāgatānaṃ, bhuñjeyya sāduṃ avikampamānā;

Carātu lābhena vikatthamānā, bhisāni te brāhmaṇa yā ahāsi.

88.

『『Āvāsiko hotu mahāvihāre, navakammiko hotu gajaṅgalāyaṃ;

Ālokasandhiṃ divasaṃ karotu, bhisāni te brāhmaṇa yo ahāsi.

89.

『『So bajjhatū pāsasatehi chabbhi, rammā vanā niyyatu rājadhāniṃ;

Tuttehi so haññatu pācanehi, bhisāni te brāhmaṇa yo ahāsi.

90.

『『Alakkamālī tipukaṇṇaviddho, laṭṭhīhato sappamukhaṃ upetu;

Sakacchabandho visikhaṃ carātu, bhisāni te brāhmaṇa yo ahāsī』』ti.

Tattha tatiyena vuttagāthāya kasimāti sampannakasikammo. Putte gihī dhanimā sabbakāmeti putte labhatu, gihī hotu, sattavidhena ratanadhanena dhanimā hotu, rūpādibhede sabbakāme labhatu. Vayaṃ apassanti mahallakakāle pabbajjānurūpampi attano vayaṃ apassanto pañcakāmaguṇasamiddhaṃ gharameva āvasatūti. Idaṃ so 『『pañcakāmaguṇagiddho kāmaguṇavippayogena mahāvināsaṃ pāpuṇātī』』ti dassetuṃ kathesi.

Catutthena vuttagāthāya rājābhirājāti rājūnaṃ antare abhirājāti. Idaṃ so 『『issarānaṃ nāma issariye parigalite mahantaṃ dukkhaṃ uppajjatī』』ti rajje dosaṃ dassento kathesi. Pañcamena vuttagāthāya avītarāgoti purohitaṭṭhānataṇhāya sataṇhoti. Idaṃ so 『『purohitassa purohitaṭṭhāne parigalite mahantaṃ domanassaṃ uppajjatī』』ti dassetuṃ kathesi. Chaṭṭhena vuttagāthāya tapassinanti tapasīlasampannoti taṃ maññatu. Idaṃ so 『『lābhasakkārāpagamena mahantaṃ domanassaṃ uppajjatī』』ti lābhasakkāragarahavasena kathesi.

Sahāyatāpasena vuttagāthāya catussadanti ākiṇṇamanussatāya manussehi, pahūtadhaññatāya dhaññena, sulabhadārutāya dārūhi, sampannodakatāya udakenāti catūhi ussannaṃ, catussadasamannāgatanti attho. Vāsavenāti vāsavena dinnaṃ viya acalaṃ, vāsavato laddhavarānubhāvena ekaṃ rājānaṃ ārādhetvā tena dinnantipi attho. Avītarāgoti kaddame sūkaro viya kāmapaṅke nimuggova hutvā. Iti sopi kāmānaṃ ādīnavaṃ kathento evamāha.

Dāsena vuttagāthāya gāmaṇīti gāmajeṭṭhako. Ayampi kāme garahantoyeva evamāha. Kañcanadeviyā vuttagāthāya yanti yaṃ itthinti attho. Ekarājāti aggarājā. Itthisahassānanti vacanamaṭṭhatāya vuttaṃ, soḷasannaṃ itthisahassānaṃ aggaṭṭhāne ṭhapetūti attho. Sīmantinīnanti sīmantadharānaṃ itthīnanti attho. Iti sā itthibhāve ṭhatvāpi duggandhagūtharāsiṃ viya kāme garahantīyeva evamāha. Dāsiyā vuttagāthāya sabbasamāgatānanti sabbesaṃ sannipatitānaṃ majjhe nisīditvā avikampamānā anosakkamānā sādurasaṃ bhuñjatūti attho. Dāsīnaṃ kira sāmikassa santike nisīditvā bhuñjanaṃ nāma appiyaṃ. Iti sā attano appiyatāya evamāha. Carātūti caratu. Lābhena vikatthamānāti lābhahetu kuhanakammaṃ karontī lābhasakkāraṃ uppādentī caratūti attho. Iminā sā dāsibhāve ṭhitāpi kilesakāmavatthukāme garahati.

Devatāya vuttagāthāya āvāsikoti āvāsajagganako. Gajaṅgalāyanti evaṃnāmake nagare. Tattha kira dabbasambhārā sulabhā. Ālokasandhiṃ divasanti ekadivaseneva vātapānaṃ karotu. So kira devaputto kassapabuddhakāle gajaṅgalanagaraṃ nissāya yojanike jiṇṇamahāvihāre āvāsikasaṅghatthero hutvā jiṇṇavihāre navakammaṃ karontoyeva mahādukkhaṃ anubhavi. Tasmā tadeva dukkhaṃ ārabbha evamāha. Hatthinā vuttagāthāya pāsasatehīti bahūhi pāsehi. Chabbhīti catūsu pādesu gīvāya kaṭibhāge cāti chasu ṭhānesu. Tuttehīti dvikaṇḍakāhi dīghalaṭṭhīhi. Pācanehīti dasapācanehi aṅkusehi vā. So kira attano anubhūtadukkhaññeva ārabbha evamāha.

Vānarena vuttagāthāya alakkamālīti ahituṇḍikena kaṇṭhe parikkhipitvā ṭhapitāya alakkamālāya samannāgato. Tipukaṇṇaviddhoti tipupiḷandhanena piḷandhakaṇṇo. Laṭṭhīhatoti sappakīḷaṃ sikkhāpayamāno laṭṭhiyā hato hutvā. Esopi ahituṇḍikassa hatthe attano anubhūtadukkhameva sandhāya evamāha.

Evaṃ tehi terasahi janehi sapathe kate mahāsatto cintesi 『『kadāci ime 『ayaṃ anaṭṭhameva naṭṭhanti kathetī』ti mayi āsaṅkaṃ kareyyuṃ, ahampi sapathaṃ karomī』』ti. Atha naṃ karonto cuddasamaṃ gāthamāha –

91.

『『Yo ve anaṭṭhaṃva naṭṭhanti cāha, kāmeva so labhataṃ bhuñjatañca;

Agāramajjhe maraṇaṃ upetu, yo vā bhonto saṅkati kañcidevā』』ti.

Tattha bhontoti ālapanaṃ. Idaṃ vuttaṃ hoti – bhavanto yo anaṭṭhe koṭṭhāse 『『naṭṭhaṃ me』』ti vadati, yo vā tumhesu kañci āsaṅkati, so pañca kāmaguṇe labhatu ceva bhuñjatu ca, ramaṇīyameva pabbajjaṃ alabhitvā agāramajjheyeva maratūti.

Evaṃ isīhi sapathe kate sakko bhāyitvā 『『ahaṃ ime vīmaṃsanto bhisāni antaradhāpesiṃ. Ime ca chaḍḍitakheḷapiṇḍaṃ viya kāme garahantā sapathaṃ karonti, kāme garahakāraṇaṃ te pucchissāmī』』ti cintetvā dissamānarūpo bodhisattaṃ vanditvā pucchanto anantaraṃ gāthamāha –

92.

『『Yadesamānā vicaranti loke, iṭṭhañca kantañca bahūnametaṃ;

Piyaṃ manuññaṃ cidha jīvaloke, kasmā isayo nappasaṃsanti kāme』』ti.

Tattha yadesamānāti yaṃ vatthukāmaṃ kilesakāmañca kasigorakkhādīhi samavisamakammehi pariyesamānā sattā loke vicaranti, etaṃ bahūnaṃ devamanussānaṃ iṭṭhañca kantañca piyañca manuññañca, kasmā isayo nappasaṃsanti kāmeti attho. 『『Kāme』』ti iminā taṃ vatthuṃ sarūpato dasseti.

Athassa pañhaṃ vissajjento mahāsatto dve gāthā abhāsi –

93.

『『Kāmesu ve haññare bajjhare ca, kāmesu dukkhañca bhayañca jātaṃ;

Kāmesu bhūtādhipatī pamattā, pāpāni kammāni karonti mohā.

94.

『『Te pāpadhammā pasavetva pāpaṃ, kāyassa bhedā nirayaṃ vajanti;

Ādīnavaṃ kāmaguṇesu disvā, tasmā isayo nappasaṃsanti kāme』』ti.

Tattha kāmesūti kāmahetu, kāme nissāya kāyaduccaritādīni karontīti attho. Haññareti daṇḍādīhi haññanti. Bajjhareti rajjubandhanādīhi bajjhanti. Dukkhanti kāyikacetasikaṃ asātaṃ dukkhaṃ. Bhayanti attānuvādādikaṃ sabbampi bhayaṃ. Bhūtādhipatīti sakkaṃ ālapati. Ādīnavanti evarūpaṃ dosaṃ. So panesa ādīnavo dukkhakkhandhādīhi suttehi (ma. ni. 1.163-180) dīpetabbo.

Sakko mahāsattassa kathaṃ sutvā saṃviggamānaso anantaraṃ gāthamāha –

95.

『『Vīmaṃsamāno isino bhisāni, tīre gahetvāna thale nidhesiṃ;

Suddhā apāpā isayo vasanti, etāni te brahmacārī bhisānī』』ti.

Tattha vimaṃsamānoti bhante, ahaṃ 『『ime isayo kāmādhimuttā vā, no vā』』ti vīmaṃsanto. Isinoti tava mahesino santakāni bhisāni. Tīre gahetvānāti tīre nikkhittāni gahetvā thale ekamante nidhesiṃ. Suddhāti idāni mayā tumhākaṃ sapathakiriyāya ñātaṃ 『『ime isayo suddhā apāpā hutvā vasantī』』ti.

Taṃ sutvā bodhisatto gāthamāha –

96.

『『Na te naṭā no pana kīḷaneyyā, na bandhavā no pana te sahāyā;

Kismiṃ vupatthambha sahassanetta, isīhi tvaṃ kīḷasi devarājā』』ti.

Tattha na te naṭā noti devarāja, mayaṃ tava naṭā vā kīḷitabbayuttakā vā keci na homa, nāpi tava ñātakā, na sahāyā, atha tvaṃ kiṃ vā upatthambhaṃ katvā kiṃ nissāya isīhi saddhiṃ kīḷasīti attho.

Atha naṃ sakko khamāpento vīsatimaṃ gāthamāha –

97.

『『Ācariyo mesi pitā ca mayhaṃ, esā patiṭṭhā khalitassa brahme;

Ekāparādhaṃ khama bhūripañña, na paṇḍitā kodhabalā bhavantī』』ti.

Tattha esā patiṭṭhāti esā tava pādacchāyā ajja mama khalitassa aparaddhassa patiṭṭhā hotu. Kodhabalāti paṇḍitā nāma khantibalā bhavanti, na kodhabalāti.

Atha mahāsatto sakkassa devarañño khamitvā sayaṃ isigaṇaṃ khamāpento itaraṃ gāthamāha –

98.

『『Suvāsitaṃ isinaṃ ekarattaṃ, yaṃ vāsavaṃ bhūtapatiddasāma;

Sabbeva bhonto sumanā bhavantu, yaṃ brāhmaṇo paccupādī bhisānī』』ti.

Tattha suvāsitaṃ isinaṃ ekarattanti āyasmantānaṃ isīnaṃ ekarattampi imasmiṃ araññe vasitaṃ suvasitameva. Kiṃkāraṇā? Yaṃ vāsavaṃ bhūtapatiṃ addasāma, sace hi mayaṃ nagare avasimha, imaṃ na addasāma. Bhontoti bhavanto sabbepi sumanā bhavantu, tussantu, sakkassa devarañño khamantu. Kiṃkāraṇā? Yaṃ brāhmaṇo paccupādī bhisāni, yasmā tumhākaṃ ācariyo bhisāni paṭilabhīti.

Sakko isigaṇaṃ vanditvā devalokameva gato. Isigaṇopi jhānābhiññāyo nibbattetvā brahmalokūpago ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā 『『evaṃ bhikkhu porāṇakapaṇḍitā sapathaṃ katvā kilese pajahiṃsū』』ti vatvā saccāni pakāsesi, saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi. Jātakaṃ samodhānento puna satthā tisso gāthā abhāsi –

99.

『『Ahañca sāriputto ca, moggallāno ca kassapo;

Anuruddho puṇṇo ānando, tadāsuṃ satta bhātaro.

100.

『『Bhaginī uppalavaṇṇā ca, dāsī khujjuttarā tadā;

Citto gahapati dāso, yakkho sātāgiro tadā.

101.

『『Pālileyyo tadā nāgo, madhudo seṭṭhavānaro;

Kāḷudāyī tadā sakko, evaṃ dhāretha jātaka』』nti.

Bhisajātakavaṇṇanā pañcamā.

[489] 6. Surucijātakavaṇṇanā

Mahesīsurucino bhariyāti idaṃ satthā sāvatthiṃ upanissāya migāramātupāsāde viharanto visākhāya mahāupāsikāya laddhe aṭṭha vare ārabbha kathesi. Sā hi ekadivasaṃ jetavane dhammakathaṃ sutvā bhagavantaṃ saddhiṃ bhikkhusaṅghena svātanāya nimantetvā pakkāmi. Tassā pana rattiyā accayena cātuddīpiko mahāmegho pāvassi . Bhagavā bhikkhū āmantetvā 『『yathā, bhikkhave, jetavane vassati, evaṃ catūsu dīpesu vassati, ovassāpetha, bhikkhave, kāyaṃ, ayaṃ pacchimako cātuddīpiko mahāmegho』』ti vatvā ovassāpitakāyehi bhikkhūhi saddhiṃ iddhibalena jetavane antarahito visākhāya koṭṭhake pāturahosi. Upāsikā 『『acchariyaṃ vata bho, abbhutaṃ vata bho, tathāgatassa mahiddhikatā mahānubhāvatā, yatra hi nāma jāṇukamattesupi oghesu vattamānesu kaṭimattesupi oghesu vattamānesu na hi nāma ekabhikkhussapi pādā vā cīvarāni vā allāni bhavissantī』』ti haṭṭhā udaggā buddhappamukhaṃ bhikkhusaṅghaṃ parivisitvā katabhattakiccaṃ bhagavantaṃ etadavoca 『『aṭṭhāhaṃ, bhante, bhagavantaṃ varāni yācāmī』』ti. 『『Atikkantavarā kho, visākhe, tathāgatā』』ti. 『『Yāni ca, bhante, kappiyāni yāni ca anavajjānī』』ti. 『『Vadehi visākhe』』ti. 『『Icchāmahaṃ, bhante, bhikkhusaṅghassa yāvajīvaṃ vassikasāṭikaṃ dātuṃ, āgantukabhattaṃ dātuṃ, gamikabhattaṃ dātuṃ, gilānabhattaṃ dātuṃ, gilānupaṭṭhākabhattaṃ dātuṃ, gilānabhesajjaṃ dātuṃ, dhuvayāguṃ dātuṃ, bhikkhunisaṅghassa yāvajīvaṃ udakasāṭikaṃ dātu』』nti.

Satthā 『『kaṃ pana tvaṃ, visākhe, atthavasaṃ sampassamānā tathāgataṃ aṭṭha varāni yācasī』』ti pucchitvā tāya varānisaṃse kathite 『『sādhu sādhu, visākhe, sādhu kho tvaṃ, visākhe, imaṃ ānisaṃsaṃ sampassamānā tathāgataṃ aṭṭha varāni yācasī』』ti vatvā 『『anujānāmi te, visākhe, aṭṭha varānī』』ti aṭṭha vare datvā anumodanaṃ katvā pakkāmi. Athekadivasaṃ satthari pubbārāme viharante bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ 『『āvuso, visākhā mahāupāsikā mātugāmattabhāve ṭhatvāpi dasabalassa santike aṭṭha vare labhi, aho mahāguṇā』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, visākhā idāneva mama santikā vare labhati, pubbepesā labhiyevā』』ti vatvā atītaṃ āhari.

Atīte mithilāyaṃ suruci nāma rājā rajjaṃ kārento puttaṃ paṭilabhitvā tassa 『『surucikumāro』』tveva nāmaṃ akāsi. So vayappatto 『『takkasilāyaṃ sippaṃ uggaṇhissāmī』』ti gantvā nagaradvāre sālāyaṃ nisīdi. Bārāṇasiraññopi putto brahmadattakumāro nāma tatheva gantvā surucikumārassa nisinnaphalakeyeva nisīdi. Te aññamaññaṃ pucchitvā vissāsikā hutvā ekatova ācariyassa santikaṃ gantvā ācariyabhāgaṃ datvā sippaṃ paṭṭhapetvā na cirasseva niṭṭhitasippā ācariyaṃ āpucchitvā thokaṃ maggaṃ ekatova gantvā dvedhāpathe ṭhitā aññamaññaṃ āliṅgitvā mittadhammānurakkhaṇatthaṃ katikaṃ kariṃsu 『『sace mama putto jāyati, tava dhītā, tava putto, mama dhītā, tesaṃ āvāhavivāhaṃ karissāmā』』ti. Tesu rajjaṃ kārentesu surucimahārājassa putto jāyi, 『『surucikumāro』』tvevassa nāmaṃ kariṃsu. Brahmadattassa dhītā jāyi, 『『sumedhā』』tissā nāmaṃ kariṃsu.

Surucikumāro vayappatto takkasilāyaṃ gantvā sippaṃ uggaṇhitvā āgacchi. Atha naṃ pitā rajje abhisiñcitukāmo hutvā 『『sahāyassa kira me bārāṇasirañño dhītā atthi, tamevassa aggamahesiṃ karissāmī』』ti tassā atthāya bahuṃ paṇṇākāraṃ datvā amacce pesesi. Tesaṃ anāgatakāleyeva bārāṇasirājā deviṃ pucchi 『『bhadde, mātugāmassa nāma kiṃ atirekadukkha』』nti? 『『Sapattirosadukkhaṃ devā』』ti. 『『Tena hi, bhadde, amhākaṃ ekaṃ dhītaraṃ sumedhādeviṃ tamhā dukkhā mocetvā yo etaṃ ekikameva gaṇhissati, tassa dassāmā』』ti āha. So tehi amaccehi āgantvā tassā nāme gahite 『『tātā, kāmaṃ mayā pubbe mayhaṃ sahāyassa paṭiññā katā, imaṃ pana mayaṃ itthighaṭāya antare na khipitukāmā, yo etaṃ ekikameva gaṇhāti, tassa dātukāmamhā』』ti āha. Te rañño santikaṃ pahiṇiṃsu. Rājā pana 『『amhākaṃ rajjaṃ mahantaṃ, sattayojanikaṃ mithilanagaraṃ, tīṇi yojanasatāni raṭṭhaparicchedo, heṭṭhimantena soḷasa itthisahassāni laddhuṃ vaṭṭatī』』ti vatvā na rocesi.

Surucikumāro pana sumedhāya rūpasampadaṃ sutvā savanasaṃsaggena bajjhitvā 『『ahaṃ taṃ ekikameva gaṇhissāmi, na mayhaṃ itthighaṭāya attho, tameva ānentū』』ti mātāpitūnaṃ pesesi. Te tassa manaṃ abhinditvā bahuṃ dhanaṃ pesetvā mahantena parivārena taṃ ānetvā kumārassa aggamahesiṃ katvā ekatova abhisiñciṃsu. So surucimahārājā nāma hutvā dhammena rajjaṃ kārento tāya saddhiṃ piyasaṃvāsaṃ vasi. Sā pana dasa vassasahassāni tassa gehe vasantī neva puttaṃ, na dhītaraṃ labhi. Atha nāgarā sannipatitvā rājaṅgaṇe upakkositvā 『『kimeta』』nti vutte 『『rañño doso natthi, vaṃsānupālako pana vo putto na vijjati, tumhākaṃ ekāva devī, rājakule ca nāma heṭṭhimantena soḷasahi itthisahassehi bhavitabbaṃ, itthighaṭaṃ gaṇha, deva, addhā tāsu puññavatī puttaṃ labhissatī』』ti vatvā 『『tātā, kiṃ kathetha, 『ahaṃ aññaṃ na gaṇhissāmī』ti paṭiññaṃ datvā mayā esā ānītā, na sakkā musāvādaṃ kātuṃ, na mayhaṃ itthighaṭāya attho』』ti raññā paṭikkhittā pakkamiṃsu.

Sumedhā taṃ kathaṃ sutvā 『『rājā tāva saccavāditāya aññā itthiyo na ānesi, ahameva panassa ānessāmī』』ti rañño mātusamabhariyaṭṭhāne ṭhatvā attano ruciyāva khattiyakaññānaṃ sahassaṃ, amaccakaññānaṃ sahassaṃ, gahapatikaññānaṃ sahassaṃ, sabbasamayanāṭakitthīnaṃ sahassanti cattāri itthisahassāni ānesi. Tāpi dasa vassasahassāni rājakule vasitvā neva puttaṃ, na dhītaraṃ labhiṃsu. Etenevupāyena aparānipi tikkhattuṃ cattāri cattāri sahassāni ānesi. Tāpi neva puttaṃ, na dhītaraṃ labhiṃsu. Ettāvatā soḷasa itthisahassāni ahesuṃ. Cattālīsa vassasahassāni atikkamiṃsu, tāni tāya ekikāya vutthehi dasahi sahassehi saddhiṃ paññāsa vassasahassāni honti. Atha nāgarā sannipatitvā puna upakkositvā 『『kimeta』』nti vutte 『『deva, tumhākaṃ itthiyo puttaṃ patthetuṃ āṇāpethā』』ti vadiṃsu. Rājā 『『sādhū』』ti sampaṭicchitvā 『『tumhe puttaṃ patthethā』』ti āha. Tā tato paṭṭhāya puttaṃ patthayamānā nānādevatā namassanti, nānāvatāni caranti, putto nuppajjateva. Atha rājā sumedhaṃ āha 『『bhadde, tvampi puttaṃ patthehī』』ti. Sā 『『sādhū』』ti pannarasauposathadivase aṭṭhaṅgasamannāgataṃ uposathaṃ samādāya sirigabbhe sīlāni āvajjamānā kappiyamañcake nisīdi . Sesā ajavatagovatā hutvā puttaṃ alabhitvā uyyānaṃ agamaṃsu.

Sumedhāya sīlatejena sakkassa bhavanaṃ kampi. Tadā sakko āvajjento 『『sumedhā puttaṃ pattheti, puttamassā dassāmi, na kho pana sakkā yaṃ vā taṃ vā dātuṃ, anucchavikamassā puttaṃ upadhāressāmī』』ti upadhārento naḷakāradevaputtaṃ passi. So hi puññasampanno satto purimattabhāve bārāṇasiyaṃ vasanto vappakāle khettaṃ gacchanto ekaṃ paccekabuddhaṃ disvā dāsakammakare 『『vapathā』』ti pahiṇi. Sayaṃ nivattitvā paccekabuddhaṃ gehaṃ netvā bhojetvā puna gaṅgātīraṃ ānetvā puttena saddhiṃ ekato hutvā udumbarabhittipādaṃ naḷabhittikaṃ paṇṇasālaṃ katvā dvāraṃ yojetvā caṅkamaṃ katvā paccekabuddhaṃ tattheva temāsaṃ vasāpetvā vutthavassaṃ dve pitāputtā ticīvarena acchādetvā uyyojesuṃ. Eteneva niyāmena sattaṭṭha paccekabuddhe tāya paṇṇasālāya vasāpetvā ticīvarāni adaṃsu. 『『Dve pitāputtā naḷakārā hutvā gaṅgātīre veḷuṃ upadhārentā paccekabuddhaṃ disvā evamakaṃsū』』tipi vadantiyeva.

Te kālaṃ katvā tāvatiṃsabhavane nibbattitvā chasu kāmāvacarasaggesu anulomapaṭilomena mahantaṃ devissariyaṃ anubhavantā vicaranti. Te tato cavitvā uparidevaloke nibbattitukāmā honti. Sakko tathā gatabhāvaṃ ñatvā tesu ekassa vimānadvāraṃ gantvā taṃ āgantvā vanditvā ṭhitaṃ āha – 『『mārisa, tayā manussalokaṃ gantuṃ vaṭṭatī』』ti. 『『Mahārāja, manussaloko nāma jeguccho paṭikūlo, tattha ṭhitā dānādīni puññāni katvā devalokaṃ patthenti, tattha gantvā kiṃ karissāmī』』ti. 『『Mārisa, devaloke paribhuñjitabbasampattiṃ manussaloke paribhuñjissasi, pañcavīsatiyojanubbedhe navayojanaāyāme aṭṭhayojanavitthāre ratanapāsāde vasissasi, adhivāsehī』』ti. So adhivāsesi. Sakko tassa paṭiññaṃ gahetvā isivesena rājuyyānaṃ gantvā tāsaṃ itthīnaṃ upari ākāse caṅkamanto attānaṃ dassetvā 『『kassāhaṃ puttavaraṃ dammi, kā puttavaraṃ gaṇhissatī』』ti āha. 『『Bhante, mayhaṃ dehi, mayhaṃ dehī』』ti soḷasa itthisahassāni hatthe ukkhipiṃsu. Tato sakko āha – 『『ahaṃ sīlavatīnaṃ puttaṃ dammi, tumhākaṃ kiṃ sīlaṃ, ko ācāro』』ti. Tā ukkhittahatthe samañchitvā 『『sace sīlavatiyā dātukāmo, sumedhāya santikaṃ gacchāhī』』ti vadiṃsu. So ākāseneva gantvā tassā vāsāgāre sīhapañjare aṭṭhāsi.

Athassā tā itthiyo ārocesuṃ 『『etha, devi, sakko devarājā 『tumhākaṃ puttavaraṃ dassāmī』ti ākāsenāgantvā sīhapañjare ṭhito』』ti. Sā garuparihārenāgantvā sīhapañjaraṃ ugghāṭetvā 『『saccaṃ kira, bhante, tumhe sīlavatiyā puttavaraṃ dethā』』ti āha. 『『Āma devī』』ti. 『『Tena hi mayhaṃ dethā』』ti. 『『Kiṃ pana te sīlaṃ, kathehi, sace me ruccati, dassāmi te puttavara』』nti. Sā tassa vacanaṃ sutvā 『『tena hi suṇāhī』』ti vatvā attano sīlaguṇaṃ kathentī pannarasa gāthā abhāsi –

102.

『『Mahesī surucino bhariyā, ānītā paṭhamaṃ ahaṃ;

Dasa vassasahassāni, yaṃ maṃ surucimānayi.

103.

『『Sāhaṃ brāhmaṇa rājānaṃ, vedehaṃ mithilaggahaṃ;

Nābhijānāmi kāyena, vācāya uda cetasā;

Suruciṃ atimaññittha, āvi vā yadi vā raho.

104.

『『Etena saccavajjena, putto uppajjataṃ ise;

Musā me bhaṇamānāya, muddhā phalatu sattadhā.

105.

『『Bhattu mama sassu mātā, pitā cāpi ca sassuro;

Te maṃ brahme vinetāro, yāva aṭṭhaṃsu jīvitaṃ.

106.

『『Sāhaṃ ahiṃsāratinī, kāmasā dhammacārinī;

Sakkaccaṃ te upaṭṭhāsiṃ, rattindivamatanditā.

107.

『『Etena saccavajjena, putto uppajjataṃ ise;

Musā me bhaṇamānāya, muddhā phalatu sattadhā.

108.

『『Soḷasitthisahassāni , sahabhariyāni brāhmaṇa;

Tāsu issā vā kodho vā, nāhu mayhaṃ kudācanaṃ.

109.

『『Hitena tāsaṃ nandāmi, na ca me kāci appiyā;

Attānaṃvānukampāmi, sadā sabbā sapattiyo.

110.

『『Etena saccavajjena, putto uppajjataṃ ise;

Musā me bhaṇamānāya, muddhā phalatu sattadhā.

111.

『『Dāse kammakare pesse, ye caññe anujīvino;

Pesemi sahadhammena, sadā pamuditindriyā.

112.

『『Etena saccavajjena, putto uppajjataṃ ise;

Musā me bhaṇamānāya, muddhā phalatu sattadhā.

113.

『『Samaṇe brāhmaṇe cāpi, aññe cāpi vanibbake;

Tappemi annapānena, sadā payatapāṇinī.

114.

『『Etena saccavajjena, putto uppajjataṃ ise;

Musā me bhaṇamānāya, muddhā phalatu sattadhā.

115.

『『Cātuddasiṃ pañcaddasiṃ, yā ca pakkhassa aṭṭhamī;

Pāṭihāriyapakkhañca, aṭṭhaṅgasusamāgataṃ;

Uposathaṃ upavasāmi, sadā sīlesu saṃvutā.

116.

『『Etena saccavajjena, putto uppajjataṃ ise;

Musā me bhaṇamānāya, muddhā phalatu sattadhā』』ti.

Tattha mahesīti aggamahesī. Surucinoti surucirañño. Paṭhamanti soḷasannaṃ itthisahassānaṃ sabbapaṭhamaṃ. Yaṃ manti yasmiṃ kāle maṃ suruci ānayi, tato paṭṭhāya ahaṃ dasa vassasahassāni ekikāva imasmiṃ gehe vasiṃ. Atimaññitthāti muhuttampi sammukhā vā parammukhā vā atimaññinti idaṃ atikkamitvā maññanaṃ na jānāmi na sarāmi. Iseti taṃ ālapati.

Temanti sasuro ca sassu cāti te ubhopi maṃ vinetāro, tehi vinītā amhi, te me yāva jīviṃsu, tāva ovādamadaṃsu. Ahiṃsāratinīti ahiṃsāsaṅkhātāya ratiyā samannāgatā. Mayā hi kunthakipillikopi na hiṃsitapubbo. Kāmasāti ekanteneva. Dhammacārinīti dasakusalakammapathesu pūremi. Upaṭṭhāsinti pādaparikammādīni kiccāni karontī upaṭṭhahiṃ.

Sahabhariyānīti mayā saha ekasāmikassa bhariyabhūtāni. Nāhūti kilesaṃ nissāya issādhammo vā kodhadhammo vā mayhaṃ na bhūtapubbo. Hitenāti yaṃ tāsaṃ hitaṃ, teneva nandāmi, ure vutthadhītaro viya tā disvā tussāmi. Kācīti tāsu ekāpi mayhaṃ appiyā nāma natthi, sabbāpi piyakāyeva. Anukampāmīti muducittena sabbā soḷasasahassāpi tā attānaṃ viya anukampāmi.

Sahadhammenāti nayena kāraṇena yo yaṃ kātuṃ sakkoti, taṃ tasmiṃ kamme payojemīti attho. Pamuditindriyāti pesentī ca niccaṃ pamuditindriyāva hutvā pesemi, 『『are duṭṭha dāsa idaṃ nāma karohī』ti evaṃ kujjhitvā na me koci katthaci pesitapubbo. Payatapāṇinīti dhotahatthā pasāritahatthāva hutvā. Pāṭihāriyapakkhañcāti aṭṭhamīcātuddasīpannarasīnaṃ paccuggamanānuggamanavasena cattāro divasā. Sadāti niccakālaṃ pañcasu sīlesu saṃvutā, tehi pihitagopitattabhāvāva homīti.

Evaṃ tassā gāthāya satenapi sahassenapi vaṇṇiyamānānaṃ guṇānaṃ pamāṇaṃ nāma natthi, tāya pannarasahi gāthāhi attano guṇānaṃ vaṇṇitakāleyeva sakko attano bahukaraṇīyatāya tassā kathaṃ avicchinditvā 『『pahūtā abbhutāyeva te guṇā』』ti taṃ pasaṃsanto gāthādvayamāha –

117.

『『Sabbeva te dhammaguṇā, rājaputti yasassini;

Saṃvijjanti tayi bhadde, ye tvaṃ kittesi attani.

118.

『『Khattiyo jātisampanno, abhijāto yasassimā;

Dhammarājā videhānaṃ, putto uppajjate tavā』』ti.

Tattha dhammaguṇāti sabhāvaguṇā bhūtaguṇā. Saṃvijjantīti ye tayā vuttā, te sabbeva tayi upalabbhanti. Abhijātoti atijāto suddhajāto. Yasassimāti yasasampannena parivārasampannena samannāgato. Uppajjateti evarūpo putto tava uppajjissati, mā cintayīti.

Sā tassa vacanaṃ sutvā somanassajātā taṃ pucchantī dve gāthā abhāsi –

119.

『『Dummī rajojalladharo, aghe vehāyasaṃ ṭhito;

Manuññaṃ bhāsase vācaṃ, yaṃ mayhaṃ hadayaṅgamaṃ.

120.

『『Devatānusi saggamhā, isi vāsi mahiddhiko;

Ko vāsi tvaṃ anuppatto, attānaṃ me pavedayā』』ti.

Tattha dummīti anañjitāmaṇḍito sakko āgacchanto ramaṇīyena tāpasavesena āgato, pabbajitavesena āgatattā pana sā evamāha. Agheti appaṭighe ṭhāne. Yaṃ mayhanti yaṃ etaṃ manuññaṃ vācaṃ mayhaṃ bhāsasi, taṃ bhāsamāno tvaṃ devatānusi saggamhā idhāgato. Isi vāsi mahiddhikoti yakkhādīsu ko vā tvaṃ asi idhānuppatto, attānaṃ me pavedaya, yathābhūtaṃ kathehīti vadati.

Sakko tassā kathento cha gāthā abhāsi –

121.

『『Yaṃ devasaṅghā vandanti, sudhammāyaṃ samāgatā;

Sohaṃ sakko sahassakkho, āgatosmi tavantike.

122.

『『Itthiyo jīvalokasmiṃ, yā hoti samacārinī;

Medhāvinī sīlavatī, sassudevā patibbatā.

123.

『『Tādisāya sumedhāya, sucikammāya nāriyā;

Devā dassanamāyanti, mānusiyā amānusā.

124.

『『Tvañca bhadde suciṇṇena, pubbe sucaritena ca;

Idha rājakule jātā, sabbakāmasamiddhinī.

125.

『『Ayañca te rājaputti, ubhayattha kaṭaggaho;

Devalokūpapattī ca, kittī ca idha jīvite.

126.

『『Ciraṃ sumedhe sukhinī, dhammamattani pālaya;

Esāhaṃ tidivaṃ yāmi, piyaṃ me tava dassana』』nti.

Tattha sahassakkhoti atthasahassassa taṃmuhuttaṃ dassanavasena sahassakkho. Itthiyoti itthī. Samacārinīti tīhi dvārehi samacariyāya samannāgatā. Tādisāyāti tathārūpāya. Sumedhāyāti supaññāya. Ubhayattha kaṭaggahoti ayaṃ tava imasmiñca attabhāve anāgate ca jayaggāho. Tesu anāgate devalokuppatti ca idha jīvite pavattamāne kitti cāti ayaṃ ubhayattha kaṭaggaho nāma. Dhammanti evaṃ sabhāvaguṇaṃ ciraṃ attani pālaya. Esāhanti eso ahaṃ. Piyaṃ meti mayhaṃ tava dassanaṃ piyaṃ.

Devaloke pana me kiccakaraṇīyaṃ atthi, tasmā gacchāmi, tvaṃ appamattā hohīti tassā ovādaṃ datvā pakkāmi. Naḷakāradevaputto pana paccūsakāle cavitvā tassā kucchiyaṃ paṭisandhiṃ gaṇhi. Sā gabbhassa patiṭṭhitabhāvaṃ ñatvā rañño ārocesi, rājā gabbhassa parihāraṃ adāsi. Sā dasamāsaccayena puttaṃ vijāyi, 『『mahāpanādo』』tissa nāmaṃ kariṃsu. Ubhayaraṭṭhavāsino 『『sāmiputtassa no khīramūla』』nti ekekaṃ kahāpaṇaṃ rājaṅgaṇe khipiṃsu, mahādhanarāsi ahosi. Raññā paṭikkhittāpi 『『sāmiputtassa no vaḍḍhitakāle paribbayo bhavissatī』』ti aggahetvāva pakkamiṃsu. Kumāro pana mahāparivārena vaḍḍhitvā vayappatto soḷasavassakāleyeva sabbasippesu nipphattiṃ pāpuṇi. Rājā puttassa vayaṃ oloketvā deviṃ āha – 『『bhadde, puttassa me rajjābhisekakālo, ramaṇīyamassa pāsādaṃ kāretvā abhisekaṃ karissāmī』』ti. Sā 『『sādhu devā』』ti sampaṭicchi. Rājā vatthuvijjācariye pakkosāpetvā 『『tātā, vaḍḍhakiṃ gahetvā amhākaṃ nivesanato avidūre puttassa me pāsādaṃ māpetha, rajjena naṃ abhisiñcissāmā』』ti āha. Te 『『sādhu, devā』』ti bhūmippadesaṃ vīmaṃsanti.

Tasmiṃ khaṇe sakkassa bhavanaṃ uṇhākāraṃ dassesi. So taṃ kāraṇaṃ ñatvā vissakammaṃ āmantetvā 『『gaccha, tāta, mahāpanādakumārassa āyāmena navayojanikaṃ, vitthārato aṭṭhayojanikaṃ, ubbedhena pañcavīsatiyojanikaṃ, ratanapāsādaṃ māpehī』』ti pesesi. So vaḍḍhakīvesena vaḍḍhakīnaṃ santikaṃ gantvā 『『tumhe pātarāsaṃ bhuñjitvā ethā』』ti te pesetvā daṇḍakena bhūmiṃ pahari, tāvadeva vuttappakāro sattabhūmiko pāsādo uṭṭhahi. Mahāpanādassa pāsādamaṅgalaṃ, chattamaṅgalaṃ, āvāhamaṅgalanti tīṇi maṅgalāni ekatova ahesuṃ. Maṅgalaṭṭhāne ubhayaraṭṭhavāsino sannipatitvā maṅgalacchaṇena satta vassāni vītināmesuṃ. Neva ne rājā uyyojesi, tesaṃ vatthālaṅkārakhādanīyabhojanīyādi sabbaṃ rājakulasantakameva ahosi. Te sattasaṃvaccharaccayena upakkositvā surucimahārājena 『『kimeta』』nti puṭṭhā 『『mahārāja, amhākaṃ maṅgalaṃ bhuñjantānaṃ satta vassāni gatāni, kadā maṅgalassa osānaṃ bhavissatī』』ti āhaṃsu. Tato rājā 『『tātā, puttena me ettakaṃ kālaṃ na hasitapubbaṃ, yadā so hasissati, tadā gamissathā』』ti āha. Atha mahājano bheriṃ carāpetvā naṭe sannipātesi. Cha naṭasahassāni sannipatitvā satta koṭṭhāsā hutvā naccantā rājānaṃ hasāpetuṃ nāsakkhiṃsu. Tassa kira dīgharattaṃ dibbanāṭakānaṃ diṭṭhattā tesaṃ naccaṃ amanuññaṃ ahosi.

Tadā bhaṇḍukaṇḍo ca paṇḍukaṇḍo cāti dve nāṭakajeṭṭhakā 『『mayaṃ rājānaṃ hasāpessāmā』』ti rājaṅgaṇaṃ pavisiṃsu. Tesu bhaṇḍukaṇḍo tāva rājadvāre mahantaṃ atulaṃ nāma ambaṃ māpetvā suttaguḷaṃ khipitvā tassa sākhāya laggāpetvā suttena atulambaṃ abhiruhi. Atulamboti kira vessavaṇassa ambo. Atha tampi vessavaṇassa dāsā gahetvā aṅgapaccaṅgāni chinditvā pātesuṃ, sesanāṭakā tāni samodhānetvā udakena abhisiñciṃsu. So pupphapaṭaṃ nivāsetvā ca pārupitvā ca naccantova uṭṭhahi. Mahāpanādo tampi disvā neva hasi. Paṇḍukaṇḍo naṭo rājaṅgaṇe dārucitakaṃ kāretvā attano parisāya saddhiṃ aggiṃ pāvisi. Tasmiṃ nibbute citakaṃ udakena abhisiñciṃsu. So sapariso pupphapaṭaṃ nivāsetvā ca pārupitvā ca naccantova uṭṭhahi. Tampi disvā rājā neva hasi. Iti taṃ hasāpetuṃ asakkontā manussā upaddutā ahesuṃ.

Sakko taṃ kāraṇaṃ ñatvā 『『gaccha, tāta, mahāpanādaṃ hasāpetvā ehī』』ti devanaṭaṃ pesesi. So āgantvā rājaṅgaṇe ākāse ṭhatvā upaḍḍhaaṅgaṃ nāma dassesi, ekova hattho, ekova pādo, ekaṃ akkhi, ekā dāṭhā naccati calati phandati, sesaṃ niccalamahosi. Taṃ disvā mahāpanādo thokaṃ hasitaṃ akāsi. Mahājano pana hasanto hasanto hāsaṃ sandhāretuṃ satiṃ paccupaṭṭhāpetuṃ asakkonto aṅgāni vissajjetvā rājaṅgaṇeyeva pati, tasmiṃ kāle maṅgalaṃ niṭṭhitaṃ. Sesamettha 『『panādo nāma so rājā, yassa yūpo suvaṇṇayo』』ti mahāpanādajātakena vaṇṇetabbaṃ. Rājā mahāpanādo dānādīni puññāni katvā āyupariyosāne devalokameva gato.

Satthā imaṃ dhammadesanaṃ āharitvā 『『evaṃ, bhikkhave, visākhā pubbepi mama santikā varaṃ labhiyevā』』ti vatvā jātakaṃ samodhānesi – 『『tadā mahāpanādo bhaddaji ahosi, sumedhādevī visākhā, vissakammo ānando, sakko pana ahameva ahosi』』nti.

Surucijātakavaṇṇanā chaṭṭhā.

[490] 7. Pañcuposathajātakavaṇṇanā

Appossukko dāni tuvaṃ kapotāti idaṃ satthā jetavane viharanto uposathike pañcasate upāsake ārabbha kathesi. Tadā hi satthā dhammasabhāyaṃ catuparisamajjhe alaṅkatabuddhāsane nisīditvā muducittena parisaṃ oloketvā 『『ajja upāsakānaṃ kathaṃ paṭicca desanā samuṭṭhahissatī』』ti ñatvā upāsake āmantetvā 『『uposathikattha upāsakā』』ti pucchitvā 『『āma , bhante』』ti vutte 『『sādhu vo kataṃ, uposatho nāmesa porāṇakapaṇḍitānaṃ vaṃso, porāṇakapaṇḍitā hi rāgādikilesaniggahatthaṃ uposathavāsaṃ vasiṃsū』』ti vatvā tehi yācito atītaṃ āhari.

Atīte magadharaṭṭhādīnaṃ tiṇṇaṃ raṭṭhānaṃ antare aṭavī ahosi. Bodhisatto magadharaṭṭhe brāhmaṇamahāsālakule nibbattitvā vayappatto kāme pahāya nikkhamitvā taṃ aṭaviṃ pavisitvā assamaṃ katvā isipabbajjaṃ pabbajitvā vāsaṃ kappesi. Tassa pana assamassa avidūre ekasmiṃ veḷugahane attano bhariyāya saddhiṃ kapotasakuṇo vasati, ekasmiṃ vammike ahi, ekasmiṃ vanagumbe siṅgālo, ekasmiṃ vanagumbe accho. Te cattāropi kālena kālaṃ isiṃ upasaṅkamitvā dhammaṃ suṇanti.

Athekadivasaṃ kapoto bhariyāya saddhiṃ kulāvakā nikkhamitvā gocarāya pakkāmi. Tassa pacchato gacchantiṃ kapotiṃ eko seno gahetvā palāyi. Tassā viravasaddaṃ sutvā kapoto nivattitvā olokento taṃ tena hariyamānaṃ passi. Senopi naṃ viravantiṃyeva māretvā khādi. Kapoto tāya viyogena rāgapariḷāhena pariḍayhamāno cintesi 『『ayaṃ rāgo maṃ ativiya kilameti, na idāni imaṃ aniggahetvā gocarāya pakkamissāmī』』ti. So gocarapathaṃ pacchinditvā tāpasassa santikaṃ gantvā rāganiggahāya uposathaṃ samādiyitvā ekamantaṃ nipajji.

Sappopi 『『gocaraṃ pariyesissāmī』』ti vasanaṭṭhānā nikkhamitvā paccantagāme gāvīnaṃ vicaraṇaṭṭhāne gocaraṃ pariyesati. Tadā gāmabhojakassa sabbaseto maṅgalausabho gocaraṃ gahetvā ekasmiṃ vammikapāde jaṇṇunā patiṭṭhāya siṅgehi mattikaṃ gaṇhanto kīḷati, sappo gāvīnaṃ padasaddena bhīto taṃ vammikaṃ pavisituṃ pakkanto. Atha naṃ usabho pādena akkami. So taṃ kujjhitvā ḍaṃsi, usabho tattheva jīvitakkhayaṃ patto. Gāmavāsino 『『usabho kira mato』』ti sutvā sabbe ekato āgantvā roditvā kanditvā taṃ gandhamālādīhi pūjetvā āvāṭe nikhaṇitvā pakkamiṃsu. Sappo tesaṃ gatakāle nikkhamitvā 『『ahaṃ kodhaṃ nissāya imaṃ jīvitā voropetvā mahājanassa hadaye sokaṃ pavesesiṃ, na dāni imaṃ kodhaṃ aniggahetvā gocarāya pakkamissāmī』』ti cintetvā nivattitvā taṃ assamaṃ gantvā kodhaniggahāya uposathaṃ samādiyitvā ekamantaṃ nipajji.

Siṅgālopi gocaraṃ pariyesanto ekaṃ matahatthiṃ disvā 『『mahā me gocaro laddho』』ti tuṭṭho gantvā soṇḍāyaṃ ḍaṃsi, thambhe daṭṭhakālo viya ahosi. Tattha assādaṃ alabhitvā dante ḍaṃsi, pāsāṇe daṭṭhakālo viya ahosi. Kucchiyaṃ ḍaṃsi, kusule daṭṭhakālo viya ahosi. Naṅguṭṭhe ḍaṃsi, ayasalāke daṭṭhakālo viya ahosi. Vaccamagge ḍaṃsi, ghatapūve daṭṭhakālo viya ahosi. So lobhavasena khādanto antokucchiyaṃ pāvisi, tattha chātakāle maṃsaṃ khādati, pipāsitakāle lohitaṃ pivati, nipajjanakāle antāni ca papphāsañca avattharitvā nipajji. So 『『idheva me annapānañca sayanañca nipphannaṃ, aññattha kiṃ karissāmī』』ti cintetvā tattheva abhirato bahi anikkhamitvā antokucchiyaṃyeva vasi. Aparabhāge vātātapena hatthikuṇape sukkhante karīsamaggo pihito, siṅgālo antokucchiyaṃ nipajjamāno appamaṃsalohito paṇḍusarīro hutvā nikkhamanamaggaṃ na passi. Athekadivasaṃ akālamegho vassi, karīsamaggo temiyamāno mudu hutvā vivaraṃ dassesi. Siṅgālo chiddaṃ disvā 『『aticiramhi kilanto, iminā chiddena palāyissāmī』』ti karīsamaggaṃ sīsena pahari. Tassa sambādhaṭṭhānena vegena nikkhantassa sinnasarīrassa sabbāni lomāni karīsamagge laggāni, tālakando viya nillomasarīro hutvā nikkhami. So 『『lobhaṃ nissāya mayā idaṃ dukkhaṃ anubhūtaṃ, na dāni imaṃ aniggahetvā gocaraṃ gaṇhissāmī』』ti cintetvā taṃ assamaṃ gantvā lobhaniggahatthāya uposathaṃ samādiyitvā ekamantaṃ nipajji.

Acchopi araññā nikkhamitvā atricchābhibhūto mallaraṭṭhe paccantagāmaṃ gato. Gāmavāsino 『『accho kira āgato』』ti dhanudaṇḍādihatthā nikkhamitvā tena paviṭṭhaṃ gumbaṃ parivāresuṃ. So mahājanena parivāritabhāvaṃ ñatvā nikkhamitvā palāyi, palāyantameva taṃ dhanūhi ceva daṇḍādīhi ca pothesuṃ. So bhinnena sīsena lohitena galantena attano vasanaṭṭhānaṃ gantvā 『『idaṃ dukkhaṃ mama atricchālobhavasena uppannaṃ, na dāni imaṃ aniggahetvā gocaraṃ gaṇhissāmī』』ti cintetvā taṃ assamaṃ gantvā atricchāniggahāya uposathaṃ samādiyitvā ekamantaṃ nipajji.

Tāpasopi attano jātiṃ nissāya mānavasiko hutvā jhānaṃ uppādetuṃ na sakkoti. Atheko paccekabuddho tassa mānanissitabhāvaṃ ñatvā 『『ayaṃ na lāmakasatto, buddhaṅkuro esa, imasmiṃyeva bhaddakappe sabbaññutaṃ pāpuṇissati, imassa mānaniggahaṃ katvā samāpattinibbattanākāraṃ karissāmī』』ti tasmiṃ paṇṇasālāya nisinneyeva uttarahimavantato āgantvā tassa pāsāṇaphalake nisīdi. So nikkhamitvā taṃ attano āsane nisinnaṃ disvā mānanissitabhāvena anattamano hutvā taṃ upasaṅkamitvā accharaṃ paharitvā 『『nassa, vasala, kāḷakaṇṇi, muṇḍaka, samaṇaka, kimatthaṃ mama nisinnaphalake nisinnosī』』ti āha. Atha naṃ so 『『sappurisa, kasmā mānanissitosi, ahaṃ paṭividdhapaccekabodhiñāṇo, tvaṃ imasmiṃyeva bhaddakappe sabbaññubuddho bhavissasi, buddhaṅkurosi, pāramiyo pūretvā āgato aññaṃ ettakaṃ nāma kālaṃ atikkamitvā buddho bhavissasi, buddhattabhāve ṭhito siddhattho nāma bhavissasī』』ti nāmañca gottañca kulañca aggasāvakādayo ca sabbe ācikkhitvā 『『kimatthaṃ tvaṃ mānanissito hutvā pharuso hosi, nayidaṃ tava anucchavika』』nti ovādamadāsi. So tena evaṃ vuttopi neva naṃ vandi, na ca 『『kadāhaṃ buddho bhavissāmī』』tiādīni pucchi. Atha naṃ paccekabuddho 『『tava jātiyā mama guṇānaṃ mahantabhāvaṃ jāna, sace sakkosi, ahaṃ viya ākāse vicarāhī』』ti vatvā ākāse uppatitvā attano pādapaṃsuṃ tassa jaṭāmaṇḍale vikiranto uttarahimavantameva gato.

Tāpaso tassa gatakāle saṃvegappatto hutvā 『『ayaṃ samaṇo evaṃ garusarīro vātamukhe khittatūlapicu viya ākāse pakkhando, ahaṃ jātimānena evarūpassa paccekabuddhassa neva pāde vandiṃ, na ca 『『kadāhaṃ buddho bhavissāmī』ti pucchiṃ, jāti nāmesā kiṃ karissati, imasmiṃ loke sīlacaraṇameva mahantaṃ, ayaṃ kho pana me māno vaḍḍhanto nirayaṃ upanessati, na idāni imaṃ mānaṃ aniggahetvā phalāphalatthāya gamissāmī』』ti paṇṇasālaṃ pavisitvā mānaniggahāya uposathaṃ samādāya kaṭṭhattharikāya nisinno mahāñāṇo kulaputto mānaṃ niggahetvā kasiṇaṃ vaḍḍhetvā abhiññā ca samāpattiyo ca nibbattetvā nikkhamitvā caṅkamanakoṭiyaṃ pāsāṇaphalake nisīdi. Atha naṃ kapotādayo upasaṅkamitvā vanditvā ekamantaṃ nisīdiṃsu. Mahāsatto kapotaṃ pucchi 『『tvaṃ aññesu divasesu na imāya velāya āgacchasi, gocaraṃ pariyesasi, kiṃ nu kho ajja uposathiko jātosī』』ti? 『『Āma bhante』』ti. Atha naṃ 『『kena kāraṇenā』』ti pucchanto paṭhamaṃ gāthamāha –

127.

『『Appossukko dāni tuvaṃ kapota, vihaṅgama na tava bhojanattho;

Khudaṃ pipāsaṃ adhivāsayanto, kasmā bhavaṃposathiko kapotā』』ti.

Tattha appossukkoti nirālayo. Na tava bhojanatthoti kiṃ ajja tava bhojanena attho natthi.

Taṃ sutvā kapoto dve gāthā abhāsi –

128.

『『Ahaṃ pure giddhigato kapotiyā, asmiṃ padesasmimubho ramāma;

Athaggahī sākuṇiko kapotiṃ, akāmako tāya vinā ahosiṃ.

129.

『『Nānābhavā vippayogena tassā, manomayaṃ vedana vedayāmi;

Tasmā ahaṃposathaṃ pālayāmi, rāgo mamaṃ mā punarāgamāsī』』ti.

Tattha ramāmāti imasmiṃ bhūmibhāge kāmaratiyā ramāma. Sākuṇikoti senasakuṇo.

Kapotena attano uposathakamme vaṇṇite mahāsatto sappādīsu ekekaṃ pucchi. Tepi yathābhūtaṃ byākariṃsu –

130.

『『Anujjugāmī uragā dujivha, dāṭhāvudho ghoravisosi sappa;

Khudaṃ pipāsaṃ adhivāsayanto, kasmā bhavaṃposathiko nu dīgha.

131.

『『Usabho ahū balavā gāmikassa, calakkakū vaṇṇabalūpapanno;

So maṃ akkami taṃ kupito aḍaṃsiṃ, dukkhābhituṇṇo maraṇaṃ upāgā.

132.

『『Tato janā nikkhamitvāna gāmā, kanditvā roditvā apakkamiṃsu;

Tasmā ahaṃposathaṃ pālayāmi, kodho mamaṃ mā punarāgamāsi.

133.

『『Matāna maṃsāni bahū susāne, manuññarūpaṃ tava bhojane taṃ;

Khudaṃ pipāsaṃ adhivāsayanto, kasmā bhavaṃposathiko siṅgāla.

134.

『『Pavisi kucchiṃ mahato gajassa, kuṇape rato hatthimaṃsesu giddho;

Uṇho ca vāto tikhiṇā ca rasmiyo, te sosayuṃ tassa karīsamaggaṃ.

135.

『『Kiso ca paṇḍū ca ahaṃ bhadante, na me ahū nikkhamanāya maggo;

Mahā ca megho sahasā pavassi, so temayī tassa karīsamaggaṃ.

136.

『『Tato ahaṃ nikkhamisaṃ bhadante, cando yathā rāhumukhā pamutto;

Tasmā ahaṃposathaṃ pālayāmi, lobho mamaṃ mā punarāgamāsi.

137.

『『Vammīkathūpasmiṃ kipillikāni, nippothayanto tuvaṃ pure carāsi;

Khudaṃ pipāsaṃ adhivāsayanto, kasmā bhavaṃposathiko nu accha.

138.

『『Sakaṃ niketaṃ atihīḷayāno, atricchatā mallagāmaṃ agacchiṃ;

Tato janā nikkhamitvāna gāmā, kodaṇḍakena paripothayiṃsu maṃ.

139.

『『So bhinnasīso ruhiramakkhitaṅgo, paccāgamāsiṃ sakaṃ niketaṃ;

Tasmā ahaṃposathaṃ pālayāmi, atricchatā mā punarāgamāsī』』ti.

Tattha anujjugāmītiādīhi taṃ ālapati. Calakkakūti calamānakakudho. Dukkhābhituṇṇoti so usabho dukkhena abhituṇṇo āturo hutvā. Bahūti bahūni. Pavisīti pāvisiṃ. Rasmiyoti sūriyarasmiyo. Nikkhamisanti nikkhamiṃ. Kipillikānīti upacikāyo. Nippothayantoti khādamāno. Atihīḷayānoti atimaññanto nindanto garahanto. Kodaṇḍakenāti dhanudaṇḍakehi ceva muggarehi ca.

Evaṃ te cattāropi attano uposathakammaṃ vaṇṇetvā uṭṭhāya mahāsattaṃ vanditvā 『『bhante, tumhe aññesu divasesu imāya velāya phalāphalatthāya gacchatha, ajja agantvā kasmā uposathikatthā』』ti pucchantā gāthamāhaṃsu –

140.

『『Yaṃ no apucchittha tuvaṃ bhadante, sabbeva byākarimha yathāpajānaṃ;

Mayampi pucchāma tuvaṃ bhadante, kasmā bhavaṃposathiko nu brahme』』ti.

Sopi nesaṃ byākāsi –

141.

『『Anūpalitto mama assamamhi, paccekabuddho muhuttaṃ nisīdi;

So maṃ avedī gatimāgatiñca, nāmañca gottaṃ caraṇañca sabbaṃ.

142.

『『Evampahaṃ na vandi tassa pāde, na cāpi naṃ mānagatena pucchiṃ;

Tasmā ahaṃposathaṃ pālayāmi, māno mamaṃ mā punarāgamāsī』』ti.

Tattha yaṃ noti yaṃ atthaṃ tvaṃ amhe apucchi. Yathāpajānanti attano pajānananiyāmena taṃ mayaṃ byākarimha. Anūpalittoti sabbakilesehi alitto. So maṃ avedīti so mama idāni gantabbaṭṭhānañca gataṭṭhānañca 『『anāgate tvaṃ evaṃnāmo buddho bhavissasi evaṃgotto, evarūpaṃ te sīlacaraṇaṃ bhavissatī』』ti evaṃ nāmañca gottañca caraṇañca sabbaṃ maṃ avedi jānāpesi, kathesīti attho. Evampahaṃ na vandīti evaṃ kathentassapi tassa ahaṃ attano mānaṃ nissāya pāde na vandinti.

Evaṃ mahāsatto attano uposathakāraṇaṃ kathetvā te ovaditvā uyyojetvā paṇṇasālaṃ pāvisi, itarepi yathāṭṭhānāni agamaṃsu. Mahāsatto aparihīnajjhāno brahmalokaparāyaṇo ahosi, itare ca tassovāde ṭhatvā saggaparāyaṇā ahesuṃ.

Satthā imaṃ dhammadesanaṃ āharitvā 『『evaṃ upāsakā, uposatho nāmesa porāṇakapaṇḍitānaṃ vaṃso, upavasitabbo uposathavāso』』ti vatvā jātakaṃ samodhānesi – 『『tadā kapoto anuruddho ahosi, accho kassapo, siṅgālo moggallāno, sappo sāriputto, tāpaso pana ahameva ahosi』』nti.

Pañcuposathajātakavaṇṇanā sattamā.

[491] 8. Mahāmorajātakavaṇṇanā

Sacehi tyāhaṃ dhanahetu gāhitoti idaṃ satthā jetavane viharanto ekaṃ ukkaṇṭhitabhikkhuṃ ārabbha kathesi. Tañhi bhikkhuṃ satthā 『『saccaṃ kira tvaṃ ukkaṇṭhitosī』』ti pucchitvā 『『saccaṃ, bhante』』ti vutte 『『bhikkhu ayaṃ nandīrāgo tādisaṃ kiṃ nāma nālolessati, na hi sineruubbāhanakavāto sāmante purāṇapaṇṇassa lajjati, pubbe satta vassasatāni antokilesasamudācāraṃ vāretvā viharante visuddhasattepesa ālolesiyevā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto paccantapadese morasakuṇiyā kucchimhi paṭisandhiṃ aggahesi. Gabbhe paripākagate mātā gocarabhūmiyaṃ aṇḍaṃ pātetvā pakkāmi. Aṇḍañca nāma mātu arogabhāve sati aññasmiṃ dīghajātikādiparipanthe ca avijjamāne na nassati. Tasmā taṃ aṇḍaṃ kaṇikāramakulaṃ viya suvaṇṇavaṇṇaṃ hutvā pariṇatakāle attano dhammatāya bhijji, suvaṇṇavaṇṇo moracchāpo nikkhami. Tassa dve akkhīni jiñjukāphalasadisāni, tuṇḍaṃ pavāḷavaṇṇaṃ, tisso rattarājiyo gīvaṃ parikkhipitvā piṭṭhimajjhena agamaṃsu. So vayappatto bhaṇḍasakaṭamattasarīro abhirūpo ahosi. Taṃ sabbe nīlamorā sannipatitvā rājānaṃ katvā parivārayiṃsu.

So ekadivasaṃ udakasoṇḍiyaṃ pānīyaṃ pivanto attano rūpasampattiṃ disvā cintesi 『『ahaṃ sabbamorehi atirekarūpasobho, sacāhaṃ imehi saddhiṃ manussapathe vasissāmi, paripantho me uppajjissati, himavantaṃ gantvā ekakova phāsukaṭṭhāne vasissāmī』』ti. So rattibhāge moresu paṭisallīnesu kañci ajānāpetvā uppatitvā himavantaṃ pavisitvā tisso pabbatarājiyo atikkamma catutthāya pabbatarājiyā ekasmiṃ araññe padumasañchanno jātassaro atthi, tassa avidūre ekaṃ pabbataṃ nissāya ṭhito mahānigrodharukkho atthi, tassa sākhāya nilīyi. Tassa pana pabbatassa vemajjhe manāpā guhā atthi. So tattha vasitukāmo hutvā tassā pamukhe pabbatatale nilīyi. Taṃ pana ṭhānaṃ neva heṭṭhābhāgena abhiruhituṃ, na uparibhāgena otarituṃ sakkā, biḷāladīghajātikamanussabhayehi vimuttaṃ. So 『『idaṃ me phāsukaṭṭhāna』』nti taṃ divasaṃ tattheva vasitvā punadivase pabbataguhāto uṭṭhāya pabbatamatthake puratthābhimukho nisinno udentaṃ sūriyamaṇḍalaṃ disvā attano divārakkhāvaraṇatthāya 『『udetayaṃ cakkhumā ekarājā』』ti parittaṃ katvā gocarabhūmiyaṃ otaritvā gocaraṃ gahetvā sāyaṃ āgantvā pabbatamatthake pacchābhimukho nisinno atthaṅgataṃ sūriyamaṇḍalaṃ disvā attano rattirakkhāvaraṇatthāya 『『apetayaṃ cakkhumā ekarājā』』ti parittaṃ katvā etenupāyena vasati.

Atha naṃ ekadivasaṃ eko luddaputto araññe vicaranto pabbatamatthake nisinnaṃ moraṃ disvā attano nivesanaṃ āgantvā maraṇāsannakāle puttaṃ āha – 『『tāta, catutthāya pabbatarājiyā araññe suvaṇṇavaṇṇo moro atthi, sace rājā pucchati, ācikkheyyāsī』』ti. Athekasmiṃ divase bārāṇasirañño khemā nāma aggamahesī paccūsakāle supinaṃ passi. Evarūpo supino ahosi – 『『suvaṇṇavaṇṇo moro dhammaṃ deseti, sā sādhukāraṃ datvā dhammaṃ suṇāti, moro dhammaṃ desetvā uṭṭhāya pakkāmi』』. Sā 『『morarājā gacchati, gaṇhatha na』』nti vadantīyeva pabujjhi, pabujjhitvā ca pana supinabhāvaṃ ñatvā 『『supinoti vutte rājā na ādaraṃ karissati, 『dohaḷo me』ti vutte karissatī』』ti cintetvā dohaḷinī viya hutvā nipajji. Atha naṃ rājā upasaṅkamitvā pucchi 『『bhadde, kiṃ te aphāsuka』』nti. 『『Dohaḷo me uppanno』』ti. 『『Kiṃ icchasi bhadde』』ti? 『『Suvaṇṇavaṇṇassa morassa dhammaṃ sotuṃ devā』』ti. 『『Bhadde, kuto evarūpaṃ moraṃ lacchāmī』』ti? 『『Deva, sace na labhāmi, jīvitaṃ me natthī』』ti. 『『Bhadde, mā cintayi, sace katthaci atthi, labhissasī』』ti rājā naṃ assāsetvā gantvā rājāsane nisinno amacce pucchi 『『ambho, devī suvaṇṇavaṇṇassa morassa dhammaṃ sotukāmā, morā nāma suvaṇṇavaṇṇā hontī』』ti? 『『Brāhmaṇā jānissanti devā』』ti.

Rājā brāhmaṇe pakkosāpetvā pucchi. Brāhmaṇā evamāhaṃsu 『『mahārāja jalajesu macchakacchapakakkaṭakā, thalajesu migā haṃsā morā tittirā ete tiracchānagatā ca manussā ca suvaṇṇavaṇṇā hontīti amhākaṃ lakkhaṇamantesu āgata』』nti. Rājā attano vijite luddaputte sannipātetvā 『『suvaṇṇavaṇṇo moro vo diṭṭhapubbo』』ti pucchi. Sesā 『『na diṭṭhapubbo』』ti āhaṃsu. Yassa pana pitarā ācikkhitaṃ, so āha – 『『mayāpi na diṭṭhapubbo, pitā pana me 『asukaṭṭhāne nāma suvaṇṇavaṇṇo moro atthī』ti kathesī』』ti. Atha naṃ rājā 『『samma, mayhañca deviyā ca jīvitaṃ dinnaṃ bhavissati, gantvā taṃ bandhitvā ānehī』』ti bahuṃ dhanaṃ datvā uyyojesi. So puttadārassa dhanaṃ datvā tattha gantvā mahāsattaṃ disvā pāse oḍḍetvā 『『ajja bajjhissati, ajja bajjhissatī』』ti abajjhitvāva mato, devīpi patthanaṃ alabhantī matā. Rājā 『『taṃ moraṃ nissāya piyabhariyā me matā』』ti kujjhitvā kodhavasiko hutvā 『『himavante catutthāya pabbatarājiyā suvaṇṇavaṇṇo moro carati, tassa maṃsaṃ khāditvā ajarā amarā hontī』』ti suvaṇṇapaṭṭe likhāpetvā taṃ paṭṭaṃ sāramañjūsāyaṃ ṭhapetvā kālamakāsi.

Atha añño rājā ahosi. So suvaṇṇapaṭṭe akkharāni disvā 『『ajaro amaro bhavissāmī』』ti tassa gahaṇatthāya ekaṃ luddaputtaṃ pesesi. Sopi tattheva mato. Evaṃ cha rājaparivaṭṭā gatā, cha luddaputtā himavanteyeva matā. Sattamena pana raññā pesito sattamo luddo 『『ajja ajjevā』』ti satta saṃvaccharāni bajjhituṃ asakkonto cintesi 『『kiṃ nu kho imassa morarājassa pāde pāsassa asañcaraṇakāraṇa』』nti? Atha naṃ pariggaṇhanto sāyaṃpātaṃ parittaṃ karontaṃ disvā 『『imasmiṃ ṭhāne añño moro natthi, iminā brahmacārinā bhavitabbaṃ, brahmacariyānubhāvena ceva parittānubhāvena cassa pādo pāse na bajjhatī』』ti nayato pariggahetvā paccantajanapadaṃ gantvā ekaṃ moriṃ bandhitvā yathā sā accharāya pahaṭāya vassati, pāṇimhi pahaṭe naccati, evaṃ sikkhāpetvā ādāya gantvā bodhisattassa parittakaraṇato puretarameva pāsaṃ oḍḍetvā accharaṃ paharitvā moriṃ vassāpesi. Moro tassā saddaṃ suṇi, tāvadevassa satta vassasatāni sannisinnakileso phaṇaṃ karitvā daṇḍena pahaṭāsīviso viya uṭṭhahi. So kilesāturo hutvā parittaṃ kātuṃ asakkuṇitvāva vegena tassā santikaṃ gantvā pāse pādaṃ pavesentoyeva ākāsā otari. Satta vassasatāni asañcaraṇakapāso taṅkhaṇaññeva sañcaritvā pādaṃ bandhi.

Atha naṃ luddaputto yaṭṭhiagge olambantaṃ disvā cintesi 『『imaṃ morarājaṃ cha luddaputtā bandhituṃ nāsakkhiṃsu, ahampi satta vassāni nāsakkhiṃ, ajja panesa imaṃ moriṃ nissāya kilesāturo hutvā parittaṃ kātuṃ asakkuṇitvā āgamma pāse baddho heṭṭhāsīsako olambati, evarūpo me sīlavā kilamito, evarūpaṃ rañño paṇṇākāratthāya netuṃ ayuttaṃ, kiṃ me raññā dinnena sakkārena, vissajjessāmi na』』nti. Puna cintesi 『『ayaṃ nāgabalo thāmasampanno mayi upasaṅkamante 『esa maṃ māretuṃ āgacchatī』ti maraṇabhayatajjito phandamāno pādaṃ vā pakkhaṃ vā bhindeyya, anupagantvā pana paṭicchanne ṭhatvā khurappenassa pāsaṃ chindissāmi, tato sayameva yathāruciyā gamissatī』』ti. So paṭicchanne ṭhatvā dhanuṃ āropetvā khurappaṃ sannayhitvā ākaḍḍhi. Moropi 『『ayaṃ luddako maṃ kilesāturaṃ katvā baddhabhāvaṃ ñatvā nirāsaṅko āgacchissati, kahaṃ nu kho so』』ti cintetvā ito cito ca viloketvā dhanuṃ āropetvā ṭhitaṃ disvā 『『māretvā maṃ ādāya gantukāmo bhavissatī』』ti maññamāno maraṇabhayatajjito hutvā jīvitaṃ yācanto paṭhamaṃ gāthamāha –

143.

『『Sace hi tyāhaṃ dhanahetu gāhito, mā maṃ vadhī jīvagāhaṃ gahetvā;

Rañño ca maṃ samma upantikaṃ nehi, maññe dhanaṃ lacchasinapparūpa』』nti.

Tattha sace hi tyāhanti sace hi te ahaṃ. Upantikaṃ nehīti upasantikaṃ nehi. Lacchasinapparūpanti lacchasi anappakarūpaṃ.

Taṃ sutvā luddaputto cintesi – 『『morarājā, 『ayaṃ maṃ vijjhitukāmatāya khurappaṃ sannayhī』ti maññati, assāsessāmi na』』nti. So assāsento dutiyaṃ gāthamāha –

144.

『『Na me ayaṃ tuyha vadhāya ajja, samāhito cāpadhure khurappo;

Pāsañca tyāhaṃ adhipātayissaṃ, yathāsukhaṃ gacchatu morarājā』』ti.

Tattha adhipātayissanti chindayissaṃ.

Tato morarājā dve gāthā abhāsi –

145.

『『Yaṃ satta vassāni mamānubandhi, rattindivaṃ khuppipāsaṃ sahanto;

Atha kissa maṃ pāsavasūpanītaṃ, pamuttave icchasi bandhanasmā.

146.

『『Pāṇātipātā virato nusajja, abhayaṃ nu te sabbabhūtesu dinnaṃ;

Yaṃ maṃ tuvaṃ pāsavasūpanītaṃ, pamuttave icchasi bandhanasmā』』ti.

Tattha yanti yasmā maṃ ettakaṃ kālaṃ tvaṃ anubandhi, tasmā taṃ pucchāmi, atha kissa maṃ pāsavasaṃ upanītaṃ bandhanasmā pamocetuṃ icchasīti attho. Virato nusajjāti virato nusi ajja. Sabbabhūtesūti sabbasattānaṃ.

Ito paraṃ –

147.

『『Pāṇātipātā viratassa brūhi, abhayañca yo sabbabhūtesu deti;

Pucchāmi taṃ morarājetamatthaṃ, ito cuto kiṃ labhate sukhaṃ so.

148.

『『Pāṇātipātā viratassa brūmi, abhayañca yo sabbabhūtesu deti;

Diṭṭheva dhamme labhate pasaṃsaṃ, saggañca so yāti sarīrabhedā.

149.

『『Na santi devā iti āhu eke, idheva jīvo vibhavaṃ upeti;

Tathā phalaṃ sukatadukkaṭānaṃ, dattupaññattañca vadanti dānaṃ;

Tesaṃ vaco arahataṃ saddahāno, tasmā ahaṃ sakuṇe bādhayāmī』』ti. –

Imā uttānasambandhagāthā pāḷinayena veditabbā.

Tattha iti āhu eketi ekacce samaṇabrāhmaṇā evaṃ kathenti. Tesaṃ vaco arahataṃ saddahānoti tassa kira kulūpakā ucchedavādino naggasamaṇakā. Te taṃ paccekabodhiñāṇassa upanissayasampannampi sattaṃ ucchedavādaṃ gaṇhāpesuṃ. So tehi saṃsaggena 『『kusalākusalaṃ natthī』』ti gahetvā sakuṇe māreti. Evaṃ mahāsāvajjā esā asappurisasevanā nāma. Teyeva ayaṃ 『『arahanto』』ti maññamāno evamāha.

Taṃ sutvā mahāsatto 『『tasseva paralokassa atthibhāvaṃ kathessāmī』』ti pāsayaṭṭhiyaṃ adhosiro olambamānova imaṃ gāthamāha –

150.

『『Cando ca suriyo ca ubho sudassanā, gacchanti obhāsayamantalikkhe;

Imassa lokassa parassa vā te, kathaṃ nu te āhu manussaloke』』ti.

Tattha imassāti kiṃ nu te imassa lokassa santi, udāhu paralokassāti. Bhummatthe vā etaṃ sāmivacanaṃ. Kathaṃ nu teti etesu vimānesu candimasūriyadevaputte kathaṃ nu kathenti, kiṃ atthīti kathenti, udāhu natthīti, kiṃ vā devā, udāhu manussāti?

Luddaputto gāthamāha –

151.

『『Cando ca suriyo ca ubho sudassanā, gacchanti obhāsayamantalikkhe;

Parassa lokassa na te imassa, devāti te āhu manussaloke』』ti.

Atha naṃ mahāsatto āha –

152.

『『Ettheva te nīhatā hīnavādā, ahetukā ye na vadanti kammaṃ;

Tathā phalaṃ sukatadukkaṭānaṃ, dattupaññattaṃ ye ca vadanti dāna』』nti.

Tattha ettheva te nihatā hīnavādāti sace candimasūriyā devaloke ṭhitā, na manussaloke, sace ca te devā, na manussā, ettheva ettake byākaraṇe te tava kulūpakā hīnavādā nīhatā honti. Ahetukā 『『visuddhiyā vā saṃkilesassa vā hetubhūtaṃ kammaṃ natthī』』ti evaṃvādā. Dattupaññattanti ye ca dānaṃ 『『bālakehi paññatta』』nti vadanti.

So mahāsatte kathente sallakkhetvā gāthādvayamāha –

153.

『『Addhā hi saccaṃ vacanaṃ tavedaṃ, kathañhi dānaṃ aphalaṃ bhaveyya;

Tathā phalaṃ sukatadukkaṭānaṃ, dattupaññattañca kathaṃ bhaveyya.

154.

『『Kathaṃkaro kintikaro kimācaraṃ, kiṃ sevamāno kena tapoguṇena;

Akkhāhi me morarājetamatthaṃ, yathā ahaṃ no nirayaṃ pateyya』』nti.

Tattha dattupaññattañcāti dānañca dattupaññattaṃ nāma kathaṃ bhaveyyāti attho. Kathaṃkaroti katarakammaṃ karonto. Kintikaroti kena kāraṇena karonto ahaṃ nirayaṃ na gaccheyyaṃ. Itarāni tasseva vevacanāni.

Taṃ sutvā mahāsatto 『『sacāhaṃ imaṃ pañhaṃ na kathessāmi, manussaloko tuccho viya kato bhavissati, tathevassa dhammikānaṃ samaṇabrāhmaṇānaṃ atthibhāvaṃ kathessāmī』』ti cintetvā dve gāthā abhāsi –

155.

『『Ye keci atthi samaṇā pathabyā, kāsāyavatthā anagāriyā te;

Pātova piṇḍāya caranti kāle, vikālacariyā viratā hi santo.

156.

『『Te tattha kālenupasaṅkamitvā, pucchāhi yaṃ te manaso piyaṃ siyā;

Te te pavakkhanti yathāpajānaṃ, imassa lokassa parassa cattha』』nti.

Tattha santoti santapāpā paṇḍitā paccekabuddhā. Yathāpajānanti te tuyhaṃ attano pajānananiyāmena vakkhanti, kaṅkhaṃ te chinditvā kathessanti. Imassa lokassa parassa catthanti iminā nāma kammena manussaloke nibbattanti, iminā devaloke, iminā nirayādīsūti evaṃ imassa ca parassa ca lokassa atthaṃ ācikkhissanti, te pucchāti.

Evañca pana vatvā nirayabhayena tajjesi. So pana pūritapāramī paccekabodhisatto sūriyarasmisamphassaṃ oloketvā ṭhitaṃ pariṇatapadumaṃ viya paripākagatañāṇo vicarati. So tassa dhammakathaṃ suṇanto ṭhitapadeneva ṭhito saṅkhāre pariggaṇhitvā tilakkhaṇaṃ sammasanto paccekabodhiñāṇaṃ paṭivijjhi. Tassa paṭivedho ca mahāsattassa pāsato mokkho ca ekakkhaṇeyeva ahosi. Paccekabuddho sabbakilese padāletvā bhavapariyante ṭhitova udānaṃ udānanto gāthamāha –

157.

『『Tacaṃva jiṇṇaṃ urago purāṇaṃ, paṇḍūpalāsaṃ harito dumova;

Esappahīno mama luddabhāvo, jahāmahaṃ luddakabhāvamajjā』』ti.

Tassattho – yathā jiṇṇaṃ purāṇaṃ tacaṃ urago jahati, yathā ca harito sampajjamānanīlapatto dumo katthaci ṭhitaṃ paṇḍupalāsaṃ jahati, evaṃ ahampi ajja luddabhāvaṃ dāruṇabhāvaṃ jahitvā ṭhito, so dāni esa pahīno mama luddabhāvo, sādhu vata jahāmahaṃ luddakabhāvamajjāti. Jahāmahanti pajahiṃ ahanti attho.

So imaṃ udānaṃ udānetvā 『『ahaṃ tāva sabbakilesabandhanehi mutto, nivesane pana me bandhitvā ṭhapitā bahū sakuṇā atthi, te kathaṃ mocessāmī』』ti cintetvā mahāsattaṃ pucchi – 『『morarāja, nivesane me bahū sakuṇā baddhā atthi, te kathaṃ mocessāmī』』ti? Paccekabuddhatopi sabbaññubodhisattānaññeva upāyapariggahañāṇaṃ mahantataraṃ hoti, tena naṃ āha 『『yaṃ vo maggena kilese khaṇḍetvā paccekabodhiñāṇaṃ paṭividdhaṃ, taṃ ārabbha saccakiriyaṃ karotha, sakalajambudīpe bandhanagato satto nāma na bhavissatī』』ti. So bodhisattena dinnanayadvāre ṭhatvā saccakiriyaṃ karonto gāthamāha –

158.

『『Ye cāpi me sakuṇā atthi baddhā, satāninekāni nivesanasmiṃ;

Tesampahaṃ jīvitamajja dammi, mokkhañca te pattā sakaṃ niketa』』nti.

Tattha mokkhañca te pattāti svāhaṃ mokkhaṃ patto paccekabodhiñāṇaṃ paṭivijjhitvā ṭhito, te satte jīvitadānena anukampāmi, etena saccena. Sakaṃ niketanti sabbepi te sattā attano attano vasanaṭṭhānaṃ gacchantūti vadati.

Athassa saccakiriyāsamakālameva sabbe bandhanā muccitvā tuṭṭhiravaṃ ravantā sakaṭṭhānameva agamiṃsu. Tasmiṃ khaṇe tesaṃ tesaṃ gehesu biḷāle ādiṃ katvā sakalajambudīpe bandhanagato satto nāma nāhosi. Paccekabuddho hatthaṃ ukkhipitvā sīsaṃ parāmasi. Tāvadeva gihiliṅgaṃ antaradhāyi, pabbajitaliṅgaṃ pāturahosi. So saṭṭhivassikatthero viya ākappasampanno aṭṭhaparikkhāradharo hutvā 『『tvameva mama patiṭṭhā ahosī』』ti morarājassa añjaliṃ paggayha padakkhiṇaṃ katvā ākāse uppatitvā nandamūlakapabbhāraṃ agamāsi. Morarājāpi yaṭṭhiaggato uppatitvā gocaraṃ gahetvā attano vasanaṭṭhānaṃ gato. Idāni luddassa satta vassāni pāsahatthassa caritvāpi morarājānaṃ nissāya dukkhā muttabhāvaṃ pakāsento satthā osānagāthamāha –

159.

『『Luddo carī pāsahattho araññe, bādhetu morādhipatiṃ yasassiṃ;

Bandhitvā morādhipatiṃ yasassiṃ, dukkhā sa pamucci yathāhaṃ pamutto』』ti.

Tattha bādhetūti māretuṃ, ayameva vā pāṭho. Bandhitvāti bandhitvā ṭhitassa dhammakathaṃ sutvā paṭiladdhasaṃvego hutvāti attho. Yathāhanti yathā ahaṃ sayambhuñāṇena mutto, evameva sopi muttoti.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne ukkaṇṭhitabhikkhu arahattaṃ pāpuṇi. Tadā morarājā ahameva ahosinti.

Mahāmorajātakavaṇṇanā aṭṭhamā.

[492] 9. Tacchasūkarajātakavaṇṇanā

Yadesamānā vicarimhāti idaṃ satthā jetavane viharanto dve mahallakatthere ārabbha kathesi. Mahākosalo kira rañño bimbisārassa dhītaraṃ dento dhītu nhānīyamūlatthāya kāsigāmaṃ adāsi. Pasenadi rājā ajātasattunā pitari mārite taṃ gāmaṃ acchindi. Tesu tassatthāya yujjhantesu paṭhamaṃ ajātasattussa jayo ahosi. Kosalarājā parājayappatto amacce pucchi 『『kena nu kho upāyena ajātasattuṃ gaṇheyyāmā』』ti. Mahārāja, bhikkhū nāma mantakusalā honti, carapurise pesetvā vihāre bhikkhūnaṃ kathaṃ pariggaṇhituṃ vaṭṭatīti. Rājā 『『sādhū』』ti paṭissuṇitvā 『『etha, tumhe vihāraṃ gantvā paṭicchannā hutvā bhadantānaṃ kathaṃ pariggaṇhathā』』ti carapurise payojesi. Jetavanepi bahū rājapurisā pabbajitā honti. Tesu dve mahallakattherā vihārapaccante paṇṇasālāyaṃ vasanti, eko dhanuggahatissatthero nāma, eko mantidattatthero nāma. Te sabbarattiṃ supitvā paccūsakāle pabujjhiṃsu.

Tesu dhanuggahatissatthero aggiṃ jāletvā āha 『『bhante, mantidattattherā』』ti. 『『Kiṃ bhante』』ti. 『『Niddāyatha tumhe』』ti. 『『Na niddāyāmi, kiṃ kātabba』』nti? 『『Bhante, lālako vatāyaṃ kosalarājā cāṭimattabhojanameva bhuñjituṃ jānātī』』ti. 『『Atha kiṃ bhante』』ti. 『『Attano kucchimhi pāṇakamattena ajātasattunā parājito rājā』』ti. 『『Kinti pana bhante kātuṃ vaṭṭatī』』ti? 『『Bhante, mantidattatthera yuddhaṃ nāma sakaṭabyūhacakkabyūhapadumabyūhavasena tividhaṃ. Tesu bhāgineyyaṃ ajātasattuṃ gaṇhantena sakaṭabyūhaṃ katvā gaṇhituṃ vaṭṭati, asukasmiṃ nāma pabbatakaṇṇe dvīsu passesu sūrapurise ṭhapetvā purato balaṃ dassetvā anto paviṭṭhabhāvaṃ ñatvā naditvā vaggitvā kumine paviṭṭhamacchaṃ viya antomuṭṭhiyaṃ katvāva naṃ gahetuṃ sakkā』』ti.

Payojitapurisā taṃ kathaṃ sutvā rañño ārocesuṃ. Rājā mahatiyā senāya gantvā tathā katvā ajātasattuṃ gahetvā saṅkhalikabandhanena bandhitvā katipāhaṃ nimmadaṃ katvā 『『puna evarūpaṃ mā karī』』ti assāsetvā mocetvā dhītaraṃ vajirakumāriṃ nāma tassa datvā mahantena parivārena vissajjesi. 『『Kosalaraññā dhanuggahatissattherassa saṃvidhānena ajātasattu gahito』』ti bhikkhūnaṃ antare kathā samuṭṭhahi, dhammasabhāyampi tameva kathaṃ samuṭṭhāpesuṃ. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, idāneva, pubbepi dhanuggahatisso yuddhasaṃvidhāne chekoyevā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasinagarassa dvāragāmavāsī eko vaḍḍhakī dāruatthāya araññaṃ gantvā āvāṭe patitaṃ ekaṃ sūkarapotakaṃ disvā ānetvā 『『tacchasūkaro』』tissa nāmaṃ katvā posesi. So tassa upakārako ahosi. Tuṇḍena rukkhe parivattetvā deti, dāṭhāya veṭhetvā kāḷasuttaṃ kaḍḍhati, mukhena ḍaṃsitvā vāsinikhādanamuggare āharati. So vuḍḍhippatto mahābalo mahāsarīro ahosi. Atha vaḍḍhakī tasmiṃ puttapemaṃ paccupaṭṭhāpetvā 『『imaṃ idha vasantaṃ kocideva hiṃseyyā』』ti araññe vissajjesi. So cintesi 『『ahaṃ imasmiṃ araññe ekakova vasituṃ na sakkhissāmi, ñātake pariyesitvā tehi parivuto vasissāmī』』ti. So vanaghaṭāya sūkare pariyesanto bahū sūkare disvā tussitvā tisso gāthā abhāsi –

160.

『『Yadesamānā vicarimha, pabbatāni vanāni ca;

Anvesaṃ vicariṃ ñātī, teme adhigatā mayā.

161.

『『Bahuñcidaṃ mūlaphalaṃ, bhakkho cāyaṃ anappako;

Rammā cimā girīnajjo, phāsuvāso bhavissati.

162.

『『Idhevāhaṃ vasissāmi, saha sabbehi ñātibhi;

Appossukko nirāsaṅkī, asoko akutobhayo』』ti.

Tattha yadesamānāti yaṃ ñātigaṇaṃ pariyesantā mayaṃ vicarimha. Anvesanti ciraṃ vata anvesanto vicariṃ. Temeti te ime. Bhakkhoti sveva vanamūlaphalasaṅkhāto bhakkho. Appossukkoti anussukko hutvā.

Sūkarā tassa vacanaṃ sutvā catutthaṃ gāthamāhaṃsu –

163.

『『Aññampi leṇaṃ pariyesa, sattu no idha vijjati;

So taccha sūkare hanti, idhāgantvā varaṃ vara』』nti.

Tattha tacchāti taṃ nāmenālapanti. Varaṃ varanti sūkare hananto thūlamaṃsaṃ varaṃ varaññeva hanati.

Ito paraṃ uttānasambandhagāthā pāḷinayena veditabbā –

164.

『『Ko numhākaṃ idha sattu, ko ñātī susamāgate;

Duppadhaṃse padhaṃseti, taṃ me akkhātha pucchitā.

165.

『『Uddhaggarājī migarājā, balī dāṭhāvudho migo;

So taccha sūkare hanti, idhāgantvā varaṃ varaṃ.

166.

『『Na no dāṭhā na vijjanti, balaṃ kāye samohitaṃ;

Sabbe samaggā hutvāna, vasaṃ kāhāma ekakaṃ.

167.

『『Hadayaṅgamaṃ kaṇṇasukhaṃ, vācaṃ bhāsasi tacchaka;

Yopi yuddhe palāyeyya, tampi pacchā hanāmase』』ti.

Tattha ko numhākanti ahaṃ tumhe disvāva 『『ime sūkarā appamaṃsalohitā, bhayena nesaṃ bhavitabba』』nti cintesiṃ, tasmā me ācikkhatha, ko nu amhākaṃ idha sattu. Uddhaggarājīti uddhaggāhi sarīrarājīhi samannāgato. Byagghaṃ sandhāyevamāhaṃsu. Yopīti yo amhākaṃ antare ekopi palāyissati, tampi mayaṃ pacchā hanissāmāti.

Tacchasūkaro sabbe sūkare ekacitte katvā pucchi 『『kāya velāya byaggho āgamissatī』』ti. Ajja pātova ekaṃ gahetvā gato, sve pātova āgamissatīti. So yuddhakusalo 『『imasmiṃ ṭhāne ṭhitena sakkā jetu』』nti bhūmisīsaṃ pajānāti, tasmā ekaṃ padesaṃ sallakkhetvā rattimeva sūkare gocaraṃ gāhāpetvā balavapaccūsato paṭṭhāya 『『yuddhaṃ nāma sakaṭabyūhādivasena tividhaṃ hotī』』ti vatvā padumabyūhaṃ saṃvidahati. Majjhe ṭhāne khīrapivake sūkarapotake ṭhapesi. Te parivāretvā tesaṃ mātaro, tā parivāretvā vañjhā sūkariyo, tāsaṃ anantarā sūkarapotake, tesaṃ anantarā makuladāṭhe taruṇasūkare, tesaṃ anantarā mahādāṭhe, tesaṃ anantarā jiṇṇasūkare, tato tattha tattha dasavaggaṃ vīsativaggaṃ tiṃsavaggañca katvā balagumbaṃ ṭhapesi. Attano atthāya ekaṃ āvāṭaṃ, byagghassa patanatthāya ekaṃ suppasaṇṭhānaṃ pabbhāraṃ katvā khaṇāpesi. Dvinnaṃ āvāṭānaṃ antare attano vasanatthāya pīṭhakaṃ kāresi. So thāmasampanne yodhasūkare gahetvā tasmiṃ tasmiṃ ṭhāne sūkare assāsento vicari. Tassevaṃ karontasseva sūriyo uggacchati.

Atha byaggharājā kūṭajaṭilassa assamapadā nikkhamitvā pabbatatale aṭṭhāsi. Taṃ disvā sūkarā 『『āgato no bhante verī』』ti vadiṃsu. Mā bhāyatha, yaṃ yaṃ esa karoti, taṃ sabbaṃ sarikkhā hutvā karothāti. Byaggho sarīraṃ vidhunitvā osakkanto viya passāvamakāsi, sūkarāpi tatheva kariṃsu. Byaggho sūkare oloketvā mahānadaṃ nadi, tepi tatheva kariṃsu. So tesaṃ kiriyaṃ disvā cintesi 『『na ime pubbasadisā, ajja mayhaṃ paṭisattuno hutvā vaggavaggā ṭhitā, saṃvidahako nesaṃ senānāyakopi atthi, ajja mayā etesaṃ santikaṃ gantuṃ na vaṭṭatī』』ti maraṇabhayatajjito nivattitvā kūṭajaṭilassa santikaṃ gato. Atha naṃ so tucchahatthaṃ disvā navamaṃ gāthamāha –

168.

『『Pāṇātipātā virato nu ajja, abhayaṃ nu te sabbabhūtesu dinnaṃ;

Dāṭhā nu te migavadhāya na santi, yo saṅghapatto kapaṇova jhāyasī』』ti.

Tattha saṅghapattoti yo tvaṃ sūkarasaṅghapatto hutvā kiñci gocaraṃ alabhitvā kapaṇo viya jhāyasīti.

Atha byaggho tisso gāthā abhāsi –

169.

『『Na me dāṭhā na vijjanti, balaṃ kāye samohitaṃ;

Ñātī ca disvāna sāmaggī ekato, tasmā ca jhāyāmi vanamhi ekako.

170.

『『Imassudaṃ yanti disodisaṃ pure, bhayaṭṭitā leṇagavesino puthu;

Te dāni saṅgamma vasanti ekato, yatthaṭṭhitā duppasahajja te mayā.

171.

『『Pariṇāyakasampannā , sahitā ekavādino;

Te maṃ samaggā hiṃseyyuṃ, tasmā nesaṃ na patthaye』』ti.

Tattha sāmaggī ekatoti sahitā hutvā ekato ṭhite. Imassudanti ime sudaṃ mayā akkhīni ummīletvā olokitamattāva pubbe disodisaṃ gacchanti. Puthūti visuṃ visuṃ. Yatthaṭṭhitāti yasmiṃ bhūmibhāge ṭhitā. Pariṇāyakasampannāti senānāyakena sampannā. Tasmā nesaṃ na patthayeti tena kāraṇena etesaṃ na patthemi.

Taṃ sutvā kūṭajaṭilo tassa ussāhaṃ janayanto gāthamāha –

172.

『『Ekova indo asure jināti, ekova seno hanti dije pasayha;

Ekova byaggho migasaṅghapatto, varaṃ varaṃ hanti balañhi tādisa』』nti.

Tattha migasaṅghapattoti migagaṇapatto hutvā varaṃ varaṃ migaṃ hanti. Balañhi tādisanti tādisañhi tassa balaṃ.

Atha byaggho gāthamāha –

173.

『『Na heva indo na seno, napi byaggho migādhipo;

Samagge sahite ñātī, na byagghe kurute vase』』ti.

Tattha byaggheti byagghasadise hutvā sarīravidhūnanādīni katvā ṭhite vase na kurute, attano vase vattāpetuṃ na sakkotīti attho.

Puna jaṭilo taṃ ussāhento dve gāthā abhāsi –

174.

『『Kumbhīlakā sakuṇakā, saṅghino gaṇacārino;

Sammodamānā ekajjhaṃ, uppatanti ḍayanti ca.

175.

『『Tesañca ḍayamānānaṃ, ekettha apasakkati;

Tañca seno nitāḷeti, veyyagghiyeva sā gatī』』ti.

Tattha kumbhīlakāti evaṃnāmakā khuddakasakuṇā. Uppatantīti gocaraṃ carantā uppatanti. Ḍayanti cāti gocaraṃ gahetvā ākāsena gacchanti. Ekettha apasakkatīti eko etesu osakkitvā vā ekapassena vā visuṃ gacchati. Nitāḷetīti paharitvā gaṇhāti. Veyyagghiyeva sā gatīti byagghānaṃ esāti veyyagghi, samaggānaṃ gacchantānampi esā evarūpā gati byagghānaṃ gatiyeva nāma hoti. Na hi sakkā sabbehi ekatova gantuṃ, tasmā yo evaṃ tattha eko gacchati, taṃ gaṇhāti.

Evañca pana vatvā 『『byaggharāja tvaṃ attano balaṃ na jānāsi, mā bhāyi, kevalaṃ tvaṃ naditvā pakkhanda, dve ekato gacchantā nāma na bhavissantī』』ti ussāhesi . So tathā akāsi. Tamatthaṃ pakāsento satthā āha –

176.

『『Ussāhito jaṭilena, luddenāmisacakkhunā;

Dāṭhī dāṭhīsu pakkhanti, maññamāno yathā pure』』ti.

Tattha dāṭhīti sayaṃ dāṭhāvudho itaresu dāṭhāvudhesu pakkhandi. Yathā pureti yathā pubbe maññati, tatheva maññamāno.

So kira gantvā pabbatatale tāva aṭṭhāsi. Sūkarā 『『punāgato sāmi, coro』』ti tacchassa ārocesuṃ. So 『『mā bhāyathā』』ti te assāsetvā uṭṭhāya dvinnaṃ āvāṭānaṃ antare pīṭhakāya aṭṭhāsi. Byaggho vegaṃ janetvā tacchasūkaraṃ sandhāya pakkhandi. Tacchasūkaro parivattitvā pacchāmukho purimaāvāṭe pati. Byaggho ca vegaṃ sandhāretuṃ asakkonto gantvā suppapabbhāre āvāṭe patitvā puñjakitova aṭṭhāsi. Tacchasūkaro vegena uṭṭhāya tassa antarasatthimhi dāṭhaṃ otāretvā yāva hadayā phāletvā maṃsaṃ khāditvā mukhena ḍaṃsitvā bahiāvāṭe pātetvā 『『gaṇhathimaṃ dāsa』』nti āha. Paṭhamāgatā ekavārameva tuṇḍotāraṇamattaṃ labhiṃsu, pacchā āgatā alabhitvā 『『byagghamaṃsaṃ nāma kīdisa』』nti vadiṃsu. Tacchasūkaro āvāṭā uttaritvā sūkare oloketvā 『『kiṃ nu kho na tussathā』』ti āha. 『『Sāmi, eko tāva byaggho gahito, añño paneko dasabyagghagghanako atthī』』ti? 『『Ko nāmeso』』ti? 『『Byagghena ābhatābhatamaṃsaṃ khādako kūṭajaṭilo』』ti. 『『Tena hi etha, gaṇhissāma na』』nti tehi saddhiṃ vegena pakkhandi.

Jaṭilo 『『byaggho cirāyatī』』ti tassa āgamanamaggaṃ olokento bahū sūkare āgacchante disvā 『『ime byagghaṃ māretvā mama māraṇatthāya āgacchanti maññe』』ti palāyitvā ekaṃ udumbararukkhaṃ abhiruhi. Sūkarā 『『esa rukkhaṃ āruḷho』』ti vadiṃsu. 『『Kiṃ rukkha』』nti. 『『Udumbararukkha』』nti. 『『Tena hi mā cintayittha, idāni naṃ gaṇhissāmā』』ti taruṇasūkare pakkositvā rukkhamūlatā paṃsuṃ apabyūhāpesi, sūkarīhi mukhapūraṃ udakaṃ āharāpesi, mahādāṭhasūkarehi samantā mūlāni chindāpesi. Ekaṃ ujukaṃ otiṇṇamūlameva aṭṭhāsi. Tato sesasūkare 『『tumhe apethā』』ti ussāretvā jaṇṇukehi patiṭṭhahitvā dāṭhāya mūlaṃ pahari, pharasunā pahaṭaṃ viya chijjitvā gataṃ. Rukkho parivattitvā pati. Taṃ kūṭajaṭilaṃ patantameva sampaṭicchitvā maṃsaṃ bhakkhesuṃ. Taṃ acchariyaṃ disvā rukkhadevatā gāthamāha –

177.

『『Sādhu sambahulā ñātī, api rukkhā araññajā;

Sūkarehi samaggehi, byaggho ekāyane hato』』ti.

Tattha ekāyane hatoti ekagamanasmiṃyeva hato.

Ubhinnaṃ pana nesaṃ hatabhāvaṃ pakāsento satthā itaraṃ gāthamāha –

178.

『『Brāhmaṇañceva byagghañca, ubho hantvāna sūkarā;

Ānandino pamuditā, mahānādaṃ panādisu』』nti.

Puna tacchasūkaro te pucchi 『『aññepi vo amittā atthī』』ti? Sūkarā 『『natthi, sāmī』』ti vatvā 『『taṃ abhisiñcitvā rājānaṃ karissāmā』』ti udakaṃ pariyesantā jaṭilassa pānīyasaṅkhaṃ disvā taṃ dakkhiṇāvaṭṭaṃ saṅkharatanaṃ pūretvā udakaṃ abhiharitvā tacchasūkaraṃ udumbararukkhamūleyeva abhisiñciṃsu. Abhisekaudakaṃ āsittaṃ, sūkarimevassa aggamahesiṃ kariṃsu. Tato paṭṭhāya udumbarabhaddapīṭhe nisīdāpetvā dakkhiṇāvaṭṭasaṅkhena abhisekakaraṇaṃ pavattaṃ. Tampi atthaṃ pakāsento satthā osānagāthamāha –

179.

『『Te su udumbaramūlasmiṃ, sūkarā susamāgatā;

Tacchakaṃ abhisiñciṃsu, tvaṃ no rājāsi issaro』』ti.

Tattha te sūti te sūkarā, su-kāro nipātamattaṃ. Udumbaramūlasminti udumbarassa mūle.

Satthā imaṃ dhammadesanaṃ āharitvā 『『na, bhikkhave, idāneva, pubbepi dhanuggahatissatthero yuddhasaṃvidahane chekoyevā』』ti vatvā jātakaṃ samodhānesi – 『『tadā kūṭajaṭilo devadatto ahosi, tacchasūkaro dhanuggahatisso, rukkhadevatā pana ahameva ahosi』』nti.

Tacchasūkarajātakavaṇṇanā navamā.

[493] 10. Mahāvāṇijajātakavaṇṇanā

Vāṇijāsamitiṃ katvāti idaṃ satthā jetavane viharanto sāvatthivāsino vāṇije ārabbha kathesi. Te kira vohāratthāya gacchantā satthu mahādānaṃ datvā saraṇesu ca sīlesu ca patiṭṭhāya 『『bhante, sace arogā āgamissāma, puna tumhākaṃ pāde vandissāmā』』ti vatvā pañcamattehi sakaṭasatehi nikkhamitvā kantāraṃ patvā maggaṃ asallakkhetvā maggamūḷhā nirudake nirāhāre araññe vicarantā ekaṃ nāgapariggahitaṃ nigrodharukkhaṃ disvā sakaṭāni mocetvā rukkhamūle nisīdiṃsu. Te tassa udakatintāni viya nīlāni siniddhāni pattāni udakapuṇṇā viya ca sākhā disvā cintayiṃsu 『『imasmiṃ rukkhe udakaṃ sañcarantaṃ viya paññāyati, imassa purimasākhaṃ chindāma, pānīyaṃ no dassatī』』ti. Atheko rukkhaṃ abhiruhitvā sākhaṃ chindi, tato tālakkhandhappamāṇā udakadhārā pavatti. Te tattha nhatvā pivitvā ca dakkhiṇasākhaṃ chindiṃsu, tato nānaggarasabhojanaṃ nikkhami. Taṃ bhuñjitvā pacchimasākhaṃ chindiṃsu, tato alaṅkataitthiyo nikkhamiṃsu. Tāhi saddhiṃ abhiramitvā uttarasākhaṃ chindiṃsu, tato satta ratanāni nikkhamiṃsu. Tāni gahetvā pañca sakaṭasatāni pūretvā sāvatthiṃ paccāgantvā dhanaṃ gopetvā gandhamālādihatthā jetavanaṃ gantvā satthāraṃ vanditvā pūjetvā ekamantaṃ nisinnā dhammakathaṃ sutvā nimantetvā punadivase mahādānaṃ datvā 『『bhante, imasmiṃ dāne amhākaṃ dhanadāyikāya rukkhadevatāya pattiṃ demā』』ti pattiṃ adaṃsu. Satthā niṭṭhitabhattakicco 『『katararukkhadevatāya pattiṃ dethā』』ti pucchi. Vāṇijā nigrodharukkhe dhanassa laddhākāraṃ tathāgatassārocesuṃ. Satthā 『『tumhe tāva mattaññutāya taṇhāvasikā ahutvā dhanaṃ labhittha, pubbe pana amattaññutāya taṇhāvasikā dhanañca jīvitañca vijahiṃsū』』ti vatvā tehi yācito atītaṃ āhari.

Atīte bārāṇasinagare tadeva pana kantāraṃ sveva nigrodho. Vāṇijā maggamūḷhā hutvā tameva nigrodhaṃ passiṃsu. Tamatthaṃ satthā abhisambuddho hutvā kathento imā gāthā āha –

180.

『『Vāṇijā samitiṃ katvā, nānāraṭṭhato āgatā;

Dhanāharā pakkamiṃsu, ekaṃ katvāna gāmaṇiṃ.

181.

『『Te taṃ kantāramāgamma, appabhakkhaṃ anodakaṃ;

Mahānigrodhamaddakkhuṃ, sītacchāyaṃ manoramaṃ.

182.

『『Te ca tattha nisīditvā, tassa rukkhassa chāyayā;

Vāṇijā samacintesuṃ, bālā mohena pārutā.

183.

『『Allāyate ayaṃ rukkho, api vārīva sandati;

Iṅghassa purimaṃ sākhaṃ, mayaṃ chindāma vāṇijā.

184.

『『Sā ca chinnāva pagghari, acchaṃ vāriṃ anāvilaṃ;

Te tattha nhatvā pivitvā, yāvaticchiṃsu vāṇijā.

185.

『『Dutiyaṃ samacintesuṃ, bālā mohena pārutā;

Iṅghassa dakkhiṇaṃ sākhaṃ, mayaṃ chindāma vāṇijā.

186.

『『Sā ca chinnāva pagghari, sālimaṃsodanaṃ bahuṃ;

Appodavaṇṇe kummāse, siṅgiṃ vidalasūpiyo.

187.

『『Te tattha bhutvā khāditvā, yāvaticchiṃsu vāṇijā;

Tatiyaṃ samacintesuṃ, bālā mohena pārutā;

Iṅghassa pacchimaṃ sākhaṃ, mayaṃ chindāma vāṇijā.

188.

『『Sā ca chinnāva pagghari, nāriyo samalaṅkatā;

Vicitravatthābharaṇā, āmuttamaṇikuṇḍalā.

189.

『『Api su vāṇijā ekā, nāriyo paṇṇavīsati;

Samantā parivāriṃsu, tassa rukkhassa chāyayā;

Te tāhi paricāretvā, yāvaticchiṃsu vāṇijā.

190.

『『Catutthaṃ samacintesuṃ, bālā mohena pārutā;

Iṅghassa uttaraṃ sākhaṃ, mayaṃ chindāma vāṇijā.

191.

『『Sā ca chinnāva pagghari, muttā veḷuriyā bahū;

Rajataṃ jātarūpañca, kuttiyo paṭiyāni ca.

192.

『『Kāsikāni ca vatthāni, uddiyāni ca kambalā;

Te tattha bhāre bandhitvā, yāvaticchiṃsu vāṇijā.

193.

『『Pañcamaṃ samacintesuṃ, bālā mohena pārutā;

Iṅghassa mūlaṃ chindāma, api bhiyyo labhāmase.

194.

『『Athuṭṭhahi satthavāho, yācamāno katañjalī;

Nigrodho kiṃ parajjhati, vāṇijā bhaddamatthu te.

195.

『『Vāridā purimā sākhā, annapānañca dakkhiṇā;

Nāridā pacchimā sākhā, sabbakāme ca uttarā;

Nigrodho kiṃ parajjhati, vāṇijā bhaddamatthu te.

196.

『『Yassa rukkhassa chāyāya, nisīdeyya sayeyya vā;

Na tassa sākhaṃ bhañjeyya, mittadubbho hi pāpako.

197.

『『Te ca tassānādiyitvā, ekassa vacanaṃ bahū;

Nisitāhi kuṭhārīhi, mūlato naṃ upakkamu』』nti.

Tattha samitiṃ katvāti bārāṇasiyaṃ samāgamaṃ katvā, bahū ekato hutvāti attho. Pakkamiṃsūti pañcahi sakaṭasatehi bārāṇaseyyakaṃ bhaṇḍaṃ ādāya pakkamiṃsu. Gāmaṇinti ekaṃ paññavantataraṃ satthavāhaṃ katvā . Chāyayāti chāyāya. Allāyateti udakabharito viya allo hutvā paññāyati. Chinnāva paggharīti eko rukkhārohanakusalo abhiruhitvā taṃ chindi, sā chinnamattāva paggharīti dasseti. Paratopi eseva nayo.

Appodavaṇṇekummāseti appodakapāyāsasadise kummāse. Siṅginti siṅgiverādikaṃ uttaribhaṅgaṃ. Vidalasūpiyoti muggasūpādayo. Vāṇijā ekāti ekekassa vāṇijassa yattakā vāṇijā , tesu ekekassa ekekāva, satthavāhassa pana santike pañcavīsatīti attho. Parivāriṃsūti parivāresuṃ. Tāhi pana saddhiṃyeva nāgānubhāvena sāṇivitānasayanādīni pagghariṃsu.

Kuttiyoti hatthattharādayo. Paṭiyānicāti uṇṇāmayapaccattharaṇāni. 『『Setakambalānī』』tipi vadantiyeva. Uddiyāni ca kambalāti uddiyāni nāma kambalā atthi. Te tattha bhāre bandhitvāti yāvatakaṃ icchiṃsu, tāvatakaṃ gahetvā pañca sakaṭasatāni pūretvāti attho. Vāṇijā bhaddamatthu teti ekekaṃ vāṇijaṃ ālapanto 『『bhaddaṃ te atthū』』ti āha. Annapānañcāti annañca pānañca adāsi. Sabbakāme cāti sabbakāme ca adāsi. Mittadubbho hīti mittānaṃ dubbhanapuriso hi pāpako lāmako nāma. Anādiyitvāti tassa vacanaṃ aggahetvā. Upakkamunti mohāva chindituṃ ārabhiṃsu.

Atha ne chindanatthāya rukkhaṃ upagate disvā nāgarājā cintesi 『『ahaṃ etesaṃ pipāsitānaṃ pānīyaṃ dāpesiṃ, tato dibbabhojanaṃ, tato sayanādīni ceva paricārikā ca nāriyo, tato pañcasatasakaṭapūraṃ ratanaṃ, idāni panime 『『rukkhaṃ mūlato chindissāmā』ti vadanti, ativiya luddhā ime, ṭhapetvā satthavāhaṃ avasese māretuṃ vaṭṭatī』』ti. So 『『ettakā sannaddhayodhā nikkhamantu, ettakā dhanuggahā, ettakā vammino』』ti senaṃ vicāresi. Tamatthaṃ pakāsento satthā gāthamāha –

198.

『『Tato nāgā nikkhamiṃsu, sannaddhā paṇṇavīsati;

Dhanuggahānaṃ tisatā, chasahassā ca vammino』』ti.

Tattha sannaddhāti suvaṇṇarajatādivammakavacikā. Dhanuggahānaṃ tisatāti meṇḍavisāṇadhanuggahānaṃ tīṇi satāni. vamminoti kheṭakaphalakahatthā chasahassā.

199.

『『Ete hanatha bandhatha, mā vo muñcittha jīvitaṃ;

Ṭhapetvā satthavāhaṃva, sabbe bhasmaṃ karotha ne』』ti. – ayaṃ nāgarājena vuttagāthā;

Tattha mā vo muñcittha jīvitanti kassaci ekassapi jīvitaṃ mā muñcittha.

Nāgā tathā katvā attharaṇādīni pañcasu sakaṭasatesu āropetvā satthavāhaṃ gahetvā sayaṃ tāni sakaṭāni pājentā bārāṇasiṃ gantvā sabbaṃ dhanaṃ tassa gehe paṭisāmetvā taṃ āpucchitvā attano nāgabhavanameva gatā. Tamatthaṃ viditvā satthā ovādavasena gāthādvayamāha –

200.

『『Tasmā hi paṇḍito poso, sampassaṃ atthamattano;

Lobhassa na vasaṃ gacche, haneyyārisakaṃ manaṃ.

201.

『『Evamādīnavaṃ ñatvā, taṇhā dukkhassa sambhavaṃ;

Vītataṇho anādāno, sato bhikkhu paribbaje』』ti.

Tattha tasmāti yasmā lobhavasikā mahāvināsaṃ pattā, satthavāho uttamasampattiṃ, tasmā. Haneyyārisakaṃ mananti anto uppajjamānānaṃ nānāvidhānaṃ lobhasattūnaṃ santakaṃ manaṃ, lobhasampayuttacittaṃ haneyyāti attho. Evamādīnavanti evaṃ lobhe ādīnavaṃ jānitvā. Taṇhā dukkhassa sambhavanti jātiādidukkhassa taṇhā sambhavo, tato etaṃ dukkhaṃ nibbattati, evaṃ taṇhāva dukkhassa sambhavaṃ ñatvā vītataṇho taṇhāādānena anādāno maggena āgatāya satiyā sato hutvā bhikkhu paribbaje iriyetha vattethāti arahattena desanāya kūṭaṃ gaṇhi.

Imañca pana dhammadesanaṃ āharitvā 『『evaṃ upāsakā pubbe lobhavasikā vāṇijā mahāvināsaṃ pattā, tasmā lobhavasikena na bhavitabba』』nti vatvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne te vāṇijā sotāpattiphale patiṭṭhitā. Tadā nāgarājā sāriputto ahosi, satthavāho pana ahameva ahosinti.

Mahāvāṇijajātakavaṇṇanā dasamā.

[494] 11. Sādhinajātakavaṇṇanā

Abbhutovata lokasminti idaṃ satthā jetavane viharanto uposathike upāsake ārabbha kathesi. Tadā hi satthā 『『upāsakā porāṇakapaṇḍitā attano uposathakammaṃ nissāya manussasarīreneva devalokaṃ gantvā ciraṃ vasiṃsū』』ti vatvā tehi yācito atītaṃ āhari.

Atīte mithilāyaṃ sādhino nāma rājā dhammena rajjaṃ kāresi. So catūsu nagaradvāresu nagaramajjhe nivesanadvāre cāti cha dānasālāyo kāretvā sakalajambudīpaṃ unnaṅgalaṃ katvā mahādānaṃ pavattesi, devasikaṃ cha satasahassāni vayakaraṇaṃ gacchanti, pañca sīlāni rakkhati, uposathaṃ upavasati. Raṭṭhavāsinopi tassa ovāde ṭhatvā dānādīni puññāni katvā matamatā devanagareyeva nibbattiṃsu. Sudhammadevasabhaṃ pūretvā nisinnā devā rañño sīlādiguṇameva vaṇṇayanti. Taṃ sutvā sesadevāpi rājānaṃ daṭṭhukāmā ahesuṃ. Sakko devarājā tesaṃ manaṃ viditvā āha – 『『sādhinarājānaṃ daṭṭhukāmatthā』』ti. 『『Āma devā』』ti. So mātaliṃ āṇāpesi 『『gaccha tvaṃ vejayantarathaṃ yojetvā sādhinarājānaṃ ānehī』』ti. So 『『sādhū』』ti sampaṭicchitvā rathaṃ yojetvā videharaṭṭhaṃ agamāsi, tadā puṇṇamadivaso hoti. Mātali manussānaṃ sāyamāsaṃ bhuñjitvā gharadvāresu sukhakathāya nisinnakāle candamaṇḍalena saddhiṃ rathaṃ pesesi. Manussā 『『dve candā uṭṭhitā』』ti vadantā puna candamaṇḍalaṃ ohāya rathaṃ āgacchantaṃ disvā 『『nāyaṃ cando, ratho eso, devaputto paññāyati, kassesa etaṃ manomayasindhavayuttaṃ dibbarathaṃ āneti, na aññassa, amhākaṃ rañño bhavissati, rājā hi no dhammiko dhammarājā』』ti somanassajātā hutvā añjaliṃ paggayha ṭhitā paṭhamaṃ gāthamāhaṃsu –

202.

『『Abbhuto vata lokasmiṃ, uppajji lomahaṃsano;

Dibbo ratho pāturahu, vedehassa yasassino』』ti.

Tassattho – abbhuto vatesa amhākaṃ rājā, lokasmiṃ lomahaṃsano uppajji, yassa dibbo ratho pāturahosi vedehassa yasassinoti.

Mātalipi taṃ rathaṃ ānetvā manussesu gandhamālādīhi pūjentesu tikkhattuṃ nagaraṃ padakkhiṇaṃ katvā rañño nivesanadvāraṃ gantvā rathaṃ nivattetvā pacchābhāgena sīhapañjaraummāre ṭhapetvā ārohaṇasajjaṃ katvā aṭṭhāsi. Taṃ divasaṃ rājāpi dānasālāyo oloketvā 『『iminā niyāmena dānaṃ dethā』』ti āṇāpetvā uposathaṃ samādiyitvā divasaṃ vītināmetvā amaccagaṇaparivuto alaṅkatamahātale pācīnasīhapañjarābhimukho dhammayuttaṃ kathento nisinno hoti. Atha naṃ mātali rathābhiruhanatthaṃ nimantetvā ādāya agamāsi. Tamatthaṃ pakāsento satthā imā gāthā abhāsi –

203.

『『Devaputto mahiddhiko, mātali devasārathi;

Nimantayittha rājānaṃ, vedehaṃ mithilaggahaṃ.

204.

『『Ehimaṃ rathamāruyha, rājaseṭṭha disampati;

Devā dassanakāmā te, tāvatiṃsā saindakā;

Saramānā hi te devā, sudhammāyaṃ samacchare.

205.

『『Tato ca rājā sādhino, vedeho mithilaggaho;

Sahassayuttamāruyha, agā devāna santike;

Taṃ devā paṭinandiṃsu, disvā rājānamāgataṃ.

206.

『『Svāgataṃ te mahārāja, atho te adurāgataṃ;

Nisīda dāni rājīsi, devarājassa santike.

207.

『『Sakkopi paṭinandittha, vedehaṃ mithilaggahaṃ;

Nimantayittha kāmehi, āsanena ca vāsavo.

208.

『『Sādhu khosi anuppatto, āvāsaṃ vasavattinaṃ;

Vasa devesu rājīsi, sabbakāmasamiddhisu;

Tāvatiṃsesu devesu, bhuñja kāme amānuse』』ti.

Tattha samacchareti acchanti. Agā devāna santiketi devānaṃ santikaṃ agamāsi. Tasmiñhi rathaṃ abhiruhitvā ṭhite ratho ākāsaṃ pakkhandi, so mahājanassa olokentasseva antaradhāyi. Mātali rājānaṃ devalokaṃ nesi . Taṃ disvā devatā ca sakko ca haṭṭhatuṭṭhā paccuggamanaṃ katvā paṭisanthāraṃ kariṃsu. Tamatthaṃ dassetuṃ 『『taṃ devā』』tiādi vuttaṃ. Tattha paṭinandiṃsūti punappunaṃ nandiṃsu. Āsanena cāti rājānaṃ āliṅgitvā 『『idha nisīdā』』ti attano paṇḍukambalasilāsanena ca kāmehi ca nimantesi, upaḍḍharajjaṃ datvā ekāsane nisīdāpesīti attho.

Tattha sakkena devaraññā dasayojanasahassaṃ devanagaraṃ aḍḍhatiyā ca accharākoṭiyo vejayantapāsādañca majjhe bhinditvā dinnaṃ sampattiṃ anubhavantassa manussagaṇanāya satta vassasatāni atikkantāni. Tenattabhāvena devaloke vasanakaṃ puññaṃ khīṇaṃ, anabhirati uppannā, tasmā sakkena saddhiṃ sallapanto gāthamāha –

209.

『『Ahaṃ pure saggagato ramāmi, naccehi gītehi ca vāditehi;

So dāni ajja na ramāmi sagge, āyuṃ nu khīṇo maraṇaṃ nu santike;

Udāhu mūḷhosmi janindaseṭṭhā』』ti.

Tattha āyuṃ nu khīṇoti kiṃ nu mama sarasena jīvitindriyaṃ khīṇaṃ, udāhu upacchedakakammavasena maraṇaṃ santike jātanti pucchati. Janindaseṭṭhāti janindānaṃ devānaṃ seṭṭha.

Atha naṃ sakko āha –

210.

『『Na tāyu khīṇaṃ maraṇañca dūre, na cāpi mūḷho naravīraseṭṭha;

Tuyhañca puññāni parittakāni, yesaṃ vipākaṃ idha vedayittho.

211.

『『Vasa devānubhāvena, rājaseṭṭha disampati;

Tāvatiṃsesu devesu, bhuñja kāme amānuse』』ti.

Tattha 『『parittakānī』』ti idaṃ tena attabhāvena devaloke vipākadāyakāni puññāni sandhāya vuttaṃ, itarāni panassa puññāni pathaviyaṃ paṃsu viya appamāṇāni. Vasa devānubhāvenāti ahaṃ te attano puññāni majjhe bhinditvā dassāmi, mamānubhāvena vasāti taṃ samassāsento āha.

Atha naṃ paṭikkhipanto mahāsatto āha –

212.

『『Yathā yācitakaṃ yānaṃ, yathā yācitakaṃ dhanaṃ;

Evaṃsampadamevetaṃ, yaṃ parato dānapaccayā.

213.

『『Na cāhametamicchāmi, yaṃ parato dānapaccayā;

Sayaṃkatāni puññāni, taṃ me āveṇikaṃ dhanaṃ.

214.

『『Sohaṃ gantvā manussesu, kāhāmi kusalaṃ bahuṃ;

Dānena samacariyāya, saṃyamena damena ca;

Yaṃ katvā sukhito hoti, na ca pacchānutappatī』』ti.

Tattha yaṃ parato dānapaccayāti yaṃ parena dinnattā labbhati, taṃ yācitakasadisameva hoti. Yācitakañhi tuṭṭhakāle denti, atuṭṭhakāle acchinditvā gaṇhantīti vadati. Samacariyāyāti kāyādīhi pāpassa akaraṇena. Saṃyamenāti sīlasaṃyamena. Damenāti indriyadamanena. Yaṃ katvāti yaṃ karitvā sukhito ceva hoti na ca pacchānutappati, tathārūpameva kammaṃ karissāmīti.

Athassa vacanaṃ sutvā sakko mātaliṃ āṇāpesi 『『gaccha, tāta, sādhinarājānaṃ mithilaṃ netvā uyyāne otārehī』』ti. So tathā akāsi. Rājā uyyāne caṅkamati. Atha naṃ uyyānapālo disvā pucchitvā gantvā nāradarañño ārocesi. So rañño āgatabhāvaṃ sutvā 『『tvaṃ purato gantvā uyyānaṃ sajjetvā tassa ca mayhañca dve āsanāni paññāpehī』』ti uyyānapālaṃ uyyojesi. So tathā akāsi. Atha naṃ rājā pucchi 『『kassa dve āsanāni paññāpesī』』ti? 『『Ekaṃ tumhākaṃ, ekaṃ amhākaṃ rañño』』ti. Atha naṃ rājā 『『ko añño satto mama santike āsane nisīdissatī』』ti vatvā ekasmiṃ nisīditvā ekasmiṃ pāde ṭhapesi. Nāradarājā āgantvā tassa pāde vanditvā ekamantaṃ nisīdi. So kirassa sattamo panattā. Tadā kira vassasatāyukakālova hoti. Mahāsatto pana attano puññabalena ettakaṃ kālaṃ vītināmesi. So nāradaṃ hatthe gahetvā uyyāne vicaranto tisso gāthā abhāsi –

215.

『『Imāni tāni khettāni, imaṃ nikkhaṃ sukuṇḍalaṃ;

Imā tā haritānūpā, imā najjo savantiyo.

216.

『『Imā tā pokkharaṇī rammā, cakkavākapakūjitā;

Mandālakehi sañchannā, padumuppalakehi ca;

Yassimāni mamāyiṃsu, kiṃ nu te disataṃ gatā.

217.

『『Tānīdha khettāni so bhūmibhāgo, teyeva ārāmavanūpacārā;

Tameva mayhaṃ janataṃ apassato, suññaṃva me nārada khāyate disā』』ti.

Tattha khettānīti bhūmibhāge sandhāyāha. Imaṃ nikkhanti imaṃ tādisameva udakaniddhamanaṃ. Sukuṇḍalanti sobhanena musalapavesanakuṇḍalena samannāgataṃ. Haritānūpāti udakaniddhamanassa ubhosu passesu haritatiṇasañchannā anūpabhūmiyo. Yassimāni mamāyiṃsūti tāta nārada, ye mama upaṭṭhākā ca orodhā ca imasmiṃ uyyāne mahantena yasena mayā saddhiṃ vicarantā imāni ṭhānāni mamāyiṃsu piyāyiṃsu, kataraṃ nu te disataṃ gatā, kattha te pesitā. Tānīdha khettānīti imasmiṃ uyyāne tāneva etāni uparopanakaviruhanaṭṭhānāni. Teyeva ārāmavanūpacārāti ime teyeva ārāmavanūpacārā, vihārabhūmiyoti attho.

Atha naṃ nārado āha – 『『deva, tumhākaṃ devalokagatānaṃ idāni satta vassasatāni, ahaṃ vo sattamo panattā, tumhākaṃ upaṭṭhākā ca orodhā ca maraṇamukhaṃ pattā, idaṃ vo attano santakaṃ rajjaṃ, anubhavatha na』』nti. Rājā 『『tāta nārada, nāhaṃ idhāgacchanto rajjatthāya āgato, puññakaraṇatthāyamhi āgato, ahaṃ puññameva karissāmī』』ti vatvā gāthā āha –

218.

『『Diṭṭhā mayā vimānāni, obhāsentā catuddisā;

Sammukhā devarājassa, tidasānañca sammukhā.

219.

『『Vutthaṃ me bhavanaṃ dibyaṃ, bhuttā kāmā amānusā;

Tāvatiṃsesu devesu, sabbakāmasamiddhisu.

220.

『『Sohaṃ etādisaṃ hitvā, puññāyamhi idhāgato;

Dhammameva carissāmi, nāhaṃ rajjena atthiko.

221.

『『Adaṇḍāvacaraṃ maggaṃ, sammāsambuddhadesitaṃ;

Taṃ maggaṃ paṭipajjissaṃ, yena gacchanti subbatā』』ti.

Tattha vutthaṃ me bhavanaṃ dibyanti vejayantaṃ sandhāya āha. Sohaṃ etādisanti tāta nārada, sohaṃ buddhañāṇena aparicchindanīyaṃ evarūpaṃ kāmaguṇasampattiṃ pahāya puññakaraṇatthāya idhāgato. Adaṇḍāvacaranti adaṇḍehi nikkhittadaṇḍahatthehi avacaritabbaṃ sammādiṭṭhipurekkhāraṃ aṭṭhaṅgikaṃ maggaṃ. Subbatāti yena maggena subbatā sabbaññubuddhā gacchanti, ahampi agatapubbaṃ disaṃ gantuṃ bodhitale nisīditvā tameva maggaṃ paṭipajjissāmīti.

Evaṃ bodhisatto imā gāthāyo sabbaññutaññāṇena saṅkhipitvā kathesi. Nārado punapi āha – 『『rajjaṃ, deva, anusāsā』』ti. 『『Tāta, na me rajjenattho, satta vassasatāni vigataṃ dānaṃ sattāheneva dātukāmamhī』』ti. Nārado 『『sādhū』』ti tassa vacanaṃ sampaṭicchitvā mahādānaṃ paṭiyādesi. Rājā sattāhaṃ dānaṃ datvā sattame divase kālaṃ katvā tāvatiṃsabhavaneyeva nibbatti.

Satthā imaṃ dhammadesanaṃ āharitvā 『『evaṃ vasitabbayuttakaṃ uposathakammaṃ nāmā』』ti dassetvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne uposathikesu upāsakesu keci sotāpattiphale, keci sakadāgāmiphale, keci anāgāmiphale patiṭṭhahiṃsu. Tadā nāradarājā sāriputto ahosi, mātali ānando, sakko anuruddho, sādhinarājā pana ahameva ahosinti.

Sādhinajātakavaṇṇanā ekādasamā.

[495] 12. Dasabrāhmaṇajātakavaṇṇanā

Rājāavoca vidhuranti idaṃ satthā jetavane viharanto asadisadānaṃ ārabbha kathesi. Taṃ aṭṭhakanipāte ādittajātake (jā. 1.8.69 ādayo) vitthāritameva. Rājā kira taṃ dānaṃ dadanto satthāraṃ jeṭṭhakaṃ katvā pañca bhikkhusatāni vicinitvā gaṇhitvā mahākhīṇāsavānaṃyeva adāsi. Athassa guṇakathaṃ kathentā 『『āvuso, rājā asadisadānaṃ dadanto vicinitvā mahapphalaṭṭhāne adāsī』』ti dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『anacchariyaṃ, bhikkhave, yaṃ kosalarājā mādisassa buddhassa upaṭṭhāko hutvā viceyyadānaṃ deti, porāṇakapaṇḍitā anuppanne buddhepi viceyyadānaṃ adaṃsū』』ti vatvā atītaṃ āhari.

Atīte kururaṭṭhe indapatthanagare yudhiṭṭhilagotto korabyo nāma rājā rajjaṃ kāresi. Tassa vidhuro nāma amacco atthañca dhammañca anusāsati. Rājā sakalajambudīpaṃ khobhetvā mahādānaṃ deti. Taṃ gahetvā bhuñjantesu ekopi pañcasīlamattaṃ rakkhanto nāma natthi, sabbe dussīlāva, dānaṃ rājānaṃ na toseti. Rājā 『『viceyyadānaṃ mahapphala』』nti sīlavantānaṃ dātukāmo hutvā cintesi 『『vidhurapaṇḍitena saddhiṃ mantayissāmī』』ti. So taṃ upaṭṭhānaṃ āgataṃ āsane nisīdāpetvā pañhaṃ pucchi. Tamatthaṃ pakāsento satthā upaḍḍhagāthamāha –

222.

『『Rājā avoca vidhuraṃ, dhammakāmo yudhiṭṭhilo』』ti;

Parato rañño ca vidhurassa ca vacanapaṭivacanaṃ hoti –

『『Brāhmaṇe vidhura pariyesa, sīlavante bahussute.

223.

『『Virate methunā dhammā, ye me bhuñjeyyu bhojanaṃ;

Dakkhiṇaṃ samma dassāma, yattha dinnaṃ mahapphalaṃ.

224.

『『Dullabhā brāhmaṇā deva, sīlavanto bahussutā;

Viratā methunā dhammā, ye te bhuñjeyyu bhojanaṃ.

225.

『『Dasa khalu mahārāja, yā tā brāhmaṇajātiyo;

Tesaṃ vibhaṅgaṃ vicayaṃ, vitthārena suṇohi me.

226.

『『Pasibbake gahetvāna, puṇṇe mūlassa saṃvute;

Osadhikāyo ganthenti, nhāpayanti japanti ca.

227.

『『Tikicchakasamā rāja, tepi vuccanti brāhmaṇā;

Akkhātā te mahārāja, tādise nipatāmase.

228.

『『Apetā te ca brahmaññā, (iti rājā korabyo)

Na te vuccanti brāhmaṇā;

Aññe vidhura pariyesa, sīlavante bahussute.

229.

『『Virate methunā dhammā, ye me bhuñjeyyu bhojanaṃ;

Dakkhiṇaṃ samma dassāma, yattha dinnaṃ mahapphalaṃ.

230.

『『Kiṅkiṇikāyo gahetvā, ghosenti puratopi te;

Pesanānipi gacchanti, rathacariyāsu sikkhare.

231.

『『Paricārakasamā rāja, tepi vuccanti brāhmaṇā;

Akkhātā te mahārāja, tādise nipatāmase.

232.

『『Apetā te ca brahmaññā, (iti rājā korabyo)

Na te vuccanti brāhmaṇā;

Aññe vidhura pariyesa, sīlavante bahussute.

233.

『『Virate methunā dhammā, ye me bhuñjeyyu bhojanaṃ;

Dakkhiṇaṃ samma dassāma, yattha dinnaṃ mahapphalaṃ.

234.

『『Kamaṇḍaluṃ gahetvāna, vaṅkadaṇḍañca brāhmaṇā;

Paccupessanti rājāno, gāmesu nigamesu ca;

Nādinne vuṭṭhahissāma, gāmamhi vā vanamhi vā.

235.

『『Niggāhakasamā rāja, tepi vuccanti brāhmaṇā;

Akkhātā te mahārāja, tādise nipatāmase.

236.

『『Apetā te ca brahmaññā, (iti rājā korabyo)

Na te vuccanti brāhmaṇā;

Aññe vidhura pariyesa, sīlavante bahussute.

237.

『『Virate methunā dhammā, ye me bhuñjeyyu bhojanaṃ;

Dakkhiṇaṃ samma dassāma, yattha dinnaṃ mahapphalaṃ.

238.

『『Parūḷhakacchanakhalomā, paṅkadantā rajassirā;

Okiṇṇā rajareṇūhi, yācakā vicaranti te.

239.

『『Khāṇughātasamā rāja, tepi vuccanti brāhmaṇā;

Akkhātā te mahārāja, tādise nipatāmase.

240.

『『Apetā te ca brahmaññā, (iti rājā korabyo)

Na te vuccanti brāhmaṇā;

Aññe vidhura pariyesa, sīlavante bahussute.

241.

『『Virate methunā dhammā, ye me bhuñjeyyu bhojanaṃ;

Dakkhiṇaṃ samma dassāma, yattha dinnaṃ mahapphalaṃ.

242.

『『Harītakaṃ āmalakaṃ, ambaṃ jambuṃ vibhītakaṃ;

Labujaṃ dantapoṇāni, beluvā badarāni ca.

243.

『『Rājāyatanaṃ ucchupuṭaṃ, dhūmanettaṃ madhuañjanaṃ;

Uccāvacāni paṇiyāni, vipaṇenti janādhipa.

244.

『『Vāṇijakasamā rāja, tepi vuccanti brāhmaṇā;

Akkhātā te mahārāja, tādise nipatāmase.

245.

『『Apetā te ca brahmaññā, (iti rājā korabyo)

Na te vuccanti brāhmaṇā;

Aññe vidhura pariyesa, sīlavante bahussute.

246.

『『Virate methunā dhammā, ye me bhuñjeyyu bhojanaṃ;

Dakkhiṇaṃ samma dassāma, yattha dinnaṃ mahapphalaṃ.

247.

『『Kasivāṇijjaṃ kārenti, posayanti ajeḷake;

Kumāriyo pavecchanti, vivāhantāvahanti ca.

248.

『『Samā ambaṭṭhavessehi, tepi vuccanti brāhmaṇā;

Akkhātā te mahārāja, tādise nipatāmase.

249.

『『Apetā te ca brahmaññā, (iti rājā korabyo)

Na te vuccanti brāhmaṇā;

Aññe vidhura pariyesa, sīlavante bahussute.

250.

『『Virate methunā dhammā, ye me bhuñjeyyu bhojanaṃ;

Dakkhiṇaṃ samma dassāma, yattha dinnaṃ mahapphalaṃ.

251.

『『Nikkhittabhikkhaṃ bhuñjanti, gāmesveke purohitā;

Bahū te paripucchanti, aṇḍacchedā nilañchakā.

252.

『『Pasūpi tattha haññanti, mahiṃsā sūkarā ajā;

Goghātakasamā rāja, tepi vuccanti brāhmaṇā;

Akkhātā te mahārāja, tādise nipatāmase.

253.

『『Apetā te ca brahmaññā, (iti rājā korabyo)

Na te vuccanti brāhmaṇā;

Aññe vidhura pariyesa, sīlavante bahussute.

254.

『『Virate methunā dhammā, ye me bhuñjeyyu bhojanaṃ;

Dakkhiṇaṃ samma dassāma, yattha dinnaṃ mahapphalaṃ.

255.

『『Asicammaṃ gahetvāna, khaggaṃ paggayha brāhmaṇā;

Vessapathesu tiṭṭhanti, satthaṃ abbāhayantipi.

256.

『『Samā gopanisādehi, tepi vuccanti brāhmaṇā;

Akkhātā te mahārāja, tādise nipatāmase.

257.

『『Apetā te ca brahmaññā, (iti rājā korabyo)

Na te vuccanti brāhmaṇā;

Aññe vidhura pariyesa, sīlavante bahussute.

258.

『『Virate methunā dhammā, ye me bhuñjeyyu bhojanaṃ;

Dakkhiṇaṃ samma dassāma, yattha dinnaṃ mahapphalaṃ.

259.

『『Araññe kuṭikaṃ katvā, kuṭāni kārayanti te;

Sasabiḷāre bādhenti, āgodhā macchakacchapaṃ.

260.

『『Te luddakasamā rāja, tepi vuccanti brāhmaṇā;

Akkhātā te mahārāja, tādise nipatāmase.

261.

『『Apetā te ca brahmaññā, (iti rājā korabyo)

Na te vuccanti brāhmaṇā;

Aññe vidhura pariyesa, sīlavante bahussute.

262.

『『Virate methunā dhammā, ye me bhuñjeyyu bhojanaṃ;

Dakkhiṇaṃ samma dassāma, yattha dinnaṃ mahapphalaṃ.

263.

『『Aññe dhanassa kāmā hi, heṭṭhāmañce pasakkitā;

Rājāno upari nhāyanti, somayāge upaṭṭhite.

264.

『『Malamajjakasamā rāja, tepi vuccanti brāhmaṇā;

Akkhātā te mahārāja, tādise nipatāmase.

265.

『『Apetā te ca brahmaññā, (iti rājā korabyo)

Na te vuccanti brāhmaṇā;

Aññe vidhura pariyesa, sīlavante bahussute.

266.

『『Virate methunā dhammā, ye me bhuñjeyyu bhojanaṃ;

Dakkhiṇaṃ samma dassāma, yattha dinnaṃ mahapphala』』nti.

Tattha sīlavanteti maggenāgatasīle. Bahussuteti paṭivedhabahussute. Dakkhiṇanti dānaṃ. Ye teti ye dhammikā samaṇabrāhmaṇā tava dānaṃ bhuñjeyyuṃ, te dullabhā. Brāhmaṇajātiyoti brāhmaṇakulāni. Tesaṃ vibhaṅgaṃ vicayanti tesaṃ brāhmaṇānaṃ vibhaṅgaṃ mama paññāya vicitabhāvaṃ vitthārena suṇohi. Saṃvuteti baddhamukhe. Osadhikāyo ganthentīti 『『idaṃ imassa rogassa bhesajjaṃ, idaṃ imassa rogassa bhesajja』』nti evaṃ siloke bandhitvā manussānaṃ denti. Nhāpayantīti nahāpanaṃ nāma karonti. Japanti cāti bhūtavijjaṃ parivattenti. Tikicchakasamāti vejjasadisā. Tepi vuccantīti tepi 『『brāhmaṇā vā mayaṃ, abrāhmaṇā vā』』ti ajānitvā vejjakammena jīvikaṃ kappentā vohārena 『『brāhmaṇā』』ti vuccanti. Akkhātā teti ime te mayā vejjabrāhmaṇā nāma akkhātā. Nipatāmaseti vadehi dāni, kiṃ tādise brāhmaṇe nipatāma, nimantanatthāya upasaṅkamāma, atthi te etehi atthoti pucchati. Brahmaññāti brāhmaṇadhammato. Na te vuccantīti te bāhitapāpatāya brāhmaṇā nāma na vuccanti.

Kiṅkiṇikāyoti mahārāja, aparepi brāhmaṇā attano brāhmaṇadhammaṃ chaḍḍetvā jīvikatthāya rājarājamahāmattānaṃ purato kaṃsatāḷe gahetvā vādentā gāyantā gacchanti. Pesanānipīti dāsakammakarā viya pesanānipi gacchanti. Rathacariyāsūti rathasippaṃ sikkhanti. Paricārakasamāti dāsakammakarasadisā. Vaṅkadaṇḍanti vaṅkadaṇḍakaṭṭhaṃ. Paccupessanti rājānoti rājarājamahāmatte paṭicca āgamma sandhāya upasevanti. Gāmesu nigamesu cāti tesaṃ nivesanadvāre nisīdanti. Niggāhakasamāti niggahakārakehi balisādhakarājapurisehi samā. Yathā te purisā 『『aggahetvā na gamissāmā』』ti niggahaṃ katvā gaṇhantiyeva, tathā 『『gāme vā vane vā aladdhā marantāpi na vuṭṭhahissāmā』』ti upavasanti. Tepīti tepi balisādhakasadisā pāpadhammā.

Rajareṇūhīti rajehi ca paṃsūhi ca okiṇṇā. Yācakāti dhanayācakā. Khāṇughātasamāti malīnasarīratāya jhāmakhette khāṇughātakehi bhūmiṃ khaṇitvā jhāmakhāṇukauddharaṇakamanussehi samānā, 『『aggahetvā na gamissāmā』』ti niccalabhāvena ṭhitattā nikhaṇitvā ṭhapitavatikhāṇukā viyātipi attho. Tepīti tepi tathā laddhaṃ dhanaṃ vaḍḍhiyā payojetvā puna tatheva ṭhitattā dussīlā brāhmaṇā.

Ucchupuṭanti ucchuñceva phāṇitapuṭañca. Madhuañjananti madhuñceva añjanañca. Uccāvacānīti mahagghaappagghāni. Paṇiyānīti bhaṇḍāni. Vipaṇentīti vikkiṇanti. Tepīti tepi imāni ettakāni vikkiṇitvā jīvikakappakā vāṇijakabrāhmaṇā. Posayantīti gorasavikkayena jīvikakappanatthaṃ posenti. Pavecchantīti attano dhītaro hiraññasuvaṇṇaṃ gahetvā paresaṃ denti. Te evaṃ paresaṃ dadamānā vivāhanti nāma, attano puttānaṃ atthāya gaṇhamānā āvāhanti nāma. Ambaṭṭhavessehīti kuṭumbikehi ceva gahapatīhi ca samā, tepi vohāravasena 『『brāhmaṇā』』ti vuccanti.

Nikkhittabhikkhanti gāmapurohitā hutvā attano atthāya nibaddhabhikkhaṃ. Bahū teti bahū janā ete gāmapurohite nakkhattamuhuttamaṅgalāni pucchanti. Aṇḍacchedā nilañchakāti bhatiṃ gahetvā balibaddānaṃ aṇḍacchedakā ceva tisūlādiaṅkakaraṇena lañchakā ca, lakkhaṇakārakāti attho. Tatthāti tesaṃ gāmapurohitānaṃ gehesu maṃsavikkiṇanatthaṃ ete pasuādayopi haññanti. Tepīti tepi goghātakasamā brāhmaṇāti vuccanti.

Asicammanti asilaṭṭhiñceva kaṇḍavāraṇañca. Vessapathesūti vāṇijānaṃ gamanamaggesu. Satthaṃ abbāhayantīti satthavāhānaṃ hatthato satampi sahassampi gahetvā satthe corāṭaviṃ atibāhenti. Gopanisādehīti gopālakehi ceva nisādehi ca gāmaghātakacorehi samāti vuttaṃ. Tepīti tepi evarūpā brāhmaṇāti vuccanti. Kuṭāni kārayanti teti kūṭapāsādīni ropenti. Sasabiḷāreti sase ceva biḷāre ca. Etena thalacare mige dasseti. Āgodhā macchakacchapanti thalajesu tāva āgodhato mahante ca khuddake ca pāṇayo bādhenti mārenti, jalajesu macchakacchape. Tepīti tepi luddakasamā brāhmaṇāti vuccanti.

Aññedhanassa kāmā hīti apare brāhmaṇā dhanaṃ patthentā. Heṭṭhāmañce pasakkitāti 『『kalipavāhakammaṃ kāressāmā』』ti ratanamayaṃ mañcaṃ kāretvā tassa heṭṭhā nipannā acchanti. Atha nesaṃ somayāge upaṭṭhite rājāno upari nahāyanti, te kira somayāge niṭṭhite āgantvā tasmiṃ mañce nisīdanti. Atha ne aññe brāhmaṇā 『『kaliṃ pavāhessāmā』』ti nahāpenti. Ratanamañco ceva rañño rājālaṅkāro ca sabbo heṭṭhāmañce nipannasseva hoti. Tepīti tepi malamajjakehi nahāpitehi sadisā brāhmaṇāti vuccanti.

Evañcime vohāramattabrāhmaṇe dassetvā idāni paramatthabrāhmaṇe dassento dve gāthā abhāsi –

267.

『『Atthi kho brāhmaṇā deva, sīlavanto bahussutā;

Viratā methunā dhammā, ye te bhuñjeyyu bhojanaṃ.

268.

『『Ekañca bhattaṃ bhuñjanti, na ca majjaṃ pivanti te;

Akkhātā te mahārāja, tādise nipatāmase』』ti.

Tattha sīlavantoti ariyasīlena samannāgatā. Bahussutāti paṭivedhabāhusaccena samannāgatā. Tādiseti evarūpe bāhitapāpe paccekabuddhabrāhmaṇe nimantanatthāya upasaṅkamāmāti.

Rājā tassa kathaṃ sutvā pucchi 『『samma vidhura, evarūpā aggadakkhiṇeyyā brāhmaṇā kahaṃ vasantī』』ti? Uttarahimavante nandamūlakapabbhāre, mahārājāti. 『『Tena hi, paṇḍita, tava balena mayhaṃ te brāhmaṇe pariyesā』』ti tuṭṭhamānaso gāthamāha –

269.

『『Ete kho brāhmaṇā vidhura, sīsavanto bahussutā;

Ete vidhura pariyesa, khippañca ne nimantayā』』ti.

Mahāsatto 『『sādhū』』ti tassa vacanaṃ sampaṭicchitvā 『『tena hi, mahārāja, nagaraṃ alaṅkārāpetvā sabbe nagaravāsino dānaṃ datvā uposathaṃ adhiṭṭhāya samādinnasīlā hontū』』ti bheriṃ carāpetvā 『『tumhepi saddhiṃ parijanena uposathaṃ samādiyathā』』ti vatvā sayaṃ pātova bhuñjitvā uposathaṃ samādāya sāyanhasamaye jātipupphapuṇṇaṃ suvaṇṇasamuggaṃ āharāpetvā raññā saddhiṃ pañcapatiṭṭhitaṃ patiṭṭhahitvā paccekabuddhānaṃ guṇe anussaritvā vanditvā 『『uttarahimavante nandamūlakapabbhāravāsino pañcasatā paccekabuddhā sve amhākaṃ bhikkhaṃ gaṇhantū』』ti nimantetvā ākāse aṭṭha pupphamuṭṭhiyo vissajjesi. Tadā tattha pañcasatā paccekabuddhā vasanti, pupphāni gantvā tesaṃ upari patiṃsu. Te āvajjentā taṃ kāraṇaṃ ñatvā 『『mārisā, vidhurapaṇḍitena nimantitamha, na kho panesa ittarasatto, buddhaṅkuro esa, imasmiṃyeva kappe buddho bhavissati, karissāmassa saṅgaha』』nti nimantanaṃ adhivāsayiṃsu. Mahāsatto pupphānaṃ anāgamanasaññāya adhivāsitabhāvaṃ ñatvā 『『mahārāja, sve paccekabuddhā āgamissanti, sakkārasammānaṃ karohī』』ti āha. Rājā punadivase mahāsakkāraṃ katvā mahātale mahārahāni āsanāni paññapesi. Paccekabuddhā anotattadahe katasarīrapaṭijagganā velaṃ sallakkhetvā ākāsenāgantvā rājaṅgaṇe otariṃsu. Rājā ca bodhisatto ca pasannamānasā tesaṃ hatthato pattāni gahetvā pāsādaṃ āropetvā nisīdāpetvā dakkhiṇodakaṃ datvā paṇītena khādanīyena bhojanīyena parivisiṃsu. Bhattakiccapariyosāne ca punadivasatthāyāti evaṃ satta divase nimantetvā mahādānaṃ datvā sattame divase sabbaparikkhāre adaṃsu. Te anumodanaṃ katvā ākāsena tattheva gatā, parikkhārāpi tehi saddhiṃyeva gatā.

Satthā imaṃ dhammadesanaṃ āharitvā 『『anacchariyaṃ, bhikkhave, kosalarañño mama upaṭṭhākassa sato viceyyadānaṃ dātuṃ, porāṇakapaṇḍitā anuppannepi buddhe dānaṃ adaṃsuyevā』』ti vatvā jātakaṃ samodhānesi – 『『tadā rājā ānando ahosi, vidhurapaṇḍito pana ahameva ahosi』』nti.

Dasabrāhmaṇajātakavaṇṇanā dvādasamā.

[496] 13. Bhikkhāparamparajātakavaṇṇanā

Sukhumālarūpaṃdisvāti idaṃ satthā jetavane viharanto aññataraṃ kuṭumbikaṃ ārabbha kathesi. So kira saddho ahosi pasanno, tathāgatassa ceva saṅghassa ca nibaddhaṃ mahāsakkāraṃ karoti. Athekadivasaṃ cintesi 『『ahaṃ buddharatanassa ceva saṅgharatanassa ca paṇītāni khādanīyabhojanīyāni ceva sukhumavatthāni ca dento niccaṃ mahāsakkāraṃ karomi, idāni dhammaratanassapi karissāmi, kathaṃ nu kho tassa sakkāraṃ karontena kattabba』』nti. So bahūni gandhamālādīni ādāya jetavanaṃ gantvā satthāraṃ vanditvā pucchi 『『ahaṃ, bhante, dhammaratanassa sakkāraṃ kattukāmomhi, kathaṃ nu kho tassa sakkāraṃ karontena kattabba』』nti. Atha naṃ satthā āha – 『『sace dhammaratanassa sakkāraṃ kattukāmo, dhammabhaṇḍāgārikassa ānandassa sakkāraṃ karohī』』ti. So 『『sādhū』』ti paṭissuṇitvā theraṃ nimantetvā punadivase mahantena sakkārena attano gehaṃ netvā mahārahe āsane nisīdāpetvā gandhamālādīhi pūjetvā nānaggarasabhojanaṃ datvā mahagghe ticīvarappahonake sāṭake adāsi. Theropi 『『ayaṃ sakkāro dhammaratanassa kato, na mayhaṃ anucchaviko, aggasāvakassa dhammasenāpatissa anucchaviko』』ti cintetvā piṇḍapātañca vatthāni ca vihāraṃ haritvā sāriputtattherassa adāsi. Sopi 『『ayaṃ sakkāro dhammaratanassa kato, ekantena dhammassāmino sammāsambuddhasseva anucchaviko』』ti cintetvā dasabalassa adāsi. Satthā attano uttaritaraṃ adisvā piṇḍapātaṃ paribhuñji, cīvarasāṭake aggahesi.

Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ 『『āvuso, asuko nāma kuṭumbiko 『dhammaratanassa sakkāraṃ karomī』ti dhammabhaṇḍāgārikassa ānandattherassa adāsi. Thero 『nāyaṃ mayhaṃ anucchaviko』ti dhammasenāpatino adāsi, sopi 『nāyaṃ mayhaṃ anucchaviko』ti tathāgatassa adāsi. Tathāgato aññaṃ uttaritaraṃ apassanto attano dhammassāmitāya 『mayhameveso anucchaviko』ti taṃ piṇḍapātaṃ paribhuñji, cīvarasāṭakepi gaṇhi, evaṃ so piṇḍapāto yathānucchavikatāya dhammassāminova pādamūlaṃ gato』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, idāneva piṇḍapāto paramparā yathānucchavikaṃ gacchati, pubbepi anuppanne buddhe agamāsiyevā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatto agatigamanaṃ pahāya dasa rājadhamme akopento dhammena rajjaṃ kāresi. Evaṃ santepissa vinicchayo suñño viya ahosi. Rājā attano aguṇagavesako hutvā antonivesanādīni pariggaṇhanto antepure ca antonagare ca dvāragāmesu ca attano aguṇaṃ kathentaṃ adisvā 『『janapade gavesissāmī』』ti amaccānaṃ rajjaṃ niyyādetvā purohitena saddhiṃ aññātakaveseneva kāsiraṭṭhe caranto kañci aguṇaṃ kathentaṃ adisvā paccante ekaṃ nigamaṃ patvā bahidvārasālāyaṃ nisīdi. Tasmiṃ khaṇe nigamavāsī asītikoṭivibhavo kuṭumbiko mahantena parivārena nhānatitthaṃ gacchanto sālāyaṃ nisinnaṃ suvaṇṇavaṇṇaṃ sukhumālasarīraṃ rājānaṃ disvā uppannasineho sālaṃ pavisitvā paṭisanthāraṃ katvā 『『idheva hothā』』ti vatvā gehaṃ gantvā nānaggarasabhojanaṃ sampādetvā mahantena parivārena bhattabhājanāni gāhāpetvā agamāsi. Tasmiṃ khaṇe himavantavāsī pañcābhiñño tāpaso āgantvā tattheva nisīdi. Nandamūlakapabbhārato paccekabuddhopi āgantvā tattheva nisīdi.

Kuṭumbiko rañño hatthadhovanaudakaṃ datvā nānaggarasehi sūpabyañjanehi bhattapātiṃ sajjetvā rañño upanesi. Rājā naṃ gahetvā purohitassa brāhmaṇassa adāsi. Brāhmaṇo gahetvā tāpasassa adāsi. Tāpaso paccekabuddhassa santikaṃ gantvā vāmahatthena bhattapātiṃ, dakkhiṇahatthena kamaṇḍaluṃ gahetvā dakkhiṇodakaṃ datvā patte bhattaṃ pakkhipi. So kañci animantetvā anāpucchitvā paribhuñji. Tassa bhattakiccapariyosāne kuṭumbiko cintesi 『『mayā rañño bhattaṃ dinnaṃ, raññā brāhmaṇassa, brāhmaṇena tāpasassa, tāpasena paccekabuddhassa, paccekabuddho kañci anāpucchitvā paribhuñji, kiṃ nu kho imesaṃ ettakaṃ dānakāraṇaṃ, kiṃ imassa kañci anāpucchitvāva bhuñjanakāraṇaṃ, anupubbena te pucchissāmī』』ti. So ekekaṃ upasaṅkamitvā vanditvā pucchi. Tepissa kathesuṃ –

270.

『『Sukhumālarūpaṃ disvā, raṭṭhā vivanamāgataṃ;

Kuṭāgāravarūpetaṃ, mahāsayanamupāsitaṃ.

271.

『『Tassa te pemakenāhaṃ, adāsiṃ vaḍḍhamodanaṃ;

Sālīnaṃ vicitaṃ bhattaṃ, suciṃ maṃsūpasecanaṃ.

272.

『『Taṃ tvaṃ bhattaṃ paṭiggayha, brāhmaṇassa adāsayi;

Attānaṃ anasitvāna, koyaṃ dhammo namatthu te.

273.

『『Ācariyo brāhmaṇo mayhaṃ, kiccākiccesu byāvaṭo;

Garu ca āmantanīyo ca, dātumarahāmi bhojanaṃ.

274.

『『Brāhmaṇaṃ dāni pucchāmi, gotamaṃ rājapūjitaṃ;

Rājā te bhattaṃ pādāsi, suciṃ maṃsūpasecanaṃ.

275.

『『Taṃ tvaṃ bhattaṃ paṭiggayha, isissa bhojanaṃ adā;

Akhettaññūsi dānassa, koyaṃ dhammo namatthu te.

276.

『『Bharāmi puttadāre ca, gharesu gadhito ahaṃ;

Bhuñje mānusake kāme, anusāsāmi rājino.

277.

『『Āraññikassa isino, cirarattaṃ tapassino;

Vuḍḍhassa bhāvitattassa, dātumarahāmi bhojanaṃ.

278.

『『Isiñca dāni pucchāmi, kisaṃ dhamanisanthataṃ;

Parūḷhakacchanakhalomaṃ, paṅkadantaṃ rajassiraṃ.

279.

『『Eko araññe viharasi, nāvakaṅkhasi jīvitaṃ;

Bhikkhu kena tayā seyyo, yassa tvaṃ bhojanaṃ adā.

280.

『『Khaṇantālukalambāni, bilālitakkalāni ca;

Dhunaṃ sāmākanīvāraṃ, saṅghāriyaṃ pasāriyaṃ.

281.

『『Sākaṃ bhisaṃ madhuṃ maṃsaṃ, badarāmalakāni ca;

Tāni āharitvā bhuñjāmi, atthi me so pariggaho.

282.

『『Pacanto apacantassa, amamassa sakiñcano;

Anādānassa sādāno, dātumarahāmi bhojanaṃ.

283.

『『Bhikkhuñca dāni pucchāmi, tuṇhīmāsīna subbataṃ;

Isi te bhattaṃ pādāsi, suciṃ maṃsūpasecanaṃ.

284.

『『Taṃ tvaṃ bhattaṃ paṭiggayha, tuṇhī bhuñjasi ekako;

Nāññaṃ kañci nimantesi, koyaṃ dhammo namatthu te.

285.

『『Na pacāmi na pācemi, na chindāmi na chedaye;

Taṃ maṃ akiñcanaṃ ñatvā, sabbapāpehi ārataṃ.

286.

『『Vāmena bhikkhamādāya, dakkhiṇena kamaṇḍaluṃ;

Isi me bhattaṃ pādāsi, suciṃ maṃsūpasecanaṃ.

287.

『『Ete hi dātumarahanti, samamā sapariggahā;

Paccanīkamahaṃ maññe, yo dātāraṃ nimantaye』』ti.

Tattha vivananti nirudakāraññasadisaṃ imaṃ paccantaṃ āgataṃ. Kūṭāgāravarūpetanti kūṭāgāravarena upagataṃ, ekaṃ varakūṭāgāravāsinanti attho. Mahāsayanamupāsitanti tattheva supaññattaṃ sirisayanaṃ upāsitaṃ. Tassa teti evarūpaṃ taṃ disvā ahaṃ pemamakāsiṃ, tassa te pemakena. Vaḍḍhamodananti uttamodanaṃ. Vicitanti apagatakhaṇḍakāḷakehi vicitataṇḍulehi kataṃ. Adāsayīti adāsi. Attānanti attanā, ayameva vā pāṭho. Anasitvānāti abhuñjitvā. Koyaṃ dhammoti mahārāja, ko esa tumhākaṃ sabhāvo. Namatthu teti namo tava atthu, yo tvaṃ attanā abhuñjitvā parassa adāsi.

Ācariyoti kuṭumbika esa mayhaṃ ācārasikkhāpako ācariyo. Byāvaṭoti ussuko. Āmantanīyoti āmantetabbayuttako mayā dinnaṃ bhattaṃ gahetuṃ anurūpo. Dātumarahāmīti 『『ahaṃ evarūpassa ācariyassa bhojanaṃ dātuṃ arahāmī』』ti rājā brāhmaṇassa guṇaṃ vaṇṇesi. Akhettaññūsīti nāhaṃ dānassa khettaṃ, mayi dinnaṃ mahapphalaṃ na hotīti evaṃ attānaṃ dānassa akhettaṃ jānāsi maññeti. Anusāsāmīti attano atthaṃ pahāya rañño atthañca dhammañca anusāsāmi.

Evaṃ attano aguṇaṃ kathetvā āraññikassāti isino guṇaṃ kathesi. Isinoti sīlādiguṇapariyesakassa. Tapassinoti tapanissitassa. Vuḍḍhassāti paṇḍitassa guṇavuḍḍhassa. Nāvakaṅkhasīti sayaṃ dullabhabhojano hutvā evarūpaṃ bhojanaṃ aññassa desi, kiṃ attano jīvitaṃ na kaṅkhasi. Bhikkhu kenāti ayaṃ bhikkhu katarena guṇena tayā seṭṭhataro.

Khaṇantālukalambānīti khaṇanto ālūni ceva tālakandāni ca. Bilālitakkalāni cāti bilālikandatakkalakandāni ca. Dhunaṃ sāmākanīvāranti sāmākañca nīvārañca dhunitvā. Saṅghāriyaṃ pasāriyanti ete sāmākanīvāre dhunanto saṅghāretvā puna sukkhāpite pasāretvā suppena papphoṭetvā koṭṭetvā taṇḍule ādāya pacitvā bhuñjāmīti vadati. Sākanti yaṃ kiñci sūpeyyapaṇṇaṃ. Maṃsanti sīhabyagghavighāsādimaṃsaṃ. Tāni āharitvāti tāni sākādīni āharitvā. Amamassāti taṇhādiṭṭhimamattarahitassa. Sakiñcanoti sapalibodho. Anādānassāti niggahaṇassa. Dātumarahāmīti evarūpassa paccekabuddhassa attanā laddhabhojanaṃ dātuṃ arahāmi.

Tuṇhīmāsīnanti kiñci avatvā nisinnaṃ. Akiñcananti rāgakiñcanādīhi rahitaṃ. Āratanti virataṃ sabbapāpāni pahāya ṭhitaṃ. Kamaṇḍalunti kuṇḍikaṃ. Ete hīti ete rājādayo tayo janāti hatthaṃ pasāretvā te niddisanto evamāha. Dātumarahantīti mādisassa dātuṃ arahanti. Paccanīkanti paccanīkapaṭipadaṃ. Dāyakassa hi nimantanaṃ ekavīsatiyā anesanāsu aññatarāya piṇḍapātapariyesanāya jīvikakappanasaṅkhātā micchājīvapaṭipatti nāma hoti.

Tassa vacanaṃ sutvā kuṭumbiko attamano dve osānagāthā abhāsi –

288.

『『Atthāya vata me ajja, idhāgacchi rathesabho;

Sohaṃ ajja pajānāmi, yattha dinnaṃ mahapphalaṃ.

289.

『『Raṭṭhesu giddhā rājāno, kiccākiccesu brāhmaṇā;

Isī mūlaphale giddhā, vippamuttā ca bhikkhavo』』ti.

Tattha rathesabhoti rājānaṃ sandhāyāha. Kiccākiccesūti rañño kiccakaraṇīyesu. Bhikkhavoti paccekabuddhā bhikkhavo pana sabbabhavehi vippamuttā.

Paccekabuddho tassa dhammaṃ desetvā sakaṭṭhānameva gato, tathā tāpaso. Rājā pana katipāhaṃ tassa santike vasitvā bārāṇasimeva gato.

Satthā imaṃ dhammadesanaṃ āharitvā 『『na, bhikkhave, idāneva piṇḍapāto yathānucchavikaṃ gacchati , pubbepi gatoyevā』』ti vatvā jātakaṃ samodhānesi – 『『tadā kuṭumbiko dhammaratanassa sakkārakārako kuṭumbiko ahosi, rājā ānando, purohito sāriputto, himavantatāpaso pana ahameva ahosi』』nti.

Bhikkhāparamparajātakavaṇṇanā terasamā.

Jātakuddānaṃ –

Kedāraṃ candakinnarī, ukkusuddālabhisakaṃ;

Suruci pañcuposathaṃ, mahāmorañca tacchakaṃ.

Mahāvāṇija sādhinaṃ, dasabrāhmaṇajātakaṃ;

Bhikkhāparamparāpi ca, terasāni pakiṇṇake.

Pakiṇṇakanipātavaṇṇanā niṭṭhitā.

  1. Vīsatinipāto

[497] 1. Mātaṅgajātakavaṇṇanā

Kutonu āgacchasi dummavāsīti idaṃ satthā jetavane viharanto udenaṃ nāma vaṃsarājānaṃ ārabbha kathesi. Tasmiñhi kāle āyasmā piṇḍolabhāradvājo jetavanato ākāsena gantvā yebhuyyena kosambiyaṃ udenassa rañño uyyānaṃ divāvihārāya gacchati. Thero kira purimabhave rajjaṃ kārento dīghamaddhānaṃ tasmiṃ uyyāne mahāparivāro sampattiṃ anubhavi. So tena pubbāciṇṇena yebhuyyena tattheva divāvihāraṃ nisīditvā phalasamāpattisukhena vītināmeti. Tasmiṃ ekadivasaṃ tattha gantvā supupphitasālamūle nisinne udeno sattāhaṃ mahāpānaṃ pivitvā 『『uyyānakīḷaṃ kīḷissāmī』』ti mahantena parivārena uyyānaṃ gantvā maṅgalasilāpaṭṭe aññatarāya itthiyā aṅke nipanno surāmadamattatāya niddaṃ okkami. Gāyantā nisinnitthiyo tūriyāni chaḍḍetvā uyyānaṃ pavisitvā pupphaphalādīni vicinantiyo theraṃ disvā gantvā vanditvā nisīdiṃsu. Thero tāsaṃ dhammakathaṃ kathento nisīdi. Itarāpi itthī aṅkaṃ cāletvā rājānaṃ pabodhetvā 『『kuhiṃ tā vasaliyo gatā』』ti vutte 『『ekaṃ samaṇaṃ parivāretvā nisinnā』』ti āha. So kuddho gantvā theraṃ akkositvā paribhāsitvā 『『handāhaṃ, taṃ samaṇaṃ tambakipillakehi khādāpessāmī』』ti kodhavasena therassa sarīre tambakipillakapuṭaṃ bhindāpesi. Thero ākāse ṭhatvā tassovādaṃ datvā jetavane gandhakuṭidvāreyeva otaritvā tathāgatena 『『kuto āgatosī』』ti puṭṭho thero tamatthaṃ ārocesi. Satthā 『『na kho, bhāradvāja, udeno idāneva pabbajite viheṭheti, pubbepi viheṭhesiyevā』』ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente tadā mahāsatto bahinagare caṇḍālayoniyaṃ nibbatti, 『『mātaṅgo』』tissa nāmaṃ kariṃsu. Aparabhāge viññutaṃ patto 『『mātaṅgapaṇḍito』』ti pākaṭo ahosi. Tadā bārāṇasiseṭṭhino dhītā diṭṭhamaṅgalikā nāma ekamāsadvemāsavārena mahāparivārā uyyānaṃ kīḷituṃ gacchati. Athekadivasaṃ mahāsatto kenaci kammena nagaraṃ pavisanto antaradvāre diṭṭhamaṅgalikaṃ disvā ekamantaṃ apagantvā allīyitvā aṭṭhāsi. Diṭṭhamaṅgalikā sāṇiyā antarena olokentī taṃ disvā 『『ko eso』』ti pucchitvā 『『caṇḍālo ayye』』ti vutte 『『adiṭṭhapubbayuttakaṃ vata passāmī』』ti gandhodakena akkhīni dhovitvā tato nivatti. Tāya saddhiṃ nikkhantajano 『『are, duṭṭha caṇḍāla, ajja taṃ nissāya amhākaṃ amūlakaṃ surābhattaṃ naṭṭha』』nti kodhābhibhūto mātaṅgapaṇḍitaṃ hatthehi ca pādehi ca pothetvā visaññiṃ katvā pakkāmi. So muhuttaṃ vītināmetvā paṭiladdhasañño cintesi 『『diṭṭhamaṅgalikāya parijano maṃ niddosaṃ akāraṇena pothesi, diṭṭhamaṅgalikaṃ labhitvāva uṭṭhahissāmi, no alabhitvā』』ti adhiṭṭhāya gantvā tassā pitu nivesanadvāre nipajji. So 『『kena kāraṇena nipannosī』』ti vutte 『『aññaṃ kāraṇaṃ natthi, diṭṭhamaṅgalikāya me attho』』ti āha. Eko divaso atīto, tathā dutiyo, tatiyo, catuttho, pañcamo, chaṭṭho ca. Bodhisattānaṃ adhiṭṭhānaṃ nāma samijjhati, tasmā sattame divase diṭṭhamaṅgalikaṃ nīharitvā tassa adaṃsu.

Atha naṃ sā 『『uṭṭhehi, sāmi, tumhākaṃ gehaṃ gacchāmā』』ti āha. Bhadde, tava parijanenamhi supothito dubbalo, maṃ ukkhipitvā piṭṭhiṃ āropetvā ādāya gacchāhīti. Sā tathā katvā nagaravāsīnaṃ passantānaññeva nagarā nikkhamitvā caṇḍālagāmakaṃ gatā. Atha naṃ mahāsatto jātisambhedavītikkamaṃ akatvāva katipāhaṃ gehe vasāpetvā cintesi 『『ahametaṃ lābhaggayasaggappattaṃ karonto pabbajitvāva kātuṃ sakkhissāmi, na itarathā』』ti . Atha naṃ āmantetvā 『bhadde, mayi araññato kiñci anāharante amhākaṃ jīvikā nappavattati, yāva mamāgamanā mā ukkaṇṭhi, ahaṃ araññaṃ gamissāmī』』ti vatvā gehavāsinopi 『『imaṃ mā pamajjitthā』』ti ovaditvā araññaṃ gantvā samaṇapabbajjaṃ pabbajitvā appamatto sattame divase aṭṭha samāpattiyo ca pañca abhiññāyo ca uppādetvā 『『idāni diṭṭhamaṅgalikāya avassayo bhavituṃ sakkhissāmī』』ti iddhiyā gantvā caṇḍālagāmadvāre otaritvā diṭṭhamaṅgalikāya gehadvāraṃ agamāsi. Sā tassāgamanaṃ sutvā gehato nikkhamitvā 『『sāmi, kasmā maṃ anāthaṃ katvā pabbajitosī』』ti paridevi. Atha naṃ 『『bhadde, mā cintayi, tava porāṇakayasato idāni mahantataraṃ yasaṃ karissāmi, apica kho pana 『na mayhaṃ mātaṅgapaṇḍito sāmiko, mahābrahmā me sāmiko』ti ettakaṃ parisamajjhe vattuṃ sakkhissasī』ti āha. 『『Āma, sāmi, sakkhissāmī』』ti. 『『Tena hi 『『idāni te sāmiko kuhinti puṭṭhā 『brahmalokaṃ gato』ti vatvā 『kadā āgamissatī』ti vutte 『ito sattame divase puṇṇamāyaṃ candaṃ bhinditvā āgamissatī』ti vadeyyāsī』』ti naṃ vatvā mahāsatto himavantameva gato.

Diṭṭhamaṅgalikāpi bārāṇasiyaṃ mahājanassa majjhe tesu tesu ṭhānesu tathā kathesi. Mahājano 『『aho mahābrahmā samāno diṭṭhamaṅgalikaṃ na gacchati, evametaṃ bhavissatī』』ti saddahi. Bodhisattopi puṇṇamadivase candassa gaganamajjhe ṭhitakāle brahmattabhāvaṃ māpetvā sakalaṃ kāsiraṭṭhaṃ dvādasayojanikaṃ bārāṇasinagarañca ekobhāsaṃ katvā candamaṇḍalaṃ bhinditvā otaritvā bārāṇasiyā uparūpari tikkhattuṃ paribbhamitvā mahājanena gandhamālādīhi pūjiyamāno caṇḍālagāmakābhimukho ahosi. Brahmabhattā sannipatitvā caṇḍālagāmakaṃ gantvā diṭṭhamaṅgalikāya gehaṃ suddhavatthehi chādetvā bhūmiṃ catujjātiyagandhehi opuñchitvā pupphāni vikiritvā dhūmaṃ datvā celavitānaṃ pasāretvā mahāsayanaṃ paññapetvā gandhatelehi dīpaṃ jāletvā dvāre rajatapaṭṭavaṇṇavālukaṃ okiritvā pupphāni vikiritvā dhaje bandhiṃsu. Evaṃ alaṅkate gehe mahāsatto otaritvā anto pavisitvā thokaṃ sayanapiṭṭhe nisīdi.

Tadā diṭṭhamaṅgalikā utunī hoti. Athassā aṅguṭṭhakena nābhiṃ parāmasi, kucchiyaṃ gabbho patiṭṭhāsi. Atha naṃ mahāsatto āmantetvā 『『bhadde, gabbho te patiṭṭhito, tvaṃ puttaṃ vijāyissasi, tvampi puttopi te lābhaggayasaggappattā bhavissatha, tava pādadhovanaudakaṃ sakalajambudīpe rājūnaṃ abhisekodakaṃ bhavissati, nahānodakaṃ pana te amatosadhaṃ bhavissati, ye taṃ sīse āsiñcissanti, te sabbarogehi muccissanti, kāḷakaṇṇiṃ parivajjessanti, tava pādapiṭṭhe sīsaṃ ṭhapetvā vandantā sahassaṃ dassanti, sotapathe ṭhatvā vandantā sataṃ dassanti, cakkhupathe ṭhatvā vandantā ekaṃ kahāpaṇaṃ datvā vandissanti, appamattā hohī』』ti naṃ ovaditvā gehā nikkhamitvā mahājanassa passantasseva uppatitvā candamaṇḍalaṃ pāvisi. Brahmabhattā sannipatitvā ṭhitakāva rattiṃ vītināmetvā pātova diṭṭhamaṅgalikaṃ suvaṇṇasivikaṃ āropetvā sīsena ukkhipitvā nagaraṃ pavisiṃsu. 『『Mahābrahmabhariyā』』ti taṃ upasaṅkamitvā mahājano gandhamālādīhi pūjesi. Pādapiṭṭhe sīsaṃ ṭhapetvā vandituṃ labhantā sahassatthavikaṃ denti, sotapathe ṭhatvā vandituṃ labhantā sataṃ denti, cakkhupathe ṭhatvā vandituṃ labhantā ekaṃ kahāpaṇaṃ denti. Evaṃ dvādasayojanikaṃ bārāṇasiṃ taṃ gahetvā vicarantā aṭṭhārasakoṭidhanaṃ labhiṃsu.

Atha naṃ nagaraṃ pariharitvā ānetvā nagaramajjhe mahāmaṇḍapaṃ kāretvā sāṇiṃ parikkhipitvā mahāsayanaṃ paññapetvā mahantena sirisobhaggena tattha vasāpesuṃ. Maṇḍapasantikeyeva sattadvārakoṭṭhaṃ sattabhūmikaṃ pāsādaṃ kātuṃ ārabhiṃsu, mahantaṃ navakammaṃ ahosi. Diṭṭhamaṅgalikā maṇḍapeyeva puttaṃ vijāyi. Athassa nāmaggahaṇadivase brāhmaṇā sannipatitvā maṇḍape jātattā 『『maṇḍabyakumāro』』ti nāmaṃ kariṃsu. Pāsādo pana dasahi māsehi niṭṭhito. Tato paṭṭhāya sā mahantena yasena tasmiṃ vasati, maṇḍabyakumāropi mahantena parivārena vaḍḍhati. Tassa sattaṭṭhavassakāleyeva jambudīpatale uttamācariyā sannipatiṃsu. Te taṃ tayo vede uggaṇhāpesuṃ. So soḷasavassakālato paṭṭhāya brāhmaṇānaṃ bhattaṃ paṭṭhapesi, nibaddhaṃ soḷasa brāhmaṇasahassāni bhuñjanti. Catutthe dvārakoṭṭhake brāhmaṇānaṃ dānaṃ deti.

Athekasmiṃ mahāmahadivase gehe bahuṃ pāyāsaṃ paṭiyādesuṃ. Soḷasa brāhmaṇasahassāni catutthe dvārakoṭṭhake nisīditvā suvaṇṇarasavaṇṇena navasappinā pakkamadhukhaṇḍasakkharāhi ca abhisaṅkhataṃ pāyāsaṃ paribhuñjanti. Kumāropi sabbālaṅkārapaṭimaṇḍito suvaṇṇapādukā āruyha hatthena kañcanadaṇḍaṃ gahetvā 『『idha sappiṃ detha, idha madhu』』nti vicārento carati. Tasmiṃ khaṇe mātaṅgapaṇḍito himavante assamapade nisinno 『『kā nu kho diṭṭhamaṅgalikāya puttassa pavattī』』ti olokento tassa atitthe pakkhandabhāvaṃ disvā 『『ajjeva gantvā māṇavaṃ dametvā yattha dinnaṃ mahapphalaṃ hoti, tattha dānaṃ dāpetvā āgamissāmī』』ti cintetvā ākāsena anotattadahaṃ gantvā mukhadhovanādīni katvā manosilātale ṭhito rattadupaṭṭaṃ nivāsetvā kāyabandhanaṃ bandhitvā paṃsukūlasaṅghāṭiṃ pārupitvā mattikāpattaṃ ādāya ākāsenāgantvā catutthe dvārakoṭṭhake dānaggeyeva otaritvā ekamantaṃ aṭṭhāsi. Maṇḍabyo kumāro ito cito ca olokento taṃ disvā 『『evaṃvirūpo saṅkārayakkhasadiso ayaṃ pabbajito imaṃ ṭhānaṃ āgacchanto kuto nu kho āgacchatī』』ti tena saddhiṃ sallapanto paṭhamaṃ gāthamāha –

1.

『『Kuto nu āgacchasi dummavāsī, otallako paṃsupisācakova;

Saṅkāracoḷaṃ paṭimuñca kaṇṭhe, ko re tuvaṃ hosi adakkhiṇeyyo』』ti.

Tattha dummavāsīti anañjitaamaṇḍitaghaṭitasaṅghāṭikapilotikavasano. Otallakoti lāmako olambavilambanantakadharo vā. Paṃsupisācakovāti saṅkāraṭṭhāne pisācako viya. Saṅkāracoḷanti saṅkāraṭṭhāne laddhapilotikaṃ. Paṭimuñcāti paṭimuñcitvā. Adakkhiṇeyyoti tvaṃ adakkhiṇeyyo imesaṃ paramadakkhiṇeyyānaṃ nisinnaṭṭhānaṃ eko hutvā kuto āgato.

Taṃ sutvā mahāsatto muducitteneva tena saddhiṃ sallapanto dutiyaṃ gāthamāha –

2.

『『Annaṃ tavedaṃ pakataṃ yasassi, taṃ khajjare bhuñjare piyyare ca;

Jānāsi maṃ tvaṃ paradattūpajīviṃ, uttiṭṭhapiṇḍaṃ labhataṃ sapāko』』ti.

Tattha pakatanti paṭiyattaṃ. Yasassīti parivārasampanna. Taṃ khajjareti taṃ khajjanti ca bhuñjanti ca pivanti ca. Kiṃkāraṇā mayhaṃ kujjhasi? Uttiṭṭhapiṇḍanti upatiṭṭhitvā labhitabbapiṇḍaṃ, uṭṭhāya ṭhitehi vā dīyamānaṃ heṭṭhā ṭhatvā labhitabbapiṇḍaṃ. Labhataṃ sapākoti sapāko caṇḍālopi labhatu. Jātisampannā hi yattha katthaci labhanti, sapākacaṇḍālassa pana ko deti, dullabhapiṇḍo ahaṃ, tasmā me jīvitapavattanatthaṃ bhojanaṃ dāpehi, kumārāti.

Tato maṇḍabyo gāthamāha –

3.

『『Annaṃ mamedaṃ pakataṃ brāhmaṇānaṃ, attatthāya saddahato mamedaṃ;

Apehi etto kimidhaṭṭhitosi, na mādisā tumhaṃ dadanti jammā』』ti.

Tattha attatthāyāti attano vaḍḍhiatthāya. Apehi ettoti imamhā ṭhānā apagaccha. Na mādisāti mādisā jātisampannānaṃ udiccabrāhmaṇānaṃ dānaṃ denti, na tuyhaṃ caṇḍālassa, gaccha, jammāti.

Tato mahāsatto gāthamāha –

4.

『『Thale ca ninne ca vapanti bījaṃ, anūpakhette phalamāsamānā;

Etāya saddhāya dadāhi dānaṃ, appeva ārādhaye dakkhiṇeyye』』ti.

Tassattho – kumāra, sassaphalaṃ āsīsamānā tīsupi khettesu bījaṃ vapanti. Tattha ativuṭṭhikāle thale sassaṃ sampajjati, ninne pūtikaṃ hoti, anūpakhette nadiñca taḷākañca nissāya kataṃ oghena vuyhati. Mandavuṭṭhikāle thale khette vipajjati, ninne thokaṃ sampajjati, anūpakhette sampajjateva. Samavuṭṭhikāle thale khette thokaṃ sampajjati, itaresu sampajjateva. Tasmā yathā phalamāsīsamānā tīsupi khettesu vapanti, tathā tvampi etāya phalasaddhāya āgatāgatānaṃ sabbesaṃyeva dānaṃ dehi, appeva nāma evaṃ dadanto dakkhiṇeyye ārādheyyāsi labheyyāsīti.

Tato maṇḍabyo gāthamāha –

5.

『『Khettāni mayhaṃ viditāni loke, yesāhaṃ bījāni patiṭṭhapemi;

Ye brāhmaṇā jātimantūpapannā, tānīdha khettāni supesalānī』』ti.

Tattha yesāhanti yesu ahaṃ. Jātimantūpapannāti jātiyā ca mantehi ca upapannā.

Tato mahāsatto dve gāthā abhāsi –

6.

『『Jātimado ca atimānitā ca, lobho ca doso ca mado ca moho;

Ete aguṇā yesu ca santi sabbe, tānīdha khettāni apesalāni.

7.

『『Jātimado ca atimānitā ca, lobho ca doso ca mado ca moho;

Ete aguṇā yesu na santi sabbe, tānīdha khettāni supesalānī』』ti.

Tattha jātimadoti 『『ahamasmi jātisampanno』』ti evaṃ uppannamāno. Atimānitā cāti 『『añño mayā saddhiṃ jātiādīhi sadiso natthī』』ti atikkamma pavattamāno. Lobhādayo lubbhanadussanamajjanamuyhanamattāva. Apesalānīti evarūpā puggalā āsīvisabharitā viya vammikā appiyasīlā honti. Evarūpānaṃ dinnaṃ na mahapphalaṃ hoti, tasmā mā etesaṃ supesalakhettabhāvaṃ maññittha. Na hi jātimantā saggadāyakā. Ye pana jātimānādirahitā ariyā, tāni khettāni supesalāni, tesu dinnaṃ mahapphalaṃ, te saggadāyakā hontīti.

Iti so mahāsatte punappunaṃ kathente kujjhitvā 『『ayaṃ ativiya bahuṃ vippalapati, kuhiṃ gatā ime dovārikā, nayimaṃ caṇḍālaṃ nīharantī』』ti gāthamāha –

8.

『『Kvettha gatā upajotiyo ca, upajjhāyo atha vā gaṇḍakucchi;

Imassa daṇḍañca vadhañca datvā, gale gahetvā khalayātha jamma』』nti.

Tattha kvettha gatāti imesu tīsu dvāresu ṭhapitā upajotiyo ca upajjhāyo ca gaṇḍakucchi cāti tayo dovārikā kuhiṃ gatāti attho.

Tepi tassa vacanaṃ sutvā vegenāgantvā vanditvā 『『kiṃ karoma devā』』ti āhaṃsu. 『『Ayaṃ vo jammo caṇḍālo diṭṭho』』ti? 『『Na passāma deva, kutoci āgatabhāvaṃ na jānāmā』』ti. 『『Ko cesa māyākāro vā vijjādharo vā bhavissati, idāni kiṃ tiṭṭhathā』』ti. 『『Kiṃ karoma devā』』ti? 『『Imassa mukhameva pothetvā bhindantā daṇḍaveḷupesikāhi piṭṭhicammaṃ uppāṭentā vadhañca datvā gale gahetvā etaṃ jammaṃ khalayātha, ito nīharathā』』ti.

Mahāsatto tesu attano santikaṃ anāgatesveva uppatitvā ākāse ṭhito gāthamāha –

9.

『『Giriṃ nakhena khaṇasi, ayo dantehi khādasi;

Jātavedaṃ padahasi, yo isiṃ paribhāsasī』』ti.

Tattha jātavedaṃ padahasīti aggiṃ gilituṃ vāyamasi.

Imañca pana gāthaṃ vatvā mahāsatto passantasseva māṇavassa ca brāhmaṇānañca ākāse pakkhandi. Tamatthaṃ pakāsento satthā āha –

10.

『『Idaṃ vatvāna mātaṅgo, isi saccaparakkamo;

Antalikkhasmiṃ pakkāmi, brāhmaṇānaṃ udikkhata』』nti.

Tattha saccaparakkamoti sabhāvaparakkamo.

So pācīnadisābhimukho gantvā ekāya vīthiyā otaritvā 『『padavaḷañjaṃ paññāyatū』』ti adhiṭṭhāya pācīnadvārasamīpe piṇḍāya caranto missakabhattaṃ saṃkaḍḍhitvā ekissaṃ sālāyaṃ nisīditvā missakabhattaṃ paribhuñji . Nagaradevatā 『『ayaṃ amhākaṃ ayyaṃ viheṭhetvā kathetī』』ti asahamānā āgamiṃsu. Athassa jeṭṭhakayakkho maṇḍabyassa gīvaṃ gahetvā parivattesi, sesadevatā sesabrāhmaṇānaṃ gīvaṃ gaṇhitvā parivattesuṃ. Bodhisatte muducittatāya pana 『『tassa putto』』ti naṃ na mārenti, kevalaṃ kilamentiyeva. Maṇḍabyassa sīsaṃ parivattitvā piṭṭhipassābhimukhaṃ jātaṃ, hatthapādā ujukā thaddhāva aṭṭhaṃsu, akkhīni kālakatasseva parivattiṃsu. So thaddhasarīrova nipajji, sesabrāhmaṇā mukhena kheḷaṃ vamantā aparāparaṃ parivattanti . Māṇavā 『『ayye, puttassa te kiṃ jāta』』nti diṭṭhamaṅgalikāya ārocayiṃsu. Sā vegena gantvā puttaṃ disvā 『『kimeta』』nti vatvā gāthamāha –

11.

『『Āvellitaṃ piṭṭhito uttamaṅgaṃ, bāhuṃ pasāreti akammaneyyaṃ;

Setāni akkhīni yathā matassa, ko me imaṃ puttamakāsi eva』』nti.

Tattha āvellitanti parivattitaṃ.

Athassā tasmiṃ ṭhāne ṭhitajano ārocetuṃ gāthamāha –

12.

『『Idhāgamā samaṇo dummavāsī, otallako paṃsupisācakova;

Saṅkāracoḷaṃ paṭimuñca kaṇṭhe, so te imaṃ puttamakāsi eva』』nti.

Sā taṃ sutvāva cintesi 『『aññassetaṃ balaṃ natthi, nissaṃsayaṃ mātaṅgapaṇḍito bhavissati, sampannamettābhāvano kho pana dhīro na ettakaṃ janaṃ kilametvā gamissati, kataraṃ nu kho disaṃ gato bhavissatī』』ti. Tato pucchantī gāthamāha –

13.

『『Katamaṃ disaṃ agamā bhūripañño, akkhātha me māṇavā etamatthaṃ;

Gantvāna taṃ paṭikaremu accayaṃ, appeva naṃ putta labhemu jīvita』』nti.

Tattha gantvānāti tassa santikaṃ gantvā. Taṃ paṭikaremu accayanti taṃ accayaṃ paṭikarissāma desessāma, khamāpessāma nanti. Putta labhemu jīvitanti appeva nāma puttassa jīvitaṃ labheyyāma.

Athassā tattha ṭhitā māṇavā kathentā gāthamāhaṃsu –

14.

『『Vehāyasaṃ agamā bhūripañño, pathaddhuno pannaraseva cando;

Api cāpi so purimadisaṃ agacchi, saccappaṭiñño isi sādhurūpo』』ti.

Tattha pathaddhunoti ākāsapathasaṅkhātassa addhuno majjhe ṭhito pannarase cando viya. Api cāpi soti apica kho pana so puratthimaṃ disaṃ gato.

Sā tesaṃ vacanaṃ sutvā 『『mama sāmikaṃ upadhāressāmī』』ti suvaṇṇakalasasuvaṇṇasarakāni gāhāpetvā dāsigaṇaparivutā tena padavaḷañjassa adhiṭṭhitaṭṭhānaṃ patvā tenānusārena gacchantī tasmiṃ pīṭhikāya nisīditvā bhuñjamāne tassa santikaṃ gantvā vanditvā aṭṭhāsi. So taṃ disvā thokaṃ odanaṃ patte ṭhapesi. Diṭṭhamaṅgalikā suvaṇṇakalasena tassa udakaṃ adāsi. So tattheva hatthaṃ dhovitvā mukhaṃ vikkhālesi. Atha naṃ sā 『『kena me puttassa so vippakāro kato』』ti pucchantī gāthamāha –

15.

『『Āvellitaṃ piṭṭhito uttamaṅgaṃ, bāhuṃ pasāreti akammaneyyaṃ;

Setāni akkhīni yathā matassa, ko me imaṃ puttamakāsi eva』』nti.

Tato parā tesaṃ vacanapaṭivacanagāthā honti –

16.

『『Yakkhā have santi mahānubhāvā, anvāgatā isayo sādhurūpā;

Te duṭṭhacittaṃ kupitaṃ viditvā, yakkhā hi te puttamakaṃsu evaṃ.

17.

『『Yakkhā ca me puttamakaṃsu evaṃ, tvaññeva me mā kuddho brahmacāri;

Tumheva pāde saraṇaṃ gatāsmi, anvāgatā puttasokena bhikkhu.

18.

『『Tadeva hi etarahi ca mayhaṃ, manopadoso na mamatthi koci;

Putto ca te vedamadena matto, atthaṃ na jānāti adhicca vede.

19.

『『Addhā have bhikkhu muhuttakena, sammuyhateva purisassa saññā;

Ekāparādhaṃ khama bhūripañña, na paṇḍitā kodhabalā bhavantī』』ti.

Tattha yakkhāti nagarapariggāhakayakkhā. Anvāgatāti anu āgatā, isayo sādhurūpā guṇasampannāti evaṃ jānamānāti attho. Teti te isīnaṃ guṇaṃ ñatvā tava puttaṃ duṭṭhacittaṃ kupitacittaṃ viditvā. Tvaññeva meti sace yakkhā kupitā evamakaṃsu, karontu, devatā nāma pānīyauḷuṅkamattena santappetuṃ sakkā, tasmāhaṃ tesaṃ na bhāyāmi, kevalaṃ tvaññeva me puttassa mā kujjhi. Anvāgatāti āgatāsmi. Bhikkhūti mahāsattaṃ ālapantī puttassa jīvitadānaṃ yācati. Tadeva hīti diṭṭhamaṅgalike tadā tava puttassa maṃ akkosanakāle ca mayhaṃ manopadoso natthi, etarahi ca tayi yācamānāyapi mama tasmiṃ manopadoso natthiyeva. Vedamadenāti 『『tayo vedā me uggahitā』』ti madena. Adhiccāti vede uggahetvāpi atthānatthaṃ na jānāti. Muhuttakenāti yaṃ kiñci uggahetvā muhuttakeneva.

Evaṃ tāya khamāpiyamāno mahāsatto 『『tena hi etesaṃ yakkhānaṃ palāyanatthāya amatosadhaṃ dassāmī』』ti vatvā gāthamāha –

20.

『『Idañca mayhaṃ uttiṭṭhapiṇḍaṃ, tava maṇḍabyo bhuñjatu appapañño;

Yakkhā ca te naṃ na viheṭhayeyyuṃ, putto ca te hessati so arogo』』ti.

Tattha uttiṭṭhapiṇḍanti ucchiṭṭhakapiṇḍaṃ, 『『ucchiṭṭhapiṇḍa』』ntipi pāṭho.

Sā mahāsattassa vacanaṃ sutvā 『『detha, sāmi, amatosadha』』nti suvaṇṇasarakaṃ upanāmesi. Mahāsatto ucchiṭṭhakakañjikaṃ tattha āsiñcitvā 『『paṭhamaññeva ito upaḍḍhaṃ tava puttassa mukhe osiñcitvā sesaṃ cāṭiyaṃ udakena missetvā sesabrāhmaṇānaṃ mukhe osiñcehi, sabbepi nirogā bhavissantī』』ti vatvā uppatitvā himavantameva gato. Sāpi taṃ sarakaṃ sīsenādāya 『『amatosadhaṃ me laddha』』nti vadantī nivesanaṃ gantvā paṭhamaṃ puttassa mukhe kañjikaṃ osiñci, yakkho palāyi. Itaro paṃsuṃ puñchanto uṭṭhāya 『『amma kimeta』』nti āha. Tayā kataṃ tvameva jānissasi. Ehi, tāta, tava dakkhiṇeyyānaṃ tesaṃ vippakāraṃ passāti. So te disvā vippaṭisārī ahosi. Atha naṃ mātā 『『tāta maṇḍabya, tvaṃ bālo dānassa mahapphalaṭṭhānaṃ na jānāsi, dakkhiṇeyyā nāma evarūpā na honti, mātaṅgapaṇḍitasadisāva honti, ito paṭṭhāya mā etesaṃ dussīlānaṃ dānamadāsi, sīlavantānaṃ dehī』』ti vatvā āha –

21.

『『Maṇḍabya bālosi parittapañño, yo puññakkhettānamakovidosi;

Mahakkasāvesu dadāsi dānaṃ, kiliṭṭhakammesu asaññatesu.

22.

『『Jaṭā ca kesā ajinā nivatthā, jarūdapānaṃva mukhaṃ parūḷhaṃ;

Pajaṃ imaṃ passatha dummarūpaṃ, na jaṭājinaṃ tāyati appapaññaṃ.

23.

『『Yesaṃ rāgo ca doso ca, avijjā ca virājitā;

Khīṇāsavā arahanto, tesu dinnaṃ mahapphala』』nti.

Tattha mahakkasāvesūti mahākasāvesu mahantehi rāgakasāvādīhi samannāgatesu. Jaṭā ca kesāti tāta maṇḍabya, tava dakkhiṇeyyesu ekaccānaṃ kesā jaṭā katvā baddhā. Ajinā nivatthāti sakhurāni ajinacammāni nivatthā. Jarūdapānaṃ vāti tiṇagahanena jiṇṇakūpo viya mukhaṃ dīghamassutāya parūḷhaṃ. Pajaṃ imanti imaṃ evarūpaṃ anañjitāmaṇḍitalūkhavesaṃ pajaṃ passatha. Na jaṭājinanti etaṃ jaṭājinaṃ imaṃ appapaññaṃ pajaṃ tāyituṃ na sakkoti, sīlapaññāṇatapokammāneva imesaṃ sattānaṃ patiṭṭhā honti. Yesanti yasmā yesaṃ ete rajjanadussanamuyhanasabhāvā rāgādayo aṭṭhavatthukā ca avijjā virājitā vigatā, vigatattāyeva ca etesaṃ kilesānaṃ ye khīṇāsavā arahanto, tesu dinnaṃ mahapphalaṃ, tasmā tvaṃ, tāta, ito paṭṭhāya evarūpānaṃ dussīlānaṃ adatvā ye loke aṭṭhasamāpattilābhino pañcābhiññā dhammikasamaṇabrāhmaṇā ca paccekabuddhā ca santi, tesaṃ dānaṃ dehi. Ehi, tāta, tava kulūpake amatosadhaṃ pāyetvā aroge karissāmāti vatvā ucchiṭṭhakañjikaṃ gāhāpetvā udakacāṭiyaṃ pakkhipitvā soḷasannaṃ brāhmaṇasahassānaṃ mukhesu āsiñcāpesi.

Ekeko paṃsuṃ puñchantova uṭṭhahi. Atha ne brāhmaṇā 『『imehi caṇḍālucchiṭṭhakaṃ pīta』』nti abrāhmaṇe kariṃsu. Te lajjitā bārāṇasito nikkhamitvā majjharaṭṭhaṃ gantvā majjharañño santike vasiṃsu, maṇḍabyo pana tattheva vasi. Tadā vettavatīnagaraṃ upanissāya vettavatīnadītīre jātimanto nāmeko brāhmaṇo pabbajito jātiṃ nissāya mahantaṃ mānamakāsi. Mahāsatto 『『etassa mānaṃ bhindissāmī』』ti taṃ ṭhānaṃ gantvā tassa santike uparisote vāsaṃ kappesi. So ekadivasaṃ dantakaṭṭhaṃ khāditvā 『『imaṃ dantakaṭṭhaṃ jātimantassa jaṭāsu laggatū』』ti adhiṭṭhāya nadiyaṃ pātesi. Taṃ tassa udakaṃ ācamantassa jaṭāsu laggi. So taṃ disvāva 『『nassa vasalā』』ti vatvā 『『kuto ayaṃ kāḷakaṇṇī āgato, upadhāressāmi na』』nti uddhaṃsotaṃ gacchanto mahāsattaṃ disvā 『『kiṃjātikosī』』ti pucchi. 『『Caṇḍālosmī』』ti. 『『Tayā nadiyā dantakaṭṭhaṃ pātita』』nti ? 『『Āma, mayā』』ti. 『『Nassa, vasala, caṇḍāla kāḷakaṇṇi mā idha vasi, heṭṭhāsote vasāhī』』ti vatvā heṭṭhāsote vasantenapi tena pātite dantakaṭṭhe paṭisotaṃ āgantvā jaṭāsu laggante so 『『nassa vasala, sace idha vasissasi, sattame divase sattadhā muddhā phalissatī』』ti āha.

Mahāsatto 『『sacāhaṃ etassa kujjhissāmi, sīlaṃ me arakkhitaṃ bhavissati, upāyenevassa mānaṃ bhindissāmī』』ti sattame divase sūriyuggamanaṃ nivāresi. Manussā ubbāḷhā jātimantaṃ tāpasaṃ upasaṅkamitvā 『『bhante, tumhe sūriyuggamanaṃ na dethā』』ti pucchiṃsu. So āha – 『『na me taṃ kammaṃ, nadītīre paneko caṇḍālo vasati, tassetaṃ kammaṃ bhavissatī』』ti. Manussā mahāsattaṃ upasaṅkamitvā 『『tumhe, bhante, sūriyuggamanaṃ na dethā』』ti pucchiṃsu. 『『Āmāvuso』』ti. 『『Kiṃkāraṇā』』ti. 『『Tumhākaṃ kulūpako tāpaso maṃ niraparādhaṃ abhisapi, tasmiṃ āgantvā khamāpanatthāya mama pādesu patite sūriyaṃ vissajjessāmī』』ti. Te gantvā taṃ kaḍḍhantā ānetvā mahāsattassa pādamūle nipajjāpetvā khamāpetvā āhaṃsu 『『sūriyaṃ vissajjetha bhante』』ti. 『『Na sakkā vissajjetuṃ, sacāhaṃ vissajjessāmi, imassa sattadhā muddhā phalissatī』』ti. 『『Atha, bhante, kiṃ karomā』』ti? So 『『mattikāpiṇḍaṃ āharathā』』ti āharāpetvā 『『imaṃ tāpasassa sīse ṭhapetvā tāpasaṃ otāretvā udake ṭhapethā』』ti ṭhapāpetvā sūriyaṃ vissajjesi. Sūriyarasmīhi pahaṭamatte mattikāpiṇḍo sattadhā bhijji, tāpaso udake nimujji.

Mahāsatto taṃ dametvā 『『kahaṃ nu kho dāni soḷasa brāhmaṇasahassāni vasantī』』ti upadhārento 『『majjharañño santike』』ti ñatvā 『『te damessāmī』』ti iddhiyā gantvā nagarasāmante otaritvā pattaṃ ādāya nagare piṇḍāya cari. Brāhmaṇā taṃ disvā 『『ayaṃ idha ekaṃ dve divase vasantopi amhe appatiṭṭhe karissatī』』ti vegena gantvā 『『mahārāja, māyākāro eko vijjādharo coro āgato, gaṇhāpetha na』』nti rañño ārocesuṃ. Rājā 『『sādhū』』ti sampaṭicchi. Mahāsattopi missakabhattaṃ ādāya aññataraṃ kuṭṭaṃ nissāya pīṭhikāya nisinno bhuñjati. Atha naṃ aññavihitakaṃ āhāraṃ paribhuñjamānameva raññā pahitapurisā asinā gīvaṃ paharitvā jīvitakkhayaṃ pāpesuṃ. So kālaṃ katvā brahmaloke nibbatti. Imasmiṃ kira jātake bodhisatto koṇḍadamako ahosi. So teneva paratantiyuttabhāvena jīvitakkhayaṃ pāpuṇi. Devatā kujjhitvā sakalameva majjharaṭṭhaṃ uṇhaṃ kukkuḷavassaṃ vassāpetvā raṭṭhaṃ araṭṭhamakaṃsu. Tena vuttaṃ –

『『Upahacca manaṃ majjho, mātaṅgasmiṃ yasassine;

Sapārisajjo ucchinno, majjhāraññaṃ tadā ahū』』ti. (jā. 2.19.96);

Satthā imaṃ dhammadesanaṃ āharitvā 『『na idāneva, pubbepi udeno pabbajite viheṭhesiyevā』』ti vatvā jātakaṃ samodhānesi – 『『tadā maṇḍabyo udeno ahosi, mātaṅgapaṇḍito pana ahameva ahosi』』nti.

Mātaṅgajātakavaṇṇanā paṭhamā.

[498] 2. Cittasambhūtajātakavaṇṇanā

Sabbaṃ narānaṃ saphalaṃ suciṇṇanti idaṃ satthā jetavane viharanto āyasmato mahākassapassa piyasaṃvāse dve saddhivihārike bhikkhū ārabbha kathesi. Te kira aññamaññaṃ appaṭivibhattabhogā paramavissāsikā ahesuṃ, piṇḍāya carantāpi ekatova gacchanti, ekatova āgacchanti, vinā bhavituṃ na sakkonti. Dhammasabhāyaṃ bhikkhū tesaṃyeva vissāsaṃ vaṇṇayamānā nisīdiṃsu. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『anacchariyaṃ, bhikkhave, imesaṃ ekasmiṃ attabhāve vissāsikattaṃ, porāṇakapaṇḍitā tīṇi cattāri bhavantarāni gacchantāpi mittabhāvaṃ na vijahiṃsuyevā』』ti vatvā atītaṃ āhari.

Atīte avantiraṭṭhe ujjeniyaṃ avantimahārājā nāma rajjaṃ kāresi. Tadā ujjeniyā bahi caṇḍālagāmako ahosi. Mahāsatto tattha nibbatti, aparopi satto tasseva mātucchāputto hutvā nibbatti. Tesu eko citto nāma ahosi, eko sambhūto nāma. Te ubhopi vayappattā caṇḍālavaṃsadhovanaṃ nāma sippaṃ uggaṇhitvā ekadivasaṃ 『『ujjenīnagaradvāre sippaṃ dassessāmā』』ti eko uttaradvāre sippaṃ dassesi, eko pācīnadvāre. Tasmiñca nagare dve diṭṭhamaṅgalikāyo ahesuṃ, ekā seṭṭhidhītā, ekā purohitadhītā. Tā bahukhādanīyabhojanīyamālāgandhādīni gāhāpetvā 『『uyyānakīḷaṃ kīḷissāmā』』ti ekā uttaradvārena nikkhami, ekā pācīnadvārena. Tā te caṇḍālaputte sippaṃ dassente disvā 『『ke ete』』ti pucchitvā 『『caṇḍālaputtā』』ti sutvā 『『apassitabbayuttakaṃ vata passimhā』』ti gandhodakena akkhīni dhovitvā nivattiṃsu. Mahājano 『『are duṭṭhacaṇḍāla, tumhe nissāya mayaṃ amūlakāni surābhattādīni na labhimhā』』ti te ubhopi bhātike pothetvā anayabyasanaṃ pāpesi.

Te paṭiladdhasaññā uṭṭhāya aññamaññassa santikaṃ gacchantā ekasmiṃ ṭhāne samāgantvā aññamaññassa taṃ dukkhuppattiṃ ārocetvā roditvā paridevitvā 『『kinti karissāmā』』ti mantetvā 『『imaṃ amhākaṃ jātiṃ nissāya dukkhaṃ uppannaṃ, caṇḍālakammaṃ kātuṃ na sakkhissāma, jātiṃ paṭicchādetvā brāhmaṇamāṇavavaṇṇena takkasilaṃ gantvā sippaṃ uggaṇhissāmā』』ti sanniṭṭhānaṃ katvā tattha gantvā dhammantevāsikā hutvā disāpāmokkhācariyassa santike sippaṃ paṭṭhapesuṃ. Jambudīpatale 『『dve kira caṇḍālā jātiṃ paṭicchādetvā sippaṃ uggaṇhantī』』ti sūyittha. Tesu cittapaṇḍitassa sippaṃ niṭṭhitaṃ, sambhūtassa na tāva niṭṭhāti.

Athekadivasaṃ eko gāmavāsī 『『brāhmaṇavācanakaṃ karissāmī』』ti ācariyaṃ nimantesi. Tameva rattiṃ devo vassitvā magge kandarādīni pūresi. Ācariyo pātova cittapaṇḍitaṃ pakkosāpetvā 『『tāta, ahaṃ gantuṃ na sakkhissāmi, tvaṃ māṇavehi saddhiṃ gantā maṅgalaṃ vatvā tumhehi laddhaṃ bhuñjitvā amhehi laddhaṃ āharā』』ti pesesi. So 『『sādhū』』ti māṇavake gahetvā gato. Yāva māṇavā nhāyanti ceva mukhāni ca dhovanti, tāva manussā pāyāsaṃ vaḍḍhetvā nibbātūti ṭhapesuṃ. Māṇavā tasmiṃ anibbuteyeva āgantvā nisīdiṃsu. Manussā dakkhiṇodakaṃ datvā tesaṃ purato pātiyo ṭhapesuṃ. Sambhūto luddhadhātuko viya hutvā 『『sītalo』』ti saññāya pāyāsapiṇḍaṃ ukkhipitvā mukhe ṭhapesi, so tassa ādittaayoguḷo viya mukhaṃ dahi. So kampamāno satiṃ anupaṭṭhāpetvā cittapaṇḍitaṃ oloketvā caṇḍālabhāsāya eva 『『khaḷu khaḷū』』ti āha . Sopi tatheva satiṃ anupaṭṭhāpetvā caṇḍālabhāsāya eva 『『niggala niggalā』』ti āha. Māṇavā aññamaññaṃ oloketvā 『『kiṃ bhāsā nāmesā』』ti vadiṃsu. Cittapaṇḍito maṅgalaṃ abhāsi. Māṇavā bahi nikkhamitvā vaggavaggā hutvā tattha tattha nisīditvā bhāsaṃ sodhentā 『『caṇḍālabhāsā』』ti ñatvā 『『are duṭṭhacaṇḍālā, ettakaṃ kālaṃ 『brāhmaṇāmhā』ti vatvā vañcayitthā』』ti ubhopi te pothayiṃsu. Atheko sappuriso 『『apethā』』ti vāretvā 『『ayaṃ tumhākaṃ jātiyā doso, gacchatha katthaci deseva pabbajitvā jīvathā』』ti te ubho uyyojesi. Māṇavā tesaṃ caṇḍālabhāvaṃ ācariyassa ārocesuṃ.

Tepi araññaṃ pavisitvā isipabbajjaṃ pabbajitvā na cirasseva tato cavitvā nerañjarāya tīre migiyā kucchismiṃ nibbattiṃsu. Te mātukucchito nikkhantakālato paṭṭhāya ekatova vicaranti, vinā bhavituṃ na sakkonti. Te ekadivasaṃ gocaraṃ gahetvā ekasmiṃ rukkhamūle sīsena sīsaṃ, siṅgena siṅgaṃ, tuṇḍena tuṇḍaṃ allīyāpetvā romanthayamāne ṭhite disvā eko luddako sattiṃ khipitvā ekappahāreneva jīvitā voropesi. Tato cavitvā nammadānadītīre ukkusayoniyaṃ nibbattiṃsu. Tatrāpi vuddhippatte gocaraṃ gahetvā sīsena sīsaṃ, tuṇḍena tuṇḍaṃ allīyāpetvā ṭhite disvā eko yaṭṭhiluddako ekappahāreneva bandhitvā vadhi. Tato pana cavitvā cittapaṇḍito kosambiyaṃ purohitassa putto hutvā nibbatti. Sambhūtapaṇḍito uttarapañcālarañño putto hutvā nibbatti. Te nāmaggahaṇadivasato paṭṭhāya attano jātiṃ anussariṃsu. Tesu sambhūtapaṇḍito nirantaraṃ sarituṃ asakkonto catutthaṃ caṇḍālajātimeva anussarati, cittapaṇḍito paṭipāṭiyā catassopi jātiyo. So soḷasavassakāle nikkhamitvā himavantaṃ pavisitvā isipabbajjaṃ pabbajitvā jhānābhiññaṃ nibbattetvā jhānasukhena vītināmento vasi. Sambhūtapaṇḍitopi pitu accayena chattaṃ ussāpetvā chattamaṅgaladivaseyeva mahājanamajjhe maṅgalagītaṃ katvā udānavasena dve gāthā abhāsi. Taṃ sutvā 『『amhākaṃ rañño maṅgalagīta』』nti orodhāpi gandhabbāpi tameva gītaṃ gāyanti. Anukkameneva 『『rañño piyagīta』』nti sabbepi nagaravāsino manussā tameva gāyanti.

Cittapaṇḍitopi himavantapadese vasantoyeva 『『kiṃ nu kho mama bhātikena sambhūtena chattaṃ laddhaṃ, udāhu na vā』』ti upadhārento laddhabhāvaṃ ñatvā 『『navarajjaṃ tāva idāni gantvāpi bodhetuṃ na sakkhissāmi, mahallakakāle naṃ upasaṅkamitvā dhammaṃ kathetvā pabbājessāmī』』ti cintetvā paṇṇāsa vassāni agantvā rañño puttadhītāhi vaḍḍhitakāle iddhiyā gantvā uyyāne otaritvā maṅgalasilāpaṭṭe suvaṇṇapaṭimā viya nisīdi. Tasmiṃ khaṇe eko dārako taṃ gītaṃ gāyanto dārūni uddharati. Cittapaṇḍito taṃ pakkosi. So āgantvā vanditvā aṭṭhāsi. Atha naṃ āha – 『『tvaṃ pātova paṭṭhāya imameva gītaṃ gāyasi, kiṃ aññaṃ na jānāsī』』ti. 『『Bhante, aññānipi bahūni jānāmi, imāni pana dve rañño piyagītāni, tasmā imāneva gāyāmī』』ti. 『『Atthi pana rañño gītassa paṭigītaṃ gāyanto』』ti? 『『Natthi bhante』』ti. 『『Sakkhissasi pana tvaṃ paṭigītaṃ gāyitu』』nti? 『『Jānanto sakkhissāmī』』ti. 『『Tena hi tvaṃ raññā dvīsu gītesu gāyitesu idaṃ tatiyaṃ katvā gāyassū』』ti gītaṃdatvā 『『gantvā rañño santike gāyissasi, rājā te pasīditvā mahantaṃ issariyaṃ dassatī』』ti uyyojesi.

So sīghaṃ mātu santikaṃ gantvā attānaṃ alaṅkārāpetvā rājadvāraṃ gantvā 『『eko kira dārako tumhehi saddhiṃ paṭigītaṃ gāyissatī』』ti rañño ārocāpetvā 『『āgacchatū』』ti vutte gantvā vanditvā 『『tvaṃ kira, tāta, paṭigītaṃ gāyissasī』』ti puṭṭho 『『āma, deva, sabbaṃ rājaparisaṃ sannipātethā』』ti sannipatitāya parisāya rājānaṃ āha 『『tumhe tāva, deva, tumhākaṃ gītaṃ gāyatha, athāhaṃ paṭigītaṃ gāyissāmī』』ti. Rājā gāthādvayamāha –

24.

『『Sabbaṃ narānaṃ saphalaṃ suciṇṇaṃ, na kammunā kiñcana moghamatthi;

Passāmi sambhūtaṃ mahānubhāvaṃ, sakammunā puññaphalūpapannaṃ.

25.

『『Sabbaṃ narānaṃ saphalaṃ suciṇṇaṃ, na kammunā kiñcana moghamatthi;

Kaccinnu cittassapi evamevaṃ, iddho mano tassa yathāpi mayha』』nti.

Tattha na kammunā kiñcana moghamatthīti sukatadukkaṭesu kammesu kiñcana ekakammampi moghaṃ nāma natthi, nipphalaṃ na hoti, vipākaṃ datvāva nassatīti aparāpariyavedanīyakammaṃ sandhāyāha. Sambhūtanti attānaṃ vadati, passāmahaṃ āyasmantaṃ sambhūtaṃ sakena kammena puññaphalūpapannaṃ, sakammaṃ nissāya puññaphalena upapannaṃ taṃ passāmīti attho. Kaccinnu cittassapīti mayañhi dvepi janā ekato hutvā na ciraṃ sīlaṃ rakkhimha, ahaṃ tāva tassa phalena mahantaṃ yasaṃ patto, kacci nu kho me bhātikassa cittassapi evameva mano iddho samiddhoti.

Tassa gītāvasāne dārako gāyanto tatiyaṃ gāthamāha –

26.

『『Sabbaṃ narānaṃ saphalaṃ suciṇṇaṃ, na kammunā kiñcana moghamatthi;

Cittampi jānāhi tatheva deva, iddho mano tassa yathāpi tuyha』』nti.

Taṃ sutvā rājā catutthaṃ gāthamāha –

27.

『『Bhavaṃ nu citto sutamaññato te, udāhu te koci naṃ etadakkhā;

Gāthā sugītā na mamatthi kaṅkhā, dadāmi te gāmavaraṃ satañcā』』ti.

Tattha sutamaññato teti ahaṃ sambhūtassa bhātā citto nāmāti vadantassa cittasseva nu te santikā sutanti attho. Koci nanti udāhu mayā sambhūtassa rañño bhātā citto diṭṭhoti koci te etamatthaṃ ācikkhi. Sugītāti sabbathāpi ayaṃ gāthā sugītā, natthettha mama kaṅkhā. Gāmavaraṃ satañcāti gāmavarānaṃ te sataṃ dadāmīti vadati.

Tato dārako pañcamaṃ gāthamāha –

28.

『『Na cāhaṃ citto sutamaññato me, isī ca me etamatthaṃ asaṃsi;

Gantvāna rañño paṭigāhi gāthaṃ, api te varaṃ attamano dadeyyā』』ti.

Tattha etamatthanti tumhākaṃ uyyāne nisinno eko isi mayhaṃ etamatthaṃ ācikkhi.

Taṃ sutvā rājā 『『so mama bhātā citto bhavissati, idāneva naṃ gantvā passissāmī』』ti purise āṇāpento gāthādvayamāha –

29.

『『Yojentu ve rājarathe, sukate cittasibbane;

Kacchaṃ nāgānaṃ bandhatha, gīveyyaṃ paṭimuñcatha.

30.

『『Āhaññantu bherimudiṅgasaṅkhe, sīghāni yānāni ca yojayantu;

Ajjevahaṃ assamaṃ taṃ gamissaṃ, yattheva dakkhissamisiṃ nisinna』』nti.

Tattha āhaññantūti āhanantu. Assamaṃ tanti taṃ assamaṃ.

So evaṃ vatvā rathaṃ abhiruyha sīghaṃ gantvā uyyānadvāre rathaṃ ṭhapetvā cittapaṇḍitaṃ upasaṅkamitvā vanditvā ekamantaṃ nisinno tuṭṭhamānaso aṭṭhamaṃ gāthamāha –

31.

『『Suladdhalābho vata me ahosi, gāthā sugītā parisāya majjhe;

Svāhaṃ isiṃ sīlavatūpapannaṃ, disvā patīto sumanohamasmī』』ti.

Tassattho – suladdhalābho vata mayhaṃ chattamaṅgaladivase parisāya majjhe gītagāthā sugītāva ahosi, svāhaṃ ajja sīlavatasampannaṃ isiṃ disvā pītisomanassappatto jātoti.

So cittapaṇḍitassa diṭṭhakālato paṭṭhāya somanassappatto 『『bhātikassa me pallaṅkaṃ attharathā』』tiādīni āṇāpento navamaṃ gāthamāha –

32.

『『Āsanaṃ udakaṃ pajjaṃ, paṭiggaṇhātu no bhavaṃ;

Agghe bhavantaṃ pucchāma, agghaṃ kurutu no bhava』』nti.

Tattha aggheti atithino dātabbayuttakasmiṃ agghe bhavantaṃ āpucchāma. Kurutu noti imaṃ no agghaṃ bhavaṃ paṭiggaṇhātu.

Evaṃ madhurapaṭisanthāraṃ katvā rajjaṃ majjhe bhinditvā dento itaraṃ gāthamāha –

33.

『『Rammañca te āvasathaṃ karontu, nārīgaṇehi paricārayassu;

Karohi okāsamanuggahāya, ubhopimaṃ issariyaṃ karomā』』ti.

Tattha imaṃ issariyanti kapilaraṭṭhe uttarapañcālanagare rajjaṃ majjhe bhinditvā dvepi janā karoma anubhavāma.

Tassa taṃ vacanaṃ sutvā cittapaṇḍito dhammaṃ desento cha gāthā abhāsi –

34.

『『Disvā phalaṃ duccaritassa rāja, attho suciṇṇassa mahāvipākaṃ;

Attānameva paṭisaṃyamissaṃ, na patthaye putta pasuṃ dhanaṃ vā.

35.

『『Dasevimā vassadasā, maccānaṃ idha jīvitaṃ;

Apattaññeva taṃ odhiṃ, naḷo chinnova sussati.

36.

『『Tattha kā nandi kā khiḍḍā, kā ratī kā dhanesanā;

Kiṃ me puttehi dārehi, rāja muttosmi bandhanā.

37.

『『Sohaṃ evaṃ pajānāmi, maccu me nappamajjati;

Antakenādhipannassa, kā ratī kā dhanesanā.

38.

『『Jāti narānaṃ adhamā janinda, caṇḍālayoni dvipadākaniṭṭhā;

Sakehi kammehi supāpakehi, caṇḍālagabbhe avasimha pubbe.

39.

『『Caṇḍālāhumha avantīsu, migā nerañjaraṃ pati;

Ukkusā nammadātīre, tyajja brāhmaṇakhattiyā』』ti.

Tattha duccaritassāti mahārāja, tvaṃ sucaritasseva phalaṃ jānāsi, ahaṃ pana duccaritassapi phalaṃ passāmiyeva. Mayañhi ubho duccaritassa phalena ito catutthe attabhāve caṇḍālayoniyaṃ nibbattā. Tattha na ciraṃ sīlaṃ rakkhitvā tassa phalena tvaṃ khattiyakule nibbatto, ahaṃ brāhmaṇakule, evāhaṃ duccaritassa ca phalaṃ suciṇṇassa ca mahāvipākaṃ disvā attānameva sīlasaṃyamena paṭisaṃyamissaṃ, puttaṃ vā pasuṃ vā dhanaṃ vā na patthemi.

Dasevimā vassadasāti mahārāja, mandadasakaṃ khiḍḍādasakaṃ vaṇṇadasakaṃ baladasakaṃ paññādasakaṃ hānidasakaṃ pabbhāradasakaṃ vaṅkadasakaṃ momūhadasakaṃ sayanadasakanti imesañhi dasannaṃ dasakānaṃ vasena daseva vassadasā imesaṃ maccānaṃ idha manussaloke jīvitaṃ. Tayidaṃ na niyamena sabbā eva etā dasā pāpuṇāti, atha kho appattaññeva taṃ odhiṃ naḷo chinnova sussati. Yepi sakalaṃ vassasataṃ jīvanti, tesampi mandadasake pavattā rūpārūpadhammā vicchinditvā ātape khittanaḷo viya tattheva sussanti antaradhāyanti, taṃ odhiṃ atikkamitvā khiḍḍādasakaṃ na pāpuṇanti, tathā khiṭṭādasakādīsu pavattā vaṇṇadasakādīni.

Tatthāti tasmiṃ evaṃ sussamāne jīvite kā pañca kāmaguṇe nissāya abhinandī, kā kāyakīḷādivasena khiḍḍā, kā somanassavasena rati, kā dhanesanā, kiṃ me puttehi, kiṃ dārehi, muttosmi tamhā puttadārabandhanāti attho. Antakenādhipannassāti jīvitantakarena maccunā abhibhūtassa. Dvipadākaniṭṭhāti dvipadānaṃ antare lāmakā. Avasimhāti dvepi mayaṃ vasimha.

Caṇḍālāhumhāti mahārāja, ito pubbe catutthaṃ jātiṃ avantiraṭṭhe ujjeninagare caṇḍālā ahumha, tato cavitvā nerañjarāya nadiyā tīre ubhopi migā ahumha. Tattha dvepi amhe ekasmiṃ rukkhamūle aññamaññaṃ nissāya ṭhite eko luddako ekeneva sattipahārena jīvitā voropesi, tato cavitvā nammadānadītīre kurarā ahumha. Tatrāpi no nissāya ṭhite eko nesādo ekappahāreneva bandhitvā jīvitakkhayaṃ pāpesi, tato cavitvā te mayaṃ ajja brāhmaṇakhattiyā jātā. Ahaṃ kosambiyaṃ brāhmaṇakule nibbatto, tvaṃ idha rājā jātoti.

Evamassa atīte lāmakajātiyo pakāsetvā idāni imissāpi jātiyā āyusaṅkhāraparittataṃ dassetvā puññesu ussāhaṃ janento catasso gāthā abhāsi –

40.

『『Upanīyati jīvitamappamāyu, jarūpanītassa na santi tāṇā;

Karohi pañcāla mameta vākyaṃ, mākāsi kammāni dukkhudrayāni.

41.

『『Upanīyati jīvitamappamāyu, jarūpanītassa na santi tāṇā;

Karohi pañcāla mameta vākyaṃ, mākāsi kammāni dukkhapphalāni.

42.

『『Upanīyati jīvitamappamāyu, jarūpanītassa na santi tāṇā;

Karohi pañcāla mameta vākyaṃ, mākāsi kammāni rajassirāni.

43.

『『Upanīyati jīvitamappamāyu, vaṇṇaṃ jarā hanti narassa jiyyato;

Karohi pañcāla mameta vākyaṃ, mākāsi kammaṃ nirayūpapattiyā』』ti.

Tattha upanīyatīti mahārāja, idaṃ jīvitaṃ maraṇaṃ upagacchati. Idañhi imesaṃ sattānaṃ appamāyu sarasaparittatāyapi ṭhitiparittatāyapi parittakaṃ, sūriyuggamane tiṇagge ussāvabindusadisaṃ. Na santi tāṇāti na hi jarāya maraṇaṃ upanītassa puttādayo tāṇā nāma honti. Mameta vākyanti mama etaṃ vacanaṃ. Mākāsīti mā rūpādikāmaguṇahetu pamādaṃ āpajjitvā nirayādīsu dukkhavaḍḍhanāni kammāni kari. Dukkhapphalānīti dukkhavipākāni. Rajassirānīti kilesarajena okiṇṇasīsāni. Vaṇṇanti jīramānassa narassa sarīravaṇṇaṃ jarā hanti. Nirayūpapattiyāti nirassāde niraye uppajjanatthāya.

Evaṃ mahāsatte kathente rājā tussitvā tisso gāthā abhāsi –

44.

『『Addhā hi saccaṃ vacanaṃ tavetaṃ, yathā isī bhāsasi evametaṃ;

Kāmā ca me santi anapparūpā, te duccajā mādisakena bhikkhu.

45.

『『Nāgo yathā paṅkamajjhe byasanno, passaṃ thalaṃ nābhisambhoti gantuṃ;

Evampahaṃ kāmapaṅke byasanno, na bhikkhuno maggamanubbajāmi.

46.

『『Yathāpi mātā ca pitā ca puttaṃ, anusāsare kinti sukhī bhaveyya;

Evampi maṃ tvaṃ anusāsa bhante, yathā ciraṃ pecca sukhī bhaveyya』』nti.

Tattha anapparūpāti aparittajātikā bahū aparimitā. Te duccajā mādisakenāti bhātika, tvaṃ kilese pahāya ṭhito, ahaṃ pana kāmapaṅke nimuggo, tasmā mādisakena te kāmā duccajā. 『『Nāgo yathā』』ti iminā attano kāmapaṅke nimuggabhāvassa upamaṃ dasseti. Tattha byasannoti visanno anupaviṭṭho ayameva vā pāṭho. Magganti tumhākaṃ ovādānusāsanīmaggaṃ nānubbajāmi pabbajituṃ na sakkomi, idheva pana me ṭhitassa ovādaṃ dethāti. Anusāsareti anusāsanti.

Atha naṃ mahāsatto āha –

47.

『『No ce tuvaṃ ussahase janinda, kāme ime mānusake pahātuṃ;

Dhammiṃ baliṃ paṭṭhapayassu rāja, adhammakāro tava māhu raṭṭhe.

48.

『『Dūtā vidhāvantu disā catasso, nimantakā samaṇabrāhmaṇānaṃ;

Te annapānena upaṭṭhahassu, vatthena senāsanapaccayena ca.

49.

『『Annena pānena pasannacitto, santappaya samaṇabrāhmaṇe ca;

Datvā ca bhutvā ca yathānubhāvaṃ, anindito saggamupehi ṭhānaṃ.

50.

『『Sace ca taṃ rāja mado saheyya, nārīgaṇehi paricārayantaṃ;

Imameva gāthaṃ manasī karohi, bhāsesi cenaṃ parisāya majjhe.

51.

『『Abbhokāsasayo jantu, vajantyā khīrapāyito;

Parikiṇṇo suvānehi, svājja rājāti vuccatī』』ti.

Tattha ussahaseti ussahasi. Dhammiṃ balinti dhammena samena anatirittaṃ baliṃ gaṇhāti attho. Adhammakāroti porāṇakarājūhi ṭhapitaṃ vinicchayadhammaṃ bhinditvā pavattā adhammakiriyā. Nimantakāti dhammikasamaṇabrāhmaṇe nimantetvā pakkosakā. Yathānubhāvanti yathābalaṃ yathāsattiṃ. Imameva gāthanti idāni vattabbaṃ sandhāyāha. Tatrāyaṃ adhippāyo – 『『mahārāja, sace taṃ mado abhibhaveyya, sace te nārīgaṇaparivutassa rūpādayo vā kāmaguṇe rajjasukhaṃ vā ārabbha māno uppajjeyya, athevaṃ cinteyyāsi 『ahaṃ pure caṇḍālayoniyaṃ nibbatto channassa tiṇakuṭimattassapi abhāvā abbhokāsasayo ahosiṃ, tadā hi me mātā caṇḍālī araññaṃ dārupaṇṇādīnaṃ atthāya gacchantī maṃ kukkuragaṇassa majjhe abbhokāse nipajjāpetvā attano khīraṃ pāyetvā gacchati, sohaṃ kukkurehi parivārito tehiyeva saddhiṃ sunakhiyā khīraṃ pivitvā vaḍḍhito, evaṃ nīcajacco hutvā ajja rājā nāma jāto』ti. 『Iti kho, tvaṃ mahārāja, iminā atthena attānaṃ ovadanto yo so pubbe abbhokāsasayo jantu araññe vajantiyā caṇḍāliyā ito cito ca anusañcarantiyā sunakhiyā ca khīraṃ pāyito sunakhehi parikiṇṇo vaḍḍhito, so ajja rājāti vuccatī』ti imaṃ gāthaṃ bhāseyyāsī』』ti.

Evaṃ mahāsatto tassa ovādaṃ datvā 『『dinno te mayā ovādo, idāni tvaṃ pabbaja vā mā vā, attanāva attano kammassa vipākaṃ paṭisevissatī』』ti vatvā ākāse uppatitvā tassa matthake pādarajaṃ pātento himavantameva gato. Rājāpi taṃ disvā uppannasaṃvego jeṭṭhaputtassa rajjaṃ datvā balakāyaṃ nivattetvā himavantābhimukho pāyāsi. Mahāsatto tassāgamanaṃ ñatvā isigaṇaparivuto āgantvā taṃ ādāya gantvā pabbājetvā kasiṇaparikammaṃ ācikkhi. So jhānābhiññaṃ nibbattesi. Iti te ubhopi brahmalokūpagā ahesuṃ.

Satthā imaṃ dhammadesanaṃ āharitvā 『『evaṃ, bhikkhave, porāṇakapaṇḍitā tīṇi cattāri bhavantarāni gacchantāpi daḷhavissāsāva ahesu』』nti vatvā jātakaṃ samodhānesi – 『『tadā sambhūtapaṇḍito ānando ahosi, cittapaṇḍito pana ahameva ahosi』』nti.

Cittasambhūtajātakavaṇṇanā dutiyā

[499] 3. Sivijātakavaṇṇanā

Dūreapassaṃ therovāti idaṃ satthā jetavane viharanto asadisadānaṃ ārabbha kathesi. Taṃ aṭṭhakanipāte sivijātake vitthāritameva. Tadā pana rājā sattame divase sabbaparikkhāre datvā anumodanaṃ yāci, satthā akatvāva pakkāmi. Rājā bhuttapātarāso vihāraṃ gantvā 『『kasmā, bhante, anumodanaṃ na karitthā』』ti āha. Satthā 『『aparisuddhā, mahārāja, parisā』』ti vatvā 『『na ve kadariyā devalokaṃ vajantī』』ti (dha. pa. 177) gāthāya dhammaṃ desesi. Rājā pasīditvā satasahassagghanakena sīveyyakena uttarāsaṅgena tathāgataṃ pūjetvā nagaraṃ pāvisi. Punadivase dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ 『『āvuso, kosalarājā asadisadānaṃ datvā tādisenapi dānena atitto dasabalena dhamme desite puna satasahassagghanakaṃ sīveyyakavatthaṃ adāsi, yāva atitto vata āvuso dānena rājā』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『imāya nāmā』』ti vutte 『『bhikkhave, bāhirabhaṇḍaṃ nāma sudinnaṃ, porāṇakapaṇḍitā sakalajambudīpaṃ unnaṅgalaṃ katvā devasikaṃ chasatasahassapariccāgena dānaṃ dadamānāpi bāhiradānena atittā 『piyassa dātā piyaṃ labhatī』ti sampattayācakānaṃ akkhīni uppāṭetvā adaṃsuyevā』』ti vatvā atītaṃ āhari.

Atīte siviraṭṭhe ariṭṭhapuranagare sivimahārāje rajjaṃ kārente mahāsatto tassa putto hutvā nibbatti, 『『sivikumāro』』tissa nāmaṃ kariṃsu. So vayappatto takkasilaṃ gantvā uggahitasippo āgantvā pitu sippaṃ dassetvā uparajjaṃ labhitvā aparabhāge pitu accayena rājā hutvā agatigamanaṃ pahāya dasa rājadhamme akopetvā dhammena rajjaṃ kāretvā catūsu dvāresu nagaramajjhe nivesanadvāre cāti cha dānasālāyo kāretvā devasikaṃ chasatasahassapariccāgena mahādānaṃ pavattesi. Aṭṭhamiyaṃ cātuddasiyaṃ pannarasiyañca niccaṃ dānasālaṃ gantvā dānaṃ olokesi. So ekadā puṇṇamadivase pātova samussitasetacchatte rājapallaṅke nisinno attanā dinnadānaṃ āvajjento bāhiravatthuṃ attanā adinnaṃ nāma adisvā 『『mayā bāhiravatthu adinnaṃ nāma natthi, na maṃ bāhiradānaṃ toseti, ahaṃ ajjhattikadānaṃ dātukāmo, aho vata ajja mama dānasālaṃ gatakāle kocideva yācako bāhiravatthuṃ ayācitvā ajjhattikassa nāmaṃ gaṇheyya, sace hi me koci hadayamaṃsassa nāmaṃ gaṇheyya, kaṇayena uraṃ paharitvā pasannaudakato sanāḷaṃ padumaṃ uddharanto viya lohitabindūni paggharantaṃ hadayaṃ nīharitvā dassāmi. Sace sarīramaṃsassa nāmaṃ gaṇheyya, avalekhanasatthakena telasiṅgaṃ likhanto viya sarīramaṃsaṃ otāretvā dassāmi. Sace lohitassa nāmaṃ gaṇheyya, yantamukhe pakkhanditvā upanītaṃ bhājanaṃ pūretvā lohitaṃ dassāmi. Sace vā pana koci 『gehe me kammaṃ nappavattati, gehe me dāsakammaṃ karohī』ti vadeyya, rājavesaṃ apanetvā bahi ṭhatvā attānaṃ sāvetvā dāsakammaṃ karissāmi. Sace me koci akkhino nāmaṃ gaṇheyya, tālamiñjaṃ nīharanto viya akkhīni uppāṭetvā dassāmī』』ti cintesi.

Iti so –

『『Yaṃkiñci mānusaṃ dānaṃ, adinnaṃ me na vijjati;

Yopi yāceyya maṃ cakkhuṃ, dadeyyaṃ avikampito』』ti. (cariyā. 1.52) –

Cintetvā soḷasahi gandhodakaghaṭehi nhāyitvā sabbālaṅkārapaṭimaṇḍito nānaggarasabhojanaṃ bhuñjitvā alaṅkatahatthikkhandhavaragato dānaggaṃ agamāsi. Sakko tassa ajjhāsayaṃ viditvā 『『sivirājā 『ajja sampattayācakānaṃ cakkhūni uppāṭetvā dassāmī』ti cintesi, sakkhissati nu kho dātuṃ, udāhu no』』ti tassa vimaṃsanatthāya jarāpatto andhabrāhmaṇo viya hutvā rañño dānaggagamanakāle ekasmiṃ unnatappadese hatthaṃ pasāretvā rājānaṃ jayāpetvā aṭṭhāsi. Rājā tadabhimukhaṃ vāraṇaṃ pesetvā 『『brāhmaṇa, kiṃ vadesī』』ti pucchi. Atha naṃ sakko 『『mahārāja, tava dānajjhāsayaṃ nissāya samuggatena kittighosena sakalalokasannivāso nirantaraṃ phuṭo, ahaṃ andho, tvaṃ dvicakkhuko』』ti vatvā cakkhuṃ yācanto paṭhamaṃ gāthamāha –

52.

『『Dūre apassaṃ therova, cakkhuṃ yācitumāgato;

Ekanettā bhavissāma, cakkhuṃ me dehi yācito』』ti.

Tattha dūreti ito dūre vasanto. Theroti jarājiṇṇathero. Ekanettāti ekaṃ nettaṃ mayhaṃ dehi, evaṃ dvepi ekekanettā bhavissāmāti.

Taṃ sutvā mahāsatto 『『idānevāhaṃ pāsāde nisinno cintetvā āgato, aho me lābho, ajjeva me manoratho matthakaṃ pāpuṇissati, adinnapubbaṃ dānaṃ dassāmī』』ti tuṭṭhamānaso dutiyaṃ gāthamāha –

53.

『『Kenānusiṭṭho idha māgatosi, vanibbaka cakkhupathāni yācituṃ;

Suduccajaṃ yācasi uttamaṅgaṃ, yamāhu nettaṃ purisena 『duccaja』nti.

Tattha vanibbakāti taṃ ālapati. Cakkhupathānīti cakkhūnametaṃ nāmaṃ. Yamāhūti yaṃ paṇḍitā 『『duccaja』』nti kathenti.

Ito paraṃ uttānasambandhagāthā pāḷinayeneva veditabbā –

54.

『『Yamāhu devesu sujampatīti, maghavāti naṃ āhu manussaloke;

Tenānusiṭṭho idha māgatosmi, vanibbako cakkhupathāni yācituṃ.

55.

『『Vanibbato mayha vaniṃ anuttaraṃ, dadāhi te cakkhupathāni yācito;

Dadāhi me cakkhupathaṃ anuttaraṃ, yamāhu nettaṃ purisena duccajaṃ.

56.

『『Yena atthena āgacchi, yamatthamabhipatthayaṃ;

Te te ijjhantu saṅkappā, labha cakkhūni brāhmaṇa.

57.

『『Ekaṃ te yācamānassa, ubhayāni dadāmahaṃ;

Sa cakkhumā gaccha janassa pekkhato, yadicchase tvaṃ tadate samijjhatū』』ti.

Tattha vanibbatoti yācantassa. Vaninti yācanaṃ. Te teti te tava tassa atthassa saṅkappā. Sa cakkhumāti so tvaṃ mama cakkhūhi cakkhumā hutvā. Yadicchase tvaṃ tadate samijjhatūti yaṃ tvaṃ mama santikā icchasi, taṃ te samijjhatūti.

Rājā ettakaṃ kathetvā 『『idheva mayā akkhīni uppāṭetvā dātuṃ asāruppa』』nti cintetvā brāhmaṇaṃ ādāya antepuraṃ gantvā rājāsane nisīditvā sīvikaṃ nāma vejjaṃ pakkosāpetvā 『『akkhiṃ me sodhehī』』ti āha. 『『Amhākaṃ kira rājā akkhīni uppāṭetvā brāhmaṇassa dātukāmo』』ti sakalanagare ekakolāhalaṃ ahosi. Atha senāpatiādayo rājavallabhā ca nāgarā ca orodhā ca sabbe sannipatitvā rājānaṃ vārentā tisso gāthā avocuṃ –

58.

『『Mā no deva adā cakkhuṃ, mā no sabbe parākari;

Dhanaṃ dehi mahārāja, muttā veḷuriyā bahū.

59.

『『Yutte deva rathe dehi, ājānīye calaṅkate;

Nāge dehi mahārāja, hemakappanavāsase.

60.

『『Yathā taṃ sivayo sabbe, sayoggā sarathā sadā;

Samantā parikireyyuṃ, evaṃ dehi rathesabhā』』ti.

Tattha parākarīti pariccaji. Akkhīsu hi dinnesu rajjaṃ tvaṃ na kāressasi, añño rājā bhavissati, evaṃ tayā mayaṃ pariccattā nāma bhavissāmāti adhippāyenevamāhaṃsu. Parikireyyunti parivāreyyuṃ. Evaṃ dehīti yathā taṃ avikalacakkhuṃ sivayo parivāreyyuṃ, evaṃ bāhiradhanamevassa dehi, mā akkhīni. Akkhīsu hi dinnesu na taṃ sivayo parivāressantīti.

Atha rājā tisso gāthā abhāsi –

61.

『『Yo ve dassanti vatvāna, adāne kurute mano;

Bhūmyaṃ so patitaṃ pāsaṃ, gīvāyaṃ paṭimuñcati.

62.

『『Yo ve dassanti vatvānaṃ, adāne kurute mano;

Pāpā pāpataro hoti, sampatto yamasādhanaṃ.

63.

『『Yañhi yāce tañhi dade, yaṃ na yāce na taṃ dade;

Svāhaṃ tameva dassāmi, yaṃ maṃ yācati brāhmaṇo』』ti.

Tattha paṭimuñcatīti paveseti. Pāpā pāpataroti lāmakāpi lāmakataro nāma hoti. Sampatto yamasādhananti yamassa āṇāpavattiṭṭhānaṃ ussadanirayaṃ esa pattoyeva nāma hoti. Yañhi yāceti yaṃ yācako yāceyya, dāyakopi tameva dadeyya, na ayācitaṃ, ayañca brāhmaṇo maṃ cakkhuṃ yācati, na muttādikaṃ dhanaṃ, tadevassāhaṃ dassāmīti vadati.

Atha naṃ amaccā 『『kiṃ patthetvā cakkhūni desī』』ti pucchantā gāthamāhaṃsu –

64.

『『Āyuṃ nu vaṇṇaṃ nu sukhaṃ balaṃ nu, kiṃ patthayāno nu janinda desi;

Kathañhi rājā sivinaṃ anuttaro, cakkhūni dajjā paralokahetū』』ti.

Tattha paralokahetūti mahārāja, kathaṃ nāma tumhādiso paṇḍitapuriso sandiṭṭhikaṃ issariyaṃ pahāya paralokahetu cakkhūni dadeyyāti.

Atha nesaṃ kathento rājā gāthamāha –

65.

『『Na vāhametaṃ yasasā dadāmi, na puttamicche na dhanaṃ na raṭṭhaṃ;

Satañca dhammo carito purāṇo, icceva dāne ramate mano mamā』』ti.

Tattha na vāhanti na ve ahaṃ. Yasasāti dibbassa vā mānusassa vā yasassa kāraṇā. Na puttamiccheti imassa cakkhudānassa phalena nevāhaṃ puttaṃ icchāmi, na dhanaṃ na raṭṭhaṃ, apica sataṃ paṇḍitānaṃ sabbaññubodhisattānaṃ esa āciṇṇo samāciṇṇo porāṇakamaggo, yadidaṃ pāramīpūraṇaṃ nāma. Na hi pāramiyo apūretvā bodhipallaṅke sabbaññutaṃ pāpuṇituṃ samattho nāma atthi, ahañca pāramiyo pūretvā buddho bhavitukāmo. Icceva dāne ramate mano mamāti iminā kāraṇena mama mano dāneyeva niratoti vadati.

Sammāsambuddhopi dhammasenāpatisāriputtattherassa cariyāpiṭakaṃ desento 『『mayhaṃ dvīhi cakkhūhipi sabbaññutaññāṇameva piyatara』』nti dīpetuṃ āha –

『『Na me dessā ubho cakkhū, attānaṃ me na dessiyaṃ;

Sabbaññutaṃ piyaṃ mayhaṃ, tasmā cakkhuṃ adāsaha』』nti. (cariyā. 1.66);

Mahāsattassa pana kathaṃ sutvā amaccesu appaṭibhāṇesu ṭhitesu mahāsatto sīvikaṃ vejjaṃ gāthāya ajjhabhāsi –

66.

『『Sakhā ca mitto ca mamāsi sīvika, susikkhito sādhu karohi me vaco;

Uddharitvā cakkhūni mamaṃ jigīsato, hatthesu ṭhapehi vanibbakassā』』ti.

Tassattho – samma sīvika, tvaṃ mayhaṃ sahāyo ca mitto ca vejjasippe cāsi susikkhito, sādhu me vacanaṃ karohi. Mama jigīsato upadhārentassa olokentasseva tālamiñjaṃ viya me akkhīni uddharitvā imassa yācakassa hatthesu ṭhapehīti.

Atha naṃ sīviko āha 『『cakkhudānaṃ nāma bhāriyaṃ, upadhārehi, devā』』ti. Sīvika, upadhāritaṃ mayā, tvaṃ mā papañcaṃ karohi, mā mayā saddhiṃ bahuṃ kathehīti. So cintesi 『『ayuttaṃ mādisassa susikkhitassa vejjassa rañño akkhīsu satthapātana』』nti. So nānābhesajjāni ghaṃsitvā bhesajjacuṇṇena nīluppalaṃ paribhāvetvā dakkhiṇakkhiṃ upasiṅghāpesi, akkhi parivatti, dukkhavedanā uppajji. 『『Sallakkhehi, mahārāja, paṭipākatikakaraṇaṃ mayhaṃ bhāro』』ti. 『『Alañhi tāta mā papañcaṃ karī』』ti. So paribhāvetvā puna upasiṅghāpesi, akkhi akkhikūpato mucci, balavatarā vedanā udapādi. 『『Sallakkhehi mahārāja, sakkomahaṃ paṭipākatikaṃ kātu』』nti. 『『Mā papañcaṃ karī』』ti. So tatiyavāre kharataraṃ paribhāvetvā upanāmesi. Akkhi osadhabalena paribbhamitvā akkhikūpato nikkhamitvā nhārusuttakena olambamānaṃ aṭṭhāsi. Sallakkhehi narinda, puna pākatikakaraṇaṃ mayhaṃ balanti. Mā papañcaṃ karīti. Adhimattā vedanā udapādi, lohitaṃ pagghari, nivatthasāṭakā lohitena temiṃsu. Orodhā ca amaccā ca rañño pādamūle patitvā 『『deva akkhīni mā dehī』』ti mahāparidevaṃ parideviṃsu.

Rājā vedanaṃ adhivāsetvā 『『tāta, mā papañcaṃ karī』』ti āha. So 『『sādhu, devā』』ti vāmahatthena akkhiṃ dhāretvā dakkhiṇahatthena satthakaṃ ādāya akkhisuttakaṃ chinditvā akkhiṃ gahetvā mahāsattassa hatthe ṭhapesi. So vāmakkhinā dakkhiṇakkhiṃ oloketvā vedanaṃ adhivāsetvā 『『ehi brāhmaṇā』』ti brāhmaṇaṃ pakkositvā 『『mama ito akkhito sataguṇena sahassaguṇena satasahassaguṇena sabbaññutaññāṇakkhimeva piyataraṃ, tassa me idaṃ paccayo hotū』』ti vatvā brāhmaṇassa akkhiṃ adāsi. So taṃ ukkhipitvā attano akkhimhi ṭhapesi. Taṃ tassānubhāvena vikasitanīluppalaṃ viya hutvā patiṭṭhāsi. Mahāsatto vāmakkhinā tassa taṃ akkhiṃ disvā 『『aho, sudinnaṃ mayā akkhidāna』』nti anto samuggatāya pītiyā nirantaraṃ phuṭo hutvā itarampi akkhiṃ adāsi. Sakko tampi attano akkhimhi ṭhapetvā rājanivesanā nikkhamitvā mahājanassa olokentasseva nagarā nikkhamitvā devalokameva gato. Tamatthaṃ pakāsento satthā diyaḍḍhagāthamāha –

67.

『『Codito sivirājena, sīviko vacanaṃkaro;

Rañño cakkhūnuddharitvā, brāhmaṇassūpanāmayi;

Sacakkhu brāhmaṇo āsi, andho rājā upāvisī』』ti.

Rañño na cirasseva akkhīni ruhiṃsu, ruhamānāni ca āvāṭabhāvaṃ appatvā kambalageṇḍukena viya uggatena maṃsapiṇḍena pūretvā cittakammarūpassa viya akkhīni ahesuṃ, vedanā pacchijji. Atha mahāsatto katipāhaṃ pāsāde vasitvā 『『kiṃ andhassa rajjena, amaccānaṃ rajjaṃ niyyādetvā uyyānaṃ gantvā pabbajitvā samaṇadhammaṃ karissāmī』』ti cintetvā amacce pakkosāpetvā tesaṃ tamatthaṃ ārocetvā 『『eko mukhadhovanādidāyako kappiyakārakova mayhaṃ santike bhavissati, sarīrakiccaṭṭhānesupi me rajjukaṃ bandhathā』』ti vatvā sārathiṃ āmantetvā 『『rathaṃ yojehī』』ti āha. Amaccā panassa rathena gantuṃ adatvā suvaṇṇasivikāya naṃ netvā pokkharaṇītīre nisīdāpetvā ārakkhaṃ saṃvidhāya paṭikkamiṃsu. Rājā pallaṅkena nisinno attano dānaṃ āvajjesi. Tasmiṃ khaṇe sakkassa āsanaṃ uṇhaṃ ahosi. So āvajjento taṃ kāraṇaṃ disvā 『『mahārājassa varaṃ datvā cakkhuṃ paṭipākatikaṃ karissāmī』』ti cintetvā tattha gantvā mahāsattassa avidūre aparāparaṃ caṅkami. Tamatthaṃ pakāsento satthā imā gāthā āha –

68.

『『Tato so katipāhassa, uparūḷhesu cakkhusu;

Sūtaṃ āmantayī rājā, sivīnaṃ raṭṭhavaḍḍhano.

69.

『『Yojehi sārathi yānaṃ, yuttañca paṭivedaya;

Uyyānabhūmiṃ gacchāma, pokkharañño vanāni ca.

70.

『『So ca pokkharaṇītīre, pallaṅkena upāvisi;

Tassa sakko pāturahu, devarājā sujampatī』』ti.

Sakkopi mahāsattena padasaddaṃ sutvā 『『ko eso』』ti puṭṭho gāthamāha –

71.

『『Sakkohamasmi devindo, āgatosmi tavantike;

Varaṃ varassu rājīsi, yaṃ kiñci manasicchasī』』ti. –

Evaṃ vutte rājā gāthamāha –

72.

『『Pahūtaṃ me dhanaṃ sakka, balaṃ koso canappako;

Andhassa me sato dāni, maraṇaññeva ruccatī』』ti.

Tattha maraṇaññeva ruccatīti devarāja, idāni mayhaṃ andhabhāvena maraṇameva ruccati, taṃ me dehīti.

Atha naṃ sakko āha 『『sivirāja, kiṃ pana tvaṃ maritukāmo hutvā maraṇaṃ rocesi, udāhu andhabhāvenā』』ti? 『『Andhabhāvena devā』』ti. 『『Mahārāja, dānaṃ nāma na kevalaṃ samparāyatthameva dīyati, diṭṭhadhammatthāyapi paccayo hoti, tvañca ekaṃ cakkhuṃ yācito dve adāsi, tena saccakiriyaṃ karohī』』ti kathaṃ samuṭṭhāpetvā āha –

73.

『『Yāni saccāni dvipadinda, tāni bhāsassu khattiya;

Saccaṃ te bhaṇamānassa, puna cakkhu bhavissatī』』ti.

Taṃ sutvā mahāsatto 『『sakka, sacesi mama cakkhuṃ dātukāmo, aññaṃ upāyaṃ mā kari, mama dānanissandeneva me cakkhu uppajjatū』』ti vatvā sakkena 『『mahārāja, ahaṃ sakko devarājāpi na paresaṃ cakkhuṃ dātuṃ sakkomi, tayā dinnadānassa phaleneva te cakkhu uppajjissatī』』ti vutte 『『tena hi mayā dānaṃ sudinna』』nti vatvā saccakiriyaṃ karonto gāthamāha –

74.

『『Ye maṃ yācitumāyanti, nānāgottā vanibbakā;

Yopi maṃ yācate tattha, sopi me manaso piyo;

Etena saccavajjena, cakkhu me upapajjathā』』ti.

Tattha ye manti ye maṃ yācituṃ āgacchanti, tesu yācakesu āgacchantesu yopi maṃ yācate, sopi me manaso piyo. Etenāti sace mama sabbepi yācakā piyā, saccamevetaṃ mayā vuttaṃ, etena me saccavacanena ekaṃ me cakkhu upapajjatha upapajjatūti āha.

Athassa vacanānantarameva paṭhamaṃ cakkhu udapādi. Tato dutiyassa uppajjanatthāya gāthādvayamāha –

75.

『『Yaṃ maṃ so yācituṃ āgā, dehi cakkhunti brāhmaṇo;

Tassa cakkhūni pādāsiṃ, brāhmaṇassa vanibbato.

76.

『『Bhiyyo maṃ āvisī pīti, somanassañcanappakaṃ;

Etena saccavajjena, dutiyaṃ me upapajjathā』』ti.

Tattha yaṃ manti yo maṃ yācati. Soti so cakkhuvikalo brāhmaṇo 『『dehi me cakkhu』』nti yācituṃ āgato. Vanibbatoti yācantassa. Bhiyyo maṃ āvisīti brāhmaṇassa cakkhūni datvā andhakālato paṭṭhāya tasmiṃ andhakāle tathārūpaṃ vedanaṃ agaṇetvā 『『aho sudinnaṃ me dāna』』nti paccavekkhantaṃ maṃ bhiyyo atirekatarā pīti āvisi, mama hadayaṃ paviṭṭhā, somanassañca mama anantaṃ aparimāṇaṃ uppajji. Etenāti sace mama tadā anappakaṃ pītisomanassaṃ uppannaṃ, saccamevetaṃ mayā vuttaṃ, etena me saccavacanena dutiyampi cakkhu upapajjatūti āha.

Taṅkhaṇaññeva dutiyampi cakkhu udapādi. Tāni panassa cakkhūni neva pākatikāni, na dibbāni. Sakkabrāhmaṇassa hi dinnaṃ cakkhuṃ puna pākatikaṃ kātuṃ na sakkā, upahatavatthuno ca dibbacakkhu nāma na uppajjati, tāni panassa saccapāramitānubhāvena sambhūtāni cakkhūnīti vuttāni. Tesaṃ uppattisamakālameva sakkānubhāvena sabbā rājaparisā sannipatitāva ahesuṃ. Athassa sakko mahājanamajjheyeva thutiṃ karonto gāthādvayamāha –

77.

『『Dhammena bhāsitā gāthā, sivīnaṃ raṭṭhavaḍḍhana;

Etāni tava nettāni, dibbāni paṭidissare.

78.

『『Tirokuṭṭaṃ tiroselaṃ, samatiggayha pabbataṃ;

Samantā yojanasataṃ, dassanaṃ anubhontu te』』ti.

Tattha dhammena bhāsitāti mahārāja, imā te gāthā dhammena sabhāveneva bhāsitā. Dibbānīti dibbānubhāvayuttāni. Paṭidissareti paṭidissanti. Tirokuṭṭanti mahārāja, imāni te cakkhūni devatānaṃ cakkhūni viya parakuṭṭaṃ paraselaṃ yaṃkiñci pabbatampi samatiggayha atikkamitvā samantā dasa disā yojanasataṃ rūpadassanaṃ anubhontu sādhentūti attho.

Iti so ākāse ṭhatvā mahājanamajjhe imā gāthā bhāsitvā 『『appamatto hohī』』ti mahāsattaṃ ovaditvā devalokameva gato. Mahāsattopi mahājanaparivuto mahantena sakkārena nagaraṃ pavisitvā sucandakaṃ pāsādaṃ abhiruhi. Tena cakkhūnaṃ paṭiladdhabhāvo sakalasiviraṭṭhe pākaṭo jāto. Athassa dassanatthaṃ sakalaraṭṭhavāsino bahuṃ paṇṇākāraṃ gahetvā āgamiṃsu. Mahāsatto 『『imasmiṃ mahājanasannipāte mama dānaṃ vaṇṇayissāmī』』ti rājadvāre mahāmaṇḍapaṃ kāretvā samussitasetacchatte rājapallaṅke nisinno nagare bheriṃ carāpetvā sabbaseniyo sannipātetvā 『『ambho, siviraṭṭhavāsino imāni me dibbacakkhūni disvā ito paṭṭhāya dānaṃ adatvā mā bhuñjathā』』ti dhammaṃ desento catasso gāthā abhāsi –

79.

『『Ko nīdha vittaṃ na dadeyya yācito, api visiṭṭhaṃ supiyampi attano;

Tadiṅgha sabbe sivayo samāgatā, dibbāni nettāni mamajja passatha.

80.

『『Tirokuṭṭaṃ tiroselaṃ, samatiggayha pabbataṃ;

Samantā yojanasataṃ, dassanaṃ anubhonti me.

81.

『『Na cāgamattā paramatthi kiñci, maccānaṃ idha jīvite;

Datvāna mānusaṃ cakkhuṃ, laddhaṃ me cakkhuṃ amānusaṃ.

82.

『『Etampi disvā sivayo, detha dānāni bhuñjatha;

Datvā ca bhutvā ca yathānubhāvaṃ, aninditā saggamupetha ṭhāna』』nti.

Tattha konīdhāti ko nu idha. Api visiṭṭhanti uttamampi samānaṃ. Cāgamattāti cāgapamāṇato aññaṃ varaṃ nāma natthi. Idha jīviteti imasmiṃ jīvaloke. 『『Idha jīvata』』ntipi pāṭho, imasmiṃ loke jīvamānānanti attho. Amānusanti dibbacakkhu mayā laddhaṃ, iminā kāraṇena veditabbametaṃ 『『cāgato uttamaṃ nāma natthī』』ti. Etampi disvāti etaṃ mayā laddhaṃ dibbacakkhuṃ disvāpi.

Iti imāhi catūhi gāthāhi dhammaṃ desetvā tato paṭṭhāya anvaddhamāsaṃ pannarasuposathesu mahājanaṃ sannipātāpetvā niccaṃ imāhi gāthāhi dhammaṃ desesi. Taṃ sutvā mahājano dānādīni puññāni katvā devalokaṃ pūrentova agamāsi.

Satthā imaṃ dhammadesanaṃ āharitvā 『『evaṃ, bhikkhave, porāṇakapaṇḍitā bāhiradānena asantuṭṭhā sampattayācakānaṃ attano cakkhūni uppāṭetvā adaṃsū』』ti vatvā saccāni pakāsetvā jātakaṃ samodhānesi – 『『tadā sīvikavejjo ānando ahosi, sakko anuruddho ahosi, sesaparisā buddhaparisā, sivirājā pana ahameva ahosi』』nti.

Sivijātakavaṇṇanā tatiyā.

[500] 4. Sirīmantajātakavaṇṇanā

83-103.Paññāyupetaṃ siriyā vihīnanti ayaṃ sirīmantapañho mahāumaṅge (jā. 2.22.590 ādayo) āvi bhavissati.

Sirīmantajātakavaṇṇanā catutthā.

[501] 5. Rohaṇamigajātakavaṇṇanā

Eteyūthā patiyantīti idaṃ satthā veḷuvane viharanto āyasmato ānandassa jīvitapariccāgaṃ ārabbha kathesi. So panassa jīvitapariccāgo asītinipāte cūḷahaṃsajātake (jā. 2.21.1 ādayo) dhanapāladamane āvi bhavissati. Evaṃ tenāyasmatā satthu atthāya jīvite pariccatte dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ 『『āvuso, āyasmā ānando sekkhapaṭisambhidappatto hutvā dasabalassatthāya jīvitaṃ pariccajī』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, idāneva, pubbepesa mamatthāya jīvitaṃ pariccajiyevā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente khemā nāmassa aggamahesī ahosi. Tadā bodhisatto himavantapadese migayoniyaṃ nibbattitvā suvaṇṇavaṇṇo ahosi sobhaggappatto. Kaniṭṭhopissa cittamigo nāma suvaṇṇavaṇṇova ahosi, kaniṭṭhabhaginīpissa sutanā nāma suvaṇṇavaṇṇāva ahosi. Mahāsatto pana rohaṇo nāma migarājā ahosi. So himavante dve pabbatarājiyo atikkamitvā tatiyāya antare rohaṇaṃ nāma saraṃ nissāya asītimigasahassaparivāro vāsaṃ kappesi. So andhe jiṇṇe mātāpitaro posesi. Atheko bārāṇasito avidūre nesādagāmavāsī nesādaputto himavantaṃ paviṭṭho mahāsattaṃ disvā attano gāmaṃ āgantvā aparabhāge kālaṃ karonto puttassārocesi 『『tāta, amhākaṃ kammabhūmiyaṃ asukasmiṃ nāma ṭhāne suvaṇṇavaṇṇo migo vasati, sace rājā puccheyya, katheyyāsī』』ti.

Athekadivasaṃ khemā devī paccūsakāle supinaṃ addasa. Evarūpo supino ahosi – suvaṇṇavaṇṇo migo āgantvā kañcanapīṭhe nisīditvā suvaṇṇakiṅkiṇikaṃ ākoṭento viya madhurassarena deviyā dhammaṃ deseti, sā sādhukāraṃ datvā dhammaṃ suṇāti. Migo dhammakathāya aniṭṭhitāya eva uṭṭhāya gacchati, sā 『『migaṃ gaṇhatha gaṇhathā』』ti vadantīyeva pabujjhi. Paricārikāyo tassā saddaṃ sutvā 『『pihitadvāravātapānaṃ gehaṃ vātassapi okāso natthi, ayyā, imāya velāya migaṃ gaṇhāpetī』』ti avahasiṃsu. Sā tasmiṃ khaṇe 『『supino aya』』nti ñatvā cintesi 『『supinoti vutte rājā anādaro bhavissati, 『dohaḷo uppanno』ti vutte pana ādarena pariyesissati, suvaṇṇavaṇṇassa migassa dhammakathaṃ suṇissāmī』』ti. Sā gilānālayaṃ katvā nipajji. Rājā āgantvā 『『bhadde, kiṃ te aphāsuka』』nti pucchi. 『『Deva, aññaṃ natthi, dohaḷo pana me uppanno』』ti. 『『Kiṃ icchasi devī』』ti? 『『Suvaṇṇavaṇṇassa dhammikamigassa dhammaṃ sotukāmā devā』』ti. 『『Bhadde, yaṃ natthi, tattha te dohaḷo uppanno, suvaṇṇavaṇṇo nāma migoyeva natthī』』ti. So 『『sace na labhāmi, idheva me maraṇa』』nti rañño piṭṭhiṃ datvā nipajji.

Rājā 『『sace atthi, labhissasī』』ti parisamajjhe nisīditvā morajātake (jā. 1.2.17 ādayo) vuttanayeneva amacce ca brāhmaṇe ca pucchitvā 『『suvaṇṇavaṇṇā migā nāma hontī』』ti sutvā luddake sannipātetvā 『『evarūpo migo kena diṭṭho, kena suto』』ti pucchitvā tena nesādaputtena pitu santikā sutaniyāmena kathite 『『samma, tassa te migassa ānītakāle mahantaṃ sakkāraṃ karissāmi, gaccha ānehi na』』nti vatvā paribbayaṃ datvā taṃ pesesi. Sopi 『『sacāhaṃ, deva, taṃ ānetuṃ na sakkhissāmi, cammamassa ānessāmi, taṃ ānetuṃ asakkonto lomānipissa ānessāmi, tumhe mā cintayitthā』』ti vatvā attano nivesanaṃ gantvā puttadārassa paribbayaṃ datvā tattha gantvā taṃ migarājānaṃ disvā 『『kasmiṃ nu kho ṭhāne pāsaṃ oḍḍetvā imaṃ migarājānaṃ gaṇhituṃ sakkhissāmī』』ti vīmaṃsanto pānīyatitthe okāsaṃ passi. So daḷhaṃ cammayottaṃ vaṭṭetvā mahāsattassa pānīyapivanaṭṭhāne yaṭṭhipāsaṃ oḍḍesi.

Punadivase mahāsatto asītiyā migasahassehi saddhiṃ gocaraṃ caritvā 『『pakatitittheyeva pānīyaṃ pivissāmī』』ti tattha gantvā otarantoyeva pāse bajjhi. So 『『sacāhaṃ idāneva baddharavaṃ ravissāmi, ñātigaṇā pānīyaṃ apivitvāva bhītā palāyissantī』』ti cintetvā yaṭṭhiyaṃ allīyitvā attano vase vattetvā pānīyaṃ pivanto viya ahosi. Atha asītiyā migasahassānaṃ pānīyaṃ pivitvā uttaritvā ṭhitakāle 『『pāsaṃ chindissāmī』』ti tikkhattuṃ ākaḍḍhi. Paṭhamavāre cammaṃ chijji, dutiyavāre maṃsaṃ chijji, tatiyavāre nhāruṃ chinditvā pāso aṭṭhiṃ āhacca aṭṭhāsi. So chindituṃ asakkonto baddharavaṃ ravi, migagaṇā bhāyitvā tīhi ghaṭāhi palāyiṃsu. Cittamigo tiṇṇampi ghaṭānaṃ antare mahāsattaṃ adisvā 『『idaṃ bhayaṃ uppajjamānaṃ mama bhātu uppannaṃ bhavissatī』』ti cintetvā tassa santikaṃ gantvā baddhaṃ passi. Atha naṃ mahāsatto disvā 『『bhātika, mā idha tiṭṭha, sāsaṅkaṃ idaṃ ṭhāna』』nti vatvā uyyojento paṭhamaṃ gāthamāha –

104.

『『Ete yūthā patiyanti, bhītā maraṇassa cittaka;

Gaccha tuvampi mākaṅkhi, jīvissanti tayā sahā』』ti.

Tattha eteti cakkhupathaṃ atikkamitvā dūragate sandhāyāha. Patiyantīti patigacchanti, palāyantīti attho. Cittakāti taṃ ālapati. Tayā sahāti tvaṃ etesaṃ mama ṭhāne ṭhatvā rājā hohi, ete tayā saddhiṃ jīvissantīti.

Tato ubhinnampi tisso ekantarikagāthāyo honti –

105.

『『Nāhaṃ rohaṇa gacchāmi, hadayaṃ me avakassati;

Na taṃ ahaṃ jahissāmi, idha hissāmi jīvitaṃ.

106.

『『Te hi nūna marissanti, andhā apariṇāyakā;

Gaccha tuvampi mākaṅkhi, jīvissanti tayā saha.

107.

『『Nāhaṃ rohaṇa gacchāmi, hadayaṃ me avakassati;

Na taṃ baddhaṃ jahissāmi, idha hissāmi jīvita』』nti.

Tattha rohaṇāti mahāsattaṃ nāmenālapati. Avakassatīti kaḍḍhayati, sokena vā kaḍḍhīyati . Te hi nūnāti te amhākaṃ mātāpitaro ekaṃseneva dvīsupi amhesu idha matesu apariṇāyakā hutvā appaṭijaggiyamānā sussitvā marissanti, tasmā bhātika cittaka, gaccha tuvaṃ, tayā saha te jīvissantīti attho. Idha hissāmīti imasmiṃyeva ṭhāne jīvitaṃ jahissāmīti.

Iti vatvā bodhisattassa dakkhiṇapassaṃ nissāya taṃ sandhāretvā assāsento aṭṭhāsi. Sutanāpi migapotikā palāyitvā migānaṃ antare ubho bhātike apassantī 『『idaṃ bhayaṃ mama bhātikānaṃ uppannaṃ bhavissatī』』ti nivattitvā tesaṃ santikaṃ āgatā. Naṃ āgacchantiṃ disvā mahāsatto pañcamaṃ gāthamāha –

108.

『『Gaccha bhīru palāyassu, kūṭe baddhosmi āyase;

Gaccha tuvampi mākaṅkhi, jīvissanti tayā sahā』』ti.

Tattha bhīrūti mātugāmo nāma appamattakenapi bhāyati, tena naṃ evaṃ ālapati. Kūṭeti paṭicchannapāse. Āyaseti so hi antoudake ayakkhandhaṃ koṭṭetvā tattha sāradāruṃ yaṭṭhiṃ bandhitvā oḍḍito, tasmā evamāha. Tayā sahāti te asītisahassā migā tayā saddhiṃ jīvissantīti.

Tato paraṃ purimanayeneva tisso gāthā honti –

109.

『『Nāhaṃ rohaṇa gacchāmi, hadayaṃ me avakassati;

Na taṃ ahaṃ jahissāmi, idha hissāmi jīvitaṃ.

110.

『『Te hi nūna marissanti, andhā apariṇāyakā;

Gaccha tuvampi mākaṅkhi, jīvissanti tayā saha.

111.

『『Nāhaṃ rohaṇa gacchāmi, hadayaṃ me avakassati;

Na taṃ baddhaṃ jahissāmi, idha hissāmi jīvita』』nti.

Tattha te hi nūnāti idhāpi mātāpitaroyeva sandhāyāha.

Sāpi tatheva paṭikkhipitvā mahāsattassa vāmapassaṃ nissāya assāsayamānā aṭṭhāsi. Luddopi te mige palāyante disvā baddharavañca sutvā 『『baddho bhavissati migarājā』』ti daḷhaṃ kacchaṃ bandhitvā migamāraṇasattiṃ ādāya vegenāgacchi. Mahāsatto taṃ āgacchantaṃ disvā navamaṃ gāthamāha –

112.

『『Ayaṃ so luddako eti, luddarūpo sahāvudho;

Yo no vadhissati ajja, usunā sattiyā apī』』ti.

Tattha luddarūpoti dāruṇajātiko. Sattiyā apīti sattiyāpi no paharitvā vadhissati, tasmā yāva so nāgacchati, tāva palāyathāti.

Taṃ disvāpi cittamigo na palāyi. Sutanā pana sakabhāvena saṇṭhātuṃ asakkontī maraṇabhayabhītā thokaṃ palāyitvā – 『『ahaṃ dve bhātike pahāya kuhiṃ palāyissāmī』』ti attano jīvitaṃ jahitvā nalāṭena maccuṃ ādāya punāgantvā bhātu vāmapasse aṭṭhāsi. Tamatthaṃ pakāsento satthā dasamaṃ gāthamāha –

113.

『『Sā muhuttaṃ palāyitvā, bhayaṭṭā bhayatajjitā;

Sudukkaraṃ akarā bhīru, maraṇāyūpanivattathā』』ti.

Tattha maraṇāyūpanivattathāti maraṇatthāya upanivatti.

Luddopi āgantvā te tayo jane ekato ṭhite disvā mettacittaṃ uppādetvā ekakucchiyaṃ nibbattabhātaro viya te maññamāno cintesi 『『migarājā, tāva pāse baddho, ime pana dve janā hirottappabandhanena baddhā, kiṃ nu kho ime etassa hontī』』ti? Atha naṃ pucchanto gāthamāha –

114.

『『Kiṃ nu teme migā honti, muttā baddhaṃ upāsare;

Na taṃ cajitumicchanti, jīvitassapi kāraṇā』』ti.

Tattha kiṃ nu temeti kiṃ nu te ime. Upāsareti upāsanti.

Athassa bodhisatto ācikkhi –

115.

『『Bhātaro honti me ludda, sodariyā ekamātukā;

Na maṃ cajitumicchanti, jīvitassapi kāraṇā』』ti.

So tassa vacanaṃ sutvā bhiyyosomattāya muducitto ahosi. Cittamigarājā tassa muducittabhāvaṃ ñatvā 『『samma luddaka, mā tvaṃ etaṃ migarājānaṃ 『migamattoyevā』ti maññittha, ayañhi asītiyā migasahassānaṃ rājā sīlācārasampanno sabbasattesu muducitto mahāpañño andhe jiṇṇe mātāpitaro poseti. Sace tvaṃ evarūpaṃ dhammikaṃ migaṃ māresi, etaṃ mārento mātāpitaro ca no mañca bhaginiñca meti amhe pañcapi jane māresiyeva. Mayhaṃ pana bhātu jīvitaṃ dento pañcannampi janānaṃ jīvitadāyakosī』』ti vatvā gāthamāha –

116.

『『Te hi nūna marissanti, andhā apariṇāyakā;

Pañcannaṃ jīvitaṃ dehi, bhātaraṃ muñca luddakā』』ti.

So tassa dhammakathaṃ sutvā pasannacitto 『『mā bhāyi sāmī』』ti vatvā anantaraṃ gāthamāha –

117.

『『So vo ahaṃ pamokkhāmi, mātāpettibharaṃ migaṃ;

Nandantu mātāpitaro, muttaṃ disvā mahāmiga』』nti.

Tattha voti nipātamattaṃ. Muttanti bandhanā muttaṃ passitvā.

Evañca pana vatvā cintesi 『『raññā dinnayaso mayhaṃ kiṃ karissati, sacāhaṃ imaṃ migarājānaṃ vadhissāmi, ayaṃ vā me pathavī bhijjitvā vivaraṃ dassati, asani vā me matthake patissati, vissajjessāmi na』』nti. So mahāsattaṃ upasaṅkamitvā yaṭṭhiṃ pātetvā cammayottaṃ chinditvā migarājānaṃ āliṅgitvā udakapariyante nipajjāpetvā muducittena saṇikaṃ pāsā mocetvā nhārūhi nhāruṃ, maṃsena maṃsaṃ, cammena cammaṃ samodhānetvā udakena lohitaṃ dhovitvā mettacittena punappunaṃ parimajji. Tassa mettānubhāveneva mahāsattassa pāramitānubhāvena ca sabbāni nhārumaṃsacammāni sandhīyiṃsu, pādo sañchannachavi sañchannalomo ahosi, asukaṭṭhāne baddho ahosītipi na paññāyi. Mahāsatto sukhappatto hutvā aṭṭhāsi. Taṃ disvā cittamigo somanassajāto luddassa anumodanaṃ karonto gāthamāha –

118.

『『Evaṃ luddaka nandassu, saha sabbehi ñātibhi;

Yathāhamajja nandāmi, muttaṃ disvā mahāmiga』』nti.

Atha mahāsatto 『『kiṃ nu kho esa luddo maṃ gaṇhanto attano kāmena gaṇhi, udāhu aññassa āṇattiyā』』ti cintetvā gahitakāraṇaṃ pucchi. Luddaputto āha – 『『sāmi, na mayhaṃ tumhehi kammaṃ atthi, rañño pana aggamahesī khemā nāma tumhākaṃ dhammakathaṃ sotukāmā, tadatthāya rañño āṇattiyā tvaṃ mayā gahito』』ti. Samma, evaṃ sante maṃ vissajjento atidukkaraṃ karosi, ehi maṃ netvā rañño dassehi, deviyā dhammaṃ kathessāmīti. Sāmi, rājāno nāma kakkhaḷā, ko jānāti, kiṃ bhavissati, mayhaṃ raññā dinnayasena kammaṃ natthi, gaccha tvaṃ yathāsukhanti. Puna mahāsatto 『『iminā maṃ vissajjentena atidukkaraṃ kataṃ, yasapaṭilābhassa upāyamassa karissāmī』』ti cintetvā 『『samma, piṭṭhiṃ tāva me hatthena parimajjā』』ti āha. 『『So parimajji, hattho suvaṇṇavaṇṇehi lomehi pūri』』. 『『Sāmi, imehi lomehi kiṃ kāromī』』ti. 『『Samma, imāni haritvā rañño ca deviyā ca dassetvā 『imāni tassa suvaṇṇavaṇṇamigassa lomānī』ti vatvā mama ṭhāne ṭhatvā imāhi gāthāhi deviyā dhammaṃ desehi, taṃ sutvāyeva cassā dohaḷo paṭippassambhissatī』』ti . 『『Dhammaṃ cara mahārājā』』ti dasa dhammacariyagāthā uggaṇhāpetvā pañca sīlāni datvā appamādena ovaditvā uyyojesi. Luddaputto mahāsattaṃ ācariyaṭṭhāne ṭhapetvā tikkhattuṃ padakkhiṇaṃ katvā catūsu ṭhānesu vanditvā lomāni paduminipattena gahetvā pakkāmi. Tepi tayo janā thokaṃ anugantvā mukhena gocarañca pānīyañca gahetvā mātāpitūnaṃ santikaṃ gamiṃsu. Mātāpitaro 『『tāta rohaṇa, tvaṃ kira pāse baddho kathaṃ muttosī』』ti pucchantā gāthamāhaṃsu –

119.

『『Kathaṃ tvaṃ pamokkho āsi, upanītasmi jīvite;

Kathaṃ putta amocesi, kūṭapāsamha luddako』』ti.

Tattha upanītasmīti tava jīvite maraṇasantikaṃ upanīte kathaṃ pamokkho āsi.

Taṃ sutvā bodhisatto tisso gāthā abhāsi –

120.

『『Bhaṇaṃ kaṇṇasukhaṃ vācaṃ, hadayaṅgaṃ hadayassitaṃ;

Subhāsitāhi vācāhi, cittako maṃ amocayi.

121.

『『Bhaṇaṃ kaṇṇasukhaṃ vācaṃ, hadayaṅgaṃ hadayassitaṃ;

Subhāsitāhi vācāhi, sutanā maṃ amocayi.

122.

『『Sutvā kaṇṇasukhaṃ vācaṃ, hadayaṅgaṃ hadayassitaṃ;

Subhāsitāni sutvāna, luddako maṃ amocayī』』ti.

Tattha bhaṇanti bhaṇanto. Hadayaṅganti hadayaṅgamaṃ. Dutiyagāthāya bhaṇanti bhaṇamānā. Sutvāti so imesaṃ ubhinnaṃ vācaṃ sutvā.

Athassa mātāpitaro anumodantā āhaṃsu –

123.

『『Evaṃ ānandito hotu, saha dārehi luddako;

Yathā mayajja nandāma, disvā rohaṇamāgata』』nti.

Luddopi araññā nikkhamitvā rājakulaṃ gantvā rājānaṃ vanditvā ekamantaṃ aṭṭhāsi. Taṃ disvā rājā gāthamāha –

124.

『『Nanu tvaṃ avaca ludda, 『migacammāni āhariṃ』;

Atha kena nu vaṇṇena, migacammāni nāharī』』ti.

Tattha migacammānīti migaṃ vā cammaṃ vā. Āharinti āharissāmi. Idaṃ vuttaṃ hoti – ambho ludda, nanu tvaṃ evaṃ avaca 『『migaṃ ānetuṃ asakkonto cammaṃ āharissāmi, taṃ asakkonto lomānī』』ti, so tvaṃ kena kāraṇena neva migaṃ, na migacammaṃ āharīti?

Taṃ sutvā luddo gāthamāha –

125.

『『Āgamā ceva hatthatthaṃ, kūṭapāsañca so migo;

Abajjhi taṃ migarājaṃ, tañca muttā upāsare.

126.

『『Tassa me ahu saṃvego, abbhuto lomahaṃsano;

Imañcāhaṃ migaṃ haññe, ajja hissāmi jīvita』』nti.

Tattha āgamāti mahārāja, so migo mama hatthatthaṃ hatthapāsañceva mayā oḍḍitaṃ kūṭapāsañca āgato, tasmiñca kūṭapāse abajjhi. Tañca muttā upāsareti tañca baddhaṃ apare muttā abaddhāva dve migā assāsentā taṃ nissāya aṭṭhaṃsu. Abbhutoti pubbe abhūtapubbo. Imañcāhanti atha me saṃviggassa etadahosi 『『sace ahaṃ imaṃ migaṃ hanissāmi, ajjeva imasmiṃyeva ṭhāne jīvitaṃ jahissāmī』』ti.

Taṃ sutvā rājā āha –

127.

『『Kīdisā te migā ludda, kīdisā dhammikā migā;

Kathaṃvaṇṇā kathaṃsīlā, bāḷhaṃ kho ne pasaṃsasī』』ti.

Idaṃ so rājā vimhayavasena punappunaṃ pucchati. Taṃ sutvā luddo gāthamāha –

128.

『『Odātasiṅgā sucivālā, jātarūpatacūpamā;

Pādā lohitakā tesaṃ, añjitakkhā manoramā』』ti.

Tattha odātasiṅgāti rajatadāmasadisasiṅgā. Sucivālāti cāmarivālasadisena sucinā vālena samannāgatā. Lohitakāti rattanakhā pavāḷasadisā. Pādāti khurapariyantā. Añjitakkhāti añjitehi viya visuddhapañcapasādehi akkhīhi samannāgatā.

Iti so kathentova mahāsattassa suvaṇṇavaṇṇāni lomāni rañño hatthe ṭhapetvā tesaṃ migānaṃ sarīravaṇṇaṃ pakāsento gāthamāha –

129.

『『Edisā te migā deva, edisā dhammikā migā;

Mātāpettibharā deva, na te so abhihāritu』』nti.

Tattha mātāpettibharāti jiṇṇe andhe mātāpitaro posenti, etādisā nesaṃ dhammikatā. Na te so abhihāritunti so migarājā na sakkā kenaci tava paṇṇākāratthāya abhiharitunti attho. 『『Abhihārayi』』ntipi pāṭho, so ahaṃ taṃ te paṇṇākāratthāya nābhihārayiṃ na āharinti attho.

Iti so mahāsattassa ca cittamigassa ca sutanāya migapotikāya ca guṇaṃ kathetvā 『『mahārāja, ahaṃ tena migaraññā 『attano lomāni dassetvā mama ṭhāne ṭhatvā dasahi rājadhammacariyagāthāhi deviyā dhammaṃ katheyyāsī』ti uggaṇhāpito āṇatto』』ti āha. Taṃ sutvā rājā naṃ nhāpetvā ahatavatthāni nivāsetvā sattaratanakhacite pallaṅke nisīdāpetvā sayaṃ deviyā saddhiṃ nīcāsane ekamantaṃ nisīditvā taṃ añjaliṃ paggayha yācati. So dhammaṃ desento āha –

『『Dhammaṃ cara mahārāja, mātāpitūsu khattiya;

Idha dhammaṃ caritvāna, rāja saggaṃ gamissasi.

『『Dhammaṃ cara mahārāja, puttadāresu khattiya;

Idha dhammaṃ caritvāna, rāja saggaṃ gamissasi.

『『Dhammaṃ cara mahārāja, mittāmaccesu khattiya;

Idha dhammaṃ caritvāna, rāja saggaṃ gamissasi.

『『Dhammaṃ cara mahārāja, vāhanesu balesu ca;

Idha dhammaṃ caritvāna, rāja saggaṃ gamissasi.

『『Dhammaṃ cara mahārāja, gāmesu nigamesu ca;

Idha dhammaṃ caritvāna, rāja saggaṃ gamissasi.

『『Dhammaṃ cara mahārāja, raṭṭhesu janapadesu ca;

Idha dhammaṃ caritvāna, rāja saggaṃ gamissasi.

『『Dhammaṃ cara mahārāja, samaṇabrāhmaṇesu ca;

Idha dhammaṃ caritvāna, rāja saggaṃ gamissasi.

『『Dhammaṃ cara mahārāja, migapakkhīsu khattiya;

Idha dhammaṃ caritvāna, rāja saggaṃ gamissasi.

『『Dhammaṃ cara mahārāja, dhammo ciṇṇo sukhāvaho;

Idha dhammaṃ caritvāna, rāja saggaṃ gamissasi.

『『Dhammaṃ cara mahārāja, saindā devā sabrahmakā;

Suciṇṇena divaṃ pattā, mā dhammaṃ rāja pāmado』』ti. (jā. 2.18.114-123);

Iti nesādaputto mahāsattena desitaniyāmena ākāsagaṅgaṃ otārento viya buddhalīlāya dhammaṃ desesi. Mahājano sādhukārasahassāni pavattesi. Dhammakathaṃ sutvāyeva deviyā dohaḷo paṭippassambhi. Rājā tussitvā luddaputtaṃ mahantena yasena santappento tisso gāthā abhāsi –

130.

『『Dammi nikkhasataṃ ludda, thūlañca maṇikuṇḍalaṃ;

Catussadañca pallaṅkaṃ, umāpupphasarinnibhaṃ.

131.

『『Dve ca sādisiyo bhariyā, usabhañca gavaṃ sataṃ;

Dhammena rajjaṃ kāressaṃ, bahukāro mesi luddaka.

132.

『『Kasivāṇijjā iṇadānaṃ, ucchācariyā ca luddaka;

Etena dāraṃ posehi, mā pāpaṃ akarī punā』』ti.

Tattha thūlanti mahagghaṃ maṇikuṇḍalapasādhanañca te dammi. Catussadanti caturussadaṃ, catuussīsakanti attho. Umāpupphasarinnibhanti nīlapaccattharaṇattā umāpupphasadisāya nibhāya obhāsena samannāgataṃ, kāḷavaṇṇadārusāramayaṃ vā. Sādisiyoti aññamaññaṃ rūpena ca bhogena ca sadisā. Usabhañca gavaṃ satanti usabhaṃ jeṭṭhakaṃ katvā gavaṃ satañca te dammi. Kāressanti dasa rājadhamme akopento dhammeneva rajjaṃ kāressāmi. Bahukāro mesīti suvaṇṇavaṇṇassa migarañño ṭhāne ṭhatvā dhammassa desitattā tvaṃ mama bahupakāro, migarājena vuttaniyāmeneva te ahaṃ pañcasu sīlesu patiṭṭhāpito. Kasivāṇijjāti samma luddaka, ahampi migarājānaṃ adisvā tassa vacanameva sutvā pañcasu sīlesu patiṭṭhito, tvampi ito paṭṭhāya sīlavā hohi, yāni tāni kasivāṇijjāni iṇadānaṃ uñchācariyāti ājīvamukhāni, eteneva sammāājīvena tava puttadāraṃ posehi, mā puna pāpaṃ karīti.

So rañño kathaṃ sutvā 『『na me gharāvāsenattho, pabbajjaṃ me anujānātha devā』』ti anujānāpetvā raññā dinnadhanaṃ puttadārassa datvā himavantaṃ pavisitvā isipabbajjaṃ pabbajitvā aṭṭha samāpattiyo nibbattetvā brahmalokaparāyaṇo ahosi. Rājāpi mahāsattassa ovāde ṭhatvā saggapuraṃ pūresi, tassa ovādo vassasahassaṃ pavatti.

Satthā imaṃ dhammadesanaṃ āharitvā 『『evaṃ bhikkhave pubbepi mamatthāya ānandena jīvitaṃ pariccattamevā』』ti vatvā jātakaṃ samodhānesi – 『『tadā luddo channo ahosi, rājā sāriputto, devī khemā bhikkhunī, mātāpitaro mahārājakulāni, sutanā uppalavaṇṇā, cittamigo ānando, asīti migasahassāni sākiyagaṇo, rohaṇo migarājā pana ahameva ahosi』』nti.

Rohaṇamigajātakavaṇṇanā pañcamā.

[502] 6. Cūḷahaṃsajātakavaṇṇanā

Ete haṃsā pakkamantīti idaṃ satthā veḷuvane viharanto ānandatherassa jīvitapariccāgameva ārabbha kathesi. Tadāpi hi dhammasabhāyaṃ therassa guṇakathaṃ kathentesu bhikkhūsu satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, idāneva, pubbepi ānandena mamatthāya jīvitaṃ pariccattamevā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ bahuputtako nāma rājā rajjaṃ kāresi. Khemā nāmassa aggamahesī ahosi. Tadā mahāsatto suvaṇṇahaṃsayoniyaṃ nibbattitvā navutihaṃsasahassaparivuto cittakūṭe vasi. Tadāpi devī vuttanayeneva supinaṃ disvā rañño suvaṇṇavaṇṇahaṃsassa dhammadesanāsavanadohaḷaṃ ārocesi. Rājāpi amacce pucchitvā 『『suvaṇṇavaṇṇahaṃsā nāma cittakūṭapabbate vasantī』』ti ca sutvā khemaṃ nāma saraṃ kāretvā nānappakārāni nivāpadhaññāni ropāpetvā catūsu kaṇṇesu devasikaṃ abhayaghosanaṃ ghosāpesi, ekañca luddaputtaṃ haṃsānaṃ gahaṇatthāya payojesi. Tassa payojitākāro ca, tena tattha sakuṇānaṃ upaparikkhitabhāvo ca, suvaṇṇahaṃsānaṃ āgatakāle rañño ārocetvā pāsānaṃ oḍḍitaniyāmo ca, mahāsattassa pāse baddhaniyāmo ca, sumukhassa haṃsasenāpatino tīsu haṃsaghaṭāsu taṃ adisvā nivattanañca sabbaṃ mahāhaṃsajātake (jā. 2.21.89 ādayo) āvi bhavissati. Idhāpi mahāsatto yaṭṭhipāse bajjhitvā pāsayaṭṭhiyaṃ olambantoyeva gīvaṃ pasāretvā haṃsānaṃ gatamaggaṃ olokento sumukhaṃ āgacchantaṃ disvā 『『āgatakāle naṃ vīmaṃsissāmī』』ti cintetvā tasmiṃ āgate tisso gāthā abhāsi –

133.

『『Ete haṃsā pakkamanti, vakkaṅgā bhayameritā;

Harittaca hemavaṇṇa, kāmaṃ sumukha pakkama.

134.

『『Ohāya maṃ ñātigaṇā, ekaṃ pāsavasaṃ gataṃ;

Anapekkhamānā gacchanti, kiṃ eko avahiyyasi.

135.

『『Pateva patataṃ seṭṭha, natthi baddhe sahāyatā;

Mā anīghāya hāpesi, kāmaṃ sumukha pakkamā』』ti.

Tattha bhayameritāti bhayeritā bhayatajjitā bhayacalitā. Harittaca hemavaṇṇāti dvīhipi vacanehi tamevālapati. Kāmanti suvaṇṇattaca, suvaṇṇavaṇṇa, sundaramukha ekaṃsena pakkamāhiyeva, kiṃ te idhāgamanenāti vadati. Ohāyāti maṃ jahitvā uppatitā. Anapekkhamānāti te mama ñātakā mayi anapekkhāva gacchanti. Patevāti uppateva. Mā anīghāyāti ito gantvā pattabbāya niddukkhabhāvāya vīriyaṃ mā hāpesi.

Tato sumukho paṅkapiṭṭhe nisīditvā gāthamāha –

136.

『『Nāhaṃ dukkhaparetoti, dhataraṭṭha tuvaṃ jahe;

Jīvitaṃ maraṇaṃ vā me, tayā saddhiṃ bhavissatī』』ti.

Tattha dukkhaparetoti mahārāja, 『『tvaṃ maraṇadukkhapareto』』ti ettakeneva nāhaṃ taṃ jahāmi.

Evaṃ sumukhena sīhanāde kathite dhataraṭṭho gāthamāha –

137.

『『Etadariyassa kalyāṇaṃ, yaṃ tvaṃ sumukha bhāsasi;

Tañca vīmaṃsamānohaṃ, patatetaṃ avassaji』』nti.

Tattha etadariyassāti yaṃ tvaṃ 『『nāhaṃ taṃ jahe』』ti bhāsasi, etaṃ ācārasampannassa ariyassa kalyāṇaṃ uttamavacanaṃ. Patatetanti ahañca na taṃ vissajjetukāmova evaṃ avacaṃ, atha kho taṃ vīmaṃsamāno 『『patatū』』ti etaṃ vacanaṃ avassajiṃ, gacchāti taṃ avocanti attho.

Evaṃ tesaṃ kathentānaññeva luddaputto daṇḍamādāya vegenāgato. Sumukho dhataraṭṭhaṃ assāsetvā tassābhimukho gantvā apacitiṃ dassetvā haṃsarañño guṇe kathesi. Tāvadeva luddo muducitto ahosi. So tassa muducittakaṃ ñatvā puna gantvā haṃsarājameva assāsento aṭṭhāsi. Luddopi haṃsarājānaṃ upasaṅkamitvā chaṭṭhaṃ gāthamāha –

138.

『『Apadena padaṃ yāti, antalikkhacaro dijo;

Ārā pāsaṃ na bujjhi tvaṃ, haṃsānaṃ pavaruttamā』』ti.

Tattha apadena padanti mahārāja, tumhādiso antalikkhacaro dijo apade ākāse padaṃ katvā yāti. Na bujjhi tvanti so tvaṃ evarūpo dūratova imaṃ pāsaṃ na bujjhi na jānīti pucchati.

Mahāsatto āha –

139.

『『Yadā parābhavo hoti, poso jīvitasaṅkhaye;

Atha jālañca pāsañca, āsajjāpi na bujjhatī』』ti.

Tattha yadā parābhavoti samma luddaputta, yadā parābhavo avuḍḍhi vināso sampatto hoti, atha poso jīvitasaṅkhaye patte jālañca pāsañca patvāpi na jānātīti attho.

Luddo haṃsarañño kathaṃ abhinanditvā sumukhena saddhiṃ sallapanto tisso gāthā abhāsi –

140.

『『Ete haṃsā pakkamanti, vakkaṅgā bhayameritā;

Harittaca hemavaṇṇa, tvaññeva avahiyyasi.

141.

『『Ete bhutvā ca pivitvā ca, pakkamanti vihaṅgamā;

Anapekkhamānā vakkaṅgā, tvaññeveko upāsasi.

142.

『『Kiṃ nu tyāyaṃ dijo hoti, mutto baddhaṃ upāsasi;

Ohāya sakuṇā yanti, kiṃ eko avahiyyasī』』ti.

Tattha tvaññevāti tvameva ohiyyasīti pucchati. Upāsasīti payirupāsasi.

Sumukho āha –

143.

『『Rājā me so dijo mitto, sakhā pāṇasamo ca me;

Neva naṃ vijahissāmi, yāva kālassa pariyāya』』nti.

Tattha yāva kālassa pariyāyanti luddaputta, yāva jīvitakālassa pariyosānaṃ ahaṃ etaṃ na vijahissāmiyeva.

Taṃ sutvā luddo pasannacitto hutvā 『『sacāhaṃ evaṃ sīlasampannesu imesu aparajjhissāmi, pathavīpi me vivaraṃ dadeyya, kiṃ me rañño santikā laddhena dhanena, vissajjessāmi na』』nti cintetvā gāthamāha –

144.

『『Yo ca tvaṃ sakhino hetu, pāṇaṃ cajitumicchasi;

So te sahāyaṃ muñcāmi, hotu rājā tavānugo』』ti.

Tattha yo ca tvanti yo nāma tvaṃ. Soti so ahaṃ. Tavānugoti esa haṃsarājā tava vasaṃ anugato hotu, tayā saddhiṃ ekaṭṭhāne vasatu.

Evañca pana vatvā dhataraṭṭhaṃ yaṭṭhipāsato otāretvā saratīraṃ netvā pāsaṃ muñcitvā muducittena lohitaṃ dhovitvā nhāruādīni paṭipādesi. Tassa muducittatāya mahāsattassa pāramitānubhāvena ca tāvadeva pādo sacchavi ahosi, baddhaṭṭhānampi na paññāyi. Sumukho bodhisattaṃ oloketvā tuṭṭhacitto anumodanaṃ karonto gāthamāha –

145.

『『Evaṃ luddaka nandassu, saha sabbehi ñātibhi;

Yathāhamajja nandāmi, muttaṃ disvā dijādhipa』』nti.

Taṃ sutvā luddo 『『gacchatha, sāmī』』ti āha. Atha naṃ mahāsatto 『『kiṃ pana tvaṃ samma, maṃ attano atthāya bandhi, udāhu aññassa āṇattiyā』』ti pucchitvā tena tasmiṃ kāraṇe ārocite 『『kiṃ nu kho me itova cittakūṭaṃ gantuṃ seyyo, udāhu nagara』』nti vimaṃsanto 『『mayi nagaraṃ gate luddaputto dhanaṃ labhissati, deviyā dohaḷo paṭippassambhissati, sumukhassa mittadhammo pākaṭo bhavissati, tathā mama ñāṇabalaṃ, khemañca saraṃ abhayadakkhiṇaṃ katvā labhissāmi, tasmā nagarameva gantuṃ seyyo』』ti sanniṭṭhānaṃ katvā 『『ludda, tvaṃ amhe kājenādāya rañño santikaṃ nehi, sace no rājā vissajjetukāmo bhavissati, vissajjessatī』』ti āha. Rājāno nāma sāmi, kakkhaḷā, gacchatha tumheti. Mayaṃ tādisaṃ luddampi mudukaṃ karimha, rañño ārādhane amhākaṃ bhāro, nehiyeva no, sammāti. So tathā akāsi. Rājā haṃse disvāva somanassajāto hutvā dvepi haṃse kañcanapīṭhe nisīdāpetvā madhulāje khādāpetvā madhurodakaṃ pāyetvā añjaliṃ paggayha dhammakathaṃ āyāci. Haṃsarājā tassa sotukāmataṃ viditvā paṭhamaṃ tāva paṭisanthāramakāsi . Tatrimā haṃsassa ca rañño ca vacanapaṭivacanagāthāyo honti –

146.

『『Kaccinnu bhoto kusalaṃ, kacci bhoto anāmayaṃ;

Kacci raṭṭhamidaṃ phītaṃ, dhammena manusāsasi.

147.

『『Kusalaṃ ceva me haṃsa, atho haṃsa anāmayaṃ;

Atho raṭṭhamidaṃ phītaṃ, dhammena manusāsahaṃ.

148.

『『Kacci bhoto amaccesu, doso koci na vijjati;

Kacci ārā amittā te, chāyā dakkhiṇatoriva.

149.

『『Athopi me amaccesu, doso koci na vijjati;

Atho ārā amittā me, chāyā dakkhiṇatoriva.

150.

『『Kacci te sādisī bhariyā, assavā piyabhāṇinī;

Puttarūpayasūpetā, tava chandavasānugā.

151.

『『Atho me sādisī bhariyā, assavā piyabhāṇinī;

Puttarūpayasūpetā, mama chandavasānugā.

152.

『『Kacci te bahavo puttā, sujātā raṭṭhavaḍḍhana;

Paññājavena sampannā, sammodanti tato tato.

153.

『『Satameko ca me puttā, dhataraṭṭha mayā sutā;

Tesaṃ tvaṃ kiccamakkhāhi, nāvarujjhanti te vaco』』ti.

Tattha kusalanti ārogyaṃ, itaraṃ tasseva vevacanaṃ. Phītanti kacci te idaṃ raṭṭhaṃ phītaṃ subhikkhaṃ, dhammena ca naṃ anusāsasīti pucchati. Dosoti aparādho. Chāyā dakkhiṇatorivāti yathā nāma dakkhiṇadisābhimukhā chāyā na vaḍḍhati, evaṃ te kacci amittā na vaḍḍhantīti vadati. Sādisīti jātigottakulapadesehi samānā. Evarūpā hi aticārinī na hoti. Assavāti vacanapaṭiggāhikā. Puttarūpayasūpetāti puttehi ca rūpena ca yasena ca upetā. Paññājavenāti paññāvegena paññaṃ javāpetvā tāni tāni kiccāni paricchindituṃ samatthāti pucchati. Sammodanti tato tatoti yattha yattha niyuttā honti, tato tato sammodanteva, na virujjhantīti pucchati. Mayā sutāti mayā vissutā. Mañhi loko 『『bahuputtarājā』』ti vadati, iti te maṃ nissāya vissutā pākaṭā jātāti mayā sutā nāma hontīti vadati. Tesaṃ tvaṃ kiccamakkhāhīti tesaṃ mama puttānaṃ 『『idaṃ nāma karontū』』ti tvaṃ kiccamakkhāhi, na te vacanaṃ avarujjhanti, ovādaṃ nesaṃ dehīti adhippāyenevamāha.

Taṃ sutvā mahāsatto tassa ovādaṃ dento pañca gāthā abhāsi –

154.

『『Upapannopi ce hoti, jātiyā vinayena vā;

Atha pacchā kurute yogaṃ, kicche āpāsu sīdati.

155.

『『Tassa saṃhīrapaññassa, vivaro jāyate mahā;

Rattimandhova rūpāni, thūlāni manupassati.

156.

『『Asāre sārayogaññū, matiṃ na tveva vindati;

Sarabhova giriduggasmiṃ, antarāyeva sīdati.

157.

『『Hīnajaccopi ce hoti, uṭṭhātā dhitimā naro;

Ācārasīlasampanno, nise aggīva bhāsati.

158.

『『Etaṃ me upamaṃ katvā, putte vijjāsu vācaya;

Saṃvirūḷhetha medhāvī, khette bījaṃva vuṭṭhiyā』』ti.

Tattha vinayenāti ācārena. Pacchā kurute yoganti yo ce sikkhitabbasikkhāsu daharakāle yogaṃ vīriyaṃ akatvā pacchā mahallakakāle karoti, evarūpo pacchā tathārūpe dukkhe vā āpadāsu vā uppannāsu sīdati, attānaṃ uddharituṃ na sakkoti. Tassa saṃhīrapaññassāti tassa asikkhitattā tato tato haritabbapaññassa niccaṃ calabuddhino. Vivaroti bhogādīnaṃ chiddaṃ, parihānīti attho. Rattimandhoti rattandho. Idaṃ vuttaṃ hoti – 『『yathā rattandho rattikāṇo rattiṃ candobhāsādīhi thūlarūpāneva passati, sukhumāni passituṃ na sakkoti, evaṃ asikkhito saṃhīrapañño kismiñcideva bhaye uppanne sukhumāni kiccāni passituṃ na sakkoti, oḷārikeyeva passati, tasmā tava putte daharakāleyeva sikkhāpetuṃ vaṭṭatī』』ti.

Asāreti nissāre lokāyatavedasamaye. Sārayogaññūti sārayutto esa samayoti maññamāno. Matiṃ na tveva vindatīti bahuṃ sikkhitvāpi paññaṃ na labhatiyeva. Giriduggasminti so evarūpo yathā nāma sarabho attano vasanaṭṭhānaṃ āgacchanto antarāmagge visamampi samanti maññamāno giridugge vegenāgacchanto narakapapātaṃ patitvā antarāyeva sīdati, āvāsaṃ na pāpuṇāti, evametaṃ asāraṃ lokāyatavedasamayaṃ sārasaññāya uggahetvā mahāvināsaṃ pāpuṇāti. Tasmā tava putte atthanissitesu vaḍḍhiāvahesu kiccesu yojetvā sikkhāpehīti. Nise aggīvāti mahārāja, hīnajātikopi uṭṭhānādiguṇasampanno rattiṃ aggikkhandho viya obhāsati. Etaṃ meti etaṃ mayā vuttaṃ rattandhañca aggikkhandhañca upamaṃ katvā tava putte vijjāsu vācaya, sikkhitabbayuttāsu sikkhāsu yojehi. Evaṃ yutto hi yathā sukhette suvuṭṭhiyā bījaṃ saṃvirūhati, tatheva medhāvī saṃvirūhati, yasena ca bhogehi ca vaḍḍhatīti.

Evaṃ mahāsatto sabbarattiṃ rañño dhammaṃ desesi, deviyā dohaḷo paṭippassambhi. Mahāsatto aruṇuggamanavelāyameva rājānaṃ pañcasu sīlesu patiṭṭhapetvā appamādena ovaditvā saddhiṃ sumukhena uttarasīhapañjarena nikkhamitvā cittakūṭameva gato.

Satthā imaṃ dhammadesanaṃ āharitvā 『『evaṃ, bhikkhave, pubbepi iminā mamatthāya jīvitaṃ pariccattamevā』』ti vatvā jātakaṃ samodhānesi – 『『tadā luddo channo ahosi, rājā sāriputto, devī khemābhikkhunī, haṃsaparisā sākiyagaṇo, sumukho ānando, haṃsarājā pana ahameva ahosi』』nti.

Cūḷahaṃsajātakavaṇṇanā chaṭṭhā.

[503] 7. Sattigumbajātakavaṇṇanā

Migaluddomahārājāti idaṃ satthā maddakucchismiṃ migadāye viharanto devadattaṃ ārabbha kathesi. Devadattena hi silāya paviddhāya bhagavato pāde sakalikāya khate balavavedanā uppajji. Tathāgatassa dassanatthāya bahū bhikkhū sannipatiṃsu. Atha bhagavā parisaṃ sannipatitaṃ disvā 『『bhikkhave, idaṃ senāsanaṃ atisambādhaṃ, sannipāto mahā bhavissati, maṃ mañcasivikāya maddakucchiṃ nethā』』ti āha. Bhikkhū tathā kariṃsu. Jīvako tathāgatassa pādaṃ phāsukaṃ akāsi. Bhikkhū satthu santike nisinnāva kathaṃ samuṭṭhāpesuṃ 『『āvuso, devadatto sayampi pāpo, parisāpissa pāpā, iti so pāpo pāpaparivārova viharatī』』ti. Satthā 『『kiṃ kathetha, bhikkhave』』ti pucchitvā 『『idaṃ nāmā』』ti vutte 『『na, bhikkhave, idāneva, pubbepi devadatto pāpo pāpaparivāroyevā』』ti vatvā atītaṃ āhari.

Atīte uttarapañcālanagare pañcālo nāma rājā rajjaṃ kāresi. Mahāsatto araññāyatane ekasmiṃ sānupabbate simbalivane ekassa suvarañño putto hutvā nibbatti, dve bhātaro ahesuṃ. Tassa pana pabbatassa uparivāte coragāmako ahosi pañcannaṃ corasatānaṃ nivāso, adhovāte assamo pañcannaṃ isisatānaṃ nivāso. Tesaṃ suvapotakānaṃ pakkhanikkhamanakāle vātamaṇḍalikā udapādi. Tāya pahaṭo eko suvapotako coragāmake corānaṃ āvudhantare patito, tassa tattha patitattā 『『sattigumbo』』tveva nāmaṃ kariṃsu. Eko assame vālukatale pupphantare pati, tassa tattha patitattā 『『pupphako』』tveva nāmaṃ kariṃsu. Sattigumbo corānaṃ antare vaḍḍhito, pupphako isīnaṃ.

Athekadivasaṃ rājā sabbālaṅkārapaṭimaṇḍito rathavaraṃ abhiruhitvā mahantena parivārena migavadhāya nagarato nātidūre supupphitaphalitaṃ ramaṇīyaṃ upagumbavanaṃ gantvā 『『yassa passena migo palāyati, tasseva gīvā』』ti vatvā rathā oruyha paṭicchādetvā dinne koṭṭhake dhanuṃ ādāya aṭṭhāsi. Purisehi migānaṃ uṭṭhāpanatthāya vanagumbesu pothiyamānesu eko eṇimigo uṭṭhāya gamanamaggaṃ olokento rañño ṭhitaṭṭhānasseva vivittataṃ disvā tadabhimukho pakkhanditvā palāyi. Amaccā 『『kassa passena migo palāyito』』ti pucchantā 『『rañño passenā』』ti ñatvā raññā saddhiṃ keḷiṃ kariṃsu. Rājā asmimānena tesaṃ keḷiṃ asahanto 『『idāni taṃ migaṃ gahessāmī』』ti rathaṃ āruyha 『『sīghaṃ pesehī』』ti sārathiṃ āṇāpetvā migena gatamaggaṃ paṭipajji. Rathaṃ vegena gacchantaṃ parisā anubandhituṃ nāsakkhi. Rājā sārathidutiyo yāva majjhanhikā gantvā taṃ migaṃ adisvā nivattanto tassa coragāmassa santike ramaṇīyaṃ kandaraṃ disvā rathā oruyha nhatvā ca pivitvā ca paccuttari. Athassa sārathi rathassa uttarattharaṇaṃ otāretvā sayanaṃ rukkhacchāyāya paññapesi, so tattha nipajji. Sārathipi tassa pāde sambāhanto nisīdi. Rājā antarantarā niddāyati ceva pabujjhati ca.

Coragāmavāsino corāpi rañño ārakkhaṇatthāya araññameva pavisiṃsu. Coragāmake sattigumbo ceva bhattarandhako patikolambo nāmeko puriso cāti dveva ohīyiṃsu. Tasmiṃ khaṇe sattigumbo gāmakā nikkhamitvā rājānaṃ disvā 『『imaṃ niddāyamānameva māretvā ābharaṇāni gahessāmā』』ti cintetvā patikolambassa santikaṃ gantvā taṃ kāraṇaṃ ārocesi. Tamatthaṃ pakāsento satthā pañca gāthā abhāsi –

159.

『『Migaluddo mahārājā, pañcālānaṃ rathesabho;

Nikkhanto saha senāya, ogaṇo vanamāgamā.

160.

『『Tatthaddasā araññasmiṃ, takkarānaṃ kuṭiṃ kataṃ;

Tassā kuṭiyā nikkhamma, suvo luddāni bhāsati.

161.

『『Sampannavāhano poso, yuvā sammaṭṭhakuṇḍalo;

Sobhati lohituṇhīso, divā sūriyova bhāsati.

162.

『『Majjhanhike sampatike, sutto rājā sasārathi;

Handassābharaṇaṃ sabbaṃ, gaṇhāma sāhasā mayaṃ.

163.

『『Nisīthepi rahodāni, sutto rājā sasārathi;

Ādāya vatthaṃ maṇikuṇḍalañca, hantvāna sākhāhi avattharāmā』』ti.

Tattha migaluddoti luddo viya migānaṃ gavesanato 『『migaluddo』』ti vutto. Ogaṇoti gaṇā ohīno parihīno hutvā. Takkarānaṃ kuṭiṃ katanti so rājā tattha araññe corānaṃ vasanatthāya kataṃ gāmakaṃ addasa. Tassāti tato corakuṭito. Luddāni bhāsatīti patikolambena saddhiṃ dāruṇāni vacanāni katheti. Sampannavāhanoti sampannaassavāhano. Lohituṇhīsoti rattena uṇhīsapaṭṭena samannāgato. Sampatiketi sampati idāni, evarūpe ṭhitamajjhanhikakāleti attho. Sāhasāti sāhasena pasayhākāraṃ katvā gaṇhāmāti vadati. Nisīthepi rahodānīti nisīthepi idānipi raho. Idaṃ vadati – yathā nisīthe aḍḍharattasamaye manussā kilantā sayanti, raho nāma hoti, idāni ṭhitamajjhanhikepi kāle tathevāti. Hantvānāti rājānaṃ māretvā vatthābharaṇānissa gahetvā atha naṃ pāde gahetvā kaḍḍhitvā ekamante sākhāhi paṭicchādemāti.

Iti so vegena sakiṃ nikkhamati, sakiṃ patikolambassa santikaṃ gacchati. So tassa vacanaṃ sutvā nikkhamitvā olokento rājabhāvaṃ ñatvā bhīto gāthamāha –

164.

『『Kinnu ummattarūpova, sattigumba pabhāsasi;

Durāsadā hi rājāno, aggi pajjalito yathā』』ti.

Atha naṃ suvo gāthāya ajjhabhāsi –

165.

『『Atha tvaṃ patikolamba, matto thullāni gajjasi;

Mātari mayha naggāya, kinnu tvaṃ vijigucchase』』ti.

Tattha atha tvanti nanu tvaṃ. Mattoti corānaṃ ucchiṭṭhasuraṃ labhitvā tāya matto hutvā pubbe mahāgajjitāni gajjasi. Mātarīti corajeṭṭhakassa bhariyaṃ sandhāyāha. Sā kira tadā sākhābhaṅgaṃ nivāsetvā carati. Vijigucchaseti mama mātari naggāya kinnu tvaṃ idāni corakammaṃ jigucchasi, kātuṃ na icchasīti.

Rājā pabujjhitvā tassa tena saddhiṃ manussabhāsāya kathentassa vacanaṃ sutvā 『『sappaṭibhayaṃ idaṃ ṭhāna』』nti sārathiṃ uṭṭhāpento gāthamāha –

166.

『『Uṭṭhehi samma taramāno, rathaṃ yojehi sārathi;

Sakuṇo me na ruccati, aññaṃ gacchāma assama』』nti.

Sopi sīghaṃ uṭṭhahitvā rathaṃ yojetvā gāthamāha –

167.

『『Yutto ratho mahārāja, yutto ca balavāhano;

Adhitiṭṭha mahārāja, aññaṃ gacchāma assama』』nti.

Tattha balavāhanoti balavavāhano, mahāthāmaassasampannoti attho. Adhitiṭṭhāti abhiruha.

Abhiruḷhamatteyeva ca tasmiṃ sindhavā vātavegena pakkhandiṃsu. Sattigumbo rathaṃ gacchantaṃ disvā saṃvegappatto dve gāthā abhāsi –

168.

『『Ko numeva gatā sabbe, ye asmiṃ paricārakā;

Esa gacchati pañcālo, mutto tesaṃ adassanā.

169.

『『Kodaṇḍakāni gaṇhatha, sattiyo tomarāni ca;

Esa gacchati pañcālo, mā vo muñcittha jīvata』』nti.

Tattha ko numeti kuhiṃ nu ime. Asminti imasmiṃ assame. Paricārakāti corā. Adassanāti etesaṃ corānaṃ adassanena mutto esa gacchatīti, etesaṃ hatthato mutto hutvā esa adassanaṃ gacchatītipi attho. Kodaṇḍakānīti dhanūni. Jīvatanti tumhākaṃ jīvantānaṃ mā muñcittha, āvudhahatthā dhāvitvā gaṇhatha nanti.

Evaṃ tassa viravitvā aparāparaṃ dhāvantasseva rājā isīnaṃ assamaṃ patto. Tasmiṃ khaṇe isayo phalāphalatthāya gatā . Eko pupphakasuvova assamapade ṭhito hoti. So rājānaṃ disvā paccuggamanaṃ katvā paṭisanthāramakāsi. Tamatthaṃ pakāsento satthā catasso gāthā abhāsi –

170.

『『Athāparo paṭinandittha, suvo lohitatuṇḍako;

Svāgataṃ te mahārāja, atho te adurāgataṃ;

Issarosi anuppatto, yaṃ idhatthi pavedaya.

171.

『『Tiṇḍukāni piyālāni, madhuke kāsumāriyo;

Phalāni khuddakappāni, bhuñja rāja varaṃ varaṃ.

172.

『『Idampi pānīyaṃ sītaṃ, ābhataṃ girigabbharā;

Tato piva mahārāja, sace tvaṃ abhikaṅkhasi.

173.

『『Araññaṃ uñchāya gatā, ye asmiṃ paricārakā;

Sayaṃ uṭṭhāya gaṇhavho, hatthā me natthi dātave』』ti.

Tattha paṭinanditthāti rājānaṃ disvāva tussi. Lohitatuṇḍakoti rattatuṇḍo sobhaggappatto . Madhuketi madhukaphalāni. Kāsumāriyoti evaṃnāmakāni phalāni, kāraphalāni vā. Tato pivāti tato pānīyamāḷato gahetvā pānīyaṃ piva. Ye asmiṃ paricārakāti mahārāja, ye imasmiṃ assame vicaraṇakā isayo, te araññaṃ uñchāya gatā. Gaṇhavhoti phalāphalāni gaṇhatha. Dātaveti dātuṃ.

Rājā tassa paṭisanthāre pasīditvā gāthādvayamāha –

174.

『『Bhaddako vatayaṃ pakkhī, dijo paramadhammiko;

Atheso itaro pakkhī, suvo luddāni bhāsati.

175.

『『『Etaṃ hanatha bandhatha, mā vo muñcittha jīvataṃ』;

Iccevaṃ vilapantassa, sotthiṃ pattosmi assama』』nti.

Tattha itaroti corakuṭiyaṃ suvako. Iccevanti ahaṃ pana tassa evaṃ vilapantasseva imaṃ assamaṃ sotthinā patto.

Rañño kathaṃ sutvā pupphako dve gāthā abhāsi –

176.

『『Bhātarosma mahārāja, sodariyā ekamātukā;

Ekarukkhasmiṃ saṃvaḍḍhā, nānākhettagatā ubho.

177.

『『Sattigumbo ca corānaṃ, ahañca isinaṃ idha;

Asataṃ so, sataṃ ahaṃ, tena dhammena no vinā』』ti.

Tattha bhātarosmāti mahārāja, so ca ahañca ubho bhātaro homa. Corānanti so corānaṃ santike saṃvaḍḍho, ahaṃ isīnaṃ santike . Asataṃ so, sataṃ ahanti so asādhūnaṃ dussīlānaṃ santikaṃ upagato, ahaṃ sādhūnaṃ sīlavantānaṃ. Tena dhammena no vināti mahārāja, taṃ sattigumbaṃ corā coradhammena corakiriyāya vinesuṃ, maṃ isayo isidhammena isisīlācārena, tasmā sopi tena coradhammena no vinā hoti, ahampi isidhammena no vinā homīti.

Idāni taṃ dhammaṃ vibhajanto gāthādvayamāha –

178.

『『Tattha vadho ca bandho ca, nikatī vañcanāni ca;

Ālopā sāhasākārā, tāni so tattha sikkhati.

179.

『『Idha saccañca dhammo ca, ahiṃsā saṃyamo damo;

Āsanūdakadāyīnaṃ, aṅke vaddhosmi bhāradhā』』ti.

Tattha nikatīti patirūpakena vañcanā. Vañcanānīti ujukavañcanāneva. Ālopāti divā gāmaghātā. Sāhasākārāti gehaṃ pavisitvā maraṇena tajjetvā sāhasikakammakaraṇāni. Saccanti sabhāvo. Dhammoti sucaritadhammo. Ahiṃsāti mettāpubbabhāgo. Saṃyamoti sīlasaṃyamo. Damoti indriyadamanaṃ. Āsanūdakadāyīnanti abbhāgatānaṃ āsanañca udakañca dānasīlānaṃ. Bhāradhāti rājānaṃ ālapati.

Idāni rañño dhammaṃ desento imā gāthā abhāsi –

180.

『『Yaṃ yañhi rāja bhajati, santaṃ vā yadi vā asaṃ;

Sīlavantaṃ visīlaṃ vā, vasaṃ tasseva gacchati.

181.

『『Yādisaṃ kurute mittaṃ, yādisaṃ cūpasevati;

Sopi tādisako hoti, sahavāso hi tādiso.

182.

『『Sevamāno sevamānaṃ, samphuṭṭho samphusaṃ paraṃ;

Saro diddho kalāpaṃva, alittamupalimpati;

Upalepabhayā dhīro, neva pāpasakhā siyā.

183.

『『Pūtimacchaṃ kusaggena, yo naro upanayhati;

Kusāpi pūti vāyanti, evaṃ bālūpasevanā.

184.

『『Tagarañca palāsena, yo naro upanayhati;

Pattāpi surabhi vāyanti, evaṃ dhīrūpasevanā.

185.

『『Tasmā pattapuṭasseva, ñatvā sampākamattano;

Asante nopaseveyya, sante seveyya paṇḍito;

Asanto nirayaṃ nenti, santo pāpenti suggati』』nti.

Tattha santaṃ vā yadi vā asanti sappurisaṃ vā asappurisaṃ vā. Sevamāno sevamānanti seviyamāno ācariyo sevamānaṃ antevāsikaṃ. Samphuṭṭhoti antevāsinā vā phuṭṭho ācariyo. Samphusaṃ paranti paraṃ ācariyaṃ samphusanto antevāsī vā. Alittanti taṃ antevāsikaṃ pāpadhammena alittaṃ so ācariyo visadiddho saro sesaṃ sarakalāpaṃ viya limpati. Evaṃ bālūpasevanāti bālūpasevī hi pūtimacchaṃ upanayhanakusaggaṃ viya hoti, pāpakammaṃ akarontopi avaṇṇaṃ akittiṃ labhati. Dhīrūpasevanāti dhīrūpasevī puggalo tagarādigandhajātipaliveṭhanapattaṃ viya hoti, paṇḍito bhavituṃ asakkontopi kalyāṇamittasevī guṇakittiṃ labhati. Pattapuṭassevāti duggandhasugandhapaliveṭhanapaṇṇasseva. Sampākamattanoti kalyāṇamittasaṃsaggavasena attano paripākaṃ paribhāvanaṃ ñatvāti attho. Pāpenti suggatinti santo sammādiṭṭhikā attānaṃ nissite satte saggameva pāpentīti desanaṃ yathānusandhimeva pāpesi.

Rājā tassa dhammakathāya pasīdi, isigaṇopi āgato. Rājā isayo vanditvā 『『bhante, maṃ anukampamānā mama vasanaṭṭhāne vasathā』』ti vatvā tesaṃ paṭiññaṃ gahetvā nagaraṃ gantvā suvānaṃ abhayaṃ adāsi. Isayopi tattha agamaṃsu. Rājā isigaṇaṃ uyyāne vasāpento yāvajīvaṃ upaṭṭhahitvā saggapuraṃ pūresi. Athassa puttopi chattaṃ ussāpento isigaṇaṃ paṭijaggiyevāti tasmiṃ kulaparivaṭṭe satta rājāno isigaṇassa dānaṃ pavattayiṃsu. Mahāsatto araññe vasantoyeva yathākammaṃ gato.

Satthā imaṃ dhammadesanaṃ āharitvā 『『evaṃ, bhikkhave, pubbepi devadatto pāpo pāpaparivāroyevā』』ti vatvā jātakaṃ samodhānesi – 『『tadā sattigumbo devadatto ahosi, corā devadattaparisā , rājā ānando, isigaṇā buddhaparisā, pupphakasuvo pana ahameva ahosi』』nti.

Sattigumbajātakavaṇṇanā sattamā.

[504] 8. Bhallātiyajātakavaṇṇanā

Bhallātiyonāma ahosi rājāti idaṃ satthā jetavane viharanto mallikaṃ deviṃ ārabbha kathesi. Tassā kira ekadivasaṃ raññā saddhiṃ sayanaṃ nissāya kalaho ahosi. Rājā kujjhitvā naṃ na olokesi. Sā cintesi 『『nanu tathāgato rañño mayi kuddhabhāvaṃ na jānātī』』ti. Satthā taṃ kāraṇaṃ ñatvā punadivase bhikkhusaṅghaparivuto sāvatthiṃ piṇḍāya pavisitvā rañño gehadvāraṃ gato. Rājā paccuggantvā pattaṃ gahetvā satthāraṃ pāsādaṃ āropetvā paṭipāṭiyā bhikkhusaṅghaṃ nisīdāpetvā dakkhiṇodakaṃ datvā paṇītenāhārena parivisitvā bhattakiccāvasāne ekamantaṃ nisīdi. Satthā 『『kiṃ nu kho, mahārāja, mallikā na paññāyatī』』ti pucchitvā 『『attano sukhamadamattatāyā』』ti vutte 『『nanu, mahārāja, tvaṃ pubbe kinnarayoniyaṃ nibbattitvā ekarattiṃ kinnariyā vinā hutvā satta vassasatāni paridevamāno vicarī』』ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ bhallātiyo nāma rājā rajjaṃ kārento 『『aṅgārapakkamigamaṃsaṃ khādissāmī』』ti rajjaṃ amaccānaṃ niyyādetvā sannaddhapañcāvudho susikkhitakoleyyakasuṇakhagaṇaparivuto nagarā nikkhamitvā himavantaṃ pavisitvā anugaṅgaṃ gantvā upari abhiruhituṃ asakkonto ekaṃ gaṅgaṃ otiṇṇanadiṃ disvā tadanusārena gacchanto migasūkarādayo vadhitvā aṅgārapakkamaṃsaṃ khādanto uccaṭṭhānaṃ abhiruhi. Tattha ramaṇīyā nadikā paripuṇṇakāle thanapamāṇodakā hutvā sandati, aññadā jaṇṇukapamāṇodakā hoti. Tattha nānappakārakā macchakacchapā vicaranti. Udakapariyante rajatapaṭṭavaṇṇavālukā ubhosu tīresu nānāpupphaphalabharitavinamitā rukkhā pupphaphalarasamattehi nānāvihaṅgamabhamaragaṇehi samparikiṇṇā vividhamigasaṅghanisevitā sītacchāyā. Evaṃ ramaṇīyāya hemavatanadiyā tīre dve kinnarā aññamaññaṃ āliṅgitvā paricumbitvā nānappakārehi paridevantā rodanti.

Rājā tassā nadiyā tīrena gandhamādanaṃ abhiruhanto te kinnare disvā 『『kiṃ nu kho ete evaṃ paridevanti, pucchissāmi ne』』ti cintetvā sunakhe oloketvā accharaṃ pahari. Susikkhitakoleyyakasunakhā tāya saññāya gumbaṃ pavisitvā urena nipajjiṃsu. So tesaṃ paṭisallīnabhāvaṃ ñatvā dhanukalāpañceva sesāvudhāni ca rukkhaṃ nissāya ṭhapetvā padasaddaṃ akaronto saṇikaṃ tesaṃ santikaṃ gantvā 『『kiṃkāraṇā tumhe rodathā』』ti kinnare pucchi. Tamatthaṃ pakāsento satthā tisso gāthā abhāsi –

186.

『『Bhallātiyo nāma ahosi rājā, raṭṭhaṃ pahāya migavaṃ acāri so;

Agamā girivaraṃ gandhamādanaṃ, supupphitaṃ kimpurisānuciṇṇaṃ.

187.

『『Sāḷūrasaṅghañca nisedhayitvā, dhanuṃ kalāpañca so nikkhipitvā;

Upāgami vacanaṃ vattukāmo, yatthaṭṭhitā kimpurisā ahesuṃ.

188.

『『Himaccaye hemavatāya tīre, kimidhaṭṭhitā mantayavho abhiṇhaṃ;

Pucchāmi vo mānusadehavaṇṇe, kathaṃ vo jānanti manussaloke』』ti.

Tattha sāḷūrasaṅghanti sunakhagaṇaṃ. Himaccayeti catunnaṃ hemantamāsānaṃ atikkame. Hemavatāyāti imissā hemavatāya nadiyā tīre.

Rañño vacanaṃ sutvā kinnaro tuṇhī ahosi, kinnarī pana raññā saddhiṃ sallapi –

189.

『『Mallaṃ giriṃ paṇḍarakaṃ tikūṭaṃ, sītodakā anuvicarāma najjo;

Migā manussāva nibhāsavaṇṇā, jānanti no kimpurisāti luddā』』ti.

Tattha mallaṃ girinti samma luddaka, mayaṃ imaṃ mallagiriñca paṇḍarakañca tikūṭañca imā ca najjo anuvicarāma. 『『Mālāgiri』』ntipi pāṭho. Nibhāsavaṇṇāti nibhāsamānavaṇṇā, dissamānasarīrāti attho.

Tato rājā tisso gāthā abhāsi –

190.

『『Sukiccharūpaṃ paridevayavho, āliṅgito cāsi piyo piyāya;

Pucchāmi vo mānusadehavaṇṇe, kimidha vane rodatha appatītā.

191.

『『Sukiccharūpaṃ paridevayavho, āliṅgito cāsi piyo piyāya;

Pucchāmi vo mānusadehavaṇṇe, kimidha vane vilapatha appatītā.

192.

『『Sukiccharūpaṃ paridevayavho, āliṅgito cāsi piyo piyāya;

Pucchāmi vo mānusadehavaṇṇe, kimidha vane socatha appatītā』』ti.

Tattha sukiccharūpanti suṭṭhu dukkhappattā viya hutvā. Āliṅgito cāsi piyo piyāyāti tayā piyāya tava piyo āliṅgito ca āsi. 『『Āliṅgiyo cāsī』』tipi pāṭho, ayamevattho. Kimidha vaneti kiṃkāraṇā idha vane antarantarā āliṅgitvā paricumbitvā piyakathaṃ kathetvā puna appatītā rodathāti.

Tato parā ubhinnampi ālāpasallāpagāthā honti –

193.

『『Mayekarattaṃ vippavasimha ludda, akāmakā aññamaññaṃ sarantā;

Tamekarattaṃ anutappamānā, socāma 『sā ratti punaṃ na hossati』.

194.

『『Yamekarattaṃ anutappathetaṃ, dhanaṃva naṭṭhaṃ pitaraṃva petaṃ;

Pucchāmi vo mānusadehavaṇṇe, kathaṃ vinā vāsamakappayittha.

195.

『『Yamimaṃ nadiṃ passasi sīghasotaṃ, nānādumacchādanaṃ selakūlaṃ;

Taṃ me piyo uttari vassakāle, mamañca maññaṃ anubandhatīti.

196.

『『Ahañca aṅkolakamocināmi, atimuttakaṃ sattaliyothikañca;

『Piyo ca me hehiti mālabhārī, ahañca naṃ mālinī ajjhupessaṃ』.

197.

『『Ahañcidaṃ kuravakamocināmi, uddālakā pāṭalisindhuvārakā;

『Piyo ca me hehiti mālabhārī, ahañca naṃ mālinī ajjhupessaṃ』.

198.

『『Ahañca sālassa supupphitassa, oceyya pupphāni karomi mālaṃ;

『Piyo ca me hehiti mālabhārī, ahañca naṃ mālinī ajjhupessaṃ』.

199.

『『Ahañca sālassa supupphitassa, oceyya pupphāni karomi bhāraṃ;

Idañca no hehiti santharatthaṃ, yatthajjimaṃ viharissāma rattiṃ.

200.

『『Ahañca kho agaḷuṃ candanañca, silāya piṃsāmi pamattarūpā;

『Piyo ca me hehiti rositaṅgo, ahañca naṃ rositā ajjhupessaṃ』.

201.

『『Athāgamā salilaṃ sīghasotaṃ, nudaṃ sāle salaḷe kaṇṇikāre;

Āpūratha tena muhuttakena, sāyaṃ nadī āsi mayā suduttarā.

202.

『『Ubhosu tīresu mayaṃ tadā ṭhitā, sampassantā ubhayo aññamaññaṃ;

Sakimpi rodāma sakiṃ hasāma, kicchena no āgamā saṃvarī sā.

203.

『『Pātova kho uggate sūriyamhi, catukkaṃ nadiṃ uttariyāna ludda;

Āliṅgiyā aññamaññaṃ mayaṃ ubho, sakimpi rodāma sakiṃ hasāma.

204.

『『Tīhūnakaṃ satta satāni ludda, yamidha mayaṃ vippavasimha pubbe;

Vassekimaṃ jīvitaṃ bhūmipāla, ko nīdha kantāya vinā vaseyya.

205.

『『Āyuñca vo kīvatako nu samma, sacepi jānātha vadetha āyuṃ;

Anussavā vuḍḍhato āgamā vā, akkhātha metaṃ avikampamānā.

206.

『『Āyuñca no vassasahassaṃ ludda, na cantarā pāpako atthi rogo;

Appañca dukkhaṃ sukhameva bhiyyo, avītarāgā vijahāma jīvita』』nti.

Tattha mayekarattanti mayaṃ ekarattaṃ. Vippavasimhāti vippayuttā hutvā vasimha. Anutappamānāti 『『anicchamānānaṃ no ekaratto atīto』』ti taṃ ekarattaṃ anucintayamānā. Punaṃ na hessatīti puna na bhavissati nāgamissatīti socāma. Dhanaṃva naṭṭhaṃ pitaraṃva petanti dhanaṃ vā naṭṭhaṃ pitaraṃ vā mātaraṃ vāpetaṃ kālakataṃ kiṃ nu kho tumhe cintayamānā kena kāraṇena taṃ ekarattaṃ vinā vāsaṃ akappayittha, idaṃ me ācikkhathāti pucchati. Yamimanti yaṃ imaṃ. Selakūlanti dvinnaṃ selānaṃ antare sandamānaṃ. Vassakāleti ekassa meghassa uṭṭhāya vassanakāle . Amhākañhi imasmiṃ vanasaṇḍe rativasena carantānaṃ eko megho uṭṭhahi. Atha me piyasāmiko kinnaromaṃ 『『pacchato āgacchatī』』ti maññamāno etaṃ nadiṃ uttarīti āha.

Ahañcāti ahaṃ panetassa paratīraṃ gatabhāvaṃ ajānantī supupphitāni aṅkolakādīni pupphāni ocināmi. Tattha sattaliyothikañcāti kundālapupphañca suvaṇṇayothikañca ocinantī pana 『『piyo ca me mālabhārī bhavissati, ahañca naṃ mālinī hutvā ajjhupessa』』nti iminā kāraṇena ocināmi. Uddālakā pāṭalisindhuvārakāti tepi mayā ocitāyevāti vadati. Oceyyāti ocinitvā. Agaḷuṃ candanañcāti kāḷāgaḷuñca rattacandanañca. Rositaṅgoti vilittasarīro. Rositāti vilittā hutvā. Ajjhupessanti sayane upagamissāmi. Nudaṃ sāle salaḷe kaṇṇikāreti etāni mayā ocinitvā tīre ṭhapitāni pupphāni nudantaṃ harantaṃ. Suduttarāti tassā hi orimatīre ṭhitakāleyeva nadiyā udakaṃ āgataṃ, taṅkhaṇaññeva sūriyo atthaṅgato, vijjulatā niccharanti, kinnarā nāma udakabhīrukā honti, iti sā otarituṃ na visahi. Tenāha 『『sāyaṃ nadī āsi mayā suduttarā』』ti.

Sampassantāti vijjulatāniccharaṇakāle passantā. Rodāmāti andhakārakāle apassantā rodāma, vijjulatāniccharaṇakāle passantā hasāma. Saṃvarīti ratti. Catukkanti tucchaṃ. Uttariyānāti uttaritvā. Tīhūnakanti tīhi ūnāni satta vassasatāni. Yamidha mayanti yaṃ kālaṃ idha mayaṃ vippavasimha, so ito tīhi ūnakāni satta vassasatāni hontīti vadati. Vassekimanti vassaṃ ekaṃ imaṃ, tumhākaṃ ekameva vassasataṃ imaṃ jīvitanti vadati. Ko nīdhāti evaṃ parittake jīvite ko nu idha kantāya vinā bhaveyya, ayuttaṃ tava piyabhariyāya vinā bhavitunti dīpeti.

Kīvatako nūti rājā kinnariyā vacanaṃ sutvā 『『imesaṃ āyuppamāṇaṃ pucchissāmī』』ti cintetvā 『『tumhākaṃ kittako āyū』』ti pucchati. Anussavāti sace vo kassaci vadantassa vā sutaṃ, mātāpitūnaṃ vā vuḍḍhānaṃ mahallakānaṃ santikā āgamo atthi, atha me tato anussavā vuḍḍhato āgamā vā etaṃ avikampamānā akkhātha. Na cantarāti amhākaṃ vassasahassaṃ āyu, antarā ca no pāpako jīvitantarāyakaro rogopi natthi. Avītarāgāti aññamaññaṃ avigatapemāva hutvā.

Taṃ sutvā rājā 『『ime hi nāma tiracchānagatā hutvā ekarattiṃ vippayogena satta vassasatāni rodantā vicaranti, ahaṃ pana tiyojanasatike rajje mahāsampattiṃ pahāya araññe vicarāmi, aho akiccakārimhī』』ti tatova nivatto bārāṇasiṃ gantvā 『『kiṃ te, mahārāja, himavante acchariyaṃ diṭṭha』』nti amaccehi puṭṭho sabbaṃ ārocetvā tato paṭṭhāya dānāni dadanto bhoge bhuñji. Tamatthaṃ pakāsento satthā –

207.

『『Idañca sutvāna amānusānaṃ, bhallātiyo ittaraṃ jīvitanti;

Nivattatha na migavaṃ acari, adāsi dānāni abhuñji bhoge』』ti. –

Imaṃ gāthaṃ vatvā puna ovadanto dve gāthā abhāsi –

208.

『『Idañca sutvāna amānusānaṃ, sammodatha mā kalahaṃ akattha;

Mā vo tapī attakammāparādho, yathāpi te kimpurisekarattaṃ.

209.

『『Idañca sutvāna amānusānaṃ, sammodatha mā vivādaṃ akattha;

Mā vo tapī attakammāparādho, yathāpi te kimpurisekaratta』』nti.

Tattha amānusānanti kinnarānaṃ. Attakammāparādhoti attano kammadoso. Kimpurisekarattanti yathā te kimpurise ekarattiṃ kato attano kammadoso tapi, tathā tumhepi mā tapīti attho.

Mallikā devī tathāgatassa dhammadesanaṃ sutvā uṭṭhāyāsanā añjaliṃ paggayha dasabalassa thutiṃ karontī osānagāthamāha –

210.

『『Vividhaṃ adhimanā suṇomahaṃ, vacanapathaṃ tava atthasaṃhitaṃ;

Muñcaṃ giraṃ nudaseva me daraṃ, samaṇa sukhāvaha jīva me cira』』nti.

Tattha vividhaṃ adhimanā suṇomahanti bhante, tumhehi vividhehi nānākāraṇehi alaṅkaritvā desitaṃ dhammadesanaṃ ahaṃ adhimanā pasannacittā hutvā suṇomi. Vacanapathanti taṃ tumhehi vuttaṃ vividhavacanaṃ. Muñcaṃ giraṃ nudaseva me daranti kaṇṇasukhaṃ madhuraṃ giraṃ muñcanto mama hadaye sokadarathaṃ nudasiyeva harasiyeva. Samaṇasukhāvaha jīva me ciranti bhante buddhasamaṇa, dibbamānusalokiyalokuttarasukhāvaha mama sāmi dhammarāja, ciraṃ jīvāti.

Kosalarājā tato paṭṭhāya tāya saddhiṃ samaggavāsaṃ vasi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā kinnaro kosalarājā ahosi, kinnarī mallikā devī, bhallātiyarājā ahameva ahosi』』nti.

Bhallātiyajātakavaṇṇanā aṭṭhamā.

[505] 9. Somanassajātakavaṇṇanā

Ko taṃ hiṃsati heṭhetīti idaṃ satthā jetavane viharanto devadattassa vadhāya parisakkanaṃ ārabbha kathesi. Tadā hi satthā 『『na, bhikkhave, idāneva, pubbepesa mama vadhāya parisakkiyevā』』ti vatvā atītaṃ āhari.

Atīte kururaṭṭhe uttarapañcālanagare reṇu nāma rājā rajjaṃ kāresi. Tadā mahārakkhito nāma tāpaso pañcasatatāpasaparivāro himavante ciraṃ vasitvā loṇambilasevanatthāya cārikaṃ caranto uttarapañcālanagaraṃ patvā rājuyyāne vasitvā sapariso piṇḍāya caranto rājadvāraṃ pāpuṇi. Rājā isigaṇaṃ disvā iriyāpathe pasanno alaṅkatamahātale nisīdāpetvā paṇītenāhārena parivisitvā 『『bhante, imaṃ vassārattaṃ mama uyyāneyeva vasathā』』ti vatvā tehi saddhiṃ uyyānaṃ gantvā vasanaṭṭhānāni kāretvā pabbajitaparikkhāre datvā vanditvā nikkhami. Tato paṭṭhāya sabbepi te rājanivesane bhuñjanti. Rājā pana aputtako puttaṃ pattheti, puttā nuppajjanti. Vassārattaccayena mahārakkhito 『『idāni himavanto ramaṇīyo, tattheva gamissāmā』』ti rājānaṃ āpucchitvā raññā katasakkārasammāno nikkhamitvā antarāmagge majjhanhikasamaye maggā okkamma ekassa sandacchāyassa rukkhassa heṭṭhā taruṇatiṇapiṭṭhe saparivāro nisīdi.

Tāpasā kathaṃ samuṭṭhāpesuṃ 『『rājagehe vaṃsānurakkhito putto natthi, sādhu vatassa sace rājā puttaṃ labheyya, paveṇi ghaṭīyethā』』ti. Mahārakkhito tesaṃ kathaṃ sutvā 『『bhavissati nu kho rañño putto, udāhu no』』ti upadhārento 『『bhavissatī』』ti ñatvā evamāha 『『mā bhonto cintayittha, ajja paccūsakāle eko devaputto cavitvā rañño aggamahesiyā kucchimhi paṭisandhiṃ gaṇhissatī』』ti. Taṃ sutvā eko kuṭajaṭilo 『『idāni rājakulūpako bhavissāmī』』ti cintetvā tāpasānaṃ gamanakāle gilānālayaṃ katvā nipajjitvā 『『ehi gacchāmā』』ti vutto 『『na sakkomī』』ti āha. Mahārakkhito tassa nipannakāraṇaṃ ñatvā 『『yadā sakkosi, tadā āgaccheyyāsī』』ti vatvā isigaṇaṃ ādāya himavantameva gato. Kuhakopi nivattitvā vegenāgantvā rājadvāre ṭhatvā 『『mahārakkhitassa upaṭṭhākatāpaso āgato』』ti rañño ārocāpetvā raññā vegena pakkosāpito pāsādaṃ abhiruyha paññattāsane nisīdi. Rājā kuhakaṃ tāpasaṃ vanditvā ekamantaṃ nisinno isīnaṃ ārogyaṃ pucchitvā 『『bhante, atikhippaṃ nivattittha, vegena kenatthenāgatatthā』』ti āha. 『『Āma, mahārāja, isigaṇo sukhanisinno 『sādhu vatassa, sace rañño paveṇipālako putto uppajjeyyā』ti kathaṃ samuṭṭhāpesi. Ahaṃ kathaṃ sutvā 『『bhavissati nu kho rañño putto, udāhu no』』ti dibbacakkhunā olokento 『『mahiddhiko devaputto cavitvā aggamahesiyā sudhammāya kucchimhi nibbattissatī』』ti disvā 『『ajānantā gabbhaṃ nāseyyuṃ, ācikkhissāmi nesa』』nti tumhākaṃ kathanatthāya āgato. Kathitaṃ te mayā, gacchāmahaṃ, mahārājāti. Rājā 『『bhante, na sakkā gantu』』nti haṭṭhatuṭṭho pasannacitto kuhakatāpasaṃ uyyānaṃ netvā vasanaṭṭhānaṃ saṃvidahitvā adāsi. So tato paṭṭhāya rājakule bhuñjanto vasati, 『『dibbacakkhuko』』tvevassa nāmaṃ ahosi.

Tadā bodhisatto tāvatiṃsabhavanā cavitvā tattha paṭisandhiṃ gaṇhi. Jātassa cassa nāmaggahaṇadivase 『『somanassakumāro』』tveva nāmaṃ kariṃsu. So kumāraparihārena vaḍḍhati. Kuhakatāpasopi uyyānassa ekasmiṃ passe nānappakāraṃ sūpeyyasākañca valliphalāni ca ropetvā paṇṇikānaṃ hatthe vikkiṇanto dhanaṃ saṇṭhapesi. Bodhisattassa sattavassikakāle rañño paccanto kuppi. 『『Dibbacakkhutāpasaṃ mā pamajjī』』ti kumāraṃ paṭicchāpetvā 『『paccantaṃ vūpasamessāmī』』ti gato. Athekadivasaṃ kumāro 『『jaṭilaṃ passissāmī』』ti uyyānaṃ gantvā kūṭajaṭilaṃ ekaṃ gaṇṭhikakāsāvaṃ nivāsetvā ekaṃ pārupitvā ubhohi hatthehi dve udakaghaṭe gahetvā sākavatthusmiṃ udakaṃ āsiñcantaṃ disvā 『『ayaṃ kūṭajaṭilo attano samaṇadhammaṃ akatvā paṇṇikakammaṃ karotī』』ti ñatvā 『『kiṃ karosi paṇṇikagahapatikā』』ti taṃ lajjāpetvā avanditvāva nikkhami. Kūṭajaṭilo 『『ayaṃ idāneva evarūpo paccāmitto, ko jānāti kiṃ karissati, idāneva naṃ nāsetuṃ vaṭṭatī』』ti cintetvā rañño āgamanakāle pāsāṇaphalakaṃ ekamantaṃ khipitvā pānīyaghaṭaṃ bhinditvā paṇṇasālāya tiṇāni vikiritvā sarīraṃ telena makkhetvā paṇṇasālaṃ pavisitvā sasīsaṃ pārupitvā mahādukkhappatto viya mañce nipajji. Rājā āgantvā nagaraṃ padakkhiṇaṃ katvā nivesanaṃ apavisitvāva 『『mama sāmikaṃ dibbacakkhukaṃ passissāmī』』ti paṇṇasāladvāraṃ gantvā taṃ vippakāraṃ disvā 『『kiṃ nu kho eta』』nti anto pavisitvā taṃ nipannakaṃ disvā pāde parimajjanto paṭhamaṃ gāthamāha –

211.

『『Ko taṃ hiṃsati heṭheti, kiṃ dummano socasi appatīto;

Kassajja mātāpitaro rudantu, kvajja setu nihato pathabyā』』ti.

Tattha hiṃsatīti paharati. Heṭhetīti akkosati. Kvajja setūti ko ajja sayatu.

Taṃ sutvā kūṭajaṭilo nitthunanto uṭṭhāya dutiyaṃ gāthamāha –

212.

『『Tuṭṭhosmi deva tava dassanena, cirassaṃ passāmi taṃ bhūmipāla;

Ahiṃsako reṇumanuppavissa, puttena te heṭhayitosmi devā』』ti.

Ito parā uttānasambandhagāthā pāḷinayeneva veditabbā –

213.

『『Āyantu dovārikā khaggabandhā, kāsāviyā yantu antepurantaṃ;

Hantvāna taṃ somanassaṃ kumāraṃ, chetvāna sīsaṃ varamāharantu.

214.

『『Pesitā rājino dūtā, kumāraṃ etadabravuṃ;

Issarena vitiṇṇosi, vadhaṃ pattosi khattiya.

215.

『『Sa rājaputto paridevayanto, dasaṅguliṃ añjaliṃ paggahetvā;

Ahampi icchāmi janinda daṭṭhuṃ, jīvaṃ maṃ netvā paṭidassayetha.

216.

『『Tassa taṃ vacanaṃ sutvā, rañño puttaṃ adassayuṃ;

Putto ca pitaraṃ disvā, dūratovajjhabhāsatha.

217.

『『Āgacchuṃ dovārikā khaggabandhā, kāsāviyā hantu mamaṃ janinda;

Akkhāhi me pucchito etamatthaṃ, aparādho ko nidha mamajja atthī』』ti.

Tattha ahiṃsakoti ahaṃ kassaci ahiṃsako sīlācārasampanno. Reṇumanuppavissāti mahārāja reṇu, ahaṃ tava puttena mahāparivārena anupavisitvā 『『are kūṭatāpasa, kasmā tvaṃ idha vasasī』』ti vatvā pāsāṇaphalakaṃ khipitvā ghaṭaṃ bhinditvā hatthehi ca pādehi ca koṭṭentena viheṭhitosmīti evaṃ so abhūtameva bhūtaṃ viya katvā rājānaṃ saddahāpesi. Āyantūti gacchantu. 『『Mama sāmimhi vippaṭipannakālato paṭṭhāya mayipi so na lajjissatī』』ti kujjhitvā tassa vadhaṃ āṇāpento evamāha. Kāsāviyāti coraghātakā. Tepi pharasuhatthā attano vidhānena gacchantūti vadati. Varanti varaṃ sīsaṃ uttamasīsaṃ chinditvā āharantu.

Rājinoti bhikkhave, rañño santikā dūtā raññā pesitā vegena gantvā mātarā alaṅkaritvā attano aṅke nisīdāpitaṃ kumāraṃ parivāretvā etadavocuṃ. Issarenāti raññā. Vitiṇṇosīti pariccattosi. Sa rājaputtoti bhikkhave, tesaṃ vacanaṃ sutvā maraṇabhayatajjito mātu aṅkato uṭṭhāya so rājaputto . Paṭidassayethāti dassetha. Tassāti bhikkhave, te dūtā kumārassa taṃ vacanaṃ sutvā māretuṃ avisahantā goṇaṃ viya naṃ rajjuyā parikaḍḍhantā netvā rañño dassayuṃ. Kumāre pana nīyamāne dāsigaṇaparivutā saddhiṃ orodhehi sudhammāpi devī nāgarāpi 『『mayaṃ niraparādhaṃ kumāraṃ māretuṃ na dassāmā』』ti tena saddhiṃyeva agamaṃsu. Āgacchunti tumhākaṃ āṇāya mama santikaṃ āgamiṃsu. Hantuṃ mamanti maṃ māretuṃ. Ko nīdhāti ko nu idha mama aparādho, yena maṃ tvaṃ māresīti pucchi.

Rājā 『『bhavaggaṃ atinīcaṃ, tava doso atimahanto』』ti tassa dosaṃ kathento gāthamāha –

218.

『『Sāyañca pāto udakaṃ sajāti, aggiṃ sadā pāricaratappamatto;

Taṃ tādisaṃ saṃyataṃ brahmacāriṃ, kasmā tuvaṃ brūsi gahappatī』』ti.

Tattha udakaṃ sajātīti udakorohaṇakammaṃ karoti. Taṃ tādisanti taṃ tathārūpaṃ mama sāmiṃ dibbacakkhutāpasaṃ kasmā tvaṃ gahapativādena samudācarasīti vadati.

Tato kumāro 『『deva, mayhaṃ gahapatiññeva 『gahapatī』ti vadantassa ko doso』』ti vatvā gāthamāha –

219.

『『Tālā ca mūlā ca phalā ca deva, pariggahā vividhā santimassa;

Te rakkhati gopayatappamatto, tasmā ahaṃ brūmi gahappatī』』ti.

Tattha mūlāti mūlakādimūlāni. Phalāti nānāvidhāni valliphalāni. Te rakkhati gopayatappamattoti te esa tava kulūpakatāpaso paṇṇikakammaṃ karonto nisīditvā rakkhati, vatiṃ katvā gopayati appamatto, tena kāraṇena so tava brāhmaṇo gahapati nāma hoti.

Iti naṃ ahampi 『『gahapatī』』ti kathesiṃ. Sace na saddahasi, catūsu dvāresu paṇṇike pucchāpehīti. Rājā pucchāpesi. Te 『『āma, mayaṃ imassa hatthato paṇṇañca phalāphalāni ca kiṇāmā』』ti āhaṃsu. Paṇṇavatthumpi upadhārāpetvā paccakkhamakāsi. Paṇṇasālampissa pavisitvā kumārassa purisā paṇṇavikkayaladdhaṃ kahāpaṇamāsakabhaṇḍikaṃ nīharitvā rañño dassesuṃ. Rājā mahāsattassa niddosabhāvaṃ ñatvā gāthamāha –

220.

『『Saccaṃ kho etaṃ vadasi kumāra, pariggahā vividhā santimassa;

Te rakkhati gopayatappamatto, sa brāhmaṇo gahapati tena hotī』』ti.

Tato mahāsatto cintesi 『『evarūpassa bālassa rañño santike vāsato himavantaṃ pavisitvā pabbajituṃ varaṃ, parisamajjheyevassa dosaṃ āvikatvā āpucchitvā ajjeva nikkhamitvā pabbajissāmī』』ti. So parisāya namakkāraṃ katvā gāthamāha –

221.

『『Suṇantu mayhaṃ parisā samāgatā, sanegamā jānapadā ca sabbe;

Bālāyaṃ bālassa vaco nisamma, ahetunā ghātayate maṃ janindo』』ti.

Tattha bālāyaṃ bālassāti ayaṃ rājā sayaṃ bālo imassa bālassa kūṭajaṭilassa vacanaṃ sutvā ahetunāva maṃ ghātayateti.

Evañca pana vatvā pitaraṃ vanditvā attānaṃ pabbajjāya anujānāpento itaraṃ gāthamāha –

222.

『『Daḷhasmi mūle visaṭe virūḷhe, dunnikkayo veḷu pasākhajāto;

Vandāmi pādāni tava janinda, anujāna maṃ pabbajissāmi devā』』ti.

Tattha visaṭeti visāle mahante jāte. Dunnikkayoti dunnikkaḍḍhiyo.

Tato parā rañño ca puttassa ca vacanapaṭivacanagāthā honti –

223.

『『Bhuñjassu bhoge vipule kumāra, sabbañca te issariyaṃ dadāmi;

Ajjeva tvaṃ kurūnaṃ hohi rājā, mā pabbajī pabbajjā hi dukkhā.

224.

『『Kinnūdha deva tavamatthi bhogā, pubbevahaṃ devaloke ramissaṃ;

Rūpehi saddehi atho rasehi, gandhehi phassehi manoramehi.

225.

『『Bhuttā ca me bhogā tidivasmiṃ deva, parivārito accharānaṃ gaṇena;

Tuvañca bālaṃ paraneyyaṃ viditvā, na tādise rājakule vaseyyaṃ.

226.

『『Sacāhaṃ bālo paraneyyo asmi, ekāparādhaṃ khama putta mayhaṃ;

Punapi ce edisakaṃ bhaveyya, yathāmatiṃ somanassa karohī』』ti.

Tattha dukkhāti tāta, pabbajjā nāma parapaṭibaddhajīvikattā dukkhā, mā pabbaji, rājā hohīti taṃ yāci. Kinnūdha devāti deva, ye tava bhogā, tesu kiṃ nāma bhuñjitabbaṃ atthi. Parivāritoti paricārito, ayameva vā pāṭho. Tassa kira jātissarañāṇaṃ uppajji, tasmā evamāha. Paraneyyanti andhaṃ viya yaṭṭhiyā parena netabbaṃ. Tādiseti tādisassa rañño santike na paṇḍitena vasitabbaṃ, mayā attano ñāṇabalena ajja jīvitaṃ laddhaṃ, nāhaṃ tava santike vasissāmīti ñāpetuṃ evamāha. Yathāmatinti sace puna mayhaṃ evarūpo doso hoti, atha tvaṃ yathāajjhāsayaṃ karohīti puttaṃ khamāpesi.

Mahāsatto rājānaṃ ovadanto aṭṭha gāthā abhāsi –

227.

『『Anisamma kataṃ kammaṃ, anavatthāya cintitaṃ;

Bhesajjasseva vebhaṅgo, vipāko hoti pāpako.

228.

『『Nisamma ca kataṃ kammaṃ, sammāvatthāya cintitaṃ;

Bhesajjasseva sampatti, vipāko hoti bhadrako.

229.

『『Alaso gihī kāmabhogī na sādhu, asaññato pabbajito na sādhu;

Rājā na sādhu anisammakārī, yo paṇḍito kodhano taṃ na sādhu.

230.

『『Nisamma khattiyo kayirā, nānisamma disampati;

Nisammakārino rāja, yaso kitti ca vaḍḍhati.

231.

『『Nisamma daṇḍaṃ paṇayeyya issaro, vegā kataṃ tappati bhūmipāla;

Sammāpaṇīdhī ca narassa atthā, anānutappā te bhavanti pacchā.

232.

『『Anānutappāni hi ye karonti, vibhajja kammāyatanāni loke;

Viññuppasatthāni sukhudrayāni, bhavanti buddhānumatāni tāni.

233.

『『Āgacchuṃ dovārikā khaggabandhā, kāsāviyā hantu mamaṃ janinda;

Mātuñca aṅkasmimahaṃ nisinno, ākaḍḍhito sahasā tehi deva.

234.

『『Kaṭukañhi sambādhaṃ sukicchaṃ patto, madhurampi yaṃ jīvitaṃ laddha rāja;

Kicchenahaṃ ajja vadhā pamutto, pabbajjamevābhimanohamasmī』』ti.

Tattha anisammāti anoloketvā anupadhāretvā. Anavatthāya cintitanti anavatthapetvā atuletvā atīretvā cintitaṃ. Vipāko hoti pāpakoti tassa hi yathā nāma bhesajjassa vebhaṅgo vipatti, evamevaṃ vipāko hoti pāpako. Asaññatoti kāyādīhi asaññato dussīlo. Taṃ na sādhūti taṃ tassa kodhanaṃ na sādhu. Nānisammāti anisāmetvā kiñci kammaṃ na kareyya. Paṇayeyyāti paṭṭhapeyya pavatteyya. Vegāti vegena sahasā. Sammāpaṇīdhī cāti yoniso ṭhapitena cittena katā narassa atthā pacchā anānutappā bhavantīti attho. Vibhajjāti 『『imāni kātuṃ yuttāni, imāni ayuttānī』』ti evaṃ paññāya vibhajitvā. Kammāyatanānīti kammāni. Buddhānumatānīti paṇḍitehi anumatāni anavajjāni honti. Kaṭukanti deva , kaṭukaṃ sambādhaṃ sukicchaṃ maraṇabhayaṃ pattomhi. Laddhāti attano ñāṇabalena labhitvā. Pabbajjamevābhimanohamasmīti pabbajjābhimukhacittoyevasmi.

Evaṃ mahāsattena dhamme desite rājā deviṃ āmantetvā gāthamāha –

235.

『『Putto tavāyaṃ taruṇo sudhamme, anukampako somanasso kumāro;

Taṃ yācamāno na labhāmi svajja, arahasi naṃ yācitave tuvampī』』ti.

Tattha yācitaveti yācituṃ.

Sā pabbajjāyameva uyojentī gāthamāha –

236.

『『Ramassu bhikkhācariyāya putta, nisamma dhammesu paribbajassu;

Sabbesu bhūtesu nidhāya daṇḍaṃ, anindito brahmamupeti ṭhāna』』nti.

Tattha nisammāti pabbajanto ca nisāmetvā micchādiṭṭhikānaṃ pabbajjaṃ pahāya sammādiṭṭhiyuttaṃ niyyānikapabbajjaṃ pabbaja.

Atha rājā gāthamāha –

237.

『『Accherarūpaṃ vata yādisañca, dukkhitaṃ maṃ dukkhāpayase sudhamme;

Yācassu puttaṃ iti vuccamānā, bhiyyova ussāhayase kumāra』』nti.

Tattha yādisañcāti yādisaṃ idaṃ tvaṃ vadesi, taṃ acchariyarūpaṃ vata. Dukkhitanti pakatiyāpi maṃ dukkhitaṃ bhiyyo dukkhāpayasi.

Puna devī gāthamāha –

238.

『『Ye vippamuttā anavajjabhogino, parinibbutā lokamimaṃ caranti;

Tamariyamaggaṃ paṭipajjamānaṃ, na ussahe vārayituṃ kumāra』』nti.

Tattha vippamuttāti rāgādīhi vippamuttā. Parinibbutāti kilesaparinibbānena nibbutā. Tamariyamagganti taṃ tesaṃ buddhādīnaṃ ariyānaṃ santakaṃ maggaṃ paṭipajjamānaṃ mama puttaṃ vāretuṃ na ussahāmi devāti.

Tassā vacanaṃ sutvā rājā osānagāthamāha –

239.

『『Addhā have sevitabbā sapaññā, bahussutā ye bahuṭhānacintino;

Yesāyaṃ sutvāna subhāsitāni, appossukkā vītasokā sudhammā』』ti.

Tattha bahuṭhānacintinoti bahukāraṇacintino. Yesāyanti yesaṃ ayaṃ. Somanassakumārasseva hi sā subhāsitaṃ sutvā appossukkā jātā, rājāpi tadeva sandhāyāha.

Mahāsatto mātāpitaro vanditvā 『『sace mayhaṃ doso atthi, khamathā』』ti mahājanassa añjaliṃ katvā himavantābhimukho gantvā manussesu nivattesu manussavaṇṇenāgantvā devatāhi satta pabbatarājiyo atikkamitvā himavantaṃ nīto vissakammunā nimmitāya paṇṇasālāya isipabbajjaṃ pabbaji. Taṃ tattha yāva soḷasavassakālā rājakulaparicārikavesena devatāyeva upaṭṭhahiṃsu. Kūṭajaṭilampi mahājano pothetvā jīvitakkhayaṃ pāpesi. Mahāsatto jhānābhiññaṃ nibbattetvā brahmalokūpago ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā 『『evaṃ, bhikkhave, pubbepesa mayhaṃ vadhāya parisakkiyevā』』ti vatvā jātakaṃ samodhānesi – 『『tadā kuhako devadatto ahosi, mātā mahāmāyā, mahārakkhito sāriputto, somanassakumāro pana ahameva ahosi』』nti.

Somanassajātakavaṇṇanā navamā.

[506] 10. Campeyyajātakavaṇṇanā

Kānu vijjurivābhāsīti idaṃ satthā jetavane viharanto uposathakammaṃ ārabbha kathesi. Tadā hi satthā 『『sādhu vo kataṃ upāsakā uposathavāsaṃ vasantehi, porāṇakapaṇḍitā nāgasampattiṃ pahāya uposathavāsaṃ vasiṃsuyevā』』ti vatvā tehi yācito atītaṃ āhari.

Atīte aṅgaraṭṭhe aṅge ca magadharaṭṭhe magadhe ca rajjaṃ kārente aṅgamagadharaṭṭhānaṃ antare campā nāma nadī, tattha nāgabhavanaṃ ahosi. Campeyyo nāma nāgarājā rajjaṃ kāresi. Kadāci magadharājā aṅgaraṭṭhaṃ gaṇhāti, kadāci aṅgarājā magadharaṭṭhaṃ. Athekadivasaṃ magadharājā aṅgena saddhiṃ yujjhitvā yuddhaparājito assaṃ āruyha palāyanto aṅgarañño yodhehi anubaddho puṇṇaṃ campānadiṃ patvā 『『parahatthe maraṇato nadiṃ pavisitvā mataṃ seyyo』』ti asseneva saddhiṃ nadiṃ otari. Tadā campeyyo nāgarājā antodake ratanamaṇḍapaṃ nimminitvā mahāparivāro mahāpānaṃ pivati. Asso raññā saddhiṃ udake nimujjitvā nāgarañño purato otari. Nāgarājā alaṅkatapaṭiyattaṃ rājānaṃ disvā sinehaṃ uppādetvā āsanā uṭṭhāya 『『mā bhāyi, mahārājā』』ti rājānaṃ attano pallaṅke nisīdāpetvā udake nimuggakāraṇaṃ pucchi. Rājā yathābhūtaṃ kathesi. Atha naṃ 『『mā bhāyi, mahārāja, ahaṃ taṃ dvinnaṃ raṭṭhānaṃ sāmikaṃ karissāmī』』ti assāsetvā sattāhaṃ mahantaṃ yasaṃ anubhavitvā sattame divase magadharājena saddhiṃ nāgabhavanā nikkhami. Magadharājā nāgarājassānubhāvena aṅgarājānaṃ gahetvā jīvitā voropetvā dvīsu raṭṭhesu rajjaṃ kāresi. Tato paṭṭhāya rañño ca nāgarājassa ca vissāso thiro ahosi. Rājā anusaṃvaccharaṃ campānadītīre ratanamaṇḍapaṃ kāretvā mahantena pariccāgena nāgarañño balikammaṃ karoti. Sopi mahantena parivārena nāgabhavanā nikkhamitvā balikammaṃ sampaṭicchati. Mahājano nāgarañño sampattiṃ oloketi.

Tadā bodhisatto daliddakule nibbatto rājaparisāya saddhiṃ nadītīraṃ gantvā taṃ nāgarājassa sampattiṃ disvā lobhaṃ uppādetvā taṃ patthayamāno dānaṃ datvā sīlaṃ rakkhitvā campeyyanāgarājassa kālakiriyato sattame divase cavitvā tassa vasanapāsāde sirigabbhe sirisayanapiṭṭhe nibbatti . Sarīraṃ sumanadāmavaṇṇaṃ mahantaṃ ahosi. So taṃ disvā vippaṭisārī hutvā 『『mayā katakusalanissandena chasu kāmasaggesu issariyaṃ koṭṭhe paṭisāmitaṃ dhaññaṃ viya ahosi. Svāhaṃ imissā tiracchānayoniyā paṭisandhiṃ gaṇhiṃ, kiṃ me jīvitenā』』ti maraṇāya cittaṃ uppādesi. Atha naṃ sumanā nāma nāgamāṇavikā disvā 『『mahānubhāvo satto nibbatto bhavissatī』』ti sesanāgamāṇavikānaṃ saññaṃ adāsi, sabbā nānātūriyahatthā āgantvā tassa upahāraṃ kariṃsu. Tassa taṃ nāgabhavanaṃ sakkabhavanaṃ viya ahosi, maraṇacittaṃ paṭippassambhi, sappasarīraṃ vijahitvā sabbālaṅkārapaṭimaṇḍito sayanapiṭṭhe nisīdi. Athassa tato paṭṭhāya yaso mahā ahosi.

So tattha nāgarajjaṃ kārento aparabhāge vippaṭisārī hutvā 『『kiṃ me imāya tiracchānayoniyā , uposathavāsaṃ vasitvā ito muccitvā manussapathaṃ gantvā saccāni paṭivijjhitvā dukkhassantaṃ karissāmī』』ti cintetvā tato paṭṭhāya tasmiṃyeva pāsāde uposathakammaṃ karoti. Alaṅkatanāgamāṇavikā tassa santikaṃ gacchanti, yebhuyyenassa sīlaṃ bhijjati. So tato paṭṭhāya pāsādā nikkhamitvā uyyānaṃ gacchati. Tā tatrāpi gacchanti, uposatho bhijjateva. So cintesi 『『mayā ito nāgabhavanā nikkhamitvā manussalokaṃ gantvā uposathavāsaṃ vasituṃ vaṭṭatī』』ti. So tato paṭṭhāya uposathadivasesu nāgabhavanā nikkhamitvā ekassa paccantagāmassa avidūre mahāmaggasamīpe vammikamatthake 『『mama cammādīhi atthikā gaṇhantu, maṃ kīḷāsappaṃ vā kātukāmā karontū』』ti sarīraṃ dānamukhe vissajjetvā bhoge ābhujitvā nipanno uposathavāsaṃ vasati. Mahāmaggena gacchantā ca āgacchantā ca taṃ disvā gandhādīhi pūjetvā pakkamanti. Paccantagāmavāsino gantvā 『『mahānubhāvo nāgarājā』』ti tassa upari maṇḍapaṃ karitvā samantā vālukaṃ okiritvā gandhādīhi pūjayiṃsu. Tato paṭṭhāya manussā mahāsatte pasīditvā pūjaṃ katvā puttaṃ patthenti, dhītaraṃ patthenti.

Mahāsattopi uposathakammaṃ karonto cātuddasīpannarasīsu vammikamatthake nipajjitvā pāṭipade nāgabhavanaṃ gacchati. Tassevaṃ uposathaṃ karontassa addhā vītivatto. Ekadivasaṃ sumanā aggamahesī āha 『『deva , tvaṃ manussalokaṃ gantvā uposathaṃ upavasasi, manussaloko ca sāsaṅko sappaṭibhayo, sace te bhayaṃ uppajjeyya, atha mayaṃ yena nimittena jāneyyāma, taṃ no ācikkhāhī』』ti. Atha naṃ mahāsatto maṅgalapokkharaṇiyā tīraṃ netvā 『『sace maṃ bhadde, koci paharitvā kilamessati, imissā pokkharaṇiyā udakaṃ āvilaṃ bhavissati, sace supaṇṇo gahessati, udakaṃ pakkuthissati, sace ahituṇḍiko gaṇhissati, udakaṃ lohitavaṇṇaṃ bhavissatī』』ti āha. Evaṃ tassā tīṇi nimittāni ācikkhitvā cātuddasīuposathaṃ adhiṭṭhāya nāgabhavanā nikkhamitvā tattha gantvā vammikamatthake nipajji sarīrasobhāya vammikaṃ sobhayamāno. Sarīrañhissa rajatadāmaṃ viya setaṃ ahosi matthako rattakambalageṇḍuko viya. Imasmiṃ pana jātake bodhisattassa sarīraṃ naṅgalasīsapamāṇaṃ ahosi, bhūridattajātake (jā. 2.22.784 ādayo) ūruppamāṇaṃ, saṅkhapālajātake (jā. 2.17.143 ādayo) ekadoṇikanāvapamāṇaṃ.

Tadā eko bārāṇasivāsī māṇavo takkasilaṃ gantvā disāpāmokkhassa ācariyassa santike alampāyanamantaṃ uggaṇhitvā tena maggena attano gehaṃ gacchanto mahāsattaṃ disvā 『『imaṃ sappaṃ gahetvā gāmanigamarājadhānīsu kīḷāpento dhanaṃ uppādessāmī』』ti cintetvā dibbosadhāni gahetvā dibbamantaṃ parivattetvā tassa santikaṃ agamāsi. Dibbamantasutakālato paṭṭhāya mahāsattassa kaṇṇesu ayasalākapavesanakālo viya jāto, matthako sikharena abhimatthiyamāno viya jāto. So 『『ko nu kho eso』』ti bhogantarato sīsaṃ ukkhipitvā olokento ahituṇḍikaṃ disvā cintesi 『『mama visaṃ mahantaṃ, sacāhaṃ kujjhitvā nāsavātaṃ vissajjessāmi, etassa sarīraṃ bhasmamuṭṭhi viya vippakirissati, atha me sīlaṃ khaṇḍaṃ bhavissati, na dāni taṃ olokessāmī』』ti. So akkhīni nimmīletvā sīsaṃ bhogantare ṭhapesi.

Ahituṇḍiko brāhmaṇo osadhaṃ khāditvā mantaṃ parivattetvā kheḷaṃ mahāsattassa sarīre opi, osadhānañca mantassa cānubhāvena kheḷena phuṭṭhaphuṭṭhaṭṭhāne phoṭānaṃ uṭṭhānakālo viya jāto. Atha naṃ so naṅguṭṭhe gahetvā kaḍḍhitvā dīghaso nipajjāpetvā ajapadena daṇḍena uppīḷento dubbalaṃ katvā sīsaṃ daḷhaṃ gahetvā nippīḷi, mahāsattassa mukhaṃ vivari. Athassa mukhe kheḷaṃ opitvā osadhamantaṃ katvā dante bhindi, mukhaṃ lohitassa pūri. Mahāsatto attano sīlabhedabhayena evarūpaṃ dukkhaṃ adhivāsento akkhīni ummīletvā olokanamattampi nākari. Sopi 『『nāgarājānaṃ dubbalaṃ karissāmī』』ti naṅguṭṭhato paṭṭhāyassa aṭṭhīni cuṇṇayamāno viya sakalasarīraṃ madditvā paṭṭakaveṭhanaṃ nāma veṭhesi, tantamajjitaṃ nāma majji, naṅguṭṭhaṃ gahetvā dussapothimaṃ nāma pothesi. Mahāsattassa sakalasarīraṃ lohitamakkhitaṃ ahosi. So mahāvedanaṃ adhivāsesi.

Athassa dubbalabhāvaṃ ñatvā vallīhi peḷaṃ karitvā tattha naṃ pakkhipitvā paccantagāmaṃ netvā mahājanamajjhe kīḷāpesi. Nīlādīsu vaṇṇesu vaṭṭacaturassādīsu saṇṭhānesu aṇuṃthūlādīsu pamāṇesu yaṃ yaṃ brāhmaṇo icchati, mahāsatto taṃtadeva katvā naccati, phaṇasataṃ phaṇasahassampi karotiyeva. Mahājano pasīditvā bahuṃ dhanaṃ adāsi. Ekadivasameva kahāpaṇasahassañceva sahassagghanake ca parikkhāre labhi. Brāhmaṇo āditova sahassaṃ labhitvā 『『vissajjessāmī』』ti cintesi, taṃ pana dhanaṃ labhitvā 『『paccantagāmeyeva tāva me ettakaṃ dhanaṃ laddhaṃ, rājarājamahāmaccānaṃ santike bahuṃ dhanaṃ labhissāmī』』ti sakaṭañca sukhayānakañca gahetvā sakaṭe parikkhāre ṭhapetvā sukhayānake nisinno mahantena parivārena mahāsattaṃ gāmanigamādīsu kīḷāpento 『『bārāṇasiyaṃ uggasenarañño santike kīḷāpetvā vissajjessāmī』』ti agamāsi. So maṇḍūke māretvā nāgarañño deti. Nāgarājā 『『punappunaṃ esa maṃ nissāya māressatī』』ti na khādati. Athassa madhulāje adāsi. Mahāsatto 『『sacāhaṃ bhojanaṃ gaṇhissāmi, antopeḷāya eva maraṇaṃ bhavissatī』』ti tepi na khādati. Brāhmaṇo māsamattena bārāṇasiṃ patvā dvāragāmesu kīḷāpento bahuṃ dhanaṃ labhi.

Rājāpi naṃ pakkosāpetvā 『『amhākaṃ kīḷāpehī』』ti āha. 『『Sādhu, deva, sve pannarase tumhākaṃ kīḷāpessāmī』』ti. Rājā 『『sve nāgarājā rājaṅgaṇe naccissati, mahājano sannipatitvā passatū』』ti bheriṃ carāpetvā punadivase rājaṅgaṇaṃ alaṅkārāpetvā brāhmaṇaṃ pakkosāpesi. So ratanapeḷāya mahāsattaṃ netvā vicittatthare peḷaṃ ṭhapetvā nisīdi. Rājāpi pāsādā oruyha mahājanaparivuto rājāsane nisīdi. Brāhmaṇo mahāsattaṃ nīharitvā naccāpesi. Mahājano sakabhāvena saṇṭhātuṃ asakkonto celukkhepasahassaṃ pavatteti. Bodhisattassa upari sattaratanavassaṃ vassati. Tassa gahitassa māso sampūri. Ettakaṃ kālaṃ nirāhārova ahosi. Sumanā 『『aticirāyati me piyasāmiko, idānissa idha anāgacchantassa māso sampuṇṇo, kiṃ nu kho kāraṇa』』nti gantvā pokkharaṇiṃ olokentī lohitavaṇṇaṃ udakaṃ disvā 『『ahituṇḍikena gahito bhavissatī』』ti ñatvā nāgabhavanā nikkhamitvā vammikasantikaṃ gantvā mahāsattassa gahitaṭṭhānañca kilamitaṭṭhānañca disvā roditvā kanditvā paccantagāmaṃ gantvā pucchitvā taṃ pavattiṃ sutvā bārāṇasiṃ gantvā rājaṅgaṇe parisamajjhe ākāse rodamānā aṭṭhāsi. Mahāsatto naccantova ākāsaṃ oloketvā taṃ disvā lajjito peḷaṃ pavisitvā nipajji. Rājā tassa peḷaṃ paviṭṭhakāle 『『kiṃ nu kho kāraṇa』』nti ito cito ca olokento taṃ ākāse ṭhitaṃ disvā paṭhamaṃ gāthamāha –

240.

『『Kā nu vijjurivābhāsi, osadhī viya tārakā;

Devatā nusi gandhabbī, na taṃ maññāmī mānusi』』nti.

Tattha na taṃ maññāmi mānusinti ahaṃ taṃ mānusīti na maññāmi, tayā ekāya devatāya gandhabbiyā vā bhavituṃ vaṭṭatīti vadati.

Idāni tesaṃ vacanapaṭivacanagāthā honti –

241.

『『Namhi devī na gandhabbī, na mahārāja mānusī;

Nāgakaññāsmi bhaddante, atthenamhi idhāgatā.

242.

『『Vibbhantacittā kupitindriyāsi, nettehi te vārigaṇā savanti;

Kiṃ te naṭṭhaṃ kiṃ pana patthayānā, idhāgatā nāri tadiṅgha brūhi.

243.

『『Yamuggatejo uragoti cāhu, nāgoti naṃ āhu janā janinda;

Tamaggahī puriso jīvikattho, taṃ bandhanā muñca patī mameso.

244.

『『Kathaṃ nvayaṃ balaviriyūpapanno, hatthattamāgacchi vanibbakassa;

Akkhāhi me nāgakaññe tamatthaṃ, kathaṃ vijānemu gahītanāgaṃ.

245.

『『Nagarampi nāgo bhasmaṃ kareyya, tathā hi so balaviriyūpapanno;

Dhammañca nāgo apacāyamāno, tasmā parakkamma tapo karotī』』ti.

Tattha atthenamhīti ahaṃ ekaṃ kāraṇaṃ paṭicca idhāgatā. Kupitindriyāti kilantindriyā. Vārigaṇāti assubindughaṭā. Uragoti cāhūti uragoti cāyaṃ mahājano kathesi. Tamaggahī purisoti ayaṃ puriso taṃ nāgarājānaṃ jīvikatthāya aggahesi. Vanibbakassāti imassa vanibbakassa kathaṃ nu esa mahānubhāvo samāno hatthattaṃ āgatoti pucchati. Dhammañcāti pañcasīladhammaṃ uposathavāsadhammañca garuṃ karonto viharati, tasmā iminā purisena gahitopi 『『sacāhaṃ imassa upari nāsavātaṃ vissajjessāmi, bhasmamuṭṭhi viya vikirissati, evaṃ me sīlaṃ bhijjissatī』』ti sīlabhedabhayā parakkamma taṃ dukkhaṃ adhivāsetvā tapo karoti, vīriyameva karotīti āha.

Rājā 『『kahaṃ paneso iminā gahito』』ti pucchi. Athassa sā ācikkhantī gāthamāha –

246.

『『Cātuddasiṃ pañcadasiñca rāja, catuppathe sammati nāgarājā;

Tamaggahī puriso jīvikattho, taṃ bandhanā muñca patī mameso』』ti.

Tattha catuppatheti catukkamaggassa āsannaṭṭhāne ekasmiṃ vammike caturaṅgasamannāgataṃ adhiṭṭhānaṃ adhiṭṭhahitvā uposathavāsaṃ vasanto nipajjatīti attho. Taṃ bandhanāti taṃ evaṃ dhammikaṃ guṇavantaṃ nāgarājānaṃ etassa dhanaṃ datvā peḷabandhanā pamuñca.

Evañca pana vatvā punapi taṃ yācantī dve gāthā abhāsi –

247.

『『Soḷasitthisahassāni, āmuttamaṇikuṇḍalā;

Vārigehasayā nārī, tāpi taṃ saraṇaṃ gatā.

248.

『『Dhammena mocehi asāhasena, gāmena nikkhena gavaṃ satena;

Ossaṭṭhakāyo urago carātu, puññatthiko muñcatu bandhanasmā』』ti.

Tattha soḷasitthisahassānīti mā tvaṃ esa yo vā so vā daliddanāgoti maññittha. Etassa hi ettakā sabbālaṅkārapaṭimaṇḍitā itthiyova, sesā sampatti aparimāṇāti dasseti. Vārigehasayāti udakacchadanaṃ udakagabbhaṃ katvā tattha sayanasīlā. Ossaṭṭhakāyoti nissaṭṭhakāyo hutvā. Carātūti caratu.

Atha naṃ rājā tisso gāthā abhāsi –

249.

『『Dhammena mocemi asāhasena, gāmena nikkhena gavaṃ satena;

Ossaṭṭhakāyo urago carātu, puññatthiko muñcatu bandhanasmā.

250.

『『Dammi nikkhasataṃ ludda, thūlañca maṇikuṇḍalaṃ;

Catussadañca pallaṅkaṃ, umāpupphasarinnibhaṃ.

251.

『『Dve ca sādisiyo bhariyā, usabhañca gavaṃ sataṃ;

Ossaṭṭhakāyo urago carātu, puññatthiko muñcatu bandhanasmā』』ti.

Tattha luddāti rājā uragaṃ mocetuṃ ahituṇḍikaṃ āmantetvā tassa dātabbaṃ deyyadhammaṃ dassento evamāha. Gāthā pana heṭṭhā vuttatthāyeva.

Atha naṃ luddo āha –

252.

『『Vināpi dānā tava vacanaṃ janinda, muñcemu naṃ uragaṃ bandhanasmā;

Ossaṭṭhakāyo urago carātu, puññatthiko muñcatu bandhanasmā』』ti.

Tattha tava vacananti mahārāja, vināpi dānena tava vacanameva amhākaṃ garu. Muñcemu nanti muñcissāmi etanti vadati.

Evañca pana vatvā mahāsattaṃ peḷato nīhari. Nāgarājā nikkhamitvā pupphantaraṃ pavisitvā taṃ attabhāvaṃ vijahitvā māṇavakavaṇṇena alaṅkatasarīro hutvā pathaviṃ bhindanto viya nikkhanto aṭṭhāsi. Sumanā ākāsato otaritvā tassa santike ṭhitā. Nāgarājā añjaliṃ paggayha rājānaṃ namassamāno aṭṭhāsi. Tamatthaṃ pakāsento satthā dve gāthā abhāsi –

253.

『『Mutto campeyyako nāgo, rājānaṃ etadabravi;

Namo te kāsirājatthu, namo te kāsivaḍḍhana;

Añjaliṃ te paggaṇhāmi, passeyyaṃ me nivesanaṃ.

254.

『『Addhā hi dubbissasametamāhu, yaṃ mānuso vissase amānusamhi;

Sace ca maṃ yācasi etamatthaṃ, dakkhemu te nāga nivesanānī』』ti.

Tattha passeyyaṃ me nivesananti mama nivesanaṃ campeyyanāgabhavanaṃ ramaṇīyaṃ passitabbayuttakaṃ. Taṃ te ahaṃ dassetukāmo, taṃ sabalavāhano tvaṃ āgantvā passa, narindāti vadati. Dubbissasanti duvissāsanīyaṃ. Sace cāti sace maṃ yācasi, passeyyāma te nivesanāni, api ca kho pana taṃ na saddahāmīti vadati.

Atha naṃ saddahāpetuṃ sapathaṃ karonto mahāsatto dve gāthā abhāsi –

255.

『『Sacepi vāto girimāvaheyya, cando ca suriyo ca chamā pateyyuṃ;

Sabbā ca najjo paṭisotaṃ vajeyyuṃ, na tvevahaṃ rāja musā bhaṇeyyaṃ.

256.

『『Nabhaṃ phaleyya udadhīpi susse, saṃvaṭṭaye bhūtadharā vasundharā;

Siluccayo meru samūlamuppate, na tvevahaṃ rāja musā bhaṇeyya』』nti.

Tattha saṃvaṭṭaye bhūtadharā vasundharāti ayaṃ bhūtadharāti ca vasundharāti ca saṅkhaṃ gatā mahāpathavī kilañjaṃ viya saṃvaṭṭeyya. Samūlamuppateti evaṃ mahāsinerupabbato samūlo uṭṭhāya purāṇapaṇṇaṃ viya ākāse pakkhandeyya.

So mahāsattena evaṃ vuttepi asaddahanto –

257.

『『Addhā hi dubbissasametamāhu, yaṃ mānuso vissase amānusamhi;

Sace ca maṃ yācasi etamatthaṃ, dakkhemu te nāga nivesanānī』』ti. –

Punapi tameva gāthaṃ vatvā 『『tvaṃ mayā kataguṇaṃ jānituṃ arahasi, saddahituṃ pana yuttabhāvaṃ vā ayuttabhāvaṃ vā ahaṃ jānissāmī』』ti pakāsento itaraṃ gāthamāha –

258.

『『Tumhe khottha ghoravisā uḷārā, mahātejā khippakopī ca hotha;

Maṃkāraṇā bandhanasmā pamutto, arahasi no jānituye katānī』』ti.

Tattha uḷārāti uḷāravisā. Jānituyeti jānituṃ.

Atha naṃ saddahāpetuṃ puna sapathaṃ karonto mahāsatto gāthamāha –

259.

『『So paccataṃ niraye ghorarūpe, mā kāyikaṃ sātamalattha kiñci;

Peḷāya baddho maraṇaṃ upetu, yo tādisaṃ kammakataṃ na jāne』』ti.

Tattha paccatanti paccatu. Kammakatanti katakammaṃ evaṃ guṇakārakaṃ tumhādisaṃ yo na jānāti, so evarūpo hotūti vadati.

Athassa rājā saddahitvā thutiṃ karonto gāthamāha –

260.

『『Saccappaṭiññā tava mesa hotu, akkodhano hohi anupanāhī;

Sabbañca te nāgakulaṃ supaṇṇā, aggiṃva gimhesu vivajjayantū』』ti.

Tattha tava mesa hotūti tava esā paṭiññā saccā hotu. Aggiṃva gimhesu vivajjayantūti yathā manussā gimhakāle santāpaṃ anicchantā jalamānaṃ aggiṃ vivajjenti, evaṃ vivajjentu dūratova pariharantu.

Mahāsattopi rañño thutiṃ karonto itaraṃ gāthamāha –

261.

『『Anukampasī nāgakulaṃ janinda, mātā yathā suppiyaṃ ekaputtaṃ;

Ahañca te nāgakulena saddhiṃ, kāhāmi veyyāvaṭikaṃ uḷāra』』nti.

Taṃ sutvā rājā nāgabhavanaṃ gantukāmo senaṃ gamanasajjaṃ kātuṃ āṇāpento gāthamāha –

262.

『『Yojentu ve rājarathe sucitte, kambojake assatare sudante;

Nāge ca yojentu suvaṇṇakappane, dakkhemu nāgassa nivesanānī』』ti.

Tattha kambojake assatare sudanteti susikkhite kambojaraṭṭhasambhave assatare yojentu.

Itarā abhisambuddhagāthā –

263.

『『Bherī mudiṅgā paṇavā ca saṅkhā, avajjayiṃsu uggasenassa rañño;

Pāyāsi rājā bahu sobhamāno, purakkhato nārigaṇassa majjhe』』ti.

Tattha bahu sobhamānoti bhikkhave, bārāṇasirājā soḷasahi nārīsahassehi purakkhato parivārito tassa nārīgaṇassa majjhe bārāṇasito nāgabhavanaṃ gacchanto ativiya sobhamāno pāyāsi.

Tassa nagarā nikkhantakāleyeva mahāsatto attano ānubhāvena nāgabhavanaṃ sabbaratanamayaṃ pākārañca dvāraṭṭālake ca dissamānarūpe katvā nāgabhavanagāmiṃ maggaṃ alaṅkatapaṭiyattaṃ māpesi . Rājā sapariso tena maggena nāgabhavanaṃ pavisitvā ramaṇīyaṃ bhūmibhāgañca pāsāde ca addasa. Tamatthaṃ pakāsento satthā āha –

264.

『『Suvaṇṇacitakaṃ bhūmiṃ, addakkhi kāsivaḍḍhano;

Sovaṇṇamayapāsāde, veḷuriyaphalakatthate.

265.

『『Sa rājā pāvisi byamhaṃ, campeyyassa nivesanaṃ;

Ādiccavaṇṇasannibhaṃ, kaṃsavijjupabhassaraṃ.

266.

『『Nānārukkhehi sañchannaṃ, nānāgandhasamīritaṃ;

So pāvekkhi kāsirājā, campeyyassa nivesanaṃ.

267.

『『Paviṭṭhasmiṃ kāsiraññe, campeyyassa nivesanaṃ;

Dibbā tūriyā pavajjiṃsu, nāgakaññā ca naccisuṃ.

268.

『『Taṃ nāgakaññā caritaṃ gaṇena, anvāruhī kāsirājā pasanno;

Nisīdi sovaṇṇamayamhi pīṭhe, sāpassaye candanasāralitte』』ti.

Tattha suvaṇṇacitakanti suvaṇṇavālukāya santhataṃ. Byamhanti alaṅkatanāgabhavanaṃ. Campeyyassāti nāgabhavanaṃ pavisitvā campeyyanāgarājassa nivesanaṃ pāvisi. Kaṃsavijjupabhassaranti meghamukhe sañcaraṇasuvaṇṇavijju viya obhāsamānaṃ. Nānāgandhasamīritanti nānāvidhehi dibbagandhehi anusañcaritaṃ. Caritaṃ gaṇenāti taṃ nivesanaṃ nāgakaññāgaṇena caritaṃ anusañcaritaṃ. Candanasāralitteti dibbasāracandanena anulitte.

Tattha nisinnamattassevassa nānaggarasaṃ dibbabhojanaṃ upanāmesuṃ, tathā soḷasannaṃ itthisahassānaṃ sesarājaparisāya ca. So sattāhamattaṃ sapariso dibbannapānādīni paribhuñjitvā dibbehi kāmaguṇehi abhiramitvā sukhasayane nisinno mahāsattassa yasaṃ vaṇṇetvā 『『nāgarāja, tvaṃ evarūpaṃ sampattiṃ pahāya manussaloke vammikamatthake nipajjitvā kasmā uposathavāsaṃ vasī』』ti pucchi. Sopissa kathesi. Tamatthaṃ pakāsento satthā āha –

269.

『『So tattha bhutvā ca atho ramitvā, campeyyakaṃ kāsirājā avoca;

Vimānaseṭṭhāni imāni tuyhaṃ, ādiccavaṇṇāni pabhassarāni;

Netādisaṃ atthi manussaloke, kiṃ patthayaṃ nāga tapo karosi.

270.

『『Tā kambukāyūradharā suvatthā, vaṭṭaṅgulī tambatalūpapannā;

Paggayha pāyenti anomavaṇṇā, netādisaṃ atthi manussaloke;

Kiṃ patthayaṃ nāga tapo karosi.

271.

『『Najjo ca temā puthulomamacchā, āṭāsakuntābhirudā sutitthā;

Netādisaṃ atthi manussaloke, kiṃ patthayaṃ nāga tapo karosi.

272.

『『Koñcā mayūrā diviyā ca haṃsā, vaggussarā kokilā sampatanti;

Netādisaṃ atthi manussaloke, kiṃ patthayaṃ nāga tapo karosi.

273.

『『Ambā ca sālā tilakā ca jambuyo, uddālakā pāṭaliyo ca phullā;

Netādisaṃ atthi manussaloke, kiṃ patthayaṃ nāga tapo karosi.

274.

『『Imā ca te pokkharañño samantato, dibbā ca gandhā satataṃ pavāyanti;

Netādisaṃ atthi manussaloke, kiṃ patthayaṃ nāga tapo karosi.

275.

『『Na puttahetu na dhanassa hetu, na āyuno cāpi janinda hetu;

Manussayoniṃ abhipatthayāno, tasmā parakkamma tapo karomī』』ti.

Tattha tāti soḷasasahassanāgakaññāyo sandhāyāha. Kambukāyūradharāti suvaṇṇābharaṇadharā. Vaṭṭaṅgulīti pavāḷaṅkurasadisavaṭṭaṅgulī. Tambatalūpapannāti abhirattehi hatthapādatalehi samannāgatā. Pāyentīti dibbapānaṃ ukkhipitvā taṃ pāyenti. Puthulomamacchāti puthulapattehi nānāmacchehi samannāgatā. Āṭāsakuntābhirudāti āṭāsaṅkhātehi sakuṇehi abhirudā. Sutitthāti sundaratitthā. Diviyā ca haṃsāti dibbahaṃsā ca. Sampatantīti manuññaravaṃ ravantā rukkhato rukkhaṃ sampatanti. Dibbā ca gandhāti tāsu pokkharaṇīsu satataṃ dibbagandhā vāyanti. Abhipatthayānoti patthayanto vicarāmi. Tasmāti tena kāraṇena parakkamma vīriyaṃ paggahetvā tapo karomi, uposathaṃ upavasāmīti.

Evaṃ vutte rājā āha –

276.

『『Tvaṃ lohitakkho vihatantaraṃso, alaṅkato kappitakesamassu;

Surosito lohitacandanena, gandhabbarājāva disā pabhāsasi.

277.

『『Deviddhipattosi mahānubhāvo, sabbehi kāmehi samaṅgibhūto;

Pucchāmi taṃ nāgarājetamatthaṃ, seyyo ito kena manussaloko』』ti.

Tattha surositoti suvilitto.

Athassa ācikkhanto nāgarājā āha –

278.

『『Janinda nāññatra manussalokā, suddhīva saṃvijjati saṃyamo vā;

Ahañca laddhāna manussayoniṃ, kāhāmi jātimaraṇassa anta』』nti.

Tattha suddhī vāti mahārāja, aññatra manussalokā amatamahānibbānasaṅkhātā suddhi vā sīlasaṃyamo vā natthi. Antanti manussayoniṃ laddhā jātimaraṇassa antaṃ karissāmīti tapo karomīti.

Taṃ sutvā rājā āha –

279.

『『Addhā have sevitabbā sapaññā, bahussutā ye bahuṭhānacintino;

Nāriyo ca disvāna tuvañca nāga, kāhāmi puññāni anappakānī』』ti.

Tattha nāriyo cāti imā tava nāgakaññāyo ca tuvañca disvā bahūni puññāni karissāmīti vadati.

Atha naṃ nāgarājā āha –

280.

『『Addhā have sevitabbā sapaññā, bahussutā ye bahuṭhānacintino;

Nāriyo ca disvāna mamañca rāja, karohi puññāni anappakānī』』ti.

Tattha karohīti kareyyāsi, mahārājāti.

Evaṃ vutte uggaseno gantukāmo hutvā 『『nāgarāja, ciraṃ vasimha, gamissāmā』』ti āpucchi. Atha naṃ mahāsatto 『『tena hi mahārāja, yāvadicchakaṃ dhanaṃ gaṇhāhī』』ti dhanaṃ dassento āha –

281.

『『Idañca me jātarūpaṃ pahūtaṃ, rāsī suvaṇṇassa ca tālamattā;

Ito haritvāna suvaṇṇagharāni, karassu rūpiyapākāraṃ karontu.

282.

『『Muttā ca vāhasahassāni pañca, veḷuriyamissāni ito haritvā;

Antepure bhūmiyaṃ santharantu, nikkaddamā hehiti nīrajā ca.

283.

『『Etādisaṃ āvasa rājaseṭṭha, vimānaseṭṭhaṃ bahu sobhamānaṃ;

Bārāṇasiṃ nagaraṃ iddhaṃ phītaṃ, rajjañca kārehi anomapaññā』』ti.

Tattha rāsīti tesu tesu ṭhānesu tālapamāṇā rāsiyo. Suvaṇṇagharānīti suvaṇṇagehāni. Nikkaddamāti evaṃ te antepure bhūmi nikkaddamā ca nirajā ca bhavissati. Etādisanti evarūpaṃ suvaṇṇamayaṃ rajatapākāraṃ muttāveḷuriyasanthatabhūmibhāgaṃ. Phītanti phītaṃ bārāṇasinagarañca āvasa. Anomapaññāti alāmakapaññā.

Rājā tassa kathaṃ sutvā adhivāsesi. Atha mahāsatto nāgabhavane bheriṃ carāpesi 『『sabbā rājaparisā yāvadicchakaṃ hiraññasuvaṇṇādikaṃ dhanaṃ gaṇhantū』』ti. Rañño ca anekehi sakaṭasatehi dhanaṃ pesesi. Rājā mahantena yasena nāgabhavanā nikkhamitvā bārāṇasimeva gato. Tato paṭṭhāya kira jambudīpatalaṃ sahiraññaṃ jātaṃ.

Satthā imaṃ dhammadesanaṃ āharitvā 『『evaṃ porāṇakapaṇḍitā nāgasampattiṃ pahāya uposathavāsaṃ vasiṃsū』』ti vatvā jātakaṃ samodhānesi – 『『tadā ahituṇḍiko devadatto ahosi, sumanā rāhulamātā, uggaseno sāriputto, campeyyanāgarājā pana ahameva ahosi』』nti.

Campeyyajātakavaṇṇanā dasamā.

[507] 11. Mahāpalobhanajātakavaṇṇanā

Brahmalokā cavitvānāti idaṃ satthā jetavane viharanto visuddhasaṃkilesaṃ ārabbha kathesi. Vatthu heṭṭhā vitthāritameva. Idha pana satthā 『『bhikkhu mātugāmo nāmesa visuddhasattepi saṃkiliṭṭhe karotī』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyanti cūḷapalobhane (jā. 1.3.37 ādayo) vuttanayeneva atītavatthu vitthāritabbaṃ. Tadā pana mahāsatto brahmalokā cavitvā kāsirañño putto hutvā nibbatti, anitthigandhakumāro nāma ahosi. Itthīnaṃ hatthe na saṇṭhāti, purisavesena naṃ thaññaṃ pāyenti, jhānāgāre vasati, itthiyo na passati. Tamatthaṃ pakāsento satthā catasso gāthā abhāsi –

284.

『『Brahmalokā cavitvāna, devaputto mahiddhiko;

Rañño putto udapādi, sabbakāmasamiddhisu.

285.

『『Kāmā vā kāmasaññā vā, brahmaloke na vijjati;

Svāssu tāyeva saññāya, kāmehi vijigucchatha.

286.

『『Tassa cantepure āsi, jhānāgāraṃ sumāpitaṃ;

So tattha paṭisallīno, eko rahasi jhāyatha.

287.

『『Sa rājā paridevesi, puttasokena aṭṭito;

Ekaputto cayaṃ mayhaṃ, na ca kāmāni bhuñjatī』』ti.

Tattha sabbakāmasamiddhisūti sabbakāmānaṃ samiddhīsu sampattīsu ṭhitassa rañño putto hutvā eko devaputto nibbatti. Svāssūti so kumāro. Tāyevāti tāya brahmaloke nibbattitāya jhānasaññāya eva. Sumāpitanti pitarā suṭṭhu manāpaṃ katvā māpitaṃ. Rahasi jhāyathāti mātugāmaṃ apassanto vasi. Paridevesīti vilapi.

Pañcamā rañño paridevanagāthā –

288.

『『Ko nu khvettha upāyo so, ko vā jānāti kiñcanaṃ;

Yo me puttaṃ palobheyya, yathā kāmāni patthaye』』ti.

Tattha ko nu khvettha upāyoti ko nu kho ettha etassa kāmānaṃ bhuñjanaupāyo. 『『Ko nu kho idhupāyo so』』tipi pāṭho, aṭṭhakathāyaṃ pana 『『ko nu kho etaṃ upavasitvā upalāpanakāraṇaṃ jānātī』』ti vuttaṃ. Ko vā jānāti kiñcananti ko vā etassa palibodhakāraṇaṃ jānātīti attho.

Tato paraṃ diyaḍḍhagāthā abhisambuddhagāthā –

289.

『『Ahu kumārī tattheva, vaṇṇarūpasamāhitā;

Kusalā naccagītassa, vādite ca padakkhiṇā.

290.

『『Sā tattha upasaṅkamma, rājānaṃ etadabravī』』ti;

Tattha ahūti bhikkhave, tattheva antepure cūḷanāṭakānaṃ antare ekā taruṇakumārikā ahosi. Padakkhiṇāti susikkhitā.

『『Ahaṃ kho naṃ palobheyyaṃ, sace bhattā bhavissatī』』ti. –

Upaḍḍhagāthā kumārikāya vuttā.

Tattha sace bhattāti sace esa mayhaṃ pati bhavissatīti.

291.

『『Taṃ tathāvādiniṃ rājā, kumāriṃ etadabravi;

Tvaññeva naṃ palobhehi, tava bhattā bhavissatīti.

Tattha tava bhattāti tavesa pati bhavissati, tvaññeva tassa aggamahesī bhavissasi, gaccha naṃ palobhehi, kāmarasaṃ jānāpehīti.

Evaṃ vatvā rājā 『『imissā kira okāsaṃ karontū』』ti kumārassa upaṭṭhākānaṃ pesesi. Sā paccūsakāle vīṇaṃ ādāya gantvā kumārassa sayanagabbhassa bahi avidūre ṭhatvā agganakhehi vīṇaṃ vādentī madhurasarena gāyitvā taṃ palobhesi. Tamatthaṃ pakāsento satthā āha –

292.

『『Sā ca antepuraṃ gantvā, bahuṃ kāmupasaṃhitaṃ;

Hadayaṅgamā pemanīyā, citrā gāthā abhāsatha.

293.

『『Tassā ca gāyamānāya, saddaṃ sutvāna nāriyā;

Kāmacchandassa uppajji, janaṃ so paripucchatha.

294.

『『Kasseso saddo ko vā so, bhaṇati uccāvacaṃ bahuṃ;

Hadayaṅgamaṃ pemanīyaṃ, aho kaṇṇasukhaṃ mama.

295.

『『Esā kho pamadā deva, khiḍḍā esā anappikā;

Sace tvaṃ kāme bhuñjeyya, bhiyyo bhiyyo chādeyyu taṃ.

296.

『『Iṅgha āgacchatorena, avidūramhi gāyatu;

Assamassa samīpamhi, santike mayha gāyatu.

297.

『『Tirokuṭṭamhi gāyitvā, jhānāgāramhi pāvisi;

Bandhi naṃ anupubbena, āraññamiva kuñjaraṃ.

298.

『『Tassa kāmarasaṃ ñatvā, issādhammo ajāyatha;

『Ahameva kāme bhuñjeyyaṃ, mā añño puriso ahu』.

299.

『『Tato asiṃ gahetvāna, purise hantuṃ upakkami;

Ahameveko bhuñjissaṃ, mā añño puriso siyā.

300.

『『Tato jānapadā sabbe, vikkandiṃsu samāgatā;

Putto tyāyaṃ mahārāja, janaṃ heṭhetyadūsakaṃ.

301.

『『Tañca rājā vivāhesi, samhā raṭṭhā ca khattiyo;

Yāvatā vijitaṃ mayhaṃ, na te vatthabba tāvade.

302.

『『Tato so bhariyamādāya, samuddaṃ upasaṅkami;

Paṇṇasālaṃ karitvāna, vanamuñchāya pāvisi.

303.

『『Athettha isi māgacchi, samuddaṃ uparūpari;

So tassa gehaṃ pāvekkhi, bhattakāle upaṭṭhite.

304.

『『Tañca bhariyā palobhesi, passa yāva sudāruṇaṃ;

Cuto so brahmacariyamhā, iddhiyā parihāyatha.

305.

『『Rājaputto ca uñchāto, vanamūlaphalaṃ bahuṃ;

Sāyaṃ kājena ādāya, assamaṃ upasaṅkami.

306.

『『Isī ca khattiyaṃ disvā, samuddaṃ upasaṅkami;

『Vehāyasaṃ gamissa』nti, sīdate so mahaṇṇave.

307.

『『Khattiyo ca isiṃ disvā, sīdamānaṃ mahaṇṇave;

Tasseva anukampāya, imā gāthā abhāsatha.

308.

『『Abhijjamāne vārismiṃ, sayaṃ āgamma iddhiyā;

Missībhāvitthiyā gantvā, saṃsīdasi mahaṇṇave.

309.

『『Āvaṭṭanī mahāmāyā, brahmacariyavikopanā;

Sīdanti naṃ viditvāna, ārakā parivajjaye.

310.

『『Analā mudusambhāsā, duppūrā tā nadīsamā;

Sīdanti naṃ viditvāna, ārakā parivajjaye.

311.

『『Yaṃ etā upasevanti, chandasā vā dhanena vā;

Jātavedova saṃ ṭhānaṃ, khippaṃ anudahanti taṃ.

312.

『『Khattiyassa vaco sutvā, isissa nibbidā ahu;

Laddhā porāṇakaṃ maggaṃ, gacchate so vihāyasaṃ.

313.

『『Khattiyo ca isiṃ disvā, gacchamānaṃ vihāyasaṃ;

Saṃvegaṃ alabhī dhīro, pabbajjaṃ samarocayi.

314.

『『Tato so pabbajitvāna, kāmarāgaṃ virājayi;

Kāmarāgaṃ virājetvā, brāhmalokūpago ahū』』ti.

Tattha antepuranti kumārassa vasanaṭṭhānaṃ. Bahunti bahuṃ nānappakāraṃ. Kāmupasaṃhitanti kāmanissitaṃ gītaṃ pavattayamānā. Kāmacchandassāti assa anitthigandhakumārassa kāmacchando uppajji. Jananti attano santikāvacaraṃ paricārikajanaṃ. Uccāvacanti uggatañca anuggatañca. Bhuñjeyyāti sace bhuñjeyyāsi. Chādeyyu tanti ete kāmā nāma tava rucceyyuṃ. So 『『pamadā』』ti vacanaṃ sutvā tuṇhī ahosi. Itarā punadivasepi gāyi. Evaṃ kumāro paṭibaddhacitto hutvā tassā āgamanaṃ rocento paricārike āmantetvā 『『iṅghā』』ti gāthamāha.

Tirokuṭṭamhīti sayanagabbhakuṭṭassa bahi. Mā aññoti añño kāme paribhuñjanto puriso nāma mā siyā. Hantuṃ upakkamīti antaravīthiṃ otaritvā māretuṃ ārabhi. Vikandiṃsūti kumārena katipayesu purisesu pahatesu purisā palāyitvā gehāni pavisiṃsu. So purise alabhanto thokaṃ vissami. Tasmiṃ khaṇe rājaṅgaṇe sannipatitvā upakkosiṃsu. Janaṃ heṭhetyadūsakanti niraparādhaṃ janaṃ heṭheti, taṃ gaṇhāpethāti vadiṃsu. Rājā upāyena kumāraṃ gaṇhāpetvā 『『imassa kiṃ kattabba』』nti pucchi. 『『Deva, aññaṃ natthi, imaṃ pana kumāraṃ tāya kumārikāya saddhiṃ raṭṭhā pabbājetuṃ vaṭṭatī』』ti vutte tathā akāsi. Tamatthaṃ pakāsento satthā 『『tañcā』』tiādimāha. Tattha vivāhesīti pabbājesi. Na te vatthabba tāvadeti yattakaṃ mayhaṃ vijitaṃ, tattake tayā na vatthabbaṃ. Uñchāyāti phalāphalatthāya.

Tasmiṃ pana vanaṃ paviṭṭhe itarā yaṃ tattha pacitabbayuttakaṃ atthi, taṃ pacitvā tassāgamanaṃ olokentī paṇṇasāladvāre nisīdati. Evaṃ kāle gacchante ekadivasaṃ antaradīpakavāsī eko iddhimantatāpaso assamapadato nikkhamitvā maṇiphalakaṃ viya udakaṃ maddamānova ākāse uppatitvā bhikkhācāraṃ gacchanto paṇṇasālāya uparibhāgaṃ patvā dhūmaṃ disvā 『『imasmiṃ ṭhāne manussā vasanti maññe』』ti paṇṇasāladvāre otari. Sā taṃ disvā nisīdāpetvā paṭibaddhacittā hutvā itthikuttaṃ dassetvā tena saddhiṃ anācāraṃ acari. Tamatthaṃ pakāsento satthā 『『athetthā』』tiādimāha. Tattha isi māgacchīti isi āgacchi. Samuddaṃ uparūparīti samuddassa matthakamatthakena. Passa yāva sudāruṇanti passatha, bhikkhave, tāya kumārikāya yāva sudāruṇaṃ kammaṃ katanti attho.

Sāyanti sāyanhasamaye. Disvāti taṃ vijahituṃ asakkonto sakaladivasaṃ tattheva hutvā sāyanhasamaye rājaputtaṃ āgataṃ disvā palāyituṃ 『『vehāyasaṃ gamissa』』nti uppatanākāraṃ karonto patitvā mahaṇṇave sīdati. Isiṃ disvāti anubandhamāno gantvā passitvā. Anukampāyāti sacāyaṃ bhūmiyā āgato abhavissa, palāyitvā araññaṃ paviseyya, ākāsena āgato bhavissati, tasmā samudde patitopi uppatanākārameva karotīti anukampaṃ uppādetvā tasseva anukampāya abhāsatha. Tāsaṃ pana gāthānaṃ attho tikanipāte vuttoyeva. Nibbidā ahūti kāmesu nibbedo jāto. Porāṇakaṃ magganti pubbe adhigataṃ jhānavisesaṃ. Pabbajitvānāti taṃ itthiṃ manussāvāsaṃ netvā nivattitvā araññe isipabbajjaṃ pabbajitvā kāmarāgaṃ virājayi, virājetvā brahmalokūpago ahosīti.

Satthā imaṃ dhammadesanaṃ āharitvā 『『evaṃ, bhikkhave, mātugāmaṃ paṭicca visuddhasattāpi saṃkilissantī』』ti vatvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne ukkaṇṭhitabhikkhu arahattaṃ patto. Tadā anitthigandhakumāro ahameva ahosinti.

Mahāpalobhanajātakavaṇṇanā ekādasamā.

[508] 12. Pañcapaṇḍitajātakavaṇṇanā

315-336. Pañcapaṇḍitajātakaṃ mahāumaṅge āvi bhavissati.

Pañcapaṇḍitajātakavaṇṇanā dvādasamā.

[509] 13. Hatthipālajātakavaṇṇanā

Cirassaṃ vata passāmāti idaṃ satthā jetavane viharanto mahābhinikkhamanaṃ ārabbha kathesi. Tadā hi satthā 『『na, bhikkhave, idāneva, pubbepi tathāgato mahābhinikkhamanaṃ nikkhantoyevā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ esukārī nāma rājā ahosi. Tassa purohito daharakālato paṭṭhāya piyasahāyo. Te ubhopi aputtakā ahesuṃ. Te ekadivasaṃ sukhasayane nisinnā mantayiṃsu 『『amhākaṃ issariyaṃ mahantaṃ, putto vā dhītā vā natthi, kiṃ nu kho kattabba』』nti. Tato rājā purohitaṃ āha – 『『samma, sace tava gehe putto jāyissati, mama rajjassa sāmiko bhavissati, sace mama putto jāyissati, tava gehe bhogānaṃ sāmiko bhavissatī』』ti. Evaṃ ubhopi aññamaññaṃ saṅkariṃsu.

Athekadivasaṃ purohito bhogagāmaṃ gantvā āgamanakāle dakkhiṇadvārena nagaraṃ pavisanto bahinagare ekaṃ bahuputtikaṃ nāma duggatitthiṃ passi. Tassā satta puttā sabbeva arogā, eko pacanabhājanakapallaṃ gaṇhi, eko sayanakaṭasārakaṃ, eko purato gacchati, eko pacchato, eko aṅguliṃ gaṇhi, eko aṅke nisinno, eko khandhe. Atha naṃ purohito pucchi 『『bhadde, imesaṃ dārakānaṃ pitā kuhi』』nti? 『『Sāmi, imesaṃ pitā nāma nibaddho natthī』』ti. 『『Evarūpe satta putte kinti katvā alatthā』』ti? Sā aññaṃ gahaṇaṃ apassantī nagaradvāre ṭhitaṃ nigrodharukkhaṃ dassetvā 『『sāmi etasmiṃ nigrodhe adhivatthāya devatāya santike patthetvā labhiṃ, etāya me puttā dinnā』』ti āha. Purohito 『『tena hi gaccha tva』』nti rathā oruyha nigrodhamūlaṃ gantvā sākhāya gahetvā cāletvā 『『ambho devate, tvaṃ rañño santikā kiṃ nāma na labhasi, rājā te anusaṃvaccharaṃ sahassaṃ vissajjetvā balikammaṃ karoti, tassa puttaṃ na desi, etāya duggatitthiyā tava ko upakāro kato, yenassā satta putte adāsi. Sace amhākaṃ rañño puttaṃ na desi, ito taṃ sattame divase samūlaṃ chindāpetvā khaṇḍākhaṇḍikaṃ kāressāmī』』ti rukkhadevataṃ tajjetvā pakkāmi. So etena niyāmeneva punadivasepīti paṭipāṭiyā cha divase kathesi. Chaṭṭhe pana divase sākhāya gahetvā 『『rukkhadevate ajjekarattimattakameva sesaṃ, sace me rañño puttaṃ na desi, sve taṃ niṭṭhāpessāmī』』ti āha.

Rukkhadevatā āvajjetvā taṃ kāraṇaṃ tathato ñatvā 『『ayaṃ brāhmaṇo puttaṃ alabhanto mama vimānaṃ nāsessati, kena nu kho upāyena tassa puttaṃ dātuṃ vaṭṭatī』』ti catunnaṃ mahārājānaṃ santikaṃ gantvā tamatthaṃ ārocesi. Te 『『mayaṃ tassa puttaṃ dātuṃ na sakkhissāmā』』ti vadiṃsu. Aṭṭhavīsatiyakkhasenāpatīnaṃ santikaṃ agamāsi, tepi tathevāhaṃsu. Sakkassa devarañño santikaṃ gantvā kathesi. Sopi 『『labhissati nu kho rājā anucchavike putte, udāhu no』』ti upadhārento puññavante cattāro devaputte passi. Te kira purimabhave bārāṇasiyaṃ pesakārā hutvā tena kammena laddhakaṃ pañcakoṭṭhāsaṃ katvā cattāro koṭṭhāse paribhuñjiṃsu. pañcamaṃ gahetvā ekatova dānaṃ adaṃsu. Te tato cutā tāvatiṃsabhavane nibbattiṃsu, tato yāmabhavaneti evaṃ anulomapaṭilomaṃ chasu devalokesu sampattiṃ anubhavantā vicaranti. Tadā pana nesaṃ tāvatiṃsabhavanato cavitvā yāmabhavanaṃ gamanavāro hoti. Sakko tesaṃ santikaṃ gantvā pakkositvā 『『mārisā, tumhehi manussalokaṃ gantuṃ vaṭṭati, esukārīrañño aggamahesiyā kucchimhi nibbattathā』』ti āha. Te tassa vacanaṃ sutvā 『『sādhu deva, gamissāma, na panamhākaṃ rājakulenattho, purohitassa gehe nibbattitvā daharakāleyeva kāme pahāya pabbajissāmā』』ti vadiṃsu. Sakko 『『sādhū』』ti tesaṃ paṭiññaṃ gahetvā āgantvā rukkhadevatāya tamatthaṃ ārocesi. Sā tuṭṭhamānasā sakkaṃ vanditvā attano vimānameva gatā.

Purohitopi punadivase balavapurise sannipātāpetvā vāsipharasuādīni gāhāpetvā rukkhamūlaṃ gantvā rukkhasākhāya gahetvā 『『ambho devate, ajja mayhaṃ taṃ yācantassa sattamo divaso, idāni te niṭṭhānakālo』』ti āha. Tato rukkhadevatā mahantenānubhāvena khandhavivarato nikkhamitvā madhurasarena taṃ āmantetvā 『brāhmaṇa, tiṭṭhatu eko putto, cattāro te putte dassāmī』』ti āha. 『『Mama puttenattho natthi, amhākaṃ rañño puttaṃ dehī』』ti. 『『Tuyhaṃyeva demī』』ti. 『『Tena hi mama dve, rañño dve dehī』』ti. 『『Rañño na demi, cattāropi tuyhameva dammi, tayā ca laddhamattāva bhavissanti, agāre pana aṭṭhatvā daharakāleyeva pabbajissantī』』ti. 『『Tvaṃ me kevalaṃ putte dehi, apabbajanakāraṇaṃ pana amhākaṃ bhāro』』ti. Sā tassa puttavaraṃ datvā attano bhavanaṃ pāvisi. Tato paṭṭhāya devatāya sakkāro mahā ahosi.

Jeṭṭhakadevaputto cavitvā purohitassa brāhmaṇiyā kucchimhi nibbatti. Tassa nāmaggahaṇadivase 『『hatthipālo』』ti nāmaṃ katvā apabbajanatthāya hatthigopake paṭicchāpesuṃ. So tesaṃ santike vaḍḍhati. Tassa padasā gamanakāle dutiyo cavitvā assā kucchimhi nibbatti, tassapi jātakāle 『『assapālo』』ti nāmaṃ kariṃsu. So assagopakānaṃ santike vaḍḍhati. Tatiyassa jātakāle 『『gopālo』』ti nāmaṃ kariṃsu. So gopālehi saddhiṃ vaḍḍhati. Catutthassa jātakāle 『『ajapālo』』ti nāmaṃ kariṃsu. So ajapālehi saddhiṃ vaḍḍhati. Te vuḍḍhimanvāya sobhaggappattā ahesuṃ.

Atha nesaṃ pabbajitabhayena rañño vijitā pabbajite nīhariṃsu. Sakalakāsiraṭṭhe ekapabbajitopi nāhosi. Te kumārā atipharusā ahesuṃ, yāya disāya gacchanti, tāya āhariyamānaṃ paṇṇākāraṃ vilumpanti. Hatthipālassa soḷasavassakāle kāyasampattiṃ disvā rājā ca purohito ca 『『kumārā mahallakā jātā, chattussāpanasamayo, tesaṃ kiṃ nu kho kātabba』』nti mantetvā 『『ete abhisittakālato paṭṭhāya atissarā bhavissanti, tato tato pabbajitā āgamissanti, te disvā pabbajissanti, etesaṃ pabbajitakāle janapado ulloḷo bhavissati, vīmaṃsissāma tāva ne, pacchā abhisiñcissāmā』』ti cintetvā ubhopi isivesaṃ gahetvā bhikkhaṃ carantā hatthipālassa kumārassa nivesanadvāraṃ agamaṃsu. Kumāro te disvāva tuṭṭho pasanno upasaṅkamitvā vanditvā tisso gāthā abhāsi –

337.

『『Cirassaṃ vata passāma, brāhmaṇaṃ devavaṇṇinaṃ;

Mahājaṭaṃ khāridharaṃ, paṅkadantaṃ rajassiraṃ.

338.

『『Cirassaṃ vata passāma, isiṃ dhammaguṇe rataṃ;

Kāsāyavatthavasanaṃ, vākacīraṃ paṭicchadaṃ.

339.

『『Āsanaṃ udakaṃ pajjaṃ, paṭigaṇhātu no bhavaṃ;

Agghe bhavantaṃ pucchāma, agghaṃ kurutu no bhava』』nti.

Tattha brāhmaṇanti bāhitapāpabrāhmaṇaṃ. Devavaṇṇinanti seṭṭhavaṇṇinaṃ ghoratapaṃ paramatikkhindriyaṃ pabbajitabhāvaṃ upagatanti attho. Khāridharanti khāribhāradharaṃ. Isinti sīlakkhandhādayo pariyesitvā ṭhitaṃ. Dhammaguṇe ratanti sucaritakoṭṭhāse abhirataṃ. 『『Āsana』』nti idaṃ tesaṃ nisīdanatthāya āsanaṃ paññapetvā gandhodakañca pādabbhañjanañca upanetvā āha. Aggheti ime sabbepi āsanādayo agghe bhavantaṃ pucchāma. Kurutu noti ime no agghe bhavaṃ paṭiggaṇhatūti.

Evaṃ so tesu ekekaṃ vārenāha. Atha naṃ purohito āha – 『『tāta hatthipāla tvaṃ amhe 『ke ime』ti maññamāno evaṃ kathesī』』ti. 『『Hemavantakā isayo』』ti. 『『Na mayaṃ, tāta, isayo, esa rājā esukārī, ahaṃ te pitā parohito』』ti. 『『Atha kasmā isivesaṃ gaṇhitthā』』ti? 『『Tava vīmaṃsanatthāyā』』ti. 『『Mama kiṃ vīmaṃsathā』』ti? 『『Sace amhe disvā na pabbajissasi, atha taṃ rajje abhisiñcituṃ āgatāmhā』』ti. 『『Tāta na me rajjenattho, pabbajissāmahanti. Atha naṃ pitā 『『tāta hatthipāla, nāyaṃ kālo pabbajjāyā』』ti vatvā yathājjhāsayaṃ anusāsanto catutthagāthamāha –

340.

『『Adhicca vede pariyesa vittaṃ, putte gehe tāta patiṭṭhapetvā;

Gandhe rase paccanubhuyya sabbaṃ, araññaṃ sādhu muni so pasattho』』ti.

Tattha adhiccāti sajjhāyitvā. Putteti chattaṃ ussāpetvā nāṭake vārena upaṭṭhāpetvā puttadhītāhi vaḍḍhitvā te putte gehe patiṭṭhāpetvāti attho. Sabbanti ete ca gandharase sesañca sabbaṃ vatthukāmaṃ anubhavitvā. Araññaṃ sādhu muni so pasatthoti pacchā mahallakakāle pabbajitassa araññaṃ sādhu laddhakaṃ hoti. Yo evarūpe kāle pabbajati, so muni buddhādīhi ariyehi pasatthoti vadati.

Tato hatthipālo gāthamāha –

341.

『『Vedā na saccā na ca vittalābho, na puttalābhena jaraṃ vihanti;

Gandhe rase muccanamāhu santo, sakammunā hoti phalūpapattī』』ti.

Tattha na saccāti yaṃ saggañca maggañca vadanti, na taṃ sādhenti, tucchā nissārā nipphalā. Na ca vittalābhoti dhanalābhopi pañcasādhāraṇattā sabbo ekasabhāvo na hoti. Jaranti tāta, jaraṃ vā byādhimaraṇaṃ vā na koci puttalābhena paṭibāhituṃ samattho nāma atthi. Dukkhamūlā hete upadhayo. Gandhe raseti gandhe ca rase ca sesesu ārammaṇesu ca muccanaṃ muttimeva buddhādayo paṇḍitā kathenti. Sakammunāti attanā katakammeneva sattānaṃ phalūpapatti phalanipphatti hoti. Kammassakā hi, tāta, sattāti.

Kumārassa vacanaṃ sutvā rājā gāthamāha –

342.

『『Addhā hi saccaṃ vacanaṃ tavetaṃ, sakammunā hoti phalūpapatti;

Jiṇṇā ca mātāpitaro tavīme, passeyyuṃ taṃ vassasataṃ aroga』』nti.

Tattha vassasataṃ aroganti ete vassasataṃ arogaṃ taṃ passeyyuṃ, tvampi vassasataṃ jīvanto mātāpitaro posassūti vadati.

Taṃ sutvā kumāro 『『deva, tvaṃ kiṃ nāmetaṃ vadasī』』ti vatvā dve gāthā abhāsi –

343.

『『Yassassa sakkhī maraṇena rāja, jarāya mettī naravīraseṭṭha;

Yo cāpi jaññā na marissaṃ kadāci, passeyyuṃ taṃ vassasataṃ arogaṃ.

344.

『『Yathāpi nāvaṃ puriso dakamhi, ereti ce naṃ upaneti tīraṃ;

Evampi byādhī satataṃ jarā ca, upaneti maccaṃ vasamantakassā』』ti.

Tattha sakkhīti mittadhammo. Maraṇenāti datto mato mitto matoti sammutimaraṇena. Jarāyāti pākaṭajarāya vā saddhiṃ yassa mettī bhaveyya, yassetaṃ maraṇañca jarā ca mittabhāvena nāgaccheyyāti attho. Ereti ce nanti mahārāja, yathā nāma puriso nadītitthe udakamhi nāvaṃ ṭhapetvā paratīragāmiṃ janaṃ āropetvā sace arittena uppīḷento phiyena kaḍḍhanto cāleti ghaṭṭeti, atha naṃ paratīraṃ neti. Evaṃ byādhi jarā ca niccaṃ antakassa maccuno vasaṃ upanetiyevāti.

Evaṃ imesaṃ sattānaṃ jīvitasaṅkhārassa parittabhāvaṃ dassetvā 『『mahārāja, tumhe tiṭṭhatha, tumhehi saddhiṃ kathayantameva maṃ byādhijarāmaraṇāni upagacchanti, appamattā hothā』』ti ovādaṃ datvā rājānañca pitarañca vanditvā attano paricārake gahetvā bārāṇasiyaṃ rajjaṃ pahāya 『『pabbajissāmī』』ti nagarato nikkhami. 『『Pabbajjā nāmesā sobhanā bhavissatī』』ti hatthipālakumārena saddhiṃ mahājano nikkhami. Yojanikā parisā ahosi. So tāya parisāya saddhiṃ gaṅgāya tīraṃ patvā gaṅgāya udakaṃ oloketvā kasiṇaparikammaṃ katvā jhānāni nibbattetvā cintesi 『『ayaṃ samāgamo mahā bhavissati, mama tayo kaniṭṭhabhātaro mātāpitaro rājā devīti sabbe saparisā pabbajissanti, bārāṇasī suññā bhavissati, yāva etesaṃ āgamanā idheva bhavissāmī』』ti. So tattheva mahājanassa ovādaṃ dento nisīdi.

Punadivase rājā ca purohito ca cintayiṃsu 『『hatthipālakumāro tāva 『rajjaṃ pahāya mahājanaṃ ādāya pabbajissāmī』ti gantvā gaṅgātīre nisinno, assapālaṃ vīmaṃsitvā abhisiñcissāmā』』ti. Te isiveseneva tassapi gehadvāraṃ agamaṃsu. Sopi te disvā pasannamānaso upasaṅkamitvā 『『cirassaṃ vata passāmā』』tiādīni vadanto tatheva paṭipajji. Tepi taṃ tatheva vatvā attano āgatakāraṇaṃ kathayiṃsu. So 『『mama bhātike hatthipālakumāre sante kathaṃ paṭhamataraṃ mayhameva setacchattaṃ pāpuṇātī』』ti pucchitvā 『『tāta, bhātā, te 『na mayhaṃ rajjenattho, pabbajissāmī』ti vatvā nikkhanto』』ti vutte 『『kahaṃ paneso idānī』』ti vatvā 『『gaṅgātīre nisinno』』ti vutte 『『tāta, mama bhātarā chaḍḍitakheḷena kammaṃ natthi, bālā hi parittakapaññā sattā etaṃ kilesaṃ jahituṃ na sakkonti, ahaṃ pana jahissāmī』』ti rañño ca pitu ca dhammaṃ desento dve gāthā abhāsi –

345.

『『Paṅko ca kāmā palipo ca kāmā, manoharā duttarā maccudheyyā;

Etasmiṃ paṅke palipe byasannā, hīnattarūpā na taranti pāraṃ.

346.

『『Ayaṃ pure luddamakāsi kammaṃ, svāyaṃ gahīto na hi mokkhito me;

Orundhiyā naṃ parirakkhissāmi, māyaṃ puna luddamakāsi kamma』』nti.

Tattha paṅkoti yo koci kaddamo. Palipoti sukhumavālukamisso saṇhakaddamo. Tattha kāmā laggāpanavasena paṅko nāma, osīdāpanavasena palipo nāmāti vuttā. Duttarāti duratikkamā. Maccudheyyāti maccuno adhiṭṭhānā. Etesu hi laggā ceva anupaviṭṭhā ca sattā uttarituṃ asakkontā dukkhakkhandhapariyāye vuttappakāraṃ dukkhañceva maraṇañca pāpuṇanti. Tenāha – 『『etasmiṃ paṅke palipe byasannā hīnattarūpā na taranti pāra』』nti. Tattha byasannāti sannā. 『『Visannā』』tipi pāṭho, ayamevattho. Hīnattarūpāti hīnacittasabhāvā. Na taranti pāranti nibbānapāraṃ gantuṃ na sakkonti.

Ayanti mahārāja, ayaṃ mamattabhāvo pubbe assagopakehi saddhiṃ vaḍḍhanto mahājanassa vilumpanaviheṭhanādivasena bahuṃ luddaṃ sāhasikakammaṃ akāsi. Svāyaṃ gahītoti so ayaṃ tassa kammassa vipāko mayā gahito. Na hi mokkhito meti saṃsāravaṭṭe sati na hi mokkho ito akusalaphalato mama atthi. Orundhiyā naṃ parirakkhissāmīti idāni naṃ kāyavacīmanodvārāni pidahanto orundhitvā parirakkhissāmi. Kiṃkāraṇā? Māyaṃ puna luddamakāsi kammaṃ. Ahañhi ito paṭṭhāya pāpaṃ akatvā kalyāṇameva karissāmi.

Evaṃ assapālakumāro dvīhi gāthāhi dhammaṃ desetvā 『『tiṭṭhatha tumhe, tumhehi saddhiṃ kathentameva maṃ byādhijarāmaraṇāni upagacchantī』』ti ovādaṃ datvā yojanikaṃ parisaṃ gahetvā nikkhamitvā hatthipālakumārasseva santikaṃ gato. So tassa ākāse nisīditvā dhammaṃ desetvā 『『bhātika, ayaṃ samāgamo mahā bhavissati, idheva tāva homā』』ti āha. Itaropi 『『sādhū』』ti sampaṭicchi. Punadivase rājā ca purohito ca tenevupāyena gopālakumārassa nivesanaṃ gantvā tenapi tatheva paṭinanditvā attano āgamanakāraṇaṃ ācikkhiṃsu. Sopi assapālakumāro viya paṭikkhipitvā 『『ahaṃ cirato paṭṭhāya pabbajitukāmo vane naṭṭhagoṇaṃ viya pabbajjaṃ upadhārento vicarāmi, tena me naṭṭhagoṇassa padaṃ viya bhātikānaṃ gatamaggo diṭṭho, svāhaṃ teneva maggena gamissāmī』』ti vatvā gāthamāha –

347.

『『Gavaṃva naṭṭhaṃ puriso yathā vane, anvesatī rāja apassamāno;

Evaṃ naṭṭho esukārī mamattho, sohaṃ kathaṃ na gaveseyyaṃ rājā』』ti.

Tattha esukārīti rājānaṃ ālapati. Mamatthoti vane goṇo viya mama pabbajjāsaṅkhāto attho naṭṭho. Sohanti so ahaṃ ajja pabbajitānaṃ maggaṃ disvā kathaṃ pabbajjaṃ na gaveseyyaṃ, mama bhātikānaṃ gatamaggameva gamissāmi narindāti.

Atha naṃ 『『tāta gopāla, ekāhaṃ dvīhaṃ āgamehi, amhe samassāsetvā pacchā pabbajissasī』』ti vadiṃsu. So 『『mahārāja, ajja kattabbakammaṃ 『sve karissāmī』ti na vattabbaṃ, kalyāṇakammaṃ nāma ajjeva kattabba』』nti vatvā itaraṃ gāthamāha –

348.

『『Hiyyoti hiyyati poso, pareti parihāyati;

Anāgataṃ netamatthīti ñatvā, uppannachandaṃ ko panudeyya dhīro』』ti.

Tattha hiyyoti sveti attho. Pareti punadivase. Idaṃ vuttaṃ hoti – 『『yo mahārāja, ajja kattabbaṃ kammaṃ 『sve』ti, sve kattabbaṃ kammaṃ 『pare』ti vatvā na karoti, so tato parihāyati, na taṃ kammaṃ kātuṃ sakkotī』』ti. Evaṃ gopālo bhaddekarattasuttaṃ (ma. ni. 3.272 ādayo) nāma kathesi. Svāyamattho bhaddekarattasuttena kathetabbo. Anāgataṃ netamatthīti yaṃ anāgataṃ, taṃ 『『netaṃ atthī』』ti ñatvā uppannaṃ kusalacchandaṃ ko paṇḍito panudeyya hareyya.

Evaṃ gopālakumāro dvīhi gāthāhi dhammaṃ desetvā 『『tiṭṭhatha tumhe, tumhehi saddhiṃ kathentameva maṃ byādhijarāmaraṇāni upagacchantī』』ti yojanikaṃ parisaṃ gahetvā nikkhamitvā dvinnaṃ bhātikānaṃ santikaṃ gato. Hatthipālo tassapi dhammaṃ desesi. Punadivase rājā ca purohito ca tenevupāyena ajapālakumārassa nivesanaṃ gantvā tenapi tatheva paṭinanditvā attano āgamanakāraṇaṃ ācikkhitvā 『『chattaṃ te ussāpessāmā』』ti vadiṃsu. Kumāro āha – 『『mayhaṃ bhātikā kuhi』』nti? Te 『『amhākaṃ rajjenattho natthī』』ti setacchattaṃ pahāya tiyojanikaṃ parisaṃ gahetvā nikkhamitvā gaṅgātīre nisinnāti. Nāhaṃ mama bhātikehi chaḍḍitakheḷaṃ sīsenādāya vicarissāmi, ahampi pabbajissāmīti. Tāta, tvaṃ tāva daharo , amhākaṃ hatthabhāro, vayappattakāle pabbajissasīti. Atha ne kumāro 『『kiṃ tumhe kathetha, nanu ime sattā daharakālepi mahallakakālepi marantiyeva, 『ayaṃ daharakāle marissati, ayaṃ mahallakakāle』ti kassaci hatthe vā pāde vā nimittaṃ natthi, ahaṃ mama maraṇakālaṃ na jānāmi, tasmā idāneva pabbajissāmī』』ti vatvā dve gāthā abhāsi –

349.

『『Passāmi vohaṃ daharaṃ kumāriṃ, mattūpamaṃ ketakapupphanettaṃ;

Abhuttabhoge paṭhame vayasmiṃ, ādāya maccu vajate kumāriṃ.

350.

『『Yuvā sujāto sumukho sudassano, sāmo kusumbhaparikiṇṇamassu;

Hitvāna kāme paṭikacca gehaṃ, anujāna maṃ pabbajissāmi devā』』ti.

Tattha voti nipātamattaṃ, passāmiccevāti attho. Mattūpamanti hāsabhāsavilāsehi mattaṃ viya carantiṃ. Ketakapupphanettanti ketakapupphapattaṃ viya puthulāyatanettaṃ. Abhuttabhogeti evaṃ uttamarūpadharaṃ kumāriṃ paṭhamavaye vattamānaṃ abhuttabhogameva mātāpitūnaṃ upari mahantaṃ sokaṃ pātetvā maccu gahetvāva gacchati. Sujātoti susaṇṭhito. Sumukhoti kañcanādāsapuṇṇacandasadisamukho. Sudassanoti uttamarūpadhāritāya sampannadassano. Sāmoti suvaṇṇasāmo. Kusumbhaparikiṇṇamassūti sannisinnaṭṭhena sukhumaṭṭhena ca taruṇakusumbhakesarasadisaparikiṇṇamassu. Iminā evarūpopi kumāro maccuvasaṃ gacchati. Tathāvidhampi hi sineruṃ uppātento viya nikkaruṇo maccu ādāya gacchatīti dasseti. Hitvāna kāme paṭikacca gehaṃ, anujāna maṃ pabbajissāmi devāti deva, puttadārabandhanasmiñhi uppanne taṃ bandhanaṃ ducchedanīyaṃ hoti, tenāhaṃ puretaraññeva kāme ca gehañca hitvā idāneva pabbajissāmi, anujāna, manti.

Evañca pana vatvā 『『tiṭṭhatha tumhe, tumhehi saddhiṃ kathentameva maṃ byādhijarāmaraṇāni upagacchantī』』ti te ubhopi vanditvā yojanikaṃ parisaṃ gahetvā nikkhamitvā gaṅgātīrameva agamāsi. Hatthipālo tassapi ākāse nisīditvā dhammaṃ desetvā 『『samāgamo mahā bhavissatī』』ti tattheva nisīdi. Punadivase purohito pallaṅkavaramajjhagato nisīditvā cintesi 『『mama puttā pabbajitā, idānāhaṃ ekakova manussakhāṇuko jātomhi, ahampi pabbajissāmī』』ti. So brāhmaṇiyā saddhiṃ mantento gāthamāha –

351.

『『Sākhāhi rukkho labhate samaññaṃ, pahīnasākhaṃ pana khāṇumāhu;

Pahīnaputtassa mamajja bhoti, vāseṭṭhi bhikkhācariyāya kālo』』ti.

Tattha labhate samaññanti rukkhoti vohāraṃ labhati. Vāseṭṭhīti brāhmaṇiṃ ālapati. Bhikkhācariyāyāti mayhampi pabbajjāya kālo, puttānaṃ santikameva gamissāmīti.

So evaṃ vatvā brāhmaṇe pakkosāpesi, saṭṭhi brāhmaṇasahassāni sannipatiṃsu. Atha ne āha – 『『tumhe kiṃ karissathā』』ti tumhe pana ācariyāti. 『『Ahaṃ mama puttassa santike pabbajissāmī』』ti. 『『Na tumhākameva nirayo uṇho, mayampi pabbajissāmā』』ti. So asītikoṭidhanaṃ brāhmaṇiyā niyyādetvā yojanikaṃ brāhmaṇaparisaṃ ādāya nikkhamitvā puttānaṃ santikaññeva gato. Hatthipālo tāyapi parisāya ākāse ṭhatvā dhammaṃ desesi. Punadivase brāhmaṇī cintesi 『『mama cattāro puttā setacchattaṃ pahāya 『pabbajissāmā』ti gatā, brāhmaṇopi purohitaṭṭhānena saddhiṃ asītikoṭidhanaṃ chaḍḍetvā puttānaññeva santikaṃ gato, ahameva ekā kiṃ karissāmi, puttānaṃ gatamaggeneva gamissāmī』』ti. Sā atītaṃ udāharaṇaṃ āharantī udānagāthamāha –

352.

『『Aghasmi koñcāva yathā himaccaye, katāni jālāni padāliya haṃsā;

Gacchanti puttā ca patī ca mayhaṃ, sāhaṃ kathaṃ nānuvaje pajāna』』nti.

Tattha aghasmi koñcāva yathāti yatheva ākāse koñcasakuṇā asajjamānā gacchanti. Himaccayeti vassānaccaye. Katāni jālāni padāliya haṃsāti atīte kira channavutisahassā suvaṇṇahaṃsāvassārattapahonakaṃ sāliṃ kañcanaguhāyaṃ nikkhipitvā vassabhayena bahi anikkhamitvā catumāsaṃ tattha vasanti. Atha nesaṃ uṇṇanābhi nāma makkaṭako guhādvāre jālaṃ bandhati. Haṃsā dvinnaṃ taruṇahaṃsānaṃ dviguṇaṃ vaṭṭaṃ denti. Te thāmasampannatāya taṃ jālaṃ chinditvā purato gacchanti, sesā tesaṃ gatamaggena gacchanti. Sā tamatthaṃ pakāsentī evamāha. Idaṃ vuttaṃ hoti – yatheva ākāse koñcasakuṇā asajjamānā gacchanti, tathā himaccaye vassānātikkame dve taruṇahaṃsā katāni jālāni padāletvā gacchanti, atha nesaṃ gatamaggena itare haṃsā. Idāni pana mama puttā taruṇahaṃsā jālaṃ viya kāmajālaṃ chinditvā gatā, mayāpi tesaṃ gatamaggena gantabbanti iminādhippāyena 『『gacchanti puttā ca patī ca mayhaṃ, sāhaṃ kathaṃ nānuvaje pajāna』』nti āha.

Iti sā 『『kathaṃ ahaṃ evaṃ pajānantī na pabbajissāmi, pabbajissāmi yevā』』ti sanniṭṭhānaṃ katvā brāhmaṇiyo pakkosāpetvā evamāha 『『tumhe kiṃ karissathā』』ti? 『『Tumhe pana ayye』』ti. 『『Ahaṃ pabbajissāmī』』ti. 『『Mayampi pabbajissāmā』』ti. Sā taṃ vibhavaṃ chaḍḍetvā yojanikaṃ parisaṃ gahetvā puttānaṃ santikameva gatā. Hatthipālo tāyapi parisāya ākāse nisīditvā dhammaṃ desesi. Punadivase rājā 『『kuhiṃ purohito』』ti pucchi. 『『Deva, purohito ca brāhmaṇī ca sabbaṃ dhanaṃ chaḍḍetvā dviyojanikaṃ parisaṃ gahetvā puttānaṃ santikaṃ gatā』』ti. Rājā 『『asāmikaṃ dhanaṃ amhākaṃ pāpuṇātī』』ti tassa gehato dhanaṃ āharāpesi. Athassa aggamahesī 『『rājā kiṃ karotī』』ti pucchitvā 『『purohitassa gehato dhanaṃ āharāpetī』』ti vutte 『『purohito kuhi』』nti vatvā 『『sapajāpatiko pabbajjatthāya nikkhanto』』ti sutvā 『『ayaṃ rājā brāhmaṇena ca brāhmaṇiyā ca catūhi puttehi ca jahitaṃ ukkāraṃ mohena mūḷho attano gharaṃ āharāpeti, upamāya naṃ bodhessāmī』』ti sūnato maṃsaṃ āharāpetvā rājaṅgaṇe rāsiṃ kāretvā ujumaggaṃ vissajjetvā jālaṃ parikkhipāpesi. Gijjhā dūratova disvā tassatthāya otariṃsu. Tattha sappaññā jālaṃ pasāritaṃ ñatvā atibhārikā hutvā 『『ujukaṃ uppatituṃ na sakkhissāmā』』ti attanā khāditamaṃsaṃ chaḍḍetvā vamitvā jālaṃ anallīyitvā ujukameva uppatitvā gamiṃsu. Andhabālā pana tehi chaḍḍitaṃ vamitaṃ khāditvā bhāriyā hutvā ujukaṃ uppatituṃ asakkontā āgantvā jāle bajjhiṃsu. Athekaṃ gijjhaṃ ānetvā deviyā dassayiṃsu. Sā taṃ ādāya rañño santikaṃ gantvā 『『etha tāva, mahārāja, rājaṅgaṇe ekaṃ kiriyaṃ passissāmā』』ti sīhapañjaraṃ vivaritvā 『『ime gijjhe olokehi mahārājā』』ti vatvā dve gāthā abhāsi –

353.

『『Ete bhutvā vamitvā ca, pakkamanti vihaṅgamā;

Ye ca bhutvā na vamiṃsu, te me hatthattamāgatā.

354.

『『Avamī brāhmaṇo kāme, so tvaṃ paccāvamissasi;

Vantādo puriso rāja, na so hoti pasaṃsiyo』』ti.

Tattha bhutvā vamitvā cāti maṃsaṃ khāditvā vamitvā ca. Paccāvamissasīti paṭibhuñjissasi. Vantādoti parassa vamitakhādako. Na pasaṃsiyoti so taṇhāvasiko bālo buddhādīhi paṇḍitehi pasaṃsitabbo na hoti.

Taṃ sutvā rājā vippaṭisārī ahosi, tayo bhavā ādittā viya upaṭṭhahiṃsu. So 『『ajjeva rajjaṃ pahāya mama pabbajituṃ vaṭṭatī』』ti uppannasaṃvego deviyā thutiṃ karonto gāthamāha –

355.

『『Paṅke ca posaṃ palipe byasannaṃ, balī yathā dubbalamuddhareyya;

Evampi maṃ tvaṃ udatāri bhoti, pañcāli gāthāhi subhāsitāhī』』ti.

Tattha byasannanti nimuggaṃ, 『『visanna』』ntipi pāṭho. Uddhareyyāti kesesu vā hatthesu vā gahetvā ukkhipitvā thale ṭhapeyya. Udatārīti kāmapaṅkato uttārayi. 『『Udatāsī』』tipi pāṭho, ayamevattho. 『『Uddhaṭāsī』』tipi pāṭho, uddharīti attho. Pañcālīti pañcālarājadhīte.

Evañca pana vatvā taṅkhaṇaññeva pabbajitukāmo hutvā amacce pakkosāpetvā āha – 『『tumhe kiṃ karissathā』』ti tumhe pana, devāti? 『『Ahaṃ hatthipālassa santike pabbajissāmī』』ti. 『『Mayampi pabbajissāma, devā』』ti. Rājā dvādasayojanike bārāṇasinagare rajjaṃ chaḍḍetvā 『『atthikā setacchattaṃ ussāpentū』』ti amaccaparivuto tiyojanikaṃ parisaṃ gahetvā kumārasseva santikaṃ gato. Hatthipālo tassāpi parisāya ākāse nisinno dhammaṃ desesi. Satthā rañño pabbajitabhāvaṃ pakāsento gāthamāha –

356.

『『Idaṃ vatvā mahārājā, esukārī disampati;

Raṭṭhaṃ hitvāna pabbaji, nāgo chetvāva bandhana』』nti.

Punadivase nagare ohīnajano sannipatitvā rājadvāraṃ gantvā deviyā ārocetvā nivesanaṃ pavisitvā deviṃ vanditvā ekamantaṃ ṭhito gāthamāha.

357.

『『Rājā ca pabbajjamarocayittha, raṭṭhaṃ pahāya naravīraseṭṭho;

Tuvampi no hohi yatheva rājā, amhehi guttā anusāsa rajja』』nti.

Tattha anusāsāti amhehi guttā hutvā dhammena rajjaṃ kārehi.

Sā mahājanassa kathaṃ sutvā sesagāthā abhāsi –

358.

『『Rājā ca pabbajjamarocayittha, raṭṭhaṃ pahāya naravīraseṭṭho;

Ahampi ekā carissāmi loke, hitvāna kāmāni manoramāni.

359.

『『Rājā ca pabbajjamarocayittha, raṭṭhaṃ pahāya naravīraseṭṭho;

Ahampi ekā carissāmi loke, hitvāna kāmāni yathodhikāni.

360.

『『Accenti kālā tarayanti rattiyo, vayoguṇā anupubbaṃ jahanti;

Ahampi ekā carissāmi loke, hitvāna kāmāni manoramāni.

361.

『『Accenti kālā tarayanti rattiyo, vayoguṇā anupubbaṃ jahanti;

Ahampi ekā carissāmi loke, hitvāna kāmāni yathodhikāni.

362.

『『Accenti kālā tarayanti rattiyo, vayoguṇā anupubbaṃ jahanti;

Ahampi ekā carissāmi loke, sītibhūtā sabbamaticca saṅga』』nti.

Tattha ekāti puttadhītukilesasambādhehi muccitvā imasmiṃ loke ekikāva carissāmi. Kāmānīti rūpādayo kāmaguṇe. Yatodhikānīti yena yena odhinā ṭhitāni, tena tena ṭhitāneva jahissāmi, na kiñci āmasissāmīti attho. Accenti kālāti pubbaṇhādayo kālā atikkamanti. Tarayantīti atucchā hutvā āyusaṅkhāraṃ khepayamānā khādayamānā gacchanti. Vayoguṇāti paṭhamavayādayo tayo, mandadasakādayo vā dasa koṭṭhāsā. Anupubbaṃ jahantīti uparūparikoṭṭhāsaṃ appatvā tattha tattheva nirujjhanti. Sītibhūtāti uṇhakārake uṇhasabhāve kilese pahāya sītalā hutvā. Sabbamaticca saṅganti rāgasaṅgādikaṃ sabbasaṅgaṃ atikkamitvā ekā carissāmi, hatthipālakumārassa santikaṃ gantvā pabbajissāmīti.

Iti sā imāhi gāthāhi mahājanassa dhammaṃ desetvā amaccabhariyāyo pakkosāpetvā āha – 『『tumhe kiṃ karissathā』』ti tumhe pana ayyeti? 『『Ahaṃ pabbajissāmī』』ti. 『『Mayampi pabbajissāmā』』ti. Sā 『『sādhū』』ti rājanivesane suvaṇṇakoṭṭhāgārādīni vivarāpetvā 『『asukaṭṭhāne ca asukaṭṭhāne ca mahānidhi nidahita』』nti suvaṇṇapaṭṭe likhāpetvā 『『dinnaññeva, atthikā harantū』』ti vatvā suvaṇṇapaṭṭaṃ mahātale thambhe bandhāpetvā nagare bheriṃ carāpetvā mahāsampattiṃ chaḍḍetvā nagarā nikkhami. Tasmiṃ khaṇe sakalanagaraṃ saṅkhubhi. 『『Rājā ca kira devī ca rajjaṃ pahāya 『pabbajissāmā』ti nikkhamanti, mayaṃ idha kiṃ karissāmā』』ti tato tato manussā yathāpūritāneva gehāni chaḍḍetvā putte hatthesu gahetvā nikkhamiṃsu. Sabbāpaṇā pasāritaniyāmeneva ṭhitā, nivattitvā olokento nāma nāhosi. Sakalanagaraṃ tucchaṃ ahosi, devīpi tiyojanikaṃ parisaṃ gahetvā tattheva gatā. Hatthipālo tassāpi parisāya ākāse nisinno dhammaṃ desetvā dvādasayojanikaṃ parisaṃ gahetvā himavantābhimukho pāyāsi. 『『Hatthipālakumāro kira dvādasayojanikaṃ bārāṇasiṃ tucchaṃ katvā 『pabbajissāmī』ti mahājanaṃ ādāya himavantaṃ gacchati, kimaṅgaṃ pana maya』』nti sakalakāsiraṭṭhaṃ saṅkhubhi. Aparabhāge parisā tiṃsayojanikā ahesuṃ, so tāya parisāya saddhiṃ himavantaṃ pāvisi.

Sakko āvajjento taṃ pavattiṃ ñatvā 『『hatthipālakumāro mahābhinikkhamanaṃ nikkhanto, samāgamo mahā bhavissati, vasanaṭṭhānaṃ laddhuṃ vaṭṭatī』』ti vissakammaṃ āṇāpesi 『『gaccha, āyāmato chattiṃsayojanaṃ, vitthārato pannarasayojanaṃ assamaṃ māpetvā pabbajitaparikkhāre sampādehī』』ti. So 『『sādhū』』ti paṭissuṇitvā gaṅgātīre ramaṇīye bhūmibhāge vuttappamāṇaṃ assamapadaṃ māpetvā paṇṇasālāsu kaṭṭhattharaṇapaṇṇattharaṇaāsanādīni paññapetvā sabbe pabbajitaparikkhāre māpesi. Ekekissā paṇṇasālāya dvāre ekeko caṅkamo rattiṭṭhānadivāṭṭhānaparicchinno katasudhāparikammo ālambanaphalako, tesu tesu ṭhānesu nānāvaṇṇasurabhikusumasañchannā pupphagacchā, ekekassa caṅkamassa koṭiyaṃ ekeko udakabharito kūpo, tassa santike ekeko phalarukkho, so ekova sabbaphalāni phalati. Idaṃ sabbaṃ devatānubhāvena ahosi. Vissakammo assamapadaṃ māpetvā paṇṇasālāsu pabbajitaparikkhāre ṭhapetvā 『『ye keci pabbajitukāmā ime parikkhāre gaṇhantū』』ti jātihiṅgulakena bhittiyā akkharāni likhitvā attano ānubhāvena bheravasadde migapakkhī duddasike amanusse ca paṭikkamāpetvā sakaṭṭhānameva gato.

Hatthipālakumāro ekapadikamaggena sakkadattiyaṃ assamaṃ pavisitvā akkharāni disvā 『『sakkena mama mahābhinikkhamanaṃ nikkhantabhāvo ñāto bhavissatī』』ti dvāraṃ vivaritvā paṇṇasālaṃ pavisitvā isipabbajjaliṅgaṃ gahetvā nikkhamitvā caṅkamaṃ otaritvā katipaye vāre aparāparaṃ caṅkamitvā sesajanakāyaṃ pabbājetvā assamapadaṃ vicārento taruṇaputtānaṃ itthīnaṃ majjhaṭṭhāne paṇṇasālaṃ adāsi. Tato anantaraṃ mahallakitthīnaṃ, tato anantaraṃ majjhimitthīnaṃ, samantā parikkhipitvā pana purisānaṃ adāsi . Atheko rājā 『『bārāṇasiyaṃ kira rājā natthī』』ti āgantvā alaṅkatapaṭiyattaṃ nagaraṃ oloketvā rājanivesanaṃ āruyha tattha tattha ratanarāsiṃ disvā 『『evarūpaṃ nagaraṃ pahāya pabbajitakālato paṭṭhāya pabbajjā nāmesā uḷārā bhavissatī』』ti surāsoṇḍe maggaṃ pucchitvā hatthipālassa santikaṃ pāyāsi. Hatthipālo tassa vanantaraṃ āgatabhāvaṃ ñatvā paṭimaggaṃ gantvā ākāse nisinno parisāya dhammaṃ desetvā assamapadaṃ netvā sabbaparisaṃ pabbājesi. Etenupāyena aññepi cha rājāno pabbajiṃsu. Satta rājāno bhoge chaḍḍayiṃsu, chattiṃsayojaniko assamo nirantaro paripūri. Yo kāmavitakkādīsu aññataraṃ vitakketi, mahāpuriso tassa dhammaṃ desetvā brahmavihārabhāvanañceva kasiṇabhāvanañca ācikkhati. Te yebhuyyena jhānābhiññā nibbattetvā tīsu koṭṭhāsesu dve koṭṭhāsā brahmaloke nibbattiṃsu. Tatiyakoṭṭhāsaṃ tidhā katvā eko koṭṭhāso brahmaloke nibbatti, eko chasu kāmasaggesu, eko isīnaṃ pāricariyaṃ katvā manussaloke tīsu kulasampattīsu nibbatti. Evaṃ hatthipālassa sāsanaṃ apagatanirayatiracchānayonipettivisayāsurakāyaṃ ahosi.

Imasmiṃ tambapaṇṇidīpe pathavicālakadhammaguttatthero, kaṭakandhakāravāsī phussadevatthero, uparimaṇḍalavāsī mahāsaṅgharakkhitatthero, malayamahādevatthero, abhayagirivāsī mahādevatthero, gāmantapabbhāravāsī mahāsivatthero, kāḷavallimaṇḍapavāsī mahānāgatthero kuddālasamāgame mūgapakkhasamāgame cūḷasutasomasamāgame ayogharapaṇḍitasamāgame hatthipālasamāgame ca sabbapacchā nikkhantapurisā ahesuṃ. Tenevāha bhagavā –

『『Abhittharetha kalyāṇe, pāpā cittaṃ nivāraye;

Dandhañhi karoto puññaṃ, pāpasmiṃ ramate mano』』ti. (dha. pa. 116);

Tasmā kalyāṇaṃ turitaturiteneva kātabbanti.

Satthā imaṃ dhammadesanaṃ āharitvā 『『evaṃ, bhikkhave, pubbepi tathāgato mahābhinikkhamanaṃ nikkhantoyevā』』ti vatvā jātakaṃ samodhānesi – 『『tadā esukārī rājā suddhodanamahārājā ahosi, devī mahāmāyā, purohito kassapo, brāhmaṇī bhaddakāpilānī, ajapālo anuruddho, gopālo moggallāno, assapālo sāriputto, sesaparisā buddhaparisā, hatthipālo pana ahameva ahosi』』nti.

Hatthipālajātakavaṇṇanā terasamā.

[510] 14. Ayogharajātakavaṇṇanā

Yamekarattiṃ paṭhamanti idaṃ satthā jetavane viharanto mahābhinikkhamanaññeva ārabbha kathesi. Tadāpi hi so 『『na, bhikkhave, idāneva, pubbepi tathāgato mahābhinikkhamanaṃ nikkhantoyevā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente brahmadattassa rañño aggamahesī gabbhaṃ paṭilabhitvā laddhagabbhaparihārā pariṇatagabbhā paccūsasamanantare puttaṃ vijāyi. Tassā purimattabhāve ekā sapattikā 『『tava jātaṃ jātaṃ pajaṃ khādituṃ labhissāmī』』ti patthanaṃ paṭṭhapesi. Sā kira sayaṃ vañjhā hutvā puttamātukodhena taṃ patthanaṃ katvā yakkhayoniyaṃ nibbatti. Itarā rañño aggamahesī hutvā imaṃ puttaṃ vijāyi. Sā yakkhinī tadā okāsaṃ labhitvā deviyā passantiyāva bībhaccharūpā hutvā āgantvā taṃ dārakaṃ gahetvā palāyi. Devī 『『yakkhinī me puttaṃ gahetvā palāyī』』ti mahāsaddena viravi. Itarāpi dārakaṃ mūlakandaṃ viya muruṃ muruṃ karontī khāditvā deviyā hatthavikārādīhi bheravaṃ pakāsetvā tajjetvā pakkāmi. Rājā taṃ vacanaṃ sutvā 『『kiṃ sakkā yakkhiniyā kātu』』nti tuṇhī ahosi. Puna deviyā vijāyanakāle daḷhaṃ ārakkhamakāsi. Devī puttaṃ puna vijāyi. Yakkhinī āgantvā tampi khāditvā gatā. Tatiyavāre tassā kucchiyaṃ mahāsatto paṭisandhiṃ gaṇhi. Rājā mahājanaṃ sannipātetvā 『『deviyā jātaṃ jātaṃ pajaṃ ekā yakkhinī khādati , kiṃ nu kho kātabba』』nti pucchi. Atheko 『『yakkhā nāma tālapaṇṇassa bhāyanti, deviyā hatthapādesu tālapaṇṇaṃ bandhituṃ vaṭṭatī』』ti āha. Atheko 『『ayogharassa bhāyanti, ayogharaṃ kātuṃ vaṭṭatī』』ti āha. Rājā 『『sādhū』』ti attano vijite kammāre sannipātetvā 『『ayogharaṃ karothā』』ti āṇāpetvā āyuttake adāsi. Antonagareyeva ramaṇīye bhūmibhāge gehaṃ paṭṭhapesuṃ, thambhe ādiṃ katvā sabbagehasambhārā ayomayāva ahesuṃ, navahi māsehi ayomayaṃ mahantaṃ caturassasālaṃ niṭṭhānaṃ agamāsi. Taṃ niccaṃ pajjalitapadīpameva hoti.

Rājā deviyā gabbhaparipākaṃ ñatvā ayogharaṃ alaṅkārāpetvā taṃ ādāya ayogharaṃ pāvisi. Sā tattha dhaññapuññalakkhaṇasampannaṃ puttaṃ vijāyi, 『『ayogharakumāro』』tvevassa nāmaṃ kariṃsu. Taṃ dhātīnaṃ datvā mahantaṃ ārakkhaṃ saṃvidahitvā rājā deviṃ ādāya nagaraṃ padakkhiṇaṃ katvā alaṅkatapāsādatalameva abhiruhi. Yakkhinīpi udakavāraṃ gantvā vessavaṇassa udakaṃ vahantī jīvitakkhayaṃ pattā. Mahāsatto ayoghareyeva vaḍḍhitvā viññutaṃ patto tattheva sabbasippāni uggaṇhi. Rājā 『『ko me puttassa vayappadeso』』ti amacce pucchitvā 『『soḷasavasso, deva, sūro thāmasampanno yakkhasahassampi paṭibāhituṃ samattho』』ti sutvā 『『rajjamassa dassāmi, sakalanagaraṃ alaṅkaritvā ayogharato taṃ nīharitvā ānethā』』ti āha. Amaccā 『『sādhu, devā』』ti dvādasayojanikaṃ bārāṇasiṃ alaṅkaritvā sabbālaṅkāravibhūsitaṃ maṅgalavāraṇaṃ ādāya tattha gantvā kumāraṃ alaṅkārāpetvā hatthikkhandhe nisīdāpetvā 『『deva, kulasantakaṃ alaṅkatanagaraṃ padakkhiṇaṃ katvā pitaraṃ kāsirājānaṃ vandatha, ajjeva setacchattaṃ labhissathā』』ti āhaṃsu.

Mahāsatto nagaraṃ padakkhiṇaṃ karonto ārāmarāmaṇeyyakavanapokkharaṇibhūmirāmaṇeyyakapāsādarāmaṇeyyakādīni disvā cintesi 『『mama pitā maṃ ettakaṃ kālaṃ bandhanāgāre vasāpesi. Evarūpaṃ alaṅkatanagaraṃ daṭṭhuṃ nādāsi, ko nu kho mayhaṃ doso』』ti amacce pucchi. 『『Deva, natthi tumhākaṃ doso, tumhākaṃ pana dvebhātike ekā yakkhinī khādi, tena vo pitā ayoghare vasāpesi, ayogharena jīvitaṃ tumhākaṃ laddha』』nti. So tesaṃ vacanaṃ sutvā cintesi 『『ahaṃ dasa māse lohakumbhiniraye viya ca gūthaniraye viya ca mātukucchimhi vasitvā mātukucchito nikkhantakālato paṭṭhāya soḷasa vassāni etasmiṃ bandhanāgāre vasiṃ, bahi oloketumpi na labhiṃ, ussadaniraye khitto viya ahosiṃ, yakkhiniyā hatthato muttopi panāhaṃ neva ajaro, na amaro homi, kiṃ me rajjena, rajje ṭhitakālato paṭṭhāya dunnikkhamanaṃ hoti, ajjeva mama pitaraṃ pabbajjaṃ anujānāpetvā himavantaṃ pavisitvā pabbajissāmī』』ti. So nagaraṃ padakkhiṇaṃ katvā rājakulaṃ pavisitvā rājānaṃ vanditvā aṭṭhāsi.

Rājā tassa sarīrasobhaṃ oloketvā balavasinehena amacce olokesi. Te 『『kiṃ karoma, devā』』ti vadiṃsu. Puttaṃ me ratanarāsimhi ṭhapetvā tīhi saṅkhehi abhisiñcitvā kañcanamālaṃ setacchattaṃ ussāpethāti. Mahāsatto pitaraṃ vanditvā 『『na mayhaṃ rajjenattho, ahaṃ pabbajissāmi, pabbajjaṃ me anujānāthā』』ti āha. Tāta rajjaṃ paṭikkhipitvā kiṃkāraṇā pabbajissasīti. 『『Deva ahaṃ mātukucchimhi dasa māse gūthaniraye viya vasitvā mātukucchito nikkhanto yakkhinibhayena soḷasa vassāni bandhanāgāre vasanto bahi oloketumpi na alabhiṃ, ussadaniraye khitto viya ahosiṃ, yakkhiniyā hatthato muttomhītipi ajaro amaro na homi. Maccu nāmesa na sakkā kenaci jinituṃ, bhave ukkaṇṭhitomhi, yāva me byādhijarāmaraṇāni nāgacchanti, tāvadeva pabbajitvā dhammaṃ carissāmi, alaṃ me rajjena, anujānātha maṃ, devā』』ti vatvā pitu dhammaṃ desento āha –

363.

『『Yamekarattiṃ paṭhamaṃ, gabbhe vasati māṇavo;

Abbhuṭṭhitova so yāti, sa gacchaṃ na nivattati.

364.

『『Na yujjhamānā na balenavassitā, narā na jīranti na cāpi mīyare;

Sabbaṃ hidaṃ jātijarāyupaddutaṃ, taṃ me matī hoti carāmi dhammaṃ.

365.

『『Caturaṅginiṃ senaṃ subhiṃsarūpaṃ, jayanti raṭṭhādhipatī pasayha;

Na maccuno jayitumussahanti, taṃ me matī hoti carāmi dhammaṃ.

366.

『『Hatthīhi assehi rathehi pattibhi, parivāritā muccare ekacceyyā;

Na maccuno muccitumussahanti, taṃ me matī hoti carāmi dhammaṃ.

367.

『『Hatthīhi assehi rathehi pattibhi, sūrā pabhañjanti padhaṃsayanti;

Na maccuno bhañjitumussahanti, taṃ me matī hoti carāmi dhammaṃ.

368.

『『Mattā gajā bhinnagaḷā pabhinnā, nagarāni maddanti janaṃ hananti;

Na maccuno madditumussahanti, taṃ me matī hoti carāmi dhammaṃ.

369.

『『Issāsino katahatthāpi vīrā, dūrepātī akkhaṇavedhinopi;

Na maccuno vijjhitumussahanti, taṃ me matī hoti carāmi dhammaṃ.

370.

『『Sarāni khīyanti saselakānanā, sabbaṃ hidaṃ khīyati dīghamantaraṃ;

Sabbaṃ hidaṃ bhañjare kālapariyāyaṃ, taṃ me matī hoti carāmi dhammaṃ.

371.

『『Sabbesamevañhi narāna nārinaṃ, calācalaṃ pāṇabhunodha jīvitaṃ;

Paṭova dhuttassa, dumova kūlajo, taṃ me matī hoti carāmi dhammaṃ.

372.

『『Dumapphalāneva patanti māṇavā, daharā ca vuddhā ca sarīrabhedā;

Nāriyo narā majjhimaporisā ca, taṃ me matī hoti carāmi dhammaṃ.

373.

『『Nāyaṃ vayo tārakarājasannibho, yadabbhatītaṃ gatameva dāni taṃ;

Jiṇṇassa hī natthi ratī kuto sukhaṃ, taṃ me matī hoti carāmi dhammaṃ.

374.

『『Yakkhā pisācā athavāpi petā, kupitā te assasanti manusse;

Na maccuno assasitussahanti, taṃ me matī hoti carāmi dhammaṃ.

375.

『『Yakkhe pisāce athavāpi pete, kupitepi te nijjhapanaṃ karonti;

Na maccuno nijjhapanaṃ karonti, taṃ me matī hoti carāmi dhammaṃ.

376.

『『Aparādhake dūsake heṭhake ca, rājāno daṇḍenti viditvāna dosaṃ;

Na maccuno daṇḍayitussahanti, taṃ me matī hoti carāmi dhammaṃ.

377.

『『Aparādhakā dūsakā heṭhakā ca, labhanti te rājino nijjhapetuṃ;

Na maccuno nijjhapanaṃ karonti, taṃ me matī hoti carāmi dhammaṃ.

378.

『『Na khattiyoti na ca brāhmaṇoti, na aḍḍhakā balavā tejavāpi;

Na maccurājassa apekkhamatthi, taṃ me matī hoti carāmi dhammaṃ.

379.

『『Sīhā ca byagghā ca athopi dīpiyo, pasayha khādanti vipphandamānaṃ;

Na maccuno khāditumussahanti, taṃ me matī hoti carāmi dhammaṃ.

380.

『『Māyākārā raṅgamajjhe karontā, mohenti cakkhūni janassa tāvade;

Na maccuno mohayitussahanti, taṃ me matī hoti carāmi dhammaṃ.

381.

『『Āsīvisā kupitā uggatejā, ḍaṃsanti mārentipi te manusse;

Na maccuno ḍaṃsitumussahanti, taṃ me matī hoti carāmi dhammaṃ.

382.

『『Āsīvisā kupitā yaṃ ḍaṃsanti, tikicchakā tesa visaṃ hananti;

Na maccuno daṭṭhavisaṃ hananti, taṃ me matī hoti carāmi dhammaṃ.

383.

『『Dhammantarī vettaraṇī ca bhojo, visāni hantvāna bhujaṅgamānaṃ;

Suyyanti te kālakatā tatheva, taṃ me matī hoti carāmi dhammaṃ.

384.

『『Vijjādharā ghoramadhīyamānā, adassanaṃ osadhehi vajanti;

Na maccurājassa vajantadassanaṃ, taṃ me matī hoti carāmi dhammaṃ.

385.

『『Dhammo have rakkhati dhammacāriṃ, dhammo suciṇṇo sukhamāvahāti;

Esānisaṃso dhamme suciṇṇe, na duggatiṃ gacchati dhammacārī.

386.

『『Na hi dhammo adhammo ca, ubho samavipākino;

Adhammo nirayaṃ neti, dhammo pāpeti suggati』』nti.

Tattha yamekarattinti yebhuyyena sattā mātukucchimhi paṭisandhiṃ gaṇhantā rattiyaṃyeva gaṇhanti, tasmā evamāha. Ayaṃ panettha attho – yaṃ ekarattiṃ vā divā vā paṭhamameva paṭisandhiṃ gaṇhitvā mātukucchisaṅkhāte gabbhe vasati. Māṇavoti satto kalalabhāvena patiṭṭhāti. Abbhuṭṭhitova so yātīti so māṇavo yathā nāma valāhakasaṅkhāto abbho uṭṭhito nibbatto vāyuvegāhato paṭigacchati, tatheva –

『『Paṭhamaṃ kalalaṃ hoti, kalalā hoti abbudaṃ;

Abbudā jāyate pesi, pesi nibbattatī ghano;

Ghanā pasākhā jāyanti, kesā lomā nakhāpi ca.

『『Yañcassa bhuñjatī mātā, annaṃ pānañca bhojanaṃ;

Tena so tattha yāpeti, mātukucchigato naroti. (saṃ. ni. 1.235);

Imaṃ mātukucchiyaṃ kalalādibhāvaṃ, mātukucchito ca nikkhanto mandadasakādibhāvaṃ āpajjamāno satataṃ samitaṃ gacchati. Sa gacchaṃ na nivattatīti sacāyaṃ evaṃ gacchanto puna abbudato kalalabhāvaṃ, pesiādito vā abbudādibhāvaṃ, khiḍḍādasakato mandadasakabhāvaṃ, vaṇṇadasakādito vā khiḍḍādasakādibhāvaṃ pāpuṇituṃ na nivattati. Yathā pana so valāhako vātavegena saṃcuṇṇiyamāno 『『ahaṃ asukaṭṭhāne nāma uṭṭhito puna nivattitvā tattheva gantvā pakatibhāvena ṭhassāmī』』ti na labhati, yaṃ disaṃ gataṃ, taṃ gatameva, yaṃ antarahitaṃ, taṃ antarahitameva hoti, tathā sopi kalalādibhāvena gacchamāno gacchateva, tasmiṃ tasmiṃ koṭṭhāse saṅkhārā purimānaṃ purimānaṃ paccayā hutvā pacchato anivattitvā tattha tattheva bhijjanti, jarākāle saṅkhārā 『『amhehi esa pubbe yuvā thāmasampanno kato, puna naṃ nivattitvā tattheva karissāmā』』ti na labhanti, tattha tattheva antaradhāyantīti dasseti.

Nayujjhamānāti ubhato byūḷhe saṅgāme yujjhantā. Na balenavassitāti na kāyabalena vā yodhabalena vā upagatā samannāgatā. Na jīrantīti purima-na-kāraṃ āharitvā evarūpāpi narā na jīranti na cāpi na mīyareti attho veditabbo. Sabbaṃ hidanti mahārāja, sabbameva idaṃ pāṇamaṇḍalaṃ mahāyantena pīḷiyamānā ucchughaṭikā viya jātiyā ca jarāya ca upaddutaṃ niccaṃ pīḷitaṃ. Taṃ me matī hotīti tena kāraṇena mama 『『pabbajitvā dhammaṃ carāmī』』ti mati hoti cittaṃ uppajjati.

Caturaṅgininti hatthiādīhi caturaṅgehi samannāgataṃ. Senaṃ subhiṃsarūpanti suṭṭhu bhiṃsanakajātikaṃ senaṃ. Jayantīti kadāci ekacce rājāno attano senāya jayanti. Na maccunoti tepi rājāno mahāsenassa maccuno senaṃ jayituṃ na ussahanti, na byādhijarāmaraṇāni maddituṃ sakkonti. Muccare ekacceyyāti etehi hatthiādīhi parivāritā ekacce paccāmittānaṃ hatthato muccanti, maccuno pana santikā muccituṃ na sakkonti. Pabhañjantīti etehi hatthiādīhi paccatthikarājūnaṃ nagarāni pabhañjanti. Padhaṃsayantīti mahājanaṃ dhaṃsentā padhaṃsentā jīvitakkhayaṃ pāpenti. Na maccunoti tepi maraṇakāle patte maccuno bhañjituṃ na sakkonti.

Bhinnagaḷā pabhinnāti tīsu ṭhānesu pabhinnā hutvā madaṃ gaḷantā, paggharitamadāti attho. Na maccunoti tepi mahāmaccuṃ maddituṃ na sakkonti. Issāsinoti issāsā dhanuggahā. Katahatthāti susikkhitā. Dūrepātīti saraṃ dūre pātetuṃ samatthā. Akkhaṇavedhinoti aviraddhavedhino, vijjuālokena vijjhanasamatthā vā. Sarānīti anotattādīni mahāsarāni khīyantiyeva. Saselakānanāti sapabbatavanasaṇḍā mahāpathavīpi khīyati. Sabbaṃ hidanti sabbamidaṃ saṅkhāragataṃ dīghamantaraṃ ṭhatvā khīyateva. Kappuṭṭhānaggiṃ patvā mahāsinerupi aggimukhe madhusitthakaṃ viya vilīyateva, aṇumattopi saṅkhāro ṭhātuṃ na sakkoti. Kālapariyāyanti kālapariyāyaṃ nassanakālavāraṃ patvā sabbaṃ bhañjare, sabbaṃ saṅkhāragataṃ bhijjateva. Tassa pakāsanatthaṃ sattasūriyasuttaṃ (a. ni. 7.66) āharitabbaṃ.

Calācalanti cañcalaṃ sakabhāvena ṭhātuṃ asamatthaṃ nānābhāvavinābhāvasabhāvameva. Pāṇabhunodhajīvitanti idha loke imesaṃ pāṇabhūtānaṃ jīvitaṃ . Paṭova dhuttassa, dumova kūlajoti suradhutto hi suraṃ disvāva udare baddhaṃ sāṭakaṃ datvā pivateva, nadīkūle jātadumova kūle lujjamāne lujjati, yathā esa paṭo ca dumo ca cañcalo, evaṃ sattānaṃ jīvitaṃ, devāti. Dumapphalānevāti yathā pakkāni phalāni vātāhatāni dumaggato bhūmiyaṃ patanti, tathevime māṇavā jarāvātāhatā jīvitā gaḷitvā maraṇapathaviyaṃ patanti. Daharāti antamaso kalalabhāve ṭhitāpi. Majjhimaporisāti nārīnarānaṃ majjhe ṭhitā ubhatobyañjanakanapuṃsakā.

Tārakarājasannibhoti yathā tārakarājā kāḷapakkhe khīṇo, puna juṇhapakkhe pūrati, na evaṃ sattānaṃ vayo. Sattānañhi yaṃ abbhatītaṃ, gatameva dāni taṃ, na tassa punāgamanaṃ atthi. Kuto sukhanti jarājiṇṇassa kāmaguṇesu ratipi natthi, te paṭicca uppajjanakasukhaṃ kutoyeva. Yakkhāti mahiddhikā yakkhā. Pisācāti paṃsupisācakā. Petāti pettivisayikā. Assasantīti assāsavātena upahananti, āvisantīti vā attho. Na maccunoti maccuṃ pana tepi assāsena upahanituṃ vā āvisituṃ vā na sakkonti. Nijjhapanaṃ karontīti balikammavasena khamāpenti pasādenti. Aparādhaketi rājāparādhakārake. Dūsaketi rajjadūsake. Heṭhaketi sandhicchedādīhi lokaviheṭhake. Rājānoti rājāno. Viditvāna dosanti dosaṃ jānitvā yathānurūpena daṇḍena daṇḍentīti attho. Na maccunoti tepi maccuṃ daṇḍayituṃ na sakkonti.

Nijjhapetunti sakkhīhi attano niraparādhabhāvaṃ pakāsetvā pasādetuṃ. Na aḍḍhakā balavā tejavāpīti 『『ime aḍḍhā, ayaṃ kāyabalañāṇabalādīhi balavā, ayaṃ tejavā』』ti evampi na paccurājassa apekkhaṃ atthi, ekasmimpi satte apekkhaṃ pemaṃ sineho natthi, sabbameva abhimaddatīti dasseti. Pasayhāti balakkārena abhibhavitvā. Na maccunoti tepi maccuṃ khādituṃ na sakkonti. Karontāti māyaṃ karontā. Mohentīti abhūtaṃ bhūtaṃ katvā dassentā mohenti. Uggatejāti uggatena visatejena samannāgatā. Tikicchakāti visavejjā. Dhammantarī vettaraṇī ca bhojoti ete evaṃnāmakā vejjā. Ghoramadhīyamānāti ghoraṃ nāma vijjaṃ adhīyantā. Osadhehīti ghoraṃ vā gandhāriṃ vā vijjaṃ sāvetvā osadhaṃ ādāya tehi osadhehi paccatthikānaṃ adassanaṃ vajanti.

Dhammoti sucaritadhammo. Rakkhatīti yena rakkhito, taṃ paṭirakkhati. Sukhanti chasu kāmasaggesu sukhaṃ āvahati. Pāpetīti paṭisandhivasena upaneti.

Evaṃ mahāsatto catuvīsatiyā gāthāhi pitu dhammaṃ desetvā 『『mahārāja, tumhākaṃ rajjaṃ tumhākameva hotu, na mayhaṃ iminā attho, tumhehi pana saddhiṃ kathentameva maṃ byādhijarāmaraṇāni upagacchanti, tiṭṭhatha, tumhe』』ti vatvā ayadāmaṃ chinditvā mattahatthī viya kañcanapañjaraṃ chinditvā sīhapotako viya kāme pahāya mātāpitaro vanditvā nikkhami. Athassa pitā 『『mamapi rajjenattho natthī』』ti rajjaṃ pahāya tena saddhiññeva nikkhami, tasmiṃ nikkhante devīpi amaccāpi brāhmaṇagahapatikādayopīti sakalanagaravāsino gehāni chaḍḍetvā nikkhamiṃsu. Samāgamo mahā ahosi, parisā dvādasayojanikā jātā. Taṃ ādāya mahāsatto himavantaṃ pāvisi. Sakko tassa nikkhantabhāvaṃ ñatvā vissakammaṃ pesetvā dvādasayojanāyāmaṃ sattayojanavitthāraṃ assamapadaṃ kāresi. Sabbe pabbajitaparikkhāre paṭiyādāpesi. Ito paraṃ mahāsattassa pabbajjā ca ovādadānañca brahmalokaparāyaṇatā ca parisāya anapāyagamanīyatā ca sabbā heṭṭhā vuttanayeneva veditabbā.

Satthā imaṃ dhammadesanaṃ āharitvā 『『evaṃ, bhikkhave, pubbepi tathāgato mahābhinikkhamanaṃ nikkhantoyevā』』ti vatvā jātakaṃ samodhānesi – 『『tadā mātāpitaro mahārājakulāni ahesuṃ, sesaparisā buddhaparisā, ayogharapaṇḍito pana ahameva ahosi』』nti.

Ayogharajātakavaṇṇanā cuddasamā.

Jātakuddānaṃ –

Mātaṅgo cittasambhūto, sivi sirī ca rohaṇaṃ;

Haṃso sattigumbo bhallā, somanassaṃ campeyyakaṃ.

Palobhaṃ pañcapaṇḍitaṃ, hatthipālaṃ ayogharaṃ;

Vīsatiyamhi jātakā, catuddaseva saṅgitā.

Vīsatinipātavaṇṇanā niṭṭhitā.

(Catuttho bhāgo niṭṭhito)

Namo tassa bhagavato arahato sammāsambuddhassa

Khuddakanikāye

Jātaka-aṭṭhakathā

(Pañcamo bhāgo)

  1. Tiṃsanipāto

[151] 1. Kiṃchandajātakavaṇṇanā

Kiṃchandokimadhippāyoti idaṃ satthā jetavane viharanto uposathakammaṃ ārabbha kathesi. Ekadivasañhi satthā bahū upāsake ca upāsikāyo ca uposathike dhammassavanatthāya āgantvā dhammasabhāyaṃ nisinne 『『uposathikāttha upāsakā』』ti pucchitvā 『『āma, bhante』』ti vutte 『『sādhu vo kataṃ uposathaṃ karontehi, porāṇakā upaḍḍhūposathakammassa nissandena mahantaṃ yasaṃ paṭilabhiṃsū』』ti vatvā tehi yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatto dhammena rajjaṃ kārento saddho ahosi dānasīlauposathakammesu appamatto. So sesepi amaccādayo dānādīsu samādapesi. Purohito panassa parapiṭṭhimaṃsiko lañjakhādako kūṭavinicchayiko ahosi. Rājā uposathadivase amaccādayo pakkosāpetvā 『『uposathikā hothā』』ti āha. Purohito uposathaṃ na samādiyi. Atha naṃ divā lañjaṃ gahetvā kūṭaḍḍaṃ katvā upaṭṭhānaṃ āgataṃ rājā 『『tumhe uposathikā』』ti amacce pucchanto 『『tvampi ācariya uposathiko』』ti pucchi. So 『『āmā』』ti musāvādaṃ katvā pāsādā otari. Atha naṃ eko amacco 『『nanu tumhe na uposathikā』』ti codesi. So āha – 『『ahaṃ velāyameva bhuñjiṃ, gehaṃ pana gantvā mukhaṃ vikkhāletvā uposathaṃ adhiṭṭhāya sāyaṃ na bhuñjissāmi, rattiṃ sīlaṃ rakkhissāmi, evaṃ me upaḍḍhūposathakammaṃ bhavissatī』』ti? 『『Sādhu, ācariyā』』ti. So gehaṃ gantvā tathā akāsi. Punekadivasaṃ tasmiṃ vinicchaye nisinne aññatarā sīlavatī itthī aḍḍaṃ karontī gharaṃ gantuṃ alabhamānā 『『uposathakammaṃ nātikkamissāmī』』ti upakaṭṭhe kāle mukhaṃ vikkhāletuṃ ārabhi. Tasmiṃ khaṇe brāhmaṇassa supakkānaṃ ambaphalānaṃ ambapiṇḍi āhariyittha. So tassā uposathikabhāvaṃ ñatvā 『『imāni khāditvā uposathikā hohī』』ti adāsi. Sā tathā akāsi. Ettakaṃ brāhmaṇassa kammaṃ.

So aparabhāge kālaṃ katvā himavantapadese kosikigaṅgāya tīre tiyojanike ambavane ramaṇīye bhūmibhāge sobhaggappatte kanakavimāne alaṅkatasirisayane suttappabuddho viya nibbatti alaṅkatapaṭiyatto uttamarūpadharo soḷasasahassadevakaññāparivāro. So rattiññeva taṃ sirisampattiṃ anubhoti. Vemānikapetabhāvena hissa kammasarikkhako vipāko ahosi, tasmā aruṇe uggacchante ambavanaṃ pavisati, paviṭṭhakkhaṇeyevassa dibbattabhāvo antaradhāyati, asītihatthatālakkhandhappamāṇo attabhāvo nibbattati, sakalasarīraṃ jhāyati, supupphitakiṃsuko viya hoti. Dvīsu hatthesu ekekāva aṅguli, tattha mahākuddālappamāṇā nakhā honti. Tehi nakhehi attano piṭṭhimaṃsaṃ phāletvā uppāṭetvā khādanto vedanāppatto mahāravaṃ ravanto dukkhaṃ anubhoti. Sūriye atthaṅgate taṃ sarīraṃ antaradhāyati, dibbasarīraṃ nibbattati, alaṅkatapaṭiyattā dibbanāṭakitthiyo nānātūriyāni gahetvā parivārenti. So mahāsampattiṃ anubhavanto ramaṇīye ambavane dibbapāsādaṃ abhiruhati. Iti so uposathikāya itthiyā ambaphaladānassa nissandena tiyojanikaṃ ambavanaṃ paṭilabhati , lañjaṃ gahetvā kūṭaḍḍakaraṇanissandena pana piṭṭhimaṃsaṃ uppāṭetvā khādati, upaḍḍhūposathassa nissandena rattiṃ sampattiṃ anubhoti, soḷasasahassanāṭakitthīhi parivuto paricāresi.

Tasmiṃ kāle bārāṇasirājā kāmesu dosaṃ disvā isipabbajjaṃ pabbajitvā adhogaṅgāya ramaṇīye bhūmipadese paṇṇasālaṃ kāretvā uñchācariyāya yāpento vihāsi. Athekadivasaṃ tamhā ambavanā mahāghaṭappamāṇaṃ ambapakkaṃ gaṅgāya patitvā sotena vuyhamānaṃ tassa tāpasassa paribhogatitthābhimukhaṃ agamāsi. So mukhaṃ dhovanto taṃ majjhe nadiyā āgacchantaṃ disvā udakaṃ taranto gantvā ādāya assamapadaṃ āharitvā agyāgāre ṭhapetvā satthakena phāletvā yāpanamattaṃ khāditvā sesaṃ kadalipaṇṇehi paṭicchādetvā punappunaṃ divase divase yāva parikkhayā khādi. Tasmiṃ pana khīṇe aññaṃ phalāphalaṃ khādituṃ nāsakkhi, rasataṇhāya bajjhitvā 『『tameva ambapakkaṃ khādissāmī』』ti nadītīraṃ gantvā nadiṃ olokento 『『ambaṃ alabhitvā na uṭṭhahissāmī』』ti sanniṭṭhānaṃ katvā nisīdi. So tattha nirāhāro ekampi divasaṃ, dvepi, tīṇi, catu, pañca, cha divasāni vātātapena parisussanto ambaṃ olokento nisīdi. Atha sattame divase nadīdevatā āvajjamānā taṃ kāraṇaṃ ñatvā 『『ayaṃ tāpaso taṇhāvasiko hutvā sattāhaṃ nirāhāro gaṅgaṃ olokento nisīdi, imassa ambapakkaṃ adātuṃ na yuttaṃ, alabhanto marissati, dassāmi tassā』』ti āgantvā gaṅgāya upari ākāse ṭhatvā tena saddhiṃ sallapantī paṭhamaṃ gāthamāha –

1.

『『Kiṃchando kimadhippāyo, eko sammasi ghammani;

Kiṃpatthayāno kiṃ esaṃ, kena atthena brāhmaṇā』』ti.

Tattha chandoti ajjhāsayo. Adhippāyoti cittaṃ. Sammasīti acchasi. Ghammanīti gimhe. Esanti esanto. Brāhmaṇāti pabbajitattā tāpasaṃ ālapati. Idaṃ vuttaṃ hoti – brāhmaṇa, tvaṃ kiṃ adhippāyo kiṃ cintento kiṃ patthento kiṃ gavesanto kenatthena imasmiṃ gaṅgātīre gaṅgaṃ olokento nisinnoti.

Taṃ sutvā tāpaso nava gāthā abhāsi –

2.

『『Yathā mahā vāridharo, kumbho supariṇāhavā;

Tathūpamaṃ ambapakkaṃ, vaṇṇagandharasuttamaṃ.

3.

『『Taṃ vuyhamānaṃ sotena, disvānāmalamajjhime;

Pāṇībhi naṃ gahetvāna, agyāyatanamāhariṃ.

4.

『『Tato kadalipattesu, nikkhipitvā sayaṃ ahaṃ;

Satthena naṃ vikappetvā, khuppipāsaṃ ahāsi me.

5.

『『Sohaṃ apetadaratho, byantībhūto dukhakkhamo;

Assādaṃ nādhigacchāmi, phalesvaññesu kesuci.

6.

『『Sosetvā nūna maraṇaṃ, taṃ mamaṃ āvahissati;

Ambaṃ yassa phalaṃ sādu, madhuraggaṃ manoramaṃ;

Yamuddhariṃ vuyhamānaṃ, udadhismā mahaṇṇave.

7.

『『Akkhātaṃ te mayā sabbaṃ, yasmā upavasāmahaṃ;

Rammaṃ pati nisinnosmi, puthulomāyutā puthu.

8.

『『Tvañca kho meva akkhāhi, attānamapalāyini;

Kā vā tvamasi kalyāṇi, kissa vā tvaṃ sumajjhime.

9.

『『Ruppapaṭṭapalimaṭṭhīva, byagghīva girisānujā;

Yā santi nāriyo devesu, devānaṃ paricārikā.

10.

『『Yā ca manussalokasmiṃ, rūpenānvāgatitthiyo;

Rūpena te sadisī natthi, devesu gandhabbamanussaloke;

Puṭṭhāsi me cārupubbaṅgi, brūhi nāmañca bandhave』』ti.

Tattha vāridharo kumbhoti udakaghaṭo. Supariṇāhavāti susaṇṭhāno. Vaṇṇagandharasuttamanti vaṇṇagandharasehi uttamaṃ. Disvānāti disvā. Amalamajjhimeti nimmalamajjhe. Devataṃ ālapanto evamāha. Pāṇībhīti hatthehi. Agyāyatanamāharinti attano aggihutasālaṃ āhariṃ. Vikappetvāti vicchinditvā. 『『Vikantetvā』』tipi pāṭho. 『『Khādi』』nti pāṭhaseso. Ahāsi meti taṃ jivhagge ṭhapitamattameva satta rasaharaṇisahassāni pharitvā mama khudañca pipāsañca hari. Apetadarathoti vigatakāyacittadaratho . Sudhābhojanaṃ bhuttassa viya hi tassa sabbadarathaṃ apahari. Byantībhūtoti tassa ambapakkassa vigatanto jāto, parikkhīṇaambapakko hutvāti attho. Dukhakkhamoti dukkhena asātena kāyakkhamena ceva cittakkhamena ca samannāgato. Aññesu pana kadalipanasādīsu phalesu parittakampi assādaṃ nādhigacchāmi, sabbāni me jivhāya ṭhapitamattāni tittakāneva sampajjantīti dīpeti.

Sosetvāti nirāhāratāya sosetvā sukkhāpetvā. Taṃ mamanti taṃ mama. Yassāti yaṃ assa, ahosīti attho. Idaṃ vuttaṃ hoti – yaṃ phalaṃ mama sādu ahosi, yamahaṃ gambhīre puthulaudakakkhandhasaṅkhāte mahaṇṇave vuyhamānaṃ tato udadhismā uddhariṃ, taṃ ambaṃ mama maraṇaṃ āvahissatīti maññāmi, mayhaṃ taṃ alabhantassa jīvitaṃ nappavattissatīti. Upavasāmīti khuppipāsāhi upagato vasāmi. Rammaṃ pati nisinnosmīti ramaṇīyaṃ nadiṃ pati ahaṃ nisinno. Puthulomāyutā puthūti ayaṃ nadī puthulomehi macchehi āyutā puthu vipulā, api nāma me ito sotthi bhaveyyāti adhippāyo. Apalāyinīti apalāyitvā mama sammukhe ṭhiteti taṃ devataṃ ālapati. 『『Apalāsinī』』tipi pāṭho, palāsarahite anavajjasarīreti attho. Kissa vāti kissa vā kāraṇā idhāgatāsīti pucchati.

Rūpapaṭṭapalimaṭṭhīvāti suṭṭhu parimajjitakañcanapaṭṭasadisī. Byagghīvāti līlāvilāsena taruṇabyagghapotikā viya. Devānanti channaṃ kāmāvacaradevānaṃ. Yā ca manussalokasminti yā ca manussaloke. Rūpenānvāgatitthiyoti rūpena anvāgatā itthiyo natthīti attano sambhāvanāya evamāha. Tava rūpasadisāya nāma na bhavitabbanti hissa adhippāyo. Gandhabbamanussaloketi mūlagandhādinissitesu gandhabbesu ca manussaloke ca. Cārupubbaṅgīti cārunā pubbaṅgena ūrulakkhaṇena samannāgate. Nāmañca bandhaveti attano nāmagottañca bandhave ca mayhaṃ akkhāhīti vadati.

Tato devadhītā aṭṭha gāthā abhāsi –

11.

『『Yaṃ tvaṃ pati nisinnosi, rammaṃ brāhmaṇa kosikiṃ;

Sāhaṃ bhusālayāvutthā, varavārivahoghasā.

12.

『『Nānādumagaṇākiṇṇā , bahukā girikandarā;

Mameva pamukhā honti, abhisandanti pāvuse.

13.

『『Atho bahū vanatodā, nīlavārivahindharā;

Bahukā nāgavittodā, abhisandanti vārinā.

14.

『『Tā ambajambulabujā, nīpā tālā cudumbarā;

Bahūni phalajātāni, āvahanti abhiṇhaso.

15.

『『Yaṃ kiñci ubhato tīre, phalaṃ patati ambuni;

Asaṃsayaṃ taṃ sotassa, phalaṃ hoti vasānugaṃ.

16.

『『Etadaññāya medhāvi, puthupañña suṇohi me;

Mā rocaya mabhisaṅgaṃ, paṭisedha janādhipa.

17.

『『Na vāhaṃ vaḍḍhavaṃ maññe, yaṃ tvaṃ raṭṭhābhivaḍḍhana;

Āceyyamāno rājisi, maraṇaṃ abhikaṅkhasi.

18.

『『Tassa jānanti pitaro, gandhabbā ca sadevakā;

Ye cāpi isayo loke, saññatattā tapassino;

Asaṃsayaṃ tepi jānanti, paṭṭhabhūtā yasassino』』ti.

Tattha kosikinti yaṃ tvaṃ, brāhmaṇa, rammaṃ kosikiṃ gaṅgaṃ pati nisinno. Bhusālayāvutthāti bhuse caṇḍasote ālayo yassa vimānassa, tasmiṃ adhivatthā, gaṅgaṭṭhakavimānavāsinīti attho. Varavārivahoghasāti varavārivahena oghena samannāgatā. Pamukhāti tā vuttappakārā girikandarā maṃ pamukhaṃ karonti, ahaṃ tāsaṃ pāmokkhā homīti dasseti. Abhisandantīti sandanti pavattanti, tato tato āgantvā maṃ kosikigaṅgaṃ pavisantīti attho. Vanatodāti na kevalaṃ kandarāva, atha kho bahū vanatodā tamhā tamhā vanamhā udakānipi maṃ bahūni pavisanti. Nīlavārivahindharāti maṇivaṇṇena nīlavārinā yutte udakakkhandhasaṅkhāte vahe dhārayantiyo. Nāgavittodāti nāgānaṃ vittikārena dhanasaṅkhātena vā udakena samannāgatā. Vārināti evarūpā hi bahū nadiyo maṃ vārināva abhisandanti pūrentīti dasseti.

Tāti tā nadiyo. Āvahantīti etāni ambādīni ākaḍḍhanti. Sabbāni hi etāni upayogatthe paccattavacanāni. Atha vā tāti upayogabahuvacanaṃ. Āvahantīti imāni ambādīni tā nadiyo āgacchanti, upagacchantīti attho, evaṃ upagatāni pana mama sotaṃ pavisantīti adhippāyo. Sotassāti yaṃ ubhato tīre jātarukkhehi phalaṃ mama ambuni patati, sabbaṃ taṃ mama sotasseva vasānugaṃ hoti. Natthettha saṃsayoti evaṃ ambapakkassa nadīsotena āgamanakāraṇaṃ kathesi.

Medhāvi puthupaññāti ubhayaṃ ālapanameva. Mā rocayāti evaṃ taṇhābhisaṅgaṃ mā rocaya. Paṭisedhāti paṭisedhehi nanti rājānaṃ ovadati. Vaḍḍhavanti paññāvaḍḍhabhāvaṃ paṇḍitabhāvaṃ. Raṭṭhābhivaḍḍhanāti raṭṭhassa abhivaḍḍhana. Āceyyamānoti maṃsalohitehi āciyanto vaḍḍhanto, taruṇova hutvāti attho. Rājisīti taṃ ālapati. Idaṃ vuttaṃ hoti – yaṃ tvaṃ nirāhāratāya sussamāno taruṇova samāno ambalobhena maraṇaṃ abhikaṅkhasi, na ve ahaṃ tava imaṃ paṇḍitabhāvaṃ maññāmīti.

Tassāti yo puggalo taṇhāvasiko hoti, tassa taṇhāvasikabhāvaṃ 『『pitaro』』ti saṅkhaṃ gatā brahmāno ca saddhiṃ kāmāvacaradevehi gandhabbā ca vuttappakārā dibbacakkhukā isayo ca asaṃsayaṃ jānanti. Anacchariyañcetaṃ, yaṃ te iddhimanto jāneyyuṃ, 『『asuko hi nāma taṇhāvasiko hotī』』ti. Puna tesaṃ bhāsamānānaṃ vacanaṃ sutvā yepi tesaṃ paṭṭhabhūtā yasassino paricārakā, tepi jānanti. Pāpakammaṃ karontassa hi raho nāma natthīti tāpasassa saṃvegaṃ uppādentī evamāha.

Tato tāpaso catasso gāthā abhāsi –

19.

『『Evaṃ viditvā vidū sabbadhammaṃ, viddhaṃsanaṃ cavanaṃ jīvitassa;

Na cīyatī tassa narassa pāpaṃ, sace na ceteti vadhāya tassa.

20.

『『Isipūgasamaññāte , evaṃ lokyā viditā sati;

Anariyaparisambhāse, pāpakammaṃ jigīsasi.

21.

『『Sace ahaṃ marissāmi, tīre te puthusussoṇi;

Asaṃsayaṃ taṃ asiloko, mayi pete āgamissati.

22.

『『Tasmā hi pāpakaṃ kammaṃ, rakkhasseva sumajjhime;

Mā taṃ sabbo jano pacchā, pakuṭṭhāyi mayi mate』』ti.

Tattha evaṃ viditvāti yathā ahaṃ sīlañca aniccatañca jānāmi, evaṃ jānitvā ṭhitassa. Vidūti viduno. Sabbadhammanti sabbaṃ sucaritadhammaṃ. Tividhañhi sucaritaṃ idha sabbadhammoti adhippetaṃ. Viddhaṃsananti bhaṅgaṃ. Cavananti cutiṃ. Jīvitassāti āyuno. Idaṃ vuttaṃ hoti – evaṃ viditvā ṭhitassa paṇḍitassa sabbaṃ sucaritadhammaṃ jīvitassa ca aniccataṃ jānantassa evarūpassa narassa pāpaṃ na cīyati na vaḍḍhati. Sace na ceteti vadhāya tassāti tassa saṅkhaṃ gatassa parapuggalassa vadhāya na ceteti na pakappeti, neva parapuggalaṃ vadhāya ceteti, nāpi parasantakaṃ vināseti, ahañca kassaci vadhāya acetetvā kevalaṃ ambapakke āsaṅgaṃ katvā gaṅgaṃ olokento nisinno, tvaṃ mayhaṃ kiṃ nāma akusalaṃ passasīti.

Isipūgasamaññāteti isigaṇena suṭṭhu aññāte isīnaṃ sammate. Evaṃ lokyāti tvaṃ nāma pāpapavāhanena lokassa hitāti evaṃ viditā. Satīti sati sobhane uttameti ālapanametaṃ. Anariyaparisambhāseti 『『tassa jānanti pitaro』』tiādikāya asundarāya paribhāsāya samannāgate. Jigīsasīti mayi pāpe asaṃvijjantepi maṃ evaṃ paribhāsantī ca paramaraṇaṃ ajjhupekkhantī ca attano pāpakammaṃ gavesasi uppādesi. Tīre teti tava gaṅgātīre. Puthusussoṇīti puthulāya sundarāya soṇiyā samannāgate. Peteti ambapakkaṃ alabhitvā paralokaṃ gate, mateti attho. Pakuṭṭhāyīti akkosi garahi nindi. 『『Pakvatthāsī』』tipi pāṭho.

Taṃ sutvā devadhītā pañca gāthā abhāsi –

23.

『『Aññātametaṃ avisayhasāhi, attānamambañca dadāmi te taṃ;

Yo dubbaje kāmaguṇe pahāya, santiñca dhammañca adhiṭṭhitosi.

24.

『『Yo hitvā pubbasaññogaṃ, pacchāsaṃyojane ṭhito;

Adhammañceva carati, pāpañcassa pavaḍḍhati.

25.

『『Ehi taṃ pāpayissāmi, kāmaṃ appossuko bhava;

Upanayāmi sītasmiṃ, viharāhi anussuko.

26.

『『Taṃ puppharasamattebhi, vakkaṅgehi arindama;

Koñcā mayūrā diviyā, kolaṭṭhimadhusāḷikā;

Kūjitā haṃsapūgehi, kokilettha pabodhare.

27.

『『Ambettha vippasākhaggā, palālakhalasannibhā;

Kosambasalaḷā nīpā, pakkatālavilambino』』ti.

Tattha aññātametanti 『『garahā te bhavissatīti vadanto ambapakkatthāya vadasī』』ti etaṃ kāraṇaṃ mayā aññātaṃ. Avisayhasāhīti rājāno nāma dussahaṃ sahanti, tena naṃ ālapantī evamāha. Attānanti taṃ āliṅgitvā ambavanaṃ nayantī attānañca te dadāmi tañca ambaṃ. Kāmaguṇeti kañcanamālāsetacchattapaṭimaṇḍite vatthukāme. Santiñca dhammañcāti dussīlyavūpasamena santisaṅkhātaṃ sīlañceva sucaritadhammañca. Adhiṭṭhitosīti yo tvaṃ ime guṇe upagato, etesu vā patiṭṭhitoti attho.

Pubbasaññoganti purimabandhanaṃ. Pacchāsaṃyojaneti pacchimabandhane. Idaṃ vuttaṃ hoti – ambho tāpasa yo mahantaṃ rajjasirivibhavaṃ pahāya ambapakkamatte rasataṇhāya bajjhitvā vātātapaṃ agaṇetvā nadītīre sussamāno nisīdati, so mahāsamuddaṃ taritvā velante saṃsīdanapuggalasadiso. Yo puggalo rasataṇhāvasiko adhammañceva carati, rasataṇhāvasena kariyamānaṃ pāpañcassa pavaḍḍhatīti. Iti sā tāpasaṃ garahantī evamāha.

Kāmaṃ appossuko bhavāti ekaṃseneva ambapakke nirālayo hohi. Sītasminti sītale ambavane. Tanti evaṃ vadamānāva devatā tāpasaṃ āliṅgitvā ure nipajjāpetvā ākāse pakkhantā tiyojanikaṃ dibbaambavanaṃ disvā sakuṇasaddañca sutvā tāpasassa ācikkhantī 『『ta』』nti evamāha. Puppharasamattebhīti puppharasena mattehi. Vakkaṅgehīti vaṅkagīvehi sakuṇehi abhināditanti attho. Idāni te sakuṇe ācikkhantī 『『koñcā』』tiādimāha. Tattha diviyāti dibyā. Kolaṭṭhimadhusāḷikāti kolaṭṭhisakuṇā ca nāma suvaṇṇasāḷikā sakuṇā ca. Ete dibbasakuṇā ettha vasantīti dasseti. Kūjitā haṃsapūgehīti haṃsagaṇehi upakūjitā viravasaṅghaṭṭitā. Kokilettha pabodhareti ettha ambavane kokilā vassantiyo attānaṃ pabodhenti ñāpenti. Ambetthāti ambā ettha. Vippasākhaggāti phalabhārena onamitasākhaggā. Palālakhalasannibhāti pupphasannicayena sālipalālakhalasadisā. Pakkatālavilambinoti pakkatālaphalavilambino. Evarūpā rukkhā ca ettha atthīti ambavanaṃ vaṇṇeti.

Vaṇṇayitvā ca pana tāpasaṃ tattha otāretvā 『『imasmiṃ ambavane ambāni khādanto attano taṇhaṃ pūrehī』』ti vatvā pakkāmi. Tāpaso ambāni khāditvā taṇhaṃ pūretvā vissamitvā ambavane vicaranto taṃ petaṃ dukkhaṃ anubhavantaṃ disvā kiñci vattuṃ nāsakkhi. Sūriye pana atthaṅgate taṃ nāṭakitthiparivāritaṃ dibbasampattiṃ anubhavamānaṃ disvā tisso gāthā abhāsi –

28.

『『Mālī kiriṭī kāyūrī, aṅgadī candanussado;

Rattiṃ tvaṃ paricāresi, divā vedesi vedanaṃ.

29.

『『Soḷasitthisahassāni, yā temā paricārikā;

Evaṃ mahānubhāvosi, abbhuto lomahaṃsano.

30.

『『Kiṃ kammamakarī pubbe, pāpaṃ attadukhāvahaṃ;

Yaṃ karitvā manussesu, piṭṭhimaṃsāni khādasī』』ti.

Tattha mālīti dibbamālādharo. Kiriṭīti dibbaveṭhanadharo. Kāyūrīti dibbābharaṇapaṭimaṇḍito. Aṅgadīti dibbaṅgadasamannāgato. Candanussadoti dibbacandanavilitto. Paricāresīti indriyāni dibbavisayesu cāresi. Divāti divā pana mahādukkhaṃ anubhosi. Yā temāti yā te imā. Abbhutoti manussaloke abhūtapubbo. Lomahaṃsanoti ye taṃ passanti, tesaṃ lomāni haṃsanti. Pubbeti purimabhave. Attadukhāvahanti attano dukkhāvahaṃ. Manussesūti yaṃ manussaloke katvā idāni attano piṭṭhimaṃsāni khādasīti pucchati.

Peto taṃ sañjānitvā 『『tumhe maṃ na sañjānātha, ahaṃ tumhākaṃ purohito ahosiṃ, idaṃ me rattiṃ sukhānubhavanaṃ tumhe nissāya katassa upaḍḍhūposathassa nissandena laddhaṃ, divā dukkhānubhavanaṃ pana mayā pakatassa pāpasseva nissandena. Ahañhi tumhehi vinicchaye ṭhapito kūṭaḍḍaṃ karitvā lañjaṃ gahetvā parapiṭṭhimaṃsiko hutvā tassa divā katassa kammassa nissandena idaṃ dukkhaṃ anubhavāmī』』ti vatvā gāthādvayamāha –

31.

『『Ajjhenāni paṭiggayha, kāmesu gadhito ahaṃ;

Acariṃ dīghamaddhānaṃ, paresaṃ ahitāyahaṃ.

32.

『『Yo piṭṭhimaṃsiko hoti, evaṃ ukkacca khādati;

Yathāhaṃ ajja khādāmi, piṭṭhimaṃsāni attano』』ti.

Tattha ajjhenānīti vede. Paṭiggayhāti paṭiggahetvā adhīyitvā. Acarinti paṭipajjiṃ. Ahitāyahanti ahitāya atthanāsanāya ahaṃ. Yo piṭṭhimaṃsikoti yo puggalo paresaṃ piṭṭhimaṃsakhādako pisuṇo hoti. Ukkaccāti ukkantitvā.

Idañca pana vatvā tāpasaṃ pucchi – 『『tumhe kathaṃ idhāgatā』』ti. Tāpaso sabbaṃ vitthārena kathesi. 『『Idāni pana, bhante, idheva vasissatha, gamissathā』』ti. 『『Na vasissāmi, assamapadaṃyeva gamissāmī』』ti. Peto 『『sādhu, bhante, ahaṃ vo nibaddhaṃ ambapakkena upaṭṭhahissāmī』』ti vatvā attano ānubhāvena assamapadeyeva otāretvā 『『anukkaṇṭhā idheva vasathā』』ti paṭiññaṃ gahetvā gato. Tato paṭṭhāya nibaddhaṃ ambapakkena upaṭṭhahi. Tāpaso taṃ paribhuñjanto kasiṇaparikammaṃ katvā jhānābhiññā nibbattetvā brahmalokaparāyaṇo ahosi.

Satthā upāsakānaṃ imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne keci sotāpannā ahesuṃ, keci sakadāgāmino, keci anāgāmino. Tadā devadhītā uppalavaṇṇā ahosi, tāpaso pana ahameva ahosinti.

Kiṃchandajātakavaṇṇanā paṭhamā.

[512] 2. Kumbhajātakavaṇṇanā

Kopāturāsīti idaṃ satthā jetavane viharanto visākhāya sahāyikā surāpītā pañcasatā itthiyo ārabbha kathesi. Sāvatthiyaṃ kira surāchaṇe saṅghuṭṭhe tā pañcasatā itthiyo sāmikānaṃ chaṇe kīḷamānānaṃ tikkhasuraṃ paṭiyādetvā 『『chaṇaṃ kīḷissāmā』』ti sabbāpi visākhāya santikaṃ gantvā 『『sahāyike chaṇaṃ kīḷissāmā』』ti vatvā 『『ayaṃ surāchaṇo, na ahaṃ suraṃ pivissāmī』』ti vutte – 『『tumhe sammāsambuddhassa dānaṃ detha, mayaṃ chaṇaṃ karissāmā』』ti āhaṃsu. Sā 『『sādhū』』ti sampaṭicchitvā tā uyyojetvā satthāraṃ nimantāpetvā mahādānaṃ pavattetvā bahuṃ gandhamālaṃ ādāya sāyanhasamaye dhammakathaṃ sotuṃ tāhi parivutā jetavanaṃ agamāsi. Tā panitthiyo suraṃ pivamānāva tāya saddhiṃ gantvā dvārakoṭṭhake ṭhatvā suraṃ pivitvāva tāya saddhiṃ satthu santikaṃ agamaṃsu. Visākhā satthāraṃ vanditvā ekamantaṃ nisīdi, itarāsu ekaccā satthu santikeyeva nacciṃsu, ekaccā gāyiṃsu, ekaccā hatthakukkuccapādakukkuccāni, ekaccā kalahaṃ akaṃsu.

Satthā tāsaṃ saṃvegajananatthāya bhamukalomato raṃsī vissajjesi, andhakāratimisā ahosi. Tā bhītā ahesuṃ maraṇabhayatajjitā, tena tāsaṃ surā jīri. Satthā nisinnapallaṅke antarahito sinerumuddhani ṭhatvā uṇṇalomato raṃsī vissajjesi, candasūriyasahassuggamanaṃ viya ahosi. Satthā tattha ṭhitova tāsaṃ saṃvegajananatthāya –

『『Ko nu hāso kimānando, niccaṃ pajjalite sati;

Andhakārena onaddhā, padīpaṃ na gavesathā』』ti. (dha. pa. 146) –

Imaṃ gāthamāha. Gāthāpariyosāne tā pañcasatāpi sotāpattiphale patiṭṭhahiṃsu. Satthā āgantvā gandhakuṭichāyāya buddhāsane nisīdi. Atha naṃ visākhā vanditvā, 『『bhante, idaṃ hirottappabhedakaṃ surāpānaṃ nāma kadā uppanna』』nti pucchi. So tassā ācikkhanto atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente eko kāsiraṭṭhavāsī suro nāma vanacarako bhaṇḍapariyesanatthāya himavantaṃ agamāsi. Tattheko rukkho uggantvā porisamatte ṭhāne tidhākappo ahosi. Tassa tiṇṇaṃ kappānaṃ antare cāṭippamāṇo āvāṭo ahosi. So deve vassante udakena pūrito, taṃ parivāretvā harītakī āmalakī maricagaccho ca ahosi , tesaṃ pakkāni phalāni chijjitvā tattha patanti. Tassāvidūre sayaṃjātasāli jāto, tato suvakā sālisīsāni āharitvā tasmiṃ rukkhe nisīditvā khādanti. Tesaṃ khādamānānaṃ sālīpi taṇḍulāpi tattha patanti. Iti taṃ udakaṃ sūriyasantāpena paccamānaṃ rasaṃ lohitavaṇṇaṃ ahosi. Nidāghasamaye pipāsitā sakuṇagaṇā āgantvā taṃ pivitvā mattā parivattitvā rukkhamūle patiṃsu, tasmiṃ thokaṃ niddāyitvā vikūjamānā pakkamanti. Rukkhasunakhamakkaṭādīsupi eseva nayo. Vanacarako taṃ disvā 『『sace idaṃ visaṃ bhaveyya, ime mareyyuṃ, ime pana thokaṃ niddāyitvā yathāsukhaṃ gacchanti, nayidaṃ visa』』nti sayaṃ pivitvā matto hutvā maṃsaṃ khāditukāmo ahosi. Tato aggiṃ katvā rukkhamūle patite tittirakukkuṭādayo māretvā maṃsaṃ aṅgāre pacitvā ekena hatthena naccanto ekena maṃsaṃ khādanto ekāhadvīhaṃ tattheva ahosi.

Tato pana avidūre eko varuṇo nāma tāpaso vasati. Vanacarako aññadāpi tassa santikaṃ gacchati. Athassa etadahosi – 『『idaṃ pānaṃ tāpasena saddhiṃ pivissāmī』』ti. So ekaṃ veḷunāḷikaṃ pūretvā pakkamaṃsena saddhiṃ āharitvā paṇṇasālaṃ gantvā, 『『bhante, imaṃ pivathā』』ti vatvā ubhopi maṃsaṃ khādantā piviṃsu. Iti surena ca varuṇena ca diṭṭhattā tassa pānassa 『『surā』』ti ca 『『varuṇā』』ti ca nāmaṃ jātaṃ. Te ubhopi 『『attheso upāyo』』ti veḷunāḷiyo pūretvā kājenādāya paccantanagaraṃ gantvā 『『pānakārakā nāma āgatā』』ti rañño ārocāpesuṃ. Rājā ne pakkosāpesi, te tassa pānaṃ upanesuṃ. Rājā dve tayo vāre pivitvā majji, tassa taṃ ekāhadvīhamattameva ahosi. Atha ne 『『aññampi atthī』』ti pucchi. 『『Atthi, devā』』ti. 『『Kuhi』』nti? 『『Himavante devā』』ti. 『『Tena hi ānethā』』ti. Te gantvā ekadve vāre ānetvā 『『nibaddhaṃ gantuṃ na sakkhissāmā』』ti sambhāre sallakkhetvā tassa rukkhassa tacaṃ ādiṃ katvā sabbasambhāre pakkhipitvā nagare suraṃ kariṃsu. Nāgarā suraṃ pivitvā pamādaṃ āpannā duggatā ahesuṃ, nagaraṃ suññaṃ viya ahosi, tena pānakārakā tato palāyitvā bārāṇasiṃ gantvā 『『pānakārakā āgatā』』ti rañño ārocāpesuṃ. Rājā ne pakkosāpetvā paribbayaṃ adāsi. Te tatthāpi suraṃ akaṃsu, tampi nagaraṃ tatheva vinassi, tato palāyitvā sāketaṃ, sāketato sāvatthiṃ agamaṃsu.

Tadā sāvatthiyaṃ sabbamitto nāma rājā ahosi. So tesaṃ saṅgahaṃ katvā 『『kena vo attho』』ti pucchitvā 『『sambhāramūlena ceva sālipiṭṭhena ca pañcahi cāṭisatehi cā』』ti vutte sabbaṃ dāpesi. Te pañcasu cāṭisatesu suraṃ saṇṭhāpetvā mūsikabhayena cāṭirakkhaṇatthāya ekekāya cāṭiyā santike ekekaṃ biḷāraṃ bandhiṃsu. Te paccitvā uttaraṇakāle cāṭikucchīsu paggharantaṃ suraṃ pivitvā mattā niddāyiṃsu. Mūsikā āgantvā tesaṃ kaṇṇanāsikadāṭhikanaṅguṭṭhe khāditvā agamaṃsu. 『『Biḷārā suraṃ pivitvā matā』』ti āyuttakapurisā rañño ārocesuṃ. Rājā 『『visakārakā ete bhavissantī』』ti tesaṃ dvinnampi janānaṃ sīsāni chindāpesi. Te 『『suraṃ deva, madhuraṃ devā』』ti viravantāva mariṃsu. Rājā te mārāpetvā 『『cāṭiyo bhindathā』』ti āṇāpesi. Biḷārāpi surāya jiṇṇāya uṭṭhahitvā kīḷantā vicariṃsu, te disvā rañño ārocesuṃ. Rājā 『『sace visaṃ assa, ete mareyyuṃ, madhureneva bhavitabbaṃ, pivissāmi na』』nti nagaraṃ alaṅkārāpetvā rājaṅgaṇe maṇḍapaṃ kārāpetvā alaṅkatamaṇḍape samussitasetacchatte rājapallaṅke nisīditvā amaccagaṇaparivuto suraṃ pātuṃ ārabhi.

Tadā sakko devarājā 『『ke nu kho mātupaṭṭhānādīsu appamattā tīṇi sucaritāni pūrentī』』ti lokaṃ volokento taṃ rājānaṃ suraṃ pātuṃ nisinnaṃ disvā 『『sacāyaṃ suraṃ pivissati, sakalajambudīpo nassissati. Yathā na pivissati, tathā naṃ karissāmī』』ti ekaṃ surāpuṇṇaṃ kumbhaṃ hatthatale ṭhapetvā brāhmaṇavesenāgantvā rañño sammukhaṭṭhāne ākāse ṭhatvā 『『imaṃ kumbhaṃ kiṇātha, imaṃ kumbhaṃ kiṇāthā』』ti āha. Sabbamittarājā taṃ tathā vadantaṃ ākāse ṭhitaṃ disvā 『『kuto nu kho brāhmaṇo āgacchatī』』ti tena saddhiṃ sallapanto tisso gāthā abhāsi –

33.

『『Ko pāturāsī tidivā nabhamhi, obhāsayaṃ saṃvariṃ candimāva;

Gattehi te rasmiyo niccharanti, sateratā vijjurivantalikkhe.

34.

『『So chinnavātaṃ kamasī aghamhi, vehāyasaṃ gacchasi tiṭṭhasī ca;

Iddhī nu te vatthukatā subhāvitā, anaddhagūnaṃ api devatānaṃ.

35.

『『Vehāyasaṃ gammamāgamma tiṭṭhasi, kumbhaṃ kiṇāthāti yametamatthaṃ;

Ko vā tuvaṃ kissa vā tāya kumbho, akkhāhi me brāhmaṇa etamattha』』nti.

Tattha ko pāturāsīti kuto pātubhūtosi, kuto āgatosīti attho. Tidivā nabhamhīti kiṃ tāvatiṃsabhavanā āgantvā idha nabhamhi ākāse pākaṭo jātosīti pucchati. Saṃvarinti rattiṃ. Sateratāti evaṃnāmikā. Soti so tvaṃ. Chinnavātanti valāhakopi tāva vātena kamati, tassa pana sopi vāto natthi, tenevamāha. Kamasīti pavattesi. Aghamhīti appaṭighe ākāse. Vatthukatāti vatthu viya patiṭṭhā viya katā. Anaddhagūnaṃ api devatānanti yā padasā addhānaṃ agamanena anaddhagūnaṃ devatānaṃ iddhi, sā api tava subhāvitāti pucchati. Vehāyasaṃ gammamāgammāti ākāse pavattaṃ padavītihāraṃ paṭicca nissāya. 『『Tiṭṭhasī』』ti imassa 『『ko vā tuva』』nti iminā sambandho, evaṃ tiṭṭhamāno ko vā tvanti attho. Yametamatthanti yaṃ etaṃ vadasi. Imassa 『『kissa vā tāya』』nti iminā sambandho, yaṃ etaṃ kumbhaṃ kiṇāthāti vadasi, kissa vā te ayaṃ kumbhoti attho.

Tato sakko 『『tena hi suṇāhī』』ti vatvā surāya dose dassento āha –

36.

『『Na sappikumbho napi telakumbho, na phāṇitassa na madhussa kumbho;

Kumbhassa vajjāni anappakāni, dose bahū kumbhagate suṇātha.

37.

『『Gaḷeyya yaṃ pitvā pate papātaṃ, sobbhaṃ guhaṃ candaniyoḷigallaṃ;

Bahumpi bhuñjeyya abhojaneyyaṃ, tassā puṇṇaṃ kumbhamimaṃ kiṇātha.

38.

『『Yaṃ pitvā cittasmiṃ anesamāno, āhiṇḍatī goriva bhakkhasādī;

Anāthamāno upagāyati naccati ca, tassā puṇṇaṃ kumbhamimaṃ kiṇātha.

39.

『『Yaṃ ve pivitvā acelova naggo, careyya gāme visikhantarāni;

Sammūḷhacitto ativelasāyī, tassā puṇṇaṃ kumbhamimaṃ kiṇātha.

40.

『『Yaṃ pitvā uṭṭhāya pavedhamāno, sīsañca bāhuñca pacālayanto;

So naccatī dārukaṭallakova, tassā puṇṇaṃ kumbhamimaṃ kiṇātha.

41.

『『Yaṃ ve pivitvā aggidaḍḍhā sayanti, atho sigālehipi khāditāse;

Bandhaṃ vadhaṃ bhogajāniñcupenti, tassā puṇṇaṃ kumbhamimaṃ kiṇātha.

42.

『『Yaṃ pitvā bhāseyya abhāsaneyyaṃ, sabhāyamāsīno apetavattho;

Sammakkhito vantagato byasanno, tassā puṇṇaṃ kumbhamimaṃ kiṇātha.

43.

『『Yaṃ ve pivitvā ukkaṭṭho āvilakkho, mameva sabbapathavīti maññe;

Na me samo cāturantopi rājā, tassā puṇṇaṃ kumbhamimaṃ kiṇātha.

44.

『『Mānātimānā kalahāni pesuṇī, dubbaṇṇinī naggayinī palāyinī;

Corāna dhuttāna gatī niketo, tassā puṇṇaṃ kumbhamimaṃ kiṇātha.

45.

『『Iddhāni phītāni kulāni assu, anekasāhassadhanāni loke;

Ucchinnadāyajjakatānimāya, tassā puṇṇaṃ kumbhamimaṃ kiṇātha.

46.

『『Dhaññaṃ dhanaṃ rajataṃ jātarūpaṃ, khettaṃ gavaṃ yattha vināsayanti;

Ucchedanī vittagataṃ kulānaṃ, tassā puṇṇaṃ kumbhamimaṃ kiṇātha.

47.

『『Yaṃ ve pitvā dittarūpova poso, akkosati mātaraṃ pitarañca;

Sassumpi gaṇheyya athopi suṇhaṃ, tassā puṇṇaṃ kumbhamimaṃ kiṇātha.

48.

『『Yaṃ ve pitvā dittarūpāva nārī, akkosatī sassuraṃ sāmikañca;

Dāsampi gaṇhe paricārikampi, tassā puṇṇaṃ kumbhamimaṃ kiṇātha.

49.

『『Yaṃ ve pivitvāna haneyya poso, dhamme ṭhitaṃ samaṇaṃ brāhmaṇaṃ vā;

Gacche apāyampi tatonidānaṃ, tassā puṇṇaṃ kumbhamimaṃ kiṇātha.

50.

『『Yaṃ ve pivitvā duccaritaṃ caranti, kāyena vācāya ca cetasā ca;

Nirayaṃ vajanti duccaritaṃ caritvā, tassā puṇṇaṃ kumbhamimaṃ kiṇātha.

51.

『『Yaṃ yācamānā na labhanti pubbe, bahuṃ hiraññampi pariccajantā;

So taṃ pivitvā alikaṃ bhaṇāti, tassā puṇṇaṃ kumbhamimaṃ kiṇātha.

52.

『『Yaṃ ve pitvā pesane pesiyanto, accāyike karaṇīyamhi jāte;

Atthampi so nappajānāti vutto, tassā puṇṇaṃ kumbhamimaṃ kiṇātha.

53.

『『Hirīmanāpi ahirīkabhāvaṃ, pātuṃ karonti madanāya mattā;

Dhīrāpi santā bahukaṃ bhaṇanti, tassā puṇṇaṃ kumbhamimaṃ kiṇātha.

54.

『『Yaṃ ve pitvā ekathūpā sayanti, anāsakā thaṇḍiladukkhaseyyaṃ;

Dubbaṇṇiyaṃ āyasakyañcupenti, tassā puṇṇaṃ kumbhamimaṃ kiṇātha.

55.

『『Yaṃ ve pitvā pattakhandhā sayanti, gāvo kūṭahatāva na hi vāruṇiyā;

Vego narena susahoriva, tassā puṇṇaṃ kumbhamimaṃ kiṇātha.

56.

『『Yaṃ manussā vivajjanti, sappaṃ ghoravisamiva;

Taṃ loke visasamānaṃ, ko naro pātumarahati.

57.

『『Yaṃ ve pitvā andhakaveṇḍaputtā, samuddatīre paricārayantā;

Upakkamuṃ musalebhi aññamaññaṃ, tassā puṇṇaṃ kumbhamimaṃ kiṇātha.

58.

『『Yaṃ ve pitvā pubbadevā pamattā, tidivā cutā sassatiyā samāyā;

Taṃ tādisaṃ majjamimaṃ niratthakaṃ, jānaṃ mahārāja kathaṃ piveyya.

59.

『『Nayimasmiṃ kumbhasmiṃ dadhi vā madhu vā, evaṃ abhiññāya kiṇāhi rāja;

Evañhimaṃ kumbhagatā mayā te, akkhātarūpaṃ tava sabbamittā』』ti.

Tattha vajjānītiādīnavā. Gaḷeyyāti gacchanto pade pade parivatteyya. Yaṃ pitvā pateti yaṃ pivitvā pateyya. Sobbhanti āvāṭaṃ. Candaniyoḷigallanti candanikañca oḷigallañca. Abhojaneyyanti bhuñjituṃ ayuttaṃ. Anesamānoti anissaro. Gorivāti goṇo viya. Bhakkhasādīti purāṇakasaṭakhādako, yathā so tattha tattha bhakkhasaṃ pariyesanto āhiṇḍati, evaṃ āhiṇḍatīti attho. Anāthamānoti niravassayo anātho viya. Upagāyatīti aññaṃ gāyantaṃ disvā upagantvā gāyati. Acelovāti acelako viya. Visikhantarānīti antaravīthiyo. Ativelasāyīti aticirampi niddaṃ okkameyya. 『『Ativelacārī』』tipi pāṭho, ativelacārī hutvā careyyāti attho.

Dārukaṭallakovāti dārumayayantarūpakaṃ viya. Bhogajāniñcupentīti bhogajāniñca upenti, pāṇātipātādīni katvā daṇḍapīḷitā dhanajāniñca aññañca vadhabandhanādidukkhaṃ pāpuṇantīti attho. Vantagatoti attano vantasmiṃ gato. Byasannoti byasanāpanno. 『『Visanno』』tipi pāṭho , tasmiṃ vante osannoti attho. Ukkaṭṭhoti ahaṃ mahāyodho, ko mayā sadiso atthīti evaṃ ukkaṃsagato hutvā. Āvilakkhoti rattakkho. Sabbapathavīti sabbā pathavī. 『『Sabbaputhuvī』』tipi pāṭho. Cāturantoti catusamuddapariyantāya pathaviyā issaro. Mānātimānāti mānakārikā. Sesapadesupi eseva nayo. Gatīti nibbatti. Niketoti nivāso. Tassā puṇṇanti yā evarūpā, tassā puṇṇaṃ. Iddhānīti samiddhāni. Phītānīti vatthālaṅkārakappabhaṇḍehi pupphitāni. Ucchinnadāyajjakatānīti ucchinnadāyādāni niddhanāni katāni. Yattha vināsayantīti yaṃ nissāya yattha patiṭṭhitā, evaṃ bahumpi dhanadhaññādisāpateyyaṃ nāsayanti, kapaṇā honti.

Dittarūpoti dappitarūpo. Gaṇheyyāti bhariyasaññāya kilesavasena hatthe gaṇheyya. Dāsampi gaṇheti attano dāsampi kilesavasena 『『sāmiko me』』ti gaṇheyya. Pivitvānāti pivitvā. Duccaritaṃ caritvāti evaṃ tīhi dvārehi dasavidhampi akusalaṃ katvā. Yaṃ yācamānāti yaṃ purisaṃ pubbe suraṃ apivantaṃ bahuṃ hiraññaṃ pariccajantā musāvādaṃ karohīti yācamānā na labhanti. Pitvāti pivitvā ṭhito. Nappajānāti vuttoti 『『kenaṭṭhena āgatosī』』ti vutto sāsanassa duggahitattā taṃ atthaṃ na jānāti. Hirīmanāpīti hirīyuttacittāpi. Ekathūpāti sūkarapotakā viya hīnajaccehipi saddhiṃ ekarāsī hutvā. Anāsakāti nirāhārā. Thaṇḍiladukkhaseyyanti bhūmiyaṃ dukkhaseyyaṃ sayanti. Āyasakyanti garahaṃ.

Pattakhandhāti patitakkhandhā. Kūṭahatāvāti gīvāya baddhena kūṭena hatā gāvo viya, yathā tā tiṇaṃ akhādantiyo pānīyaṃ apivantiyo sayanti, tathā sayantīti attho. Ghoravisamivāti ghoravisaṃ viya. Visasamānanti visasadisaṃ. Andhakaveṇḍaputtāti dasa bhātikarājāno. Upakkamunti pahariṃsu. Pubbadevāti asurā. Tidivāti tāvatiṃsadevalokā. Sassatiyāti sassatā, dīghāyukabhāvena niccasammatā devalokāti attho. Samāyāti saddhiṃ asuramāyāhi. Jānanti evaṃ 『『niratthakaṃ eta』』nti jānanto tumhādiso paṇḍito puriso kathaṃ piveyya . Kumbhagatā mayāti kumbhagataṃ mayā, ayameva vā pāṭho. Akkhātarūpanti sabhāvato akkhātaṃ.

Taṃ sutvā rājā surāya ādīnavaṃ ñatvā tuṭṭho sakkassa thutiṃ karonto dve gāthā abhāsi –

60.

『『Na me pitā vā athavāpi mātā, etādisā yādisako tuvaṃsi;

Hitānukampī paramatthakāmo, sohaṃ karissaṃ vacanaṃ tavajja.

61.

『『Dadāmi te gāmavarāni pañca, dāsīsataṃ satta gavaṃsatāni;

Ājaññayutte ca rathe dasa ime, ācariyo hosi mamatthakāmo』』ti.

Tattha gāmavarānīti, brāhmaṇa, ācariyassa nāma ācariyabhāgo icchitabbo, saṃvacchare saṃvacchare satasahassuṭṭhānake tuyhaṃ pañca gāme dadāmīti vadati. Dasa imeti ime dasa purato ṭhite kañcanavicitte rathe dassento evamāha.

Taṃ sutvā sakko devattabhāvaṃ dassetvā attānaṃ jānāpento ākāse ṭhatvā dve gāthā abhāsi –

62.

『『Taveva dāsīsatamatthu rāja, gāmā ca gāvo ca taveva hontu;

Ājaññayuttā ca rathā taveva, sakkohamasmī tidasānamindo.

63.

『『Maṃsodanaṃ sappipāyāsaṃ bhuñja, khādassu ca tvaṃ madhumāsapūve;

Evaṃ tuvaṃ dhammarato janinda, anindito saggamupehi ṭhāna』』nti.

Tattha evaṃ tuvaṃ dhammaratoti evaṃ tvaṃ nānaggarasabhojanaṃ bhuñjanto surāpānā virato tīṇi duccaritāni pahāya tividhasucaritadhammarato hutvā kenaci anindito saggaṭṭhānaṃ upehīti.

Iti sakko tassa ovādaṃ datvā sakaṭṭhānameva gato. Sopi suraṃ apivitvā surābhājanāni bhindāpetvā sīlaṃ samādāya dānaṃ datvā saggaparāyaṇo ahosi. Jambudīpepi anukkamena surāpānaṃ vepullappattaṃ jātaṃ.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā rājā ānando ahosi, sakko pana ahameva ahosi』』nti.

Kumbhajātakavaṇṇanā dutiyā.

[513] 3. Jayaddisajātakavaṇṇanā

Cirassaṃvata meti idaṃ satthā jetavane viharanto ekaṃ mātuposakabhikkhuṃ ārabbha kathesi. Paccuppannavatthu sāmajātakasadisaṃ (jā. 2.22.296 ādayo). Tadā pana satthā 『『porāṇakapaṇḍitā kañcanamālaṃ setacchattaṃ pahāya mātāpitaro posesu』』nti vatvā atītaṃ āhari.

Atīte kapilaraṭṭhe uttarapañcālanagare pañcālo nāma rājā ahosi. Tassa aggamahesī gabbhaṃ paṭilabhitvā puttaṃ vijāyi. Tassā purimabhave ekā sapattikā kujjhitvā 『『tuyhaṃ jātaṃ jātaṃ pajaṃ khādituṃ samatthā bhavissāmī』』ti patthanaṃ ṭhapetvā yakkhinī ahosi. Sā tadā okāsaṃ labhitvā tassā passantiyāva taṃ allamaṃsapesivaṇṇaṃ kumārakaṃ gahetvā murumurāyantī khāditvā pakkāmi. Dutiyavārepi tatheva akāsi. Tatiyavāre pana tassā pasūtigharaṃ paviṭṭhakāle gehaṃ parivāretvā gāḷhaṃ ārakkhaṃ akaṃsu. Vijātadivase yakkhinī āgantvā puna dārakaṃ aggahesi. Devī 『『yakkhinī』』ti mahāsaddamakāsi. Āvudhahatthā purisā āgantvā deviyā dinnasaññāya yakkhiniṃ anubandhiṃsu. Sā khādituṃ okāsaṃ alabhantī tato palāyitvā udakaniddhamanaṃ pāvisi. Dārako mātusaññāya tassā thanaṃ mukhena gaṇhi. Sā puttasinehaṃ uppādetvā tato palāyitvā susānaṃ gantvā dārakaṃ pāsāṇaleṇe ṭhapetvā paṭijaggi. Athassa anukkamena vaḍḍhamānassa manussamaṃsaṃ āharitvā adāsi. Ubhopi manussamaṃsaṃ khāditvā tattha vasiṃsu. Dārako attano manussabhāvaṃ na jānāti 『『yakkhiniputtosmī』』ti saññāya. So attabhāvaṃ jahitvā antaradhāyituṃ na sakkoti. Athassa sā antaradhānatthāya ekaṃ mūlaṃ adāsi. So mūlānubhāvena antaradhāyitvā manussamaṃsaṃ khādanto vicarati. Yakkhinī vessavaṇassa mahārājassa veyyāvaccatthāya gatā tattheva kālamakāsi. Devīpi catutthavāre aññaṃ puttaṃ vijāyi. So yakkhiniyā muttattā arogo ahosi. Paccāmittaṃ yakkhiniṃ jinitvā jātattā 『『jayaddisakumāro』』tissa nāmaṃ akaṃsu. So vayappatto sabbasippesu nipphattiṃ patvā chattaṃ ussāpetvā rajjamanusāsi.

Tadā bodhisatto tassa aggamahesiyā kucchimhi nibbatti, 『『alīnasattukumāro』』tissa nāmaṃ kariṃsu. So vayappatto uggahitasabbasippo uparājā ahosi. Sopi yakkhiniputto aparabhāge pamādena taṃ mūlaṃ nāsetvā antaradhāyituṃ asakkonto dissamānarūpova susāne manussamaṃsaṃ khādi. Manussā taṃ disvā bhītā āgantvā rañño upakkosiṃsu 『『deva eko yakkho dissamānarūpo susāne manussamaṃsaṃ khādati, so anukkamena nagaraṃ pavisitvā manusse māretvā khādissati, taṃ gāhāpetuṃ vaṭṭatī』』ti. Rājā 『『sādhū』』ti paṭissuṇitvā 『『gaṇhatha na』』nti āṇāpesi. Balakāyo gantvā susānaṃ parivāretvā aṭṭhāsi. Yakkhiniputto naggo ubbiggarūpo maraṇabhayabhīto viravanto manussānaṃ antaraṃ pakkhandi. Manussā 『『yakkho』』ti maraṇabhayabhītā dvidhā bhijjiṃsu. Sopi tato palāyitvā araññaṃ pāvisi, na puna manussapathaṃ āgacchi. So ekaṃ mahāvattaniaṭaviṃ nissāya maggapaṭipannesu manussesu ekekaṃ gahetvā araññaṃ pavisitvā māretvā khādanto ekasmiṃ nigrodhamūle vāsaṃ kappesi.

Atheko satthavāhabrāhmaṇo aṭavipālānaṃ sahassaṃ datvā pañcahi sakaṭasatehi taṃ maggaṃ paṭipajji. Manussayakkho viravanto pakkhandi, bhītā manussā urena nipajjiṃsu. So brāhmaṇaṃ gahetvā palāyanto khāṇunā pāde viddho aṭavipālesu anubandhantesu brāhmaṇaṃ chaḍḍetvā attano vasanaṭṭhānarukkhamūle nipajji. Tassa tattha nipannassa sattame divase jayaddisarājā migavadhaṃ āṇāpetvā nagarā nikkhami. Taṃ nagarā nikkhantamattameva takkasilavāsī nando nāma mātuposakabrāhmaṇo catasso satārahagāthāyo ādāya āgantvā rājānaṃ addasa. Rājā 『『nivattitvā suṇissāmī』』ti tassa nivāsagehaṃ dāpetvā migavaṃ gantvā 『『yassa passena migo palāyati, tasseva gīvā』』ti āha. Atheko pasadamigo uṭṭhahitvā rañño abhimukho gantvā palāyi. Amaccā parihāsaṃ kariṃsu. Rājā khaggaṃ gahetvā taṃ anubandhitvā tiyojanamatthake patvā khaggena paharitvā dve khaṇḍāni karitvā kājenādāya āgacchanto manussayakkhassa nipannaṭṭhānaṃ patvā dabbatiṇesu nisīditvā thokaṃ vissamitvā gantuṃ ārabhi. Atha naṃ so uṭṭhāya 『『tiṭṭha kuhiṃ gacchasi, bhakkhosi me』』ti hatthe gahetvā paṭhamaṃ gāthamāha –

64.

『『Cirassaṃ vata me udapādi ajja, bhakkho mahā sattamibhattakāle;

Kutosi kovāsi tadiṅgha brūhi, ācikkha jātiṃ vidito yathāsī』』ti.

Tattha bhakkho mahāti mahābhakkho. Sattamibhattakāleti pāṭipadato paṭṭhāya nirāhārassa sattamiyaṃ bhattakāle. Kutosīti kuto āgatosīti.

Rājā yakkhaṃ disvā bhīto ūrutthambhaṃ patvā palāyituṃ nāsakkhi, satiṃ pana paccupaṭṭhāpetvā dutiyaṃ gāthamāha –

65.

『『Pañcālarājā migavaṃ paviṭṭho, jayaddiso nāma yadissuto te;

Carāmi kacchāni vanāni cāhaṃ, pasadaṃ imaṃ khāda mamajja muñcā』』ti.

Tattha migavaṃ paviṭṭhoti migavadhāya raṭṭhā nikkhanto. Kacchānīti pabbatapassāni. Pasadanti pasadamigaṃ.

Taṃ sutvā yakkho tatiyaṃ gāthamāha –

66.

『『Seneva tvaṃ paṇasi sassamāno, mamesa bhakkho pasado yaṃ vadesi;

Taṃ khādiyāna pasadaṃ jighaññaṃ, khādissaṃ pacchā na vilāpakālo』』ti.

Tattha senevāti mama santakeneva. Paṇasīti voharasi attānaṃ vikkiṇāsi. Sassamānoti vihiṃsayamāno. Taṃ khādiyānāti taṃ paṭhamaṃ khāditvā. Jighaññanti ghasitukāmo. Khādissanti etaṃ pacchā khādissāmi. Na vilāpakāloti mā vilapi. Nāyaṃ vilāpakāloti vadati.

Taṃ sutvā rājā nandabrāhmaṇaṃ saritvā catutthaṃ gāthamāha –

67.

『『Na catthi mokkho mama nikkayena, gantvāna pacchāgamanāya paṇhe;

Taṃ saṅgaraṃ brāhmaṇassappadāya, saccānurakkhī punarāvajissa』』nti.

Tattha na catthīti na ce mayhaṃ nikkayena vimokkho atthi. Gantvānāti evaṃ sante ajja imaṃ migamaṃsaṃ khāditvā mama nagaraṃ gantvā. Paṇheti pageyeva, sveva pātarāsakāle paccāgamanatthāya paṭiññaṃ gaṇhāhīti adhippāyo. Taṃ saṅgaranti mayā 『『dhanaṃ te dassāmī』』ti brāhmaṇassa saṅgaro kato, taṃ tassa datvā imaṃ mayā vuttaṃ saccaṃ anurakkhanto ahaṃ puna āgamissāmīti attho.

Taṃ sutvā yakkho pañcamaṃ gāthamāha –

68.

『『Kiṃ kammajātaṃ anutappate tvaṃ, pattaṃ samīpaṃ maraṇassa rāja;

Ācikkha me taṃ api sakkuṇemu, anujānituṃ āgamanāya paṇhe』』ti.

Tattha kammameva kammajātaṃ. Anutappateti taṃ anutappati. Pattanti upagataṃ. Api sakkuṇemūti api nāma taṃ tava sokakāraṇaṃ sutvā pātova āgamanāya taṃ anujānituṃ sakkuṇeyyāmāti attho.

Rājā taṃ kāraṇaṃ kathento chaṭṭhaṃ gāthamāha –

69.

『『Katā mayā brāhmaṇassa dhanāsā, taṃ saṅgaraṃ paṭimukkaṃ na muttaṃ;

Taṃ saṅgaraṃ brāhmaṇassappadāya, saccānurakkhī punarāvajissa』』nti.

Tattha paṭimukkaṃ na muttanti catasso satārahā gāthā sutvā 『『dhanaṃ te dassāmī』』ti paṭiññāya mayā attani paṭimuñcitvā ṭhapitaṃ, na pana taṃ muttaṃ dhanassa adinnattā.

Taṃ sutvā yakkho sattamaṃ gāthamāha –

70.

『『Yā te katā brāhmaṇassa dhanāsā, taṃ saṅgaraṃ paṭimukkaṃ na muttaṃ;

Taṃ saṅgaraṃ brāhmaṇassappadāya, saccānurakkhī punarāvajassū』』ti.

Tattha punarāvajassūti puna āgacchassu.

Evañca pana vatvā rājānaṃ vissajjesi. So tena vissaṭṭho 『『tvaṃ mā cintayi, ahaṃ pātova āgamissāmī』』ti vatvā magganimittāni sallakkhento attano balakāyaṃ upagantvā balakāyaparivuto nagaraṃ pavisitvā nandabrāhmaṇaṃ pakkosāpetvā mahārahe āsane nisīdāpetvā tā gāthā sutvā cattāri sahassāni datvā yānaṃ āropetvā 『『imaṃ takkasilameva nethā』』ti manusse datvā brāhmaṇaṃ uyyojetvā dutiyadivase paṭigantukāmo hutvā puttaṃ āmantetvā anusāsi. Tamatthaṃ dīpento satthā dve gāthā abhāsi –

71.

『『Muttoca so porisādassa hatthā, gantvā sakaṃ mandiraṃ kāmakāmī;

Taṃ saṅgaraṃ brāhmaṇassappadāya, āmantayī puttamalīnasattuṃ.

72.

『『Ajjeva rajjaṃ abhisiñcayassu, dhammaṃ cara sesu paresu cāpi;

Adhammakāro ca te māhu raṭṭhe, gacchāmahaṃ porisādassa ñatte』』ti.

Tattha alīnasattunti evaṃnāmakaṃ kumāraṃ. Pāḷiyaṃ pana 『『arinasattu』』nti likhitaṃ. Ajjeva rajjanti putta rajjaṃ te dammi, tvaṃ ajjeva muddhani abhisekaṃ abhisiñcayassu. Ñatteti abhyāse, santiketi attho.

Taṃ sutvā kumāro dasamaṃ gāthamāha –

73.

『『Kiṃ kamma krubbaṃ tava deva pāva, nārādhayī taṃ tadicchāmi sotuṃ;

Yamajja rajjamhi udassaye tuvaṃ, rajjampi niccheyyaṃ, tayā vināha』』nti.

Tattha krubbanti karonto. Yamajjāti yena anārādhakammena ajja maṃ rajjamhi tvaṃ udassaye ussāpesi patiṭṭhāpesi, taṃ me ācikkha, ahañhi tayā vinā rajjampi na icchāmīti attho.

Taṃ sutvā rājā anantaraṃ gāthamāha –

74.

『『Na kammunā vā vacasāva tāta, aparādhitohaṃ tuviyaṃ sarāmi;

Sandhiñca katvā purisādakena, saccānurakkhī punāhaṃ gamissa』』nti.

Tattha aparādhitoti aparādhaṃ ito. Tuviyanti tava santakaṃ. Idaṃ vuttaṃ hoti – tāta, ahaṃ ito tava kammato vā tava vacanato vā kiñci mama appiyaṃ aparādhaṃ na sarāmīti. Sandhiñca katvāti maṃ pana migavaṃ gataṃ eko yakkho 『『khādissāmī』』ti gaṇhi. Athāhaṃ brāhmaṇassa dhammakathaṃ sutvā tassa sakkāraṃ katvā 『『sve tava pātarāsakāle āgamissāmī』』ti tena purisādakena sandhiṃ saccaṃ katvā āgato, tasmā taṃ saccaṃ anurakkhanto puna tattha gamissāmi, tvaṃ rajjaṃ kārehīti vadati.

Taṃ sutvā kumāro gāthamāha –

75.

『『Ahaṃ gamissāmi idheva hohi, natthi tato jīvato vippamokkho;

Sace tuvaṃ gacchasiyeva rāja, ahampi gacchāmi ubho na homā』』ti.

Tattha idhevāti tvaṃ idheva hoti. Tatoti tassa santikā jīvantassa mokkho nāma natthi. Ubhoti evaṃ sante ubhopi na bhavissāma.

Taṃ sutvā rājā gāthamāha –

76.

『『Addhā hi tāta satānesa dhammo, maraṇā ca me dukkhataraṃ tadassa;

Kammāsapādo taṃ yadā pacitvā, pasayha khāde bhidā rukkhasūle』』ti.

Tassattho – addhā ekaṃsena esa, tāta, satānaṃ paṇḍitānaṃ dhammo sabhāvo, yuttaṃ tvaṃ vadasi, api ca kho pana mayhaṃ maraṇatopetaṃ dukkhataraṃ assa, yadā taṃ so kammāsapādo. Bhidā rukkhasūleti tikhiṇarukkhasūle bhitvā pacitvā pasayha balakkārena khādeyyāti.

Taṃ sutvā kumāro gāthamāha –

77.

『『Pāṇena te pāṇamahaṃ nimissaṃ, mā tvaṃ agā porisādassa ñatte;

Evañca te pāṇamahaṃ nimissaṃ, tasmā mataṃ jīvitassa vaṇṇemī』』ti.

Tattha nimissanti ahaṃ idheva tava pāṇena mama pāṇaṃ parivattessaṃ. Tasmāti yasmā etaṃ pāṇaṃ tava pāṇenāhaṃ nimissaṃ, tasmā tava jīvitassatthāya mama maraṇaṃ vaṇṇemi maraṇameva varemi, icchāmīti attho.

Taṃ sutvā rājā puttassa balaṃ jānanto 『『sādhu tāta, gacchāhī』』ti sampaṭicchi. So mātāpitaro vanditvā nagaramhā nikkhami. Tamatthaṃ pakāsento satthā upaḍḍhagāthamāha –

78.

『『Tato have dhitimā rājaputto, vanditvā mātu ca pitu ca pāde』』ti.

Tattha pādeti pāde vanditvā nikkhantoti attho;

Athassa mātāpitaropi bhaginīpi bhariyāpi amaccaparijanehi saddhiṃyeva nikkhamiṃsu. So nagarā nikkhamitvā pitaraṃ maggaṃ pucchitvā suṭṭhu vavatthapetvā mātāpitaro vanditvā sesānaṃ ovādaṃ datvā acchambhito kesarasīho viya maggaṃ āruyha yakkhāvāsaṃ pāyāsi. Taṃ gacchantaṃ disvā mātā sakabhāvena saṇṭhātuṃ asakkontī pathaviyaṃ pati. Pitā bāhā paggayha mahantena saddena kandi. Tampi atthaṃ pakāsento satthā –

『『Dukhinissa mātā nipatā pathabyā, pitāssa paggayha bhujāni kandatī』』ti. –

Upaḍḍhagāthaṃ vatvā tassa pitarā payuttaṃ āsīsavādaṃ abhivādanavādaṃ mātarā bhaginībhariyāhi ca kataṃ saccakiriyaṃ pakāsento aparāpi catasso gāthā abhāsi –

79.

『『Taṃ gacchantaṃ tāva pitā viditvā, parammukho vandati pañjalīko;

Somo ca rājā varuṇo ca rājā, pajāpatī candimā sūriyo ca;

Etehi gutto purisādakamhā, anuññāto sotthi paccehi tāta.

80.

『『Yaṃ daṇḍakirañño gatassa mātā, rāmassakāsi sotthānaṃ suguttā;

Taṃ te ahaṃ sotthānaṃ karomi, etena saccena sarantu devā;

Anuññāto sotthi paccehi putta.

81.

『『Āvī raho vāpi manopadosaṃ, nāhaṃ sare jātu malīnasatte;

Etena saccena sarantu devā, anuññāto sotthi paccehi bhātika.

82.

『『Yasmā ca me anadhimanosi sāmi, na cāpi me manasā appiyosi;

Etena saccena sarantu devā, anuññāto sotthi paccehi sāmī』』ti.

Tattha parammukhoti ayaṃ me putto parammukho mātāpitaro vanditvā gacchati, iti etaṃ parammukhaṃ gacchantaṃ disvā viditvā. Pañjalīkoti tasmiṃ kāle sirasi añjaliṃ ṭhapetvā vandati devatā namassati. Purisādakamhāti purisādassa santikā tena anuññāto sotthinā paccehi.

Rāmassakāsīti rāmassa akāsi. Eko kira bārāṇasivāsī rāmo nāma mātuposako mātāpitaro paṭijagganto vohāratthāya gato daṇḍakirañño vijite kumbhavatīnagaraṃ gantvā navavidhena vassena sakalaraṭṭhe vināsiyamāne mātāpitūnaṃ guṇaṃ sari. Atha naṃ mātupaṭṭhānakammassa phalena devatā sotthinā ānayitvā mātu adaṃsu. Taṃ kāraṇaṃ sutavasenāharitvā evamāha. Sotthānanti sotthibhāvaṃ. Taṃ pana kiñcāpi devatā kariṃsu, mātupaṭṭhānaṃ nissāya nibbattattā pana mātā akāsīti vuttaṃ. Taṃ te ahanti ahampi te tameva sotthānaṃ karomi, maṃ nissāya tatheva tava sotthibhāvo hotūti attho. Atha vā karomīti icchāmi. Etena saccenāti sace devatāhi tassa sotthinā ānītabhāvo sacco, etena saccena mamapi puttaṃ sarantu devā , rāmaṃ viya tampi āharitvā mama dassantūti attho. Anuññātoti porisādena 『『gacchā』』ti anuññāto devatānaṃ ānubhāvena sotthi paṭiāgaccha puttāti vadati.

Jātu malīnasatteti jātu ekaṃsena alīnasatte mama bhātike ahaṃ sammukhā vā parammukhā vā manopadosaṃ na sarāmi, na mayā tamhi manopadoso katapubboti evamassa kaniṭṭhā saccamakāsi. Yasmā ca me anadhimanosi, sāmīti mama, sāmi alīnasattu yasmā tvaṃ anadhimanosi, maṃ abhibhavitvā atikkamitvā aññaṃ manena na patthesi. Na cāpi me manasā appiyosīti mayhampi ca manasā tvaṃ appiyo na hosi, aññamaññaṃ piyasaṃvāsāva mayanti evamassa aggamahesī saccamakāsi.

Kumāropi pitarā akkhātanayena rakkhāvāsamaggaṃ paṭipajji. Yakkhopi 『『khattiyā nāma bahumāyā honti, ko jānāti, kiṃ bhavissatī』』ti rukkhaṃ abhiruhitvā rañño āgamanaṃ olokento nisīdi. So kumāraṃ āgacchantaṃ disvā 『『pitaraṃ nivattetvā putto āgato bhavissati, natthi me bhaya』』nti otaritvā tassa piṭṭhiṃ dassento nisīdi. So āgantvā tassa purato aṭṭhāsi. Atha yakkho gāthamāha –

83.

『『Brahā ujū cārumukho kutosi, na maṃ pajānāsi vane vasantaṃ;

Luddaṃ maṃ ñatvā 『purisādako』si, ko sotthimājānamidhāvajeyyā』』ti.

Tattha ko sotthimājānamidhāvajeyyāti kumāra ko nāma puriso attano sotthibhāvaṃ jānanto icchanto idhāgaccheyya, tvaṃ ajānanto āgato maññeti.

Taṃ sutvā kumāro gāthamāha –

84.

『『Jānāmi ludda purisādako tvaṃ, na taṃ na jānāmi vane vasantaṃ;

Ahañca puttosmi jayaddisassa, mamajja khāda pituno pamokkhā』』ti.

Tattha pamokkhāti pamokkhahetu ahaṃ pitu jīvitaṃ datvā idhāgato, tasmā taṃ muñca, maṃ khādāhīti attho.

Tato yakkho gāthamāha –

85.

『『Jānāmi puttoti jayaddisassa, tathā hi vo mukhavaṇṇo ubhinnaṃ;

Sudukkaraññeva kataṃ tavedaṃ, yo mattumicche pituno pamokkhā』』ti.

Tattha tathā hi voti tādiso vo tumhākaṃ. Ubhinnampi sadisova mukhavaṇṇo hotīti attho. Kataṃ tavedanti idaṃ tava kammaṃ sudukkaraṃ.

Tato kumāro gāthamāha –

86.

『『Na dukkaraṃ kiñci mahettha maññe, yo mattumicche pituno pamokkhā;

Mātu ca hetu paraloka gantvā, sukhena saggena ca sampayutto』』ti.

Tattha kiñci mahettha maññeti kiñci ahaṃ ettha na maññāmi. Idaṃ vuttaṃ hoti – yakkha yo puggalo pitu vā pamokkhatthāya mātu vā hetu paralokaṃ gantvā sukhena sagge nibbattanakasukhena sampayutto bhavituṃ mattumicche marituṃ icchati, tasmā ahaṃ ettha mātāpitūnaṃ atthāya jīvitapariccāge kiñci dukkaraṃ na maññāmīti.

Taṃ sutvā yakkho 『『kumāra, maraṇassa abhayānakasatto nāma natthi, tvaṃ kasmā na bhāyasī』』ti pucchi. So tassa kathento dve gāthā abhāsi –

87.

『『Ahañca kho attano pāpakiriyaṃ, āvī raho vāpi sare na jātu;

Saṅkhātajātīmaraṇohamasmi, yatheva me idha tathā parattha.

88.

『『Khādajja maṃ dāni mahānubhāva, karassu kiccāni imaṃ sarīraṃ;

Rukkhassa vā te papatāmi aggā, chādayamāno mayhaṃ tvamadesi maṃsa』』nti.

Tattha sare na jātūti ekaṃseneva na sarāmi. Saṅkhātajātīmaraṇohamasmīti ahaṃ ñāṇena suparicchinnajātimaraṇo, jātasatto amaraṇadhammo nāma natthīti jānāmi. Yatheva me idhāti yatheva mama idha , tathā paraloke, yathā ca paraloke, tathā idhāpi maraṇato mutti nāma natthīti idampi mama ñāṇena suparicchinnaṃ. Karassu kiccānīti iminā sarīrena kattabbakiccāni kara, imaṃ te mayā nissaṭṭhaṃ sarīraṃ. Chādayamāno mayhaṃ tvamadesi maṃsanti mayi rukkhaggā patitvā mate mama sarīrato tvaṃ chādayamāno rocayamāno yaṃ yaṃ icchasi, taṃ taṃ maṃsaṃ adesi, khādeyyāsīti attho.

Yakkho tassa vacanaṃ sutvā bhīto hutvā 『『na sakkā imassa maṃsaṃ khādituṃ, upāyena naṃ palāpessāmī』』ti cintetvā imaṃ gāthamāha –

89.

『『Idañca te ruccati rājaputta, cajesi pāṇaṃ pituno pamokkhā;

Tasmā hi so tvaṃ taramānarūpo, sambhañja kaṭṭhāni jalehi aggi』』nti.

Tattha jalehīti araññaṃ pavisitvā sāradārūni āharitvā aggiṃ jāletvā niddhūme aṅgāre kara, tattha te maṃsaṃ pacitvā khādissāmīti dīpeti.

So tathā katvā tassa santikaṃ agamāsi. Taṃ kāraṇaṃ pakāsento satthā itaraṃ gāthamāha –

90.

『『Tato have dhitimā rājaputto, dāruṃ samāharitvā mahantamaggiṃ;

Santīpayitvā paṭivedayittha, ādīpito dāni mahāyamaggī』』ti.

Yakkho aggiṃ katvā āgataṃ kumāraṃ oloketvā 『『ayaṃ purisasīho, maraṇāpissa bhayaṃ natthi, mayā ettakaṃ kālaṃ evaṃ nibbhayo nāma na diṭṭhapubbo』』ti lomahaṃsajāto kumāraṃ punappunaṃ olokento nisīdi. Kumāro tassa kiriyaṃ disvā gāthamāha –

91.

『『Khādajja maṃ dāni pasayhakāri, kiṃ maṃ muhuṃ pekkhasi haṭṭhalomo;

Tathā tathā tuyhamahaṃ karomi, yathā yathā maṃ chādayamāno adesī』』ti.

Tattha muhunti punappunaṃ. Tathā tathā tuyhamahanti ahaṃ tuyhaṃ tathā tathā vacanaṃ karomi, idāni kiṃ karissāmi, yathā yathā maṃ chādayamāno rocayamāno adesi khādissasi, tasmā khādajja manti.

Athassa vacanaṃ sutvā yakkho gāthamāha –

92.

『『Ko tādisaṃ arahati khāditāye, dhamme ṭhitaṃ saccavādiṃ vadaññuṃ;

Muddhāpi tassa viphaleyya sattadhā, yo tādisaṃ saccavādiṃ adeyyā』』ti.

Taṃ sutvā kumāro 『『sace maṃ na khāditukāmosi, atha kasmā dārūni bhañjāpetvā aggiṃ kāresī』』ti vatvā 『『palāyissati nu kho, noti tava pariggaṇhanatthāyā』』ti vutte 『『tvaṃ idāni maṃ kathaṃ pariggaṇhissasi, yohaṃ tiracchānayoniyaṃ nibbatto sakkassa devarañño attānaṃ pariggaṇhituṃ nādāsi』』nti vatvā āha –

93.

『『Idañhi so brāhmaṇaṃ maññamāno, saso avāsesi sake sarīre;

Teneva so candimā devaputto, sasatthuto kāmaduhajja yakkhā』』ti.

Tassattho – idañhi so sasapaṇḍito 『『brāhmaṇo eso』』ti brāhmaṇaṃ maññamāno 『『ajja imaṃ sarīraṃ khāditvā idheva vasā』』ti evaṃ sake sarīre attano sarīraṃ dātuṃ avāsesi, vasāpesīti attho. Sarīrañcassa bhakkhatthāya adāsi. Sakko pabbatarasaṃ pīḷetvā ādāya candamaṇḍale sasalakkhaṇaṃ akāsi. Tato paṭṭhāya teneva sasalakkhaṇena so candimā devaputto 『『sasī sasī』』ti evaṃ sasatthuto lokassa kāmaduho pemavaḍḍhano ajja yakkha virocati. Kappaṭṭhiyañhetaṃ pāṭihāriyanti.

Taṃ sutvā yakkho kumāraṃ vissajjento gāthamāha –

94.

『『Cando yathā rāhumukhā pamutto, virocate pannaraseva bhāṇumā;

Evaṃ tuvaṃ porisādā pamutto, viroca kappile mahānubhāva;

Āmodayaṃ pitaraṃ mātarañca, sabbo ca te nandatu ñātipakkho』』ti.

Tattha bhāṇumāti sūriyo. Idaṃ vuttaṃ hoti – yathā pannarase rāhumukhā mutto cando vā bhāṇumā vā virocati, evaṃ tvampi mama santikā mutto kapilaraṭṭhe viroca mahānubhāvāti. Nandatūti tussatu.

Gaccha mahāvīrāti mahāsattaṃ uyyojesi. Sopi taṃ nibbisevanaṃ katvā pañca sīlāni datvā 『『yakkho nu kho esa, no』』ti pariggaṇhanto 『『yakkhānaṃ akkhīni rattāni honti animmisāni ca, chāyā na paññāyati, acchambhitā honti. Nāyaṃ yakkho, manusso eso. Mayhaṃ pitu kira tayo bhātaro yakkhiniyā gahitā. Tesu etāya dve khāditā bhavissanti, eko puttasinehena paṭijaggito bhavissati, iminā tena bhavitabbaṃ, imaṃ netvā mayhaṃ pitu ācikkhitvā rajje patiṭṭhāpessāmī』』ti cintetvā 『『ehi ambho, na tvaṃ yakkho, pitu me jeṭṭhabhātikosi, ehi mayā saddhiṃ gantvā kulasantake rajje chattaṃ ussāpehī』』ti vatvā itarena 『『nāhaṃ manusso』』ti vutte 『『na tvaṃ mayhaṃ saddahasi, atthi pana so, yassa saddahasī』』ti pucchitvā 『『atthi asukaṭṭhāne dibbacakkhukatāpaso』』ti vutte taṃ ādāya tattha agamāsi. Tāpaso te disvāva 『『kiṃ karontā pitāputtā araññe carathā』』ti vatvā tesaṃ ñātibhāvaṃ kathesi . Porisādo tassa saddahitvā 『『tāta, tvaṃ gaccha, ahaṃ ekasmiññeva attabhāve dvidhā jāto, na me rajjenattho, pabbajissāmaha』』nti tāpasassa santike isipabbajjaṃ pabbaji. Atha naṃ kumāro vanditvā nagaraṃ agamāsi. Tamatthaṃ pakāsento satthā –

95.

『『Tato have dhitimā rājaputto, katañjalī pariyāya porisādaṃ;

Anuññāto sotthi sukhī arogo, paccāgamā kapilamalīnasattā』』ti. –

Gāthaṃ vatvā tassa nagaraṃ gatassa negamādīhi katakiriyaṃ dassento osānagāthamāha –

96.

『『Taṃ negamā jānapadā ca sabbe, hatthārohā rathikā pattikā ca;

Namassamānā pañjalikā upāgamuṃ, namatthu te dukkarakārakosī』』ti.

Rājā 『『kumāro kira āgato』』ti sutvā paccuggamanaṃ akāsi. Kumāro mahājanaparivāro gantvā rājānaṃ vandi. Atha naṃ so pucchi – 『『tāta, kathaṃ tādisā porisādā muttosī』』ti. 『『Tāta, nāyaṃ yakkho, tumhākaṃ jeṭṭhabhātiko, esa mayhaṃ petteyyo』』ti sabbaṃ pavattiṃ ārocetvā 『『tumhehi mama petteyyaṃ daṭṭhuṃ vaṭṭatī』』ti āha. Rājā taṅkhaṇaññeva bheriṃ carāpetvā mahantena parivārena tāpasānaṃ santikaṃ agamāsi. Mahātāpaso tassa yakkhiniyā ānetvā akhāditvā positakāraṇañca yakkhābhāvakāraṇañca tesaṃ ñātibhāvañca sabbaṃ vitthārato kathesi. Rājā 『『ehi, bhātika, rajjaṃ kārehī』』ti āha. 『『Alaṃ mahārājā』』ti. 『『Tena hi etha uyyāne vasissatha, ahaṃ vo catūhi paccayehi upaṭṭhahissāmī』』ti? 『『Na āgacchāmi mahārājā』』ti. Rājā tesaṃ assamapadato avidūre ekaṃ pabbatantaraṃ bandhitvā mahantaṃ taḷākaṃ kāretvā kedāre sampādetvā mahaḍḍhakulasahassaṃ ānetvā mahāgāmaṃ nivāsetvā tāpasānaṃ bhikkhācāraṃ paṭṭhapesi. So gāmo cūḷakammāsadammanigamo nāma jāto. Sutasomamahāsattena porisādassa damitapadeso pana mahākammāsadammanigamoti veditabbo.

Satthā idaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne mātuposakatthero sotāpattiphale patiṭṭhahi. Tadā mātāpitaro mahārājakulāni ahesuṃ, tāpaso sāriputto, porisādo aṅgulimālo, kaniṭṭhā uppalavaṇṇā, aggamahesī rāhulamātā, alīnasattukumāro pana ahameva ahosinti.

Jayaddisajātakavaṇṇanā tatiyā.

[514] 4. Chaddantajātakavaṇṇanā

Kiṃ nu socasīti idaṃ satthā jetavane viharanto ekaṃ daharabhikkhuniṃ ārabbha kathesi. Sā kira sāvatthiyaṃ kuladhītā gharāvāse ādīnavaṃ disvā sāsane pabbajitvā ekadivasaṃ bhikkhunīhi saddhiṃ dhammasavanāya gantvā alaṅkatadhammāsane nisīditvā dhammaṃ desentassa dasabalassa aparimāṇapuññapabhāvābhinibbattaṃ uttamarūpasampattiyuttaṃ attabhāvaṃ oloketvā 『『pariciṇṇapubbā nu kho me bhavasmiṃ vicarantiyā imassa mahāpurisassa pādaparicārikā』』ti cintesi. Athassā taṅkhaṇaññeva jātissarañāṇaṃ uppajji – 『『chaddantavāraṇakāle ahaṃ imassa mahāpurisassa pādaparicārikā bhūtapubbā』』ti. Athassā sarantiyā mahantaṃ pītipāmojjaṃ uppajji. Sā pītivegena mahāhasitaṃ hasitvā puna cintesi – 『『pādaparicārikā nāma sāmikānaṃ hitajjhāsayā appakā, ahitajjhāsayāva bahutarā, hitajjhāsayā nu kho ahaṃ imassa mahāpurisassa ahosiṃ, ahitajjhāsayā』』ti. Sā anussaramānā 『『ahaṃ appamattakaṃ dosaṃ hadaye ṭhapetvā vīsaratanasatikaṃ chaddantamahāgajissaraṃ sonuttaraṃ nāma nesādaṃ pesetvā visapītasallena vijjhāpetvā jīvitakkhayaṃ pāpesi』』nti addasa. Athassā soko udapādi, hadayaṃ uṇhaṃ ahosi, sokaṃ sandhāretuṃ asakkontī assasitvā passasitvā mahāsaddena parodi. Taṃ disvā satthā sitaṃ pātu karitvā 『『ko nu kho, bhante, hetu, ko paccayo sitassa pātukammāyā』』ti bhikkhusaṅghena puṭṭho 『『bhikkhave, ayaṃ daharabhikkhunī pubbe mayi kataṃ aparādhaṃ saritvā rodatī』』ti vatvā atītaṃ āhari.

Atīte himavantapadese chaddantadahaṃ upanissāya aṭṭhasahassā hatthināgā vasiṃsu iddhimantā vehāsaṅgamā. Tadā bodhisatto jeṭṭhakavāraṇassa putto hutvā nibbatti, so sabbaseto ahosi rattamukhapādo. So aparabhāge vuddhippatto aṭṭhāsītihatthubbedho ahosi vīsaratanasatāyāmo. Aṭṭhapaṇṇāsahatthāya rajatadāmasadisāya soṇḍāya samannāgato. Dantā panassa parikkhepato pannarasahatthā ahesuṃ dīghato tiṃsahatthā chabbaṇṇaraṃsīhi samannāgatā. So aṭṭhannaṃ nāgasahassānaṃ jeṭṭhako ahosi, pañcasate paccekabuddhe pūjesi. Tassa dve aggamahesiyo ahesuṃ – cūḷasubhaddā, mahāsubhaddā cāti. Nāgarājā aṭṭhanāgasahassaparivāro kañcanaguhāyaṃ vasati. So pana chaddantadaho āyāmato ca vitthārato ca paṇṇāsayojano hoti. Tassa majjhe dvādasayojanappamāṇe ṭhāne sevālo vā paṇakaṃ vā natthi, maṇikkhandhavaṇṇaudakameva santiṭṭhati, tadanantaraṃ yojanavitthataṃ suddhaṃ kallahāravanaṃ, taṃ udakaṃ parikkhipitvā ṭhitaṃ, tadanantaraṃ yojanavitthatameva suddhaṃ nīluppalavanaṃ taṃ parikkhipitvā ṭhitaṃ, tato yojanayojanavitthatāneva rattuppalasetuppalarattapadumasetapadumakumudavanāni purimaṃ purimaṃ parikkhipitvā ṭhitāni. Imesaṃ pana sattannaṃ vanānaṃ anantaraṃ sabbesampi tesaṃ kallahārādivanānaṃ vasena omissakavanaṃ yojanavitthatameva tāni parikkhipitvā ṭhitaṃ. Tadanantaraṃ nāgānaṃ kaṭippamāṇe udake yojanavitthatameva rattasālivanaṃ, tadanantaraṃ udakapariyante yojanavitthatameva nīlapītalohitaodātasurabhisukhumakusumasamākiṇṇaṃ khuddakagacchavanaṃ, iti imāni dasa vanāni yojanavitthatāneva. Tato khuddakarājamāsamahārājamāsamuggavanaṃ, tadanantaraṃ tipusaelālukalābukumbhaṇḍavallivanāni, tato pūgarukkhappamāṇaṃ ucchuvanaṃ, tato hatthidantappamāṇaphalaṃ kadalivanaṃ , tato sālavanaṃ, tadanantaraṃ cāṭippamāṇaphalaṃ panasavanaṃ, tato madhuraphalaṃ ciñcavanaṃ, tato ambavanaṃ, tato kapiṭṭhavanaṃ, tato omissako mahāvanasaṇḍo, tato veḷuvanaṃ, ayamassa tasmiṃ kāle sampatti. Saṃyuttaṭṭhakathāyaṃ pana idāni pavattamānasampattiyeva kathitā.

Veḷuvanaṃ pana parikkhipitvā satta pabbatā ṭhitā. Tesaṃ bāhirantato paṭṭhāya paṭhamo cūḷakāḷapabbato nāma, dutiyo mahākāḷapabbato nāma, tato udakapabbato nāma, tato candimapassapabbato nāma, tato sūriyapassapabbato nāma, tato maṇipassapabbato nāma, sattamo suvaṇṇapassapabbato nāma. So ubbedhato sattayojaniko chaddantadahaṃ parikkhipitvā pattassa mukhavaṭṭi viya ṭhito. Tassa abbhantarimaṃ passaṃ suvaṇṇavaṇṇaṃ, tato nikkhantena obhāsena chaddantadaho samuggatabālasūriyo viya hoti. Bāhirapabbatesu pana eko ubbedhato chayojaniko, eko pañca, eko cattāri, eko tīṇi, eko dve, eko yojaniko, evaṃ sattapabbataparikkhittassa pana tassa dahassa pubbuttarakaṇṇe udakavātappaharaṇokāse mahānigrodharukkho atthi. Tassa khandho parikkhepato pañcayojaniko, ubbedhato sattayojaniko, catūsu disāsu catasso sākhā chayojanikā, uddhaṃ uggatasākhāpi chayojanikāva, iti so mūlato paṭṭhāya ubbedhena terasayojaniko, sākhānaṃ orimantato yāva pārimantā dvādasayojaniko, aṭṭhahi pārohasahassehi paṭimaṇḍito muṇḍamaṇipabbato viya vilāsamāno tiṭṭhati. Chaddantadahassa pana pacchimadisābhāge suvaṇṇapassapabbate dvādasayojanikā kañcanaguhā tiṭṭhati. Chaddanto nāma nāgarājā vassāratte hemante aṭṭhasahassanāgaparivuto kañcanaguhāyaṃ vasati. Gimhakāle udakavātaṃ sampaṭicchamāno mahānigrodhamūle pārohantare tiṭṭhatī.

Athassa ekadivasaṃ 『『mahāsālavanaṃ pupphita』』nti taruṇanāgā āgantvā ārocayiṃsu. So saparivāro 『『sālakīḷaṃ kīḷissāmī』』ti sālavanaṃ gantvā ekaṃ supupphitaṃ sālarukkhaṃ kumbhena pahari. Tadā cūḷasubhaddā paṭivātapasse ṭhitā, tassā sarīre sukkhadaṇḍakamissakāni purāṇapaṇṇāni ceva tambakipillikāni ca patiṃsu. Mahāsubhaddā adhovātapasse ṭhitā, tassā sarīre pupphareṇukiñjakkhapattāni patiṃsu. Cūḷasubhaddā 『『ayaṃ nāgarājā attano piyabhariyāya upari pupphareṇukiñjakkhapattāni pātesi, mama sarīre sukkhadaṇḍakamissāni purāṇapaṇṇāni ceva tambakipillikāni ca pātesi, hotu, kātabbaṃ jānissāmī』』ti mahāsatte veraṃ bandhi.

Aparampi divasaṃ nāgarājā saparivāro nhānatthāya chaddantadahaṃ otari. Atha dve taruṇanāgā soṇḍāhi usirakalāpe gahetvā kelāsakūṭaṃ majjantā viya nhāpesuṃ. Tasmiṃ nhatvā uttiṇṇe dve kareṇuyo nhāpesuṃ. Tāpi uttaritvā mahāsattassa santike aṭṭhaṃsu. Tato aṭṭhasahassanāgāsaraṃ otaritvā udakakīḷaṃ kīḷitvā sarato nānāpupphāni āharitvā rajatathūpaṃ alaṅkarontā viya mahāsattaṃ alaṅkaritvā pacchā dve kareṇuyo alaṅkariṃsu. Atheko hatthī sare vicaranto sattuddayaṃ nāma mahāpadumaṃ labhitvā āharitvā mahāsattassa adāsi. So taṃ soṇḍāya gahetvā reṇuṃ kumbhe okiritvā jeṭṭhakāya mahāsubhaddāya adāsi. Taṃ disvā itarā 『『idampi sattuddayaṃ mahāpadumaṃ attano piyabhariyāya eva adāsi, na mayha』』nti punapi tasmiṃ veraṃ bandhi.

Athekadivasaṃ bodhisatte madhuraphalāni ceva bhisamuḷālāni ca pokkharamadhunā yojetvā pañcasate paccekabuddhe bhojente cūḷasubhaddā attanā laddhaphalāphalaṃ paccekabuddhānaṃ datvā 『『bhante, ito cavitvā maddarājakule nibbattitvā subhaddā nāma rājakaññā hutvā vayappattā bārāṇasirañño aggamahesibhāvaṃ patvā tassa piyā manāpā taṃ attano ruciṃ kāretuṃ samatthā hutvā tassa ācikkhitvā ekaṃ luddakaṃ pesetvā imaṃ hatthiṃ visapītena sallena vijjhāpetvā jīvitakkhayaṃ pāpetvā chabbaṇṇaraṃsiṃ vissajjente yamakadante āharāpetuṃ samatthā homī』』ti patthanaṃ ṭhapesi. Sā tato paṭṭhāya gocaraṃ aggahetvā sussitvā nacirasseva kālaṃ katvā maddaraṭṭhe rājaaggamahesiyā kucchimhi nibbatti, subhaddātissā nāmaṃ kariṃsu. Atha naṃ vayappattaṃ bārāṇasirañño adaṃsu. Sā tassa piyā ahosi manāpā, soḷasannaṃ itthisahassānaṃ jeṭṭhikā hutvā jātissarañāṇañca paṭilabhi. Sā cintesi – 『『samiddhā me patthanā, idāni tassa nāgassa yamakadante āharāpessāmī』』ti. Tato sarīraṃ telena makkhetvā kiliṭṭhavatthaṃ nivāsetvā gilānākāraṃ dassetvā sirigabbhaṃ pavisitvā mañcake nipajji. Rājā 『『kuhiṃ subhaddā』』ti vatvā 『『gilānā』』ti sutvā sirigabbhaṃ pavisitvā mañcake nisīditvā tassā piṭṭhiṃ parimajjanto paṭhamaṃ gāthamāha –

97.

『『Kiṃ nu socasinuccaṅgi, paṇḍūsi varavaṇṇini;

Milāyasi visālakkhi, mālāva parimadditā』』ti.

Tattha anuccaṅgīti kañcanasannibhasarīre. Mālāva parimadditāti hatthehi parimadditā padumamālā viya.

Taṃ sutvā sā itaraṃ gāthamāha –

98.

『『Dohaḷo me mahārāja, supinantenupajjhagā;

Na so sulabharūpova, yādiso mama dohaḷo』』ti.

Tattha na soti yādiso mama supinantenupajjhagā supine passantiyā mayā diṭṭho dohaḷo, so sulabharūpo viya na hoti, dullabho so, mayhaṃ pana taṃ alabhantiyā jīvitaṃ natthīti avaca.

Taṃ sutvā rājā gāthamāha –

99.

『『Ye keci mānusā kāmā, idha lokamhi nandane;

Sabbe te pacurā mayhaṃ, ahaṃ te dammi dohaḷa』』nti.

Tattha pacurāti bahū sulabhā.

Taṃ sutvā devī, 『『mahārāja, dullabho mama dohaḷo, na taṃ idāni kathemi, yāvattakā pana te vijite luddā, te sabbe sannipātetha , tesaṃ majjhe kathessāmī』』ti dīpentī anantaraṃ gāthamāha –

100.

『『Luddā deva samāyantu, ye keci vijite tava;

Etesaṃ ahamakkhissaṃ, yādiso mama dohaḷo』』ti.

Rājā 『『sādhū』』ti sirigabbhā nikkhamitvā 『『yāvatikā tiyojanasatike kāsikaraṭṭhe luddā, tesaṃ sannipātatthāya bheriṃ carāpethā』』ti amacce āṇāpesi. Te tathā akaṃsu. Nacirasseva kāsiraṭṭhavāsino luddā yathābalaṃ paṇṇākāraṃ gahetvā āgantvā āgatabhāvaṃ rañño ārocāpesuṃ . Te sabbepi saṭṭhisahassamattā ahesuṃ. Rājā tesaṃ āgatabhāvaṃ ñatvā vātapāne ṭhito hatthaṃ pasāretvā tesaṃ āgatabhāvaṃ deviyā kathento āha –

101.

『『Ime te luddakā devi, katahatthā visāradā;

Vanaññū ca migaññū ca, mamatthe cattajīvitā』』ti.

Tattha ime teti ye tvaṃ sannipātāpesi, ime te. Katahatthāti vijjhanachedanesu katahatthā kusalā susikkhitā. Visāradāti nibbhayā. Vanaññū ca migaññū cāti vanāni ca mige ca jānanti. Mamattheti sabbepi cete mamatthe cattajīvitā, yamahaṃ icchāmi, taṃ karontīti.

Taṃ sutvā devī te āmantetvā itaraṃ gāthamāha –

102.

『『Luddaputtā nisāmetha, yāvantettha samāgatā;

Chabbisāṇaṃ gajaṃ setaṃ, addasaṃ supine ahaṃ;

Tassa dantehi me attho, alābhe natthi jīvita』』nti.

Tattha nisāmethāti suṇātha. Chabbisāṇanti chabbaṇṇavisāṇaṃ.

Taṃ sutvā luddaputtā āhaṃsu –

103.

『『Na no pitūnaṃ na pitāmahānaṃ, diṭṭho suto kuñjaro chabbisāṇo;

Yamaddasā supine rājaputtī, akkhāhi no yādiso hatthināgo』』ti.

Tattha pitūnanti karaṇatthe sāmivacanaṃ. Idaṃ vuttaṃ hoti – devi neva amhākaṃ pitūhi, na pitāmahehi evarūpo kuñjaro diṭṭhapubbo, pageva amhehi, tasmā attanā diṭṭhalakkhaṇavasena akkhāhi no, yādiso tayā diṭṭho hatthināgoti.

Anantaragāthāpi teheva vuttā –

104.

『『Disā catasso vidisā catasso, uddhaṃ adho dasa disā imāyo;

Katamaṃ disaṃ tiṭṭhati nāgarājā, yamaddasā supine chabbisāṇa』』nti.

Tattha disāti disāsu. Katamanti etāsu disāsu katamāya disāyāti.

Evaṃ vutte subhaddā sabbe ludde oloketvā tesaṃ antare patthaṭapādaṃ bhattapuṭasadisajaṅghaṃ mahājāṇukaṃ mahāphāsukaṃ bahalamassutambadāṭhikaṃ nibbiddhapiṅgalaṃ dussaṇṭhānaṃ bībhacchaṃ sabbesaṃ matthakamatthakena paññāyamānaṃ mahāsattassa pubbaveriṃ sonuttaraṃ nāma nesādaṃ disvā 『『esa mama vacanaṃ kātuṃ sakkhissatī』』ti rājānaṃ anujānāpetvā taṃ ādāya sattabhūmikapāsādassa uparimatalaṃ āruyha uttarasīhapañjaraṃ vivaritvā uttarahimavantābhimukhaṃ hatthaṃ pasāretvā catasso gāthā abhāsi –

105.

『『Ito ujuṃ uttariyaṃ disāyaṃ, atikkamma so satta girī brahmante;

Suvaṇṇapasso nāma girī uḷāro, supupphito kimpurisānuciṇṇo.

106.

『『Āruyha selaṃ bhavanaṃ kinnarānaṃ, olokaya pabbatapādamūlaṃ;

Atha dakkhasī meghasamānavaṇṇaṃ, nigrodharājaṃ aṭṭhasahassapādaṃ.

107.

『『Tatthacchatī kuñjaro chabbisāṇo, sabbaseto duppasaho parebhi;

Rakkhanti naṃ aṭṭhasahassanāgā, īsādantā vātajavappahārino.

108.

『『Tiṭṭhanti te tumūlaṃ passasantā, kuppanti vātassapi eritassa;

Manussabhūtaṃ pana tattha disvā, bhasmaṃ kareyyuṃ nāssa rajopi tassā』』ti.

Tattha itoti imamhā ṭhānā. Uttariyanti uttarāya. Uḷāroti mahā itarehi chahi pabbatehi uccataro. Olokayāti ālokeyyāsi. Tatthacchatīti tasmiṃ nigrodhamūle gimhasamaye udakavātaṃ sampaṭicchanto tiṭṭhati. Duppasahoti aññe taṃ upagantvā pasayhakāraṃ kātuṃ samatthā nāma natthīti duppasaho parebhi. Īsādantāti rathīsāya samānadantā. Vātajavappahārinoti vātajavena gantvā paccāmitte paharaṇasīlā evarūpā aṭṭhasahassanāgā nāgarājānaṃ rakkhanti. Tumūlanti bhiṃsanakaṃ mahāsaddānubandhaṃ assāsaṃ muñcantā tiṭṭhanti. Eritassāti vātapaharitassa yaṃ saddānubandhaṃ eritaṃ calanaṃ kampanaṃ, tassapi kuppanti, evaṃpharusā te nāgā. Nāssāti tassa nāsavātena viddhaṃsetvā bhasmaṃ katassa tassa rajopi na bhaveyyāti.

Taṃ sutvā sonuttaro maraṇabhayabhīto āha –

109.

『『Bahū hime rājakulamhi santi, piḷandhanā jātarūpassa devi;

Muttā maṇī veḷuriyāmayā ca, kiṃ kāhasi dantapiḷandhanena;

Māretukāmā kuñjaraṃ chabbisāṇaṃ, udāhu ghātessasi luddaputte』』ti.

Tattha piḷandhanāti ābharaṇāni. Veḷuriyāmayāti veḷuriyamayāni. Ghātessasīti udāhu piḷandhanāpadesena luddaputte ghātāpetukāmāsīti pucchati.

Tato devī gāthamāha –

110.

『『Sā issitā dukkhitā casmi ludda, uddhañca sussāmi anussarantī;

Karohi me luddaka etamatthaṃ, dassāmi te gāmavarāni pañcā』』ti.

Tattha sāti sā ahaṃ. Anussarantīti tena vāraṇena pure mayi kataṃ veraṃ anussaramānā. Dassāmi teti etasmiṃ te atthe nipphādite saṃvacchare satasahassuṭṭhānake pañca gāmavare dadāmīti.

Evañca pana vatvā 『『samma luddaputta ahaṃ 『etaṃ chaddantahatthiṃ mārāpetvā yamakadante āharāpetuṃ samatthā homī』ti pubbe paccekabuddhānaṃ dānaṃ datvā patthanaṃ paṭṭhapesiṃ, mayā supinantena diṭṭhaṃ nāma natthi, sā pana mayā patthitapatthanā samijjhissati, tvaṃ gacchanto mā bhāyī』』ti taṃ samassāsetvā pesesi. So 『『sādhu, ayye』』ti tassā vacanaṃ sampaṭicchitvā 『『tena hi me pākaṭaṃ katvā tassa vasanaṭṭhānaṃ kathehī』』ti pucchanto imaṃ gāthamāha –

111.

『『Katthacchatī kattha mupeti ṭhānaṃ, vīthissa kā nhānagatassa hoti;

Kathañhi so nhāyati nāgarājā, kathaṃ vijānemu gatiṃ gajassā』』ti.

Tattha katthacchatīti kattha vasati. Kattha mupetīti kattha upeti, kattha tiṭṭhatīti attho. Vīthissa kāti tassa nhānagatassa kā vīthi hoti, kataramaggena so gacchati. Kathaṃ vijānemu gatinti tayā akathite mayaṃ kathaṃ tassa nāgarājassa gatiṃ vijānissāma, tasmā kathehi noti attho.

Tato sā jātissarañāṇena paccakkhato diṭṭhaṭṭhānaṃ tassa ācikkhantī dve gāthā abhāsi –

112.

『『Tattheva sā pokkharaṇī adūre, rammā sutitthā ca mahodikā ca;

Sampupphitā bhamaragaṇānuciṇṇā, ettha hi so nhāyati nāgarājā.

113.

『『Sīsaṃ nahātuppalamālabhārī, sabbaseto puṇḍarīkattacaṅgī;

Āmodamāno gacchati sanniketaṃ, purakkhatvā mahesiṃ sabbabhadda』』nti.

Tattha tatthevāti tassa vasanaṭṭhāneyeva. Pokkharaṇīti chaddantadahaṃ sandhāyāha. Sampupphitāti duvidhehi kumudehi tividhehi uppalehi pañcavaṇṇehi ca padumehi samantato pupphitā. Ettha hi soti so nāgarājā ettha chaddantadahe nhāyati. Uppalamālabhārīti uppalādīnaṃ jalajathalajānaṃ pupphānaṃ mālaṃ dhārento. Puṇḍarīkattacaṅgīti puṇḍarīkasadisatacena odātena aṅgena samannāgato. Āmodamānoti āmoditapamodito. Sanniketanti attano vasanaṭṭhānaṃ. Purakkhatvāti sabbabhaddaṃ nāma mahesiṃ purato katvā aṭṭhahi nāgasahassehi parivuto attano vasanaṭṭhānaṃ gacchatīti.

Taṃ sutvā sonuttaro 『『sādhu ayye, ahaṃ taṃ vāraṇaṃ māretvā tassa dante āharissāmī』』ti sampaṭicchi. Athassa sā tuṭṭhā sahassaṃ datvā 『『gehaṃ tāva gaccha, ito sattāhaccayena tattha gamissasī』』ti taṃ uyyojetvā kammāre pakkosāpetvā 『『tātā amhākaṃ vāsipharasu-kuddāla-nikhādana-muṭṭhikaveḷugumbacchedana-sattha-tiṇalāyana-asilohadaṇḍakakacakhāṇuka- ayasiṅghāṭakehi attho, sabbaṃ sīghaṃ katvā āharathā』』ti āṇāpetvā cammakāre pakkosāpetvā 『『tātā amhākaṃ kumbhabhāragāhitaṃ cammabhastaṃ kātuṃ vaṭṭati, cammayottavarattahatthipādaupāhanacammachattehipi no attho, sabbaṃ sīghaṃ katvā āharathā』』ti āṇāpesi. Te ubhopi sabbāni tāni sīghaṃ katvā āharitvā adaṃsu. Sā tassa pātheyyaṃ saṃvidahitvā araṇisahitaṃ ādiṃ katvā sabbaṃ upakaraṇañca baddhasattumādiṃ katvā pātheyyañca cammabhastāyaṃ pakkhipi, taṃ sabbampi kumbhabhāramattaṃ ahosi.

Sonuttaropi attano parivacchaṃ katvā sattame divase āgantvā deviṃ vanditvā aṭṭhāsi. Atha naṃ sā 『『niṭṭhitaṃ te samma sabbūpakaraṇaṃ, imaṃ tāva pasibbakaṃ gaṇhā』』ti āha. So pana mahāthāmo pañcannaṃ hatthīnaṃ balaṃ dhāreti, tasmā tambūlapasibbakaṃ viya ukkhipitvā upakacchantare ṭhapetvā rittahattho viya aṭṭhāsi. Subhaddā luddassa puttadārānaṃ paribbayaṃ datvā rañño ācikkhitvā sonuttaraṃ uyyojesi. Sopi rājānañca deviñca vanditvā rājanivesanā oruyha rathe ṭhatvā mahantena parivārena nagarā nikkhamitvā gāmanigamajanapadaparamparāya paccantaṃ patvā jānapade nivattetvā paccantavāsīhi saddhiṃ araññaṃ pavisitvā manussapathaṃ atikkamma paccantavāsinopi nivattetvā ekakova gacchanto tiṃsayojanaṃ patvā paṭhamaṃ dabbagahanaṃ kāsagahanaṃ tiṇagahanaṃ tulasigahanaṃ saragahanaṃ tirivacchagahananti cha gahanāni, kaṇṭakaveḷugumbagahanāni vettagahanaṃ omissakagahanaṃ naḷagahanaṃ saragahanasadisaṃ uragenapi dubbinivijjhaṃ ghanavanagahanaṃ rukkhagahanaṃ veḷugahanaṃ aparampi veḷugumbagahanaṃ kalalagahanaṃ udakagahanaṃ pabbatagahananti aṭṭhārasa gahanāni paṭipāṭiyā patvā dabbagahanādīni asitena lāyitvā tulasigahanādīni veḷugumbacchedanasatthena chinditvā rukkhe pharasunā koṭṭetvā atimahante rukkhe nikhādanena vijjhitvā maggaṃ karonto veḷuvane nisseṇiṃ katvā veḷugumbaṃ āruyha veḷuṃ chinditvā aparassa veḷugumbassa upari pātetvā veḷugumbamatthakena gantvā kalalagahane sukkharukkhapadaraṃ attharitvā tena gantvā aparaṃ attharitvā itaraṃ ukkhipitvā puna purato attharanto taṃ atikkamitvā udakagahane doṇiṃ katvā tāya udakagahanaṃ taritvā pabbatapāde ṭhatvā ayasiṅghāṭakaṃ yottena bandhitvā uddhaṃ khipitvā pabbate laggāpetvā yottenāruyha vajiraggena lohadaṇḍena pabbataṃ vijjhitvā khāṇukaṃ koṭṭetvā tattha ṭhatvā siṅghāṭakaṃ ākaḍḍhitvā puna upari laggāpetvā tattha ṭhito cammayottaṃ olambetvā taṃ ādāya otaritvā heṭṭhimakhāṇuke bandhitvā vāmahatthena yottaṃ gahetvā dakkhiṇahatthena muggaraṃ ādāya yottaṃ paharitvā khāṇukaṃ nīharitvā puna abhiruhati. Etenupāyena pabbatamatthakaṃ abhiruyha parato otaranto purimanayeneva paṭhamaṃ pabbatamatthake khāṇukaṃ koṭṭetvā cammapasibbake yottaṃ bandhitvā khāṇuke veṭhetvā sayaṃ antopasibbake nisīditvā makkaṭakānaṃ makkaṭasuttavissajjanākārena yottaṃ viniveṭhento otarati. Cammachattena vātaṃ gāhāpetvā sakuṇo viya otaratītipi vadantiyeva.

Evaṃ tassa subhaddāya vacanaṃ ādāya nagarā nikkhamitvā sattarasa gahanāni atikkamitvā pabbatagahanaṃ patvā tatrāpi cha pabbate atikkamitvā suvaṇṇapassapabbatamatthakaṃ āruḷhabhāvaṃ āvikaronto satthā āha –

114.

『『Tattheva so uggahetvāna vākyaṃ, ādāya tūṇiñca dhanuñca luddo;

Vituriyati satta girī brahante, suvaṇṇapassaṃ nāma giriṃ uḷāraṃ.

115.

『『Āruyha selaṃ bhavanaṃ kinnarānaṃ, olokayī pabbatapādamūlaṃ;

Tatthaddasā meghasamānavaṇṇaṃ, nigrodharājaṃ aṭṭhasahassapādaṃ.

116.

『『Tatthaddasā kuñjaraṃ chabbisāṇaṃ, sabbasetaṃ duppasahaṃ parebhi;

Rakkhanti naṃ aṭṭhasahassanāgā, īsādantā vātajavappahārino.

117.

『『Tatthaddasā pokkharaṇiṃ adūre, rammaṃ sutitthañca mahodikañca;

Sampupphitaṃ bhamaragaṇānuciṇṇaṃ, yattha hi so nhāyati nāgarājā.

118.

『『Disvāna nāgassa gatiṃ ṭhitiñca, vīthissayā nhānagatassa hoti;

Opātamāgacchi anariyarūpo, payojito cittavasānugāyā』』ti.

Tattha soti, bhikkhave, so luddo tattheva sattabhūmikapāsādatale ṭhitāya tassā subhaddāya vacanaṃ uggahetvā saratūṇiñca mahādhanuñca ādāya pabbatagahanaṃ patvā 『『kataro nu kho suvaṇṇapassapabbato nāmā』』ti satta mahāpabbate vituriyati, tasmiṃ kāle tuleti tīreti. So evaṃ tīrento suvaṇṇapassaṃ nāma giriṃ uḷāraṃ disvā 『『ayaṃ so bhavissatī』』ti cintesi. Olokayīti taṃ kinnarānaṃ bhavanabhūtaṃ pabbataṃ āruyha subhaddāya dinnasaññāvasena heṭṭhā olokesi. Tatthāti tasmiṃ pabbatapādamūle avidūreyeva taṃ nigrodhaṃ addasa.

Tatthāti tasmiṃ nigrodharukkhamūle ṭhitaṃ. Tatthāti tattheva antopabbate tassa nigrodhassāvidūre yattha so nhāyati, taṃ pokkharaṇiṃ addasa. Disvānāti suvaṇṇapassapabbatā oruyha hatthīnaṃ gatakāle hatthipādaupāhanaṃ āruyha tassa nāgarañño gataṭṭhānaṃ nibaddhavasanaṭṭhānaṃ upadhārento 『『iminā maggena gacchati, idha nhāyati, nhatvā uttiṇṇo, idha tiṭṭhatī』』ti sabbaṃ disvā ahirikabhāvena anariyarūpo tāya cittavasānugāya payojito, tasmā opātaṃ āgacchi paṭipajji, āvāṭaṃ khaṇīti attho.

Tatrāyaṃ anupubbikathā – 『『so kira mahāsattassa vasanokāsaṃ sattamāsādhikehi sattahi saṃvaccharehi sattahi ca divasehi patvā vuttanayeneva tassa vasanokāsaṃ sallakkhetvā 『『idha āvāṭaṃ khaṇitvā tasmiṃ ṭhito vāraṇādhipatiṃ visapītena sallena vijjhitvā jīvitakkhayaṃ pāpessāmī』』ti vavatthapetvā araññaṃ pavisitvā thambhādīnaṃ atthāya rukkhe chinditvā dabbasambhāre sajjetvā hatthīsu nhānatthāya gatesu tassa vasanokāse mahākuddālena caturassaṃ āvāṭaṃ khaṇitvā uddhatapaṃsuṃ bījaṃ vapanto viya udakena vikiritvā udukkhalapāsāṇānaṃ upari thambhe patiṭṭhapetvā tulā ca kāje ca datvā padarāni attharitvā kaṇḍappamāṇaṃ chiddaṃ katvā upari paṃsuñca kacavarañca pakkhipitvā ekena passena attano pavisanaṭṭhānaṃ katvā evaṃ niṭṭhite āvāṭe paccūsakāleyeva patisīsakaṃ paṭimuñcitvā kāsāyāni paridahitvā saddhiṃ visapītena sallena dhanuṃ ādāya āvāṭaṃ otaritvā aṭṭhāsi. Tamatthaṃ pakāsento satthā āha –

119.

『『Khaṇitvāna kāsuṃ phalakehi chādayi, attānamodhāya dhanuñca luddo;

Passāgataṃ puthusallena nāgaṃ, samappayī dukkaṭakammakārī.

120.

『『Viddho ca nāgo koñcamanādi ghoraṃ, sabbe ca nāgā ninnaduṃ ghorarūpaṃ;

Tiṇañca kaṭṭhañca raṇaṃ karontā, dhāviṃsu te aṭṭha disā samantato.

121.

『『Vadhissametanti parāmasanto, kāsāvamaddakkhi dhajaṃ isīnaṃ;

Dukkhena phuṭṭhassudapādi saññā, arahaddhajo sabbhi avajjharūpo』』ti.

Tattha odhāyāti odahitvā pavesetvā. Passāgatanti attano āvāṭassa passaṃ āgataṃ. So kira dutiyadivase āgantvā nhatvā uttiṇṇo tasmiṃ mahāvisālamālake nāma padese aṭṭhāsi. Athassa sarīrato udakaṃ nābhipadesena ogalitvā tena chiddena luddassa sarīre pati. Tāya saññāya so mahāsattassa āgantvā ṭhitabhāvaṃ ñatvā taṃ passāgataṃ puthunā sallena samappayi vijjhi. Dukkaṭakammakārīti tassa mahāsattassa kāyikacetasikassa dukkhassa uppādanena dukkaṭassa kammassa kārako.

Koñcamanādīti koñcanādaṃ akari. Tassa kira taṃ sallaṃ nābhiyaṃ pavisitvā pihakādīni sañcuṇṇetvā antāni chinditvā piṭṭhibhāgaṃ pharasunā padālentaṃ viya uggantvā ākāse pakkhandi. Bhinnarajatakumbhato rajanaṃ viya pahāramukhena lohitaṃ pagghari, balavavedanā uppajji. So vedanaṃ adhivāsetuṃ asakkonto vedanāppatto sakalapabbataṃ ekaninnādaṃ karonto tikkhattuṃ mahantaṃ koñcanādaṃ nadi. Sabbe cāti tepi sabbe aṭṭhasahassanāgā taṃ saddaṃ sutvā maraṇabhayabhītā ghorarūpaṃ ninnaduṃ anuravaṃ kariṃsu. Raṇaṃ karontāti tena saddena gantvā chaddantavāraṇaṃ vedanāppattaṃ disvā 『『paccāmittaṃ gaṇhissāmā』』ti tiṇañca kaṭṭhañca cuṇṇavicuṇṇaṃ karontā samantā dhāviṃsu.

Vadhissametanti 『『bhikkhave, so chaddantavāraṇo disā pakkantesu nāgesu subhaddāya kareṇuyā passe ṭhatvā sandhāretvā samassāsayamānāya vedanaṃ adhivāsetvā kaṇḍassa āgataṭṭhānaṃ sallakkhento 『sace idaṃ puratthimadisādīhi āgataṃ abhavissa, kumbhādīhi pavisitvā pacchimakāyīdīhi nikkhamissa, idaṃ pana nābhiyā pavisitvā ākāsaṃ pakkhandi, tasmā pathaviyaṃ ṭhitena vissaṭṭhaṃ bhavissatī』ti upadhāretvā ṭhitaṭṭhānaṃ upaparikkhitukāmo 『『ko jānāti, kiṃ bhavissati, subhaddaṃ apanetuṃ vaṭṭatī』』ti cintetvā 『『bhadde, aṭṭhasahassanāgā mama paccāmittaṃ pariyesantā disā pakkhandā, tvaṃ idha kiṃ karosī』』ti vatvā, 『『deva, ahaṃ tumhe sandhāretvā samassāsentī ṭhitā, khamatha me』』ti tikkhattuṃ padakkhiṇaṃ katvā catūsu ṭhānesu vanditvā tāya ākāsaṃ pakkhandāya nāgarājā bhūmiṃ pādanakhena pahari, padaraṃ uppatitvā gataṃ. So chiddena olokento sonuttaraṃ disvā 『『vadhissāmi na』』nti cittaṃ uppādetvā rajatadāmavaṇṇasoṇḍaṃ pavesetvā parāmasanto buddhānaṃ isīnaṃ dhajaṃ kāsāvaṃ addakkhi. Luddo kāsāvaṃ mahāsattassa hatthe ṭhapesi. So taṃ ukkhipitvā purato ṭhapesi. Athassa tena tathārūpenapi dukkhena phuṭṭhassa 『『arahaddhajo nāma sabbhi paṇḍitehi avajjharūpo, aññadatthu sakkātabbo garukātabboyevā』』ti ayaṃ saññā udapādi.

So tena saddhiṃ sallapanto gāthādvayamāha –

122.

『『Anikkasāvo kāsāvaṃ, yo vatthaṃ paridahissati;

Apeto damasaccena, na so kāsāvamarahati.

123.

『『Yo ca vantakasāvassa, sīlesu susamāhito;

Upeto damasaccena, sa ve kāsāvamarahatī』』ti.

Tassattho – samma luddaputta yo puriso rāgādīhi kasāvehi anikkasāvo indriyadamena ceva vacīsaccena ca apeto anupagato tehi guṇehi kasāvarasapītaṃ kāsāvavatthaṃ paridahati, so taṃ kāsāvaṃ nārahati, nānucchaviko so tassa vatthassa. Yo pana tesaṃ kasāvānaṃ vantattā vantakasāvo assa sīlesu susamāhito supatiṭṭhito paripuṇṇasīlācāro, so taṃ kāsāvaṃ arahati nāmāti.

Evaṃ vatvā mahāsatto tasmiṃ cittaṃ nibbāpetvā 『『samma kimatthaṃ tvaṃ maṃ vijjhasi, kiṃ attano atthāya, udāhu aññena payojitosī』』ti pucchi. Tamatthaṃ āvīkaronto satthā āha –

124.

『『Samappito puthusallena nāgo, aduṭṭhacitto luddakamajjhabhāsi;

Kimatthayaṃ kissa vā samma hetu, mamaṃ vadhī kassa vāyaṃ payogo』』ti.

Tattha kimatthayanti āyatiṃ kiṃ patthento. Kissa vāti kissa hetu kena kāraṇena, kiṃ nāma tava mayā saddhiṃ veranti adhippāyo. Kassa vāti kassa vā aññassa ayaṃ payogo, kena payojito maṃ avadhīti attho.

Athassa ācikkhanto luddo gāthamāha –

125.

『『Kāsissa rañño mahesī bhadante, sā pūjitā rājakule subhaddā;

Taṃ addasā sā ca mamaṃ asaṃsi, dantehi atthoti ca maṃ avocā』』ti.

Tattha pūjitāti aggamahesiṭṭhāne ṭhapetvā pūjitā. Addasāti sā kira taṃ supinante addasa. Asaṃsīti sā ca mama sakkāraṃ kāretvā 『『himavantapadese evarūpo nāma nāgo asukasmiṃ nāma ṭhāne vasatī』』ti mamaṃ ācikkhi. Dantehīti tassa nāgassa chabbaṇṇaraṃsisamujjalā dantā, tehi mama attho, piḷandhanaṃ kāretukāmāmhi, te me āharāti maṃ avocāti.

Taṃ sutvā 『『idaṃ cūḷasubhaddāya kamma』』nti ñatvā mahāsatto vedanaṃ adhivāsetvā 『『tassā mama dantehi attho natthi, maṃ māretukāmatāya pana pahiṇī』』ti dīpento gāthādvayamāha –

126.

『『Bahū hime dantayugā uḷārā, ye me pitūnañca pitāmahānaṃ;

Jānāti sā kodhanā rājaputtī, vadhatthikā veramakāsi bālā.

127.

『『Uṭṭhehi tvaṃ ludda kharaṃ gahetvā, dante ime chinda purā marāmi;

Vajjāsi taṃ kodhanaṃ rājaputtiṃ, nāgo hato handa imassa dantā』』ti.

Tattha imeti tassa kira pitu pitāmahānaṃ dantā mā vinassantūti guhāyaṃ sannicitā, te sandhāya evamāha. Jānātīti bahūnaṃ vāraṇānaṃ idha sannicihe dante jānāti. Vadhatthikāti kevalaṃ pana sā maṃ māretukāmā appamattakaṃ dosaṃ hadaye ṭhapetvā attano veraṃ akāsi, evarūpena pharusakammena matthakaṃ pāpesi. Kharanti kakacaṃ. Purā marāmīti yāva na marāmi. Vajjasīti vadeyyāsi. Handa imassa dantāti hato so mayā nāgo, manoratho te matthakappatto, gaṇha, ime tassa dantāti.

So tassa vacanaṃ sutvā nisīdanaṭṭhānā vuṭṭhāya kakacaṃ ādāya 『『dante chindissāmī』』ti tassa santikaṃ upagato. So pana ubbedhato aṭṭhāsītihattho rajatapabbato viya ṭhito, tenassa so dantaṭṭhānaṃ na pāpuṇi. Atha mahāsatto kāyaṃ upanāmento heṭṭhāsīsako nipajji. Tadā nesādo mahāsattassa rajatadāmasadisaṃ soṇḍaṃ maddanto abhiruhitvā kelāsakūṭe viya kumbhe ṭhatvā mukhakoṭimaṃsaṃ dhanukena paharitvā anto pakkhipitvā kumbhato oruyha kakacaṃ antomukhe pavesesi, ubhohi hatthehi daḷhaṃ aparāparaṃ kaḍḍhi. Mahāsattassa balavavedanā uppajji, mukhaṃ lohitena pūri. Nesādo ito cito ca sañcārento kakacena chindituṃ nāsakkhi. Atha naṃ mahāsatto mukhato lohitaṃ chaḍḍetvā vedanaṃ adhivāsetvā 『『kiṃ samma chindituṃ na sakkosī』』ti pucchi. 『『Āma, sāmī』』ti. Mahāsatto satiṃ paccupaṭṭhapetvā 『『tena hi samma mama soṇḍaṃ ukkhipitvā kakacakoṭiṃ gaṇhāpehi, mama sayaṃ soṇḍaṃ ukkhipituṃ balaṃ natthī』』ti āha. Nesādo tathā akāsi.

Mahāsatto soṇḍāya kakacaṃ gahetvā aparāparaṃ cāresi, dantā kaḷīrā viya chijjiṃsu. Atha naṃ te āharāpetvā gaṇhitvā 『『samma luddaputta ahaṃ ime dante tuyhaṃ dadamāno neva 『mayhaṃ appiyā』ti dammi, na sakkattamārattabrahmattāni patthento, imehi pana me dantehi sataguṇena sahassaguṇena satasahassaguṇena sabbaññutaññāṇadantāva piyatarā, sabbaññutaññāṇappaṭivedhāya me idaṃ puññaṃ paccayo hotū』』ti dante datvā 『『samma idaṃ ṭhānaṃ kittakena kālena āgatosī』』ti pucchitvā 『『sattamāsasattadivasādhikehi sattahi saṃvaccharehī』』ti vutte – 『『gaccha imesaṃ dantānaṃ ānubhāvena sattadivasabbhantareyeva bārāṇasiṃ pāpuṇissasī』』ti vatvā tassa parittaṃ katvā taṃ uyyojesi . Uyyojetvā ca pana anāgatesuyeva tesu nāgesu subhaddāya ca anāgatāya kālamakāsi. Tamatthaṃ pakāsento satthā āha –

128.

『『Uṭṭhāya so luddo kharaṃ gahetvā, chetvāna dantāni gajuttamassa;

Vaggū subhe appaṭime pathabyā, ādāya pakkāmi tato hi khippa』』nti.

Tattha vaggūti vilāsavante. Subheti sundare. Appaṭimeti imissaṃ pathaviyaṃ aññehi dantehi asadiseti.

Tasmiṃ pakkante te nāgā paccāmittaṃ adisvā āgamiṃsu. Tamatthaṃ pakāsento satthā āha –

129.

『『Bhayaṭṭitā nāgavadhena aṭṭā, ye te nāgā aṭṭha disā vidhāvuṃ;

Adisvāna posaṃ gajapaccamittaṃ, paccāgamuṃ yena so nāgarājā』』ti.

Tattha bhayaṭṭitāti maraṇabhayena upaddutā. Aṭṭāti dukkhitā. Gajapaccamittanti gajassa paccāmittaṃ. Yena soti yattha visālamālake so nāgarājā kālaṃ katvā kelāsapabbato viya patito, taṃ ṭhānaṃ paccāgamunti attho.

Tehi pana saddhiṃ mahāsubhaddāpi āgatā. Te sabbepi aṭṭhasahassanāgā tattha roditvā kanditvā mahāsattassa kulupakānaṃ paccekabuddhānaṃ santikaṃ gantvā, 『『bhante, tumhākaṃ paccayadāyako visapītena sallena viddho kālakato, sīvathikadassanamassa āgacchathā』』ti vadiṃsu. Pañcasatā paccekabuddhāpi ākāsenāgantvā visālamālake otariṃsu. Tasmiṃ khaṇe dve taruṇanāgā nāgarañño sarīraṃ dantehi ukkhipitvā paccekabuddhe vandāpetvā citakaṃ āropetvā jhāpayiṃsu. Paccekabuddhā sabbarattiṃ āḷāhane dhammasajjhāyamakaṃsu. Aṭṭhasahassanāgā āḷāhanaṃ nibbāpetvā vanditvā nhatvā mahāsubhaddaṃ purato katvā attano vasanaṭṭhānaṃ agamaṃsu. Tamatthaṃ pakāsento satthā āha –

130.

『『Te tattha kanditvā roditvāna nāgā, sīse sake paṃsukaṃ okiritvā;

Agamaṃsu te sabbe sakaṃ niketaṃ, purakkhatvā mahesiṃ sabbabhadda』』nti.

Tattha paṃsukanti āḷāhanapaṃsukaṃ.

Sonuttaropi appatteyeva sattame divase dante ādāya bārāṇasiṃ sampāpuṇi. Tamatthaṃ pakāsento satthā āha –

131.

『『Ādāya dantāni gajuttamassa, vaggū subhe appaṭime pathabyā;

Suvaṇṇarājīhi samantamodare, so luddako kāsipuraṃ upāgami;

Upanesi so rājakaññāya dante, nāgo hato handa imassa dantā』』ti.

Tattha suvaṇṇarājīhīti suvaṇṇarājiraṃsīhi. Samantamodareti samantato obhāsante sakalavanasaṇḍaṃ suvaṇṇavaṇṇaṃ viya karonte. Upanesīti ahaṃ chaddantavāraṇassa chabbaṇṇaraṃsivissajjane yamakadante ādāya āgacchāmi, nagaraṃ alaṅkārāpethāti deviyā sāsanaṃ pesetvā tāya rañño ārocāpetvā devanagaraṃ viya nagare alaṅkārāpite sonuttaropi nagaraṃ pavisitvā pāsādaṃ āruhitvā dante upanesi, upanetvā ca pana, 『『ayye, yassa kira tumhe appamattakaṃ dosaṃ hadaye karittha, so nāgo mayā hato mato, 『matabhāvaṃ me āroceyyāsī』ti āha, tassa matabhāvaṃ tumhe jānātha, gaṇhatha, ime tassa dantā』』ti dante adāsi.

Sā mahāsattassa chabbaṇṇaraṃsivicittadante maṇitālavaṇṭena gahetvā ūrūsu ṭhapetvā purimabhave attano pirasāmikassa dante olokentī 『『evarūpaṃ sobhaggappattaṃ vāraṇaṃ visapītena sallena jīvitakkhayaṃ pāpetvā ime dante chinditvā sonuttaro āgato』』ti mahāsattaṃ anussarantī sokaṃ uppādetvā adhivāsetuṃ nāsakkhi. Athassā tattheva hadayaṃ phali, taṃ divasameva kālamakāsi. Tamatthaṃ pakāsento satthā āha –

132.

『『Disvāna dantāni gajuttamassa, bhattuppiyassa purimāya jātiyā;

Tattheva tassā hadayaṃ aphāli, teneva sā kālamakāsi bālā』』ti.

133.

『『Sambodhipatto sa mahānubhāvo, sitaṃ akāsī parisāya majjhe;

Pucchiṃsu bhikkhū suvimuttacittā, nākāraṇe pātukaronti buddhā.

134.

『『Yamaddasātha dahariṃ kumāriṃ, kāsāyavatthaṃ anagāriyaṃ carantiṃ;

Sā kho tadā rājakaññā ahosi, ahaṃ tadā nāgarājā ahosiṃ.

135.

『『Ādāya dantāni gajuttamassa, vaggū subhe appaṭime pathabyā;

Yo luddako kāsipuraṃ upāgami, so kho tadā devadatto ahosi.

136.

『『Anāvasūraṃ cirarattasaṃsitaṃ, uccāvacaṃ caritamidaṃ purāṇaṃ;

Vītaddaro vītasoko visallo, sayaṃ abhiññāya abhāsi buddho.

137.

『『Ahaṃ vo tena kālena, ahosiṃ tattha bhikkhavo;

Nāgarājā tadā homi, evaṃ dhāretha jātaka』』nti. –

Imā gāthā dasabalassa guṇe vaṇṇentehi dhammasaṅgāhakattherehi ṭhapitā.

Tattha sitaṃ akāsīti so sambodhippatto satthā mahānubhāvo alaṅkatadhammasabhāyaṃ alaṅkatadhammāsane parisamajjhe nisinno ekadivasaṃ sitaṃ akāsi. Nākāraṇeti 『『bhante, buddhā nāma akāraṇe sitaṃ na karonti, tumhehi ca sitaṃ kataṃ, kena nu kho kāraṇena sitaṃ kata』』nti mahākhīṇāsavā bhikkhū pucchiṃsu. Yamaddasāthāti evaṃ puṭṭho, āvuso, satthā attano sitakāraṇaṃ ācikkhanto ekaṃ daharabhikkhuniṃ dassetvā evamāha – 『『bhikkhave, yaṃ ekaṃ daharaṃ yobbanappattaṃ kumāriṃ kāsāyavatthaṃ anagāriyaṃ upetaṃ pabbajitvā imasmiṃ sāsane carantiṃ addasātha passatha, sā tadā 『visapītena sallena nāgarājaṃ vijjhitvā vadhehī』』』ti sonuttarassa pesetā rājakaññā ahosi. Tena gantvā jīvitakkhayaṃ pāpito ahaṃ tadā so nāgarājā ahosinti attho. Devadattoti, bhikkhave, idāni devadatto tadā so luddako ahosi.

Anāvasūranti na avasūraṃ, anatthaṅgatasūriyanti attho. Cirarattasaṃsitanti ito ciraratte anekavassakoṭimatthake saṃsitaṃ saṃsaritaṃ anuciṇṇaṃ. Idaṃ vuttaṃ hoti – āvuso, ito anekavassakoṭimatthake saṃsaritampi pubbaṇhe kataṃ taṃ divasameva sāyanhe saranto viya attano caritavasena uccattā tāya rājadhītāya ca sonuttarassa ca caritavasena nīcattā uccānīcaṃ caritaṃ idaṃ purāṇaṃ rāgādīnaṃ darānaṃ vigatatāya vītaddaro, ñātidhanasokādīnaṃ abhāvena vītasoko, rāgasallādīnaṃ vigatattā visallo attanāva jānitvā buddho abhāsīti. Ahaṃ voti ettha voti nipātamattaṃ, bhikkhave, ahaṃ tena kālena tattha chaddantadahe ahosinti attho. Nāgarājāti honto ca pana na añño koci tadā homi, atha kho nāgarājā homīti attho. Evaṃ cārethāti tumhe taṃ jātakaṃ evaṃ dhāretha uggaṇhātha pariyāpuṇāthāti.

Imañca pana dhammadesanaṃ sutvā bahū sotāpannādayo ahesuṃ. Sā pana bhikkhunī pacchā vipassitvā arahattaṃ pattāti.

Chaddantajātakavaṇṇanā catutthā.

[515] 5. Sambhavajātakavaṇṇanā

Rajjañcapaṭipannāsmāti idaṃ satthā jetavane viharanto paññāpāramiṃ ārabbha kathesi. Paccuppannavatthu mahāumaṅgajātake (jā. 2.22.590 ādayo) āvi bhavissati.

Atīte pana kururaṭṭhe indapatthanagare dhanañcayakorabyo nāma rājā rajjaṃ kāresi. Tassa sucirato nāma brāhmaṇo purohito atthadhammānusāsako ahosi. Rājā dānādīni puññāni karonto dhammena rajjamanusāsi. So ekadivasaṃ dhammayāgaṃ nāma pañhaṃ abhisaṅkharitvā sucirataṃ nāma brāhmaṇaṃ purohitaṃ āsane nisīdāpetvā sakkāraṃ katvā pañhaṃ pucchanto catasso gāthāyo abhāsi –

138.

『『Rajjañca paṭipannāsma, ādhipaccaṃ sucīrata;

Mahattaṃ pattumicchāmi, vijetuṃ pathaviṃ imaṃ.

139.

『『Dhammena no adhammena, adhammo me na ruccati;

Kiccova dhammo carito, rañño hoti sucīrata.

140.

『『Idha cevāninditā yena, pecca yena aninditā;

Yasaṃ devamanussesu, yena pappomu brāhmaṇa.

141.

『『Yohaṃ atthañca dhammañca, kattumicchāmi brāhmaṇa;

Taṃ tvaṃ atthañca dhammañca, brāhmaṇakkhāhi pucchito』』ti.

Tattha rajjanti, ācariya, mayaṃ imasmiṃ sattayojanike indapatthanagare rajjañca, tiyojanasatike kururaṭṭhe issarabhāvasaṅkhātaṃ ādhipaccañca. Paṭipannāsmāti adhigatā bhavāma. Mahattanti idāni mahantabhāvaṃ. Pattumicchāmi vijetunti imaṃ pathaviṃ dhammena abhibhavituṃ ajjhottharituṃ icchāmi. Kiccovāti avasesajanehi rañño carito dhammo kicco karaṇīyataro. Rājānuvattako hi loko, so tasmiṃ dhammike sabbopi dhammiko hoti. Tasmā esa dhammo nāma raññova kiccoti.

Idha cevāninditāti yena mayaṃ idhaloke paraloke ca aninditā. Yena pappomūti yena mayaṃ nirayādīsu anibbattitvā devesu ca manussesu ca yasaṃ issariyaṃ sobhaggaṃ pāpuṇeyyāma, taṃ no kāraṇaṃ kathehīti . Yohanti, brāhmaṇa, yo ahaṃ phalavipākasaṅkhātaṃ atthañca tassa atthassa hetubhūtaṃ dhammañca kattuṃ samādāya vattituṃ uppādetuñca icchāmi. Taṃ tvanti tassa mayhaṃ tvaṃ sukheneva nibbānagāmimaggaṃ āruyha apaṭisandhikabhāvaṃ patthentassa taṃ atthañca dhammañca pucchito akkhāhi, pākaṭaṃ katvā kathehīti brāhmaṇaṃ dhammayāgapañhaṃ pucchi.

Ayaṃ pana pañho gambhīro buddhavisayo, sabbaññubuddhameva taṃ pucchituṃ yuttaṃ, tasmiṃ asati sabbaññutaññāṇapariyesakaṃ bodhisattanti. Sucirato pana attano abodhisattatāya pañhaṃ kathetuṃ nāsakkhi, asakkonto ca paṇḍitamānaṃ akatvā attano asamatthabhāvaṃ kathento gāthamāha –

142.

『『Nāññatra vidhurā rāja, etadakkhātumarahati;

Yaṃ tvaṃ atthañca dhammañca, kattumicchasi khattiyā』』ti.

Tassattho – avisayo esa, mahārāja, pañho mādisānaṃ. Ahañhi nevassa ādiṃ, na pariyosānaṃ passāmi, andhakāraṃ paviṭṭho viya homi. Bārāṇasirañño pana purohito vidhuro nāma brāhmaṇo atthi, so etaṃ ācikkheyya, taṃ ṭhapetvā yaṃ tvaṃ atthañca dhammañca kattumicchasi, etaṃ akkhātuṃ na añño arahatīti.

Rājā tassa vacanaṃ sutvā 『『tena hi, brāhmaṇa, khippaṃ tassa santikaṃ gacchāhī』』ti paṇṇākāraṃ datvā taṃ pesetukāmo hutvā gāthamāha –

143.

『『Ehi kho pahito gaccha, vidhurassa upantikaṃ;

Nikkhañcimaṃ suvaṇṇassa, haraṃ gaccha sucīrata;

Abhihāraṃ imaṃ dajjā, atthadhammānusiṭṭhiyā』』ti.

Tattha upantikanti santikaṃ. Nikkhanti pañcasuvaṇṇo eko nikkho. Ayaṃ pana rattasuvaṇṇassa nikkhasahassaṃ datvā evamāha. Imaṃ dajjāti tena imasmiṃ dhammayāgapañhe kathite tassa atthadhammānusiṭṭhiyā abhihārapūjaṃ karonto imaṃ nikkhasahassaṃ dadeyyāsīti.

Evañca pana vatvā pañhavissajjanassa likhanatthāya satasahassagghanakaṃ suvaṇṇapaṭṭañca gamanatthāya yānaṃ, parivāratthāya balakāyaṃ, tañca paṇṇākāraṃ datvā taṅkhaṇaññeva uyyojesi. So pana indapatthanagarā nikkhamitvā ujukameva bārāṇasiṃ agantvā yattha yattha paṇḍitā vasanti, sabbāni tāni ṭhānāni upasaṅkamitvā sakalajambudīpe pañhassa vissajjetāraṃ alabhitvā anupubbena bārāṇasiṃ patvā ekasmiṃ ṭhāne nivāsaṃ gahetvā katipayehi janehi saddhiṃ pātarāsabhuñjanavelāya vidhurassa nivesanaṃ gantvā āgatabhāvaṃ ārocāpetvā tena pakkosāpito taṃ sake ghare bhuñjamānaṃ addasa. Tamatthaṃ āvikaronto satthā sattamaṃ gāthamāha –

144.

『『Svādhippāgā bhāradvājo, vidhurassa upantikaṃ;

Tamaddasa mahābrahmā, asamānaṃ sake ghare』』ti.

Tattha svādhippāgāti so bhāradvājagotto sucirato adhippāgā, gatoti attho. Mahābrahmāti mahābrāhmaṇo. Asamānanti bhuñjamānaṃ.

So pana tassa bālasahāyako ekācariyakule uggahitasippo, tasmā tena saddhiṃ ekato bhuñjitvā bhattakiccapariyosāne sukhanisinno 『『samma kimatthaṃ āgatosī』』ti puṭṭho āgamanakāraṇaṃ ācikkhanto aṭṭhamaṃ gāthamāha –

145.

『『Raññohaṃ pahito dūto, korabyassa yasassino;

『Atthaṃ dhammañca pucchesi』, iccabravi yudhiṭṭhilo;

Taṃ tvaṃ atthañca dhammañca, vidhurakkhāhi pucchito』』ti.

Tattha raññohanti ahaṃ rañño korabyassa yasassino dūto. Pahitoti tena pesito idhāgamiṃ. Pucchesīti so yudhiṭṭhilagotto dhanañcayarājā maṃ dhammayāgapañhaṃ nāma pucchi, ahaṃ kathetuṃ asakkonto 『『tvaṃ sakkhissasī』』ti ñatvā tassa ārocesiṃ, so ca paṇṇākāraṃ datvā pañhapucchanatthāya maṃ tava santikaṃ pesento 『『vidhurassa santikaṃ gantvā imassa pañhassa atthañca pāḷidhammañca puccheyyāsī』』ti abravi. 『『Taṃ tvaṃ idāni mayā pucchito akkhāhī』』ti.

Tadā pana so brāhmaṇo 『『mahājanassa cittaṃ gaṇhissāmī』』ti gaṅgaṃ pidahanto viya vinicchayaṃ vicāreti. Tassa pañhavissajjane okāso natthi. So tamatthaṃ ācikkhanto navamaṃ gāthamāha –

146.

『『Gaṅgaṃ me pidahissanti, na taṃ sakkomi brāhmaṇa;

Apidhetuṃ mahāsindhuṃ, taṃ kathaṃ so bhavissati;

Na te sakkomi akkhātuṃ, atthaṃ dhammañca pucchito』』ti.

Tassattho – brāhmaṇa, mayhaṃ 『『mahājanassa nānācittagatisaṅkhātaṃ gaṅgaṃ pidahissa』』nti byāpāro uppanno, tamahaṃ mahāsindhuṃ apidhetuṃ na sakkomi, tasmā kathaṃ so okāso bhavissati, yasmā te ahaṃ pañhaṃ vissajjeyyaṃ. Iti cittekaggatañceva okāsañca alabhanto na te sakkomi akkhātuṃ atthaṃ dhammañca pucchitoti.

Evañca pana vatvā 『『putto me paṇḍito mayā ñāṇavantataro, so te byākarissati, tassa santikaṃ gacchāhī』』ti vatvā dasamaṃ gāthamāha –

147.

『『Bhadrakāro ca me putto, oraso mama atrajo;

Taṃ tvaṃ atthañca dhammañca, gantvā pucchassu brāhmaṇā』』ti.

Tattha orasoti ure saṃvaḍḍho. Atrajoti attanā jātoti.

Taṃ sutvā sucirato vidhurassa gharā nikkhamitvā bhadrakārassa bhuttapātarāsassa attano parisamajjhe nisinnakāle nivesanaṃ agamāsi. Tamatthaṃ pakāsento satthā ekādasamaṃ gāthamāha –

148.

『『Svādhippāgā bhāradvājo, bhadrakārassupantikaṃ;

Tamaddasa mahābrahmā, nisinnaṃ samhi vesmanī』』ti.

Tattha vesmanīti ghare.

So tattha gantvā bhadrakāramāṇavena katāsanābhihārasakkāro nisīditvā āgamanakāraṇaṃ puṭṭho dvādasamaṃ gāthamāha –

149.

『『Raññohaṃ pahito dūto, korabyassa yasassino;

『Atthaṃ dhammañca pucchesi』, iccabravi yudhiṭṭhilo;

Taṃ tvaṃ atthañca dhammañca, bhadrakāra pabrūhi me』』ti.

Atha naṃ bhadrakāro, 『『tāta, ahaṃ imesu divasesu paradārikakamme abhiniviṭṭho, cittaṃ me byākulaṃ, tena tyāhaṃ vissajjetuṃ na sakkhissāmi, mayhaṃ pana kaniṭṭho sañcayakumāro nāma mayā ativiya ñāṇavantataro, taṃ puccha, so te pañhaṃ vissajjessatī』』ti tassa santikaṃ pesento dve gāthā abhāsi –

150.

『『Maṃsakājaṃ avahāya, godhaṃ anupatāmahaṃ;

Na te sakkomi akkhātuṃ, atthaṃ dhammañca pucchito.

151.

『『Sañcayo nāma me bhātā, kaniṭṭho me sucīrata;

Taṃ tvaṃ atthañca dhammañca, gantvā pucchassu brāhmaṇā』』ti.

Tattha maṃsakājanti yathā nāma puriso thūlamigamaṃsaṃ kājenādāya gacchanto antarāmagge godhapotakaṃ disvā maṃsakājaṃ chaḍḍetvā taṃ anubandheyya, evameva attano ghare vasavattiniṃ bhariyaṃ chaḍḍetvā parassa rakkhitagopitaṃ itthiṃ anubandhanto homīti dīpento evamāhāti.

So tasmiṃ khaṇe sañcayassa nivesanaṃ gantvā tena katasakkāro āgamanakāraṇaṃ puṭṭho ācikkhi. Tamatthaṃ pakāsento satthā dve gāthā abhāsi –

152.

『『Svādhippāgā bhāradvājo, sañcayassa upantikaṃ;

Tamaddasa mahābrahmā, nisinnaṃ samhi vesmani.

153.

『『Raññohaṃ pahito dūto, korabyassa yasassino;

『Atthaṃ dhammañca pucchesi』, iccabravi yudhiṭṭhilo;

Taṃ tvaṃ atthañca dhammañca, sañcayakkhāhi pucchito』』ti.

Sañcayakumāro pana tadā paradārameva sevati. Athassa so 『『ahaṃ, tāta, paradāraṃ sevāmi, sevanto ca pana gaṅgaṃ otaritvā paratīraṃ gacchāmi, taṃ maṃ sāyañca pāto ca nadiṃ tarantaṃ maccu gilati nāma, tena cittaṃ me byākulaṃ, na tyāhaṃ ācikkhituṃ sakkhissāmi, kaniṭṭho pana me sambhavakumāro nāma atthi jātiyā sattavassiko, mayā sataguṇena sahassaguṇena satasahassaguṇenādhikañāṇataro, so te ācikkhissati, gaccha taṃ pucchāhī』』ti āha. Imamatthaṃ pakāsento satthā dve gāthā abhāsi –

154.

『『Sadā maṃ gilate maccu, sāyaṃ pāto sucīrata;

Na te sakkomi akkhātuṃ, atthaṃ dhammañca pucchito.

155.

『『Sambhavo nāma me bhātā, kaniṭṭho me sucīrata;

Taṃ tvaṃ atthañca dhammañca, gantvā pucchassu brāhmaṇā』』ti.

Taṃ sutvā sucirato 『『ayaṃ pañho imasmiṃ loke abbhuto bhavissati, imaṃ pañhaṃ vissajjetuṃ samattho nāma natthi maññe』』ti cintetvā dve gāthā abhāsi –

156.

『『Abbhuto vata bho dhammo, nāyaṃ asmāka ruccati;

Tayo janā pitāputtā, te su paññāya no vidū.

157.

『『Na taṃ sakkotha akkhātuṃ, atthaṃ dhammañca pucchitā;

Kathaṃ nu daharo jaññā, atthaṃ dhammañca pucchito』』ti.

Tattha nāyanti ayaṃ pañhadhammo abbhuto, imaṃ kathetuṃ samatthena nāma na bhavitabbaṃ, tasmā yaṃ tvaṃ 『『kumāro kathessatī』』ti vadati, nāyaṃ asmākaṃ ruccati. Te sūti ettha su-kāro nipātamattaṃ. Pitāti vidhuro paṇḍito, puttā bhadrakāro sañcayo cāti tepi tayo pitāputtā paññāya imaṃ dhammaṃ no vidū, na vijānanti, añño ko jānissatīti attho. Na tanti tumhe tayo janā pucchitā etaṃ akkhātuṃ na sakkotha, daharo sattavassiko kumāro pucchito kathaṃ nu jaññā, kena kāraṇena jānituṃ sakkhissatīti attho.

Taṃ sutvā sañcayakumāro, 『『tāta, sambhavakumāraṃ 『daharo』ti mā uññāsi, sacepi pañhavissajjanenātthiko, gaccha naṃ pucchā』』ti atthadīpanāhi upamāhi kumārassa vaṇṇaṃ pakāsento dvādasa gāthā abhāsi –

158.

『『Mā naṃ daharoti uññāsi, apucchitvāna sambhavaṃ;

Pucchitvā sambhavaṃ jaññā, atthaṃ dhammañca brāhmaṇa.

159.

『『Yathāpi cando vimalo, gacchaṃ ākāsadhātuyā;

Sabbe tārāgaṇe loke, ābhāya atirocati.

160.

『『Evampi daharūpeto, paññāyogena sambhavo;

Mā naṃ daharoti uññāsi, apucchitvāna sambhavaṃ;

Pucchitvā sambhavaṃ jaññā, atthaṃ dhammañca brāhmaṇa.

161.

『『Yathāpi rammako māso, gimhānaṃ hoti brāhmaṇa;

Atevaññehi māsehi, dumapupphehi sobhati.

162.

『『Evampi daharūpeto, paññāyogena sambhavo;

Mā naṃ daharoti uññāsi, apucchitvāna sambhavaṃ;

Pucchitvā sambhavaṃ jaññā, atthaṃ dhammañca brāhmaṇa.

163.

『『Yathāpi himavā brahme, pabbato gandhamādano;

Nānārukkhehi sañchanno, mahābhūtagaṇālayo;

Osadhehi ca dibbehi, disā bhāti pavāti ca.

164.

『『Evampi daharūpeto, paññāyogena sambhavo;

Mā naṃ daharoti uññāsi, apucchitvāna sambhavaṃ;

Pucchitvā sambhavaṃ jaññā, atthaṃ dhammañca brāhmaṇa.

165.

『『Yathāpi pāvako brahme, accimālī yasassimā;

Jalamāno vane gacche, analo kaṇhavattanī.

166.

『『Ghatāsano dhūmaketu, uttamāhevanandaho;

Nisīthe pabbataggasmiṃ, pahūtedho virocati.

167.

『『Evampi daharūpeto, paññāyogena sambhavo;

Mā naṃ daharoti uññāsi, apucchitvāna sambhavaṃ;

Pucchitvā sambhavaṃ jaññā, atthaṃ dhammañca brāhmaṇa.

168.

『『Javena bhadraṃ jānanti, balibaddañca vāhiye;

Dohena dhenuṃ jānanti, bhāsamānañca paṇḍitaṃ.

169.

『『Evampi daharūpeto, paññāyogena sambhavo;

Mā naṃ daharoti uññāsi, apucchitvāna sambhavaṃ;

Pucchitvā sambhavaṃ jaññā, atthaṃ dhammañca brāhmaṇā』』ti.

Tattha jaññāti jānissasi. Candoti puṇṇacando. Vimaloti abbhādimalavirahito. Evampi daharūpetoti evaṃ sambhavakumāro daharabhāvena upetopi paññāyogena sakalajambudīpatale avasese paṇḍite atikkamitvā virocati. Rammakoti cittamāso. Atevaññehīti ativiya aññehi ekādasahi māsehi. Evanti evaṃ sambhavopi paññāyogena sobhati. Himavāti himapātasamaye himayuttoti himavā, gimhakāle himaṃ vamatīti himavā. Sampattaṃ janaṃ gandhena madayatīti gandhamādano. Mahābhūtagaṇālayoti devagaṇānaṃ nivāso. Disā bhātīti sabbadisā ekobhāsā viya karoti. Pavātīti gandhena sabbadisā vāyati. Evanti evaṃ sambhavopi paññāyogena sabbadisā bhāti ceva pavāti ca.

Yasassimāti tejasampattiyā yasassimā. Accimālīti accīhi yutto. Jalamāno vane gaccheti gacchasaṅkhāte mahāvane jalanto carati. Analoti atitto. Gatamaggassa kaṇhabhāvena kaṇhavattanī. Yaññe āhutivasena āhutaṃ ghataṃ asnātīti ghatāsano. Dhūmo ketukiccaṃ assa sādhetīti dhūmaketu. Uttamāhevanandahoti ahevanaṃ vuccati vanasaṇḍo, uttamaṃ vanasaṇḍaṃ dahatīti attho. Nisītheti rattibhāge. Pabbataggasminti pabbatasikhare. Pahūtedhoti pahūtaindhano. Virocatīti sabbadisāsu obhāsati. Evanti evaṃ mama kaniṭṭho sambhavakumāro daharopi paññāyogena virocati. Bhadranti bhadraṃ assājānīyaṃ javasampattiyā jānanti, na sarīrena. Vāhiyeti vahitabbabhāre sati bhāravahatāya 『『ahaṃ uttamo』』ti balibaddaṃ jānanti. Dohenāti dohasampattiyā dhenuṃ 『『sukhīrā』』ti jānanti. Bhāsamānanti ettha 『『nābhāsamānaṃ jānanti, missaṃ bālehi paṇḍita』』nti suttaṃ (saṃ. ni. 2.241) āharitabbaṃ.

Sucirato evaṃ tasmiṃ sambhavaṃ vaṇṇente 『『pañhaṃ pucchitvā jānissāmī』』ti 『『kahaṃ pana te kumāra kaniṭṭho』』ti pucchi. Athassa so sīhapañjaraṃ vivaritvā hatthaṃ pasāretvā 『『yo esa pāsādadvāre antaravīthiyā kumārakehi saddhiṃ suvaṇṇavaṇṇo kīḷati, ayaṃ mama kaniṭṭho, upasaṅkamitvā taṃ puccha, buddhalīḷāya te pañhaṃ kathessatī』』ti āha. Sucirato tassa vacanaṃ sutvā pāsādā oruyha kumārassa santikaṃ agamāsi. Kāya velāyāti? Kumārassa nivatthasāṭakaṃ mocetvā khandhe khipitvā ubhohi hatthehi paṃsuṃ gahetvā ṭhitavelāya. Tamatthaṃ āvikaronto satthā gāthamāha –

170.

『『Svādhippāgā bhāradvājo, sambhavassa upantikaṃ;

Tamaddasa mahābrahmā, kīḷamānaṃ bahīpure』』ti.

Tattha bahīpureti bahinivesane.

Mahāsattopi brāhmaṇaṃ āgantvā purato ṭhitaṃ disvā 『『tāta, kenatthenāgatosī』』ti pucchitvā, 『『tāta, kumāra ahaṃ jambudīpatale āhiṇḍanto mayā pucchitaṃ pañhaṃ kathetuṃ samatthaṃ alabhitvā tava santikaṃ āgatomhī』』ti vutte 『『sakalajambudīpe kira avinicchito pañho mama santikaṃ āgato, ahaṃ ñāṇena mahallako』』ti hirottappaṃ paṭilabhitvā hatthagataṃ paṃsuṃ chaḍḍetvā khandhato sāṭakaṃ ādāya nivāsetvā 『『puccha, brāhmaṇa, buddhalīḷāya te kathessāmī』』ti sabbaññupavāraṇaṃ pavāresi. Tato brāhmaṇo –

171.

『『Raññohaṃ pahito dūto, korabyassa yasassino;

『Atthaṃ dhammañca pucchesi』, iccabravi yudhiṭṭhilo;

Taṃ tvaṃ atthañca dhammañca, sambhavakkhāhi pucchito』』ti. –

Gāthāya pañhaṃ pucchi.

Tassa attho sambhavapaṇḍitassa gaganamajjhe puṇṇacando viya pākaṭo ahosi.

Atha naṃ 『『tena hi suṇohī』』ti vatvā dhammayāgapañhaṃ vissajjento gāthamāha –

172.

『『Taggha te ahamakkhissaṃ, yathāpi kusalo tathā;

Rājā ca kho taṃ jānāti, yadi kāhati vā na vā』』ti.

Tassa antaravīthiyaṃ ṭhatvā madhurassarena dhammaṃ desentassa saddo dvādasayojanikaṃ sakalabārāṇasinagaraṃ avatthari. Atha rājā ca uparājādayo ca sabbe sannipatiṃsu. Mahāsatto mahājanassa majjhe dhammadesanaṃ paṭṭhapesi.

Tattha tagghāti ekaṃsavacanaṃ. Yathāpi kusaloti yathā atikusalo sabbaññubuddho ācikkhati, tathā te ekaṃseneva ahamakkhissanti attho. Rājā ca kho tanti ahaṃ taṃ pañhaṃ yathā tumhākaṃ rājā jānituṃ sakkoti, tathā kathessāmi. Tato uttari rājā eva taṃ jānāti, yadi karissati vā na vā karissati, karontassa vā akarontassa vā tassevetaṃ bhavissati, mayhaṃ pana doso natthīti dīpeti.

Evaṃ imāya gāthāya pañhakathanaṃ paṭijānitvā idāni dhammayāgapañhaṃ kathento āha –

173.

『『Ajja suveti saṃseyya, raññā puṭṭho sucīrata;

Mā katvā avasī rājā, atthe jāte yudhiṭṭhilo.

174.

『『Ajjhattaññeva saṃseyya, raññā puṭṭho sucīrata;

Kummaggaṃ na niveseyya, yathā mūḷho acetaso.

175.

『『Attānaṃ nātivatteyya, adhammaṃ na samācare;

Atitthe nappatāreyya, anatthe na yuto siyā.

176.

『『Yo ca etāni ṭhānāni, kattuṃ jānāti khattiyo;

Sadā so vaḍḍhate rājā, sukkapakkheva candimā.

177.

『『Ñātīnañca piyo hoti, mittesu ca virocati;

Kāyassa bhedā sappañño, saggaṃ so upapajjatī』』ti.

Tattha saṃseyyāti katheyya. Idaṃ vuttaṃ hoti – tāta, sucirata sace tumhākaṃ raññā 『『ajja dānaṃ dema, sīlaṃ rakkhāma, uposathakammaṃ karomā』』ti koci puṭṭho, 『『mahārāja, ajja tāva pāṇaṃ hanāma, kāme paribhuñjāma, suraṃ pivāma, kusalaṃ pana karissāma suve』』ti rañño katheyya, tassa atimahantassapi amaccassa vacanaṃ katvā tumhākaṃ rājā yudhiṭṭhilagotto tathārūpe atthe jāte taṃ divasaṃ pamādena vītināmento mā avasi, tassa vacanaṃ akatvā uppannaṃ kusalacittaṃ aparihāpetvā kusalapaṭisaṃyuttaṃ kammaṃ karotuyeva, idamassa katheyyāsīti. Evaṃ mahāsatto imāya gāthāya –

『『Ajjeva kiccamātappaṃ, ko jaññā maraṇaṃ suve』』ti. (ma. ni. 3.272) –

Bhaddekarattasuttañceva,

『『Appamādo amatapadaṃ, pamādo maccuno pada』』nti. (dha. pa. 21) –

Appamādovādañca kathesi.

Ajjhattaññevāti , tāta, sucirata sambhavapaṇḍito tayā dhammayāgapañhe pucchite kiṃ kathesīti raññā puṭṭho samāno tumhākaṃ rañño ajjhattaññeva saṃseyya, niyakajjhattasaṅkhātaṃ khandhapañcakaṃ hutvā abhāvato aniccanti katheyyāsi. Ettāvatā mahāsatto –

『『Sabbe saṅkhārā aniccāti, yadā paññāya passati』』. (dha. pa. 277) –

『『Aniccā vata saṅkhārā, uppādavayadhammino』』ti. (dī. ni. 2.221) –

Evaṃ vibhāvitaṃ aniccataṃ kathesīti.

Kummagganti, brāhmaṇa, yathā mūḷho acetano andhabālaputhujjano dvāsaṭṭhidiṭṭhigatasaṅkhātaṃ kummaggaṃ sevati, evaṃ tava rājā taṃ kummaggaṃ na seveyya, niyyānikaṃ dasakusalakammapathamaggameva sevatu, evamassa vadeyyāsīti.

Attānanti imaṃ sugatiyaṃ ṭhitaṃ attabhāvaṃ nātivatteyya, yena kammena tisso kusalasampattiyo sabbakāmasagge atikkamitvā apāye nibbattanti, taṃ kammaṃ na kareyyāti attho. Adhammanti tividhaduccaritasaṅkhātaṃ adhammaṃ na samācareyya. Atittheti dvāsaṭṭhidiṭṭhisaṅkhāte atitthe nappatāreyya na otāreyya. 『『Na tāreyyā』』tipi pāṭho, attano diṭṭhānugatimāpajjantaṃ janaṃ na otāreyya. Anattheti akāraṇe. Na yutoti yuttapayutto na siyā. Brāhmaṇa, yadi te rājā dhammayāgapañhe vattitukāmo, 『『imasmiṃ ovāde vattatū』』ti tassa katheyyāsīti ayamettha adhippāyo.

Sadāti satataṃ. Idaṃ vuttaṃ hoti – 『『yo khattiyo etāni kāraṇāni kātuṃ jānāti, so rājā sukkapakkhe cando viya sadā vaḍḍhatī』』ti . Virocatīti mittāmaccānaṃ majjhe attano sīlācārañāṇādīhi guṇehi sobhati virocatīti.

Evaṃ mahāsatto gaganatale candaṃ uṭṭhāpento viya buddhalīḷāya brāhmaṇassa pañhaṃ kathesi. Mahājano nadanto selento apphoṭento sādhukārasahassāni adāsi, celukkhepe ca aṅguliphoṭe ca pavattesi, hatthapiḷandhanādīni khipi. Evaṃ khittadhanaṃ koṭimattaṃ ahosi. Rājāpissa tuṭṭho mahantaṃ yasaṃ adāsi. Suciratopi nikkhasahassena pūjaṃ katvā suvaṇṇapaṭṭe jātihiṅgulakena pañhavissajjanaṃ likhitvā indapatthanagaraṃ gantvā rañño dhammayāgapañhaṃ kathesi. Rājā tasmiṃ dhamme vattitvā saggapuraṃ pūresi.

Satthā imaṃ dhammadesanaṃ āharitvā 『『na, bhikkhave, idāneva, pubbepi tathāgato mahāpaññoyevā』』ti vatvā jātakaṃ samodhānesi 『『tadā dhanañcayarājā ānando ahosi, sucirato anuruddho, vidhuro kassapo, bhadrakāro moggallāno, sañcayamāṇavo sāriputto, sambhavapaṇḍito pana ahameva ahosi』』nti.

Sambhavajātakavaṇṇanā pañcamā.

[516] 6. Mahākapijātakavaṇṇanā

Bārāṇasyaṃ ahū rājāti idaṃ satthā veḷuvane viharanto devadattassa silāpavijjhanaṃ ārabbha kathesi. Tena hi dhanuggahe payojetvā aparabhāge silāya paviddhāya bhikkhūhi devadattassa avaṇṇe kathite satthā 『『na, bhikkhave, idāneva, pubbepi devadatto mayhaṃ silaṃ pavijjhiyevā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente kāsikagāmake eko kassakabrāhmaṇo khettaṃ kasitvā goṇe vissajjetvā kuddālakammaṃ kātuṃ ārabhi. Goṇā ekasmiṃ gacche paṇṇāni khādantā anukkamena aṭaviṃ pavisitvā palāyiṃsu. So velaṃ sallakkhetvā kuddālaṃ ṭhapetvā goṇe olokento adisvā domanassappatto te pariyesanto antoaṭaviṃ pavisitvā āhiṇḍanto himavantaṃ pāvisi. So tattha disāmūḷho hutvā sattāhaṃ nirāhāro vicaranto ekaṃ tindukarukkhaṃ disvā abhiruyha phalāni khādanto tindukarukkhato parigaḷitvā saṭṭhihatthe narakapapāte pati. Tatrassa dasa divasā vītivattā. Tadā bodhisatto kapiyoniyaṃ nibbattitvā phalāphalāni khādanto taṃ purisaṃ disvā silāya yoggaṃ katvā taṃ purisaṃ uddharitvā silāya matthake nisīdāpetvā evamāha – 『『bho brāhmaṇa, ahaṃ kilamāmi, muhuttaṃ niddāyissāmi, maṃ rakkhāhī』』ti. So tassa niddāyantassa silāya matthakaṃ padālesi. Mahāsatto tassa taṃ kammaṃ ñatvā uppatitvā sākhāya nisīditvā 『『bho purisa, tvaṃ bhūmiyā gaccha, ahaṃ sākhaggena tuyhaṃ maggaṃ ācikkhanto gamissāmī』』ti taṃ purisaṃ araññato nīharitvā magge ṭhapetvā pabbatapādameva pāvisi. So puriso mahāsatte aparajjhitvā kuṭṭhī hutvā diṭṭhadhammeyeva manussapeto ahosi.

So satta vassāni dukkhapīḷito vicaranto bārāṇasiyaṃ migājinaṃ nāma uyyānaṃ pavisitvā pākārantare kadalipaṇṇaṃ attharitvā vedanāppatto nipajji. Tadā bārāṇasirājā uyyānaṃ gantvā tattha vicaranto taṃ disvā 『『kosi tvaṃ, kiṃ vā katvā imaṃ dukkhaṃ patto』』ti pucchi. Sopissa sabbaṃ vitthārato ācikkhi. Tamatthaṃ pakāsento satthā āha –

178.

『『Bārāṇasyaṃ ahū rājā, kāsīnaṃ raṭṭhavaḍḍhano;

Mittāmaccaparibyūḷho, agamāsi migājinaṃ.

179.

『『Tattha brāhmaṇamaddakkhi, setaṃ citraṃ kilāsinaṃ;

Viddhastaṃ koviḷāraṃva, kisaṃ dhamanisanthataṃ.

180.

『『Paramakāruññataṃ pattaṃ, disvā kicchagataṃ naraṃ;

Avaca byamhito rājā, yakkhānaṃ katamo nusi.

181.

『『Hatthapādā ca te setā, tato setataraṃ siro;

Gattaṃ kammāsavaṇṇaṃ te, kilāsabahulo casi.

182.

『『Vaṭṭanāvaḷisaṅkāsā , piṭṭhi te ninnatunnatā;

Kāḷapabbāva te aṅgā, nāññaṃ passāmi edisaṃ.

183.

『『Ugghaṭṭapādo tasito, kiso dhamanisanthato;

Chāto ātattarūposi, kutosi kattha gacchati.

184.

『『Duddasī appakārosi, dubbaṇṇo bhīmadassano;

Janetti yāpi te mātā, na taṃ iccheyya passituṃ.

185.

『『Kiṃ kammamakaraṃ pubbe, kaṃ avajjhaṃ aghātayi;

Kibbisaṃ yaṃ karitvāna, idaṃ dukkhaṃ upāgamī』』ti.

Tattha bārāṇasyanti bārāṇasiyaṃ. Mittāmaccaparibyūḷhoti mittehi ca daḷhabhattīhi amaccehi ca parivuto. Migājinanti evaṃnāmakaṃ uyyānaṃ. Setanti setakuṭṭhena setaṃ kabarakuṭṭhena vicitraṃ paribhinnena kaṇḍūyanakilāsakuṭṭhena kilāsinaṃ vedanāppattaṃ kadalipaṇṇe nipannaṃ addasa. Viddhastaṃ koviḷāraṃvāti vaṇamukhehi paggharantena maṃsena viddhastaṃ pupphitakoviḷārasadisaṃ. Kisanti ekaccesu padesesu aṭṭhicammamattasarīraṃ sirājālasanthataṃ. Byamhitoti bhīto vimhayamāpanno vā. Yakkhānanti yakkhānaṃ antare tvaṃ katarayakkho nāmāsi. Vaṭṭanāvaḷisaṅkāsāti piṭṭhikaṇṭakaṭṭhāne āvunitvā ṭhapitāvaṭṭanāvaḷisadisā. Aṅgāti kāḷapabbavallisadisāni te aṅgāni. Nāññanti aññaṃ purisaṃ edisaṃ na passāmi. Ugghaṭṭapādoti rajokiṇṇapādo. Ātattarūpoti sukkhasarīro. Duddasīti dukkhena passitabbo. Appakārosīti sarīrappakārarahitosi, dussaṇṭhānosīti attho. Kiṃ kammamakaranti ito pubbe kiṃ kammaṃ akaraṃ, akāsīti attho. Kibbisanti dāruṇakammaṃ.

Tato paraṃ brāhmaṇo āha –

186.

『『Taggha te ahamakkhissaṃ, yathāpi kusalo tathā;

Saccavādiñhi lokasmiṃ, pasaṃsantīdha paṇḍitā.

187.

『『Eko caraṃ gogaveso, mūḷho accasariṃ vane;

Araññe irīṇe vivane, nānākuñjarasevite.

188.

『『Vāḷamigānucarite, vippanaṭṭhosmi kānane;

Acariṃ tattha sattāhaṃ, khuppipāsasamappito.

189.

『『Tattha tindukamaddakkhiṃ, visamaṭṭhaṃ bubhukkhito;

Papātamabhilambantaṃ, sampannaphaladhārinaṃ.

190.

『『Vātassitāni bhakkhesiṃ, tāni rucciṃsu me bhusaṃ;

Atitto rukkhamārūhiṃ, tattha hessāmi āsito.

191.

『『Ekaṃ me bhakkhitaṃ āsi, dutiyaṃ abhipatthitaṃ;

Tato sā bhañjatha sākhā, chinnā pharasunā viya.

192.

『『Sohaṃ sahāva sākhāhi, uddhaṃpādo avaṃsiro;

Appatiṭṭhe anālambe, giriduggasmi pāpataṃ.

193.

『『Yasmā ca vāri gambhīraṃ, tasmā na samapajjisaṃ;

Tattha sesiṃ nirānando, anūnā dasa rattiyo.

194.

『『Athettha kapi māgañchi, gonaṅgulo darīcaro;

Sākhāhi sākhaṃ vicaranto, khādamāno dumapphalaṃ.

195.

『『So maṃ disvā kisaṃ paṇḍuṃ, kāruññamakaraṃ mayi;

Ambho ko nāma so ettha, evaṃ dukkhena aṭṭito.

196.

『『Manusso amanusso vā, attānaṃ me pavedaya;

Tassañjaliṃ paṇāmetvā, idaṃ vacanamabraviṃ.

197.

『『Manussohaṃ byasampatto, sā me natthi ito gati;

Taṃ vo vadāmi bhaddaṃ vo, tvañca me saraṇaṃ bhava.

198.

『『Garuṃ silaṃ gahetvāna, vicarī pabbate kapi;

Silāya yoggaṃ katvāna, nisabho etadabravi.

199.

『『Ehi me piṭṭhimāruyha, gīvaṃ gaṇhāhi bāhubhi;

Ahaṃ taṃ uddharissāmi, giriduggata vegasā.

200.

『『Tassa taṃ vacanaṃ sutvā, vānarindassa sirīmato;

Piṭṭhimāruyha dhīrassa, gīvaṃ bāhāhi aggahiṃ.

201.

『『So maṃ tato samuṭṭhāsi, tejassī balavā kapi;

Vihaññamāno kicchena, giriduggata vegasā.

202.

『『Uddharitvāna maṃ santo, nisabho etadabravi;

Iṅgha maṃ samma rakkhassu, pasupissaṃ muhuttakaṃ.

203.

『『Sīhā byagghā ca dīpī ca, acchakokataracchayo;

Te maṃ pamattaṃ hiṃseyyuṃ, te tvaṃ disvā nivāraya.

204.

『『Evaṃ me parittātūna, pasupī so muhuttakaṃ;

Tadāhaṃ pāpikaṃ diṭṭhiṃ, paṭilacchiṃ ayoniso.

205.

『『Bhakkho ayaṃ manussānaṃ, yathā caññe vane migā;

Yaṃ nūnimaṃ vadhitvāna, chāto khādeyya vānaraṃ.

206.

『『Asito ca gamissāmi, maṃsamādāya sambalaṃ;

Kantāraṃ nittharissāmi, pātheyyaṃ me bhavissati.

207.

『『Tato silaṃ gahetvāna, matthakaṃ sannitāḷayiṃ;

Mama gattakilantassa, pahāro dubbalo ahu.

208.

『『So ca vegenudappatto, kapi ruhiramakkhito;

Assupuṇṇehi nettehi, rodanto maṃ udikkhati.

209.

『『Māyyo maṃ kari bhaddante, tvañca nāmedisaṃ kari;

Tvañca kho nāma dīghāvu, aññe vāretumarahasi.

210.

『『Aho vata re purisa, tāvadukkarakāraka;

Edisā visamā duggā, papātā uddhato mayā.

211.

『『Ānīto paralokāva, dubbheyyaṃ maṃ amaññatha;

Taṃ tena pāpakammena, pāpaṃ pāpena cintitaṃ.

212.

『『Mā heva tvaṃ adhammaṭṭha, vedanaṃ kaṭukaṃ phusi;

Mā heva pāpakammaṃ taṃ, phalaṃ veḷuṃva taṃ vadhi.

213.

『『Tayi me natthi vissāso, pāpadhamma asaññata;

Ehi me piṭṭhito gaccha, dissamānova santike.

214.

『『Muttosi hatthā vāḷānaṃ, pattosi mānusiṃ padaṃ;

Esa maggo adhammaṭṭha, tena gaccha yathāsukhaṃ.

215.

『『Idaṃ vatvā giricaro, rahade pakkhalya matthakaṃ;

Assūni sampamajjitvā, tato pabbatamāruhi.

216.

『『Sohaṃ tenābhisattosmi, pariḷāhena aṭṭito;

Ḍayhamānena gattena, vāriṃ pātuṃ upāgamiṃ.

217.

『『Agginā viya santatto, rahado ruhiramakkhito;

Pubbalohitasaṅkāso, sabbo me samapajjatha.

218.

『『Yāvanto udabindūni, kāyasmiṃ nipatiṃsu me;

Tāvanto gaṇḍa jāyetha, addhabeluvasādisā.

219.

『『Pabhinnā pagghariṃsu me, kuṇapā pubbalohitā;

Yena yeneva gacchāmi, gāmesu nigamesu ca.

220.

『『Daṇḍahatthā nivārenti, itthiyo purisā ca maṃ;

Okkitā pūtigandhena, māssu orena āgamā.

221.

『『Etādisaṃ idaṃ dukkhaṃ, satta vassāni dāni me;

Anubhomi sakaṃ kammaṃ, pubbe dukkaṭamattano.

222.

『『Taṃ vo vadāmi bhaddante, yāvantettha samāgatā;

Māssu mittāna dubbhittho, mittadubbho hi pāpako.

223.

『『Kuṭṭhī kilāsī bhavati, yo mittānidha dubbhati;

Kāyassa bhedā mittaddu, nirayaṃ sopapajjatī』』ti.

Tattha kusaloti yathā cheko kusalo katheti, tathā vo kathessāmi. Gogavesoti naṭṭhe goṇe gavesanto. Accasarinti manussapathaṃ atikkamitvā himavantaṃ pāvisiṃ. Araññeti arājake suññe. Irīṇeti sukkhakantāre. Vivaneti vivitte. Vippanaṭṭhoti maggamūḷho. Bubhukkhitoti sañjātabubhukkho chātajjhatto. Papātamabhilambantanti papātābhimukhaṃ olambantaṃ. Sampannaphaladhārinanti madhuraphaladhārinaṃ. Vātassitānīti paṭhamaṃ tāva vātapatitāni khādiṃ. Tattha hessāmīti tasmiṃ rukkhe suhito bhavissāmīti āruḷhomhi. Tato sā bhañjatha sākhāti tassa abhipatthitassa atthāya hatthe pasārite sā mayā abhiruḷhā sākhā pharasunā chinnā viya abhañjatha. Anālambeti ālambitabbaṭṭhānarahite. Giriduggasminti girivisame. Sesinti sayitomhi.

Kapi māgañchīti kapi āgañchi. Gonaṅguloti gunnaṃ naṅguṭṭhasadisanaṅguṭṭho. 『『Gonaṅguṭṭho』』tipi pāṭho. 『『Gonaṅgulī』』tipi paṭhanti. Akaraṃ mayīti akarā mayi. Ambhoti, mahārāja, so kapirājā tasmiṃ narakapapāte mama udakapothanasaddaṃ sutvā maṃ 『『ambho』』ti ālapitvā 『『ko nāmeso』』ti pucchi. Byasampattoti byasanaṃ patto, papātassa vasaṃ pattoti vā attho. Bhaddaṃ voti tasmā tumhe vadāmi – 『『bhaddaṃ tumhākaṃ hotū』』ti. Garuṃ silanti, mahārāja, so kapirājā mayā evaṃ vutte 『『mā bhāyī』』ti maṃ assāsetvā paṭhamaṃ tāva garuṃ silaṃ gahetvā yoggaṃ karonto pabbate vicari . Nisabhoti purisanisabho uttamavānarindo pabbatapapāte ṭhatvā maṃ etadabravīti.

Bāhubhīti dvīhi bāhāhi mama gīvaṃ suggahitaṃ gaṇha. Vegasāti vegena. Sirīmatoti puññavantassa. Aggahinti saṭṭhihatthaṃ narakapapātaṃ vātavegena otaritvā udakapiṭṭhe ṭhitassa ahaṃ vegena piṭṭhimabhiruhitvā ubhohi bāhāhi gīvaṃ aggahesiṃ. Vihaññamānoti kilamanto. Kicchenāti dukkhena. Santoti paṇḍito, atha vā parisanto kilanto. Rakkhassūti ahaṃ taṃ uddharanto kilanto muhuttaṃ vissamanto pasupissaṃ, tasmā maṃ rakkhāhi. Yathā caññe vane migāti sīhādīhi aññepi ye imasmiṃ vane vāḷamigā. Pāḷiyaṃ pana 『『acchakokataracchayo』』ti likhanti. Parittātūnāti, mahārāja, evaṃ so kapirājā maṃ attano parittāṇaṃ katvā muhuttaṃ pasupi. Ayonisoti ayonisomanasikārena. Bhakkhoti khāditabbayuttako. Asito dhāto suhito. Sambalanti pātheyyaṃ. Matthakaṃ sannitāḷayinti tassa vānarindassa matthakaṃ pahariṃ. 『『Sannitāḷaya』』ntipi pāṭho. Dubbalo ahūti na balavā āsi, yathādhippāyaṃ na agamāsīti.

Vegenāti mayā pahaṭapāsāṇavegena. Udappattoti uṭṭhito. Māyyoti tena mittadubbhipurisena silāya paviddhāya mahācammaṃ chinditvā olambi, ruhiraṃ pagghari. Mahāsatto vedanāppatto cintesi – 『『imasmiṃ ṭhāne añño natthi, idaṃ bhayaṃ imaṃ purisaṃ nissāya uppanna』』nti. So maraṇabhayabhīto olambantaṃ cammabandhaṃ hatthena gahetvā uppatitvā sākhaṃ abhiruyha tena pāpapurisena saddhiṃ sallapanto 『『māyyo ma』』ntiādimāha. Tattha māyyo maṃ kari bhaddanteti mā akari ayyo maṃ bhaddanteti taṃ nivāreti. Tvañca kho nāmāti tvaṃ nāma evaṃ mayā papātā uddhaṭo edisaṃ pharusakammaṃ mayi kari, aho te ayuttaṃ katanti. Aho vatāti taṃ garahanto evamāha. Tāvadukkarakārakāti mayi aparajjhanena atidukkarakammakāraka. Paralokāvāti paralokato viya ānīto. Dubbheyyanti dubbhitabbaṃ vadhitabbaṃ. Vedanaṃ kaṭukanti evaṃ santepi tvaṃ adhammaṭṭha yādisaṃ vedanaṃ ahaṃ phusāmi, edisaṃ vedanaṃ kaṭukaṃ mā phusi, taṃ pāpakammaṃ phalaṃ veḷuṃva taṃ mā vadhi. Iti maṃ, mahārāja, so piyaputtakaṃ viya anukampi.

Atha naṃ ahaṃ etadavocaṃ – 『『ayya, mayā kataṃ dosaṃ hadaye mā kari, mā maṃ asappurisaṃ evarūpe araññe nāsaya, ahaṃ disāmūḷho maggaṃ na jānāmi, attanā kataṃ kammaṃ mā nāsetha, jīvitadānaṃ me detha, araññā nīharitvā manussapathe ṭhapethā』』ti. Evaṃ vutte so mayā saddhiṃ sallapanto 『『tayi me natthi vissāso』』ti ādimāha. Tattha tayīti ito paṭṭhāya mayhaṃ tayi vissāso natthi. Ehīti, bho purisa, ahaṃ tayā saddhiṃ maggena na gamissāmi, tvaṃ pana ehi mama piṭṭhito avidūre dissamānasarīrova gaccha, ahaṃ rukkhaggeheva gamissāmīti. Muttosīti atha so maṃ, mahārāja, araññā nīharitvā, bho purisa, vāḷamigānaṃ hatthā muttosi. Pattosi mānusiṃ padanti manussūpacāraṃ patto āgatosi, esa te maggo, etena gacchāti āha.

Giricaroti giricārī vānaro. Pakkhalyāti dhovitvā. Tenābhisattosmīti so ahaṃ, mahārāja , tena vānarena abhisatto, pāpakamme pariṇate tenābhisattosmīti maññamāno evamāha. Aṭṭitoti upadduto. Upāgaminti ekaṃ rahadaṃ upagatosmi. Samapajjathāti jāto, evarūpo hutvā upaṭṭhāsi. Yāvantoti yattakāni. Gaṇḍa jāyethāti gaṇḍā jāyiṃsu. So kira pipāsaṃ sandhāretuṃ asakkonto udakañjaliṃ ukkhipitvā thokaṃ pivitvā sesaṃ sarīre siñci. Athassa tāvadeva udakabindugaṇanāya aḍḍhabeluvapakkappamāṇā gaṇḍā uṭṭhahiṃsu, tasmā evamāha. Pabhinnāti te gaṇḍā taṃ divasameva bhijjitvā kuṇapā pūtigandhikā hutvā pubbalohitāni pagghariṃsu. Yena yenāti yena yena maggena. Okkitāti pūtigandhena okiṇṇā parikkhittā parivāritā. Māssu orena āgamāti duṭṭhasatta orena māssu āgamā, amhākaṃ santikaṃ mā āgamīti evaṃ vadantā maṃ nivārentīti attho. Satta vassāni dāni meti, mahārāja, tato paṭṭhāya idāni satta vassāni mama ettakaṃ kālaṃ sakaṃ kammaṃ anubhomi.

Iti so attano mittadubbhikammaṃ vitthāretvā, 『『mahārāja, maññeva oloketvā evarūpaṃ kammaṃ na kenaci kattabba』』nti vatvā 『『taṃ vo』』tiādimāha. Tattha tanti tasmā. Yasmā evarūpaṃ kammaṃ evaṃ dukkhavipākaṃ, tasmāti attho.

223.

『『Kuṭṭhī kilāsī bhavati, yo mittānidha dubbhati;

Kāyassa bhedā mittaddu, nirayaṃ sopapajjatī』』ti. –

Ayaṃ abhisambuddhagāthā. Bhikkhave, yo idha loke mittāni dubbhati hiṃsati, so evarūpo hotīti attho.

Tassapi purisassa raññā saddhiṃ kathentasseva pathavī vivaraṃ adāsi. Taṅkhaṇaññeva cavitvā avīcimhi nibbatto. Rājā tasmiṃ pathaviṃ paviṭṭhe uyyānā nikkhamitvā nagaraṃ paviṭṭho.

Satthā imaṃ dhammadesanaṃ āharitvā 『『na, bhikkhave, idāneva, pubbepi devadatto mayhaṃ silaṃ paṭivijjhiyevā』』ti vatvā jātakaṃ samodhānesi – 『『tadā mittadubbhī puriso devadatto ahosi, kapirājā pana ahameva ahosi』』nti.

Mahākapijātakavaṇṇanā chaṭṭhā.

[517] 7. Dakarakkhasajātakavaṇṇanā

224-257.Sacevo vuyhamānānanti dakarakkhasajātakaṃ. Taṃ sabbaṃ mahāumaṅgajātake āvi bhavissatīti.

Dakarakkhasajātakavaṇṇanā sattamā.

[518] 8. Paṇḍaranāgarājajātakavaṇṇanā

Vikiṇṇavācanti idaṃ satthā jetavane viharanto musāvādaṃ katvā devadattassa pathavippavesanaṃ ārabbha kathesi. Tadā hi satthā bhikkhūhi tassa avaṇṇe kathite 『『na, bhikkhave, idāneva, pubbepi devadatto musāvādaṃ katvā pathaviṃ paviṭṭhoyevā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente pañcasatavāṇijā nāvāya samuddaṃ pakkhanditvā sattame divase atīradassaniyā nāvāya samuddapiṭṭhe bhinnāya ṭhapetvā ekaṃ avasesā macchakacchapabhakkhā ahesuṃ, eko pana vātavegena karampiyapaṭṭanaṃ nāma pāpuṇi. So samuddato uttaritvā naggabhogo tasmiṃ paṭṭaneyeva bhikkhāya cari. Tamenaṃ manussā 『『ayaṃ samaṇo appiccho santuṭṭho』』ti sambhāvetvā sakkāraṃ kariṃsu. So 『『laddho me jīvikūpāyo』』ti tesu nivāsanapārupanaṃ dentesupi na icchi. Te 『『natthi ito uttari appiccho samaṇo』』ti bhiyyo bhiyyo pasīditvā tassa assamapadaṃ katvā tattha naṃ nivāsāpesuṃ. So 『『karampiyaacelo』』ti paññāyi. Tassa tattha vasantassa mahālābhasakkāro udapādi.

Eko nāgarājāpissa supaṇṇarājā ca upaṭṭhānaṃ āgacchanti. Tesu nāgarājā nāmena paṇḍaro nāma. Athekadivasaṃ supaṇṇarājā tassa santikaṃ gantvā vanditvā ekamantaṃ nisinno evamāha – 『『bhante, amhākaṃ ñātakā nāge gaṇhantā bahū vinassanti, etesaṃ nāgānaṃ gahaṇaniyāmaṃ mayaṃ na jānāma, guyhakāraṇaṃ kira tesaṃ atthi, sakkuṇeyyātha nu kho tumhe ete piyāyamānā viya taṃ kāraṇaṃ pucchitu』』nti. So 『『sādhū』』ti sampaṭicchitvā supaṇṇarāje vanditvā pakkante nāgarājassa āgatakāle vanditvā nisinnaṃ nāgarājānaṃ pucchi – 『『nāgarāja, supaṇṇā kira tumhe gaṇhantā bahū vinassanti, tumhe gaṇhantā kathaṃ gaṇhituṃ na sakkontī』』ti. Bhante, idaṃ amhākaṃ guyhaṃ rahassaṃ, mayā imaṃ kathentena ñātisaṅghassa maraṇaṃ āhaṭaṃ hotīti. Kiṃ pana tvaṃ, āvuso, 『『ayaṃ aññassa kathessatī』』ti evaṃsaññī hosi, nāhaṃ aññassa kathessāmi, attanā pana jānitukāmatāya pucchāmi, tvaṃ mayhaṃ saddahitvā nibbhayo hutvā kathehīti. Nāgarājā 『『na kathessāmi, bhante』』ti vanditvā pakkāmi. Punadivasepi pucchi, tathāpissa na kathesi.

Atha naṃ tatiyadivase āgantvā nisinnaṃ, 『『nāgarāja, ajja tatiyo divaso, mama pucchantassa kimatthaṃ na kathesī』』ti āha. 『『Tumhe aññassa ācikkhissathā』』ti bhayena, bhanteti. Kassaci na kathessāmi, nibbhayo kathehīti. 『『Tena hi, bhante, aññassa mā kathayitthā』』ti paṭiññaṃ gahetvā, 『『bhante, mayaṃ mahante mahante pāsāṇe gilitvā bhāriyā hutvā nipajjitvā supaṇṇānaṃ āgamanakāle mukhaṃ nibbāhetvā dante vivaritvā supaṇṇe ḍaṃsituṃ acchāma, te āgantvā amhākaṃ sīsaṃ gaṇhanti, tesaṃ amhe garubhāre hutvā nipanne uddharituṃ vāyamantānaññeva udakaṃ ottharati. Te sīdantā antoudakeyeva maranti, iminā kāraṇena bahū supaṇṇā vinassanti, tesaṃ amhe gaṇhantānaṃ kiṃ sīsena gahitena, bālā naṅguṭṭhe gahetvā amhe heṭṭhāsīsake katvā gahitaṃ gocaraṃ mukhena chaḍḍāpetvā lahuke katvā gantuṃ sakkontī』』ti so attano rahassakāraṇaṃ tassa dussīlassa kathesi.

Atha tasmiṃ pakkante supaṇṇarājā āgantvā karampiyaacelaṃ vanditvā 『『kiṃ, bhante, pucchitaṃ te nāgarājassa guyhakāraṇa』』nti āha. So 『『āmāvuso』』ti vatvā sabbaṃ tena kathitaniyāmeneva kathesi. Taṃ sutvā supaṇṇo 『『nāgarājena ayuttaṃ kataṃ, ñātīnaṃ nāma nassananiyāmo parassa na kathetabbo, hotu, ajjeva mayā supaṇṇavātaṃ katvā paṭhamaṃ etameva gahetuṃ vaṭṭatī』』ti supaṇṇavātaṃ katvā paṇḍaranāgarājānaṃ naṅguṭṭhe gahetvā heṭṭhāsīsaṃ katvā gahitagocaraṃ chaḍḍāpetvā uppatitvā ākāsaṃ pakkhandi. Paṇḍaro ākāse heṭṭhāsīsakaṃ olambanto 『『mayāva mama dukkhaṃ ābhata』』nti paridevanto āha –

258.

『『Vikiṇṇavācaṃ aniguyhamantaṃ, asaññataṃ aparicakkhitāraṃ;

Bhayaṃ tamanveti sayaṃ abodhaṃ, nāgaṃ yathā paṇḍarakaṃ supaṇṇo.

259.

『『Yo guyhamantaṃ parirakkhaṇeyyaṃ, mohā naro saṃsati hāsamāno;

Taṃ bhinnamantaṃ bhayamanveti khippaṃ, nāgaṃ yathā paṇḍarakaṃ supaṇṇo.

260.

『『Nānumitto garuṃ atthaṃ, guyhaṃ veditumarahati;

Sumitto ca asambuddhaṃ, sambuddhaṃ vā anatthavā.

261.

『『Vissāsamāpajjimahaṃ acelaṃ, samaṇo ayaṃ sammato bhāvitatto;

Tassāhamakkhiṃ vivariṃ guyhamatthaṃ, atītamattho kapaṇaṃ rudāmi.

262.

『『Tassāhaṃ paramaṃ brahme guyhaṃ, vācaṃ himaṃ nāsakkhiṃ saṃyametuṃ;

Tappakkhato hi bhayamāgataṃ mamaṃ, atītamattho kapaṇaṃ rudāmi.

263.

『『Yo ve naro suhadaṃ maññamāno, guyhamatthaṃ saṃsati dukkulīne;

Dosā bhayā athavā rāgarattā, pallatthito bālo asaṃsayaṃ so.

264.

『『Tirokkhavāco asataṃ paviṭṭho, yo saṅgatīsu mudīreti vākyaṃ;

Āsīviso dummukhotyāhu taṃ naraṃ, ārā ārā saṃyame tādisamhā.

265.

『『Annaṃ pānaṃ kāsikacandanañca, manāpitthiyo mālamucchādanañca;

Ohāya gacchāmase sabbakāme, supaṇṇa pāṇūpagatāva tyamhā』』ti.

Tattha vikiṇṇavācanti patthaṭavacanaṃ. Aniguyhamantanti appaṭicchannamantaṃ. Asaññatanti kāyadvārādīni rakkhituṃ asakkontaṃ. Aparicakkhitāranti 『『ayaṃ mayā kathitamantaṃ rakkhituṃ sakkhissati, na sakkhissatī』』ti puggalaṃ oloketuṃ upaparikkhituṃ asakkontaṃ. Bhayaṃ tamanvetīti taṃ imehi catūhi aṅgehi samannāgataṃ abodhaṃ duppaññaṃ puggalaṃ sayaṃkatameva bhayaṃ anveti, yathā maṃ paṇḍarakanāgaṃ supaṇṇo anvāgatoti. Saṃsati hāsamānoti rakkhituṃ asamatthassa pāpapurisassa hāsamāno katheti. Nānumittoti anuvattanamattena yo mitto, na hadayena, so guyhaṃ atthaṃ jānituṃ nārahatīti paridevati. Asambuddhanti asambuddhanto ajānanto, appaññoti attho. Sambuddhanti sambuddhanto jānanto, sappaññoti attho. Idaṃ vuttaṃ hoti – 『『yopi suhadayo mitto vā amitto vā appañño sappaññopi vā yo anatthavā anatthacaro, sopi guyhaṃ vedituṃ nārahate』』ti.

Samaṇo ayanti ayaṃ samaṇoti ca lokasammatoti ca bhāvitattoti ca maññamāno ahaṃ etasmiṃ vissāsamāpajjiṃ. Akkhinti kathesiṃ. Atītamatthoti atītattho, atikkantattho hutvā idāni kapaṇaṃ rudāmīti paridevati. Tassāti tassa acelakassa. Brahmeti supaṇṇaṃ ālapati. Saṃyametunti imaṃ guyhavācaṃ rahassakāraṇaṃ rakkhituṃ nāsakkhiṃ. Tappakkhato hīti idāni idaṃ bhayaṃ mama tassa acelakassa pakkhato koṭṭhāsato santikā āgataṃ, iti atītattho kapaṇaṃ rudāmīti. Suhadanti 『『suhado mama aya』』nti maññamāno. Dukkulīneti akulaje nīce. Dosāti etehi dosādīhi kāraṇehi yo evarūpaṃ guyhaṃ saṃsati, so bālo asaṃsayaṃ pallatthito parivattetvā pāpito, hatoyeva nāmāti attho.

Tirokkhavācoti attano yaṃ vācaṃ kathetukāmo, tassā tirokkhakatattā paṭicchannavāco. Asataṃ paviṭṭhoti asappurisānaṃ antaraṃ paviṭṭho asappurisesu pariyāpanno. Saṅgatīsu mudīretīti yo evarūpo paresaṃ rahassaṃ sutvāva parisamajjhesu 『『asukena asukaṃ nāma kataṃ vā vuttaṃ vā』』ti vākyaṃ udīreti, taṃ naraṃ 『『āsīviso dummukho pūtimukho』』ti āhu, tādisamhā purisā ārā ārā saṃyame, dūrato dūratova virameyya, parivajjeyya nanti attho. Mālamucchādanañcāti mālañca dibbaṃ catujjātiyagandhañca ucchādanañca. Ohāyāti ete dibbaannādayo sabbakāme ajja mayaṃ ohāya chaḍḍetvā gamissāma. Supaṇṇa, pāṇūpagatāva tyamhāti, bho supaṇṇa, pāṇehi upagatāva te amhā, saraṇaṃ no hohīti.

Evaṃ paṇḍarako ākāse heṭṭhāsīsako olambanto aṭṭhahi gāthāhi paridevi. Supaṇṇo tassa paridevanasaddaṃ sutvā, 『『nāgarāja attano rahassaṃ acelakassa kathetvā idāni kimatthaṃ paridevasī』』ti taṃ garahitvā gāthamāha –

266.

『『Ko nīdha tiṇṇaṃ garahaṃ upeti, asmiṃdha loke pāṇabhū nāgarāja;

Samaṇo supaṇṇo athavā tvameva, kiṃkāraṇā paṇḍarakaggahīto』』ti.

Tattha ko nīdhāti idha amhesu tīsu janesu ko nu. Asmiṃdhāti ettha idhāti nipātamattaṃ, asmiṃ loketi attho. Pāṇabhūti pāṇabhūto. Athavā tvamevāti udāhu tvaṃyeva. Tattha samaṇaṃ tāva mā garaha, so hi upāyena taṃ rahassaṃ pucchi. Supaṇṇampi mā garaha, ahañhi tava paccatthikova. Paṇḍarakaggahītoti, samma paṇḍaraka, 『『ahaṃ kiṃkāraṇā supaṇṇena gahito』』ti cintetvā ca pana attānameva garaha, tayā hi rahassaṃ kathentena attanāva attano anattho katoti ayamettha adhippāyo.

Taṃ sutvā paṇḍarako itaraṃ gāthamāha –

267.

『『Samaṇoti me sammatatto ahosi, piyo ca me manasā bhāvitatto;

Tassāhamakkhiṃ vivariṃ guyhamatthaṃ, atītamattho kapaṇaṃ rudāmī』』ti.

Tattha sammatattoti so samaṇo mayhaṃ 『『sappuriso aya』』nti sammatabhāvo ahosi. Bhāvitattoti sambhāvitabhāvo ca me ahosīti.

Tato supaṇṇo catasso gāthā abhāsi –

268.

『『Na catthi satto amaro pathabyā, paññāvidhā natthi na ninditabbā;

Saccena dhammena dhitiyā damena, alabbhamabyāharatī naro idha.

269.

『『Mātā pitā paramā bandhavānaṃ, nāssa tatiyo anukampakatthi;

Tesampi guyhaṃ paramaṃ na saṃse, mantassa bhedaṃ parisaṅkamāno.

270.

『『Mātā pitā bhaginī bhātaro ca, sahāyā vā yassa honti sapakkhā;

Tesampi guyhaṃ paramaṃ na saṃse, mantassa bhedaṃ parisaṅkamāno.

271.

『『Bhariyā ce purisaṃ vajjā, komārī piyabhāṇinī;

Puttarūpayasūpetā, ñātisaṅghapurakkhatā;

Tassāpi guyhaṃ paramaṃ na saṃse, mantassa bhedaṃ parisaṅkamāno』』ti.

Tattha amaroti amaraṇasabhāvo satto nāma natthi. Paññāvidhā natthīti na-kāro padasandhikaro, paññāvidhā atthīti attho. Idaṃ vuttaṃ hoti – nāgarāja , loke amaropi natthi, paññāvidhāpi atthi, sā aññesaṃ paññākoṭṭhāsasaṅkhātā paññāvidhā attano jīvitahetu na ninditabbāti. Atha vā paññāvidhāti paññāsadisā na ninditabbā nāma aññā dhammajāti natthi, taṃ kasmā nindasīti. Yesaṃ pana 『『paññāvidhānampi na ninditabba』』ntipi pāṭho, tesaṃ ujukameva. Saccenātiādīsu vacīsaccena ca sucaritadhammena ca paññāsaṅkhātāya dhitiyā ca indriyadamena ca alabbhaṃ dullabhaṃ aṭṭhasamāpattimaggaphalanibbānasaṅkhātampi visesaṃ abyāharati āvahati taṃ nipphādeti naro idha, tasmā nārahasi acelaṃ nindituṃ, attānameva garaha. Acelena hi attano paññavantatāya upāyakusalatāya ca vañcetvā tvaṃ rahassaṃ guyhaṃ mantaṃ pucchitoti attho.

Paramāti ete ubho bandhavānaṃ uttamabandhavā nāma. Nāssa tatiyoti assa puggalassa mātāpitūhi añño tatiyo satto anukampako nāma natthi, mantassa bhedaṃ parisaṅkamāno paṇḍito tesaṃ mātāpitūnampi paramaṃ guyhaṃ na saṃseyya, tvaṃ pana mātāpitūnampi akathetabbaṃ acelakassa kathesīti attho. Sahāyā vāti suhadayamittā vā. Sapakkhāti petteyyamātulapitucchādayo samānapakkhā ñātayo. Tesampīti etesampi ñātimittānaṃ na katheyya, tvaṃ pana acelakassa kathesi, attanova kujjhassūti dīpeti. Bhariyā ceti komārī piyabhāṇinī puttehi ca rūpena ca yasena ca upetā evarūpā bhariyāpi ce 『『ācikkhāhi me tava guyha』』nti vadeyya, tassāpi na saṃseyya.

Tato parā –

272.

『『Na guyhamatthaṃ vivareyya, rakkheyya naṃ yathā nidhiṃ;

Na hi pātukato sādhu, guyho attho pajānatā.

273.

『『Thiyā guyhaṃ na saṃseyya, amittassa ca paṇḍito;

Yo cāmisena saṃhīro, hadayattheno ca yo naro.

274.

『『Guyhamatthaṃ asambuddhaṃ, sambodhayati yo naro;

Mantabhedabhayā tassa, dāsabhūto titikkhati.

275.

『『Yāvanto purisassatthaṃ, guyhaṃ jānanti mantinaṃ;

Tāvanto tassa ubbegā, tasmā guyhaṃ na vissaje;

276.

『『Vivicca bhāseyya divā rahassaṃ, rattiṃ giraṃ nātivelaṃ pamuñce;

Upassutikā hi suṇanti mantaṃ, tasmā manto khippamupeti bheda』』nti. –

Pañca gāthā umaṅgajātake pañcapaṇḍitapañhe āvi bhavissanti.

Tato parāsu –

277.

『『Yathāpi assa nagaraṃ mahantaṃ, advārakaṃ āyasaṃ bhaddasālaṃ;

Samantakhātāparikhāupetaṃ , evampi me te idha guyhamantā.

278.

『『Ye guyhamantā avikiṇṇavācā, daḷhā sadatthesu narā dujivha;

Ārā amittā byavajanti tehi, āsīvisā vā riva sattusaṅghā』』ti. –

Dvīsu gāthāsu bhaddasālanti āpaṇādīhi sālāhi sampannaṃ. Samantakhātāparikhāupetanti samantakhātāhi tīhi parikhāhi upagataṃ. Evampi meti evampi mayhaṃ te purisā khāyanti. Katare? Ye idha guyhamantā. Idaṃ vuttaṃ hoti – yathā advārakassa ayomayanagarassa manussānaṃ upabhogaparibhogo antova hoti, na abbhantarimā bahi nikkhamanti, na bāhirā anto pavisanti, aparāparaṃ sañcāro chijjati, guyhamantā purisā evarūpā honti, attano guyhaṃ attano antoyeva jīrāpenti, na aññassa kathentīti. Daḷhā sadatthesūti attano atthesu thirā. Dujivhāti paṇḍarakanāgaṃ ālapati. Byavajantīti paṭikkamanti. Āsīvisā vā riva sattusaṅghāti ettha vāti nipātamattaṃ, āsīvisā sattusaṅghā rivāti attho. Yathā āsīvisato sattusaṅghā jīvitukāmā manussā ārā paṭikkamanti, evaṃ tehi guyhamantehi narehi ārā amittā paṭikkamanti, upagantuṃ okāsaṃ na labhantīti vuttaṃ hoti.

Evaṃ supaṇṇena dhamme kathite paṇḍarako āha –

279.

『『Hitvā gharaṃ pabbajito acelo, naggo muṇḍo carati ghāsahetu;

Tamhi nu kho vivariṃ guyhamatthaṃ, atthā ca dhammā ca apaggatāmhā.

280.

『『Kathaṃkaro hoti supaṇṇarāja, kiṃsīlo kena vatena vattaṃ;

Samaṇo caraṃ hitvā mamāyitāni, kathaṃkaro saggamupeti ṭhāna』』nti.

Tattha ghāsahetūti nissiriko kucchipūraṇatthāya khādanīyabhojanīye pariyesanto carati. Apaggatāmhāti apagatā parihīnāmhā. Kathaṃkaroti idaṃ nāgarājā tassa naggassa samaṇabhāvaṃ ñatvā samaṇapaṭipattiṃ pucchanto āha. Tattha kiṃsīloti katarena ācārena samannāgato. Kena vatenāti katarena vatasamādānena vattanto. Samaṇo caranti pabbajjāya caranto taṇhāmamāyitāni hitvā kathaṃ samitapāpasamaṇo nāma hoti. Sagganti kathaṃ karonto ca suṭṭhu aggaṃ devanagaraṃ so samaṇo upetīti.

Supaṇṇo āha –

281.

『『Hiriyā titikkhāya damenupeto, akkodhano pesuṇiyaṃ pahāya;

Samaṇo caraṃ hitvā mamāyitāni, evaṃkaro saggamupeti ṭhāna』』nti.

Tattha hiriyāti, samma nāgarāja, ajjhattabahiddhāsamuṭṭhānehi hirottappehi titikkhāsaṅkhātāya adhivāsanakhantiyā indriyadamena ca upeto akujjhanasīlo pisuṇavācaṃ pahāya taṇhāmamāyitāni ca hitvā pabbajjāya caranto samaṇo nāma hoti, evaṃkaroyeva ca etāni hirīādīni kusalāni karonto saggamupeti ṭhānanti.

Idaṃ supaṇṇarājassa dhammakathaṃ sutvā paṇḍarako jīvitaṃ yācanto gāthamāha –

282.

『『Mātāva puttaṃ taruṇaṃ tanujjaṃ, samphassatā sabbagattaṃ phareti;

Evampi me tvaṃ pāturahu dijinda, mātāva puttaṃ anukampamāno』』ti.

Tassattho – yathā mātā tanujaṃ attano sarīrajātaṃ taruṇaṃ puttaṃ samphassataṃ disvā taṃ ure nipajjāpetvā thaññaṃ pāyentī puttasamphassena sabbaṃ attano gattaṃ phareti, napi mātā puttato bhāyati napi putto mātito, evampi me tvaṃ pāturahu pātubhūto dijinda dijarāja, tasmā mātāva puttaṃ mudukena hadayena anukampamāno maṃ passa, jīvitaṃ me dehīti.

Athassa supaṇṇo jīvitaṃ dento itaraṃ gāthamāha –

283.

『『Handajja tvaṃ muñca vadhā dujivha, tayo hi puttā na hi añño atthi;

Antevāsī dinnako atrajo ca, rajjassu puttaññataro me ahosī』』ti.

Tattha muñcāti mucca, ayameva vā pāṭho. Dujivhāti taṃ ālapati. Aññoti añño catuttho putto nāma natthi. Antevāsīti sippaṃ vā uggaṇhamāno pañhaṃ vā suṇanto santike nivuttho. Dinnakoti 『『ayaṃ te putto hotū』』ti parehi dinno. Rajjassūti abhiramassu. Aññataroti tīsu puttesu aññataro antevāsī putto me tvaṃ jātoti dīpeti.

Evañca pana vatvā ākāsā otaritvā taṃ bhūmiyaṃ patiṭṭhāpesi. Tamatthaṃ pakāsento satthā dve gāthā abhāsi –

284.

『『Icceva vākyaṃ visajjī supaṇṇo, bhumyaṃ patiṭṭhāya dijo dujivhaṃ;

Muttajja tvaṃ sabbabhayātivatto, thalūdake hohi mayābhigutto.

285.

『『Ātaṅkinaṃ yathā kusalo bhisakko, pipāsitānaṃ rahadova sīto;

Vesmaṃ yathā himasītaṭṭitānaṃ, evampi te saraṇamahaṃ bhavāmī』』ti.

Tattha icceva vākyanti iti evaṃ vacanaṃ vatvā taṃ nāgarājaṃ vissajji. Bhumyanti so sayampi bhūmiyaṃ patiṭṭhāya dijo taṃ dujivhaṃ samassāsento mutto ajja tvaṃ ito paṭṭhāya sabbabhayāni ativatto thale ca udake ca mayā abhigutto rakkhito hohīti āha. Ātaṅkinanti gilānānaṃ. Evampi teti evaṃ ahaṃ tava saraṇaṃ bhavāmi.

Gaccha tvanti uyyojesi. So nāgarājā nāgabhavanaṃ pāvisi. Itaropi supaṇṇabhavanaṃ gantvā 『『mayā paṇḍarakanāgo sapathaṃ katvā saddahāpetvā vissajjito, kīdisaṃ nu kho mayi tassa hadayaṃ, vīmaṃsissāmi na』』nti nāgabhavanaṃ gantvā supaṇṇavātaṃ akāsi. Taṃ disvā nāgo 『『supaṇṇarājā maṃ gahetuṃ āgato bhavissatī』』ti maññamāno byāmasahassamattaṃ attabhāvaṃ māpetvā pāsāṇe ca vālukañca gilitvā bhāriyo hutvā naṅguṭṭhaṃ heṭṭhākatvā bhogamatthake phaṇaṃ dhārayamāno nipajjitvā supaṇṇarājānaṃ ḍaṃsitukāmo viya ahosi. Taṃ disvā supaṇṇo itaraṃ gāthamāha –

286.

『『Sandhiṃ katvā amittena, aṇḍajena jalābuja;

Vivariya dāṭhaṃ sesi, kuto taṃ bhayamāgata』』nti.

Taṃ sutvā nāgarājā tisso gāthā abhāsi –

287.

『『Saṅketheva amittasmiṃ, mittasmimpi na vissase;

Abhayā bhayamuppannaṃ, api mūlāni kantati.

288.

『『Kathaṃ nu vissase tyamhi, yenāsi kalaho kato;

Niccayattena ṭhātabbaṃ, so disabbhi na rajjati.

289.

『『Vissāsaye na ca taṃ vissayeyya, asaṅkito saṅkito ca bhaveyya;

Tathā tathā viññū parakkameyya, yathā yathā bhāvaṃ paro na jaññā』』ti.

Tattha abhayāti abhayaṭṭhānabhūtā mittamhā bhayaṃ uppannaṃ jīvitasaṅkhātāni mūlāneva kantati. Tyamhīti tasmiṃ. Yenāsīti yena saddhiṃ kalaho kato ahosi. Niccayattenāti niccapaṭiyattena. So disabbhi na rajjatīti yo niccayattena abhitiṭṭhati, so attano sattūhi saddhiṃ vissāsavasena na rajjati, tato tesaṃ yathākāmakaraṇīyo na hotīti attho. Vissāsayeti paraṃ attani vissāsaye, taṃ pana sayaṃ na vissaseyya. Parena asaṅkito attanā ca so saṅkito bhaveyya. Bhāvaṃ paroti yathā yathā paṇḍito parakkamati, tathā tathā tassa paro bhāvaṃ na jānāti, tasmā paṇḍitena vīriyaṃ kātabbamevāti dīpeti.

Iti te aññamaññaṃ sallapitvā samaggā sammodamānā ubhopi acelakassa assamaṃ agamiṃsu. Tamatthaṃ pakāsento satthā āha –

290.

『『Te devavaṇṇā sukhumālarūpā, ubho samā sujayā puññakhandhā;

Upāgamuṃ karampiyaṃ acelaṃ, missībhūtā assavāhāva nāgā』』ti.

Tattha samāti samānarūpā sadisasaṇṭhānā hutvā. Sujayāti suvayā parisuddhā, ayameva vā pāṭho. Puññakhandhāti katakusalatāya puññakkhandhā viya. Missībhūtāti hatthena hatthaṃ gahetvā kāyamissībhāvaṃ upagatā. Assavāhāva nāgāti dhure yuttakā rathavāhā dve assā viya purisanāgā tassa assamaṃ agamiṃsu.

Gantvā ca pana supaṇṇarājā cintesi – 『『ayaṃ nāgarājā acelakassa jīvitaṃ na dassati, etaṃ dussīlaṃ na vandissāmī』』ti. So bahi ṭhatvā nāgarājānameva tassa santikaṃ pesesi. Taṃ sandhāya satthā itaraṃ gāthamāha.

291.

『『Tato have paṇḍarako acelaṃ, sayamevupāgamma idaṃ avoca;

Muttajjahaṃ sabbabhayātivatto, na hi nūna tuyhaṃ manaso piyamhā』』ti.

Tattha piyamhāti dussīlanaggabhoggamusāvādi nūna mayaṃ tava manaso na piyā ahumhāti paribhāsi.

Tato acelo itaraṃ gāthamāha –

292.

『『Piyo hi me āsi supaṇṇarājā, asaṃsayaṃ paṇḍarakena saccaṃ;

So rāgarattova akāsimetaṃ, pāpakammaṃ sampajāno na mohā』』ti.

Tattha paṇḍarakenāti tayā paṇḍarakena so mama piyataro ahosi, saccametaṃ. Soti so ahaṃ tasmiṃ supaṇṇe rāgena ratto hutvā etaṃ pāpakammaṃ jānantova akāsiṃ, na mohena ajānantoti.

Taṃ sutvā nāgarājā dve gāthā abhāsi –

293.

『『Na me piyaṃ appiyaṃ vāpi hoti, sampassato lokamimaṃ parañca;

Susaññatānañhi viyañjanena, asaññato lokamimaṃ carāsi.

294.

『『Ariyāvakāsosi anariyovāsi, asaññato saññatasannikāso;

Kaṇhābhijātikosi anariyarūpo, pāpaṃ bahuṃ duccaritaṃ acārī』』ti.

Tattha na meti ambho dussīlanaggamusāvādi pabbajitassa hi imañca parañca lokaṃ sampassato piyaṃ vā me appiyaṃ vāpi meti na hoti, tvaṃ pana susaññatānaṃ sīlavantānaṃ byañjanena pabbajitaliṅgena asaññato hutvā imaṃ lokaṃ vañcento carasi. Ariyāvakāsosīti ariyapaṭirūpakosi . Asaññatoti kāyādīhi asaññatosi. Kaṇhābhijātikoti kāḷakasabhāvo. Anariyarūpoti ahirikasabhāvo. Acārīti akāsi.

Iti taṃ garahitvā idāni abhisapanto imaṃ gāthamāha –

295.

『『Aduṭṭhassa tuvaṃ dubbhi, dubbhī ca pisuṇo casi;

Etena saccavajjena, muddhā te phalatu sattadhā』』ti.

Tassattho – ambho dubbhi tvaṃ aduṭṭhassa mittassa dubbhī cāsi, pisuṇo cāsi, etena saccavajjena muddhā te sattadhā phalatūti.

Iti nāgarājassa sapantasseva acelakassa sīsaṃ sattadhā phali. Nisinnaṭṭhāneyevassa bhūmi vivaraṃ adāsi. So pathaviṃ pavisitvā avīcimhi nibbatti, nāgarājasupaṇṇarājānopi attano bhavanameva agamiṃsu. Satthā tassa pathaviṃ paviṭṭhabhāvaṃ pakāsento osānagāthamāha –

296.

『『Tasmā hi mittānaṃ na dubbhitabbaṃ, mittadubbhā pāpiyo natthi añño;

Āsittasatto nihato pathabyā, indassa vākyena hi saṃvaro hato』』ti.

Tattha tasmāti yasmā mittadubbhikammassa pharuso vipāko, tasmā. Āsittasattoti āsittavisena satto. Indassāti nāgindassa vākyena. Saṃvaroti 『『ahaṃ saṃvare ṭhitosmī』』ti paṭiññāya evaṃ paññāto ājīvako hatoti.

Satthā imaṃ dhammadesanaṃ āharitvā 『『na, bhikkhave, idāneva, pubbepi devadatto musāvādaṃ katvā pathaviṃ paviṭṭhoyevā』』ti vatvā jātakaṃ samodhānesi – 『『tadā acelako devadatto ahosi, nāgarājā sāriputto, supaṇṇarājā pana ahameva ahosi』』nti.

Paṇḍaranāgarājajātakavaṇṇanā aṭṭhamā.

[519] 9. Sambulājātakavaṇṇanā

Kāvedhamānāti idaṃ satthā jetavane viharanto mallikaṃ deviṃ ārabbha kathesi. Vatthu kummāsapiṇḍijātake (jā. 1.7.142 ādayo) vitthāritameva. Sā pana tathāgatassa tiṇṇaṃ kummāsapiṇḍikānaṃ dānānubhāvena taṃ divasaññeva rañño aggamahesibhāvaṃ patvā pubbuṭṭhāyitādīhi pañcahi kalyāṇadhammehi samannāgatā ñāṇasampannā buddhupaṭṭhāyikā patidevatā ahosi. Tassā patidevatābhāvo sakalanagare pākaṭo ahosi. Athekadivasaṃ dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ – 『『āvuso, mallikā devī kira vattasampannā ñāṇasampannā patidevatā』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, idāneva, pubbepesā vattasampannā patidevatāyevā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadattassa rañño sotthiseno nāma putto ahosi. Taṃ rājā vayappattaṃ uparajje patiṭṭhapesi, sambulā nāmassa aggamahesī ahosi uttamarūpadharā sarīrappabhāsampannā, nivāte jalamānā dīpasikhā viya khāyati. Aparabhāge sotthisenassa sarīre kuṭṭhaṃ uppajjati, vejjā tikicchituṃ nāsakkhiṃsu. So bhijjamāne kuṭṭhe paṭikūlo hutvā vippaṭisāraṃ patvā 『『ko me rajjena attho, araññe anāthamaraṇaṃ marissāmī』』ti rañño ārocāpetvā itthāgāraṃ chaḍḍetvā nikkhami. Sambulā bahūhi upāyehi nivattiyamānāpi anivattitvāva 『『ahaṃ taṃ sāmikaṃ araññe paṭijaggissāmī』』ti vatvā saddhiññeva nikkhami. So araññaṃ pavisitvā sulabhamūlaphalāphale chāyūdakasampanne padese paṇṇasālaṃ katvā vāsaṃ kappesi. Rājadhītā taṃ paṭijaggi. Kathaṃ? Sā hi pāto vuṭṭhāya assamapadaṃ sammajjitvā pānīyaparibhojanīyaṃ upaṭṭhapetvā dantakaṭṭhañca mukhadhovanañca upanāmetvā mukhe dhote nānāosadhāni pisitvā tassa vaṇe makkhetvā madhuramadhurāni phalāphalāni khādāpetvā mukhaṃ vikkhāletvā hatthesu dhotesu 『『appamatto hohi devā』』ti vatvā vanditvā pacchikhaṇittiaṅkusake ādāya phalāphalatthāya araññaṃ pavisitvā phalāphalāni āharitvā ekamante ṭhapetvā ghaṭena udakaṃ āharitvā nānācuṇṇehi ca mattikāhi ca sotthisenaṃ nhāpetvā puna madhuraphalāphalāni upanāmeti. Paribhogāvasāne vāsitapānīyaṃ upanetvā sayaṃ phalāphalāni paribhuñjitvā padarasantharaṃ saṃvidahitvā tasmiṃ tattha nipanne tassa pāde dhovitvā sīsaparikammapiṭṭhiparikammapādaparikammāni katvā sayanapassaṃ upagantvā nipajjati. Etenupāyena sāmikaṃ paṭijaggi.

Sā ekadivasaṃ araññe phalāphalaṃ āharantī ekaṃ girikandaraṃ disvā sīsato pacchiṃ otāretvā kandaratīre ṭhapetvā 『『nhāyissāmī』』ti otaritvā haliddāya sarīraṃ ubbaṭṭetvā nhatvā sudhotasarīrā uttaritvā vākacīraṃ nivāsetvā kandaratīre aṭṭhāsi. Athassā sarīrappabhāya vanaṃ ekobhāsaṃ ahosi. Tasmiṃ khaṇe eko dānavo gocaratthāya caranto taṃ disvā paṭibaddhacitto hutvā gāthādvayaṃ āha –

297.

『『Kā vedhamānā girikandarāyaṃ, ekā tuvaṃ tiṭṭhasi saṃhitūru;

Puṭṭhāsi me pāṇipameyyamajjhe, akkhāhi me nāmañca bandhave ca.

298.

『『Obhāsayaṃ vanaṃ rammaṃ, sīhabyagghanisevitaṃ;

Kā vā tvamasi kalyāṇi, kassa vā tvaṃ sumajjhime;

Abhivādemi taṃ bhadde, dānavāhaṃ namatthu te』』ti.

Tattha kā vedhamānāti nhānamattatāya sītabhāvena kampamānā. Saṃhitūrūti sampiṇḍitūru uttamaūrulakkhaṇe. Pāṇipameyyamajjheti hatthena minitabbamajjhe. Kā vā tvanti kā nāma vā tvaṃ bhavasi. Abhivādemīti vandāmi. Dānavāhanti ahaṃ eko dānavo, ayaṃ namakkāro tava atthu, añjaliṃ te paggaṇhāmīti avaca.

Sā tassa vacanaṃ sutvā tisso gāthā abhāsi –

299.

『『Yo putto kāsirājassa, sotthisenoti taṃ vidū;

Tassāhaṃ sambulā bhariyā, evaṃ jānāhi dānava;

Abhivādemi taṃ bhante, sambulāhaṃ namatthu te.

300.

『『Vedehaputto bhaddante, vane vasati āturo;

Tamahaṃ rogasammattaṃ, ekā ekaṃ upaṭṭhahaṃ.

301.

『『Ahañca vanamuñchāya, madhumaṃsaṃ migābilaṃ;

Yadāharāmi taṃ bhakkho, tassa nūnajja nādhatī』』ti.

Tattha vedehaputtoti vedeharājadhītāya putto. Rogasammattanti rogapīḷitaṃ. Upaṭṭhahanti upaṭṭhahāmi paṭijaggāmi. 『『Upaṭṭhitā』』tipi pāṭho. Vanamuñchāyāti vanaṃ uñchetvā uñchācariyaṃ caritvā. Madhumaṃsanti nimmakkhikaṃ madhuñca migābilamaṃsañca sīhabyagghamigehi khāditamaṃsato atirittakoṭṭhāsaṃ. Taṃ bhakkhoti yaṃ ahaṃ āharāmi, taṃ bhakkhova so mama sāmiko. Tassa nūnajjāti tassa maññe ajja āhāraṃ alabhamānassa sarīraṃ ātape pakkhittapadumaṃ viya nādhati upatappati milāyati.

Tato paraṃ dānavassa ca tassā ca vacanapaṭivacanagāthāyo honti –

302.

『『Kiṃ vane rājaputtena, āturena karissasi;

Sambule pariciṇṇena, ahaṃ bhattā bhavāmi te.

303.

『『Sokaṭṭāya durattāya, kiṃ rūpaṃ vijjate mama;

Aññaṃ pariyesa bhaddante, abhirūpataraṃ mayā.

304.

『『Ehimaṃ girimāruyha, bhariyā me catussatā;

Tāsaṃ tvaṃ pavarā hohi, sabbakāmasamiddhinī.

305.

『『Nūna tārakavaṇṇābhe, yaṃ kiñci manasicchasi;

Sabbaṃ taṃ pacuraṃ mayhaṃ, ramassvajja mayā saha.

306.

『『No ce tuvaṃ maheseyyaṃ, sambule kārayissasi;

Alaṃ tvaṃ pātarāsāya, paṇhe bhakkhā bhavissasi.

307.

『『Tañca sattajaṭo luddo, kaḷāro purisādako;

Vane nāthaṃ apassantiṃ, sambulaṃ aggahī bhuje.

308.

『『Adhipannā pisācena, luddenāmisacakkhunā;

Sā ca sattuvasaṃ pattā, patimevānusocati.

309.

『『Na me idaṃ tathā dukkhaṃ, yaṃ maṃ khādeyya rakkhaso;

Yañca me ayyaputtassa, mano hessati aññathā.

310.

『『Na santi devā pavasanti nūna, na hi nūna santi idha lokapālā;

Sahasā karontānamasaññatānaṃ, na hi nūna santi paṭisedhitāro』』ti.

Tattha pariciṇṇenāti tena āturena pariciṇṇena kiṃ karissasi. Sokaṭṭāyāti sokāturāya. 『『Sokaṭṭhāyā』』tipi pāṭho, soke ṭhitāyāti attho. Durattāyāti duggatakapaṇabhāvappattāya attabhāvāya. Ehimanti mā tvaṃ durattāmhīti cintayi, etaṃ mama girimhi dibbavimānaṃ, ehi imaṃ giriṃ āruha. Catussatāti tasmiṃ me vimāne aparāpi catussatā bhariyāyo atthi. Sabbaṃ tanti yaṃ kiñci upabhogaparibhogavatthābharaṇādikaṃ icchasi, sabbaṃ taṃ nūna mayhaṃ pacuraṃ bahuṃ sulabhaṃ, tasmā mā kapaṇāmhīti cintayi, ehi mayā saha ramassūti vadati.

Maheseyyanti, 『『bhadde, sambule no ce me tvaṃ mahesibhāvaṃ kāressasi, pariyattā tvaṃ mama pātarāsāya, tena taṃ balakkārena vimānaṃ nessāmi, tatra maṃ asaṅgaṇhantī mama sve pātova bhakkhā bhavissasī』』ti evaṃ vatvā so sattahi jaṭāhi samannāgato luddako dāruṇo nikkhantadanto taṃ tasmiṃ vane kiñci attano nāthaṃ apassantiṃ sambulaṃ bhuje aggahesi. Adhipannāti ajjhotthaṭā. Āmisacakkhunāti kilesalolena. Patimevāti attano acintetvā patimeva anusocati. Mano hessatīti maṃ cirāyantiṃ viditvā aññathā cittaṃ bhavissati. Na santi devāti idaṃ sā dānavena bhuje gahitā devatujjhāpanaṃ karontī āha. Lokapālāti evarūpānaṃ sīlavantīnaṃ patidevatānaṃ pālakā lokapālā nūna idha loke na santīti paridevati.

Athassā sīlatejena sakkassa bhavanaṃ kampi, paṇḍukambalasilāsanaṃ uṇhākāraṃ dassesi. Sakko āvajjento taṃ kāraṇaṃ ñatvā vajiraṃ ādāya vegena gantvā dānavassa matthake ṭhatvā itaraṃ gāthamāha –

311.

『『Itthīnamesā pavarā yasassinī, santā samā aggirivuggatejā;

Tañce tuvaṃ rakkhasādesi kaññaṃ, muddhā ca hi sattadhā te phaleyya;

Mā tvaṃ dahī muñca patibbatāyā』』ti.

Tattha santāti upasantā, atha vā paṇḍitā ñāṇasampannā. Samāti kāyavisamādivirahitā. Adesīti khādasi. Phaleyyāti iminā me indavajirena paharitvā muddhā bhijjetha. Mā tvaṃ dahīti tvaṃ imaṃ patibbataṃ mā tāpeyyāsīti.

Taṃ sutvā dānavo sambulaṃ vissajjesi. Sakko 『『punapi esa evarūpaṃ kareyyā』』ti cintetvā dānavaṃ devasaṅkhalikāya bandhitvā puna anāgamanāya tatiye pabbatantare vissajjesi, rājadhītaraṃ appamādena ovaditvā sakaṭṭhānameva gato. Rājadhītāpi atthaṅgate sūriye candālokena assamaṃ pāpuṇi. Tamatthaṃ pakāsento satthā aṭṭha gāthā abhāsi –

312.

『『Sā ca assamamāgacchi, pamuttā purisādakā;

Nīḷaṃ paḷinaṃ sakuṇīva, gatasiṅgaṃva ālayaṃ.

313.

『『Sā tattha paridevesi, rājaputtī yasassinī;

Sambulā utumattakkhā, vane nāthaṃ apassantī.

314.

『『Samaṇe brāhmaṇe vande, sampannacaraṇe ise;

Rājaputtaṃ apassantī, tumhaṃmhi saraṇaṃ gatā.

315.

『『Vande sīhe ca byagghe ca, ye ca aññe vane migā;

Rājaputtaṃ apassantī, tumhaṃmhi saraṇaṃ gatā.

316.

『『Tiṇā latāni osajho, pabbatāni vanāni ca;

Rājaputtaṃ apassantī, tumhaṃmhi saraṇaṃ gatā.

317.

『『Vande indīvarīsāmaṃ, rattiṃ nakkhattamāliniṃ;

Rājaputtaṃ apassantī, tumhaṃmhi saraṇaṃ gatā.

318.

『『Vande bhāgīrathiṃ gaṅgaṃ, savantīnaṃ paṭiggahaṃ;

Rājaputtaṃ apassantī, tumhaṃmhi saraṇaṃ gatā.

319.

『『Vande ahaṃ pabbatarājaseṭṭhaṃ, himavantaṃ siluccayaṃ;

Rājaputtaṃ apassantī, tumhaṃmhi saraṇaṃ gatā』』ti.

Tattha nīḷaṃ paḷinaṃ sakuṇīvāti yathā sakuṇikā mukhatuṇḍakena gocaraṃ gahetvā kenaci upaddavena sakuṇapotakānaṃ paḷinattā paḷinaṃ sakuṇinīḷaṃ āgaccheyya, yathā vā gatasiṅgaṃ nikkhantavacchakaṃ ālayaṃ suññaṃ vacchakasālaṃ vacchagiddhinī dhenu āgaccheyya, evaṃ suññaṃ assamaṃ āgacchīti attho. Tadā hi sotthiseno sambulāya ciramānāya 『『itthiyo nāma lolā, paccāmittampi me gahetvā āgaccheyyā』』ti parisaṅkanto paṇṇasālato nikkhamitvā gacchantaraṃ pavisitvā nisīdi. Tenetaṃ vuttaṃ. Utumattakkhāti sokavegasañjātena uṇhena utunā mandalocanā. Apassantīti tasmiṃ vane nāthaṃ attano patiṃ apassantī ito cito ca sandhāvamānā paridevesi.

Tattha samaṇe brāhmaṇeti samitapāpabāhitapāpe samaṇe brāhmaṇe. Sampannacaraṇeti saha sīlena aṭṭhannaṃ samāpattīnaṃ vasena ca sampannacaraṇe ise vandeti evaṃ vatvā rājaputtaṃ apassantī tumhākaṃ saraṇaṃ gatā amhi. Sace me sāmikassa nisinnaṭṭhānaṃ jānātha, ācikkhathāti paridevesīti attho. Sesagāthāsupi eseva nayo. Tiṇā latāni osajhoti antopheggubahisāratiṇāni ca latāni ca antosāraosadhiyo ca. Imaṃ gāthaṃ tiṇādīsu nibbattadevatā sandhāyāha. Indīvarīsāmanti indīvarīpupphasamānavaṇṇaṃ. Nakkhattamālininti nakkhattapaṭipāṭisamannāgataṃ. Tumhaṃmhīti rattiṃ sandhāya tampi amhīti āha. Bhāgīrathiṃ gaṅganti evaṃpariyāyanāmikaṃ gaṅgaṃ. Savantīnanti aññāsaṃ bahūnaṃ nadīnaṃ paṭiggāhikaṃ. Gaṅgāya nibbattadevataṃ sandhāyevamāha. Himavantepi eseva nayo.

Taṃ evaṃ paridevamānaṃ disvā sotthiseno cintesi – 『『ayaṃ ativiya paridevati, na kho panassā bhāvaṃ jānāmi, sace mayi sinehena evaṃ karoti , hadayampissā phaleyya, pariggaṇhissāmi tāva na』』nti gantvā paṇṇasāladvāre nisīdi. Sāpi paridevamānāva paṇṇasāladvāraṃ gantvā tassa pāde vanditvā 『『kuhiṃ gatosi, devā』』ti āha. Atha naṃ so, 『『bhadde , tvaṃ aññesu divasesu na imāya velāya āgacchasi, ajja atisāyaṃ āgatāsī』』ti pucchanto gāthamāha –

320.

『『Atisāyaṃ vatāgañchi, rājaputti yasassini;

Kena nujja samāgacchi, ko te piyataro mayā』』ti.

Atha naṃ sā 『『ahaṃ, ayyaputta, phalāphalāni ādāya āgacchantī ekaṃ dānavaṃ passiṃ, so mayi paṭibaddhacitto hutvā maṃ hatthe gaṇhitvā 『sace mama vacanaṃ na karosi, khādissāmi ta』nti āha, ahaṃ tāya velāya taññeva anusocantī evaṃ paridevi』』nti vatvā gāthamāha –

321.

『『Idaṃ khohaṃ tadāvocaṃ, gahitā tena sattunā;

Na me idaṃ tathā dukkhaṃ, yaṃ maṃ khādeyya rakkhaso;

Yañca me ayyaputtassa, mano hessati aññathā』』ti.

Athassa sesampi pavattiṃ ārocentī 『『tena panāhaṃ, deva, dānavena gahitā attānaṃ vissajjāpetuṃ asakkontī devatujjhāpanakammaṃ akāsiṃ, atha sakko vajirahattho āgantvā ākāse ṭhito dānavaṃ santajjetvā maṃ vissajjāpetvā taṃ devasaṅkhalikāya bandhitvā tatiye pabbatantare khipitvā pakkāmi, evāhaṃ sakkaṃ nissāya jīvitaṃ labhi』』nti āha. Taṃ sutvā sotthiseno, 『『bhadde, hotu, mātugāmassa antare saccaṃ nāma dullabhaṃ, himavante hi bahū vanacarakatāpasavijjādharādayo santi, ko tuyhaṃ saddahissatī』』ti vatvā gāthamāha –

322.

『『Corīnaṃ bahubuddhīnaṃ, yāsu saccaṃ sudullabhaṃ;

Thīnaṃ bhāvo durājāno, macchassevodake gata』』nti.

Sā tassa vacanaṃ sutvā, 『『ayyaputta, ahaṃ taṃ asaddahantaṃ mama saccabaleneva tikicchissāmī』』ti udakassa kalasaṃ pūretvā saccakiriyaṃ katvā tassa sīse udakaṃ āsiñcantī gāthamāha –

323.

『『Tathā maṃ saccaṃ pāletu, pālayissati ce mamaṃ;

Yathāhaṃ nābhijānāmi, aññaṃ piyataraṃ tayā;

Etena saccavajjena, byādhi te vūpasammatū』』ti.

Tattha tathā-saddo 『『ce mama』』nti iminā saddhiṃ yojetabbo. Idaṃ vuttaṃ hoti – yathāhaṃ vadāmi, tathā ce mama vacanaṃ saccaṃ, atha maṃ idānipi pāletu, āyatimpi pālessati, idāni me vacanaṃ suṇātha 『『yathāhaṃ nābhijānāmī』』ti. Potthakesu pana 『『tathā maṃ saccaṃ pāletī』』ti likhitaṃ, taṃ aṭṭhakathāyaṃ natthi.

Evaṃ tāya saccakiriyaṃ katvā udake āsittamatteyeva sotthisenassa kuṭṭhaṃ ambilena dhotaṃ viya tambamalaṃ tāvadeva apagacchi. Te katipāhaṃ tattha vasitvā araññā nikkhamma bārāṇasiṃ patvā uyyānaṃ pavisiṃsu. Rājā tesaṃ āgatabhāvaṃ ñatvā uyyānaṃ gantvā tattheva sotthisenassa chattaṃ ussāpetvā sambulaṃ aggamahesiṭṭhāne abhisiñcāpetvā nagaraṃ pavesetvā sayaṃ isipabbajjaṃ pabbajitvā uyyāne vāsaṃ kappesi, rājanivesaneyeva ca nibaddhaṃ bhuñji. Sotthisenopi sambulāya aggamahesiṭṭhānamattameva adāsi, na punassā koci sakkāro ahosi, atthibhāvampissā na aññāsi, aññāheva itthīhi saddhiṃ abhirami. Sambulā sapattidosavasena kisā ahosi upaṇḍupaṇḍukajātā dhamanīsanthatagattā. Sā ekadivasaṃ sokavinodanatthaṃ bhuñjituṃ āgatassa sasuratāpasassa santikaṃ gantvā taṃ katabhattakiccaṃ vanditvā ekamantaṃ nisīdi. So taṃ milātindriyaṃ disvā gāthamāha –

324.

『『Ye kuñjarā sattasatā uḷārā, rakkhanti rattindivamuyyutāvudhā;

Dhanuggahānañca satāni soḷasa, kathaṃvidhe passasi bhadde sattavo』』ti.

Tassattho – bhadde, sambule ye amhākaṃ sattasatā kuñjarā, tesaññeva khandhagatānaṃ yodhānaṃ vasena uyyuttāvudhā, aparāni ca soḷasadhanuggahasatāni rattindivaṃ bārāṇasiṃ rakkhanti. Evaṃ surakkhite nagare kathaṃvidhe tvaṃ sattavo passasi. Bhadde, yassā tava sāsaṅkā sappaṭibhayā araññā āgatakālepi pabhāsampannaṃ sarīraṃ, idāni pana milātā paṇḍupalāsavaṇṇā ativiya kilantindriyāsi, kassa nāma tvaṃ bhāyasī』』ti pucchi.

Sā tassa vacanaṃ sutvā 『『putto te, deva, mayi na purimasadiso』』ti vatvā pañca gāthā abhāsi –

325.

『『Alaṅkatāyo padumuttarattacā, virāgitā passati haṃsagaggarā;

Tāsaṃ suṇitvā mitagītavāditaṃ, na dāni me tāta tathā yathā pure.

326.

『『Suvaṇṇasaṃkaccadharā suviggahā, alaṅkatā mānusiyaccharūpamā;

Senopiyā tāta aninditaṅgiyo, khattiyakaññā paṭilobhayanti naṃ.

327.

『『Sace ahaṃ tāta tathā yathā pure, patiṃ tamuñchāya punā vane bhare;

Sammānaye maṃ na ca maṃ vimānaye, itopi me tāta tato varaṃ siyā.

328.

『『Yamannapāne vipulasmi ohite, nārī vimaṭṭhābharaṇā alaṅkatā;

Sabbaṅgupetā patino ca appiyā, abajjha tassā maraṇaṃ tato varaṃ.

329.

『『Api ce daliddā kapaṇā anāḷhiyā, kaṭādutīyā patino ca sā piyā;

Sabbaṅgupetāyapi appiyāya, ayameva seyyā kapaṇāpi yā piyā』』ti.

Tattha padumuttarattacāti padumagabbhasadisauttarattacā. Sabbāsaṃ sarīrato suvaṇṇapabhā niccharantīti dīpeti. Virāgitāti vilaggasarīrā, tanumajjhāti attho. Haṃsagaggarāti evarūpā haṃsā viya madhurassarā nāriyo passati. Tāsanti so tava putto tāsaṃ nārīnaṃ mitagītavāditādīni suṇitvā idāni me, tāta, yathā pure, tathā na pavattatīti vadati. Suvaṇṇasaṃkaccadharāti suvaṇṇamayasaṃkaccālaṅkāradharā. Alaṅkatāti nānālaṅkārapaṭimaṇḍitā. Mānusiyaccharūpamāti mānusiyo accharūpamā. Senopiyāti sotthisenassa piyā. Paṭilobhayanti nanti naṃ tava puttaṃ paṭilobhayanti.

Sace ahanti, tāta, yathā pure sace ahaṃ punapi taṃ patiṃ tatheva kuṭṭharogena vanaṃ paviṭṭhaṃ uñchāya tasmiṃ vane bhareyyaṃ, punapi maṃ so sammāneyya na vimāneyya, tato me itopi bārāṇasirajjato taṃ araññameva varaṃ siyā sapattidosena sussantiyāti dīpeti. Yamannapāneti yaṃ annapāne. Ohiteti ṭhapite paṭiyatte. Iminā bahunnapānagharaṃ dasseti. Ayaṃ kirassā adhippāyo – yā nārī vipulannapāne ghare ekikāva asapatti samānā vimaṭṭhābharaṇā nānālaṅkārehi alaṅkatā sabbehi guṇaṅgehi upetā patino ca appiyā hoti, abajjha gīvāya valliyā vā rajjuyā vā bandhitvā tassā tato gharāvāsato maraṇameva varataranti. Anāḷhīyāti anāḷhā. Kaṭādutīyāti nipajjanakaṭasārakadutiyā. Seyyāti kapaṇāpi samānā yā patino piyā, ayameva uttamāti.

Evaṃ tāya attano parisussanakāraṇe tāpasassa kathite tāpaso rājānaṃ pakkosāpetvā 『『tāta, sotthisena tayi kuṭṭharogābhibhūte araññaṃ pavisante tayā saddhiṃ pavisitvā taṃ upaṭṭhahantī attano saccabalena tava rogaṃ vūpasametvā yā te rajje patiṭṭhānakāraṇamakāsi, tassā nāma tvaṃ neva ṭhitaṭṭhānaṃ, na nisinnaṭṭhānaṃ jānāsi, ayuttaṃ te kataṃ, mittadubbhikammaṃ nāmetaṃ pāpaka』』nti vatvā puttaṃ ovadanto gāthamāha –

330.

『『Sudullabhitthī purisassa yā hitā, bhattitthiyā dullabho yo hito ca;

Hitā ca te sīlavatī ca bhariyā, janinda dhammaṃ cara sambulāyā』』ti.

Tassattho – tāta, yā purisassa hitā muducittā anukampikā itthī, yo ca bhattā itthiyā hito kataguṇaṃ jānāti, ubhopete sudullabhā. Ayañca sambulā tuyhaṃ hitā ceva sīlasampannā ca, tasmā etissā dhammaṃ cara, kataguṇaṃ jānitvā muducitto hohi, cittamassā paritosehīti.

Evaṃ so puttassa ovādaṃ datvā uṭṭhāyāsanā pakkāmi. Rājā pitari gate sambulaṃ pakkosāpetvā, 『『bhadde, ettakaṃ kālaṃ mayā kataṃ dosaṃ khama, ito paṭṭhāya sabbissariyaṃ tuyhameva dammī』』ti vatvā osānagāthamāha –

331.

『『Sace tuvaṃ vipule laddhabhoge, issāvatiṇṇā maraṇaṃ upesi;

Ahañca te bhadde imā rājakaññā, sabbe te vacanakarā bhavāmā』』ti.

Tassattho – bhadde, sambule sace tvaṃ ratanarāsimhi ṭhapetvā abhisittā aggamahesiṭṭhānavasena vipule bhoge labhitvāpi issāya otiṇṇā maraṇaṃ upesi, ahañca imā ca rājakaññā sabbe tava vacanakarā bhavāma, tvaṃ yathādhippāyaṃ imaṃ rajjaṃ vicārehīti sabbissariyaṃ tassā adāsi.

Tato paṭṭhāya ubho samaggavāsaṃ vasantā dānādīni puññāni karitvā yathākammaṃ gamiṃsu. Tāpaso jhānābhiññāyo nibbattetvā brahmalokūpago ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā 『『na, bhikkhave, idāneva, pubbepi mallikā patidevatāyevā』』ti vatvā jātakaṃ samodhānesi 『『tadā sambulā mallikā ahosi, sotthiseno kosalarājā, pitā tāpaso pana ahameva ahosi』』nti.

Sambulājātakavaṇṇanā navamā.

[520] 10. Gandhatindukajātakavaṇṇanā

Appamādoti idaṃ satthā jetavane viharanto rājovādaṃ ārabbha kathesi. Rājovādo heṭṭhā vitthāritova. Atīte pana kapilaraṭṭhe uttarapañcālanagare pañcālo nāma rājā agatigamane ṭhito adhammena pamatto rajjaṃ kāresi. Athassa amaccādayo sabbepi adhammikāva jātā. Balipīḷitā raṭṭhavāsino puttadāre ādāya araññe migā viya cariṃsu, gāmaṭṭhāne gāmo nāma nāhosi. Manussā rājapurisānaṃ bhayena divā gehe vasituṃ asakkontā gehāni kaṇṭakasākhāhi parikkhipitvā gehe rattiṃ vasitvā aruṇe uggacchanteyeva araññaṃ pavisanti. Divā rājapurisā vilumpanti, rattiṃ corā. Tadā bodhisatto bahinagare gandhatindukarukkhe devatā hutvā nibbatti, anusaṃvaccharaṃ rañño santikā sahassagghanakaṃ balikammaṃ labhati. So cintesi – 『『ayaṃ rājā pamatto rajjaṃ kāreti, sakalaraṭṭhaṃ vinassati, ṭhapetvā maṃ añño rājānaṃ patirūpe nivesetuṃ samattho nāma natthi, upakārako cāpi me anusaṃvaccharaṃ sahassagghanakabalinā pūjeti, ovadissāmi na』』nti.

So rattibhāge rañño sirigabbhaṃ pavisitvā ussīsakapasse ṭhatvā obhāsaṃ vissajjetvā ākāse aṭṭhāsi. Rājā taṃ bālasūriyaṃ viya jalamānaṃ disvā 『『kosi tvaṃ, kena vā kāraṇena idhāgatosī』』ti pucchi. So tassa vacanaṃ sutvā, 『『mahārāja, ahaṃ gandhatindukadevatā, 『tuyhaṃ ovādaṃ dassāmī』ti āgatomhī』』ti āha. 『『Kiṃ nāma ovādaṃ dassasī』』ti evaṃ vutte mahāsatto, 『『mahārāja, tvaṃ pamatto hutvā rajjaṃ kāresi, tena te sakalaraṭṭhaṃ hataviluttaṃ viya vinaṭṭhaṃ, rājāno nāma pamādena rajjaṃ kārentā sakalaraṭṭhassa sāmino na honti, diṭṭheva dhamme vināsaṃ patvā samparāye puna mahāniraye nibbattanti. Tesu ca pamādaṃ āpannesu antojanā bahijanāpissa pamattāva honti, tasmā raññā atirekena appamattena bhavitabba』』nti vatvā dhammadesanaṃ paṭṭhapento imā ekādasa gāthā āha –

332.

『『Appamādo amatapadaṃ, pamādo maccuno padaṃ;

Appamattā na mīyanti, ye pamattā yathā matā.

333.

『『Madā pamādo jāyetha, pamādā jāyate khayo;

Khayā padosā jāyanti, mā mado bharatūsabha.

334.

『『Bahū hi khattiyā jīnā, atthaṃ raṭṭhaṃ pamādino;

Athopi gāmino gāmā, anagārā agārino.

335.

『『Khattiyassa pamattassa, raṭṭhasmiṃ raṭṭhavaḍḍhana;

Sabbe bhogā vinassanti, rañño taṃ vuccate aghaṃ.

336.

『『Nesa dhammo mahārāja, ativelaṃ pamajjasi;

Iddhaṃ phītaṃ janapadaṃ, corā viddhaṃsayanti naṃ.

337.

『『Na te puttā bhavissanti, na hiraññaṃ na dhāniyaṃ;

Raṭṭhe viluppamānamhi, sabbabhogehi jīyasi.

338.

『『Sabbabhogā parijiṇṇaṃ, rājānaṃ vāpi khattiyaṃ;

Ñātimittā suhajjā ca, na taṃ maññanti māniyaṃ.

339.

『『Hatthārohā anīkaṭṭhā, rathikā pattikārakā;

Tamevamupajīvantā, na taṃ maññanti māniyaṃ.

340.

『『Asaṃvihitakammantaṃ , bālaṃ dummantimantinaṃ;

Sirī jahati dummedhaṃ, jiṇṇaṃva urago tacaṃ.

341.

『『Susaṃvihitakammantaṃ, kāluṭṭhāyiṃ atanditaṃ;

Sabbe bhogābhivaḍḍhanti, gāvo sausabhāmiva.

342.

『『Upassutiṃ mahārāja, raṭṭhe janapade cara;

Tattha disvā ca sutvā ca, tato taṃ paṭipajjasī』』ti.

Tattha appamādoti satiyā avippavāso. Amatapadanti amatassa nibbānassa padaṃ adhigamakāraṇaṃ. Maccuno padanti maraṇassa kāraṇaṃ. Pamattā hi vipassanaṃ avaḍḍhetvā appaṭisandhikabhāvaṃ pattuṃ asakkontā punappunaṃ saṃsāre jāyanti ceva mīyanti ca, tasmā pamādo maccuno padaṃ nāma . Na mīyantīti vipassanaṃ vaḍḍhetvā appaṭisandhikabhāvaṃ pattā puna saṃsāre anibbattattā na mīyanti nāma. Ye pamattāti, mahārāja, ye puggalā pamattā, te yathā matā, tatheva daṭṭhabbā. Kasmā? Akiccasādhanatāya. Matassapi hi 『『ahaṃ dānaṃ dassāmi, sīlaṃ rakkhissāmi, uposathakammaṃ karissāmi, kalyāṇakammaṃ pūressāmī』』ti ābhogo vā patthanā vā pariyuṭṭhānaṃ vā natthi apagataviññāṇattā, pamattassapi appamādābhāvāti tasmā ubhopete ekasadisāva.

Madāti, mahārāja, ārogyayobbanajīvitamadasaṅkhātā tividhā madā pamādo nāma jāyati. So madappatto pamādāpanno pāṇātipātādīni pāpakammāni karoti. Atha naṃ rājāno chindāpenti vā hanāpenti vā, sabbaṃ vā dhanamassa haranti, evamassa pamādā ñātidhanajīvitakkhayo jāyati. Puna so dhanakkhayaṃ vā yasakkhayaṃ vā patto jīvituṃ asakkonto jīvitavuttatthāya kāyaduccaritādīni karoti, iccassa khayā padosā jāyanti, tena taṃ vadāmi mā mado bharatūsabhāti, raṭṭhabhārakajeṭṭhaka bharatūsabha mā pamādamāpajjīti attho. Atthaṃ raṭṭhanti janapadavāsīnaṃ vuddhiñceva sakalaraṭṭhañca bahū pamādino jīnā. Tesaṃ āvibhāvatthāya khantivādijātaka-mātaṅgajātaka-bharujātaka-sarabhaṅgajātaka-cetiyajātakāni kathetabbāni. Gāminoti gāmabhojakāpi te gāmāpi bahū pamādadosena jīnā parihīnā vinaṭṭhā. Anagārā agārinoti pabbajitāpi pabbajitapaṭipattito, gihīpi gharāvāsato ceva dhanadhaññādīhi ca bahū jīnā parihīnāti vadati. Taṃ vuccate aghanti, mahārāja, yasabhogaparihāni nāmetaṃ rañño dukkhaṃ vuccati. Bhogābhāvena hi niddhanassa yaso hāyati, hīnayaso mahantaṃ kāyikacetasikadukkhaṃ pāpuṇāti.

Nesa dhammoti, mahārāja, esa porāṇakarājūnaṃ dhammo na hoti. Iddhaṃ phītanti annapānādinā samiddhaṃ hiraññasuvaṇṇādinā phītaṃ pupphitaṃ. Na te puttāti, mahārāja, paveṇipālakā te puttā na bhavissanti. Raṭṭhavāsino hi 『『adhammikarañño esa putto, kiṃ amhākaṃ vuḍḍhiṃ karissati, nāssa chattaṃ dassāmā』』ti chattaṃ na denti. Evametesaṃ paveṇipālakā puttā na honti nāma. Parijiṇṇanti parihīnaṃ. Rājānaṃ vāpīti sacepi so rājā hoti, atha naṃ rājānaṃ samānampi. Māniyanti 『『ayaṃ rājā』』ti garucittena sammānetabbaṃ katvā na maññanti. Upajīvantāti upanissāya jīvantāpi ete ettakā janā garucittena maññitabbaṃ na maññanti. Kiṃkāraṇā? Adhammikabhāvena.

Sirīti yasavibhavo. Tacanti yathā urago jiṇṇatacaṃ jigucchanto jahati, na puna oloketi, evaṃ tādisaṃ rājānaṃ sirī jahati. Susaṃvihitakammantanti kāyadvārādīhi pāpakammaṃ akarontaṃ. Abhivaḍḍhantīti abhimukhaṃ gacchantā vaḍḍhanti. Sausabhāmivāti sausabhā iva. Appamattassa hi sausabhajeṭṭhako gogaṇo viya bhogā vaḍḍhanti. Upassutinti janapadacārittasavanāya cārikaṃ attano sakalaraṭṭhe ca janapade ca cara. Tatthāti tasmiṃ raṭṭhe caranto daṭṭhabbaṃ disvā sotabbaṃ sutvā attano guṇāguṇaṃ paccakkhaṃ katvā tato attano hitapaṭipattiṃ paṭipajjissasīti.

Iti mahāsatto ekādasahi gāthāhi rājānaṃ ovaditvā 『『gaccha papañcaṃ akatvā pariggaṇha raṭṭhaṃ, mā nāsayī』』ti vatvā sakaṭṭhānameva gato. Rājāpi tassa vacanaṃ sutvā saṃvegappatto punadivase rajjaṃ amacce paṭicchāpetvā purohitena saddhiṃ kālasseva pācīnadvārena nagarā nikkhamitvā yojanamattaṃ gato. Tattheko gāmavāsī mahallako aṭavito kaṇṭakasākhaṃ āharitvā gehadvāraṃ parikkhipitvā pidahitvā puttadāraṃ ādāya araññaṃ pavisitvā sāyaṃ rājapurisesu pakkantesu attano gharaṃ āgacchanto gehadvāre pāde kaṇṭakena viddho ukkuṭikaṃ nisīditvā kaṇṭakaṃ nīharanto –

343.

『『Evaṃ vedetu pañcālo, saṅgāme saramappito;

Yathāhamajja vedemi, kaṇṭakena samappito』』ti. –

Imāya gāthāya rājānaṃ akkosi. Taṃ panassa akkosanaṃ bodhisattānubhāvena ahosi. Bodhisattena adhiggahitova so akkosīti veditabbo. Tasmiṃ pana samaye rājā ca purohito ca aññātakavesena tassa santikeva aṭṭhaṃsu. Athassa vacanaṃ sutvā purohito itaraṃ gāthamāha –

344.

『『Jiṇṇo dubbalacakkhūsi, na rūpaṃ sādhu passasi;

Kiṃ tattha brahmadattassa, yaṃ taṃ maggeyya kaṇṭako』』ti.

Tattha maggeyyāti vijjheyya. Idaṃ vuttaṃ hoti – yadi tvaṃ attano abyattatāya kaṇṭakena viddho, ko ettha rañño doso. Yena rājānaṃ akkosi, kiṃ te raññā kaṇṭako oloketvāva ācikkhitabboti.

Taṃ sutvā mahallako tisso gāthā abhāsi –

345.

『『Bahvettha brahmadattassa, sohaṃ maggasmi brāhmaṇa;

Arakkhitā jānapadā, adhammabalinā hatā.

346.

『『Rattiñhi corā khādanti, divā khādanti tuṇḍiyā;

Raṭṭhasmiṃ kūṭarājassa, bahu adhammiko jano.

347.

『『Etādise bhaye jāte, bhayaṭṭā tāta māṇavā;

Nillenakāni kubbanti, vane āhatva kaṇṭaka』』nti.

Tattha bahvetthāti, brāhmaṇa, sohaṃ sakaṇṭake magge patito sannisinno, bahu ettha brahmadattassa doso, tvaṃ ettakaṃ kālaṃ rañño dosena mama sakaṇṭake magge vicaraṇabhāvaṃ na jānāsi. Tassa hi arakkhitā jānapadā…pe… kaṇṭakanti. Tattha khādantīti vilumpanti. Tuṇḍiyāti vadhabandhādīhi pīḷetvā adhammena balisādhakā. Kūṭarājassāti pāparañño. Adhammikoti paṭicchannakammanto. Tātāti purohitaṃ ālapati. Māṇavāti manussā. Nillenakānīti nilīyanaṭṭhānāni. Vane āhatva kaṇṭakanti kaṇṭakaṃ āharitvā dvārāni pidahitvā gharaṃ chaḍḍetvā puttadāraṃ ādāya vanaṃ pavisitvā tasmiṃ vane attano nilīyanaṭṭhānāni karonti . Atha vā vane yo kaṇṭako, taṃ āharitvā gharāni parikkhipanti. Iti rañño dosenevamhi kaṇṭakena viddho, mā evarūpassa rañño upatthambho hohīti.

Taṃ sutvā rājā purohitaṃ āmantetvā, 『『ācariya, mahallako yuttaṃ bhaṇati, amhākameva doso, ehi nivattāma, dhammena rajjaṃ kāressāmā』』ti āha. Bodhisatto purohitassa sarīre adhimuccitvā purato gantvā 『『pariggaṇhissāma tāva, mahārājā』』ti āha. Te tamhā gāmā aññaṃ gāmaṃ gacchantā antarāmagge ekissā mahallikāya saddaṃ assosuṃ. Sā kirekā dalidditthī dve dhītaro vayappattā rakkhamānā tāsaṃ araññaṃ gantuṃ na deti. Sayaṃ araññato dārūni ceva sākañca āharitvā dhītaro paṭijaggati. Sā taṃ divasaṃ ekaṃ gumbaṃ āruyha sākaṃ gaṇhantī pavaṭṭamānā bhūmiyaṃ patitvā rājānaṃ maraṇena akkosantī gāthamāha –

348.

『『Kadāssu nāmayaṃ rājā, brahmadatto marissati;

Yassa raṭṭhamhi jīyanti, appatikā kumārikā』』ti.

Tattha appatikāti assāmikā. Sace hi tāsaṃ sāmikā assu, maṃ poseyyuṃ. Pāparañño pana rajje ahaṃ dukkhaṃ anubhomi, kadā nu kho esa marissatīti.

Evaṃ bodhisattānubhāveneva sā akkosi. Atha naṃ purohito paṭisedhento gāthamāha –

349.

『『Dubbhāsitañhi te jammi, anatthapadakovide;

Kuhiṃ rājā kumārīnaṃ, bhattāraṃ pariyesatī』』ti.

Taṃ sutvā mahallikā dve gāthā abhāsi –

350.

『『Na me dubbhāsitaṃ brahme, kovidatthapadā ahaṃ;

Arakkhitā jānapadā, adhammabalinā hatā.

351.

『『Rattiñhi corā khādanti, divā khādanti tuṇḍiyā;

Raṭṭhasmiṃ kūṭarājassa, bahu adhammiko jano;

Dujjīve dubbhare dāre, kuto bhattā kumāriyo』』ti.

Tattha kovidatthapadāti ahaṃ atthapade kāraṇapade kovidā chekā, mā tvaṃ etaṃ pāparājānaṃ pasaṃsi. Dujjīveti dujjīve raṭṭhe dubbhare dāre jāte manussesu bhītatasitesu araññe vasantesu kuto bhattā kumāriyo, kuto kumāriyo bhattāraṃ labhissantīti attho.

Te tassā vacanaṃ sutvā 『『yuttaṃ sā kathetī』』ti tato paraṃ gacchantā ekassa kassakassa saddaṃ assosuṃ. Tassa kira kasantassa sāliyo nāma balibaddo phālena pahaṭo sayi. So rājānaṃ akkosanto gāthamāha –

352.

『『Evaṃ sayatu pañcālo, saṅgāme sattiyā hato;

Yathāyaṃ kapaṇo seti, hato phālena sāliyo』』ti.

Tattha yathāti yathā ayaṃ vedanāppatto sāliyabalibaddo seti, evaṃ sayatūti attho.

Atha naṃ purohito paṭisedhento gāthamāha –

353.

『『Adhammena tuvaṃ jamma, brahmadattassa kujjhasi;

Yo tvaṃ sapasi rājānaṃ, aparajjhitvāna attano』』ti.

Tattha adhammenāti akāraṇena asabhāvena.

Taṃ sutvā so tisso gāthā abhāsi –

354.

『『Dhammena brahmadattassa, ahaṃ kujjhāmi brāhmaṇa;

Arakkhitā jānapadā adhammabalinā hatā.

355.

『『Rattiñhi corā khādanti, divā khādanti tuṇḍiyā;

Raṭṭhasmiṃ kūṭarājassa, bahu adhammiko jano.

356.

『『Sā nūna puna re pakkā, vikāle bhattamāhari;

Bhattahāriṃ apekkhanto, hato phālena sāliyo』』ti.

Tattha dhammenāti kāraṇeneva, akāraṇena akkosatīti saññaṃ mā kari. Sā nūna puna re pakkā, vikāle bhattamāharīti, brāhmaṇa, sā bhattahārikā itthī pātova mama bhattaṃ pacitvā āharantī adhammabalisādhakehi brahmadattassa dāsehi palibuddhā bhavissati, te parivisitvā puna mayhaṃ bhattaṃ pakkaṃ bhavissati, tena kāraṇena vikāle bhattaṃ āhari, 『『ajja vikāle bhattaṃ āharī』』ti cintetvā chātajjhatto ahaṃ taṃ bhattahāriṃ olokento goṇaṃ aṭṭhāne patodena vijjhiṃ, tenesa pādaṃ ukkhipitvā phālaṃ paharanto hato phālena sāliyo. Tasmā 『『esa mayā hato』』ti saññaṃ mā kari, pāparaññoyeva hato nāmesa, mā tassa vaṇṇaṃ bhaṇīti.

Te purato gantvā ekasmiṃ gāme vasiṃsu. Punadivase pātova ekā kūṭadhenu godohakaṃ pādena paharitvā saddhiṃ khīrena pavaṭṭesi. So brahmadattaṃ akkosanto gāthamāha –

357.

『『Evaṃ haññatu pañcālo, saṅgāme asinā hato;

Yathāhamajja pahato, khīrañca me pavaṭṭita』』nti.

Taṃ sutvā purohito paṭisedhento gāthamāha –

358.

『『Yaṃ pasu khīraṃ chaḍḍeti, pasupālaṃ vihiṃsati;

Kiṃ tattha brahmadattassa, yaṃ no garahate bhava』』nti.

Brāhmaṇena gāthāya vuttāya puna so tisso gāthā abhāsi –

359.

『『Gārayho brahme pañcālo, brahmadattassa rājino;

Arakkhitā jānapadā, adhammabalinā hatā.

360.

『『Rattiñhi corā khādanti, divā khādanti tuṇḍiyā;

Raṭṭhasmiṃ kūṭarājassa, bahu adhammiko jano.

361.

『『Caṇḍā aṭanakā gāvī, yaṃ pure na duhāmase;

Taṃ dāni ajja dohāma, khīrakāmehupaddutā』』ti.

Tattha caṇḍāti pharusā. Aṭanakāti palāyanasīlā. Khīrakāmehīti adhammikarañño purisehi bahuṃ khīraṃ āharāpentehi upaddutā duhāma. Sace hi so dhammena rajjaṃ kāreyya, na no evarūpaṃ bhayaṃ āgaccheyyāti.

Te 『『so yuttaṃ kathetī』』ti tamhā gāmā nikkhamma mahāmaggaṃ āruyha nagarābhimukhā gamiṃsu. Ekasmiñca gāme balisādhakā asikosatthāya ekaṃ taruṇaṃ kabaravacchakaṃ māretvā cammaṃ gaṇhiṃsu. Vacchakamātā dhenu puttasokena tiṇaṃ na khādati pānīyaṃ na pivati, paridevamānā āhiṇḍati. Taṃ disvā gāmadārakā rājānaṃ akkosantā gāthamāhaṃsu –

362.

『『Evaṃ kandatu pañcālo, viputto vippasukkhatu;

Yathāyaṃ kapaṇā gāvī, viputtā paridhāvatī』』ti.

Tattha paridhāvatīti paridevamāno dhāvati.

Tato purohito itaraṃ gāthamāha –

363.

『『Yaṃ pasu pasupālassa, sambhameyya raveyya vā;

Konīdha aparādhatthi, brahmadattassa rājino』』ti.

Tattha sambhameyya raveyya vāti bhameyya vā viraveyya vā. Idaṃ vuttaṃ hoti – tātā, pasu nāma pasupālassa rakkhantasseva dhāvatipi viravatipi, tiṇampi na khādati pānīyampi na pivati, idha rañño ko nu aparādhoti.

Tato gāmadārakā dve gāthā abhāsiṃsu –

364.

『『Aparādho mahābrahme, brahmadattassa rājino;

Arakkhitā jānapadā, adhammabalinā hatā.

365.

『『Rattiñhi corā khādanti, divā khādanti tuṇḍiyā;

Raṭṭhasmiṃ kūṭarājassa, bahu adhammiko jano;

Kathaṃ no asikosatthā, khīrapā haññate pajā』』ti.

Tattha mahābrahmeti mahābrāhmaṇa. Rājinoti rañño. Kathaṃ noti kathaṃ nu kena nāma kāraṇena. Khīrapā haññate pajāti pāparājassa sevakehi khīrapako vacchako haññati, idāni sā dhenu puttasokena paridevati, sopi rājā ayaṃ dhenu viya paridevatūti rājānaṃ akkosiṃsuyeva.

Te 『『sādhu vo kāraṇaṃ vadathā』』ti vatvā pakkamiṃsu. Athantarāmagge ekissā sukkhapokkharaṇiyā kākā tuṇḍehi vijjhitvā maṇḍūke khādanti. Bodhisatto tesu taṃ ṭhānaṃ sampattesu attano ānubhāvena maṇḍūkena –

366.

『『Evaṃ khajjatu pañcālo, hato yuddhe saputtako;

Yathāhamajja khajjāmi, gāmikehi araññajo』』ti. –

Rājānaṃ akkosāpesi.

Tattha gāmikehīti gāmavāsīhi.

Taṃ sutvā purohito maṇḍūkena saddhiṃ sallapanto gāthamāha –

367.

『『Na sabbabhūtesu vidhenti rakkhaṃ, rājāno maṇḍūka manussaloke;

Nettāvatā rājā adhammacārī, yaṃ tādisaṃ jīvamadeyyu dhaṅkā』』ti.

Tattha jīvanti jīvantaṃ. Adeyyunti khādeyyuṃ. Dhaṅkāti kākā. Ettāvatā rājā adhammiko nāma na hoti, kiṃ sakkā araññaṃ pavisitvā raññā taṃ rakkhantena caritunti.

Taṃ sutvā maṇḍūko dve gāthā abhāsi –

368.

『『Adhammarūpo vata brahmacārī, anuppiyaṃ bhāsasi khattiyassa;

Viluppamānāya puthuppajāya, pūjesi rājaṃ paramappamādaṃ.

369.

『『Sace idaṃ brahme surajjakaṃ siyā, phītaṃ raṭṭhaṃ muditaṃ vippasannaṃ;

Bhutvā baliṃ aggapiṇḍañca kākā, na mādisaṃ jīvamadeyyu dhaṅkā』』ti.

Tattha brahmacārīti purohitaṃ garahanto āha. Khattiyassāti evarūpassa pāparañño. Viluppamānāyāti vilumpamānāya, ayameva vā pāṭho. Puthuppajāyāti vipulāya pajāya vināsiyamānāya. Pūjesīti pasaṃsi. Surajjakanti chandādivasena agantvā dasa rājadhamme akopentena appamattena raññā rakkhiyamānaṃ sace idaṃ surajjakaṃ bhaveyya. Phītanti devesu sammādhāraṃ anuppavecchantesu sampannasassaṃ. Na mādisanti evaṃ sante mādisaṃ jīvamānaññeva kākā na khādeyyuṃ.

Evaṃ chasupi ṭhānesu akkosanaṃ bodhisattasseva ānubhāvena ahosi;

Taṃ sutvā rājā ca purohito ca 『『araññavāsiṃ tiracchānagataṃ maṇḍūkaṃ upādāya sabbe amheyeva akkosantī』』ti vatvā tato nagaraṃ gantvā dhammena rajjaṃ kāretvā mahāsattassovāde ṭhitā dānādīni puññāni kariṃsu.

Satthā kosalarañño imaṃ dhammadesanaṃ āharitvā, 『『mahārāja, raññā nāma agatigamanaṃ pahāya dhammena rajjaṃ kāretabba』』nti vatvā jātakaṃ samodhānesi 『『tadā gandhatindukadevatā ahameva ahosi』』nti.

Gandhatindukajātakavaṇṇanā dasamā.

Jātakuddānaṃ

Kiṃchanda kumbha jayaddisa chaddanta, atha paṇḍitasambhava sirakapi;

Dakarakkhasa paṇḍaranāgavaro, atha sambula tindukadevasutoti.

Tiṃsanipātavaṇṇanā niṭṭhitā.

Namo tassa bhagavato arahato sammāsambuddhassa

  1. Cattālīsanipāto

[521] 1. Tesakuṇajātakavaṇṇanā

Vessantaraṃtaṃ pucchāmīti idaṃ satthā jetavane viharanto kosalarañño ovādavasena kathesi. Tañhi rājānaṃ dhammassavanatthāya āgataṃ satthā āmantetvā 『『mahārāja, raññā nāma dhammena rajjaṃ kāretabbaṃ, yasmiñhi samaye rājāno adhammikā honti, rājayuttāpi tasmiṃ samaye adhammikā hontī』』ti catukkanipāte (a. ni. 4.70) āgatasuttanayena ovaditvā agatigamane agatiagamane ca ādīnavañca ānisaṃsañca kathetvā 『『supinakūpamā kāmā』』tiādinā nayena kāmesu ādīnavaṃ vitthāretvā, 『『mahārāja, imesañhi sattānaṃ –

『Maccunā saṅgaro natthi, lañjaggāho na vijjati;

Yuddhaṃ natthi jayo natthi, sabbe maccuparāyaṇā』.

Tesaṃ paralokaṃ gacchantānaṃ ṭhapetvā attanā kataṃ kalyāṇakammaṃ aññā patiṭṭhā nāma natthi. Evaṃ ittarapaccupaṭṭhānaṃ avassaṃ pahātabbaṃ, na yasaṃ nissāya pamādaṃ kātuṃ vaṭṭati, appamatteneva hutvā dhammena rajjaṃ kāretuṃ vaṭṭati. Porāṇakarājāno anuppannepi buddhe paṇḍitānaṃ ovāde ṭhatvā dhammena rajjaṃ kāretvā devanagaraṃ pūrayamānā gamiṃsū』』ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatto rajjaṃ kārento aputtako ahosi, patthentopi puttaṃ vā dhītaraṃ vā na labhi. So ekadivasaṃ mahantena parivārena uyyānaṃ gantvā divasabhāgaṃ uyyāne kīḷitvā maṅgalasālarukkhamūle sayanaṃ attharāpetvā thokaṃ niddāyitvā pabuddho sālarukkhaṃ oloketvā tattha sakuṇakulāvakaṃ passi, saha dassanenevassa sineho uppajji. So ekaṃ purisaṃ pakkosāpetvā 『『imaṃ rukkhaṃ abhiruhitvā etasmiṃ kulāvake kassaci atthitaṃ vā natthitaṃ vā jānāhī』』ti āha. So 『『sādhu, devā』』ti vatvā abhiruhitvā tattha tīṇi aṇḍakāni disvā rañño ārocesi. Rājā 『『tena hi etesaṃ upari nāsavātaṃ mā vissajjesī』』ti vatvā 『『caṅkoṭake kappāsapicuṃ attharitvā tattheva tāni aṇḍakāni ṭhapetvā saṇikaṃ otarāhī』』ti otārāpetvā caṅkoṭakaṃ hatthena gahetvā 『『katarasakuṇaṇḍakāni nāmetānī』』ti amacce pucchi. Te 『『mayaṃ na jānāma, nesādā jānissantī』』ti vadiṃsu. Rājā nesāde pakkosāpetvā pucchi. Nesādā, 『『mahārāja, tesu ekaṃ ulūkaaṇḍaṃ, ekaṃ sālikāaṇḍaṃ, ekaṃ suvakaaṇḍa』』nti kathayiṃsu. Kiṃ pana ekasmiṃ kulāvake tiṇṇaṃ sakuṇikānaṃ aṇḍāni hontīti. Āma, deva, paripanthe asati sunikkhittāni na nassantīti. Rājā tussitvā 『『ime mama puttā bhavissantī』』ti tāni tīṇi aṇḍāni tayo amacce paṭicchāpetvā 『『ime mayhaṃ puttā bhavissanti, tumhe sādhukaṃ paṭijaggitvā aṇḍakosato nikkhantakāle mamāroceyyāthā』』ti āha. Te tāni sādhukaṃ rakkhiṃsu.

Tesu paṭhamaṃ ulūkaaṇḍaṃ bhijji. Amacco ekaṃ nesādaṃ pakkosāpetvā 『『tvaṃ itthibhāvaṃ vā purisabhāvaṃ vā jānāhī』』ti vatvā tena taṃ vīmaṃsitvā 『『puriso』』ti vutte rājānaṃ upasaṅkamitvā 『『putto te, deva, jāto』』ti āha. Rājā tuṭṭho tassa bahuṃ dhanaṃ datvā 『『puttakaṃ me sādhukaṃ paṭijagga, 『vessantaro』ti cassa nāmaṃ karohī』』ti vatvā uyyojesi. So tathā akāsi. Tato katipāhaccayena sālikāaṇḍaṃ bhijji. Sopi amacco taṃ nesādena vīmaṃsāpetvā 『『itthī』』ti sutvā rañño santikaṃ gantvā 『『dhītā te, deva, jātā』』ti āha. Rājā tuṭṭho tassapi bahuṃ dhanaṃ datvā 『『dhītaraṃ me sādhukaṃ paṭijagga, 『kuṇḍalinī』ti cassā nāmaṃ karohī』』ti vatvā uyyojesi. Sopi tathā akāsi. Puna katipāhaccayena suvakaaṇḍaṃ bhijji. Sopi amacco nesādena taṃ vīmaṃsitvā 『『puriso』』ti vutte rañño santikaṃ gantvā 『『putto te, deva, jāto』』ti āha. Rājā tuṭṭho tassapi bahuṃ dhanaṃ datvā 『『puttassa me mahantena parivārena maṅgalaṃ katvā 『jambuko』tissa nāmaṃ karohī』』ti vatvā uyyojesi. Sopi tathā akāsi. Te tayopi sakuṇā tiṇṇaṃ amaccānaṃ gehesu rājakumāraparihāreneva vaḍḍhanti. Rājā 『『mama putto, mama dhītā』』ti voharati. Athassa amaccā aññamaññaṃ avahasanti 『『passatha, bho, rañño kiriyaṃ, tiracchānagatepi 『putto me, dhītā me』ti vadanto vicaratī』』ti.

Taṃ sutvā rājā cintesi – 『『ime amaccā etesaṃ mama puttānaṃ paññāsampadaṃ na jānanti, pākaṭaṃ nesaṃ karissāmī』』ti. Athekaṃ amaccaṃ vessantarassa santikaṃ pesesi – 『『tumhākaṃ pitā pañhaṃ pucchitukāmo, kadā kira āgantvā pucchatū』』ti. So amacco gantvā vessantaraṃ vanditvā taṃ sāsanaṃ ārocesi. Taṃ sutvā vessantaro attano paṭijaggakaṃ amaccaṃ pakkositvā 『『mayhaṃ kira pitā maṃ pañhaṃ pucchitukāmo, tassa idhāgatassa sakkāraṃ kātuṃ vaṭṭati, kadā āgacchatū』』ti pucchi. Amacco 『『ito sattame divase tava pitā āgacchatū』』ti āha. Taṃ sutvā vessantaro 『『pitā me ito sattame divase āgacchatū』』ti vatvā uyyojesi. So āgantvā rañño ācikkhi. Rājā sattame divase nagare bheriṃ carāpetvā puttassa nivesanaṃ agamāsi. Vessantaro rañño mahantaṃ sakkāraṃ kāresi, antamaso dāsakammakārānampi sakkāraṃ kāresi. Rājā vessantarasakuṇassa gehe bhuñjitvā mahantaṃ yasaṃ anubhavitvā sakaṃ nivesanaṃ āgantvā rājaṅgaṇe mahantaṃ maṇḍapaṃ kārāpetvā nagare bheriṃ carāpetvā alaṅkatamaṇḍapamajjhe mahājanaparivāro nisīditvā 『『vessantaraṃ ānetū』』ti amaccassa santikaṃ pesesi. Amacco vessantaraṃ suvaṇṇapīṭhe nisīdāpetvā ānesi. Vessantarasakuṇo pitu aṅke nisīditvā pitarā saha kīḷitvā gantvā tattheva suvaṇṇapīṭhe nisīdi. Atha naṃ rājā mahājanamajjhe rājadhammaṃ pucchanto paṭhamaṃ gāthamāha –

1.

『『Vessantaraṃ taṃ pucchāmi, sakuṇa bhaddamatthu te;

Rajjaṃ kāretukāmena, kiṃ su kiccaṃ kataṃ vara』』nti.

Tattha sakuṇāti taṃ ālapati. Kiṃ sūti kataraṃ kiccaṃ kataṃ varaṃ uttamaṃ hoti, kathehi me, tāta, sakalaṃ rājadhammanti evaṃ kira taṃ so pucchi.

Taṃ sutvā vessantaro pañhaṃ akathetvāva rājānaṃ tāva pamādena codento dutiyaṃ gāthamāha –

2.

『『Cirassaṃ vata maṃ tāto, kaṃso bārāṇasiggaho;

Pamatto appamattaṃ maṃ, pitā puttaṃ acodayī』』ti.

Tattha tātoti pitā. Kaṃsoti idaṃ tassa nāmaṃ. Bārāṇasiggahoti catūhi saṅgahavatthūhi bārāṇasiṃ saṅgahetvā vattanto. Pamattoti evarūpānaṃ paṇḍitānaṃ santike vasanto pañhassa apucchanena pamatto. Appamattaṃ manti sīlādiguṇayogena maṃ appamattaṃ. Pitāti posakapitā. Acodayīti amaccehi 『『tiracchānagate putte katvā voharatī』』ti avahasiyamāno pamādaṃ āpajjitvā cirassaṃ ajja codesi, pañhaṃ pucchīti vadati.

Evaṃ so imāya gāthāya codetvā 『『mahārāja, raññā nāma tīsu dhammesu ṭhatvā dhammena rajjaṃ kāretabba』』nti vatvā rājadhammaṃ kathento imā gāthāyo āha –

3.

『『Paṭhameneva vitathaṃ, kodhaṃ hāsaṃ nivāraye;

Tato kiccāni kāreyya, taṃ vataṃ āhu khattiya.

4.

『『Yaṃ tvaṃ tāta tapokammaṃ, pubbe katamasaṃsayaṃ;

Ratto duṭṭho ca yaṃ kayirā, na taṃ kayirā tato puna.

5.

『『Khattiyassa pamattassa, raṭṭhasmiṃ raṭṭhavaḍḍhana;

Sabbe bhogā vinassanti, rañño taṃ vuccate aghaṃ.

6.

『『Sirī tāta alakkhī ca, pucchitā etadabravuṃ;

Uṭṭhānavīriye pose, ramāhaṃ anusūyake.

7.

『『Usūyake duhadaye, purise kammadussake;

Kāḷakaṇṇī mahārāja, ramati cakkabhañjanī.

8.

『『So tvaṃ sabbe suhadayo, sabbesaṃ rakkhito bhava;

Alakkhiṃ nuda mahārāja, lakkhyā bhava nivesanaṃ.

9.

『『Sa lakkhīdhitisampanno, puriso hi mahaggato;

Amittānaṃ kāsipati, mūlaṃ aggañca chindati.

10.

『『Sakkopi hi bhūtapati, uṭṭhāne nappamajjati;

Sa kalyāṇe dhitiṃ katvā, uṭṭhāne kurute mano.

11.

『『Gandhabbā pitaro devā, sājīvā honti tādino;

Uṭṭhāhato appamajjato, anutiṭṭhanti devatā.

12.

『『So appamatto akkuddho, tāta kiccāni kāraya;

Vāyamassu ca kiccesu, nālaso vindate sukhaṃ.

13.

『『Tattheva te vattapadā, esāva anusāsanī;

Alaṃ mitte sukhāpetuṃ, amittānaṃ dukhāya cā』』ti.

Tattha paṭhameneva vitathanti, tāta, rājā nāma āditova musāvādaṃ nivāraye. Musāvādino hi rañño raṭṭhaṃ nirojaṃ hoti, pathaviyā ojā kammakaraṇaṭṭhānato sattaratanamattaṃ heṭṭhā bhassati, tato āhāre vā telamadhuphāṇitādīsu vā osadhesu ojā na hoti. Nirojāhārabhojanā manussā bahvābādhā honti, raṭṭhe thalajalapathesu āyo nuppajjati, tasmiṃ anuppajjante rājāno duggatā honti. Te sevake saṅgaṇhituṃ na sakkonti, asaṅgahitā sevakā rājānaṃ garucittena na olokenti. Evaṃ, tāta, musāvādo nāmesa nirojo, na so jīvitahetupi kātabbo, saccaṃ pana sādutaraṃ rasānanti tadeva paṭiggahetabbaṃ. Apica musāvādo nāma guṇaparidhaṃsako vipattipariyosāno, dutiyacittavāre avīciparāyaṇaṃ karoti. Imasmiṃ panatthe 『『dhammo have hato hantī』』ti cetiyajātakaṃ (jā. 1.8.45 ādayo) kathetabbaṃ.

Kodhanti, tāta, rājā nāma paṭhamameva kujjhanalakkhaṇaṃ kodhampi nivāreyya. Tāta, aññesañhi kodho khippaṃ matthakaṃ na pāpuṇāti, rājūnaṃ pāpuṇāti. Rājāno nāma vācāvudhā kujjhitvā olokitamattenāpi paraṃ vināsenti, tasmā raññā aññehi manussehi atirekataraṃ nikkodhena bhavitabbaṃ, khantimettānuddayāsampannena attano piyaputtaṃ viya lokaṃ volokentena bhavitabbaṃ. Tāta, atikodhano nāma rājā uppannaṃ yasaṃ rakkhituṃ na sakkoti. Imassa panatthassa dīpanatthaṃ khantivādijātaka- (jā. 1.4.49 ādayo) cūḷadhammapālajātakāni (jā. 1.5.44 ādayo) kathetabbāni. Cūḷadhammapālajātakasmiñhi mahāpatāpano nāma rājā puttaṃ ghātetvā puttasokena hadayena phalitena matāya deviyā sayampi deviṃ anusocanto hadayena phaliteneva mari. Atha te tayopi ekaāḷāhaneva jhāpesuṃ. Tasmā raññā paṭhamameva musāvādaṃ vajjetvā dutiyaṃ kodho vajjetabbo.

Hāsanti hassaṃ, ayameva vā pāṭho. Tesu tesu kiccesu uppilāvitacittatāya keḷisīlataṃ parihāsaṃ nivāreyya. Tāta, raññā nāma keḷisīlena na bhavitabbaṃ, aparapattiyena hutvā sabbāni kiccāni attapaccakkheneva kātabbāni. Uppilāvitacitto hi rājā atuletvā kammāni karonto laddhaṃ yasaṃ vināseti. Imasmiṃ panatthe sarabhaṅgajātake (jā. 2.17.50 ādayo) purohitassa vacanaṃ gahetvā daṇḍakirañño kisavacche aparajjhitvā saha raṭṭhena ucchijjitvā kukkuḷaniraye nibbattabhāvo ca mātaṅgajātake (jā. 1.15.1 ādayo) majjharañño brāhmaṇānaṃ kathaṃ gahetvā mātaṅgatāpase aparajjhitvā saha raṭṭhena ucchijjitvā niraye nibbattabhāvo ca ghaṭapaṇḍitajātake (jā. 1.10.165 ādayo) dasabhātikarājadārakānaṃ mohamūḷhānaṃ vacanaṃ gahetvā kaṇhadīpāyane aparajjhitvā vāsudevakulassa nāsitabhāvo ca kathetabbo.

Tato kiccāni kāreyyāti evaṃ, tāta, paṭhamaṃ musāvādaṃ dutiyaṃ kodhaṃ tatiyaṃ adhammahāsaṃ vajjetvā tato pacchā rājā raṭṭhavāsīnaṃ kattabbakiccāni kāreyya. Taṃ vataṃ āhu khattiyāti, khattiyamahārāja, yaṃ mayā vuttaṃ, etaṃ rañño vatasamādānanti porāṇakapaṇḍitā kathayiṃsu.

Na taṃ kayirāti yaṃ tayā rāgādivasena pacchā tāpakaraṃ kammaṃ kataṃ hoti, tato pubbe katato puna tādisaṃ kammaṃ na kayirā, mā kareyyāsi, tātāti. Vuccateti taṃ rañño aghanti vuccati, evaṃ porāṇakapaṇḍitā kathayiṃsu. Sirīti idaṃ vessantarasakuṇo pubbe bārāṇasiyaṃ pavattitakāraṇaṃ āharitvā dassento āha. Tattha abravunti suciparivāraseṭṭhinā pucchitā kathayiṃsu. Uṭṭhānavīriyeti yo poso uṭṭhāne vīriye ca patiṭṭhito, na ca paresaṃ sampattiṃ disvā usūyati, tasmiṃ ahaṃ abhiramāmīti āha. Evaṃ tāva tāta sirī kathesi. Usūyaketi alakkhī pana, tāta, pucchitā ahaṃ parasampattiusūyake duhadaye ducitte kalyāṇakammadūsake yo kalyāṇakammaṃ dussanto appiyāyanto aṭṭīyanto na karoti, tasmiṃ abhiramāmīti āha. Evaṃ sā kāḷakaṇṇī, mahārāja, ramati patirūpadesavāsādino kusalacakkassa bhañjanī.

Suhadayoti sundaracitto hitacittako. Nudāti nīhara. Nivesananti lakkhiyā pana nivesanaṃ bhava patiṭṭhā hohi. Sa lakkhīdhitisampannoti, mahārāja, kāsipati so puriso paññāya ceva vīriyena ca sampanno. Mahaggatoti mahajjhāsayo corānaṃ paccayabhūte gaṇhanto amittānaṃ mūlaṃ core gaṇhanto amittānaṃ aggaṃ chindatīti vadati. Sakkoti indo. Bhūtapatīti rājānaṃ ālapati. Uṭṭhāneti uṭṭhānavīriye. Nappamajjatīti na pamajjati, sabbakiccāni karoti. Sa kalyāṇeti so devarājā uṭṭhānavīriye manaṃ karonto pāpakammaṃ akatvā kalyāṇe puññakammasmiññeva dhitiṃ katvā appamatto uṭṭhāne manaṃ karoti, tassa pana kalyāṇakamme vīriyakaraṇabhāvadassanatthaṃ sarabhaṅgajātake dvīsu devalokesu devatāhi saddhiṃ kapiṭṭhārāmaṃ āgantvā pañhaṃ pucchitvā dhammassa sutabhāvo, mahākaṇhajātake (jā. 1.12.61 ādayo) attano ānubhāvena janaṃ tāsetvā osakkantassa sāsanassa pavattitabhāvo cāti evamādīni vatthūni kathetabbāni.

Gandhabbāti cātumahārājikānaṃ heṭṭhā catuyonikā devā, catuyonikattāyeva kira te gandhabbā nāma jātā. Pitaroti brahmāno. Devāti upapattidevavasena cha kāmāvacaradevā. Tādinoti tathāvidhassa kusalābhiratassa rañño. Sājīvā hontīti samānajīvikā upajīvitabbā. Tādisā hi rājāno dānādīni puññāni karontā devatānaṃ pattiṃ denti, tā taṃ pattiṃ anumoditvā sampaṭicchitvā dibbayasena vaḍḍhanti. Anutiṭṭhantīti tādisassa rañño vīriyaṃ karontassa appamādaṃ āpajjantassa devatā anutiṭṭhanti anugacchanti, dhammikaṃ rakkhaṃ saṃvidahantīti attho.

Soti so tvaṃ. Vāyamassūti tāni raṭṭhakiccāni karonto tulanavasena tīraṇavasena paccakkhakammavasena tesu tesu kiccesu vīriyaṃ karassu. Tattheva te vattapadāti, tāta, yaṃ maṃ tvaṃ kiṃsu kiccaṃ kataṃ varanti pucchi, tattha tava pañheyeva ete mayā 『『paṭhameneva vitatha』』ntiādayo vuttā, ete vattapadā vattakoṭṭhāsā, evaṃ tattha vattassu. Esāti yā te mayā kathitā, esāva tava anusāsanī. Alanti evaṃ vattamāno hi rājā attano mitte sukhāpetuṃ, amittānañca dukkhāya alaṃ pariyatto samatthoti.

Evaṃ vessantarasakuṇena ekāya gāthāya rañño pamādaṃ codetvā ekādasahi gāthāhi dhamme kathite 『『buddhalīḷāya pañho kathito』』ti mahājano acchariyabbhutacittajāto sādhukārasatāni pavattesi. Rājā somanassappatto amacce āmantetvā pucchi – 『『bhonto! Amaccā mama puttena vessantarena evaṃ kathentena kena kattabbaṃ kiccaṃ kata』』nti. Mahāsenaguttena, devāti. 『『Tena hissa mahāsenaguttaṭṭhānaṃ dammī』』ti vessantaraṃ ṭhānantare ṭhapesi. So tato paṭṭhāya mahāsenaguttaṭṭhāne ṭhito pitu kammaṃ akāsīti.

Vessantarapañho niṭṭhito.

Puna rājā katipāhaccayena purimanayeneva kuṇḍaliniyā santikaṃ dūtaṃ pesetvā sattame divase tattha gantvā paccāgantvā tattheva maṇḍapamajjhe nisīditvā kuṇḍaliniṃ āharāpetvā suvaṇṇapīṭhe nisinnaṃ rājadhammaṃ pucchanto gāthamāha –

14.

『『Sakkhisi tvaṃ kuṇḍalini, maññasi khattabandhuni;

Rajjaṃ kāretukāmena, kiṃ su kiccaṃ kataṃ vara』』nti.

Tattha sakkhisīti mayā puṭṭhapañhaṃ kathetuṃ sakkhissasīti pucchati. Kuṇḍalinīti tassā saliṅgato āgatanāmenālapati. Tassā kira dvīsu kaṇṇapiṭṭhesu kuṇḍalasaṇṭhānā dve lekhā ahesuṃ, tenassā 『『kuṇḍalinī』』ti nāmaṃ kāresi. Maññasīti jānissasi mayā puṭṭhapañhassa atthanti. Khattabandhunīti khattassa mahāsenaguttassa bhaginibhāvena naṃ evaṃ ālapati. Kasmā panesa vessantarasakuṇaṃ evaṃ apucchitvā imameva pucchatīti? Itthibhāvena. Itthiyo hi parittapaññā, tasmā 『『sace sakkoti, pucchissāmi, no ce, na pucchissāmī』』ti vīmaṃsanavasena evaṃ pucchitvā taññeva pañhaṃ pucchi.

Sā evaṃ raññā rājadhamme pucchite, 『『tāta, tvaṃ maṃ 『itthikā nāma kiṃ kathessatī』ti vīmaṃsasi maññe, sakalaṃ te rājadhammaṃ dvīsuyeva padesu pakkhipitvā kathessāmī』』ti vatvā āha –

15.

『『Dveva tāta padakāni, yattha sabbaṃ patiṭṭhitaṃ;

Aladdhassa ca yo lābho, laddhassa cānurakkhaṇā.

16.

『『Amacce tāta jānāhi, dhīre atthassa kovide;

Anakkhākitave tāta, asoṇḍe avināsake.

17.

『『Yo ca taṃ tāta rakkheyya, dhanaṃ yañceva te siyā;

Sūtova rathaṃ saṅgaṇhe, so te kiccāni kāraye.

18.

『『Susaṅgahitantajano, sayaṃ vittaṃ avekkhiya;

Nidhiñca iṇadānañca, na kare parapattiyā.

19.

『『Sayaṃ āyaṃ vayaṃ jaññā, sayaṃ jaññā katākataṃ;

Niggaṇhe niggahārahaṃ, paggaṇhe paggahārahaṃ.

20.

『『Sayaṃ jānapadaṃ atthaṃ, anusāsa rathesabha;

Mā te adhammikā yuttā, dhanaṃ raṭṭhañca nāsayuṃ.

21.

『『Mā ca vegena kiccāni, karosi kārayesi vā;

Vegasā hi kataṃ kammaṃ, mando pacchānutappati.

22.

『『Mā te adhisare muñca, subāḷhamadhikopitaṃ;

Kodhasā hi bahū phītā, kulā akulataṃ gatā.

23.

『『『Mā tāta issaromhī』ti, anatthāya patārayi;

Itthīnaṃ purisānañca, mā te āsi dukhudrayo.

24.

『『Apetalomahaṃsassa, rañño kāmānusārino;

Sabbe bhogā vinassanti, rañño taṃ vuccate aghaṃ.

25.

『『Tattheva te vattapadā, esāva anusāsanī;

Dakkhassudāni puññakaro, asoṇḍo avināsako;

Sīlavāssu mahārāja, dussīlo vinipātiko』』ti.

Tattha padakānīti kāraṇapadāni. Yatthāti yesu dvīsu padesu sabbaṃ atthajātaṃ hitasukhaṃ patiṭṭhitaṃ. Aladdhassāti yo ca pubbe aladdhassa lābhassa lābho, yā ca laddhassa anurakkhaṇā. Tāta, anuppannassa hi lābhassa uppādanaṃ nāma na bhāro, uppannassa pana anurakkhaṇameva bhāro. Ekacco hi yasaṃ uppādetvāpi yase pamatto pamādaṃ uppādetvā pāṇātipātādīni karoti, mahācoro hutvā raṭṭhaṃ vilumpamāno carati. Atha naṃ rājāno gāhāpetvā mahāvināsaṃ pāpenti. Atha vā uppannarūpādīsu kāmaguṇesu pamatto ayoniso dhanaṃ nāsento sabbasāpateyye khīṇe kapaṇo hutvā cīrakavasano kapālamādāya carati. Pabbajito vā pana ganthadhurādivasena lābhasakkāraṃ nibbattetvā pamatto hīnāyāvattati. Aparo paṭhamajhānādīni nibbattetvāpi muṭṭhassatitāya tathārūpe ārammaṇe bajjhitvā jhānā parihāyati. Evaṃ uppannassa yasassa vā jhānādilābhassa vā rakkhaṇameva dukkaraṃ. Tadatthadīpanatthaṃ pana devadattassa vatthu ca, mudulakkhaṇa- (jā. 1.1.66) lomasakassapa- (jā. 1.9.60 ādayo) haritacajātaka- (jā. 1.9.40 ādayo) saṅkappajātakādīni (jā. 1.3.1 ādayo) ca kathetabbāni. Eko pana lābhasakkāraṃ uppādetvā appamāde ṭhatvā kalyāṇakammaṃ karoti, tassa so yaso sukkapakkhe cando viya vaḍḍhati, tasmā tvaṃ, mahārāja, appamatto payogasampattiyā ṭhatvā dhammena rajjaṃ kārento tava uppannaṃ yasaṃ anurakkhāhīti.

Jānāhīti bhaṇḍāgārikakammādīnaṃ karaṇatthaṃ upadhārehi. Anakkhākitaveti anakkhe akitave ajutakare ceva akerāṭike ca . Asoṇḍeti pūvasurāgandhamālāsoṇḍabhāvarahite. Avināsaketi tava santakānaṃ dhanadhaññādīnaṃ avināsake. Yoti yo amacco. Yañcevāti yañca te ghare dhanaṃ siyā, taṃ rakkheyya. Sūtovāti rathasārathi viya. Yathā sārathi visamamagganivāraṇatthaṃ asse saṅgaṇhanto rathaṃ saṅgaṇheyya, evaṃ yo saha bhogehi taṃ rakkhituṃ sakkoti, so te amacco nāma tādisaṃ saṅgahetvā bhaṇḍāgārikādikiccāni kāraye.

Susaṅgahitantajanoti, tāta, yassa hi rañño attano antojano attano valañjanakaparijano ca dānādīhi asaṅgahito hoti, tassa antonivesane suvaṇṇahiraññādīni tesaṃ asaṅgahitamanussānaṃ vasena nassanti, antojanā bahi gacchanti, tasmā tvaṃ suṭṭhusaṅgahitaantojano hutvā 『『ettakaṃ nāma me vitta』』nti sayaṃ attano dhanaṃ avekkhitvā 『『asukaṭṭhāne nāma nidhiṃ nidhema, asukassa iṇaṃ demā』』ti idaṃ ubhayampi na kare parapattiyā, parapattiyāpi tvaṃ mā kari, sabbaṃ attapaccakkhameva kareyyāsīti vadati.

Āyaṃ vayanti tato uppajjanakaṃ āyañca tesaṃ tesaṃ dātabbaṃ vayañca sayameva jāneyyāsīti. Katākatanti saṅgāme vā navakamme vā aññesu vā kiccesu 『『iminā idaṃ nāma mayhaṃ kataṃ, iminā na kata』』nti etampi sayameva jāneyyāsi, mā parapattiyo hohi. Niggaṇheti, tāta, rājā nāma sandhicchedādikārakaṃ niggahārahaṃ ānetvā dassitaṃ upaparikkhitvā sodhetvā porāṇakarājūhi ṭhapitadaṇḍaṃ oloketvā dosānurūpaṃ niggaṇheyya. Paggaṇheti yo pana paggahāraho hoti, abhinnassa vā parabalassa bhedetā, bhinnassa vā sakabalassa ārādhako, aladdhassa vā rajjassa āharako, laddhassa vā thāvarakārako, yena vā pana jīvitaṃ dinnaṃ hoti, evarūpaṃ paggahārahaṃ paggahetvā mahantaṃ sakkārasammānaṃ kareyya. Evaṃ hissa kiccesu aññepi uraṃ datvā kattabbaṃ karissanti.

Jānapadanti janapadavāsīnaṃ atthaṃ sayaṃ attapaccakkheneva anusāsa. Adhammikā yuttāti adhammikā tattha tattha niyuttā āyuttakā lañjaṃ gahetvā vinicchayaṃ bhindantā tava dhanañca raṭṭhañca mā nāsayuṃ. Iminā kāraṇena appamatto hutvā sayameva anusāsa. Vegenāti sahasā atuletvā atīretvā. Vegasāti atuletvā atīretvā chandādivasena sahasā kataṃ kammañhi na sādhu na sundaraṃ. Kiṃkāraṇā? Tādisañhi katvā mando pacchā vippaṭisāravasena idha loke apāyadukkhaṃ anubhavanto paraloke ca anutappati. Ayaṃ panettha attho 『『isīnamantaraṃ katvā, bharurājāti me suta』』nti bharujātakena (jā. 1.2.125-126) dīpetabbo .

Mā te adhisare muñca, subāḷhamadhikopitanti, tāta, tava hadayaṃ kusalaṃ adhisaritvā atikkamitvā pavatte paresaṃ akusalakamme suṭṭhu bāḷhaṃ adhikopitaṃ kujjhāpitaṃ hutvā mā muñca, mā patiṭṭhāyatūti attho. Idaṃ vuttaṃ hoti – tāta, yadā te vinicchaye ṭhitassa iminā puriso vā hato sandhi vā chinnoti coraṃ dassenti, tadā te paresaṃ vacanehi suṭṭhu kopitampi hadayaṃ kodhavasena mā muñca, apariggahetvā mā daṇḍaṃ paṇehi. Kiṃkāraṇā? Acorampi hi 『『coro』』ti gahetvā ānenti, tasmā akujjhitvā ubhinnaṃ attapaccatthikānaṃ kathaṃ sutvā suṭṭhu sodhetvā attapaccakkhena tassa corabhāvaṃ ñatvā paveṇiyā ṭhapitadaṇḍavasena kattabbaṃ karohi. Raññā hi uppannepi kodhe hadayaṃ sītalaṃ akatvā kammaṃ na kātabbaṃ. Yadā panassa hadayaṃ nibbutaṃ hoti mudukaṃ, tadā vinicchayakammaṃ kātabbaṃ. Pharuse hi citte pakkuthite udake mukhanimittaṃ viya kāraṇaṃ na paññāyati. Kodhasā hīti, tāta, kodhena hi bahūni phītāni rājakulāni akulabhāvaṃ gatāni mahāvināsameva pattānīti. Imassa panatthassa dīpanatthaṃ khantivādijātaka- (jā. 1.4.49 ādayo) nāḷikerarājavatthusahassabāhuajjunavatthuādīni kathetabbāni.

Mā, tāta, issaromhīti, anatthāya patārayīti, tāta, 『『ahaṃ pathavissaro』』ti mā mahājanaṃ kāyaduccaritādianatthāya patārayi mā otārayi, yathā taṃ anatthaṃ samādāya vattati, mā evamakāsīti attho. Mā te āsīti, tāta, tava vijite manussajātikānaṃ vā tiracchānajātikānaṃ vā itthipurisānaṃ dukhudrayo dukkhuppatti mā āsi. Yathā hi adhammikarājūnaṃ vijite manussā kāyaduccaritādīni katvā niraye uppajjanti, tava raṭṭhavāsīnaṃ taṃ dukkhaṃ yathā na hoti, tathā karohīti attho.

Apetalomahaṃsassāti attānuvādādibhayehi nibbhayassa. Iminā imaṃ dasseti – tāta, yo rājā kismiñci āsaṅkaṃ akatvā attano kāmameva anussarati, chandavasena yaṃ yaṃ icchati, taṃ taṃ karoti, vissaṭṭhayaṭṭhi viya andho niraṅkuso viya ca caṇḍahatthī hoti, tassa sabbe bhogā vinassanti, tassa taṃ bhogabyasanaṃ aghaṃ dukkhanti vuccati.

Tattheva te vattapadāti purimanayeneva yojetabbaṃ. Dakkhassudānīti, tāta, tvaṃ imaṃ anusāsaniṃ sutvā idāni dakkho analaso puññānaṃ karaṇena puññakaro surādipariharaṇena. Asoṇḍo diṭṭhadhammikasamparāyikassa atthassa avināsanena avināsako bhaveyyāsīti. Sīlavāssūti sīlavā ācārasampanno bhava, dasasu rājadhammesu patiṭṭhāya rajjaṃ kārehi. Dussīlo vinipātikoti dussīlo hi, mahārāja, attānaṃ niraye vinipātento vinipātiko nāma hotīti.

Evaṃ kuṇḍalinīpi ekādasahi gāthāhi dhammaṃ desesi. Rājā tuṭṭho amacce āmantetvā pucchi – 『『bhonto! Amaccā mama dhītāya kuṇḍaliniyā evaṃ kathayamānāya kena kattabbaṃ kiccaṃ kata』』nti. Bhaṇḍāgārikena, devāti. 『『Tena hissā bhaṇḍāgārikaṭṭhānaṃ dammī』』ti kuṇḍaliniṃ ṭhānantare ṭhapesi. Sā tato paṭṭhāya bhaṇḍāgārikaṭṭhāne ṭhatvā pitu kammaṃ akāsīti.

Kuṇḍalinipañho niṭṭhito.

Puna rājā katipāhaccayena purimanayeneva jambukapaṇḍitassa santikaṃ dūtaṃ pesetvā sattame divase tattha gantvā sampattiṃ anubhavitvā paccāgato tattheva maṇḍapamajjhe nisīdi. Amacco jambukapaṇḍitaṃ kañcanabhaddapīṭhe nisīdāpetvā pīṭhaṃ sīsenādāya āgacchi. Paṇḍito pitu aṅke nisīditvā kīḷitvā gantvā kañcanapīṭheyeva nisīdi. Atha naṃ rājā pañhaṃ pucchanto gāthamāha –

26.

『『Apucchimha kosiyagottaṃ, kuṇḍaliniṃ tatheva ca;

Tvaṃ dāni vadehi jambuka, balānaṃ balamuttama』』nti.

Tassattho – tāta, jambuka, ahaṃ tava bhātaraṃ kosiyagottaṃ vessantaraṃ bhaginiñca te kuṇḍaliniṃ rājadhammaṃ apucchiṃ, te attano balena kathesuṃ, yathā pana te pucchiṃ, tatheva idāni, putta jambuka, taṃ pucchāmi, tvaṃ me rājadhammañca balānaṃ uttamaṃ balañca kathehīti.

Evaṃ rājā mahāsattaṃ pañhaṃ pucchanto aññesaṃ pucchitaniyāmena apucchitvā visesetvā pucchi. Athassa paṇḍito 『『tena hi, mahārāja, ohitasoto suṇāhi, sabbaṃ te kathessāmī』』ti pasāritahatthe sahassatthavikaṃ ṭhapento viya dhammadesanaṃ ārabhi –

27.

『『Balaṃ pañcavidhaṃ loke, purisasmiṃ mahaggate;

Tattha bāhubalaṃ nāma, carimaṃ vuccate balaṃ.

28.

『『Bhogabalañca dīghāvu, dutiyaṃ vuccate balaṃ;

Amaccabalañca dīghāvu, tatiyaṃ vuccate balaṃ.

29.

『『Abhijaccabalañceva, taṃ catutthaṃ asaṃsayaṃ;

Yāni cetāni sabbāni, adhigaṇhāti paṇḍito.

30.

『『Taṃ balānaṃ balaṃ seṭṭhaṃ, aggaṃ paññābalaṃ balaṃ;

Paññābalenupatthaddho, atthaṃ vindati paṇḍito.

31.

『『Api ce labhati mando, phītaṃ dharaṇimuttamaṃ;

Akāmassa pasayhaṃ vā, añño taṃ paṭipajjati.

32.

『『Abhijātopi ce hoti, rajjaṃ laddhāna khattiyo;

Duppañño hi kāsipati, sabbenapi na jīvati.

33.

『『Paññāva sutaṃ vinicchinī, paññā kittisilokavaḍḍhanī;

Paññāsahito naro idha, api dukkhe sukhāni vindati.

34.

『『Paññañca kho asussūsaṃ, na koci adhigacchati;

Bahussutaṃ anāgamma, dhammaṭṭhaṃ avinibbhujaṃ.

35.

『『Yo ca dhammavibhaṅgaññū, kāluṭṭhāyī atandito;

Anuṭṭhahati kālena, kammaphalaṃ tassijjhati.

36.

『『Anāyatanasīlassa, anāyatanasevino;

Na nibbindiyakārissa, sammadattho vipaccati.

37.

『『Ajjhattañca payuttassa, tathāyatanasevino;

Anibbindiyakārissa, sammadattho vipaccati.

38.

『『Yogappayogasaṅkhātaṃ, sambhatassānurakkhaṇaṃ;

Tāni tvaṃ tāta sevassu, mā akammāya randhayi;

Akammunā hi dummedho, naḷāgāraṃva sīdatī』』ti.

Tattha mahaggateti, mahārāja, imasmiṃ sattaloke mahajjhāsaye purise pañcavidhaṃ balaṃ hoti. Bāhubalanti kāyabalaṃ. Carimanti taṃ atimahantampi samānaṃ lāmakameva. Kiṃkāraṇā? Andhabālabhāvena. Sace hi kāyabalaṃ mahantaṃ nāma bhaveyya, vāraṇabalato laṭukikāya balaṃ khuddakaṃ bhaveyya, vāraṇabalaṃ pana andhabālabhāvena maraṇassa paccayaṃ jātaṃ, laṭukikā attano ñāṇakusalatāya vāraṇaṃ jīvitakkhayaṃ pāpesi. Imasmiṃ panatthe 『『na heva sabbattha balena kiccaṃ, balañhi bālassa vadhāya hotī』』ti suttaṃ (jā. 1.5.42) āharitabbaṃ.

Bhogabalanti upatthambhanavasena sabbaṃ hiraññasuvaṇṇādi upabhogajātaṃ bhogabalaṃ nāma, taṃ kāyabalato mahantataraṃ. Amaccabalanti abhejjamantassa sūrassa suhadayassa amaccamaṇḍalassa atthitā, taṃ balaṃ saṅgāmasūratāya purimehi balehi mahantataraṃ. Abhijaccabalanti tīṇi kulāni atikkamitvā khattiyakulavasena jātisampatti , taṃ itarehi balehi mahantataraṃ. Jātisampannā eva hi sujjhanti, na itareti. Yāni cetānīti yāni ca etāni cattāripi balāni paṇḍito paññānubhāvena adhigaṇhāti abhibhavati, taṃ sabbabalānaṃ paññābalaṃ seṭṭhanti ca agganti ca vuccati. Kiṃkāraṇā? Tena hi balena upatthaddho paṇḍito atthaṃ vindati, vuḍḍhiṃ pāpuṇāti . Tadatthajotanatthaṃ 『『puṇṇaṃ nadiṃ yena ca peyyamāhū』』ti puṇṇanadījātakañca (jā. 1.2.127 ādayo) sirīkāḷakaṇṇipañhaṃ pañcapaṇḍitapañhañca sattubhastajātaka- (jā. 1.7.46 ādayo) sambhavajātaka- (jā. 1.16.138 ādayo) sarabhaṅgajātakādīni (jā. 2.17.50 ādayo) ca kathetabbāni.

Mandoti mandapañño bālo. Phītanti, tāta, mandapañño puggalo sattaratanapuṇṇaṃ cepi uttamaṃ dharaṇiṃ labhati, tassa anicchamānasseva pasayhakāraṃ vā pana katvā añño paññāsampanno taṃ paṭipajjati. Mando hi laddhaṃ yasaṃ rakkhituṃ kulasantakaṃ vā pana paveṇiāgatampi rajjaṃ adhigantuṃ na sakkoti. Tadatthajotanatthaṃ 『『addhā pādañjalī sabbe, paññāya atirocatī』』ti pādañjalījātakaṃ (jā. 1.2.194-195) kathetabbaṃ. Laddhānāti jātisampattiṃ nissāya kulasantakaṃ rajjaṃ labhitvāpi. Sabbenapīti tena sakalenapi rajjena na jīvati, anupāyakusalatāya duggatova hotīti.

Evaṃ mahāsatto ettakena ṭhānena apaṇḍitassa aguṇaṃ kathetvā idāni paññaṃ pasaṃsanto 『『paññā』』tiādimāha. Tattha sutanti sutapariyatti. Tañhi paññāva vinicchinati. Kittisilokavaḍḍhanīti kittighosassa ca lābhasakkārassa ca vaḍḍhanī. Dukkhe sukhāni vindatīti dukkhe uppannepi nibbhayo hutvā upāyakusalatāya sukhaṃ paṭilabhati. Tadatthadīpanatthaṃ –

『『Yassete caturo dhammā, vānarinda yathā tava』』. (jā. 1.1.57);

Alametehi ambehi, jambūhi panasehi cā』』ti. (jā. 1.2.115) –

Ādīni jātakāni kathetabbāni.

Asussūsanti paṇḍitapuggale apayirupāsanto assuṇanto. Dhammaṭṭhanti sabhāvakāraṇe ṭhitaṃ bahussutaṃ anāgamma taṃ asaddahanto. Avinibbhujanti atthānatthaṃ kāraṇākāraṇaṃ anogāhanto atīrento na koci paññaṃ adhigacchati, tātāti.

Dhammavibhaṅgaññūti dasakusalakammapathavibhaṅgakusalo. Kāluṭṭhāyīti vīriyaṃ kātuṃ yuttakāle vīriyassa kārako. Anuṭṭhahatīti tasmiṃ tasmiṃ kāle taṃ taṃ kiccaṃ karoti. Tassāti tassa puggalassa kammaphalaṃ samijjhati nipphajjati. Anāyatanasīlassāti anāyatanaṃ vuccati lābhayasasukhānaṃ anākaro dussīlyakammaṃ, taṃsīlassa tena dussīlyakammena samannāgatassa, anāyatanabhūtameva dussīlapuggalaṃ sevantassa, kusalassa kammassa karaṇakāle nibbindiyakārissa nibbinditvā ukkaṇṭhitvā karontassa evarūpassa, tāta, puggalassa kammānaṃ attho sammā na vipaccati na sampajjati, tīṇi kulaggāni ca cha kāmasaggāni ca na upanetīti attho. Ajjhattañcāti attano niyakajjhattaṃ aniccabhāvanādivasena payuttassa. Tathāyatanasevinoti tatheva sīlavante puggale sevamānassa. Vipaccatīti sampajjati mahantaṃ yasaṃ deti.

Yogappayogasaṅkhātanti yoge yuñjitabbayuttake kāraṇe payogakoṭṭhāsabhūtaṃ paññaṃ. Sambhatassāti rāsikatassa dhanassa anurakkhaṇaṃ. Tāni tvanti etāni ca dve purimāni ca mayā vuttakāraṇāni sabbāni, tāta, tvaṃ sevassu, mayā vuttaṃ ovādaṃ hadaye katvā attano ghare dhanaṃ rakkha. Mā akammāya randhayīti ayuttena akāraṇena mā randhayi, taṃ dhanaṃ mā jhāpayi mā nāsayi. Kiṃkāraṇā? Akammunā hīti ayuttakammakaraṇena dummedho puggalo sakaṃ dhanaṃ nāsetvā pacchā duggato. Naḷāgāraṃva sīdatīti yathā naḷāgāraṃ mūlato paṭṭhāya jīramānaṃ appatiṭṭhaṃ patati, evaṃ akāraṇena dhanaṃ nāsetvā apāyesu nibbattatīti.

Evampi bodhisatto ettakena ṭhānena pañca balāni vaṇṇetvā paññābalaṃ ukkhipitvā candamaṇḍalaṃ nīharanto viya kathetvā idāni dasahi gāthāhi rañño ovādaṃ dento āha –

39.

『『Dhammaṃ cara mahārāja, mātāpitūsu khattiya;

Idha dhammaṃ caritvāna, rāja saggaṃ gamissasi.

40.

『『Dhammaṃ cara mahārāja, puttadāresu khattiya;

Idha dhammaṃ caritvāna, rāja saggaṃ gamissasi.

41.

『『Dhammaṃ cara mahārāja, mittāmaccesu khattiya;

Idha dhammaṃ caritvāna, rāja saggaṃ gamissasi.

42.

『『Dhammaṃ cara mahārāja, vāhanesu balesu ca;

Idha dhammaṃ caritvāna, rāja saggaṃ gamissasi.

43.

『『Dhammaṃ cara mahārāja, gāmesu nigamesu ca;

Idha dhammaṃ caritvāna, rāja saggaṃ gamissasi.

44.

『『Dhammaṃ cara mahārāja, raṭṭhe janapadesu ca;

Idha dhammaṃ caritvāna, rāja saggaṃ gamissasi.

45.

『『Dhammaṃ cara mahārāja, samaṇe brāhmaṇesu ca;

Idha dhammaṃ caritvāna, rāja saggaṃ gamissasi.

46.

『『Dhammaṃ cara mahārāja, migapakkhīsu khattiya;

Idha dhammaṃ caritvāna, rāja saggaṃ gamissasi.

47.

『『Dhammaṃ cara mahārāja, dhammo ciṇṇo sukhāvaho;

Idha dhammaṃ caritvāna, rāja saggaṃ gamissasi.

48.

『『Dhammaṃ cara mahārāja, saindā devā sabrahmakā;

Suciṇṇena divaṃ pattā, mā dhammaṃ rāja pāmado』』ti.

Tattha paṭhamagāthāya tāva idha dhammanti mātāpitupaṭṭhānadhammaṃ. Taṃ kālasseva vuṭṭhāya mātāpitūnaṃ mukhodakadantakaṭṭhadānamādiṃ katvā sabbasarīrakiccapariharaṇaṃ karontova pūrehīti vadati. Puttadāresūti puttadhītaro tāva pāpā nivāretvā kalyāṇe nivesento sippaṃ uggaṇhāpento vayappattakāle patirūpakulavaṃsena āvāhavivāhaṃ karonto samaye dhanaṃ dento puttesu dhammaṃ carati nāma, bhariyaṃ sammānento anavamānento anaticaranto issariyaṃ vossajjento alaṅkāraṃ anuppadento dāresu dhammaṃ carati nāma. Mittāmaccesūti mittāmacce catūhi saṅgahavatthūhi saṅgaṇhanto avisaṃvādento etesu dhammaṃ carati nāma. Vāhanesu balesu cāti hatthiassādīnaṃ vāhanānaṃ balakāyassa ca dātabbayuttakaṃ dento sakkāraṃ karonto hatthiassādayo mahallakakāle kammesu ayojento tesu dhammaṃ carati nāma.

Gāmesu nigamesu cāti gāmanigamavāsino daṇḍabalīhi apīḷentova tesu dhammaṃ carati nāma. Raṭṭhe janapadesu cāti raṭṭhañca janapadañca akāraṇena kilamento hitacittaṃ apaccupaṭṭhapento tattha adhammaṃ carati nāma, apīḷento pana hitacittena pharanto tattha dhammaṃ carati nāma. Samaṇe brāhmaṇesu cāti tesaṃ cattāro paccaye dentova tesu dhammaṃ carati nāma. Migapakkhīsūti sabbacatuppadasakuṇānaṃ abhayaṃ dento tesu dhammaṃ carati nāma. Dhammo ciṇṇoti sucaritadhammo ciṇṇo. Sukhāvahoti tīsu kulasampadāsu chasu kāmasaggesu sukhaṃ āvahati. Suciṇṇenāti idha ciṇṇena kāyasucaritādinā suciṇṇena. Divaṃ pattāti devalokabrahmalokasaṅkhātaṃ divaṃ gatā, tattha dibbasampattilābhino jātā. Mā dhammaṃ rāja pāmadoti tasmā tvaṃ, mahārāja, jīvitaṃ jahantopi dhammaṃ mā pamajjīti.

Evaṃ dasa dhammacariyagāthāyo vatvā uttaripi ovadanto osānagāthamāha –

49.

『『Tattheva te vattapadā, esāva anusāsanī;

Sappaññasevī kalyāṇī, samattaṃ sāma taṃ vidū』』ti.

Tattha tattheva te vattapadāti idaṃ purimanayeneva yojetabbaṃ. Sappaññasevī kalyāṇī, samattaṃ sāma taṃ vidūti, mahārāja, taṃ mayā vuttaṃ ovādaṃ tvaṃ niccakālaṃ sappaññapuggalasevī kalyāṇaguṇasamannāgato hutvā samattaṃ paripuṇṇaṃ sāmaṃ vidū attapaccakkhatova jānitvā yathānusiṭṭhaṃ paṭipajjāti.

Evaṃ mahāsatto ākāsagaṅgaṃ otārento viya buddhalīḷāya dhammaṃ desesi. Mahājano mahāsakkāraṃ akāsi, sādhukārasahassāni adāsi. Rājā tuṭṭho amacce āmantetvā pucchi – 『『bhonto! Amaccā mama puttena taruṇajambuphalasamānatuṇḍena jambukapaṇḍitena evaṃ kathentena kena kattabbaṃ kiccaṃ kata』』nti. Senāpatinā, devāti. 『『Tena hissa senāpatiṭṭhānaṃ dammī』』ti jambukaṃ ṭhānantare ṭhapesi. So tato paṭṭhāya senāpatiṭṭhāne ṭhatvā pitu kammāni akāsi. Tiṇṇaṃ sakuṇānaṃ mahanto sakkāro ahosi. Tayopi janā rañño atthañca dhammañca anusāsiṃsu. Mahāsattassovāde ṭhatvā rājā dānādīni puññāni katvā saggaparāyaṇo ahosi. Amaccā rañño sarīrakiccaṃ katvā sakuṇānaṃ ārocetvā 『『sāmi, jambukasakuṇa rājā tumhākaṃ chattaṃ ussāpetabbaṃ akāsī』』ti vadiṃsu. Mahāsatto 『『na mayhaṃ rajjenattho, tumhe appamattā rajjaṃ kārethā』』ti mahājanaṃ sīlesu patiṭṭhāpetvā 『『evaṃ vinicchayaṃ pavatteyyāthā』』ti vinicchayadhammaṃ suvaṇṇapaṭṭe likhāpetvā araññaṃ pāvisi. Tassovādo cattālīsa vassasahassāni pavattati.

Satthā rañño ovādavasena imaṃ dhammadesanaṃ desetvā jātakaṃ samodhānesi 『『tadā rājā ānando ahosi, kuṇḍalinī uppalavaṇṇā, vessantaro sāriputto, jambukasakuṇo pana ahameva ahosi』』nti.

Tesakuṇajātakavaṇṇanā paṭhamā.

[522] 2. Sarabhaṅgajātakavaṇṇanā

Alaṅkatākuṇḍalino suvatthāti idaṃ satthā veḷuvane viharanto mahāmoggallānattherassa parinibbānaṃ ārabbha kathesi. Sāriputtatthero tathāgataṃ jetavane viharantaṃ attano parinibbānaṃ anujānāpetvā gantvā nāḷakagāmake jātovarake parinibbāyi. Tassa parinibbutabhāvaṃ sutvā satthā rājagahaṃ gantvā veḷuvane vihāsi. Tadā mahāmoggallānatthero isigilipasse kāḷasilāyaṃ viharati. So pana iddhibalena koṭippattabhāvena devalokacārikañca ussadanirayacārikañca gacchati. Devaloke buddhasāvakānaṃ mahantaṃ issariyaṃ disvā ussadanirayesu ca titthiyasāvakānaṃ mahantaṃ dukkhaṃ disvā manussalokaṃ āgantvā 『『asuko upāsako asukā ca upāsikā asukasmiṃ nāma devaloke nibbattitvā mahāsampattiṃ anubhavanti, titthiyasāvakesu asuko ca asukā ca nirayādīsu asukaapāye nāma nibbattā』』ti manussānaṃ kathesi. Manussā sāsane pasīdanti, titthiye parivajjenti. Buddhasāvakānaṃ sakkāro mahanto ahosi, titthiyānaṃ parihāyati.

Te there āghātaṃ bandhitvā 『『imasmiṃ jīvante amhākaṃ upaṭṭhākā bhijjanti, sakkāro ca parihāyati, mārāpessāma na』』nti therassa māraṇatthaṃ samaṇaguttakassa nāma corassa sahassaṃ adaṃsu. So 『『theraṃ māressāmī』』ti mahantena parivārena saddhiṃ kāḷasilaṃ agamāsi. Thero taṃ āgacchantaṃ disvāva iddhiyā uppatitvā pakkāmi. Coro taṃ divasaṃ theraṃ adisvā nivattitvā punadivasepīti cha divase agamāsi. Theropi tatheva iddhiyā pakkāmi. Sattame pana divase therassa pubbe kataṃ aparāpariyavedanīyakammaṃ okāsaṃ labhi. So kira pubbe bhariyāya vacanaṃ gahetvā mātāpitaro māretukāmo yānakena araññaṃ netvā corānaṃ uṭṭhitākāraṃ katvā mātāpitaro pothesi pahari. Te cakkhudubbalatāya rūpadassanarahitā taṃ attano puttaṃ asañjānantā 『『corā eva ete』』ti saññāya, 『『tāta, asukā nāma corā no ghātenti, tvaṃ paṭikkamāhī』』ti tassevatthāya parideviṃsu. So cintesi – 『『ime mayā pothiyamānāpi mayhaṃ yevatthāya paridevanti, ayuttaṃ kammaṃ karomī』』ti. Atha ne assāsetvā corānaṃ palāyanākāraṃ dassetvā tesaṃ hatthapāde sambāhitvā 『『amma , tātā, mā bhāyittha, corā palātā』』ti vatvā puna attano gehameva ānesi. Taṃ kammaṃ ettakaṃ kālaṃ okāsaṃ alabhitvā bhasmapaṭicchanno aṅgārarāsi viya ṭhatvā imaṃ antimasarīraṃ upadhāvitvā gaṇhi. Yathā hi pana sunakhaluddakena migaṃ disvā sunakho vissajjito migaṃ anubandhitvā yasmiṃ ṭhāne pāpuṇāti, tasmiṃyeva gaṇhāti, evaṃ idaṃ kammaṃ yasmiṃ ṭhāne okāsaṃ labhati, tasmiṃ vipākaṃ deti, tena mutto nāma natthi.

Thero attanā katakammassa ākaḍḍhitabhāvaṃ ñatvā na apagacchi. Thero tassa nissandena ākāse uppatituṃ nāsakkhi. Nandopanandadamanasamatthavejayantakampanasamatthāpissa iddhi kammabalena dubbalataṃ pattā. Coro theraṃ gahetvā therassa aṭṭhīni taṇḍulakaṇamattāni karonto bhinditvā sañcuṇṇetvā palālapiṭṭhikakaraṇaṃ nāma katvā 『『mato』』ti saññāya ekasmiṃ gumbapiṭṭhe khipitvā saparivāro pakkāmi. Thero satiṃ paṭilabhitvā 『『satthāraṃ passitvā parinibbāyissāmī』』ti cintetvā sarīraṃ jhānaveṭhanena veṭhetvā thiraṃ katvā ākāsaṃ uppatitvā ākāsena satthu santikaṃ gantvā satthāraṃ vanditvā 『『bhante, āyusaṅkhāro me ossaṭṭho, parinibbāyissāmī』』ti āha. 『『Parinibbāyissasi, moggallāna』』āti. 『『Āma, bhante』』ti. 『『Kattha gantvā parinibbāyissasī』』ti. 『『Kāḷasilāpaṭṭe, bhante』』ti. Tena hi, moggallāna, dhammaṃ mayhaṃ kathetvā yāhi, tādisassa sāvakassa idāni dassanaṃ natthīti. So 『『evaṃ karissāmi, bhante』』ti satthāraṃ vanditvā tālappamāṇaṃ ākāse uppatitvā parinibbānadivase sāriputtatthero viya nānappakārā iddhiyo katvā dhammaṃ kathetvā satthāraṃ vanditvā kāḷasilāyaṃ aṭaviyaṃ parinibbāyi.

Taṅkhaṇaññeva cha devalokā ekakolāhalā ahesuṃ, 『『amhākaṃ kira ācariyo parinibbuto』』ti dibbagandhamālāvāsadhūmacandanacuṇṇāni ceva nānādārūni ca gahetvā āgamiṃsu, ekūnasataratanacandanacitakā ahosi. Satthā therassa santike ṭhatvā sarīranikkhepaṃ kāresi. Āḷāhanassa samantato yojanamatte padese pupphavassaṃ vassi. Devānaṃ antare manussā, manussānaṃ antare devā ahesuṃ. Yathākkamena devānaṃ antare yakkhā tiṭṭhanti, yakkhānaṃ antare gandhabbā tiṭṭhanti, gandhabbānaṃ antare nāgā tiṭṭhanti, nāgānaṃ antare venateyyā tiṭṭhanti, venateyyānaṃ antare kinnarā tiṭṭhanti, kinnarānaṃ antare chattā tiṭṭhanti, chattānaṃ antare suvaṇṇacāmarā tiṭṭhanti, tesaṃ antare dhajā tiṭṭhanti, tesaṃ antare paṭākā tiṭṭhanti. Satta divasāni sādhukīḷaṃ kīḷiṃsu. Satthā therassa dhātuṃ gāhāpetvā veḷuvanadvārakoṭṭhake cetiyaṃ kārāpesi. Tadā bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ 『『āvuso, sāriputtatthero tathāgatassa santike aparinibbutattā buddhānaṃ santikā mahantaṃ sammānaṃ na labhi, moggallānatthero pana buddhānaṃ samīpe parinibbutattā mahāsammānaṃ labhī』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, idāneva moggallāno mama santikā sammānaṃ labhati, pubbepi labhiyevā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto purohitassa brāhmaṇiyā kucchimhi paṭisandhiṃ gaṇhitvā dasamāsaccayena paccūsasamaye mātukucchito nikkhami. Tasmiṃ khaṇe dvādasayojanike bārāṇasinagare sabbāvudhāni pajjaliṃsu. Purohito puttassa jātakkhaṇe bahi nikkhamitvā ākāsaṃ olokento nakkhattayogaṃ disvā 『『iminā nakkhattena jātattā eso kumāro sakalajambudīpe dhanuggahānaṃ aggo bhavissatī』』ti ñatvā kālasseva rājakulaṃ gantvā rājānaṃ sukhasayitabhāvaṃ pucchi. 『『Kuto me, ācariya, sukhaṃ, ajja sakalanivesane āvudhāni pajjalitānī』』ti vutte 『『mā bhāyi, deva, na tumhākaṃ nivesaneyeva, sakalanagarepi pajjaliṃsuyeva, ajja amhākaṃ gehe kumārassa jātattā evaṃ ahosī』』ti. 『『Ācariya, evaṃ jātakumārassa pana kiṃ bhavissatī』』ti? 『『Na kiñci, mahārāja, so pana sakalajambudīpe dhanuggahānaṃ aggo bhavissatī』』ti. 『『Sādhu, ācariya, tena hi naṃ paṭijaggitvā vayappattakāle amhākaṃ dasseyyāsī』』ti vatvā khīramūlaṃ tāva sahassaṃ dāpesi. Purohito taṃ gahetvā nivesanaṃ gantvā brāhmaṇiyā datvā puttassa nāmaggahaṇadivase jātakkhaṇe āvudhānaṃ pajjalitattā 『『jotipālo』』tissa nāmaṃ akāsi.

So mahantena parivārena vaḍḍhamāno soḷasavassakāle uttamarūpadharo ahosi. Athassa pitā sarīrasampattiṃ oloketvā sahassaṃ datvā, 『『tāta, takkasilaṃ gantvā disāpāmokkhassa ācariyassa santike sippaṃ uppaṇhāhī』』ti āha. So 『『sādhū』』ti sampaṭicchitvā ācariyabhāgaṃ gahetvā mātāpitaro vanditvā tattha gantvā sahassaṃ datvā sippaṃ paṭṭhapetvā sattāheneva nipphattiṃ pāpuṇi. Athassa ācariyo tussitvā attano santakaṃ khaggaratanaṃ sandhiyuttaṃ meṇḍakasiṅgadhanuṃ sandhiyuttaṃ tūṇīraṃ attano sannāhakañcukaṃ uṇhīsañca datvā 『『tāta jotipola, ahaṃ mahallako, idāni tvaṃ ime māṇavake sikkhāpehī』』ti pañcasatamāṇavakepi tasseva niyyādesi. Bodhisatto sabbaṃ upakaraṇaṃ gahetvā ācariyaṃ vanditvā bārāṇasimeva āgantvā mātāpitaro vanditvā aṭṭhāsi. Atha naṃ vanditvā ṭhitaṃ pitā avoca 『『uggahitaṃ te, tāta, sippa』』nti. 『『Āma, tātā』』ti. So tassa vacanaṃ sutvā rājakulaṃ gantvā 『『putto me , deva, sippaṃ sikkhitvā āgato, kiṃ karotū』』ti āha. 『『Ācariya, amhe upaṭṭhahatū』』ti. 『『Paribbayamassa jānātha, devā』』ti. 『『So devasikaṃ sahassaṃ labhatū』』ti. So 『『sādhū』』ti sampaṭicchitvā gehaṃ gantvā kumāraṃ pakkosāpetvā 『『tāta, rājānaṃ upaṭṭhahā』』ti āha. So tato paṭṭhāya devasikaṃ sahassaṃ labhitvā rājānaṃ upaṭṭhahi.

Rājapādamūlikā ujjhāyiṃsu – 『『mayaṃ jotipālena katakammaṃ na passāma, devasikaṃ sahassaṃ gaṇhāti, mayamassa sippaṃ passitukāmā』』ti. Rājā tesaṃ vacanaṃ sutvā purohitassa kathesi. Purohito 『『sādhu, devā』』ti puttassārocesi. So 『『sādhu, tāta, ito sattame divase dassessāmi sippaṃ, apica rājā attano vijite dhanuggahe sannipātāpetū』』ti āha. Purohito gantvā rañño tamatthaṃ ārocesi. Rājā nagare bheriṃ carāpetvā dhanuggahe sannipātāpesi. Saṭṭhisahassā dhanuggahā sannipatiṃsu. Rājā tesaṃ sannipatitabhāvaṃ ñatvā 『『nagaravāsino jotipālassa sippaṃ passantū』』ti nagare bheriṃ carāpetvā rājaṅgaṇaṃ sajjāpetvā mahājanaparivuto pallaṅkavare nisīditvā dhanuggahe pakkosāpetvā 『『jotipālo āgacchatū』』ti pesesi. So ācariyena dinnāni dhanutūṇīrasannāhakañcukauṇhīsāni nivāsanantare ṭhapetvā khaggaṃ gāhāpetvā pakativesena rañño santikaṃ gantvā ekamantaṃ aṭṭhāsi.

Dhanuggahā 『『jotipālo kira dhanusippaṃ dassetuṃ āgato, dhanuṃ aggahetvā pana āgatattā amhākaṃ hatthato dhanuṃ gahetukāmo bhavissati , nāssa dassāmā』』ti katikaṃ kariṃsu. Rājā jotipālaṃ āmantetvā 『『sippaṃ dassehī』』ti āha. So sāṇiṃ parikkhipāpetvā antosāṇiyaṃ ṭhito sāṭakaṃ apanetvā sannāhakañcukaṃ pavesetvā uṇhīsaṃ sīse paṭimuñcitvā meṇḍakasiṅgadhanumhi pavālavaṇṇaṃ jiyaṃ āropetvā tūṇīraṃ piṭṭhe bandhitvā khaggaṃ vāmato katvā vajiraggaṃ nārācaṃ nakhapiṭṭhena parivattetvā sāṇiṃ vivaritvā pathaviṃ bhinditvā alaṅkatanāgakumāro viya nikkhamitvā gantvā rañño apacitiṃ dassetvā aṭṭhāsi. Taṃ disvā mahājanā vagganti nadanti apphoṭenti seḷenti. Rājā 『『dassehi, jotipāla, sippa』』nti āha. Deva, tumhākaṃ dhanuggahesu akkhaṇavedhivālavedhisaravedhisaddavedhino cattāro dhanuggahe pakkosāpehīti. Atha rājā pakkosāpesi.

Mahāsatto rājaṅgaṇe caturassaparicchedabbhantare maṇḍalaṃ katvā catūsu kaṇṇesu cattāro dhanuggahe ṭhapetvā ekekassa tiṃsa tiṃsa kaṇḍasahassāni dāpetvā ekekassa santike ekekaṃ kaṇḍadāyakaṃ ṭhapetvā sayaṃ vajiraggaṃ nārācaṃ gahetvā maṇḍalamajjhe ṭhatvā 『『mahārāja, ime cattāro dhanuggahā ekappahāreneva sare khipitvā maṃ vijjhantu, ahaṃ etehi khittakaṇḍāni nivāressāmī』』ti āha. Rājā 『『evaṃ karothā』』ti āṇāpesi. Dhanuggahā āhaṃsu, 『『mahārāja, mayaṃ akkhaṇavedhivālavedhisaravedhisaddavedhino, jotipālo taruṇadārako, na mayaṃ vijjhissāmā』』ti. Mahāsatto 『『sace sakkotha, vijjhatha ma』』nti āha. Te 『『sādhū』』ti sampaṭicchitvā ekappahāreneva kaṇḍāni khipiṃsu. Mahāsatto tāni nārācena paharitvā yathā vā tathā vā na pātesi, bodhikoṭṭhakaṃ pana parikkhipanto viya tālena tālaṃ, vālena vālaṃ, daṇḍakena daṇḍakaṃ, vājena vājaṃ anatikkamanto khipitvā saragabbhaṃ akāsi. Dhanuggahānaṃ kaṇḍāni khīṇāni. So tesaṃ kaṇḍakhīṇabhāvaṃ ñatvā saragabbhaṃ avināsentova uppatitvā gantvā rañño santike aṭṭhāsi. Mahājano unnādento vagganto apphoṭento seḷento accharaṃ paharanto mahākolāhalaṃ katvā vatthābharaṇādīni khipi. Evaṃ ekarāsibhūtaṃ aṭṭhārasakoṭisaṅkhyaṃ dhanaṃ ahosi.

Atha naṃ rājā pucchi – 『『kiṃ sippaṃ nāmetaṃ jotipālā』』ti? Sarapaṭibāhanaṃ nāma, devāti. Aññe etaṃ jānantā atthīti. Sakalajambudīpe maṃ ṭhapetvā añño natthi, devāti. Aparaṃ dassehi, tātāti. Deva, ete tāva catūsu kaṇṇesu ṭhatvā cattāropi janā maṃ vijjhituṃ na sakkhiṃsu, ahaṃ panete catūsu kaṇṇesu ṭhite ekeneva sarena vijjhissāmīti. Dhanuggahā ṭhātuṃ na ussahiṃsu. Mahāsatto catūsu kaṇṇesu catasso kadaliyo ṭhapāpetvā nārācapuṅkhe rattasuttakaṃ bandhitvā ekaṃ kadaliṃ sandhāya khipi. Nārāco taṃ kadaliṃ vijjhitvā tato dutiyaṃ, tato tatiyaṃ, tato catutthaṃ, tato paṭhamaṃ viddhameva vijjhitvā puna tassa hattheyeva patiṭṭhahi. Kadaliyo suttaparikkhittā aṭṭhaṃsu. Mahājano unnādasahassāni pavattesi. Rājā 『『kiṃ sippaṃ nāmetaṃ, tātā』』ti? Cakkaviddhaṃ nāma, devāti. Aparampi dassehi, tātāti. Mahāsatto saralaṭṭhiṃ nāma, sararajjuṃ nāma, saravedhiṃ nāma dassesi, sarapāsādaṃ nāma, sarasopānaṃ nāma, saramaṇḍapaṃ nāma, sarapākāraṃ nāma, sarapokkharaṇiṃ nāma akāsi, sarapadumaṃ nāma pupphāpesi, saravassaṃ nāma vassāpesi. Iti aññehi asādhāraṇāni imāni dvādasa sippāni dassetvā puna aññehi asādhāraṇeyeva satta mahākāye padālesi, aṭṭhaṅgulabahalaṃ udumbarapadaraṃ vijjhi, caturaṅgulabahalaṃ asanapadaraṃ, dvaṅgulabahalaṃ tambapaṭṭaṃ, ekaṅgulabahalaṃ ayapaṭṭaṃ, ekābaddhaṃ phalakasataṃ vinivijjhitvā palālasakaṭavālukasakaṭapadarasakaṭānaṃ purimabhāgena saraṃ khipitvā pacchābhāgena nikkhamāpesi, pacchābhāgena saraṃ khipitvā purimabhāgena nikkhamāpesi, udake catuusabhaṃ, thale aṭṭhausabhaṭṭhānaṃ kaṇḍaṃ pesesi. Vātiṅgaṇasaññāya usabhamattake vālaṃ vijjhi. Bodhisatto sare khipitvā ākāse sarapāsādādīni katvā puna ekena sarena te sare pātento bhaṅgavibhaṅge akāsīti 『『sarabhaṅgo』』ti nāma paññāto. Tassa ettakāni sippāni dassentasseva sūriyo atthaṅgato.

Athassa rājā senāpatiṭṭhānaṃ paṭijānitvā 『『jotipāla, ajja vikālo, sve tvaṃ senāpatiṭṭhānaṃ sakkāraṃ gaṇhissasi, kesamassuṃ kāretvā nhatvā ehī』』ti taṃ divasaṃ paribbayatthāya satasahassaṃ adāsi. Mahāsatto 『『iminā mayhaṃ attho natthī』』ti aṭṭhārasakoṭisaṅkhyaṃ dhanaṃ sāmikānaññeva datvā mahantena parivārena nhāyituṃ nadiṃ gantvā kesamassuṃ kāretvā nhatvā sabbālaṅkārappaṭimaṇḍito anopamāya siriyā nivesanaṃ pavisitvā nānaggarasabhojanaṃ bhuñjitvā sirisayanaṃ abhiruyha nipanno dve yāme sayitvā pacchimayāme pabuddho uṭṭhāya pallaṅkaṃ ābhujitvā sayanapiṭṭhe nisinnova attano sippassa ādimajjhapariyosānaṃ olokento 『『mama sippassa āditova paramāraṇaṃ paññāyati, majjhe kilesaparibhogo, pariyosāne nirayamhi paṭisandhi, pāṇātipāto kilesaparibhogesu ca adhimattappamādo niraye paṭisandhiṃ deti, raññā mayhaṃ mahantaṃ senāpatiṭṭhānaṃ dinnaṃ, mahantaṃ me issariyaṃ bhavissati, bhariyā ca puttadhītaro ca bahū bhavissanti. Kilesavatthu kho pana vepullagataṃ duccajaṃ hoti, idāneva nikkhamitvā ekakova araññaṃ pavisitvā isipabbajjaṃ pabbajituṃ yuttaṃ mayha』』nti mahāsayanato uṭṭhāya kañci ajānāpento pāsādā oruyha aggadvārena nikkhamitvā ekakova araññaṃ pavisitvā godhāvarinadītīre tiyojanikaṃ kapiṭṭhavanaṃ sandhāya pāyāsi.

Tassa nikkhantabhāvaṃ ñatvā sakko vissakammaṃ pakkosāpetvā 『『tāta, jātipālo abhinikkhamanaṃ nikkhanto, mahāsamāgamo bhavissati, godhāvarinadītīre kapiṭṭhavane assamaṃ māpetvā pabbajitaparikkhāre paṭiyādehī』』ti āha. So tathā akāsi. Mahāsatto taṃ ṭhānaṃ patvā ekapadikamaggaṃ disvā 『『pabbajitānaṃ vasanaṭṭhānena bhavitabba』』nti tena maggena tattha gantvā kañci apassanto paṇṇasālaṃ pavisitvā pabbajitaparikkhāre disvā 『『sakko devarājā mama nikkhantabhāvaṃ aññāsi maññe』』ti cintetvā sāṭakaṃ apanetvā rattavākaciraṃ nivāsetvā ca pārupitvā ca ajinacammaṃ ekaṃsagataṃ akāsi, jaṭāmaṇḍalaṃ bandhitvā khārikājaṃ aṃse katvā kattaradaṇḍaṃ gahetvā paṇṇasālato nikkhamitvā caṅkamaṃ āruyha katipayavāre aparāparaṃ caṅkamitvā pabbajjāsiriyā vanaṃ upasobhayamāno kasiṇaparikammaṃ katvā pabbajitato sattame divase aṭṭha samāpattiyo pañca abhiññāyo ca nibbattetvā uñchācariyāya vanamūlaphalāhāro ekakova vihāsi. Mātāpitaro mittasuhajjādayo ñātivaggāpissa taṃ apassantā rodantā paridevantā vicaranti.

Atheko vanacarako araññaṃ pavisitvā kapiṭṭhakaassamapade nisinnaṃ mahāsattaṃ disvā sañjānitvā gantvā tena saddhiṃ paṭisanthāraṃ katvā nagaraṃ gantvā tassa mātāpitūnaṃ ārocesi. Te rañño ārocayiṃsu. Rājā 『『etha naṃ passissāmā』』ti tassa mātāpitaro gahetvā mahājanaparivuto vanacarakena desitena maggena godhāvarinadītīraṃ pāpuṇi. Bodhisatto nadītīraṃ āgantvā ākāse nisinno dhammaṃ desetvā te sabbe assamapadaṃ pavesetvā tatrapi tesaṃ ākāse nisinnova kāmesu ādīnavaṃ pakāsetvā dhammaṃ desesi. Rājānaṃ ādiṃ katvā sabbeva pabbajiṃsu. Bodhisatto isigaṇaparivuto tattheva vasi. Athassa tattha vasanabhāvo sakalajambudīpe pākaṭo ahosi. Aññepi rājāno raṭṭhavāsīhi saddhiṃ āgantvā tassa santike pabbajiṃsu, samāgamo mahā ahosi. Anupubbena anekasatasahassaparisā ahesuṃ. Yo kāmavitakkaṃ vā byāpādavitakkaṃ vā vihiṃsāvitakkaṃ vā vitakketi, mahāsatto gantvā tassa purato ākāse nisīditvā dhammaṃ deseti, kasiṇaparikammaṃ ācikkhati. Tassovāde ṭhatvā aṭṭha samāpattiyo uppādetvā jhānanipphattiṃ pattā sālissaro meṇḍissaro pabbato kāḷadevilo kisavaccho anusisso nāradoti satta jeṭṭhantevāsino ahesuṃ. Aparabhāge kapiṭṭhakaassamo paripūri. Isigaṇassa vasanokāso nappahoti.

Atha mahāsatto sālissaraṃ āmantetvā 『『sālissara, ayaṃ assamo isigaṇassa nappahoti, tvaṃ imaṃ isigaṇaṃ gahetvā majjharañño vijite kalappacullakanigamaṃ upanissāya vasāhī』』ti āha. So 『『sādhū』』ti tassa vacanaṃ sampaṭicchitvā anekasahassaṃ isigaṇaṃ gahetvā gantvā tattha vāsaṃ kappesi. Manussesu āgantvā pabbajantesu puna assamo paripūri. Bodhisatto meṇḍissaraṃ āmantetvā, 『『meṇḍissara, tvaṃ imaṃ isigaṇaṃ ādāya suraṭṭhajanapadassa sīmantare sātodikā nāma nadī atthi, tassā tīre vasāhī』』ti uyyojesi, puna kapiṭṭhakaassamo paripūri. Etenupāyena tatiyavāre pabbataṃ āmantetvā 『『pabbata, tvaṃ mahāaṭaviyaṃ añjanapabbato nāma atthi, taṃ upanissāya vasāhī』』ti pesesi. Catutthavāre kāḷadevilaṃ āmantetvā 『『kāḷadevila, tvaṃ dakkhiṇapathe avantiraṭṭhe ghanaselapabbato nāma atthi, taṃ upanissāya vasāhī』』ti pesesi. Puna kapiṭṭhakaassamo paripūri, pañcasu ṭhānesu anekasatasahassaisigaṇo ahosi. Kisavaccho pana mahāsattaṃ āpucchitvā daṇḍakirañño vijite kumbhavatinagaraṃ nāma atthi, taṃ upanissāya uyyāne vihāsi. Nārado majjhimadese añjanagirināmake pabbatajālantare vihāsi. Anusisso pana mahāsattassa santikeva ahosi.

Tasmiṃ kāle daṇḍakirājā ekaṃ laddhasakkāraṃ gaṇikaṃ ṭhānā cāvesi. Sā attano dhammatāya vicarantī uyyānaṃ gantvā kisavacchatāpasaṃ disvā 『『ayaṃ kāḷakaṇṇī bhavissati, imassa sarīre kaliṃ pavāhetvā nhatvā gamissāmī』』ti dantakaṭṭhaṃ khāditvā sabbapaṭhamaṃ tassūpari bahalakheḷaṃ niṭṭhubhantī kisavacchatāpasassa jaṭantare niṭṭhubhitvā dantakaṭṭhampissa sīseyeva khipitvā sayaṃ sīsaṃ nhāyitvā gatā. Rājāpi taṃ saritvā puna pākatikameva akāsi. Sā mohamūḷhā hutvā 『『kāḷakaṇṇisarīre kaliṃ pavāhetvā mampi rājā puna ṭhāne ṭhapeti mayā yaso laddho』』ti saññamakāsi. Tato nacirasseva rājā purohitaṃ ṭhānato cāvesi. So tassā santikaṃ gantvā 『『tvaṃ kena kāraṇena puna ṭhānaṃ labhasī』』ti pucchi. Athassa sā 『『rājuyyāne kāḷakaṇṇisarīre kalissa pavāhitattā』』ti ārocesi. Purohito gantvā tatheva tassa sarīre kaliṃ pavāhesi, tampi rājā puna ṭhāne ṭhapesi. Athassa aparabhāge paccanto kuppi. So senaṅgaparivuto yuddhāya nikkhami. Atha naṃ mohamūḷho purohito, 『『mahārāja, kiṃ tumhe jayaṃ icchatha, udāhu parājaya』』nti pucchitvā 『『jaya』』nti vutte – 『『tena hi rājuyyāne kāḷakaṇṇī vasati, tassa sarīre kaliṃ pavāhetvā yāhī』』ti āha. So tassa kathaṃ gahetvā 『『ye mayā saddhiṃ āgacchanti, te uyyāne kāḷakaṇṇisarīre kaliṃ pavāhentū』』ti vatvā uyyānaṃ pavisitvā dantakaṭṭhaṃ khāditvā sabbapaṭhamaṃ sayameva tassa jaṭantare kheḷaṃ niṭṭhubhitvā dantakaṭṭhañca khipitvā sīsaṃ nhāyi. Balakāyopissa tathā akāsi.

Tasmiṃ pakkante senāpati gantvā tāpasaṃ disvā dantakaṭṭhādīni nīharitvā sādhukaṃ nhāpetvā 『『bhante, rañño kiṃ bhavissatī』』ti pucchi. Āvusā mayhaṃ manopadoso natthi, devatā pana kupitā ito sattame divase sakalaraṭṭhaṃ araṭṭhaṃ karissanti, tvaṃ puttadāraṃ gahetvā sīghaṃ palāyitvā aññattha yāhīti. So bhītatasito gantvā rañño ārocesi, rājā tassa vacanaṃ na gaṇhi. So nivattitvā attano gehaṃ gantvā puttadāraṃ ādāya palāyitvā aññaṃ raṭṭhaṃ agamāsi. Sarabhaṅgasatthā taṃ kāraṇaṃ ñatvā dve taruṇatāpase pesetvā 『『kisavacchaṃ mañcasivikāya ānethā』』ti ākāsena āṇāpesi. Rājā yujjhitvā core gahetvā nagarameva paccāgami. Tasmiṃ āgate devatā paṭhamaṃ devaṃ vassāpesuṃ, vassoghena sabbakuṇapesu avahaṭesu suddhavālukavassaṃ vassi, suddhavālukamatthake dibbapupphavassaṃ vassi, dibbapupphamatthake māsakavassaṃ, māsakamatthake kahāpaṇavassaṃ, kahāpaṇamatthake dibbābharaṇavassaṃ vassi, manussā somanassappattā hiraññasuvaṇṇābharaṇāni gaṇhituṃ ārabhiṃsu. Atha nesaṃ sarīre sampajjalitaṃ nānappakāraṃ āvudhavassaṃ vassi, manussā khaṇḍākhaṇḍikaṃ chijjiṃsu. Atha nesaṃ upari mahantamahantā vītaccitaṅgārā patiṃsu , tesaṃ upari mahantamahantāni pajjalitapabbatakūṭāni patiṃsu, tesaṃ upari saṭṭhihatthaṭṭhānaṃ pūrayantaṃ sukhumavālukavassaṃ vassi. Evaṃ saṭṭhiyojanaṭṭhānaṃ araṭṭhaṃ ahosi, tassa evaṃ araṭṭhabhāvo sakalajambudīpe paññāyi.

Atha tassa raṭṭhassa anantararaṭṭhādhipatino kāliṅgo, aṭṭhako, bhīmarathoti tayo rājāno cintayiṃsu – 『『pubbe bārāṇasiyaṃ kalābukāsikarājā khantivāditāpase aparajjhitvā pathaviṃ paviṭṭhoti sūyati, tathā 『『nāḷikerarājā tāpase sunakhehi khādāpetvā, sahassabāhu ajjuno ca aṅgīrase aparajjhitvā, idāni daṇḍakirājā kisavacche aparajjhitvā saha raṭṭhena vināsaṃ patto』』ti sūyati. Imesaṃ pana catunnaṃ rājūnaṃ nibbattaṭṭhānaṃ mayaṃ na jānāma, taṃ no ṭhapetvā sarabhaṅgasatthāraṃ añño kathetuṃ samattho nāma natthi, taṃ upasaṅkamitvā ime pañhe pucchissāmā』』ti . Te tayopi mahantena parivārena pañhapucchanatthāya nikkhamiṃsu. Te pana 『『asukopi nikkhanto』』ti na jānanti, ekeko 『『ahameva gacchāmī』』ti maññati, tesaṃ godhāvarinadito avidūre samāgamo ahosi. Te rathehi otaritvā tayopi ekameva rathaṃ abhiruyha godhāvarinadītīraṃ sampāpuṇiṃsu.

Tasmiṃ khaṇe sakko paṇḍukambalasilāsane nisinno satta pañhe cintetvā 『『ime pañhe ṭhapetvā sarabhaṅgasatthāraṃ añño sadevake loke kathetuṃ samattho nāma natthi, taṃ ime pañhe pucchissāmi, imepi tayo rājāno sarabhaṅgasatthāraṃ pañhaṃ pucchituṃ godhāvarinadītīraṃ pattā, etesaṃ pañhepi ahameva pucchissāmī』』ti dvīsu devalokesu devatāhi parivuto devalokato otari. Taṃ divasameva kisavaccho kālamakāsi. Tassa sarīrakiccaṃ kāretuṃ catūsu ṭhānesu anekasahassā isayo tattheva gantvā pañcasu ṭhānesu maṇḍapañca kāretvā anekasahassā isigaṇā kisavacchassa tāpasassa candanacitakaṃ katvā sarīraṃ jhāpesuṃ. Āḷāhanassa samantā aḍḍhayojanamatte ṭhāne dibbakusumavassaṃ vassi. Mahāsatto tassa sarīranikkhepaṃ kārāpetvā assamaṃ pavisitvā tehi isigaṇehi parivuto nisīdi. Tesampi rājūnaṃ nadītīraṃ āgatakāle mahāsenāvāhanatūriyasaddo ahosi. Mahāsatto taṃ sutvā anusissaṃ tāpasaṃ āmantetvā 『『tāta, tvaṃ gantvā tāva jānāhi, kiṃ saddo nāmeso』』ti āha. So pānīyaghaṭaṃ ādāya tattha gantvā te rājāno disvā pucchanavasena paṭhamaṃ gāthamāha –

50.

『『Alaṅkatā kuṇḍalino suvatthā, veḷuriyamuttātharukhaggabandhā;

Rathesabhā tiṭṭhatha ke nu tumhe, kathaṃ vo jānanti manussaloke』』ti.

Tattha veḷuriyamuttātharukhaggabandhāti veḷuriyamaṇīhi ceva muttālambakehi ca alaṅkatatharūhi khaggaratanehi samannāgatā. Tiṭṭhathāti ekasmiṃ rathe tiṭṭhatha. Ke nūti ke nāma tumhe, kathaṃ vo sañjānantīti?

Te tassa vacanaṃ sutvā rathā otaritvā vanditvā aṭṭhaṃsu. Tesu aṭṭhakarājā tena saddhiṃ sallapanto dutiyaṃ gāthamāha –

51.

『『Ahamaṭṭhako bhīmaratho panāyaṃ, kāliṅgarājā pana uggatoyaṃ;

Susaññatānaṃ isīnaṃ dassanāya, idhāgatā pucchitāyemha pañhe』』ti.

Tattha uggatoti cando viya sūriyo viya ca pākaṭo paññāto. Susaññatānaṃ isīnanti, bhante, na mayaṃ vanakīḷādīnaṃ atthāya āgatā, atha kho kāyādīhi susaññatānaṃ sīlasampannānaṃ isīnaṃ dassanatthāya idhāgatā. Pucchitāyemha pañheti sarabhaṅgasatthāraṃ pañhe pucchituṃ emha, āgatāmhāti attho. Ya-kāro byañjanasandhikaroti veditabbo.

Atha ne tāpaso 『『sādhu mahārājā, āgantabbaṭṭhānaññeva āgatāttha, tena hi nhatvā vissamitvā assamapadaṃ pavisitvā isigaṇaṃ vanditvā sarabhaṅgasatthārameva pañhaṃ pucchathā』』ti tehi saddhiṃ paṭisanthāraṃ katvā pānīyaghaṭaṃ ukkhipitvā udakatheve puñchanto ākāsaṃ olokento sakkaṃ devarājānaṃ devagaṇaparivutaṃ erāvaṇakkhandhavaragataṃ otarantaṃ disvā tena saddhiṃ sallapanto tatiyaṃ gāthamāha –

52.

『『Vehāyasaṃ tiṭṭhasi antalikkhe, pathaddhuno pannaraseva cando;

Pucchāmi taṃ yakkha mahānubhāva, kataṃ taṃ jānanti manussaloke』』ti.

Tattha vehāyasanti abbhuggantvā antalikkhe ākāse tiṭṭhasi. Pathaddhunoti pathaddhagato, addhapathe gaganamajjhe ṭhitoti attho.

Taṃ sutvā sakko catutthaṃ gāthamāha –

53.

『『Yamāhu devesu 『sujampatī』ti, 『maghavā』ti taṃ āhu manussaloke;

Sa devarājā idamajja patto, susaññatānaṃ isīnaṃ dassanāyā』』ti.

Tattha sa devarājāti so ahaṃ sakko devarājā. Idamajja pattoti idaṃ ṭhānaṃ ajja āgato. Dassanāyāti dassanatthāya vandanatthāya sarabhaṅgasatthārañca pañhaṃ pucchanatthāyāti āha.

Atha naṃ anusisso 『『sādhu, mahārāja, tumhe pacchā āgacchathā』』ti vatvā pānīyaghaṭaṃ ādāya assamapadaṃ pavisitvā pānīyaghaṭaṃ paṭisāmetvā tiṇṇaṃ rājūnaṃ devarājassa ca pañhapucchanatthāya āgatabhāvaṃ mahāsattassa ārocesi. So isigaṇaparivuto mahāvisālamāḷake nisīdi. Tayo rājāno āgantvā isigaṇaṃ vanditvā ekamantaṃ nisīdiṃsu. Sakkopi otaritvā isigaṇaṃ upasaṅkamitvā añjaliṃ paggayha ṭhito isigaṇaṃ vaṇṇetvā vandamāno pañcamaṃ gāthamāha –

54.

『『Dūre sutā no isayo samāgatā, mahiddhikā iddhiguṇūpapannā;

Vandāmi te ayire pasannacitto, ye jīvalokettha manussaseṭṭhā』』ti.

Tattha dūre sutā noti, bhante, amhehi tumhe dūre devaloke ṭhitehiyeva sutāti mamāyanto evamāha. Idaṃ vuttaṃ hoti – ime idha samāgatā amhākaṃ isayo dūre sutā yāva brahmalokā vissutā pākaṭāti. Mahiddhikāti mahānubhāvā. Iddhiguṇūpapannāti pañcavidhena iddhiguṇena samannāgatā. Ayireti, ayye. Yeti ye tumhe imasmiṃ jīvaloke manussesu seṭṭhāti.

Evaṃ isigaṇaṃ vaṇṇetvā sakko cha nisajjadose pariharanto ekamantaṃ nisīdi. Atha naṃ isīnaṃ adhovāte nisinnaṃ disvā anusisso chaṭṭhaṃ gāthamāha –

55.

『『Gandho isīnaṃ ciradikkhitānaṃ, kāyā cuto gacchati mālutena;

Ito paṭikkamma sahassanetta, gandho isīnaṃ asuci devarājā』』ti.

Tattha ciradikkhitānanti cirapabbajitānaṃ. Paṭikkammāti paṭikkama apehi. Sahassanettāti ālapanametaṃ. Sakko hi amaccasahassehi cintitaṃ atthaṃ ekakova passati, tasmā 『『sahassanetto』』ti vuccati . Atha vā sahassanettānaṃ pana devānaṃ dassanūpacārātikkamanasamatthoti sahassanettā . Asucīti sedamalādīhi paribhāvitattā duggandho, tumhe ca sucikāmā, tena vo esa gandho bādhatīti.

Taṃ sutvā sakko itaraṃ gāthamāha –

56.

『『Gandho isīnaṃ ciradikkhitānaṃ, kāyā cuto gacchatu mālutena;

Vicittapupphaṃ surabhiṃva mālaṃ, gandhañca etaṃ pāṭikaṅkhāma bhante;

Na hettha devā paṭikkūlasaññino』』ti.

Tattha gacchatūti yathāsukhaṃ pavattatu, nāsapuṭaṃ no paharatūti attho. Pāṭikaṅkhāmāti icchāma patthema. Etthāti etasmiṃ gandhe devā jigucchasaññino na honti. Dussīleyeva hi devā jigucchanti, na sīlavanteti.

Evañca pana vatvā 『『bhante, anusissa ahaṃ mahantena ussāhena pañhaṃ pucchituṃ āgato, okāsaṃ me karohī』』ti āha. So tassa vacanaṃ sutvā uṭṭhāyāsanā isigaṇaṃ okāsaṃ karonto gāthādvayamāha –

57.

『『Purindado bhūtapatī yasassī, devānamindo sakko maghavā sujampati;

Sa devarājā asuragaṇappamaddano, okāsamākaṅkhati pañha pucchituṃ.

58.

『『Ko nevimesaṃ idha paṇḍitānaṃ, pañhe puṭṭho nipuṇe byākarissati;

Tiṇañca raññaṃ manujādhipānaṃ, devānamindassa ca vāsavassā』』ti.

Tattha 『『purindado』』tiādīni sakkasseva guṇanāmāni. So hi pure dānaṃ dinnattā purindado, bhūtesu jeṭṭhakattā bhūtapati, parivārasampadāya yasassī, paramissaratāya devānamindo, sattannaṃ vattapadānaṃ suṭṭhu katattā sakko, purimajātivasena maghavā, sujāya asurakaññāya patibhāvena sujampati, devānaṃ rañjanatāya devarājā. Ko nevāti ko nu eva. Nipuṇeti saṇhasukhume pañhe. Raññanti rājūnaṃ. Imesaṃ catunnaṃ rājūnaṃ manaṃ gahetvā ko imesaṃ paṇḍitānaṃ isīnaṃ pañhe kathessati, pañhaṃ nesaṃ kathetuṃ samatthaṃ jānāthāti vadati.

Taṃ sutvā isigaṇo, 『『mārisa, anusissa tvaṃ pathaviyaṃ ṭhatvā pathaviṃ apassanto viya kathesi, ṭhapetvā sarabhaṅgasatthāraṃ ko añño etesaṃ pañhaṃ kathetuṃ samattho』』ti vatvā gāthamāha –

59.

『『Ayaṃ isi sarabhaṅgo tapassī, yato jāto virato methunasmā;

Āceraputto suvinītarūpo, so nesaṃ pañhāni viyākarissatī』』ti.

Tattha sarabhaṅgoti sare khipitvā ākāse sarapāsādādīni katvā puna ekena sarena te sare pātento bhaṅgavibhaṅge akāsīti sarabhaṅgo. Methunasmāti methunadhammato. So kira methunaṃ asevitvā pabbajito. Āceraputtoti rañño ācariyassa purohitassa putto.

Evañca pana vatvā isigaṇo anusissaṃ āha – 『『mārisa, tvameva satthāraṃ vanditvā isigaṇassa vacanena sakkena pucchitapañhakathanāya okāsaṃ kārehī』』ti. So 『『sādhū』』ti sampaṭicchitvā satthāraṃ vanditvā okāsaṃ kārento anantaraṃ gāthamāha –

60.

『『Koṇḍañña pañhāni viyākarohi, yācanti taṃ isayo sādhurūpā;

Koṇḍañña eso manujesu dhammo, yaṃ vuddhamāgacchati esa bhāro』』ti.

Tattha koṇḍaññāti taṃ gottenālapati. Dhammoti sabhāvo. Yaṃ vuddhanti yaṃ paññāya vuddhaṃ purisaṃ esa pañhānaṃ vissajjanabhāro nāma āgacchati, eso manujesu sabhāvo, tasmā candimasūriyasahassaṃ uṭṭhāpento viya pākaṭaṃ katvā devarañño pañhe kathehīti.

Tato mahāpuriso okāsaṃ karonto anantaraṃ gāthamāha –

61.

『『Katāvakāsā pucchantu bhonto, yaṃ kiñci pañhaṃ manasābhipatthitaṃ;

Ahañhi taṃ taṃ vo viyākarissaṃ, ñatvā sayaṃ lokamimaṃ parañcā』』ti.

Tattha yaṃ kiñcīti na kevalaṃ tumhākaṃyeva, atha kho sadevakassapi lokassa yaṃ manasābhipatthitaṃ, taṃ maṃ bhavanto pucchantu. Ahañhi vo idhalokanissitaṃ vā paralokanissitaṃ vā sabbaṃ pañhaṃ imañca parañca lokaṃ sayaṃ paññāya sacchikatvā kathessāmīti sabbaññupavāraṇaṃ sampavāresi.

Evaṃ tena okāse kate sakko attanā abhisaṅkhataṃ pañhaṃ pucchi. Tamatthaṃ pakāsento satthā āha –

62.

『『Tato ca maghavā sakko, atthadassī purindado;

Apucchi paṭhamaṃ pañhaṃ, yañcāsi abhipatthitaṃ.

63.

『『Kiṃ sū vadhitvā na kadāci socati, kissappahānaṃ isayo vaṇṇayanti;

Kassīdha vuttaṃ pharusaṃ khametha, akkhāhi me koṇḍañña etamattha』』nti.

Tattha yañcāsīti yaṃ tassa manasā abhipatthitaṃ āsi, taṃ pucchīti attho. Etanti etaṃ mayā pucchitamatthaṃ akkhāhi meti ekagāthāya tayo pañhe pucchi.

Tato paraṃ byākaronto āha –

64.

『『Kodhaṃ vadhitvā na kadāci socati, makkhappahānaṃ isayo vaṇṇayanti;

Sabbesaṃ vuttaṃ pharusaṃ khametha, etaṃ khantiṃ uttamamāhu santo』』ti.

Tattha kodhaṃ vadhitvāti kodhaṃ māretvā chaḍḍetvā. Socanto hi paṭighacitteneva socati, kodhābhāvā kuto soko. Tena vuttaṃ 『『na kadāci socatī』』ti. Makkhappahānanti parehi attano kataguṇamakkhanalakkhaṇassa akataññubhāvasaṅkhātassa makkhassa pahānaṃ isayo vaṇṇayanti. Sabbesanti hīnamajjhimukkaṭṭhānaṃ sabbesampi pharusaṃ vacanaṃ khametha. Santoti porāṇakā paṇḍitā evaṃ kathenti.

Sakko āha –

65.

『『Sakkā ubhinnaṃ vacanaṃ titikkhituṃ, sadisassa vā seṭṭhatarassa vāpi;

Kathaṃ nu hīnassa vaco khametha, akkhāhi me koṇḍañña etamattha』』nti.

Sarabhaṅgo āha –

66.

『『Bhayā hi seṭṭhassa vaco khametha, sārambhahetū pana sādisassa;

Yo cīdha hīnassa vaco khametha, etaṃ khantiṃ uttamamāhu santo』』ti. –

Evamādīnaṃ gāthānaṃ vacanappaṭivacanavasena sambandho veditabbo.

Tattha akkhāhi meti, bhante koṇḍañña, tumhehi dve pañhā sukathitā, eko me cittaṃ na gaṇhāti, kathaṃ sakkā attano hīnatarassa vacanaṃ adhivāsetuṃ, taṃ mama akkhāhīti pucchanto evamāha. Etaṃ khantinti yadetaṃ jātigottādihīnassa vacanaṃ khamanaṃ, etaṃ khantiṃ uttamanti porāṇakapaṇḍitā vadanti. Yaṃ panetaṃ jātiādīhi seṭṭhassa bhayena, sadisassa karaṇuttariyalakkhaṇe sārambhe ādīnavadassanena khamanaṃ, nesā adhivāsanakhanti nāmāti attho.

Evaṃ vutte sakko mahāsattaṃ āha – 『『bhante, paṭhamaṃ tumhe 『sabbesaṃ vuttaṃ pharusaṃ khametha, etaṃ khantiṃ uttamamāhu santo』ti vatvā idāni 『yo cīdha hīnassa vaco khametha, etaṃ khantiṃ uttamamāhu santo』ti vadatha, na vo purimena pacchimaṃ sametī』』ti. Atha naṃ mahāsatto, 『『sakka, pacchimaṃ mayā 『ayaṃ hīno』ti ñatvā pharusavacanaṃ adhivāsentassa vasena vuttaṃ, yasmā pana na sakkā rūpadassanamattena sattānaṃ seṭṭhādibhāvo ñātuṃ, tasmā purimaṃ vutta』』nti vatvā sattānaṃ aññatra saṃvāsā rūpadassanamattena seṭṭhādibhāvassa duviññeyyataṃ pakāsento gāthamāha –

67.

『『Kathaṃ vijaññā catupattharūpaṃ, seṭṭhaṃ sarikkhaṃ athavāpi hīnaṃ;

Virūparūpena caranti santo, tasmā hi sabbesaṃ vaco khamethā』』ti.

Tattha catupattharūpanti catūhi iriyāpathehi paṭicchannasabhāvaṃ. Virūparūpenāti virūpānaṃ lāmakapuggalānaṃ rūpena uttamaguṇā santopi vicaranti. Imasmiṃ panatthe majjhantikattherassa vatthu kathetabbaṃ.

Taṃ sutvā sakko nikkaṅkho hutvā, 『『bhante, etāya no khantiyā ānisaṃsaṃ kathehī』』ti yāci. Athassa mahāsatto gāthamāha –

68.

『『Na hetamatthaṃ mahatīpi senā, sarājikā yujjhamānā labhetha;

Yaṃ khantimā sappuriso labhetha, khantībalassūpasamanti verā』』ti.

Tattha etamatthanti etaṃ veravūpasamanippaṭighasabhāvasaṅkhātaṃ atthaṃ.

Evaṃ mahāsattena khantiguṇe kathite te rājāno cintayiṃsu – 『『sakko attanova pañhe pucchati, amhākaṃ pucchanokāsaṃ na dassatī』』ti. Atha nesaṃ ajjhāsayaṃ viditvā sakko attanā abhisaṅkhate cattāro pañhe ṭhapetvāva tesaṃ kaṅkhaṃ pucchanto gāthamāha –

69.

『『Subhāsitaṃ te anumodiyāna, aññaṃ taṃ pucchāmi tadiṅgha brūhi;

Yathā ahuṃ daṇḍakī nāḷikero, athajjuno kalābu cāpi rājā;

Tesaṃ gatiṃ brūhi supāpakamminaṃ, katthūpapannā isīnaṃ viheṭhakā』』ti.

Tattha anumodiyānāti idaṃ mayā puṭṭhānaṃ tiṇṇaṃ pañhānaṃ vissajjanasaṅkhātaṃ tava subhāsitaṃ anumoditvā. Yathā ahunti yathā cattāro janā ahesuṃ. Kalābu cāti kalāburājā ca. Athajjunoti atha ajjunarājā.

Athassa vissajjento mahāsatto pañca gāthāyo abhāsi –

70.

『『Kisañhi vacchaṃ avakiriya daṇḍakī, ucchinnamūlo sajano saraṭṭho;

Kukkuḷanāme nirayamhi paccati, tassa phuliṅgāni patanti kāye.

71.

『『Yo saññate pabbajite aheṭhayi, dhammaṃ bhaṇante samaṇe adūsake;

Taṃ nāḷikeraṃ sunakhā parattha, saṅgamma khādanti viphandamānaṃ.

72.

『『Athajjuno niraye sattisūle, avaṃsiro patito uddhaṃpādo;

Aṅgīrasaṃ gotamaṃ heṭhayitvā, khantiṃ tapassiṃ cirabrahmacāriṃ.

73.

『『Yo khaṇḍaso pabbajitaṃ achedayi, khantiṃ vadantaṃ samaṇaṃ adūsakaṃ;

Kalābuvīciṃ upapajja paccati, mahāpatāpaṃ kaṭukaṃ bhayānakaṃ.

74.

『『Etāni sutvā nirayāni paṇḍito, aññāni pāpiṭṭhatarāni cettha;

Dhammaṃ care samaṇabrāhmaṇesu, evaṃkaro saggamupeti ṭhāna』』nti.

Tattha kisanti appamaṃsalohitattā kisasarīraṃ. Avakiriyāti avakiritvā niṭṭhubhanadantakaṭṭhapātanena tassa sarīre kaliṃ pavāhetvā. Ucchinnamūloti ucchinnamūlo hutvā. Sajanoti sapariso. Kukkuḷanāme nirayamhīti yojanasatappamāṇe kappasaṇṭhite uṇhachārikaniraye. Phuliṅgānīti vītaccitaṅgārā. Tassa kira tattha uṇhakukkuḷe nimuggassa navahi vaṇamukhehi uṇhā chārikā pavisanti, sīse mahantamahantā aṅgārā patanti. Tesaṃ pana patanakāle sakalasarīraṃ dīparukkho viya jalati, balavavedanā vattanti. So adhivāsetuṃ asakkonto mahāviravaṃ ravati. Sarabhaṅgasatthā pathaviṃ bhinditvā taṃ tattha tathāpaccamānaṃ dassesi, mahājano bhayasantāsamāpajji. Tassa ativiya bhītabhāvaṃ ñatvā mahāsatto taṃ nirayaṃ antaradhāpesi.

Dhammaṃ bhaṇanteti dasakusalakammapathadhammaṃ bhāsante. Samaṇeti samitapāpe. Adūsaketi niraparādhe. Nāḷikeranti evaṃnāmakaṃ rājānaṃ. Paratthāti paraloke niraye nibbattaṃ. Saṅgammāti ito cito ca samāgantvā chinditvā mahantamahantā sunakhā khādanti. Tasmiṃ kira kaliṅgaraṭṭhe dantapuranagare nāḷikere nāma raññe rajjaṃ kārayamāne eko mahātāpaso pañcasatatāpasaparivuto himavantā āgamma rājuyyāne vāsaṃ kappetvā mahājanassa dhammaṃ desesi. 『『Dhammikatāpaso uyyāne vasatī』』ti raññopi ārocayiṃsu. Rājā pana adhammiko adhammena rajjaṃ kāresi. So amaccesu tāpasaṃ pasaṃsantesu 『『ahampi dhammaṃ suṇissāmī』』ti uyyānaṃ gantvā tāpasaṃ vanditvā nisīdi. Tāpaso raññā saddhiṃ paṭisanthāraṃ karonto 『『kiṃ, mahārāja, dhammena rajjaṃ kāresi, janaṃ na pīḷesī』』ti āha. So tassa kujjhitvā 『『ayaṃ kūṭajaṭilo ettakaṃ kālaṃ nāgarānaṃ santike mamaññeva aguṇaṃ kathesi maññe, hotu jānissāmī』』ti cintetvā 『『sve amhākaṃ gharadvāraṃ āgaccheyyāthā』』ti nimantetvā punadivase purāṇagūthassa cāṭiyo paripūrāpetvā tāpasesu āgatesu tesaṃ bhikkhābhājanāni gūthassa pūrāpetvā dvāraṃ pidahāpetvā musalāni ca lohadaṇḍe ca gāhāpetvā isīnaṃ sīsāni bhindāpetvā jaṭāsu gāhāpetvā kaḍḍhāpetvā sunakhehi khādāpetvā tattheva bhinnaṃ pathaviṃ pavisitvā sunakhamahāniraye nibbattati, tatrassa tigāvutappamāṇasarīraṃ ahosi. Atha naṃ mahantamahantā mahāhatthippamāṇā pañcavaṇṇā sunakhā anubandhitvā ḍaṃsitvā navayojanāya jalitaayapathaviyā pātetvā mukhapūraṃ luñcantā vipphandamānaṃ khādiṃsu. Mahāsatto pathaviṃ dvidhā bhinditvā taṃ nirayaṃ dassetvā mahājanassa bhītabhāvaṃ ñatvā antaradhāpesi.

Athajjunoti sahassabāhurājā. Aṅgīrasanti aṅgehi raṃsīnaṃ niccharaṇato evaṃladdhanāmaṃ. Heṭhayitvāti viheṭhetvā visapītakaṇḍena vijjhitvā jīvitakkhayaṃ pāpetvā. So kira ajjuno nāma rājā mahisakaraṭṭhe ketakarājadhāniyaṃ rajjaṃ kārento migavaṃ gantvā mige vadhitvā aṅgārapakkamaṃsaṃ khādanto vicari. Athekadivasaṃ migānaṃ āgamanaṭṭhāne koṭṭhakaṃ katvā mige olokayamāno aṭṭhāsi. Tadā so tāpaso tassa rañño avidūre ekaṃ kārarukkhaṃ abhiruhitvā phalāni ocinanto ocinitaphalasākhaṃ muñci. Tassā vissaṭṭhāya saddena taṃṭhānaṃ pattā migā palāyiṃsu. Rājā kujjhitvā tāpasaṃ visamissitena sallena vijjhi. So parigalitvā patanto matthakena khadirakhāṇukaṃ āsādetvā sūlaggeyeva kālamakāsi. Rājā taṅkhaṇeyeva dvidhā bhinnaṃ pathaviṃ pavisitvā sattisūlaniraye nibbatti, tigāvutappamāṇaṃ sarīraṃ ahosi. Tatra taṃ nirayapālā jalitehi āvudhehi koṭṭetvā jalitaṃ ayapabbataṃ āropenti. Pabbatamatthake ṭhitakāle vāto paharati, so vātappahārena parigalitvā patati. Tasmiṃ khaṇe heṭṭhā navayojanāya jalitaayapathaviyā mahātālakkhandhappamāṇaṃ jalitaṃ ayasūlaṃ uṭṭhahati. So sūlaggamatthakeyeva āsādetvā sūlāvuto tiṭṭhati. Tasmiṃ khaṇe pathavī jalati, sūlaṃ jalati, tassa sarīraṃ jalati. So tattha mahāravaṃ ravanto paccati. Mahāsatto pathaviṃ dvidhā katvā taṃ nirayaṃ dassetvā mahājanassa bhītabhāvaṃ ñatvā antaradhāpesi.

Khaṇḍasoti cattāro hatthapāde kaṇṇanāsañca khaṇḍākhaṇḍaṃ katvā. Adūsakanti niraparādhaṃ. Tathā chedāpetvā dvīhi kasāhi pahārasahassehi tāḷāpetvā jaṭāsu gahetvā ākaḍḍhāpetvā paṭikujjaṃ nipajjāpetvā piṭṭhiyaṃ paṇhiyā paharitvā mahādukkhasamappitaṃ akāsi. Kalābuvīcinti kalābu avīciṃ. Kaṭukanti tikhiṇavedanaṃ, evarūpaṃ nirayaṃ upapajjitvā channaṃ jālānaṃ antare paccati. Vitthārato pana kalāburañño vatthu khantivādijātake (jā. 1.4.49-52) kathitameva. Aññāni pāpiṭṭhatarāni cetthāti etehi nirayehi pāpiṭṭhatarāni ca aññāni nirayāni sutvā. Dhammaṃ careti, sakka devarāja, paṇḍito kulaputto na kevalaṃ eteyeva cattāro nirayā, eteyeva ca rājāno nerayikā, atha kho aññepi nirayā, aññepi ca rājāno nirayesu uppannāti viditvā catupaccayadānadhammikārakkhāvaraṇasaṃvidhānasaṅkhātaṃ samaṇabrāhmaṇesu dhammaṃ careyyāti.

Evaṃ mahāsattena catunnaṃ rājūnaṃ nibbattaṭṭhāne dassite tayo rājāno nikkaṅkhā ahesuṃ. Tato sakko avasese cattāro pañhe pucchanto gāthamāha –

75.

『『Subhāsitaṃ te anumodiyāna, aññaṃ taṃ pucchāmi tadiṅgha brūhi;

Kathaṃvidhaṃ sīlavantaṃ vadanti, kathaṃvidhaṃ paññavantaṃ vadanti;

Kathaṃvidhaṃ sappurisaṃ vadanti, kathaṃvidhaṃ no siri no jahātī』』ti.

Tattha kathaṃvidhaṃ no siri no jahātīti kathaṃvidhaṃ nu purisaṃ paṭiladdhasirī na jahātīti.

Athassa vissajjento mahāsatto catasso gāthāyo abhāsi –

76.

『『Kāyena vācāya ca yodha saññato, manasā ca kiñci na karoti pāpaṃ;

Na attahetū alikaṃ bhaṇeti, tathāvidhaṃ sīlavantaṃ vadanti.

77.

『『Gambhīrapañhaṃ manasābhicintayaṃ, nāccāhitaṃ kamma karoti luddaṃ;

Kālāgataṃ atthapadaṃ na riñcati, tathāvidhaṃ paññavantaṃ vadanti.

78.

『『Yo ve kataññū katavedi dhīro, kalyāṇamitto daḷhabhatti ca hoti;

Dukhitassa sakkacca karoti kiccaṃ, tathāvidhaṃ sappurisaṃ vadanti.

79.

『『Etehi sabbehi guṇehupeto, saddho mudū saṃvibhāgī vadaññū;

Saṅgāhakaṃ sakhilaṃ saṇhavācaṃ, tathāvidhaṃ no siri no jahātī』』ti.

Tattha 『『kāyenā』』tiādīni padāni tividhasucaritadvāravasena vuttāni. Na attahetūti desanāsīsamevetaṃ, attahetu vā parahetu vā yasahetu vā dhanahetu vā lābhahetu vā āmisakiñcikkhahetu vā alikaṃ na kathetīti attho. Kāmañcesa attho 『『vācāya saññato』』ti imināva siddho, musāvādino pana akattabbaṃ pāpaṃ nāma natthīti garubhāvadīpanatthaṃ puna evamāhāti veditabbo. Taṃ puggalaṃ sīlavantaṃ vadanti.

Gambhīrapañhanti atthato ca pāḷito ca gambhīraṃ guḷhaṃ paṭicchannaṃ sattubhastajātaka- (jā. 1.7.46 ādayo) sambhavajātaka- (jā. 1.16.138 ādayo) mahāumaṅgajātakesu (jā. 2.22.590 ādayo) āgatasadisaṃ pañhaṃ. Manasābhicintayanti manasā abhicintento atthaṃ paṭivijjhitvā candasahassaṃ sūriyasahassaṃ uṭṭhāpento viya pākaṭaṃ katvā yo kathetuṃ sakkotīti attho. Nāccāhitanti na atiahitaṃ, hitātikkantaṃ luddaṃ pharusaṃ sāhasikakammañca yo na karotīti attho. Imassa panatthassa āvibhāvatthaṃ –

『『Na paṇḍitā attasukhassa hetu, pāpāni kammāni samācaranti;

Dukkhena phuṭṭhā piḷitāpi santā, chandā dosā ca na jahanti dhamma』』nti. –

Bhūripañho kathetabbo.

Kālāgatanti ettha dānaṃ dātabbakāle, sīlaṃ rakkhaṇakāle, uposathaṃ upavāsakāle, saraṇesu patiṭṭhānakāle, pabbajitakāle, samaṇadhammakaraṇakāle, vipassanācārasmiṃ yuñjanakāle cāti imāni dānādīni sampādento kālāgataṃ atthapadaṃ na riñcati na hāpeti na gaḷāpeti nāma. Tathāvidhanti sakka sabbaññubuddhā ca paccekabuddhā ca bodhisattā ca paññavantaṃ kathentā evarūpaṃ puggalaṃ kathenti.

『『Yo ve』』ti gāthāya parena attano kataguṇaṃ jānātīti kataññū. Evaṃ ñatvā pana yenassa guṇo kato, tassa guṇaṃ paṭikaronto katavedī nāma. Dukhitassāti attano sahāyassa dukkhappattassa dukkhaṃ attani āropetvā yo tassa uppannakiccaṃ sahatthena sakkaccaṃ karoti, buddhādayo evarūpaṃ sappurisaṃ nāma kathenti. Apica sappurisā nāma kataññū katavedino hontīti satapattajātaka- (jā. 1.3.85-87) cūḷahaṃsajātaka- (jā. 1.15.133 ādayo) mahāhaṃsajātakādīni (jā. 2.21.89 ādayo) kathetabbāni. Etehi sabbehīti sakka yo etehi heṭṭhā vuttehi sīlādīhi sabbehipi guṇehi upeto. Saddhoti okappanasaddhāya samannāgato. Mudūti piyabhāṇī. Saṃvibhāgīti sīlasaṃvibhāgadānasaṃvibhāgābhiratattā saṃvibhāgī. Yācakānaṃ vacanaṃ ñatvā dānavasena vadaññū. Catūhi saṅgahavatthūhi tesaṃ tesaṃ saṅgaṇhanato saṅgāhakaṃ, madhuravacanatāya sakhilaṃ, maṭṭhavacanatāya saṇhavācaṃ tathāvidhaṃ nu puggalaṃ adhigatayasasobhaggasaṅkhātā sirī no jahāti, nāssa sirī vinassatīti.

Evaṃ mahāsatto gaganatale puṇṇacandaṃ uṭṭhāpento viya cattāro pañhe vissajjesi. Tato paraṃ sesapañhānaṃ pucchā ca vissajjanañca hoti –

80.

『『Subhāsitaṃ te anumodiyāna, aññaṃ taṃ pucchāmi tadiṅgha brūhi;

Sīlaṃ siriñcāpi satañca dhammaṃ, paññañca kaṃ seṭṭhataraṃ vadanti.

81.

『『Paññā hi seṭṭhā kusalā vadanti, nakkhattarājāriva tārakānaṃ;

Sīlaṃ sirī cāpi satañca dhammo, anvāyikā paññavato bhavanti.

82.

『『Subhāsitaṃ te anumodiyāna, aññaṃ taṃ pucchāmi tadiṅgha brūhi;

Kathaṃkaro kintikaro kimācaraṃ, kiṃ sevamāno labhatīdha paññaṃ;

Paññāya dānippaṭipadaṃ vadehi, kathaṃkaro paññavā hoti macco.

83.

『『Sevetha vuddhe nipuṇe bahussute, uggāhako ca paripucchako siyā;

Suṇeyya sakkacca subhāsitāni, evaṃkaro paññavā hoti macco.

84.

『『Sa paññavā kāmaguṇe avekkhati, aniccato dukkhato rogato ca;

Evaṃ vipassī pajahāti chandaṃ, dukkhesu kāmesu mahabbhayesu.

85.

『『Sa vītarāgo pavineyya dosaṃ, mettaṃ cittaṃ bhāvaye appamāṇaṃ;

Sabbesu bhūtesu nidhāya daṇḍaṃ, anindito brahmamupeti ṭhāna』』nti.

Tattha sīlanti ācārasīlaṃ. Sirinti issariyasiriṃ. Satañca dhammanti sappurisadhammaṃ. Paññanti supaññaṃ. Evaṃ imesaṃ catunnaṃ dhammānaṃ kataraṃ dhammaṃ seṭṭhataraṃ vadantīti pucchati. Paññā hīti, sakka, etesu catūsu dhammesu yā esā paññā nāma, sāva seṭṭhā, iti buddhādayo kusalā vadanti. Yathā hi tārakagaṇā candaṃ parivārenti, candova tesaṃ uttamo. Evaṃ sīlañca sirī cāpi satañca dhammoti ete tayopi anvāyikā paññavato bhavanti paññavantameva anugacchanti, paññāya eva parivārā hontīti attho.

『『Kathaṃkaro』』tiādīni aññamaññavevacanāneva. Kathaṃkaroti kiṃ nāma kammaṃ karonto kiṃ ācaranto kiṃ sevamāno bhajamāno payirupāsamāno idhaloke paññaṃ labhati, paññāyameva paṭipadaṃ vadehi, jānitukāmomhi, kathaṃkaro macco paññavā nāma hotīti pucchati. Vuddheti paññāvuddhippatte paṇḍite. Nipuṇeti sukhumakāraṇajānanasamatthe. Evaṃkaroti yo puggalo evaṃ vuttappakāre puggale sevati bhajati payirupāsati, pāḷiṃ uggaṇhāti, punappunaṃ atthaṃ pucchati, pāsāṇe lekhaṃ khaṇanto viya kañcananāḷiyā sīhavasaṃ sampaṭicchanto viya ohitasoto sakkaccaṃ subhāsitāni suṇāti, ayaṃ evaṃkaro macco paññavā hotīti.

Evaṃ mahāsatto pācīnalokadhātuto sūriyaṃ uṭṭhāpento viya paññāya paṭipadaṃ kathetvā idāni tassā paññāya guṇaṃ kathento 『『sa paññavā』』tiādimāha. Tattha kāmaguṇeti kāmakoṭṭhāse hutvā abhāvaṭṭhena aniccato, diṭṭhadhammikasamparāyikānaṃ dukkhānaṃ vatthubhāvena dukkhato, aṭṭhanavutiyā rogamukhānaṃ kāme nissāya uppattisambhavena rogato ca avekkhati oloketi, so evaṃ vipassī etehi kāraṇehi kāmānaṃ aniccāditaṃ passanto 『『kāme nissāya uppajjanakadukkhānaṃ anto natthi, kāmānaṃ pahānameva sukha』』nti viditvā dukkhesu kāmesu mahabbhayesu chandaṃ pajahāti. Sa vītarāgoti, 『『sakka, so puggalo evaṃ vītarāgo navāghātavatthuvasena uppajjanakasabhāvadosaṃ vinetvā mettacittaṃ bhāveyya, appamāṇasattārammaṇattā appamāṇaṃ taṃ bhāvetvā aparihīnajjhāno agarahito brahmaloke uppajjatī』』ti.

Evaṃ mahāsatte kāmānaṃ dosaṃ kathenteyeva tesaṃ tiṇṇampi rājūnaṃ sabalakāyānaṃ tadaṅgappahānena pañcakāmaguṇarāgo pahīno. Taṃ ñatvā mahāsatto tesaṃ pahaṃsanavasena gāthamāha –

86.

『『Mahatthiyaṃ āgamanaṃ ahosi, tavamaṭṭhakā bhīmarathassa cāpi;

Kāliṅgarājassa ca uggatassa, sabbesa vo kāmarāgo pahīno』』ti.

Tattha mahatthiyanti mahatthaṃ mahāvipphāraṃ mahājutikaṃ. Tavamaṭṭhakāti tava aṭṭhakā. Pahīnoti tadaṅgappahānena pahīno.

Taṃ sutvā rājāno mahāsattassa thutiṃ karontā gāthamāhaṃsu –

87.

『『Evametaṃ paracittavedi, sabbesa no kāmarāgo pahīno;

Karohi okāsamanuggahāya, yathā gatiṃ te abhisambhavemā』』ti.

Tattha anuggahāyāti pabbajjatthāya okāsaṃ no karohi. Yathā mayaṃ pabbajitvā tava gatiṃ nipphattiṃ abhisambhavema pāpuṇeyyāma, tayā paṭividdhaguṇaṃ paṭivijjheyyāmāti vadiṃsu.

Atha nesaṃ okāsaṃ karonto mahāsatto itaraṃ gāthamāha –

88.

『『Karomi okāsamanuggahāya, tathā hi vo kāmarāgo pahīno;

Pharātha kāyaṃ vipulāya pītiyā, yathā gatiṃ me abhisambhavethā』』ti.

Tattha pharātha kāyanti jhānapītiyā vipulāya kāyaṃ pharathāti.

Taṃ sutvā te sampaṭicchantā gāthamāhaṃsu –

89.

『『Sabbaṃ karissāma tavānusāsaniṃ, yaṃ yaṃ tuvaṃ vakkhasi bhūripañña;

Pharāma kāyaṃ vipulāya pītiyā, yathā gatiṃ te abhisambhavemā』』ti.

Atha nesaṃ sabalakāyānaṃ mahāsatto pabbajjaṃ dāpetvā isigaṇaṃ uyyojento gāthamāha –

90.

『『Katāya vacchassa kisassa pūjā, gacchantu bhonto isayo sādhurūpā;

Jhāne ratā hotha sadā samāhitā, esā ratī pabbajitassa seṭṭhā』』ti.

Tattha gacchantūti attano attano vasanaṭṭhānāni gacchantu.

Isayo tassa sarabhaṅgasatthuno vacanaṃ sirasā sampaṭicchitvā vanditvā ākāsaṃ uppatitvā sakāni vasanaṭṭhānāni gamiṃsu. Sakkopi uṭṭhāyāsanā mahāsattassa thutiṃ katvā añjaliṃ paggayha sūriyaṃ namassanto viya mahāsattaṃ namassamāno sapariso pakkāmi. Etamatthaṃ viditvā satthā imā gāthāyo abhāsi –

91.

『『Sutvāna gāthā paramatthasaṃhitā, subhāsitā isinā paṇḍitena;

Te vedajātā anumodamānā, pakkāmu devā devapuraṃ yasassino.

92.

『『Gāthā imā atthavatī subyañjanā, subhāsitā isinā paṇḍitena;

Yo kocimā aṭṭhikatvā suṇeyya, labhetha pubbāpariyaṃ visesaṃ;

Laddhāna pubbāpariyaṃ visesaṃ, adassanaṃ maccurājassa gacche』』ti.

Tattha paramatthasaṃhitāti aniccādidīpanena nibbānanissitā. Gāthā imāti idaṃ satthā sarabhaṅgasatthuno nibbānadāyakaṃ subhāsitaṃ vaṇṇento āha. Tattha atthavatīti nibbānadāyakaṭṭhena paramatthanissitā. Subyañjanāti parisuddhabyañjanā. Subhāsitāti sukathitā. Aṭṭhikatvāti attano atthikabhāvaṃ katvā atthiko hutvā sakkaccaṃ suṇeyya. Pubbāpariyanti paṭhamajjhānaṃ pubbaviseso, dutiyajjhānaṃ aparaviseso. Dutiyajjhānaṃ pubbaviseso, tatiyajjhānaṃ aparavisesoti evaṃ aṭṭhasamāpatticatumaggavasena pubbāparabhāvena ṭhitaṃ visesaṃ. Adassananti pariyosāne aparavisesaṃ arahattaṃ labhitvā nibbānaṃ pāpuṇeyya. Nibbānappatto hi puggalo maccurājassa adassanaṃ gato nāma hotīti.

Evaṃ satthā arahattena desanāya kūṭaṃ gaṇhitvā 『『na, bhikkhave, idāneva, pubbepi moggallānassa āḷāhane pupphavassaṃ vassī』』ti vatvā saccāni pakāsetvā jātakaṃ samodhānento āha –

93.

『『Sālissaro sāriputto, meṇḍissaro ca kassapo;

Pabbato anuruddho ca, kaccāyano ca devalo;

94.

『『Anusisso ca ānando, kisavaccho ca kolito;

Nārado udāyitthero, parisā buddhaparisā;

Sarabhaṅgo lokanātho, evaṃ dhāretha jātaka』』nti.

Sarabhaṅgajātakavaṇṇanā dutiyā.

[523] 3. Alambusājātakavaṇṇanā

Athabravīti idaṃ satthā jetavane viharanto purāṇadutiyikāpalobhanaṃ ārabbha kathesi. Vatthu indriyajātake (jā. 1.8.60 ādayo) vitthāritameva. Satthā pana taṃ bhikkhuṃ 『『saccaṃ kira tvaṃ, bhikkhu, ukkaṇṭhitosī』』ti pucchitvā 『『saccaṃ, bhante』』ti vutte 『『kena ukkaṇṭhāpitosī』』ti vatvā 『『purāṇadutiyikāyā』』ti vutte 『『bhikkhu esā itthī tuyhaṃ anatthakārikā, tvaṃ etaṃ nissāya jhānaṃ nāsetvā tīṇi saṃvaccharāni mūḷho visaññī nipajjitvā uppannāya saññāya mahāparidevaṃ paridevī』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kāsiraṭṭhe brāhmaṇakule nibbattitvā vayappatto sabbasippesu nipphattiṃ patvā isipabbajjaṃ pabbajitvā araññāyatane vanamūlaphalāhāro yāpesi. Athekā migī tassa passāvaṭṭhāne sambhavamissakaṃ tiṇaṃ khāditvā udakaṃ pivi. Ettakeneva ca tasmiṃ paṭibaddhacittā gabbhaṃ paṭilabhitvā tato paṭṭhāya katthaci agantvā tattheva tiṇaṃ khāditvā assamassa sāmanteyeva vicarati . Mahāsatto pariggaṇhanto taṃ kāraṇaṃ aññāsi. Sā aparabhāge manussadārakaṃ vijāyi. Mahāsatto taṃ puttasinehena paṭijaggi, 『『isisiṅgo』』tissa nāmaṃ akāsi. Atha naṃ mahāsatto viññutappattaṃ pabbājetvā attano mahallakakāle taṃ ādāya nārivanaṃ nāma gantvā, 『『tāta, imasmiṃ himavante imehi pupphehi sadisā itthiyo nāma honti, tā attano vasaṃ gate mahāvināsaṃ pāpenti, na tāsaṃ vasaṃ nāma gantuṃ vaṭṭatī』』ti ovaditvā aparabhāge brahmalokaparāyaṇo ahosi.

Isisiṅgopi jhānakīḷaṃ kīḷanto himavantappadese vāsaṃ kappesi. Ghoratapo paramadhitindriyo ahosi. Athassa sīlatejena sakkassa bhavanaṃ kampi, sakko āvajjento taṃ kāraṇaṃ ñatvā 『『ayaṃ maṃ sakkattā cāveyya, ekaṃ accharaṃ pesetvā sīlamassa bhindāpessāmī』』ti sakaladevalokaṃ upaparikkhanto attano aḍḍhateyyakoṭisaṅkhānaṃ paricārikānaṃ majjhe ekaṃ alambusaṃ nāma accharaṃ ṭhapetvā aññaṃ tassa sīlaṃ bhindituṃ samatthaṃ adisvā taṃ pakkosāpetvā tassa sīlabhedaṃ kātuṃ āṇāpesi. Tamatthaṃ āvikaronto satthā paṭhamaṃ gāthamāha –

95.

『『Athabravi brahā indo, vatrabhū jayataṃ pitā;

Devakaññaṃ parābhetvā, sudhammāyaṃ alambusa』』nti.

Tattha brahāti mahā. Vatrabhūti vatrassa nāma asurassa abhibhavitā. Jayataṃ pitāti jayantānaṃ jayappattānaṃ sesānaṃ tettiṃsāya devaputtānaṃ pitukiccasādhanena pitā. Parābhetvāti hadayaṃ bhinditvā olokento viya taṃ 『『paṭibalā aya』』nti ñatvāti attho. Sudhammāyanti sudhammāyaṃ devasabhāyaṃ.

Paṇḍukambalasilāsane nisinno taṃ alambusaṃ pakkosāpetvā idamāha –

96.

『『Misse devā taṃ yācanti, tāvatiṃsā saindakā;

Isippalobhane gaccha, isisiṅgaṃ alambuse』』ti.

Tattha misseti taṃ ālapati, idañca tassā nāmaṃ, sabbā panitthiyo purise kilesamissanena missanato 『『missā』』ti vuccanti, tena sādhāraṇena guṇanāmenālapanto evamāha. Isippalobhaneti isīnaṃ palobhanasamatthe. Isisiṅganti tassa kira matthake migasiṅgākārena dve cūḷā uṭṭhahiṃsu, tasmā evaṃ vuccati.

Iti sakko 『『gaccha isisiṅgaṃ upasaṅkamitvā attano vasaṃ ānetvā sīlamassa bhindā』』ti alambusaṃ āṇāpesi.

97.

『『Purāyaṃ amhe acceti, vattavā brahmacariyavā;

Nibbānābhirato vuddho, tassa maggāni āvarā』』ti. – vacanaṃ āha;

Tattha purāyanti ayaṃ tāpaso vattasampanno ca brahmacariyavā ca, so panesa dīghāyukatāya nibbānasaṅkhāte magge abhirato guṇavuddhiyā ca vuddho. Tasmā yāva esa amhe nātikkamati, na abhibhavitvā imamhā ṭhānā cāveti, tāvadeva tvaṃ gantvā tassa devalokagamanāni maggāni āvara, yathā idha nāgacchati, evaṃ karohīti attho.

Taṃ sutvā alambusā gāthādvayamāha –

98.

『『Devarāja kimeva tvaṃ, mameva tuvaṃ sikkhasi;

Isippalobhane gaccha, santi aññāpi accharā.

99.

『『Mādisiyo pavarā ceva, asoke nandane vane;

Tāsampi hotu pariyāyo, tāpi yantu palobhanā』』ti.

Tattha kimeva tvanti kiṃ nāmetaṃ tvaṃ karosīti dīpeti. Mameva tuvaṃ sikkhasīti imasmiṃ sakaladevaloke mameva tuvaṃ ikkhasi, aññaṃ na passasīti adhippāyena vadati. Sa-kāro panettha byañjanasandhikaro. Isippalobhane gacchāti kiṃkāraṇā maññeva evaṃ vadesīti adhippāyo . Pavarā cevāti mayā uttaritarā ceva. Asoketi sokarahite. Nandaneti nandijanake. Pariyāyoti gamanavāro.

Tato sakko tisso gāthāyo abhāsi –

100.

『『Addhā hi saccaṃ bhaṇasi, santi aññāpi accharā;

Tādisiyo pavarā ceva, asoke nandane vane.

101.

『『Na tā evaṃ pajānanti, pāricariyaṃ pumaṃ gatā;

Yādisaṃ tvaṃ pajānāsi, nāri sabbaṅgasobhane.

102.

『『Tvameva gaccha kalyāṇi, itthīnaṃ pavarā casi;

Taveva vaṇṇarūpena, savasamānayissasī』』ti.

Tattha pumaṃ gatāti purisaṃ upasaṅkamantā samānā purisapalobhinipāricariyaṃ na jānanti. Vaṇṇarūpenāti sarīravaṇṇena ceva rūpasampattiyā ca. Savasamānayissasīti taṃ tāpasaṃ attano vasaṃ ānessasīti.

Taṃ sutvā alambusā dve gāthā abhāsi –

103.

『『Na vāhaṃ na gamissāmi, devarājena pesitā;

Vibhemi cetaṃ āsāduṃ, uggatejo hi brāhmaṇo.

104.

『『Aneke nirayaṃ pattā, isimāsādiyā janā;

Āpannā mohasaṃsāraṃ, tasmā lomāni haṃsaye』』ti.

Tattha na vāhanti na ve ahaṃ. Vibhemīti bhāyāmi. Āsādunti āsādituṃ. Idaṃ vuttaṃ hoti – nāhaṃ, deva, tayā pesitā na gamissāmi, apicāhaṃ taṃ isiṃ sīlabhedanatthāya allīyituṃ bhāyāmi, uggatejo hi soti. Āsādiyāti āsādetvā. Mohasaṃsāranti mohena saṃsāraṃ, mohena isiṃ palobhetvā saṃsāraṃ āpannā vaṭṭadukkhe patiṭṭhitā sattā gaṇanapathaṃ atikkantā . Tasmāti tena kāraṇena. Lomāni haṃsayeti ahaṃ lomāni uṭṭhapemi, 『『tassa kirāhaṃ sīlaṃ bhindissāmī』』ti cintayamānāya me lomāni pahaṃsantīti vadati.

105.

『『Idaṃ vatvāna pakkāmi, accharā kāmavaṇṇinī;

Missā missitumicchantī, isisiṅgaṃ alambusā.

106.

『『Sā ca taṃ vanamogayha, isisiṅgena rakkhitaṃ;

Bimbijālakasañchannaṃ, samantā addhayojanaṃ.

107.

『『Pātova pātarāsamhi, udaṇhasamayaṃ pati;

Aggiṭṭhaṃ parimajjantaṃ, isisiṅgaṃ upāgamī』』ti. – imā abhisambuddhagāthā;

Tattha pakkāmīti tena hi, devarāja, āvajjeyyāsi manti attano sayanagabbhaṃ pavisitvā alaṅkaritvā isisiṅgaṃ kilesena missituṃ icchantī pakkāmi, bhikkhave, sā accharā tassa assamaṃ gatāti. Bimbijālakasañchannanti rattaṅkuravanena sañchannaṃ. Pātova pātarāsamhīti, bhikkhave, pātarāsavelāya pātova pageyeva atipageva. Udaṇhasamayaṃ patīti sūriyuggamanavelāyameva. Aggiṭṭhanti aggisālaṃ. Rattiṃ padhānamanuyuñjitvā pātova nhatvā udakakiccaṃ katvā paṇṇasālāyaṃ thokaṃ jhānasukhena vītināmetvā nikkhamitvā aggisālaṃ sammajjantaṃ taṃ isisiṅgaṃ sā upāgami, itthivilāsaṃ dassentī tassa purato aṭṭhāsi.

Atha naṃ tāpaso pucchanto āha –

108.

『『Kā nu vijjurivābhāsi, osadhī viya tārakā;

Vicittahatthābharaṇā, āmuttamaṇikuṇḍalā.

109.

『『Ādiccavaṇṇasaṅkāsā, hemacandanagandhinī;

Saññatūrū mahāmāyā, kumārī cārudassanā.

110.

『『Vilaggā mudukā suddhā, pādā te suppatiṭṭhitā;

Gamanā kāmanīyā te, harantiyeva me mano.

111.

『『Anupubbā ca te ūrū, nāganāsasamūpamā;

Vimaṭṭhā tuyhaṃ sussoṇī, akkhassa phalakaṃ yathā.

112.

『『Uppalasseva kiñjakkhā, nābhi te sādhusaṇṭhitā;

Purā kaṇhañjanasseva, dūrato patidissati.

113.

『『Duvidhā jātā urajā, avaṇṭā sādhupaccudā;

Payodharā apatitā, aḍḍhalābusamā thanā.

114.

『『Dīghā kambutalābhāsā, gīvā eṇeyyakā yathā;

Paṇḍarāvaraṇā vaggu, catutthamanasannibhā.

115.

『『Uddhaggā ca adhaggā ca, dumaggaparimajjitā;

Duvijā nelasambhūtā, dantā tava sudassanā.

116.

『『Apaṇḍarā lohitantā, jiñjūkaphalasannibhā;

Āyatā ca visālā ca, nettā tava sudassanā.

117.

『『Nātidīghā susammaṭṭhā, kanakabyāsamocitā;

Uttamaṅgaruhā tuyhaṃ, kesā candanagandhikā.

118.

『『Yāvatā kasigorakkhā, vāṇijānañca yā gati;

Isīnañca parakkantaṃ, saññatānaṃ tapassinaṃ.

119.

『『Na te samasamaṃ passe, asmiṃ pathavimaṇḍale;

Ko vā tvaṃ kassa vā putto, kathaṃ jānemu taṃ maya』』nti.

Tattha vicittahatthābharaṇāti vicittehi hatthābharaṇehi samannāgatā. Hemacandanagandhinīti suvaṇṇavaṇṇacandanagandhavilepanā. Saññatūrūti suvaṭṭitaghanaūru sampannaūrulakkhaṇā. Vilaggāti saṃkhittamajjhā. Mudukāti mudu sukhumālā. Suddhāti nimmalā. Suppatiṭṭhitāti samaṃ pathaviṃ phusantā suṭṭhu patiṭṭhitā. Gamanāti gacchamānā. Kāmanīyāti kantā kāmitabbayuttakā. Harantiyeva me manoti ete evarūpena paramena itthivilāsena caṅkamantiyā tava pādā mama cittaṃ harantiyeva. Vimaṭṭhāti visālā. Sussoṇīti sundarasoṇī. Akkhassāti sundaravaṇṇassa akkhassa suvaṇṇaphalakaṃ viya visālā te soṇīti vadati. Uppalasseva kiñjakkhāti nīluppalakaṇṇikā viya. Kaṇhañjanassevāti sukhumakaṇhalomacittattā evamāha.

『『Duvidhā』』tigāthaṃ thane vaṇṇayanto āha. Te hi dve hutvā ure jātā vaṇṭassa abhāvā avaṇṭā, ure laggā eva hutvā suṭṭhu nikkhantattā sādhupaccudā, payassa dhāraṇato payodharā, apatitāti na patitā, amilātatāya vā alambanatāya vā na anto paviṭṭhāti apatitā, suvaṇṇaphalake ṭhapitasuvaṇṇamayavaṭṭaalābuno aḍḍhena sadisatāya aḍḍhalābusamā thanā. Eṇeyyakā yathāti eṇīmigassa hi dīghā ca vaṭṭā ca gīvā sobhati yathā, evaṃ tava gīvā thokaṃ dīghā. Kambutalābhāsāti suvaṇṇāliṅgatalasannibhā gīvāti attho. Paṇḍarāvaraṇāti dantāvaraṇā. Catutthamanasannibhāti catutthamano vuccati catutthamanavatthubhūtā jivhā. Abhirattabhāvena jivhāsadisaṃ te oṭṭhapariyosānanti vadati. Uddhaggāti heṭṭhimadantā. Adhaggāti uparimadantā. Dumaggaparimajjitāti dantakaṭṭhaparimajjitā parisuddhā. Duvijāti dvijā. Nelasambhūtāti niddosesu hanumaṃsapariyosānesu sambhūtā.

Apaṇḍarāti kaṇhā. Lohitantāti rattapariyantā. Jiñjūkaphalasannibhāti rattaṭṭhāne jiñjukaphalasadisā. Sudassanāti passantānaṃ atittikarā pañcapasādasamannāgatā. Nātidīghāti pamāṇayuttā. Susammaṭṭhāti suṭṭhu sammaṭṭhā. Kanakabyāsamocitāti kanakabyā vuccati suvaṇṇaphaṇikā, tāya gandhatelaṃ ādāya paharitā suracitā. Kasigorakkhāti iminā kasiñca gorakkhañca nissāya jīvanakasatte dasseti. Yā gatīti yattakā nipphatti. Parakkantanti yattakaṃ isīnaṃ parakkantaṃ, vitthārīkatā imasmiṃ himavante yattakā isayo vasantīti attho. Na te samasamanti tesu sabbesu ekampi rūpalīḷāvilāsādisamatāya tayā samānaṃ na passāmi. Ko vā tvanti idaṃ tassā itthibhāvaṃ jānanto purisavohāravasena pucchati.

Evaṃ pādato paṭṭhāya yāva kesā attano vaṇṇaṃ bhāsante tāpase alambusā tuṇhī hutvā tassā kathāya yathānusandhiṃ gatāya tassa sammūḷhabhāvaṃ ñatvā gāthamāha –

120.

『『Na pañhakālo bhaddante, kassapevaṃ gate sati;

Ehi samma ramissāma, ubho asmākamassame;

Ehi taṃ upagūhissaṃ, ratīnaṃ kusalo bhavā』』ti.

Tattha kassapevaṃ gate satīti kassapagotta evaṃ tava citte pavatte sati pañhakālo na hoti. Sammāti vayassa, piyavacanālapanametaṃ. Ratīnanti pañcakāmaguṇaratīnaṃ.

Evaṃ vatvā alambusā cintesi – 『『nāyaṃ mayi ṭhitāya hatthapāsaṃ āgamissati, gacchantī viya bhavissāmī』』ti. Sā itthimāyākusalatāya tāpasaṃ anupasaṅkamitvā āgatamaggābhimukhī pāyāsi. Tamatthaṃ pakāsento satthā āha –

121.

『『Idaṃ vatvāna pakkāmi, accharā kāmavaṇṇinī;

Missā missitumicchantī, isisiṅgaṃ alambusā』』ti.

Atha naṃ tāpaso gacchantiṃ disvā 『『ayaṃ gacchatī』』ti attano dandhaparakkamaṃ mandagamanaṃ chinditvā vegena dhāvitvā kesesu hatthena parāmasi. Tamatthaṃ pakāsento satthā āha –

122.

『『So ca vegena nikkhamma, chetvā dandhaparakkamaṃ;

Tamuttamāsu veṇīsu, ajjhappatto parāmasi.

123.

『『Tamudāvatta kalyāṇī, palissaji susobhanā;

Cavitamhi brahmacariyā, yathā taṃ atha tositā.

124.

『『Manasā agamā indaṃ, vasantaṃ nandane vane;

Tassā saṅkappamaññāya, maghavā devakuñjaro.

125.

『『Pallaṅkaṃ pahiṇī khippaṃ, sovaṇṇaṃ sopavāhanaṃ;

Sauttaracchadapaññāsaṃ, sahassapaṭiyatthataṃ.

126.

『『Tamenaṃ tattha dhāresi, ure katvāna sobhanā;

Yathā ekamuhuttaṃva, tīṇi vassāni dhārayi.

127.

『『Vimado tīhi vassehi, pabujjhitvāna brāhmaṇo;

Addasāsi haritarukkhe, samantā aggiyāyanaṃ.

128.

『『Navapattavanaṃ phullaṃ, kokilaggaṇaghositaṃ;

Samantā paviloketvā, rudaṃ assūni vattayi.

129.

『『Na juhe na jape mante, aggihuttaṃ pahāpitaṃ;

Ko nu me pāricariyāya, pubbe cittaṃ palobhayi.

130.

『『Araññe me viharato, yo me tejā ha sambhutaṃ;

Nānāratanaparipūraṃ, nāvaṃva gaṇhi aṇṇave』』ti.

Tattha ajjhappattoti sampatto. Tamudāvatta kalyāṇīti taṃ kese parāmasitvā ṭhitaṃ isiṃ udāvattitvā nivattitvā kalyāṇadassanā sā suṭṭhu sobhanā. Palissajīti āliṅgi. Cavitamhi brahmacariyā, yathā taṃ atha tositāti, bhikkhave, tassa isino tāvadeva jhānaṃ antaradhāyi. Tasmiṃ tamhā jhānā brahmacariyā cavite yathā taṃ sakkena patthitaṃ, tatheva ahosi. Atha sakkassa patthanāya samiddhabhāvaṃ viditvā sā devakaññā tositā, tassa tena brahmacariyavināsena sañjanitapītipāmojjāti attho.

Manasā agamāti sā taṃ āliṅgitvā ṭhitā 『『aho vata sakko pallaṅkaṃ me peseyyā』』ti evaṃ pavattena manasā indaṃ agamā. Nandane vaneti nandijananasamatthatāya nandanavanasaṅkhāte tāvatiṃsabhavane vasantaṃ. Devakuñjaroti devaseṭṭho . Pahiṇīti pesesi. 『『Pāhiṇī』』tipi pāṭho. Sopavāhananti saparivāraṃ. Sauttaracchadapaññāsanti paññāsāya uttaracchadehi paṭicchāditaṃ. Sahassapaṭiyatthatanti sahassadibbakojavatthataṃ. Tamenaṃ tatthāti taṃ isisiṅgaṃ tattha dibbapallaṅke nisinnā sā ure katvā dhāresi. Tīṇi vassānīti ekamuhuttaṃ viya manussagaṇanāya tīṇi vassāni taṃ ure nipajjāpetvā tattha nisinnā dhāresi.

Vimadoti nimmado vigatasaññabhāvo. So hi tīṇi saṃvaccharāni visañño sayitvā pacchā paṭiladdhasañño pabujjhi. Tasmiṃ pabujjhamāne hatthādiphandanaṃ disvāva alambusā tassa pabujjhanabhāvaṃ ñatvā pallaṅkaṃ antaradhāpetvā sayampi antarahitā aṭṭhāsi. Addasāsīti so assamapadaṃ olokento 『『kena nu khomhi sīlavināsaṃ pāpito』』ti cintetvā mahantena saddena paridevamāno addasāsi. Haritarukkheti aggiyāyanasaṅkhātaṃ aggisālaṃ samantā parivāretvā ṭhite haritapattarukkhe. Navapattavananti taruṇehi navapattehi sañchannaṃ vanaṃ. Rudanti paridevanto.

Najuhe na jape manteti ayamassa paridevanagāthā. Pahāpitanti hāpitaṃ, pa-kāro upasaggamattaṃ. Pāricariyāyāti ko nu kilesapāricariyāya ito pubbe mama cittaṃ palobhayīti paridevati. Yo me tejā ha sambhutanti ha-kāro nipātamattaṃ. Yo mama samaṇatejena sambhūtaṃ jhānaguṇaṃ nānāratanaparipuṇṇaṃ mahantaṃ mahaṇṇave nāvaṃ viya gaṇhi, vināsaṃ pāpesi, ko nāmesoti paridevatīti.

Taṃ sutvā alambusā cintesi – 『『sacāhaṃ na kathessāmi, ayaṃ me abhisapissati, handassa kathessāmī』』ti. Sā dissamānena kāyena ṭhatvā gāthamāha –

131.

『『Ahaṃ te pāricariyāya, devarājena pesitā;

Avadhiṃ cittaṃ cittena, pamādo tvaṃ na bujjhasī』』ti.

So tassā kathaṃ sutvā pitarā dinnaovādaṃ saritvā 『『pitu vacanaṃ akatvā mahāvināsaṃ pattomhī』』ti paridevanto catasso gāthāyo abhāsi –

132.

『『Imāni kira maṃ tāto, kassapo anusāsati;

Kamalāsadisitthiyo, tāyo bujjhesi māṇava.

133.

『『Uregaṇḍāyo bujjhesi, tāyo bujjhesi māṇava;

Iccānusāsi maṃ tāto, yathā maṃ anukampako.

134.

『『Tassāhaṃ vacanaṃ nākaṃ, pitu vuddhassa sāsanaṃ;

Araññe nimmanussamhi, svajja jhāyāmi ekako.

135.

『『Sohaṃ tathā karissāmi, dhiratthu jīvitena me;

Puna vā tādiso hessaṃ, maraṇaṃ me bhavissatī』』ti.

Tattha imānīti imāni vacanāni. Kamalāsadisitthiyoti kamalā vuccati nāripupphalatā, tāsaṃ pupphasadisā itthiyo. Tāyo bujjhesi māṇavāti māṇava tvaṃ tāyo jāneyyāsi, ñatvā dassanapathaṃ agantvā palāpeyyāsīti yāni evarūpāni vacanāni tadā maṃ tāto anusāsati, imāni kira tānīti. Uregaṇḍāyoti uramhi dvīhi gaṇḍehi samannāgatā. Tāyo bujjhesi, māṇavāti, māṇava, tāyo attano vasaṃ gate vināsaṃ pāpentīti tvaṃ jāneyyāsi. Nākanti nākariṃ. Jhāyāmīti pajjhāyāmi paridevāmi. Dhiratthu jīvitena meti dhiratthu garahitaṃ mama jīvitaṃ, jīvitena me ko attho. Puna vāti tathā karissāmi, yathā puna vā tādiso bhavissāmi, naṭṭhaṃ jhānaṃ uppādetvā vītarāgo bhavissāmi, maraṇaṃ vā me bhavissatīti.

So kāmarāgaṃ pahāya puna jhānaṃ uppādesi. Athassa samaṇatejaṃ disvā jhānassa ca uppāditabhāvaṃ ñatvā alambusā bhītā khamāpesi. Tamatthaṃ pakāsento satthā dve gāthāyo abhāsi –

136.

『『Tassa tejaṃ vīriyañca, dhitiṃ ñatvā avaṭṭhitaṃ;

Sirasā aggahī pāde, isisiṅgaṃ alambusā.

137.

『『Mā me kujjha mahāvīra, mā me kujjha mahāise;

Mahā attho mayā ciṇṇo, tidasānaṃ yasassinaṃ;

Tayā pakampitaṃ āsi, sabbaṃ devapuraṃ tadā』』ti.

Atha naṃ so 『『khamāmi te, bhadde, yathāsukhaṃ gacchā』』ti vissajjento gāthamāha –

138.

『『Tāvatiṃsā ca ye devā, tidasānañca vāsavo;

Tvañca bhadde sukhī hohi, gaccha kaññe yathāsukha』』nti.

Sā taṃ vanditvā teneva suvaṇṇapallaṅkena devapuraṃ gatā. Tamatthaṃ pakāsento satthā tisso gāthāyo abhāsi –

139.

『『Tassa pāde gahetvāna, katvā ca naṃ padakkhiṇaṃ;

Añjaliṃ paggahetvāna, tamhā ṭhānā apakkami.

140.

『『Yo ca tassāsi pallaṅko, sovaṇṇo sopavāhano;

Sauttaracchadapaññāso, sahassapaṭiyatthato;

Tameva pallaṅkamāruyha, agā devāna santike.

141.

『『Tamokkamiva āyantiṃ, jalantiṃ vijjutaṃ yathā;

Patīto sumano vitto, devindo adadā vara』』nti.

Tattha okkamivāti dīpakaṃ viya. 『『Patīto』』tiādīhi tuṭṭhākārova dassito adadā varanti āgantvā vanditvā ṭhitāya tuṭṭho varaṃ adāsi.

Sā tassa santike varaṃ gaṇhantī osānagāthamāha –

142.

『『Varañce me ado sakka, sabbabhūtānamissara;

Nisippalobhikā gacche, etaṃ sakka varaṃ vare』』ti.

Tassattho – 『『sakka devarāja, sace me tvaṃ varaṃ ado, puna isipalobhikāya na gaccheyyaṃ, mā maṃ etadatthāya pahiṇeyyāsi, etaṃ varaṃ vare yācāmī』』ti.

Satthā tassa bhikkhuno imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne so bhikkhu sotāpattiphale patiṭṭhahi. Tadā alambusā purāṇadutiyikā ahosi, isisiṅgo ukkaṇṭhitabhikkhu, pitā mahāisi pana ahameva ahosinti.

Alambusājātakavaṇṇanā tatiyā.

[524] 4. Saṅkhapālajātakavaṇṇanā

Ariyāvakāsosīti idaṃ satthā jetavane viharanto uposathakammaṃ ārabbha kathesi. Tadā hi satthā uposathike upāsake sampahaṃsetvā 『『porāṇakapaṇḍitā mahatiṃ nāgasampattiṃ pahāya uposathavāsaṃ upavasiṃsuyevā』』ti vatvā tehi yācito atītaṃ āhari.

Atīte rājagahe magadharājā nāma rajjaṃ kāresi. Tadā bodhisatto tassa rañño aggamahesiyā kucchimhi nibbatti, 『『duyyodhano』』tissa nāmaṃ kariṃsu. So vayappatto takkasilāyaṃ sabbasippāni uggaṇhitvā āgantvā pitu sippaṃ dassesi. Atha naṃ pitā rajje abhisiñcitvā isipabbajjaṃ pabbajitvā uyyāne vasi. Bodhisatto divasassa tikkhattuṃ pitu santikaṃ agamāsi. Tassa mahālābhasakkāro udapādi. So teneva palibodhena kasiṇaparikammamattampi kātuṃ asakkonto cintesi – 『『mahā me lābhasakkāro, na sakkā mayā idha vasantena imaṃ jaṭaṃ chindituṃ, puttassa me anārocetvāva aññattha gamissāmī』』ti. So kañci ajānāpetvā uyyānā nikkhamitvā magadharaṭṭhaṃ atikkamitvā mahisakaraṭṭhe saṅkhapāladahato nāma nikkhantāya kaṇṇaveṇṇāya nadiyā nivattane candakapabbataṃ upanissāya paṇṇasālaṃ katvā tattha vasanto kasiṇaparikammaṃ katvā jhānābhiññā nibbattetvā uñchācariyāya yāpesi. Tamenaṃ saṅkhapālo nāma nāgarājā mahantena parivārena kaṇṇaveṇṇanadito nikkhamitvā antarantarā upasaṅkamati. So tassa dhammaṃ desesi. Athassa putto pitaraṃ daṭṭhukāmo gataṭṭhānaṃ ajānanto anuvicārāpetvā 『『asukaṭṭhāne nāma vasatī』』ti ñatvā tassa dassanatthāya mahantena parivārena tattha gantvā ekamante khandhavāraṃ nivāsetvā katipayehi amaccehi saddhiṃ assamapadābhimukho pāyāsi.

Tasmiṃ khaṇe saṅkhapālo mahantena parivārena dhammaṃ suṇanto nisīdi. So taṃ rājānaṃ āgacchantaṃ disvā isiṃ vanditvā uṭṭhāyāsanā pakkāmi. Rājā pitaraṃ vanditvā paṭisanthāraṃ katvā nisīditvā pucchi – 『『bhante, katararājā nāmesa tumhākaṃ santikaṃ āgato』』ti. Tāta, saṅkhapālanāgarājā nāmesoti. So tassa sampattiṃ nissāya nāgabhavane lobhaṃ katvā katipāhaṃ vasitvā pitu bhikkhāhāraṃ nibaddhaṃ dāpetvā attano nagarameva gantvā catūsu dvāresu dānasālāyo kāretvā sakalajambudīpaṃ saṅkhobhento dānaṃ datvā sīlaṃ rakkhitvā uposathakammaṃ katvā nāgabhavanaṃ patthetvā āyupariyosāne nāgabhavane nibbattitvā saṅkhapālanāgarājā ahosi . So gacchante kāle tāya sampattiyā vippaṭisārī hutvā tato paṭṭhāya manussayoniṃ patthento uposathavāsaṃ vasi. Athassa nāgabhavane vasantassa uposathavāso na sampajjati, sīlavināsaṃ pāpuṇāti. So tato paṭṭhāya nāgabhavanā nikkhamitvā kaṇṇaveṇṇāya nadiyā avidūre mahāmaggassa ca ekapadikamaggassa ca antare ekaṃ vammikaṃ parikkhipitvā uposathaṃ adhiṭṭhāya samādinnasīlo 『『mama cammamaṃsādīhi atthikā cammamaṃsādīni harantū』』ti attānaṃ dānamukhe vissajjetvā vammikamatthake nipanno samaṇadhammaṃ karonto cātuddase pannarase vasitvā pāṭipade nāgabhavanaṃ gacchati.

Tasmiṃ ekadivasaṃ evaṃ sīlaṃ samādiyitvā nipanne paccantagāmavāsino soḷasa janā 『『maṃsaṃ āharissāmā』』ti āvudhahatthā araññe vicarantā kiñci alabhitvā nikkhantā taṃ vammikamatthake nipannaṃ disvā 『『mayaṃ ajja godhāpotakampi na labhimhā, imaṃ nāgarājānaṃ vadhitvā khādissāmā』』ti cintetvā 『『mahā kho panesa gayhamāno palāyeyya, yathānipannameva taṃ bhogesu sūlehi vijjhitvā dubbalaṃ katvā gaṇhissāmā』』ti sūlāni ādāya upasaṅkamiṃsu. Bodhisattassa sarīraṃ mahantaṃ ekadoṇikanāvappamāṇaṃ vaṭṭetvā ṭhapitasumanapupphadāmaṃ viya jiñjukaphalasannibhehi akkhīhi jayasumanapupphasadisena ca sīsena samannāgataṃ ativiya sobhati. So tesaṃ soḷasannaṃ janānaṃ padasaddena bhogantarato sīsaṃ nīharitvā rattakkhīni ummīletvā te sūlahatthe āgacchante disvā cintesi – 『『ajja mayhaṃ manoratho matthakaṃ pāpuṇissati, ahaṃ attānaṃ dānamukhe niyyādetvā vīriyaṃ adhiṭṭhahitvā nipanno, ime mama sarīraṃ sattīhi koṭṭetvā chiddāvachiddaṃ karonte kodhavasena akkhīni ummīletvā na olokessāmī』』ti attano sīlabhedabhayena daḷhaṃ adhiṭṭhāya sīsaṃ bhogantareyeva pavesetvā nipajji. Atha naṃ te upagantvā naṅguṭṭhe gahetvā kaḍḍhantā bhūmiyaṃ pothetvā tikhiṇasūlehi aṭṭhasu ṭhānesu vijjhitvā sakaṇṭakakāḷavettayaṭṭhiyo pahāramukhehi pavesetvā aṭṭhasu ṭhānesu kājenādāya mahāmaggaṃ paṭipajjiṃsu, mahāsatto sūlehi vijjhanato paṭṭhāya ekaṭṭhānepi kodhavasena akkhīni ummīletvā te na olokesi. Tassa aṭṭhahi kājehi ādāya nīyamānassa sīsaṃ olambetvā bhūmiyaṃ pahari. Atha naṃ 『『sīsamassa olambatī』』ti mahāmagge nipajjāpetvā taruṇasūlena nāsāpuṭaṃ vijjhitvā rajjukaṃ pavesetvā sīsaṃ ukkhipitvā kājakoṭiyaṃ laggitvā punapi ukkhipitvā maggaṃ paṭipajjiṃsu.

Tasmiṃ khaṇe videharaṭṭhe mithilanagaravāsī āḷāro nāma kuṭumbiko pañca sakaṭasatāni ādāya sukhayānake nisīditvā gacchanto te bhojaputte bodhisattaṃ tathā gaṇhitvā gacchante disvā tesaṃ soḷasannampi soḷasahi vāhagoṇehi saddhiṃ pasataṃ pasataṃ suvaṇṇamāsake sabbesaṃ nivāsanapārupanāni bhariyānampi nesaṃ vatthābharaṇāni datvā vissajjāpesi. Atha so nāgabhavanaṃ gantvā tattha papañcaṃ akatvā mahantena parivārena nikkhamitvā āḷāraṃ upasaṅkamitvā nāgabhavanassa vaṇṇaṃ kathetvā taṃ ādāya nāgabhavanaṃ gantvā tīhi nāgakaññāsatehi saddhiṃ mahantamassa yasaṃ datvā dibbehi kāmehi santappesi. Āḷāro nāgabhavane ekavassaṃ vasitvā dibbakāme paribhuñjitvā 『『icchāmahaṃ, samma, pabbajitu』』nti nāgarājassa kathetvā pabbajitaparikkhāre gahetvā nāgabhavanato himavantappadesaṃ gantvā pabbajitvā tattha ciraṃ vasitvā aparabhāge cārikaṃ caranto bārāṇasiṃ patvā rājuyyāne vasitvā punadivase bhikkhāya nagaraṃ pavisitvā rājadvāraṃ agamāsi. Atha naṃ bārāṇasirājā disvā iriyāpathe pasīditvā pakkosāpetvā paññattāsane nisīdāpetvā nānaggarasabhojanaṃ bhojetvā aññatarasmiṃ nīce āsane nisinno vanditvā tena saddhiṃ sallapanto paṭhamaṃ gāthamāha –

143.

『『Ariyāvakāsosi pasannanetto, maññe bhavaṃ pabbajito kulamhā;

Kathaṃ nu vittāni pahāya bhoge, pabbaji nikkhamma gharā sapaññā』』ti.

Tattha ariyāvakāsosīti niddosasundarasarīrāvakāsosi, abhirūposīti attho. Pasannanettoti pañcahi pasādehi yuttanetto. Kulamhāti khattiyakulā vā brāhmaṇakulā vā seṭṭhikulā vā pabbajitosīti maññāmi. Kathaṃ nūti kena kāraṇena kiṃ ārammaṇaṃ katvā dhanañca upabhoge ca pahāya gharā nikkhamitvā pabbajitosi sapañña paṇḍitapurisāti pucchati.

Tato paraṃ tāpasassa ca rañño ca vacanappaṭivacanavasena gāthānaṃ sambandho veditabbo –

144.

『『Sayaṃ vimānaṃ naradeva disvā, mahānubhāvassa mahoragassa;

Disvāna puññāna mahāvipākaṃ, saddhāyahaṃ pabbajitomhi rāja.

145.

『『Na kāmakāmā na bhayā na dosā, vācaṃ musā pabbajitā bhaṇanti;

Akkhāhi me pucchito etamatthaṃ, sutvāna me jāyihitippasādo.

146.

『『Vāṇijja raṭṭhādhipa gacchamāno, pathe addasāsimhi bhojaputte;

Pavaḍḍhakāyaṃ uragaṃ mahantaṃ, ādāya gacchante pamodamāne.

147.

『『Sohaṃ samāgamma janinda tehi, pahaṭṭhalomo avacamhi bhīto;

Kuhiṃ ayaṃ nīyati bhīmakāyo, nāgena kiṃ kāhatha bhojaputtā.

148.

『『Nāgo ayaṃ nīyati bhojanatthā, pavaḍḍhakāyo urago mahanto;

Sāduñca thūlañca muduñca maṃsaṃ, na tvaṃ rasaññāsi videhaputta.

149.

『『Ito mayaṃ gantvā sakaṃ niketaṃ, ādāya satthāni vikopayitvā;

Maṃsāni bhokkhāma pamodamānā, mayañhi ve sattavo pannagānaṃ.

150.

『『Sace ayaṃ nīyati bhojanatthā, pavaḍḍhakāyo urago mahanto;

Dadāmi vo balibaddāni soḷasa, nāgaṃ imaṃ muñcatha bandhanasmā.

151.

『『Addhā hi no bhakkho ayaṃ manāpo, bahū ca no uragā bhuttapubbā;

Karoma te taṃ vacanaṃ aḷāra, mittañca no hohi videhaputta.

152.

『『Tadāssu te bandhanā mocayiṃsu, yaṃ natthuto paṭimokkassa pāse;

Mutto ca so bandhanā nāgarājā, pakkāmi pācīnamukho muhuttaṃ.

153.

『『Gantvāna pācīnamukho muhuttaṃ, puṇṇehi nettehi palokayī maṃ;

Tadāssahaṃ piṭṭhito anvagacchiṃ, dasaṅguliṃ añjaliṃ paggahetvā.

154.

『『Gaccheva kho tvaṃ taramānarūpo, mā taṃ amittā punaraggahesuṃ;

Dukkho hi luddehi punā samāgamo, adassanaṃ bhojaputtāna gaccha.

155.

『『Agamāsi so rahadaṃ vippasannaṃ, nīlobhāsaṃ ramaṇīyaṃ sutitthaṃ;

Samotataṃ jambuhi vetasāhi, pāvekkhi nittiṇṇabhayo patīto.

156.

『『So taṃ pavissa nacirassa nāgo, dibbena me pāturahū janinda;

Upaṭṭhahī maṃ pitaraṃva putto, hadayaṅgamaṃ kaṇṇasukhaṃ bhaṇanto.

157.

『『Tvaṃ mesi mātā ca pitā aḷāra, abbhantaro pāṇadado sahāyo;

Sakañca iddhiṃ paṭilābhakosmi, aḷāra passa me nivesanāni;

Pahūtabhakkhaṃ bahuannapānaṃ, masakkasāraṃ viya vāsavassā』』ti.

Tattha vimānanti saṅkhapālanāgarañño anekasatanāṭakasampattisampannaṃ kañcanamaṇivimānaṃ. Puññānanti tena katapuññānaṃ mahantaṃ vipākaṃ disvā kammañca phalañca paralokañca saddahitvā pavattāya saddhāya ahaṃ pabbajito. Na kāmakāmāti na vatthukāmenapi bhayenapi dosenapi musā bhaṇanti. Jāyihitīti, bhante, tumhākaṃ vacanaṃ sutvā mayhampi pasādo somanassaṃ jāyissati. Vāṇijjanti vāṇijjakammaṃ karissāmīti gacchanto. Pathe addasāsimhīti pañcannaṃ sakaṭasatānaṃ purato sukhayānake nisīditvā gacchanto mahāmagge janapadamanusse addasaṃ. Pavaḍḍhakāyanti vaḍḍhitakāyaṃ. Ādāyāti aṭṭhahi kājehi gahetvā. Avacamhīti abhāsiṃ. Bhīmakāyoti bhayajanakakāyo. Bhojaputtāti luddaputtake piyasamudācārenālapati. Videhaputtāti videharaṭṭhavāsitāya āḷāraṃ ālapiṃsu. Vikopayitvāti chinditvā. Mayañhi vo sattavoti mayaṃ pana nāgānaṃ verino nāma. Bhojanatthāti bhojanatthāya. Mittañca no hohīti tvaṃ amhākaṃ mitto hohi, kataguṇaṃ jāna.

Tadāssu teti, mahārāja, tehi bhojaputtehi evaṃ vutte ahaṃ tesaṃ soḷasa vāhagoṇe nivāsanapārupanāni pasataṃ pasataṃ suvaṇṇamāsake bhariyānañca nesaṃ vatthālaṅkāraṃ adāsiṃ, atha te saṅkhapālanāgarājānaṃ bhūmiyaṃ nipajjāpetvā attano kakkhaḷatāya sakaṇṭakakāḷavettalatāya koṭiyaṃ gahetvā ākaḍḍhituṃ ārabhiṃsu. Athāhaṃ nāgarājānaṃ kilamantaṃ disvā akilamentova asinā tā latā chinditvā dārakānaṃ kaṇṇavedhato vaṭṭinīharaṇaniyāmena adukkhāpento saṇikaṃ nīhariṃ, tasmiṃ kāle te bhojaputtā yaṃ bandhanaṃ assa natthuto pavesetvā pāse paṭimokkaṃ, tasmā bandhanā taṃ uragaṃ mocayiṃsu. Tassa nāsato saha pāsena taṃ rajjukaṃ nīhariṃsūti dīpeti. Iti te uragaṃ vissajjetvā thokaṃ gantvā 『『ayaṃ urago dubbalo, matakāle naṃ gahetvā gamissāmā』』ti nilīyiṃsu.

Puṇṇehīti sopi muhuttaṃ pācīnābhimukho gantvā assupuṇṇehi nettehi maṃ palokayi. Tadāssahanti tadā assa ahaṃ. Gacchevāti evaṃ taṃ avacanti vadati. Rahadanti kaṇṇaveṇṇadahaṃ. Samotatanti ubhayatīresu jamburukkhavetasarukkhehi otataṃ vitataṃ. Nittiṇṇabhayo patītoti so kira taṃ dahaṃ pavisanto āḷārassa nipaccakāraṃ dassetvā yāva naṅguṭṭhā otari, udake paviṭṭhaṭṭhānamevassa nibbhayaṃ ahosi, tasmā nittiṇṇabhayo patīto haṭṭhatuṭṭho pāvekkhīti. Pavissāti pavisitvā. Dibbena meti nāgabhavane pamādaṃ anāpajjitvā mayi kaṇṇaveṇṇatīraṃ anatikkanteyeva dibbena parivārena mama purato pāturahosi. Upaṭṭhahīti upāgami. Abbhantaroti hadayamaṃsasadiso. Tvaṃ mama bahupakāro, sakkāraṃ te karissāmi. Passa me nivesanānīti mama nāgabhavanaṃ passa. Masakkasāraṃ viyāti masakkasāro vuccati osakkanaparisakkanābhāvena ghanasāratāya ca sinerupabbatarājā. Ayaṃ tattha māpitaṃ tāvatiṃsabhavanaṃ sandhāyevamāha.

Mahārāja! Evaṃ vatvā so nāgarājā uttari attano nāgabhavanaṃ vaṇṇento gāthādvayamāha –

158.

『『Taṃ bhūmibhāgehi upetarūpaṃ, asakkharā ceva mudū subhā ca;

Nīcattiṇā apparajā ca bhūmi, pāsādikā yattha jahanti sokaṃ.

159.

『『Anāvakulā veḷuriyūpanīlā, catuddisaṃ ambavanaṃ surammaṃ;

Pakkā ca pesī ca phalā suphullā, niccotukā dhārayantī phalānī』』ti.

Tattha asakkharāti yā tattha bhūmi pāsāṇasakkhararahitā mudu subhā kañcanarajatamaṇimayā sattaratanavālukākiṇṇā. Nīcattiṇāti indagopakapiṭṭhisadisavaṇṇehi nīcatiṇehi samannāgatā. Apparajāti paṃsurahitā. Yattha jahanti sokanti yattha paviṭṭhamattāva nissokā honti. Anāvakulāti na avakulā akhāṇumā upari ukkulavikulabhāvarahitā vā samasaṇṭhitā. Veḷuriyūpanīlāti veḷuriyena upanīlā, tasmiṃ nāgabhavane veḷuriyamayā pasannasalilā nīlobhāsā anekavaṇṇakamaluppalasañchannā pokkharaṇīti attho. Catuddisanti tassā pokkharaṇiyā catūsu disāsu. Pakkā cāti tasmiṃ ambavane ambarukkhā pakkaphalā ca aḍḍhapakkaphalā ca taruṇaphalā ca phullitāyevāti attho. Niccotukāti channampi utūnaṃ anurūpehi pupphaphalehi samannāgatāti.

160.

Tesaṃ vanānaṃ naradeva majjhe, nivesanaṃ bhassarasannikāsaṃ;

Rajataggaḷaṃ sovaṇṇamayaṃ uḷāraṃ, obhāsatī vijjurivantalikkhe.

161.

『『Maṇīmayā soṇṇamayā uḷārā, anekacittā satataṃ sunimmitā;

Paripūrā kaññāhi alaṅkatāhi, suvaṇṇakāyūradharāhi rāja.

162.

『『So saṅkhapālo taramānarūpo, pāsādamāruyha anomavaṇṇo;

Sahassathambhaṃ atulānubhāvaṃ, yatthassa bhariyā mahesī ahosi.

163.

『『Ekā ca nārī taramānarūpā, ādāya veḷuriyamayaṃ mahagghaṃ;

Subhaṃ maṇiṃ jātimantūpapannaṃ, acoditā āsanamabbhihāsi.

164.

『『Tato maṃ urago hatthe gahetvā, nisīdayī pāmukhaāsanasmiṃ;

Idamāsanaṃ atra bhavaṃ nisīdatu, bhavañhi me aññataro garūnaṃ.

165.

『『Aññā ca nārī taramānarūpā, ādāya vāriṃ upasaṅkamitvā;

Pādāni pakkhālayī me janinda, bhariyāva bhattū patino piyassa.

166.

『『Aparā ca nārī taramānarūpā, paggayha sovaṇṇamayāya pātiyā;

Anekasūpaṃ vividhaṃ viyañjanaṃ, upanāmayī bhatta manuññarūpaṃ.

167.

『『Turiyehi maṃ bhārata bhuttavantaṃ, upaṭṭhahuṃ bhattu mano viditvā;

Tatuttariṃ maṃ nipatī mahantaṃ, dibbehi kāmehi anappakehī』』ti.

Tattha nivesananti pāsādo. Bhassarasannikāsanti pabhassaradassanaṃ. Rajataggaḷanti rajatadvārakavāṭaṃ. Maṇīmayāti evarūpā tattha kūṭāgārā ca gabbhā ca. Paripūrāti sampuṇṇā. So saṅkhapāloti, mahārāja, ahaṃ evaṃ tasmiṃ nāgabhavanaṃ vaṇṇente taṃ daṭṭhukāmo ahosiṃ, atha maṃ tattha netvā so saṅkhapālo hatthe gahetvā taramāno veḷuriyathambhehi sahassathambhaṃ pāsādaṃ āruyha yasmiṃ ṭhāne assa mahesī ahosi, taṃ ṭhānaṃ netīti dīpeti. Ekā cāti mayi pāsādaṃ abhiruḷhe ekā itthī aññehi maṇīhi jātimahantehi upetaṃ subhaṃ veḷuriyāsanaṃ tena nāgarājena avuttāva. Abbhihāsīti abhihari, attharīti vuttaṃ hoti.

Pāmukhaāsanasminti pamukhāsanasmiṃ, uttamāsane nisīdāpesīti attho. Garūnanti mātāpitūnaṃ me tvaṃ aññataroti evaṃ vatvā nisīdāpesi. Vividhaṃ viyañjananti vividhaṃ byañjanaṃ. Bhatta manuññarūpanti bhattaṃ manuññarūpaṃ. Bhāratāti rājānaṃ ālapati. Bhuttavantanti bhuttāviṃ katabhattakiccaṃ. Upaṭṭhahunti anekasatehi turiyehi gandhabbaṃ kurumānā upaṭṭhahiṃsu. Bhattu mano viditvāti attano patino cittaṃ jānitvā. Tatuttarinti tato gandhabbakaraṇato uttariṃ. Maṃ nipatīti so nāgarājā maṃ upasaṅkami. Mahantaṃ dibbehīti mahantehi uḷārehi dibbehi kāmehi tehi ca anappakehi.

Evaṃ upasaṅkamitvā ca pana gāthamāha –

168.

『『Bhariyā mametā tisatā aḷāra, sabbattamajjhā padumuttarābhā;

Aḷāra etāssu te kāmakārā, dadāmi te tā paricārayassū』』ti.

Tattha sabbattamajjhāti sabbā attamajjhā, pāṇinā gahitappamāṇamajjhāti attho. Aṭṭhakathāyaṃ pana 『『sumajjhā』』ti pāṭho. Padumuttarābhāti padumavaṇṇauttarābhā, padumavaṇṇauttaracchaviyoti attho. Paricārayassūti tā attano pādaparicārikā karohīti vatvā tīhi itthisatehi saddhiṃ mahāsampattiṃ mayhaṃ adāsi.

So āha –

169.

『『Saṃvaccharaṃ dibbarasānubhutvā, tadāssuhaṃ uttarimajjhabhāsiṃ;

Nāgassidaṃ kinti kathañca laddhaṃ, kathajjhagamāsi vimānaseṭṭhaṃ.

170.

『『Adhiccaladdhaṃ pariṇāmajaṃ te, sayaṃkataṃ udāhu devehi dinnaṃ;

Pucchāmi taṃ nāgarājetamatthaṃ, kathajjhagamāsi vimānaseṭṭha』』nti.

Tattha dibbarasānubhutvāti dibbe kāmaguṇarase anubhavitvā. Tadāssuhanti tadā assu ahaṃ. Nāgassidanti bhadramukhassa saṅkhapālanāgarājassa idaṃ sampattijātaṃ kinti kiṃ nāma kammaṃ katvā kathañca katvā laddhaṃ, kathametaṃ vimānaseṭṭhaṃ tvaṃ ajjhagamāsi, iti naṃ ahaṃ pucchiṃ. Adhiccaladdhanti ahetunā laddhaṃ. Pariṇāmajaṃ teti kenaci tava atthāya pariṇāmitattā pariṇāmato jātaṃ. Sayaṃkatanti kārake pakkosāpetvā ratanāni datvā kāritanti.

Tato parā dvinnampi vacanappaṭivacanagāthāva –

171.

『『Nādhiccaladdhaṃ na pariṇāmajaṃ me, na sayaṃkataṃ nāpi devehi dinnaṃ;

Sakehi kammehi apāpakehi, puññehi me laddhamidaṃ vimānaṃ.

172.

『『Kiṃ te vataṃ kiṃ pana brahmacariyaṃ, kissa suciṇṇassa ayaṃ vipāko;

Akkhāhi me nāgarājetamatthaṃ, kathaṃ nu te laddhamidaṃ vimānaṃ.

173.

『『Rājā ahosiṃ magadhānamissaro, duyyodhano nāma mahānubhāvo;

So ittaraṃ jīvitaṃ saṃviditvā, asassataṃ vipariṇāmadhammaṃ.

174.

『『Annañca pānañca pasannacitto, sakkacca dānaṃ vipulaṃ adāsiṃ;

Opānabhūtaṃ me gharaṃ tadāsi, santappitā samaṇabrāhmaṇā ca.

175.

『『Mālañca gandhañca vilepanañca, padīpiyaṃ yānamupassayañca;

Acchādanaṃ sayanamathannapānaṃ, sakkacca dānāni adamha tattha.

176.

『『Taṃ me vataṃ taṃ pana brahmacariyaṃ, tassa suciṇṇassa ayaṃ vipāko;

Teneva me laddhamidaṃ vimānaṃ, pahūtabhakkhaṃ bahuannapānaṃ;

Naccehi gītehi cupetarūpaṃ, ciraṭṭhitikaṃ na ca sassatāyaṃ.

177.

『『Appānubhāvā taṃ mahānubhāvaṃ, tejassinaṃ hanti atejavanto;

Kimeva dāṭhāvudha kiṃ paṭicca, hatthattamāgacchi vanibbakānaṃ.

178.

『『Bhayaṃ nu te anvagataṃ mahantaṃ, tejo nu te nānvagaṃ dantamūlaṃ;

Kimeva dāṭhāvudha kiṃ paṭicca, kilesamāpajji vanibbakānaṃ.

179.

『『Na me bhayaṃ anvagataṃ mahantaṃ, tejo na sakkā mama tehi hantuṃ;

Satañca dhammāni sukittitāni, samuddavelāva duraccayāni.

180.

『『Cātuddasiṃ pañcadasiṃ aḷāra, uposathaṃ niccamupāvasāmi;

Athāgamuṃ soḷasa bhojaputtā, rajjuṃ gahetvāna daḷhañca pāsaṃ.

181.

『『Bhetvāna nāsaṃ atikassa rajjuṃ, nayiṃsu maṃ samparigayha luddā;

Etādisaṃ dukkhamahaṃ titikkhaṃ, uposathaṃ appaṭikopayanto.

182.

『『Ekāyane taṃ pathe addasaṃsu, balena vaṇṇena cupetarūpaṃ;

Siriyā paññāya ca bhāvitosi, kiṃ patthayaṃ nāga tapo karosi.

183.

『『Na puttahetū na dhanassa hetū, na āyuno cāpi aḷāra hetu;

Manussayoniṃ abhipatthayāno, tasmā parakkama tapo karomi.

184.

『『Tvaṃ lohitakkho vihatantaraṃso, alaṅkato kappitakesamassu;

Surosito lohitacandanena, gandhabbarājāva disā pabhāsasi.

185.

『『Deviddhipattosi mahānubhāvo, sabbehi kāmehi samaṅgibhūto;

Pucchāmi taṃ nāgarājetamatthaṃ, seyyo ito kena manussaloko.

186.

『『Aḷāra nāññatra manussalokā, suddhīva saṃvijjati saṃyamo vā;

Ahañca laddhāna manussayoniṃ, kāhāmi jātimaraṇassa antaṃ.

187.

『『Saṃvaccharo me vasato tavantike, annena pānena upaṭṭhitosmi;

Āmantayitvāna palemi nāga, cirappavuṭṭhosmi ahaṃ janinda.

188.

『『Puttā ca dārā anujīvino ca, niccānusiṭṭhā upatiṭṭhathetaṃ;

Kaccinnu taṃ nābhisapittha koci, piyañhi me dassanaṃ tuyhaṃ aḷāra.

189.

『『Yathāpi mātū ca pitū agāre, putto piyo paṭivihito vaseyya;

Tatopi mayhaṃ idhameva seyyo, cittañhi te nāga mayī pasannaṃ.

190.

『『Maṇī mamaṃ vijjati lohitaṅko, dhanāharo maṇiratanaṃ uḷāraṃ;

Ādāya tvaṃ gaccha sakaṃ niketaṃ, laddhā dhanaṃ taṃ maṇimossajassū』』ti.

Tattha kiṃ te vatanti kiṃ tava vatasamādānaṃ. Brahmacariyanti seṭṭhacariyaṃ. Opānabhūtanti catumahāpathe khatapokkharaṇī viya dhammikasamaṇabrāhmaṇānaṃ yathāsukhaṃ paribhuñjitabbavibhavaṃ. Na ca sassatāyanti ciraṭṭhitikaṃ samānampi ce taṃ mayhaṃ sassataṃ na hotīti me katheti.

Appānubhāvāti bhojaputte sandhāyāha. Hantīti aṭṭhasu ṭhānesu sūlehi vijjhantā kiṃkāraṇā haniṃsu. Kiṃ paṭiccāti kiṃ sandhāya tvaṃ tadā tesaṃ hatthattaṃ āgacchi vasaṃ upagato. Vanibbakānanti bhojaputtā idha 『『vanibbakā』』ti vuttā. Tejo nu te nānvagaṃ dantamūlanti kiṃ nu tava tejo bhojaputte disvā tadā bhayaṃ mahantaṃ anvagataṃ, udāhu visaṃ dantamūlaṃ na anvagataṃ. Kilesanti dukkhaṃ. Vanibbakānanti bhojaputtānaṃ santike, bhojaputte nissāyāti attho.

Tejo na sakkā mama tehi hantunti mama visatejo aññassa tejena abhihantumpi na sakkā. Satanti buddhādīnaṃ. Dhammānīti sīlasamādhipaññākhantianuddayamettābhāvanāsaṅkhātāni dhammāni. Sukittitānīti suvaṇṇitāni sukathitāni. Kinti katvā? Samuddavelāva duraccayānīti tehi samuddavelā viya sappurisehi jīvitatthampi duraccayānīti vaṇṇitāni, tasmā ahaṃ sīlabhedabhayena khantimettādisamannāgato hutvā mama kopassa sīlavelantaṃ atikkamituṃ na adāsinti āha.

『『Imissā pana saṅkhapāladhammadesanāya dasapi pāramiyo labbhanti. Tadā hi mahāsattena sarīrassa pariccattabhāvo dānapāramī nāma hoti, tathārūpenāpi visatejena sīlassa abhinnatā sīlapāramī, nāgabhavanato nikkhamitvā samaṇadhammakaraṇaṃ nekkhammapāramī, 『idañcidañca kātuṃ vaṭṭatī』ti saṃvidahanaṃ paññāpāramī, adhivāsanavīriyaṃ vīriyapāramī, adhivāsanakhanti khantipāramī, saccasamādānaṃ saccapāramī, 『mama sīlaṃ na bhindissāmī』ti adhiṭṭhānaṃ adhiṭṭhānapāramī, anuddayabhāvo mettāpāramī, vedanāya majjhattabhāvo upekkhāpāramī』』ti.

Athāgamunti athekadivasaṃ vammikamatthake nipannaṃ disvā soḷasa bhojaputtā khararajjuñca daḷhapāsañca sūlāni ca gahetvā mama santikaṃ āgatā. Bhetvānāti mama sarīraṃ aṭṭhasu ṭhānesu bhinditvā sakaṇṭakakāḷavettalatā pavesetvā. Nāsaṃ atikassa rajjunti thokaṃ gantvā sīsaṃ me olambantaṃ disvā mahāmagge nipajjāpetvā puna nāsampi me bhinditvā vaṭṭarajjuṃ atikassa āvunitvā kājakoṭiyaṃ laggetvā samantato pariggahetvā maṃ nayiṃsu.

Addasaṃsūti, samma saṅkhapāla, te bhojaputtā ekāyane ekagamane jaṅghapadikamagge taṃ balena ca vaṇṇena ca upetarūpaṃ passiṃsu, tvaṃ pana issariyasobhaggasiriyā ca paññāya ca bhāvito vaḍḍhito, so tvaṃ evarūpo samānopi kimatthaṃ tapaṃ karosi, kimicchanto uposathavāsaṃ vasasi, sīlaṃ rakkhasi. 『『Addasāsi』』ntipi pāṭho, ahaṃ ekāyane mahāmagge taṃ addasinti attho. Abhipatthayānoti patthento. Tasmāti yasmā manussayoniṃ patthemi, tasmā vīriyena parakkamitvā tapokammaṃ karomi.

Surositoti suṭṭhu manulitto. Itoti imamhā nāgabhavanā manussaloko kena uttaritaro. Suddhīti maggaphalanibbānasaṅkhātā visuddhi. Saṃyamoti sīlaṃ. Idaṃ so manussalokeyeva buddhapaccekabuddhānaṃ uppattiṃ sandhāyāha. Kāhāmīti attano appaṭisandhikabhāvaṃ karonto jātijarāmaraṇassantaṃ karissāmīti. Evaṃ, mahārāja, so saṅkhapālo manussalokaṃ vaṇṇesi. Saṃvaccharo meti evaṃ, mahārāja, tasmiṃ manussalokaṃ vaṇṇente ahaṃ pabbajjāya sinehaṃ katvā etadavocaṃ. Tattha upaṭṭhitosmīti annapānena ceva dibbehi ca kāmaguṇehi pariciṇṇo mānito asmi. Palemīti paremi gacchāmi. Cirappavuṭṭhosmīti ahaṃ manussalokato cirappavuṭṭho asmi.

Nābhisapitthāti kacci nu kho mama puttādīsu koci taṃ na akkosi na paribhāsīti pucchati. 『『Nābhisajjethā』』tipi pāṭho, na kopesīti attho. Paṭivihitoti paṭijaggito. Maṇī mamanti sace, samma āḷāra, gacchasiyeva, evaṃ sante mama lohitaṅko dhanahārako sabbakāmadado maṇi saṃvijjati, taṃ uḷāraṃ maṇiratanaṃ ādāya tava gehaṃ gaccha, tattha imassānubhāvena yāvadicchakaṃ dhanaṃ laddhā puna imaṃ maṇiṃ ossajassu, ossajanto ca aññattha anossajitvā attano udakacāṭiyaṃ ossajeyyāsīti vatvā mayhaṃ maṇiratanaṃ upanesīti vadati.

Evaṃ vatvā āḷāro 『『athāhaṃ, mahārāja, nāgarājānaṃ etadavocaṃ – 『samma, nāhaṃ dhanenatthiko, pabbajituṃ pana icchāmī』ti pabbajitaparikkhāraṃ yācitvā teneva saddhiṃ nāgabhavanā nikkhamitvā taṃ nivattetvā himavantaṃ pavisitvā pabbajitomhī』』ti vatvā rañño dhammakathaṃ kathento gāthādvayamāha –

191.

『『Diṭṭhā mayā mānusakāpi kāmā, asassatā vipariṇāmadhammā;

Ādīnavaṃ kāmaguṇesu disvā, saddhāyahaṃ pabbajitomhi rāja.

192.

『『Dumapphalānīva patanti māṇavā, daharā ca vuddhā ca sarīrabhedā;

Etampi disvā pabbajitomhi rāja, apaṇṇakaṃ sāmaññameva seyyo』』ti.

Tattha saddhāyāti kammañca phalañca nibbānañca saddahitvā. Dumapphalānīva patantīti yathā rukkhaphalāni pakkānipi apakkānipi patanti, tathā māṇavā daharā ca vuddhā ca patanti. Apaṇṇakanti aviraddhaṃ niyyānikaṃ. Sāmaññameva seyyoti pabbajjāva uttamāti pabbajjāya guṇaṃ disvā pabbajitomhi, mahārājāti.

Taṃ sutvā rājā anantaraṃ gāthamāha –

193.

『『Addhā have sevitabbā sapaññā, bahussutā ye bahuṭhānacintino;

Nāgañca sutvāna tavañcaḷāra, kāhāmi puññāni anappakānī』』ti.

Tattha ye bahuṭhānacintinoti ye bahūni kāraṇāni jānanti. Nāgañcāti tathā appamādavihārinaṃ nāgarājānañca tava ca vacanaṃ sutvā.

Athassa ussāhaṃ janento tāpaso osānagāthamāha –

194.

『『Addhā have sevitabbā sapaññā, bahussutā ye bahuṭhānacintino;

Nāgañca sutvāna mamañca rāja, karohi puññāni anappakānī』』ti.

Evaṃ so rañño dhammaṃ desetvā tattheva cattāro vassānamāse vasitvā puna himavantaṃ gantvā yāvajīvaṃ cattāro brahmavihāre bhāvetvā brahmalokūpago ahosi. Saṅkhapālopi yāvajīvaṃ uposathavāsaṃ vasitvā rājā ca dānādīni puññāni karitvā yathākammaṃ gatā.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā pitā tāpaso kassapo ahosi, bārāṇasirājā ānando, āḷāro sāriputto, saṅkhapālanāgarājā pana ahameva ahosi』』nti.

Saṅkhapālajātakavaṇṇanā catutthā.

[525] 5. Cūḷasutasomajātakavaṇṇanā

Āmantayāminigamanti idaṃ satthā jetavane viharanto nekkhammapāramiṃ ārabbha kathesi. Paccuppannavatthu mahānāradakassapajātakasadisameva (jā. 2.22.1153 ādayo). Atīte pana bārāṇasī sudassanaṃ nāma nagaraṃ ahosi, tattha brahmadatto nāma rājā ajjhāvasi. Bodhisatto tassa aggamahesiyā kucchimhi nibbatti, dasamāsaccayena mātukucchito nikkhami. Tassa pana puṇṇacandasassirikaṃ mukhaṃ ahosi, tenassa 『『somakumāro』』ti nāmaṃ kariṃsu. So viññutaṃ patto sutavittako savanasīlo ahosi, tena naṃ 『『sutasomo』』ti sañjāniṃsu. So vayappatto takkasilāyaṃ sabbasippāni uggahetvā āgato pitu santakaṃ setacchattaṃ labhitvā dhammena rajjaṃ kāresi, mahantaṃ issariyaṃ ahosi. Tassa candādevippamukhāni soḷasa itthisahassāni ahesuṃ. So aparabhāge puttadhītāhi vaḍḍhanto gharāvāse anabhirato araññaṃ pavisitvā pabbajitukāmo ahosi.

So ekadivasaṃ kappakaṃ āmantetvā 『『yadā me, samma, sirasmiṃ palitaṃ passeyyāsi, tadā me āroceyyāsī』』ti āha. Kappako tassa vacanaṃ sampaṭicchitvā aparabhāge palitaṃ disvā ārocetvā 『『tena hi naṃ, samma kappaka, uddharitvā mama hatthe patiṭṭhapehī』』ti vutte suvaṇṇasaṇḍāsena uddharitvā rañño hatthe ṭhapesi. Taṃ disvā mahāsatto 『『jarāya me sarīraṃ abhibhūta』』nti bhīto taṃ palitaṃ gahetvāva pāsādā otaritvā mahājanassa dassanaṭṭhāne paññatte rājapallaṅke nisīditvā senāpatippamukhāni asītiamaccasahassāni purohitappamukhāni saṭṭhibrāhmaṇasahassāni aññe ca raṭṭhikajānapadanegamādayo bahū jane pakkosāpetvā 『『sirasmiṃ me palitaṃ jātaṃ, ahaṃ mahallakosmi, mama pabbajitabhāvaṃ jānāthā』』ti vatvā paṭhamaṃ gāthamāha –

195.

『『Āmantayāmi nigamaṃ, mittāmacce parissaje;

Sirasmiṃ palitaṃ jātaṃ, pabbajjaṃ dāni rocaha』』nti.

Tattha āmantayāmīti jānāpemi. Rocahanti 『『rocemi ahaṃ, tassa me, bhonto! Pabbajitabhāvaṃ jānāthā』』ti.

Taṃ sutvā tesu eko visāradappatto hutvā gāthamāha –

196.

『『Abhuṃ me kathaṃ nu bhaṇasi, sallaṃ me deva urasi kappesi;

Sattasatā te bhariyā, kathaṃ nu te tā bhavissantī』』ti.

Tattha abhunti avaḍḍhiṃ. Urasi kappesīti urasmiṃ sunisitadhotasattiṃ cāresi. Sattasatāti samajātikā khattiyakaññā sandhāyetaṃ vuttaṃ. Kathaṃ nu te tā bhavissantīti tā tava bhariyā tayi pabbajite anāthā nippaccayā kathaṃ bhavissanti, etā anāthā katvā tumhākaṃ pabbajjā nāma na yuttāti.

Tato mahāsatto tatiyaṃ gāthamāha –

197.

『『Paññāyihinti etā, daharā aññampi tā gamissanti;

Saggañca patthayāno, tena ahaṃ pabbajissāmī』』ti.

Tattha paññāyihintīti attano kammena paññāyissanti. Ahaṃ etāsaṃ kiṃ homi, sabbāpetā daharā, yo añño rājā bhavissati, taṃ etā gamissantīti.

Amaccādayo bodhisattassa paṭivacanaṃ dātuṃ asakkontā tassa mātu santikaṃ gantvā tamatthaṃ ārocesuṃ. Sā turitaturitā āgantvā 『『saccaṃ kira tvaṃ, tāta, pabbajitukāmosī』』ti vatvā dve gāthāyo abhāsi –

198.

『『Dulladdhaṃ me āsi sutasoma, yassa te homahaṃ mātā;

Yaṃ me vilapantiyā, anapekkho pabbajasi deva.

199.

『『Dulladdhaṃ me āsi sutasoma, yaṃ taṃ ahaṃ vijāyissaṃ;

Yaṃ me vilapantiyā, anapekkho pabbajasi devā』』ti.

Tattha dulladdhanti yaṃ etaṃ mayā labhantiyā puttaṃ jammaṃ laddhaṃ dulladdhaṃ. Yaṃ meti yena kāraṇena mayi nānappakārakaṃ vipalantiyā tvaṃ pabbajituṃ icchasi, tena kāraṇena tādisassa puttassa labhanaṃ mama dulladdhaṃ nāmāti.

Bodhisatto evaṃ paridevamānāyapi mātarā saddhiṃ kiñci na kathesi. Sā roditvā kanditvā sayameva ekamantaṃ aṭṭhāsi. Athassa pitu ārocesuṃ. So āgantvā ekaṃ tāva gāthamāha –

200.

『『Ko nāmeso dhammo, sutasoma kā ca nāma pabbajjā;

Yaṃ no amhe jiṇṇe, anapekkho pabbajasi devā』』ti.

Tattha yaṃ no amheti yaṃ tvaṃ amhākaṃ putto samāno amhe jiṇṇe paṭijaggitabbakāle appaṭijaggitvā papāte silaṃ pavaṭṭento viya chaḍḍetvā anapekkho pabbajasi, tena taṃ vadāmi ko nāmeso tava dhammoti adhippāyo.

Taṃ sutvā mahāsatto tuṇhī ahosi. Atha naṃ pitā, 『『tāta sutasoma, sacepi te mātāpitūsu sineho natthi, puttadhītaro te bahū taruṇā, tayā vinā vattituṃ na sakkhissanti, tesaṃ vuḍḍhippattakāle pabbajissasī』』ti vatvā sattamaṃ gāthamāha –

201.

『『Puttāpi tuyhaṃ bahavo, daharā appattayobbanā;

Mañjū tepitaṃ apassantā, maññe dukkhaṃ nigacchantī』』ti.

Tattha mañjūti madhuravacanā. Nigacchantīti nigacchissanti kāyikacetasikadukkhaṃ paṭilabhissantīti maññāmi.

Taṃ sutvā mahāsatto gāthamāha –

202.

『『Puttehi ca me etehi, daharehi appattayobbanehi;

Mañjūhi sabbehipi tumhehi, cirampi ṭhatvā vināsabhāvo』』ti.

Tattha sabbehipi tumhehīti, tāta, na kevalaṃ putteheva, atha kho tumhehipi aññehipi sabbasaṅkhārehi ciraṃ ṭhatvāpi dīghamaddhānaṃ ṭhatvāpi vināsabhāvova niyato. Sakalasmimpi hi lokasannivāse ekasaṅkhāropi nicco nāma natthīti.

Evaṃ mahāsatto pitu dhammakathaṃ kathesi. So tassa dhammakathaṃ sutvā tuṇhī ahosi. Athassa sattasatānaṃ bhariyānaṃ ārocayiṃsu. Tā ca pāsādā oruyha tassa santikaṃ gantvā gopphakesu gahetvā paridevamānā gāthamāhaṃsu –

203.

『『Chinnaṃ nu tuyhaṃ hadayaṃ, adu te karuṇā ca natthi amhesu;

Yaṃ no vikandantiyo, anapekkho pabbajasi devā』』ti.

Tassattho – sāmi sutasoma, amhe vidhavā katvā gacchantassa appamattakassapi sinehassa abhāvena tava hadayaṃ amhesu chinnaṃ nu, udāhu karuṇāya abhāvena kāruññaṃ vā natthi, yaṃ no evaṃ vikandantiyo pahāya pabbajasīti.

Mahāsatto tāsaṃ pādamūle parivattitvā paridevamānānaṃ paridevanasaddaṃ sutvā anantaraṃ gāthamāha –

204.

『『Na ca mayhaṃ chinnaṃ hadayaṃ, atthi karuṇāpi mayhaṃ tumhesu;

Saggañca patthayāno, tena ahaṃ pabbajissāmī』』ti.

Tattha saggañcāti ahaṃ saggañca patthayanto yasmā ayaṃ pabbajjā nāma buddhādīhi vaṇṇitā, tasmā pabbajissāmi, tumhe mā cintayitthāti tā assāsesi.

Athassa aggamahesiyā ārocesuṃ. Sā garubhārā paripuṇṇagabbhāpi samānā āgantvā mahāsattaṃ vanditvā ekamantaṃ ṭhitā tisso gāthāyo abhāsi –

205.

『『Dulladdhaṃ me āsi sutasoma, yassa te ahaṃ bhariyā;

Yaṃ me vilapantiyā, anapekkho pabbajasi deva.

206.

『『Dulladdhaṃ me āsi sutasoma, yassa te ahaṃ bhariyā;

Yaṃ me kucchipaṭisandhiṃ, anapekkho pabbajasi deva.

207.

『『Paripakko me gabbho, kucchigato yāva naṃ vijāyāmi;

Māhaṃ ekā vidhavā, pacchā dukkhāni addakkhi』』nti.

Tattha yaṃ meti yasmā mama vilapantiyā tvaṃ anapekkho pabbajasi, tasmā yaṃ mayā tava santikā aggamahesiṭṭhānaṃ laddhaṃ, taṃ dulladdhameva āsi. Dutiyagāthāya yasmā maṃ tvaṃ kucchipaṭisandhiṃ pahāya anapekkho pabbajasi, tasmā yaṃ mayā tava bhariyattaṃ laddhaṃ, taṃ dulladdhaṃ meti attho. Yāva nanti yāvāhaṃ taṃ gabbhaṃ vijāyāmi, tāva adhivāsehīti.

Tato mahāsatto gāthamāha –

208.

『『Paripakko te gabbho, kucchigato iṅgha tvaṃ vijāyassu;

Puttaṃ anomavaṇṇaṃ, taṃ hitvā pabbajissāmī』』ti.

Tattha puttanti, bhadde, tava gabbho paripakkoti jānāmi, tvaṃ pana vijāyamānā puttaṃ vijāyissasi, na dhītaraṃ, sā tvaṃ sotthinā vijāyassu puttaṃ, ahaṃ pana saddhiṃ tayā taṃ puttaṃ hitvā pabbajissāmiyevāti.

Sā tassa vacanaṃ sutvā sokaṃ sandhāretuṃ asakkontī 『『ito dāni paṭṭhāya, deva, amhākaṃ sirī nāma natthī』』ti ubhohi hatthehi hadayaṃ dhārayamānā assūni muñcantī mahāsaddena paridevi. Atha naṃ samassāsento mahāsatto gāthamāha –

209.

『『Mā tvaṃ cande rudi, mā soci vanatimiramattakkhi;

Āroha varapāsādaṃ, anapekkho ahaṃ gamissāmī』』ti.

Tattha mā tvaṃ cande rudīti, bhadde candādevi, tvaṃ mā rodi mā soci. Vanatimiramattakkhīti girikaṇṇikapupphasamānanette. Pāḷiyaṃ pana 『『koviḷāratambakkhī』』ti likhitaṃ, tassā koviḷārapupphaṃ viya tambanetteti attho.

Sā tassa vacanaṃ sutvā ṭhātuṃ asakkontī pāsādaṃ āruyha rodamānā nisīdi. Atha naṃ bodhisattassa jeṭṭhaputto disvā 『『kiṃ nu kho me mātā rodantī nisinnā』』ti taṃ pucchanto gāthamāha –

210.

『『Ko taṃ amma kopesi, kiṃ rodasi pekkhasi ca maṃ bāḷhaṃ;

Kaṃ avajjhaṃ ghātemi, ñātīnaṃ udikkhamānāna』』nti.

Tattha kopesīti, amma! Ko nāma taṃ kopesi, ko te appiyaṃ akāsi. Pekkhasi cāti maṃ bāḷhaṃ pekkhantī kiṃkāraṇā rodasīti adhippāyo. Kaṃ avajjhaṃ ghātemīti aghātetabbampi kaṃ ghātemi attano ñātīnaṃ udikkhamānānaññeva, akkhāhi meti pucchati.

Tato devī gāthamāha –

211.

『『Na hi so sakkā hantuṃ, vijitāvī yo maṃ tāta kopesi;

Pitā te maṃ tāta avaca, anapekkho ahaṃ gamissāmī』』ti.

Tattha vijitāvīti, tāta, yo maṃ imissā pathaviyā vijitāvī kopesi, appiyasamudācārena me hadaye kopañca sokañca pavesesi, so tayā hantuṃ na sakkā, mañhi, tāta, tava pitā 『『ahaṃ rajjasiriñca tañca pahāya araññaṃ pavisitvā pabbajissāmī』』ti avaca, idaṃ me rodanakāraṇanti.

So tassā vacanaṃ sutvā 『『amma! Kiṃ nāma tvaṃ kathesi, nanu evaṃ sante mayaṃ anāthā nāma bhavissāmā』』ti paridevanto gāthamāha –

212.

『『Yohaṃ pubbe niyyāmi, uyyānaṃ mattakuñjare ca yodhemi;

Sutasome pabbajite, kathaṃ nu dāni karissāmī』』ti.

Tassattho – yo ahaṃ pubbe catuājaññayuttaṃ sabbālaṅkārapaṭimaṇḍitaṃ rathaṃ abhiruyha uyyānaṃ gacchāmi, mattakuñjare ca yodhemi, aññehi ca assakīḷādīhi kīḷāmi, svāhaṃ idāni sutasome pabbajite kathaṃ karissāmīti?

Athassa kaniṭṭhabhātā sattavassiko te ubhopi rodante disvā mātaraṃ upasaṅkamitvā, 『『amma! Kiṃkāraṇā tumhe rodathā』』ti pucchitvā tamatthaṃ sutvā 『『tena hi mā rodatha, ahaṃ tātassa pabbajituṃ na dassāmī』』ti ubhopi te assāsetvā dhātiyā saddhiṃ pāsādā oruyha pitu santikaṃ gantvā, 『『tāta, tvaṃ kira amhe akāmake pahāya 『pabbajāmī』ti vadasi, ahaṃ te pabbajituṃ na dassāmī』』ti pitaraṃ gīvāya daḷhaṃ gahetvā gāthamāha –

213.

『『Mātucca me rudantyā, jeṭṭhassa ca bhātuno akāmassa;

Hatthepi te gahessaṃ, na hi gacchasi no akāmāna』』nti.

Mahāsatto cintesi – 『『ayaṃ me paripanthaṃ karoti, kena nu kho naṃ upāyena paṭikkamāpeyya』』nti. Tato dhātiṃ oloketvā, 『『amma! Dhāti handimaṃ maṇikkhandhapiḷandhanaṃ, taveso hotu hatthe, puttaṃ apanehi, mā me antarāyaṃ karī』』ti sayaṃ puttaṃ hatthe gahetvā apanetuṃ asakkonto tassā lañjaṃ paṭijānetvā gāthamāha –

214.

『『Uṭṭhehi tvaṃ dhāti, imaṃ kumāraṃ ramehi aññattha;

Mā me paripanthamakāsi, saggaṃ mama patthayānassā』』ti.

Tattha imaṃ kumāranti, amma! Dhāti tvaṃ uṭṭhehi, imaṃ kumāraṃ apanetvā āgantvā imaṃ maṇiṃ gahetvā aññattha naṃ abhiramehīti.

Sā lañjaṃ labhitvā kumāraṃ saññāpetvā ādāya aññattha gantvā paridevamānā gāthamāha –

215.

『『Yaṃ nūnimaṃ dadeyyaṃ pabhaṅkaraṃ, ko nu me imināttho;

Sutasome pabbajite, kiṃ nu menaṃ karissāmī』』ti.

Tassattho – yaṃ nūna ahaṃ imaṃ lañjatthāya gahitaṃ pabhaṅkaraṃ suppabhāsaṃ maṇiṃ dadeyyaṃ, ko nu mayhaṃ sutasomanarinde pabbajite iminā attho, kiṃ nu menaṃ karissāmi, ahaṃ tasmiṃ pabbajite imaṃ labhissāmi, labhantīpi ca kiṃ nu kho etaṃ karissāmi, passatha me kammanti.

Tato mahāsenagutto cintesi – 『『ayaṃ rājā 『『gehe me dhanaṃ manda』nti saññaṃ karoti maññe, bahubhāvamassa kathessāmī』』ti. So uṭṭhāya vanditvā gāthamāha –

216.

『『Koso ca tuyhaṃ vipulo, koṭṭhāgārañca tuyhaṃ paripūraṃ;

Pathavī ca tuyhaṃ vijitā, ramassu mā pabbaji devā』』ti.

Taṃ sutvā mahāsatto gāthamāha –

217.

『『Koso ca mayhaṃ vipulo, koṭṭhāgārañca mayhaṃ paripūraṃ;

Pathavī ca mayhaṃ vijitā, taṃ hitvā pabbajissāmī』』ti.

Taṃ sutvā tasmiṃ apagate kulavaḍḍhanaseṭṭhi nāma uṭṭhāya vanditvā gāthamāha –

218.

『『Mayhampi dhanaṃ pahūtaṃ, saṅkhyātuṃ nopi deva sakkomi;

Taṃ te dadāmi sabbampi, ramassu mā pabbaji devā』』ti.

Taṃ sutvā mahāsatto gāthamāha –

219.

『『Jānāmi dhanaṃ pahūtaṃ, kulavaḍḍhana pūjito tayā casmi;

Saggañca patthayāno, tena ahaṃ pabbajissāmī』』ti.

Taṃ sutvā kulavaḍḍhane apagate mahāsatto somadattaṃ kaniṭṭhabhātaraṃ āmantetvā, 『『tāta, ahaṃ pañjarapakkhitto vanakukkuṭo viya ukkaṇṭhito, maṃ gharāvāse anabhirati abhibhavati, ajjeva pabbajissāmi, tvaṃ imaṃ rajjaṃ paṭipajjā』』ti rajjaṃ niyyādento gāthamāha –

220.

『『Ukkaṇṭhitosmi bāḷhaṃ, arati maṃ somadatta āvisati;

Bahukāpi me antarāyā, ajjevāhaṃ pabbajissāmī』』ti.

Taṃ sutvā sopi pabbajitukāmo taṃ dīpento itaraṃ gāthamāha –

221.

『『Idañca tuyhaṃ rucitaṃ, sutasoma ajjeva dāni tvaṃ pabbaja;

Ahampi pabbajissāmi, na ussahe tayā vinā ahaṃ ṭhātu』』nti.

Atha naṃ so paṭikkhipitvā upaḍḍhaṃ gāthamāha –

222.

『『Na hi sakkā pabbajituṃ, nagare na hi paccati janapade cā』』ti.

Tattha na hi paccatīti idāneva tāva mama pabbajjādhippāyaṃ sutvāva imasmiṃ dvādasayojanike sudassananagare ca sakalajanapade ca na paccati, koci uddhane aggiṃ na jāleti, amhesu pana dvīsu pabbajitesu anāthāva raṭṭhavāsino bhavissanti, tasmā na hi sakkā tayā pabbajituṃ, ahameva pabbajissāmīti.

Taṃ sutvā mahājano mahāsattassa pādamūle parivattitvā paridevanto upaḍḍhagāthamāha –

『『Sutasome pabbajite, kathaṃ nu dāni karissāmā』』ti.

Tato mahāsatto 『『alaṃ mā socayittha, ahaṃ cirampi ṭhatvā tumhehi vinā bhavissāmi, uppannasaṅkhāro hi nicco nāma natthī』』ti mahājanassa dhammaṃ kathento āha –

223.

『『Upanīyatidaṃ maññe, parittaṃ udakaṃva caṅkavāramhi;

Evaṃ suparittake jīvite, na ca pamajjituṃ kālo.

224.

『『Upanīyatidaṃ maññe, parittaṃ udakaṃva caṅkavāramhi;

Evaṃ suparittake jīvite, andhabālā pamajjanti.

225.

『『Te vaḍḍhayanti nirayaṃ, tiracchānayoniñca pettivisayañca;

Taṇhāya bandhanabaddhā, vaḍḍhenti asurakāya』』nti.

Tattha upanīyatidaṃ maññeti, tāta, 『『idaṃ jīvitaṃ upanīyatī』』ti ahaṃ maññāmi. Aññesu suttesu upasaṃharaṇattho upaniyyanattho, idha pana pariyādānattho. Tasmā yathā parittaṃ udakaṃ rajakānaṃ khāracaṅkavāre pakkhittaṃ sīghaṃ pariyādiyati, tathā jīvitampi. Evaṃ suparittake jīvite taṃ parittakaṃ āyusaṅkhāraṃ gahetvā vicarantānaṃ sattānaṃ na puññakiriyāya pamajjituṃ kālo, appamādova kātuṃ vaṭṭatīti ayamettha attho. Andhabālā pamajjantīti ajarāmarā viya hutvā gūthakalale sūkarā viya hutvā kāmapaṅke nimujjantā pamajjanti. Asurakāyanti kāḷakañjikaasurayoniñca vaḍḍhentīti attho.

Evaṃ mahāsatto mahājanassa dhammaṃ desetvā pubbakaṃ nāma pāsādaṃ āruyha sattamāya bhūmiyā ṭhito khaggena cūḷaṃ chinditvā 『『ahaṃ tumhākaṃ kiñci na homi, attano rājānaṃ gaṇhathā』』ti saveṭhanaṃ cūḷaṃ mahājanassa antare khipi. Taṃ gahetvā mahājano bhūmiyaṃ parivaṭṭento parivaṭṭento paridevi. Tasmiṃ ṭhāne mahantaṃ rajaggaṃ uṭṭhahi. Paṭikkamitvā ṭhitajano taṃ oloketvā 『『raññā cūḷaṃ chinditvā saveṭhanā cūḷā mahājanassa antare khittā bhavissati, tenāyaṃ pāsādassa avidūre rajavaṭṭi uggatā』』ti paridevanto gāthamāha –

226.

『『Ūhaññate rajaggaṃ avidūre, pubbakamhi ca pāsāde;

Maññe no kesā chinnā, yasassino dhammarājassā』』ti.

Tattha ūhaññateti uṭṭhahati. Rajagganti rajakkhandho. Avidūreti ito amhākaṃ ṭhitaṭṭhānato avidūre. Pubbakamhīti pubbakapāsādassa samīpe. Maññe noti amhākaṃ dhammarājassa kesā chinnā bhavissantīti maññāma.

Mahāsatto paricārikaṃ pesetvā pabbajitaparikkhāre āharāpetvā kappakena kesamassuṃ ohārāpetvā alaṅkāraṃ sayanapiṭṭhe pātetvā rattapaṭānaṃ dasāni chinditvā tāni kāsāyāni nivāsetvā mattikāpattaṃ vāmaaṃsakūṭe laggetvā kattaradaṇḍaṃ ādāya mahātale aparāparaṃ caṅkamitvā pāsādā otaritvā antaravīthiṃ paṭipajji. Gacchantaṃ pana naṃ na koci sañjāni. Athassa sattasatā khattiyakaññā pāsādaṃ abhiruhitvā taṃ adisvā ābharaṇabhaṇḍameva disvā otaritvā avasesānaṃ soḷasasahassānaṃ itthīnaṃ santikaṃ gantvā 『『amhākaṃ piyasāmiko sutasomamahissaro pabbajito』』ti mahāsaddena paridevamānāva bahi nikkhamiṃsu. Tasmiṃ khaṇe mahājano tassa pabbajitabhāvaṃ aññāsi, sakalanagaraṃ saṅkhubhitvā 『『rājā kira no pabbajito』』ti rājadvāre sannipati, mahājano 『『idha rājā bhavissati, ettha bhavissatī』』ti pāsādādīni rañño paribhogaṭṭhānāni gantvā rājānaṃ adisvā –

227.

『『Ayamassa pāsādo, sovaṇṇapupphamālyavītikiṇṇo;

Yahimanuvicari rājā, parikiṇṇo itthāgārehi.

228.

『『Ayamassa pāsādo, sovaṇṇapupphamālyavītikiṇṇo;

Yahimanuvicari rājā, parikiṇṇo ñātisaṅghena.

229.

『『Idamassa kūṭāgāraṃ, sovaṇṇapupphamālyavītikiṇṇaṃ;

Yahimanuvicari rājā, parikiṇṇo itthāgārehi.

230.

『『Idamassa kūṭāgāraṃ, sovaṇṇapupphamālyavītikiṇṇaṃ;

Yahimanuvicari rājā, parikiṇṇo ñātisaṅghena.

231.

『『Ayamassa asokavanikā, supupphitā sabbakālikā rammā;

Yahimanuvicari rājā, parikiṇṇo itthāgārehi.

232.

『『Ayamassa asokavanikā, supupphitā sabbakālikā rammā;

Yahimanuvicari rājā, parikiṇṇo ñātisaṅghena.

233.

『『Idamassa uyyānaṃ, supupphitaṃ sabbakālikaṃ rammaṃ;

Yahimanuvicari rājā, parikiṇṇo itthāgārehi.

234.

『『Idamassa uyyānaṃ, supupphitaṃ sabbakālikaṃ rammaṃ;

Yahimanuvicari rājā, parikiṇṇo ñātisaṅghena.

235.

『『Idamassa kaṇikāravanaṃ, supupphitaṃ sabbakālikaṃ rammaṃ;

Yahimanuvicari rājā, parikiṇṇo itthāgārehi.

236.

『『Idamassa kaṇikāravanaṃ, supupphitaṃ sabbakālikaṃ rammaṃ;

Yahimanuvicari rājā, parikiṇṇo ñātisaṅghena.

237.

『『Idamassa pāṭalivanaṃ, supupphitaṃ sabbakālikaṃ rammaṃ;

Yahimanuvicari rājā, parikiṇṇo itthāgārehi.

238.

『『Idamassa pāṭalivanaṃ, supupphitaṃ sabbakālikaṃ rammaṃ;

Yahimanuvicari rājā, parikiṇṇo ñātisaṅghena.

239.

『『Idamassa ambavanaṃ, supupphitaṃ sabbakālikaṃ rammaṃ;

Yahimanuvicari rājā, parikiṇṇo itthāgārehi.

240.

『『Idamassa ambavanaṃ, supupphitaṃ sabbakālikaṃ rammaṃ;

Yahimanuvicari rājā, parikiṇṇo ñātisaṅghena.

241.

『『Ayamassa pokkharaṇī, sañchannā aṇḍajehi vītikiṇṇā;

Yahimanuvicari rājā, parikiṇṇo itthāgārehi.

242.

『『Ayamassa pokkharaṇī, sañchannā aṇḍajehi vītikiṇṇā;

Yahimanuvicari rājā, parikiṇṇo ñātisaṅghenā』』ti. –

Imāhi gāthāhi paridevanto vicari.

Tattha vītikiṇṇoti sovaṇṇapupphehi ca nānāmālyehi ca samokiṇṇo. Parikiṇṇoti parivārito. Itthāgārehīti dāsiyo upādāya itthiyo itthāgārā nāma. Ñātisaṅghenāti amaccāpi idha ñātayo eva. Kūṭāgāranti sattaratanavicitto sayanakūṭāgāragabbho. Asokavanikāti asokavanabhūmi. Sabbakālikāti sabbakālaparibhogakkhamā niccapupphitā vā. Uyyānanti nandanavanacittalatāvanasadisaṃ uyyānaṃ . Sabbakālikanti chasupi utūsu uppajjanakapupphaphalasañchannaṃ. Kaṇikāravanādīsu sabbakālikanti sabbakāle supupphitaphalitameva. Sañchannāti nānāvidhehi jalajathalajakusumehi suṭṭhu sañchannā. Aṇḍajehi vītikiṇṇāti sakuṇasaṅghehi okiṇṇā.

Evaṃ tesu tesu ṭhānesu paridevitvā mahājano puna rājaṅgaṇaṃ āgantvā –

243.

『『Rājā vo kho pabbajito, sutasomo rajjaṃ imaṃ pahatvāna;

Kāsāyavatthavasano, nāgova ekako caratī』』ti. –

Gāthaṃ vatvā attano ghare vibhavaṃ pahāya puttadhītaro hatthesu gahetvā nikkhamitvā bodhisattasseva santikaṃ agamāsi, tathā mātāpitaro puttadārā soḷasasahassā ca nāṭakitthiyo. Sakalanagaraṃ tucchaṃ viya ahosi, janapadavāsinopi tesaṃ pacchato pacchato gamiṃsu. Bodhisatto dvādasayojanikaṃ parisaṃ gahetvā himavantābhimukho pāyāsi. Athassa abhinikkhamanaṃ ñatvā sakko vissakammaṃ āmantetvā, 『『tāta vissakamma, sutasomamahārājā abhinikkhamanaṃ nikkhanto, vasanaṭṭhānaṃ laddhuṃ vaṭṭati, samāgamo ca mahā bhavissati, gaccha himavantapadese gaṅgātīre tiṃsayojanāyāmaṃ pañcadasayojanavitthataṃ assamapadaṃ māpehī』』ti pesesi. So tathā katvā tasmiṃ assamapade pabbajitaparikkhāre paṭiyādetvā ekapadikamaggaṃ māpetvā devalokameva gato.

Mahāsatto tena maggena gantvā taṃ assamapadaṃ pavisitvā paṭhamaṃ sayaṃ pabbajitvā pacchā sese pabbājesi, aparabhāge bahū pabbajiṃsu. Tiṃsayojanikaṃ ṭhānaṃ paripūri. Vissakammena pana assamamāpitaniyāmo ca bahūnaṃ pabbajitaniyāmo ca bodhisattassa assamapadasaṃvidahitaniyāmo ca hatthipālajātake (jā. 1.15.337 ādayo) āgatanayeneva veditabbo. Tattha mahāsatto yassa yasseva kāmavitakkādi micchāvitakko uppajjati, taṃ taṃ ākāsena upasaṅkamitvā ākāse pallaṅkena nisīditvā ovadanto gāthādvayamāha –

244.

『『Māssu pubbe ratikīḷitāni, hasitāni ca anussarittha;

Mā vo kāmā haniṃsu, rammañhi sudassanaṃ nagaraṃ.

245.

『『Mettacittañca bhāvetha, appamāṇaṃ divā ca ratto ca;

Agacchittha devapuraṃ, āvāsaṃ puññakammina』』nti.

Tattha ratikīḷitānīti kāmaratiyo ca kāyavācākhiḍḍāvasena pavattakīḷitāni ca. Mā vo kāmā haniṃsūti mā tumhe vatthukāmakilesakāmā haniṃsu. Rammaṃ hīti sudassananagaraṃ nāma ramaṇīyaṃ, taṃ mā anussarittha. Mettacittanti idaṃ desanāmattameva, so pana cattāropi brahmavihāre ācikkhi. Appamāṇanti appamāṇasattārammaṇaṃ. Agacchitthāti gamissatha. Devapuranti brahmalokaṃ.

Sopi isigaṇo tassovāde ṭhatvā brahmalokaparāyaṇo ahosīti sabbaṃ hatthipālajātake āgatanayeneva kathetabbaṃ.

Satthā imaṃ dhammadesanaṃ āharitvā 『『na, bhikkhave, idāneva, pubbepi tathāgato mahābhinikkhamanaṃ nikkhantoyevā』』ti vatvā jātakaṃ samodhānesi 『『tadā mātāpitaro mahārājakulāni ahesuṃ, candādevī rāhulamātā, jeṭṭhaputto sāriputto, kaniṭṭhaputto rāhulo, dhāti khujjuttarā, kulavaḍḍhanaseṭṭhi kassapo, mahāsenagutto moggallāno, somadattakumāro ānando, sesaparisā buddhaparisā, sutasomarājā pana ahameva ahosi』』nti.

Cūḷasutasomajātakavaṇṇanā pañcamā.

Jātakuddānaṃ –

Suvapaṇḍitajambukakuṇḍalino, varakaññamalambusajātakañca;

Pavaruttamasaṅkhasirīvhayako, sutasomaarindamarājavaro.

Cattālīsanipātavaṇṇanā niṭṭhitā.

  1. Paṇṇāsanipāto

[526] 1. Niḷinikājātakavaṇṇanā

Uddayhatejanapadoti idaṃ satthā jetavane viharanto purāṇadutiyikāpalobhanaṃ ārabba kathesi. Kathento ca taṃ bhikkhuṃ 『『kena ukkaṇṭhāpitosī』』ti pucchitvā 『『purāṇadutiyikāyā』』ti vutte 『『na esā kho, bhikkhu, idāneva tava anatthakārikā, pubbepi tvaṃ etaṃ nissāya jhānā parihāyitvā mahāvināsaṃ patto』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto udiccabrāhmaṇamahāsālakule nibbattitvā vayappatto uggahitasippo isipabbajjaṃ pabbijitvā jhānābhiññā nibbattetvā himavantapadese vāsaṃ kappesi. Alambusājātake vuttanayeneva taṃ paṭicca ekā migī gabbhaṃ paṭilabhitvā puttaṃ vijāyi, 『『isisiṅgo』』tvevassa nāmaṃ ahosi. Atha naṃ pitā vayappattaṃ pabbājetvā kasiṇaparikammaṃ uggaṇhāpesi. So nacirasseva jhānābhiññā uppādetvā jhānasukhena kīḷi, ghoratapo paramadhitindriyo ahosi. Tassa sīlatejena sakkassa bhavanaṃ kampi. Sakko āvajjento taṃ kāraṇaṃ ñatvā 『『upāyenassa sīlaṃ bhindissāmī』』ti tīṇi saṃvaccharāni sakalakāsiraṭṭhe vuṭṭhiṃ nivāresi, raṭṭhaṃ aggidaḍḍhaṃ viya ahosi. Sasse asampajjamāne dubbhikkhapīḷitā manussā sannipatitvā rājaṅgaṇe upakkosiṃsu. Atha ne rājā vātapāne ṭhito 『『kiṃ eta』』nti pucchi. 『『Mahārāja, tīṇi saṃvaccharāni devassa avassantattā sakalaraṭṭhaṃ uddayhati, manussā dukkhitā, devaṃ vassāpehi, devā』』ti. Rājā sīlaṃ samādiyitvā uposathaṃ upavasantopi vassaṃ vassāpetuṃ nāsakkhi.

Tasmiṃ kāle sakko aḍḍharattasamaye tassa sirigabbhaṃ pavisitvā ekobhāsaṃ katvā vehāse aṭṭhāsi. Rājā taṃ disvā 『『kosi tva』』nti pucchi. 『『Sakkohamasmī』』ti. 『『Kenatthenāgatosī』』ti? 『『Vassati te, mahārāja , raṭṭhe devo』』ti? 『『Na vassatī』』ti. 『『Jānāsi panassa avassanakāraṇa』』nti? 『『Na jānāmi, sakkā』』ti. 『『Mahārāja, himavantapadese isisiṅgo nāma tāpaso paṭivasati ghoratapo paramadhitindriyo. So nibaddhaṃ deve vassante kujjhitvā ākāsaṃ olokesi, tasmā devo na vassatī』』ti. 『『Idāni panettha kiṃ kātabba』』nti? 『『Tassa tape bhinne devo vassissatī』』ti. 『『Ko panassa tapaṃ bhindituṃ samattho』』ti? 『『Dhītā te, mahārāja, niḷinikā samatthā, taṃ pakkosāpetvā 『asukaṭṭhānaṃ nāma gantvā tāpasassa tapaṃ bhindāhī』ti pesehī』』ti. Evaṃ so rājānaṃ anusāsitvā sakaṭṭhānameva agamāsi. Rājā punadivase amaccehi saddhiṃ mantetvā dhītaraṃ pakkosāpetvā paṭhamaṃ gāthamāha –

1.

『『Uddayhate janapado, raṭṭhañcāpi vinassati;

Ehi niḷinike gaccha, taṃ me brāhmaṇamānayā』』ti.

Tattha taṃ meti taṃ mama anatthakāriṃ brāhmaṇaṃ attano vasaṃ ānehi, kilesarativasenassa sīlaṃ bhindāhīti.

Taṃ sutvā sā dutiyaṃ gāthamāha –

2.

『『Nāhaṃ dukkhakkhamā rāja, nāhaṃ addhānakovidā;

Kathaṃ ahaṃ gamissāmi, vanaṃ kuñjarasevita』』nti.

Tattha dukkhakkhamāti ahaṃ, mahārāja, dukkhassa khamā na homi, addhānampi na jānāmi, sāhaṃ kathaṃ gamissāmīti.

Tato rājā dve gāthāyo abhāsi –

3.

『『Phītaṃ janapadaṃ gantvā, hatthinā ca rathena ca;

Dārusaṅghāṭayānena, evaṃ gaccha niḷinike.

4.

『『Hatthiassarathe pattī, gacchevādāya khattiye;

Taveva vaṇṇarūpena, vasaṃ tamānayissasī』』ti.

Tattha dārusaṅghāṭayānenāti, amma, niḷinike na tvaṃ padasā gamissasi, phītaṃ pana subhikkhaṃ khemaṃ attano janapadaṃ hatthivāhanehi ca rathavāhanehi ca gantvā tato parampi ajjhokāse paṭicchannena vayhādinā udakaṭṭhāne nāvāsaṅkhātena dārusaṅghāṭayānena gaccha. Vaṇṇarūpenāti evaṃ akilamamānā gantvā tava vaṇṇena ceva rūpasampadāya ca taṃ brāhmaṇaṃ attano vasaṃ ānayissasīti.

Evaṃ so dhītarā saddhiṃ akathetabbampi raṭṭhaparipālanaṃ nissāya kathesi. Sāpi 『『sādhū』』ti sampaṭicchi. Athassā sabbaṃ dātabbayuttakaṃ datvā amaccehi saddhiṃ uyyojesi. Amaccā taṃ ādāya paccantaṃ patvā tattha khandhāvāraṃ nivāsāpetvā rājadhītaraṃ ukkhipāpetvā vanacarakena desitena maggena himavantaṃ pavisitvā pubbaṇhasamaye tassa assamapadassa samīpaṃ pāpuṇiṃsu. Tasmiṃ khaṇe bodhisatto puttaṃ assamapade nivāsāpetvā sayaṃ phalāphalatthāya araññaṃ paviṭṭho hoti. Vanacarako sayaṃ assamaṃ agantvā tassa pana dassanaṭṭhāne ṭhatvā niḷinikāya taṃ dassento dve gāthā abhāsi –

5.

『『Kadalīdhajapaññāṇo, ābhujīparivārito;

Eso padissati rammo, isisiṅgassa assamo.

6.

『『Eso aggissa saṅkhāto, eso dhūmo padissati;

Maññe no aggiṃ hāpeti, isisiṅgo mahiddhiko』』ti.

Tattha kadalīsaṅkhātā dhajā paññāṇaṃ assāti kadalīdhajapaññāṇo. Ābhujīparivāritoti bhujapattavanaparikkhitto. Saṅkhātoti eso aggi assa isisiṅgassa jhānena saṅkhāto paccakkhagato jalati. Maññe no agginti aggiṃ no hāpeti juhati paricaratīti maññāmi.

Amaccāpi bodhisattassa araññaṃ paviṭṭhavelāya assamaṃ parivāretvā ārakkhaṃ ṭhapetvā rājadhītaraṃ isivesaṃ gāhāpetvā suvaṇṇacīrakena nivāsanapārupanaṃ katvā sabbālaṅkārehi alaṅkaritvā tantubaddhaṃ cittageṇḍukaṃ gāhāpetvā assamapadaṃ pesetvā sayaṃ bahi rakkhantā aṭṭhaṃsu. Sā tena geṇḍukena kīḷantī caṅkamakoṭiyaṃ otari. Tasmiṃ khaṇe isisiṅgo paṇṇasāladvāre pāsāṇaphalake nisinno hoti. So taṃ āgacchantiṃ disvā bhītatasito uṭṭhāya paṇṇasālaṃ pavisitvā aṭṭhāsi . Sāpissa paṇṇasāladvāraṃ gantvā kīḷiyeva. Satthā tañca tato uttari ca atthaṃ pakāsento tisso gāthā abhāsi –

7.

『『Tañca disvāna āyantiṃ, āmuttamaṇikuṇḍalaṃ;

Isisiṅgo pāvisi bhīto, assamaṃ paṇṇachādanaṃ.

8.

『『Assamassa ca sā dvāre, geṇḍukenassa kīḷati;

Vidaṃsayantī aṅgāni, guyhaṃ pakāsitāni ca.

9.

『『Tañca disvāna kīḷantiṃ, paṇṇasālagato jaṭī;

Assamā nikkhamitvāna, idaṃ vacanamabravī』』ti.

Tattha geṇḍukenassāti assa isisiṅgassa assamadvāre geṇḍukena kīḷati. Vidaṃsayantīti dassentī. Guyhaṃ pakāsitāni cāti guyhañca rahassaṅgaṃ pakāsitāni ca pākaṭāni mukhahatthādīni. Abravīti so kira paṇṇasālāya ṭhatvā cintesi – 『『sacāyaṃ yakkho bhaveyya, paṇṇasālaṃ pavisitvā maṃ murumurāpetvā khādeyya, nāyaṃ yakkho, tāpaso bhavissatī』』ti assamā nikkhamitvā pucchanto gāthamāha –

10.

『『Ambho ko nāma so rukkho, yassa tevaṃgataṃ phalaṃ;

Dūrepi khittaṃ pacceti, na taṃ ohāya gacchatī』』ti.

Tattha yassa tevaṃgataṃ phalanti yassa tava rukkhassa evaṃgatikaṃ manoramaṃ phalaṃ. Ko nāma so rukkhoti citrageṇḍukassa adiṭṭhapubbattā 『『rukkhaphalena tena bhavitabba』』nti maññamāno evaṃ pucchati.

Athassa sā rukkhaṃ ācikkhantī gāthamāha –

11.

『『Assamassa mama brahme, samīpe gandhamādane;

Bahavo tādisā rukkhā, yassa tevaṃgataṃ phalaṃ;

Dūrepi khittaṃ pacceti, na maṃ ohāya gacchatī』』ti.

Tattha samīpe gandhamādaneti gandhamādanapabbate mama assamassa samīpe. Yassa tevaṃgatanti yassa evaṃgataṃ, ta-kāro byañjanasandhikaroti.

Iti sā musāvādaṃ abhāsi. Itaropi saddahitvā 『『tāpaso eso』』ti saññāya paṭisanthāraṃ karonto gāthamāha –

12.

『『Etū bhavaṃ assamimaṃ adetu, pajjañca bhakkhañca paṭiccha dammi;

Idamāsanaṃ atra bhavaṃ nisīdatu, ito bhavaṃ mūlaphalāni bhuñjatū』』ti.

Tattha assamimanti assamaṃ imaṃ bhavaṃ pavisatu. Adetūti yathāsannihitaṃ āhāraṃ paribhuñjatu. Pajjanti pādabbhañjanaṃ. Bhakkhanti madhuraphalāphalaṃ. Paṭicchāti paṭiggaṇha. Idamāsananti paviṭṭhakāle evamāha.

Tassā paṇṇasālaṃ pavisitvā kaṭṭhattharaṇe nisīdantiyā suvaṇṇacīrake dvidhā gate sarīraṃ appaṭicchannaṃ ahosi. Tāpaso mātugāmasarīrassa adiṭṭhapubbattā taṃ disvā 『『vaṇṇo eso』』ti saññāya evamāha –

13.

『『Kiṃ te idaṃ ūrūnamantarasmiṃ, supicchitaṃ kaṇharivappakāsati;

Akkhāhi me pucchito etamatthaṃ, kose nu te uttamaṅgaṃ paviṭṭha』』nti.

Tattha supicchitanti dvinnaṃ ūrūnaṃ samāgamakāle suphusitaṃ sippipuṭamukhasaṇṭhānaṃ. Subhalakkhaṇena hi asamannāgatāya taṃ ṭhānaṃ āvāṭadhātukaṃ hoti, samannāgatāya abbhunnataṃ sippipuṭamukhasaṇṭhānaṃ. Kaṇharivappakāsatīti ubhosu passesu kāḷakaṃ viya khāyati. Kose nu te uttamaṅgaṃ paviṭṭhanti tava uttamaṅgaṃ liṅgasaṇṭhānaṃ na paññāyati, kiṃ nu taṃ tava sarīrasaṅkhāte kose paviṭṭhanti pucchati.

Atha naṃ sā vañcayantī gāthādvayamāha –

14.

『『Ahaṃ vane mūlaphalesanaṃ caraṃ, āsādayiṃ acchaṃ sughorarūpaṃ;

So maṃ patitvā sahasājjhapatto, panujja maṃ abbahi uttamaṅgaṃ.

15.

『『Svāyaṃ vaṇo khajjati kaṇḍuvāyati, sabbañca kālaṃ na labhāmi sātaṃ;

Paho bhavaṃ kaṇḍumimaṃ vinetuṃ, kurutaṃ bhavaṃ yācito brāhmaṇattha』』nti.

Tattha āsādayinti ghaṭṭesiṃ, āgacchantaṃ disvā leḍḍunā paharinti attho. Patitvāti upadhāvitvā. Sahasājjhappattoti mamaṃ sahasā ajjhappatto sampatto. Panujjāti atha maṃ potetvā. Abbahīti mukhena mama uttamaṅgaṃ luñcitvā pakkāmi, tato paṭṭhāya imasmiṃ ṭhāne vaṇo jāto. Svāyanti so ayaṃ tato paṭṭhāya mayhaṃ vaṇo khajjati ceva kaṇḍuvañca karoti, tappaccayā sāhaṃ sabbakālaṃ kāyikacetasikasukhaṃ na labhāmi. Pahoti pahu samattho. Brāhmaṇatthanti bhavaṃ mayā yācito imaṃ brāhmaṇassa atthaṃ karotu, idaṃ me dukkhaṃ harāhīti vadati.

So tassā musāvādaṃ 『『sabhāvo』』ti saddahitvā 『『sace te evaṃ sukhaṃ hoti, karissāmī』』ti taṃ padesaṃ oloketvā anantaraṃ gāthamāha –

16.

『『Gambhīrarūpo te vaṇo salohito, apūtiko vaṇagandho mahā ca;

Karomi te kiñci kasāyayogaṃ, yathā bhavaṃ paramasukhī bhaveyyā』』ti.

Tattha salohitoti rattobhāso. Apūtikoti pūtimaṃsarahito. Vaṇagandhoti thokaṃ duggandho. Kasāyayoganti ahaṃ keci rukkhakasāye gahetvā tava ekaṃ kasāyayogaṃ karomīti.

Tato niḷinikā gāthamāha

17.

『『Na mantayogā na kasāyayogā, na osadhā brahmacāri kamanti;

Yaṃ te mudu tena vinehi kaṇḍuṃ, yathā ahaṃ paramasukhī bhaveyya』』nti.

Tattha kamantīti, bho brahmacāri, imasmiṃ mama vaṇe neva mantayogā, na kasāyayogā, na pupphaphalādīni osadhāni kamanti, anekavāraṃ katehipi tehi etassa phāsukabhāvo na bhūtapubbo. Yaṃ pana te etaṃ mudu aṅgajātaṃ, tena ghaṭṭiyamānasseva tassa kaṇḍu na hoti, tasmā tena vinehi kaṇḍunti.

So 『『saccaṃ eso bhaṇatī』』ti sallakkhetvā 『『methunasaṃsaggena sīlaṃ bhijjati, jhānaṃ antaradhāyatī』』ti ajānanto mātugāmassa adiṭṭhapubbattā methunadhammassa ca ajānanabhāvena 『『bhesajja』』nti vadantiyā tāya methunaṃ paṭisevi. Tāvadevassa sīlaṃ bhijji, jhānaṃ parihāyi. So dve tayo vāre saṃsaggaṃ katvā kilanto hutvā nikkhamitvā saraṃ oruyha nhatvā paṭippassaddhadaratho āgantvā paṇṇasālāyaṃ nisīditvā punapi taṃ 『『tāpaso』』ti maññamāno vasanaṭṭhānaṃ pucchanto gāthamāha –

18.

『『Ito nu bhoto katamena assamo, kacci bhavaṃ abhiramasi araññe;

Kacci nu te mūlaphalaṃ pahūtaṃ, kacci bhavantaṃ na vihiṃsanti vāḷā』』ti.

Tattha katamenāti ito katamena disābhāgena bhoto assamo. Bhavanti ālapanametaṃ.

Tato niḷinikā catasso gāthāyo abhāsi –

19.

『『Ito ujuṃ uttarāyaṃ disāyaṃ, khemā nadī himavatā pabhāvī;

Tassā tīre assamo mayha rammo, aho bhavaṃ assamaṃ mayhaṃ passe.

20.

『『Ambā ca sālā tilakā ca jambuyo, uddālakā pāṭaliyo ca phullā;

Samantato kimpurisābhigītaṃ, aho bhavaṃ assamaṃ mayhaṃ passe.

21.

『『Tālā ca mūlā ca phalā ca mettha, vaṇṇena gandhena upetarūpaṃ;

Taṃ bhūmibhāgehi upetarūpaṃ, aho bhavaṃ assamaṃ mayhaṃ passe.

22.

『『Phalā ca mūlā ca pahūtamettha, vaṇṇena gandhena rasenupetā;

Āyanti ca luddakā taṃ padesaṃ, mā me tato mūlaphalaṃ ahāsu』』nti.

Tattha uttarāyanti uttarāya. Khemāti evaṃnāmikā nadī. Himavatā pabhāvīti himavantato pavattati. Ahoti patthanatthe nipāto. Uddālakāti vātaghātakā. Kimpurisābhigītanti samantato parivāretvā madhurasaddena gāyantehi kimpurisehi abhigītaṃ. Tālā ca mūlā ca phalā ca metthāti ettha mama assame pāsādikā tālarukkhā ca tesaññeva vaṇṇagandhādisampannā kandasaṅkhātā mūlā ca phalā ca. Pahūtametthāti nānārukkhaphalā ca rukkhavallimūlā ca pahūtā ettha. Mā me tatoti taṃ mama assamapadaṃ sambahulā luddakā āgacchanti, mayā cettha āharitvā ṭhapitaṃ bahu madhurasamūlaphalāphalaṃ atthi, te mayi cirāyante mūlaphalāphalaṃ hareyyuṃ. Te tato mama mūlaphalāphalaṃ mā hariṃsu, tasmā sacepi mayā saddhiṃ āgantukāmo, ehi, no ce, ahaṃ gamissāmīti āha.

Taṃ sutvā tāpaso yāva pitu āgamanā adhivāsāpetuṃ gāthamāha –

23.

『『Pitā mamaṃ mūlaphalesanaṃ gato, idāni āgacchati sāyakāle;

Ubhova gacchāmase assamaṃ taṃ, yāva pitā mūlaphalato etū』』ti.

Tattha ubhova gacchāmaseti mama pitu ārocetvā ubhova gamissāma.

Tato sā cintesi – 『『ayaṃ tāva araññeva vaḍḍhitabhāvena mama itthibhāvaṃ na jānāti, pitā panassa maṃ disvāva jānitvā 『tvaṃ idha kiṃ karosī』ti kājakoṭiyā paharitvā sīsampi me bhindeyya, tasmiṃ anāgateyeva mayā gantuṃ vaṭṭati, āgamanakammampi me niṭṭhita』』nti. Sā tassa āgamanūpāyaṃ ācikkhantī itaraṃ gāthamāha –

24.

『『Aññe bahū isayo sādhurūpā, rājīsayo anumagge vasanti;

Teyeva pucchesi mamassamaṃ taṃ, te taṃ nayissanti mamaṃ sakāse』』ti.

Tattha rājīsayoti, samma, mayā na sakkā cirāyituṃ, aññe pana sādhusabhāvā rājisayo ca brāhmaṇisayo ca anumagge mama assamamaggapasse vasanti, ahaṃ tesaṃ ācikkhitvā gamissāmi, tvaṃ te puccheyyāsi, te taṃ mama santikaṃ nayissantīti.

Evaṃ sā attano palāyanūpāyaṃ katvā paṇṇasālato nikkhamitvā taṃ olokentameva 『『tvaṃ nivattā』』ti vatvā āgamanamaggeneva amaccānaṃ santikaṃ agamāsi. Te taṃ gahetvā khandhāvāraṃ gantvā anupubbena bārāṇasiṃ pāpuṇiṃsu. Sakkopi taṃ divasameva tussitvā sakalaraṭṭhe devaṃ vassāpesi, tato subhikkhaṃ janapadaṃ ahosi. Isisiṅgatāpasassapi tāya pakkantamattāya eva kāye ḍāho uppajji. So kampanto paṇṇasālaṃ pavisitvā vākacīraṃ pārupitvā socanto nipajji. Bodhisatto sāyaṃ āgantvā puttaṃ apassanto 『『kahaṃ nu kho gato』』ti kājaṃ otāretvā paṇṇasālaṃ pavisitvā taṃ nipannakaṃ disvā 『『tāta, kiṃ karosī』』ti piṭṭhiṃ parimajjanto tisso gāthā abhāsi –

25.

『『Na te kaṭṭhāni bhinnāni, na te udakamābhataṃ;

Aggīpi te na hāpito, kiṃ nu mandova jhāyasi.

26.

『『Bhinnāni kaṭṭhāni huto ca aggi, tapanīpi te samitā brahmacārī;

Pīṭhañca mayhaṃ udakañca hoti, ramasi tuvaṃ brahmabhūto puratthā.

27.

『『Abhinnakaṭṭhosi anābhatodako, ahāpitaggīsi asiddhabhojano;

Na me tuvaṃ ālapasī mamajja, naṭṭhaṃ nu kiṃ cetasikañca dukkha』』nti.

Tattha bhinnānīti araññato uddhaṭāni. Na hāpitoti na jalito. Bhinnānīti pubbe tayā mamāgamanavelāya kaṭṭhāni uddhaṭāneva honti. Huto ca aggīti aggi ca huto hoti. Tapanīti visibbanaaggisaṅkhātā tapanīpi te samitāva sayameva saṃvidahitāva hoti. Pīṭhanti mama āsanatthāya pīṭhañca paññattameva hoti. Udakañcāti pādadhovanaudakampi upaṭṭhāpitameva hoti. Brahmabhūtoti tuvampi ito puratthā seṭṭhabhūto imasmiṃ assame abhiramasi. Abhinnakaṭṭhosīti so dāni ajja anuddhaṭakaṭṭhosi. Asiddhabhojanoti na te kiñci amhākaṃ kandamūlaṃ vā paṇṇaṃ vā seditaṃ. Mamajjāti, mama putta, ajja na me tvaṃ ālapasi. Naṭṭhaṃ nu kinti kiṃ nu te naṭṭhaṃ vā, kiṃ cetasikaṃ vā dukkhaṃ, akkhāhi me nipannakāraṇanti pucchati.

So pitu vacanaṃ sutvā taṃ kāraṇaṃ kathento āha –

28.

『『Idhāgamā jaṭilo brahmacārī, sudassaneyyo sutanū vineti;

Nevātidīgho na panātirasso, sukaṇhakaṇhacchadanehi bhoto.

29.

『『Amassujāto apurāṇavaṇṇī, ādhārarūpañca panassa kaṇṭhe;

Dve yamā gaṇḍā ure sujātā, suvaṇṇatindukanibhā pabhassarā.

30.

『『Mukhañca tassa bhusadassaneyyaṃ, kaṇṇesu lambanti ca kuñcitaggā;

Te jotare carato māṇavassa, suttañca yaṃ saṃyamanaṃ jaṭānaṃ.

31.

『『Aññā ca tassa saṃyamāni catasso, nīlā pītā lohitikā ca setā;

Tā piṃsare carato māṇavassa, tiriṭisaṅghāriva pāvusamhi.

32.

『『Na mikhalaṃ muñjamayaṃ dhāreti, na santhare no pana pabbajassa;

Tā jotare jaghanantare vilaggā, sateratā vijjurivantalikkhe.

33.

『『Akhīlakāni ca avaṇṭakāni, heṭṭhā nabhyā kaṭisamohitāni;

Aghaṭṭitā niccakīḷaṃ karonti, haṃ tāta kiṃrukkhaphalāni tāni.

34.

『『Jaṭā ca tassa bhusadassaneyyā, parosataṃ vellitaggā sugandhā;

Dvedhā siro sādhu vibhattarūpo, aho nu kho mayha tathā jaṭāssu.

35.

『『Yadā ca so pakirati tā jaṭāyo, vaṇṇena gandhena upetarūpā;

Nīluppalaṃ vātasameritaṃva, tatheva saṃvāti panassamo ayaṃ.

36.

『『Paṅko ca tassa bhusadassaneyyo, netādiso yādiso mayhaṃ kāye;

So vāyati erito mālutena, vanaṃ yathā aggagimhe suphullaṃ.

37.

『『Nihanti so rukkhaphalaṃ pathabyā, sucittarūpaṃ ruciraṃ dassaneyyaṃ;

Khittañca tassa punarehi hatthaṃ, haṃ tāta kiṃrukkhaphalaṃ nu kho taṃ.

38.

『『Dantā ca tassa bhusadassaneyyā, suddhā samā saṅkhavarūpapannā;

Mano pasādenti vivariyamānā, na hi nūna so sākamakhādi tehi.

39.

『『Akakkasaṃ aggaḷitaṃ muhuṃ muduṃ, ujuṃ anuddhataṃ acapalamassa bhāsitaṃ;

Rudaṃ manuññaṃ karavīkasussaraṃ, hadayaṅgamaṃ rañjayateva me mano.

40.

『『Bindussaro nātivisaṭṭhavākyo, na nūna sajjhāyamatippayutto;

Icchāmi bho taṃ punadeva daṭṭhuṃ, mitto hi me māṇavohu puratthā.

41.

『『Susandhi sabbattha vimaṭṭhimaṃ vaṇaṃ, puthū sujātaṃ kharapattasannibhaṃ;

Teneva maṃ uttariyāna māṇavo, vivaritaṃ ūruṃ jaghanena piḷayi.

42.

『『Tapanti ābhanti virocare ca, sateratā vijjurivantalikkhe;

Bāhā mudū añjanalomasādisā, vicitravaṭṭaṅgulikāssa sobhare.

43.

『『Akakkasaṅgo na ca dīghalomo, nakhāssa dīghā api lohitaggā;

Mudūhi bāhāhi palissajanto, kalyāṇarūpo ramayaṃ upaṭṭhahi.

44.

『『Dumassa tūlūpanibhā pabhassarā, suvaṇṇakambutalavaṭṭasucchavi;

Hatthā mudū tehi maṃ samphusitvā, ito gato tena maṃ dahanti tāta.

45.

『『Na nūna so khārividhaṃ ahāsi, na nūna so kaṭṭhāni sayaṃ abhañji;

Na nūna so hanti dume kuṭhāriyā, na hissa hatthesu khilāni atthi.

46.

『『Accho ca kho tassa vaṇaṃ akāsi, so maṃbravi 『sukhitaṃ maṃ karohi』;

Tāhaṃ kariṃ tena mamāsi sokhyaṃ, so cabravi 『sukhitosmī』ti brahme.

47.

『『Ayañca te māluvapaṇṇasanthatā, vikiṇṇarūpāva mayā ca tena ca;

Kilantarūpā udake ramitvā, punappunaṃ paṇṇakuṭiṃ vajāma.

48.

『『Na majja mantā paṭibhanti tāta, na aggihuttaṃ napi yaññatantaṃ;

Na cāpi te mūlaphalāni bhuñje, yāva na passāmi taṃ brahmacāriṃ.

49.

『『Addhā pajānāsi tuvampi tāta, yassaṃ disaṃ vasate brahmacārī;

Taṃ maṃ disaṃ pāpaya tāta khippaṃ, mā te ahaṃ amarimassamamhi.

50.

『『Vicitraphullañhi vanaṃ sutaṃ mayā, dijābhighuṭṭhaṃ dijasaṅghasevitaṃ;

Taṃ maṃ vanaṃ pāpaya tāta khippaṃ, purā te pāṇaṃ vijahāmi assame』』ti.

Tattha idhāgamāti, tāta, imaṃ assamapadaṃ āgato. Sudassaneyyoti suṭṭhu dassaneyyo. Sutanūti suṭṭhu tanuko nātikiso nātithūlo . Vinetīti attano sarīrappabhāya assamapadaṃ ekobhāsaṃ viya vineti pūreti. Sukaṇhakaṇhacchadanehi bhototi, tāta, tassa bhoto sukaṇhehi kaṇhacchadanehi bhamaravaṇṇehi kesehi sukaṇhasīsaṃ sumajjitamaṇimayaṃ viya khāyati. Amassūjātoti na tāvassa massu jāyati, taruṇoyeva. Apurāṇavaṇṇīti acirapabbajito. Ādhārarūpañca panassa kaṇṭheti kaṇṭhe ca panassa amhākaṃ bhikkhābhājanaṭṭhapanaṃ pattādhārasadisaṃ piḷandhanaṃ atthīti muttāhāraṃ sandhāya vadati. Gaṇḍāti thane sandhāyāha. Ure sujātāti uramhi sujātā. 『『Urato』』tipi pāṭho. Pabhassarāti pabhāsampannā. 『『Pabhāsare』』tipi pāṭho, obhāsantīti attho.

Bhusadassaneyyanti ativiya dassanīyaṃ. Kuñcitaggāti sīhakuṇḍalaṃ sandhāya vadati. Suttañcāti yaṃ tassa jaṭābandhanasuttaṃ, tampi jotati pabhaṃ muñcati. 『『Saṃyamāni catasso』』ti iminā maṇisuvaṇṇapavāḷarajatamayāni cattāri piḷandhanāni dasseti . Tā piṃsareti tāni piḷandhanāni pāvusamhi pavuṭṭhe deve tiriṭisaṅghā viya viravanti. Mikhalanti mekhalaṃ, ayameva vā pāṭho. Idaṃ nivatthakañcanacīrakaṃ sandhāyāha. Na santhareti na vāke. Idaṃ vuttaṃ hoti – tāta, yathā mayaṃ tiṇamayaṃ vā vākamayaṃ vā cīrakaṃ dhārema, na tathā so, so pana suvaṇṇacīrakaṃ dhāretīti. Akhīlakānīti atacāni nippaṇṇāni. Kaṭisamohitānīti kaṭiyaṃ baddhāni. Niccakīḷaṃ karontīti aghaṭṭitānipi niccakālaṃ kīḷāyanti. Haṃ, tātāti hambho, tāta. Kiṃ rukkhaphalāni tānīti tāni tassa māṇavassa suttāruḷhāni kaṭiyaṃ baddhāni katararukkhaphalāni nāmāti maṇisaṅghāṭiṃ sandhāyāha.

Jaṭāti jaṭāmaṇḍalākārena baddharatanamissakakesavaṭṭiyo sandhāyāha. Vellitaggāti kuñcitaggā. Dvedhāsiroti tassa sīsaṃ dvedhā katvā baddhānaṃ jaṭānaṃ vasena suṭṭhu vibhattarūpaṃ. Tathāti yathā tassa māṇavassa jaṭā, tathā tumhehi mama na baddhā, aho vata mamapi tathā assūti patthento āha. Upetarūpāti upetasabhāvā. Vātasameritaṃvāti yathā nāma nīluppalaṃ vātena samīritaṃ, tatheva ayaṃ imasmiṃ vanasaṇḍe assamo saṃvāti. Netādisoti, tāta, yādiso mama kāye paṅko, netādiso tassa sarīre. So hi dassanīyo ceva sugandho ca. Aggagimheti vasantasamaye.

Nihantīti paharati. Kiṃ rukkhaphalaṃ nu kho tanti katararukkhassa nu kho taṃ phalaṃ. Saṅkhavarūpapannāti sudhotasaṅkhapaṭibhāgā. Na hi nūna so sākamakhādi tehīti na nūna so māṇavo mayaṃ viya tehi dantehi rukkhapaṇṇāni ceva mūlaphalāphalāni ca khādi. Amhākañhi tāni khādantānaṃ sabalā paṇṇavaṇṇā dantāti dīpeti.

Akakkasanti, tāta, tassa bhāsitaṃ apharusaṃ agaḷitaṃ, punappunaṃ vadantassāpi madhuratāya muhuṃ muduṃ, apamussatāya ujuṃ, avikkhittatāya anuddhaṭaṃ, patiṭṭhitatāya acapalaṃ. Rudanti bhāsamānassa sarasaṅkhātaṃ rudampi manoharaṃ karavīkassa viya sussaraṃ sumadhuraṃ. Rañjayatevāti mama mano rañjatiyeva. Bindussaroti piṇḍitassaro. Māṇavohūti so hi māṇavo puratthā mama mitto ahu.

Susandhi sabbattha vimaṭṭhimaṃ vaṇanti tāta tassa māṇavassa ūrūnaṃ antare ekaṃ vaṇaṃ atthi, taṃ susandhi suphusitaṃ sippipuṭamukhasadisaṃ, sabbattha vimaṭṭhaṃ samantato maṭṭhaṃ. Puthūti mahantaṃ. Sujātanti susaṇṭhitaṃ. Kharapattasannibhanti supupphitapadumamakuḷasannibhaṃ. Uttariyānāti uttaritvā avattharitvā. Piḷayīti pīḷesi. Tapantīti tassa māṇavassa sarīrato niccharantā suvaṇṇavaṇṇaraṃsiyo jalanti obhāsanti virocanti ca. Bāhāti bāhāpissa mudū. Añjanalomasādisāti añjanasadisehi lomehi samannāgatā. Vicitravaṭṭaṅgulikāssa sobhareti hatthāpissa varalakkhaṇavicitrāhi pavālaṅkurasadisāhi vaṭṭaṅgulīhi samannāgatā sobhanti.

Akakkasaṅgoti kacchupīḷakādirahitaaṅgapaccaṅgo. Ramayaṃ upaṭṭhahīti maṃ ramayanto upaṭṭhahi paricari. Tūlūpanibhāti mudubhāvassa upamā. Suvaṇṇakambutalavaṭṭasucchavīti suvaṇṇamayaṃ ādāsatalaṃ viya vaṭṭā ca succhavi ca, parimaṇḍalatalā ceva sundaracchavi cāti attho. Samphusitvāti suṭṭhu phusitvā attano hatthasamphassaṃ mama sarīre pharāpetvā. Ito gatoti mama olokentasseva ito gato. Tena maṃ dahantīti tena tassa hatthasamphassena idāni maṃ dahanti. Tathā hi tassa gatakālato paṭṭhāya mama sarīre ḍāho uṭṭhito, tenamhi domanassappatto nipannoti.

Nanūna so khārividhanti, tāta, nūna so māṇavo na khāribhāraṃ ukkhipitvā vicari. Khilānīti kilāni, 『『ayameva vā pāṭho. Sokhyanti sukhaṃ. Māluvapaṇṇasanthatā vikiṇṇarūpāvāti, tāta, ayaṃ tava māluvapaṇṇasanthatā ajja mayā ca tena ca aññamaññaṃ parāmasanāliṅganavasena parivattantehi vikiṇṇā viya ākulabyākulā jātā. Punappunaṃ paṇṇakuṭiṃ vajāmāti, tāta, ahañca so ca abhiramitvā kilantarūpā paṇṇasālato nikkhamitvā udakaṃ pavisitvā ramitvā vigatadarathā punappunaṃ imameva kuṭiṃ pavisāmāti vadati.

Na majja mantāti ajja mama tassa gatakālato paṭṭhāya neva mantā paṭibhanti na upaṭṭhahanti na ruccanti. Na aggihuttaṃ napi yaññatantanti mahābrahmuno ārādhanatthāya kattabbahomavidhūpanādiyaññakiriyāpi me na paṭibhāti na upaṭṭhāti na ruccati. Na cāpi teti tayā ābhatamūlaphalāphalānipi na bhuñjāmi. Yassaṃ disanti yassaṃ disāyaṃ. Vananti tassa māṇavassa assamaṃ parivāretvā ṭhitavananti.

Tassevaṃ vilapantassa taṃ vilāpaṃ sutvā mahāsatto 『『ekāya itthiyā imassa sīlaṃ bhinnaṃ bhavissatī』』ti ñatvā taṃ ovadanto cha gāthāyo abhāsi –

51.

『『Imasmāhaṃ jotirase vanamhi, gandhabbadevaccharasaṅghasevite;

Isīnamāvāse sanantanamhi, netādisaṃ aratiṃ pāpuṇetha.

52.

『『Bhavanti mittāni atho na honti, ñātīsu mittesu karonti pemaṃ;

Ayañca jammo kissa vā niviṭṭho, yo neva jānāti 『kutomhi āgato』.

53.

『『Saṃvāsena hi mittāni, sandhīyanti punappunaṃ;

Sveva mitto asaṃgantu, asaṃvāsena jīrati.

54.

『『Sace tuvaṃ dakkhasi brahmacāriṃ, sace tuvaṃ sallape brahmacārinā;

Sampannasassaṃva mahodakena, tapoguṇaṃ khippamimaṃ pahissasi.

55.

『『Punapi ce dakkhasi brahmacāriṃ, punapi ce sallape brahmacārinā;

Sampannasassaṃva mahodakena, usmāgataṃ khippamimaṃ pahissasi.

56.

『『Bhūtāni hetāni caranti tāta, virūparūpena manussaloke;

Na tāni sevetha naro sapañño, āsajja naṃ nassati brahmacārī』』ti.

Tattha imasmāti imasmiṃ. Hanti nipātamattaṃ. Jotiraseti hūyamānassa jotino raṃsiobhāsite. Sanantanamhīti porāṇake. Pāpuṇethāti pāpuṇeyya. Idaṃ vuttaṃ hoti – tāta, evarūpe vane vasanto yaṃ aratiṃ tvaṃ patto, etādisaṃ na pāpuṇeyya paṇḍito kulaputto, pattuṃ nārahatīti attho.

『『Bhavantī』』ti imaṃ gāthaṃ mahāsatto antogatameva bhāsati. Ayamettha adhippāyo – loke sattānaṃ mittāni nāma hontipi na hontipi tattha yesaṃ honti, te attano ñātīsu ca mittesu ca pemaṃ karonti. Ayañca jammoti migasiṅgo lāmako. Kissa vā niviṭṭhoti kena nāma kāraṇena tasmiṃ mātugāme mittasaññāya niviṭṭho, so migiyā kucchismiṃ nibbattitvā araññe vaḍḍhitattā 『『kutomhi āgato』』ti attano āgataṭṭhānamattampi na jānāti, pageva ñātimitteti.

Punappunanti, tāta, mittāni nāma punappunaṃ saṃvāsena saṃsevanena sandhīyanti ghaṭīyanti. Sveva mittoti so eva mitto asaṃgantu asamāgacchantassa purisassa tena asamāgamasaṅkhātena asaṃvāsena jīrati vinassati . Saceti tasmā, tāta, sace tvaṃ punapi taṃ dakkhasi, tena vā sallapissasi, atha yathā nāma nipphannasassaṃ mahoghena harīyati, evaṃ imaṃ attano tapoguṇaṃ pahissasi hāressasīti attho. Usmāgatanti samaṇatejaṃ.

Virūparūpenāti vividharūpena. Idaṃ vuttaṃ hoti – tāta, manussalokasmiñhi etāni yakkhinisaṅkhātāni bhūtāni vividharūpapaṭicchannena attano rūpena attano vasaṃ gate khādituṃ caranti, tāni sapañño naro na sevetha. Tādisañhi bhūtaṃ āsajja naṃ patvā nassati brahmacārī, diṭṭhosi tāya yakkhiniyā na khāditoti puttaṃ ovadi.

So pitu kathaṃ sutvā 『『yakkhinī kira sā』』ti bhīto cittaṃ nivattetvā 『『tāta, etto na gamissāmi, khamatha me』』ti khamāpesi. Sopi naṃ samassāsetvā 『『ehi tvaṃ, māṇava, mettaṃ bhāvehi, karuṇaṃ, muditaṃ, upekkha』』nti brahmavihārabhāvanaṃ ācikkhi. So tathā paṭipajjitvā puna jhānābhiññā nibbattesi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi. Tadā niḷinikā purāṇadutiyikā ahosi, isisiṅgo ukkaṇṭhitabhikkhu, pitā pana ahameva ahosinti.

Niḷinikājātakavaṇṇanā paṭhamā.

[527] 2. Ummādantījātakavaṇṇanā

Nivesanaṃ kassanudaṃ sunandāti idaṃ satthā jetavane viharanto ukkaṇṭhitabhikkhuṃ ārabbha kathesi. So kirekadivasaṃ sāvatthiyaṃ piṇḍāya caranto ekaṃ alaṅkatapaṭiyattaṃ uttamarūpadharaṃ itthiṃ oloketvā paṭibaddhacitto hutvā cittaṃ nivattetuṃ asakkonto vihārameva āgantvā tato paṭṭhāya sallaviddho viya rāgāturo bhantamigapaṭibhāgo kiso dhamanīsanthatagatto uppaṇḍuppaṇḍukajāto anabhirato ekiriyāpathepi cittassādaṃ alabhanto ācariyavattādīni pahāya uddesaparipucchākammaṭṭhānānuyogarahito vihāsi. So sahāyabhikkhūhi 『『pubbe tvaṃ, āvuso, santindriyo vippasannamukhavaṇṇo, idāni no tathā, kiṃ nu kho kāraṇa』』nti puṭṭho, 『『āvuso, anabhiratomhī』』ti āha. Atha naṃ te 『『abhiramāvuso, sāsane, buddhuppādo nāma dullabho, tathā saddhammassavanaṃ manussapaṭilābho ca, so tvaṃ manussapaṭilābhaṃ paṭilabhitvā dukkhassantakiriyaṃ patthayamāno assumukhaṃ ñātijanaṃ pahāya saddhāya pabbajitvā kiṃkāraṇā kilesavasaṃ yāsi, kilesā nāmete gaṇḍuppādakapāṇakaṃ upādāya sabbabālajanasādhāraṇā, ye tesaṃ vatthubhūtā, tepi appassādā kāmā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo. Aṭṭhikaṅkalūpamā kāmā, maṃsapesūpamā kāmā, tiṇukkūpamā kāmā, aṅgārakāsūpamā kāmā, supinakūpamā kāmā, yācitakūpamā kāmā, rukkhaphalūpamā kāmā, asisūnūpamā kāmā, sattisūlūpamā kāmā, sappasirūpamā kāmā, aggikkhandhūpamā kāmā, tvaṃ nāma evarūpe buddhasāsane pabbajitvā evaṃ anatthakārakānaṃ kilesānaṃ vasaṃ gatosī』』ti ovaditvā attano kathaṃ gāhāpetuṃ asakkontā satthu santikaṃ dhammasabhaṃ netvā 『『kiṃ, bhikkhave, anicchamānakaṃ bhikkhuṃ ānayitthā』』ti vutte, 『『bhante, ayaṃ kira bhikkhu ukkaṇṭhito』』ti āhaṃsu. Satthā 『『saccaṃ kirā』』ti pucchitvā 『『saccaṃ, bhante』』ti vutte 『『bhikkhu porāṇakapaṇḍitā rajjaṃ anusāsantāpi kilese uppanne tassa vasaṃ agantvā cittaṃ nivāretvā na ayuttakaṃ kariṃsū』』ti vatvā atītaṃ āhari.

Atīte siviraṭṭhe ariṭṭhapuranagare sivi nāma rājā rajjaṃ kāresi. Bodhisatto tassa aggamahesiyā kucchismiṃ nibbatti, 『『sivikumāro』』tvevassa nāmaṃ kariṃsu. Senāpatissapi putto jāyi, 『『abhipārako』』tissa nāmaṃ kariṃsu. Te ubhopi sahāyā hutvā abhivaḍḍhantā soḷasavassikā hutvā takkasilaṃ gantvā sippaṃ uggaṇhitvā āgamiṃsu. Rājā puttassa rajjaṃ adāsi. Sopi abhipārakaṃ senāpatiṭṭhāne ṭhapetvā dhammena rajjaṃ kāresi. Tasmiṃyeva nagare tiriṭivacchassa nāma asītikoṭivibhavassa seṭṭhino dhītā nibbatti uttamarūpadharā sobhaggappattā subhalakkhaṇena samannāgatā, tassā nāmaggahaṇadivase 『『ummādantī』』ti nāmaṃ kariṃsu. Sā soḷasavassikakāle atikkantamānusavaṇṇā devaccharā viya abhirūpā dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā ahosi. Ye ye puthujjanā taṃ passanti, te te sakabhāvena saṇṭhātuṃ asakkontā surāpānamadamattā viya kilesamadena mattā hutvā satiṃ paccupaṭṭhāpetuṃ samatthā nāma nāhesuṃ.

Athassā pitā tiriṭivaccho rājānaṃ upasaṅkamitvā 『『deva, mama gehe itthiratanaṃ uppannaṃ, raññova anucchavikaṃ, lakkhaṇapāṭhake brāhmaṇe pesetvā taṃ vīmaṃsāpetvā yathāruci karohī』』ti āha. Rājā 『『sādhū』』ti vatvā brāhmaṇe pesesi. Te seṭṭhigehaṃ gantvā katasakkārasammānā pāyāsaṃ paribhuñjiṃsu. Tasmiṃ khaṇe ummādantī sabbālaṅkārapaṭimaṇḍitā tesaṃ santikaṃ agamāsi. Te taṃ disvā satiṃ paccupaṭṭhāpetuṃ asakkontā kilesamadamattā hutvā attano vippakatabhojanabhāvaṃ na jāniṃsu. Ekacce ālopaṃ gahetvā 『『bhuñjissāmā』』ti saññāya sīse ṭhapesuṃ, ekacce upakacchantare khipiṃsu, ekacce bhittiṃ pahariṃsu, sabbeva ummattakā ahesuṃ. Sā te disvā 『『ime kira mama lakkhaṇaṃ vīmaṃsissanti, gīvāyaṃ ne gahetvā nīharathā』』ti nīharāpesi. Te maṅkubhūtā rājanivesanaṃ gantvā ummādantiyā kuddhā 『『deva, sā itthī kāḷakaṇṇī, na tumhākaṃ anucchavikā』』ti vadiṃsu. Rājā 『『kāḷakaṇṇī kirā』』ti na taṃ āṇāpesi. Sā taṃ pavattiṃ sutvā 『『ahaṃ kira kāḷakaṇṇīti raññā na gahitā, kāḷakaṇṇiyo nāma na evarūpā hontī』』ti vatvā 『『hotu, sace pana taṃ rājānaṃ passissāmi, jānissāmī』』ti tasmiṃ āghātaṃ bandhi. Atha naṃ pitā abhipārakassa adāsi, sā tassa piyā ahosi manāpā.

Kassa pana kammassa nissandena sā evaṃ abhirūpā ahosīti? Rattavatthadānassa nissandenāti. Sā kira atīte bārāṇasiyaṃ daliddakule nibbattitvā ussavadivase puññasampannā itthiyo kusumbharattavatthaṃ nivāsetvā alaṅkatā kīḷantiyo disvā tādisaṃ vatthaṃ nivāsetvā kīḷitukāmā hutvā mātāpitūnaṃ ārocetvā tehi, 『『amma, mayaṃ daliddā, kuto no evarūpaṃ vattha』』nti vutte 『『tena hi maṃ ekasmiṃ aḍḍhakule bhatiṃ kātuṃ anujānātha , te mama guṇaṃ ñatvā dassantī』』ti vatvā tehi anuññātā ekaṃ kulaṃ upasaṅkamitvā 『『kusumbharattavatthena bhatiṃ karomī』』ti āha. Atha naṃ te 『『tīṇi saṃvaccharāni kamme kate tava guṇaṃ ñatvā dassāmā』』ti vadiṃsu. Sā 『『sādhū』』ti paṭissuṇitvā kammaṃ paṭipajji. Te tassā guṇaṃ ñatvā aparipuṇṇesuyeva tīsu saṃvaccharesu tassā ghanakusumbharattavatthena saddhiṃ aññampi vatthaṃ datvā 『『tava sahāyikāhi saddhiṃ gantvā nhatvā nivāsehī』』ti taṃ pesayiṃsu. Sā sahāyikā ādāya gantvā rattavatthaṃ nadītīre ṭhapetvā nhāyi.

Tasmiṃ khaṇe eko kassapadasabalassa sāvako acchinnacīvaro sākhābhaṅgaṃ nivāsetvā ca pārupitvā ca taṃ padesaṃ pāpuṇi. Sā taṃ disvā 『『ayaṃ bhadanto acchinnacīvaro bhavissati, pubbepi adinnabhāvena me nivāsanaṃ dullabhaṃ jāta』』nti taṃ vatthaṃ dvidhā phāletvā 『『ekaṃ koṭṭhāsaṃ ayyassa dassāmī』』ti cintetvā uttaritvā attano nivāsanaṃ nivāsetvā 『『tiṭṭhatha, bhante』』ti vatvā theraṃ vanditvā rattavatthaṃ majjhe phāletvā tassekaṃ koṭṭhāsaṃ adāsi. So ekamante paṭicchanne ṭhatvā sākhābhaṅgaṃ chaḍḍetvā tassekaṃ kaṇṇaṃ nivāsetvā ekaṃ pārupitvā nikkhami. Athassa vatthobhāsena sakalasarīraṃ taruṇasūriyo viya ekobhāsaṃ ahosi. Sā taṃ disvā 『『mayhaṃ ayyo paṭhamaṃ na sobhati, idāni taruṇasūriyo viya virocati, idampi etasseva dassāmī』』ti dutiyampi koṭṭhāsaṃ datvā 『『bhante, ahaṃ bhave bhave vicarantī uttamarūpadharā bhaveyyaṃ, maṃ disvā koci puriso sakabhāvena saṇṭhātuṃ mā asakkhi, mayā abhirūpatarā nāma aññā mā hotū』』ti patthanaṃ paṭṭhapesi. Theropi anumodanaṃ katvā pakkāmi.

Sā devaloke saṃsarantī tasmiṃ kāle ariṭṭhapure nibbattitvā tathā abhirūpā ahosi. Atha tasmiṃ nagare kattikachaṇaṃ ghosayiṃsu, kattikapuṇṇamāyaṃ nagaraṃ sajjayiṃsu. Abhipārako attano ārakkhaṭṭhānaṃ gacchanto taṃ āmantetvā 『『bhadde, ummādanti ajja kattikarattivāro chaṇo, rājā nagaraṃ padakkhiṇaṃ karonto paṭhamaṃ imaṃ gehadvāraṃ āgamissati, mā kho tassa attānaṃ dassesi, sopi taṃ disvā satiṃ upaṭṭhāpetuṃ na sakkhissatī』』ti āha. Sā 『『gaccha tvaṃ, sāmi, ahaṃ jānissāmī』』ti sampaṭicchitvā tasmiṃ gate dāsiṃ āṇāpesi 『『rañño imaṃ gehadvāraṃ āgatakāle mayhaṃ āroceyyāsī』』ti. Atha sūriye atthaṅgate uggahe puṇṇacande devanagare viya nagare alaṅkate sabbadisāsu dīpesu jalitesu rājā sabbālaṅkārapaṭimaṇḍito ājaññarathavaragato amaccagaṇaparivuto mahantena yasena nagaraṃ padakkhiṇaṃ karonto paṭhamameva abhipārakassa gehadvāraṃ agamāsi. Taṃ pana gehaṃ manosilāvaṇṇapākāraparikkhittaṃ alaṅkatadvāraṭṭālakaṃ sobhaggappattaṃ pāsādikaṃ. Tasmiṃ khaṇe dāsī ummādantiyā ārocesi. Sā pupphasamuggaṃ gāhāpetvā kinnarilīḷāya vātapānaṃ nissāya ṭhitā rañño pupphāni khipi. So taṃ ulloketvā kilesamadamatto satiṃ upaṭṭhāpetuṃ asakkonto 『『abhipārakassetaṃ geha』』nti sañjānitumpi nāsakkhi, atha sārathiṃ āmantetvā pucchanto dve gāthā abhāsi –

57.

『『Nivesanaṃ kassa nudaṃ sunanda, pākārena paṇḍumayena guttaṃ;

Kā dissati aggisikhāva dūre, vehāyasaṃ pabbataggeva acci.

58.

『『Dhītā nvayaṃ kassa sunanda hoti, suṇisā nvayaṃ kassa athopi bhariyā;

Akkhāhi me khippamidheva puṭṭho, avāvaṭā yadi vā atthi bhattā』』ti.

Tattha kassa nudanti kassa nu idaṃ. Paṇḍumayenāti rattiṭṭhakamayena. Dissatīti vātapāne ṭhitā paññāyati. Accīti analajālakkhandho. Dhītānvayanti dhītā nu ayaṃ. Avāvaṭāti apetāvaraṇā apariggahā. Bhattāti yadi vā assā sāmiko atthi, etaṃ me akkhāhīti.

Athassa so ācikkhanto dve gāthā abhāsi –

59.

『『Ahañhi jānāmi janinda etaṃ, matyā ca petyā ca athopi assā;

Taveva so puriso bhūmipāla, rattindivaṃ appamatto tavatthe.

60.

『『Iddho ca phīto ca suvaḍḍhito ca, amacco ca te aññataro janinda;

Tassesā bhariyābhipārakassa, ummādantī nāmadheyyena rājā』』ti.

Tattha matyā ca petyā cāti mātito ca pitito cetaṃ jānāmi. Athopi assāti atha sāmikampi assā jānāmīti vadati. Iddhoti samiddho. Phītoti vatthālaṅkārehi supupphito. Suvaḍḍhitoti suṭṭhu vuddho. Nāmadheyyenāti nāmena. Ayañhi yo naṃ passati, taṃ ummādeti, satimassa paccupaṭṭhāpetuṃ na deti, tasmā ummādantīti vuccati.

Taṃ sutvā rājā nāmamassā thomento anantaraṃ gāthamāha –

61.

『『Ambho ambho nāmamidaṃ imissā, matyā ca petyā ca kataṃ susādhu;

Tadā hi mayhaṃ avalokayantī, ummattakaṃ ummadantī akāsī』』ti.

Tattha matyā ca petyā cāti mātarā ca pitarā ca. Mayhanti upayogatthe sampadānavacanaṃ. Avalokayantīti mayā avalokitā sayampi maṃ avalokayantī maṃ ummattakaṃ akāsīti attho.

Sā tassa kampitabhāvaṃ ñatvā vātapānaṃ thaketvā sirigabbhameva agamāsi. Raññopi tassā diṭṭhakālato paṭṭhāya nagaraṃ padakkhiṇakaraṇe cittameva nāhosi. So sārathiṃ āmantetvā, 『『samma sunanda, rathaṃ nivattehi, ayaṃ chaṇo amhākaṃ nānucchaviko, abhipārakassa senāpatissevānucchaviko, rajjampi tassevānucchavika』』nti rathaṃ nivattāpetvā pāsādaṃ abhiruyha sirisayane nipajjitvā vippalapanto āha –

62.

『『Yā puṇṇamāse migamandalocanā, upāvisi puṇḍarīkattacaṅgī;

Dve puṇṇamāyo tadahū amaññahaṃ, disvāna pārāvatarattavāsiniṃ.

63.

『『Aḷārapamhehi subhehi vaggubhi, palobhayantī maṃ yadā udikkhati;

Vijambhamānā harateva me mano, jātā vane kimpurisīva pabbate.

64.

『『Tadā hi brahatī sāmā, āmuttamaṇikuṇḍalā;

Ekaccavasanā nārī, migī bhantāvudikkhati.

65.

『『Kadāssu maṃ tambanakhā sulomā, bāhā mudū candanasāralittā;

Vaṭṭaṅgulī sannatadhīrakuttiyā, nārī upaññissati sīsato subhā.

66.

『『Kadāssu maṃ kañcanajāluracchadā, dhītā tirīṭissa vilaggamajjhā;

Mudūhi bāhāhi palissajissati, brahāvane jātadumaṃva māluvā.

67.

『『Kadāssu lākhārasarattasucchavī, bindutthanī puṇḍarīkattacaṅgī;

Mukhaṃ mukhena upanāmayissati, soṇḍova soṇḍassa surāya thālaṃ.

68.

『『Yadāddasaṃ taṃ tiṭṭhantiṃ, sabbabhaddaṃ manoramaṃ;

Tato sakassa cittassa, nāvabodhāmi kañcinaṃ.

69.

『『Ummādantimahaṃ daṭṭhā, āmuttamaṇikuṇḍalaṃ;

Na supāmi divārattiṃ, sahassaṃva parājito.

70.

『『Sakko ce me varaṃ dajjā, so ca labbhetha me varo;

Ekarattaṃ dirattaṃ vā, bhaveyyaṃ abhipārako;

Ummādantyā ramitvāna, sivirājā tato siya』』nti.

Tattha puṇṇamāseti puṇṇacandāya rattiyā. Migamandalocanāti kaṇḍasantāsena palāyitvā vanantare ṭhatvā luddaṃ olokentiyā migiyā viya mandāni locanāni assāti migamandalocanā. Upāvisīti padumavaṇṇena karatalena pupphāni khipitvā maṃ olokentī vātapāne nisīdi. Puṇḍarīkattacaṅgīti rattapadumavaṇṇasarīrā. Dve puṇṇamāyoti ahaṃ tadahu tasmiṃ chaṇadivase taṃ pārāvatapādasamānavaṇṇarattavatthanivatthaṃ disvā tassā mukhasobhaṃ olokento ekassa pācīnalokadhātuto ekassa abhipārakassa senāpatino nivesaneti dvinnaṃ puṇṇacandānaṃ uggatattā dve puṇṇamāyo amaññiṃ. Aḷārapamhehīti visālapakhumehi. Subhehīti parisuddhehi. Vaggubhīti madhurākārehi. Udikkhatīti evarūpehi nettehi yasmiṃ khaṇe oloketi. Pabbateti yathā himavantapabbate supupphitavane vīṇaṃ ādāya tantissarena attano saraṃ saṃsandantī kimpurisī kimpurisassa manaṃ harati, evaṃ harateva me manoti vippalapati.

Brahatīti uḷārā. Sāmāti suvaṇṇavaṇṇasāmā. Ekaccavasanāti ekaccikavasanā, ekavatthanivatthāti attho. Bhantāvudikkhatīti saṇhakesā puthunalāṭā āyatabhamū visālakkhī tuṅganāsā rattoṭṭhā setadantā tikhiṇadāṭhā suvaṭṭitagīvā sutanubāhu susaṇṭhitapayodharā karamitamajjhā visālasoṇī suvaṇṇakadalisamānoru sā uttamitthī tasmiṃ khaṇe maṃ udikkhantī bhayena vanaṃ pavisitvā puna nivattitvā luddaṃ udikkhantī bhantā migīva maṃ udikkhatīti vadati. Bāhāmudūti mudubāhā. Sannatadhīrakuttiyāti suphusitachekakaraṇā. Upaññissatimanti sā subhā nārī kadā nu maṃ tehi tambanakhehi sīsato paṭṭhāya sannatena dhīrena karaṇena paritosessatīti patthento vilapati.

Kañcanajāluracchadāti kañcanamayauracchadālaṅkārā. Vilaggamajjhāti vilaggasarīrā tanumajjhimā. Brahāvaneti mahāvane. Lākhārasarattasucchavīti hatthapādatalaagganakhaoṭṭhamaṃsesu lākhārasarattamaṇipavālavaṇṇā. Bindutthanīti udakapupphuḷaparimaṇḍalatthanī. Tatoti yadā taṃ tiṭṭhantiṃ addasaṃ, tato paṭṭhāya. Sakassa cittassāti attano cittassa anissaro jātomhīti adhippāyo. Kañcinanti kañci 『『ayaṃ asuko nāmā』』ti na jānāmi, ummattako jātomhīti vadati. Daṭṭhāti disvā. Na supāmīti neva rattiṃ, na divā niddaṃ labhāmi. So ca labbhethāti yaṃ me sakko varaṃ dadeyya, so ca me varo labbhetha, labheyyāhaṃ taṃ varanti attho.

Atha te amaccā abhipārakassapi ārocayiṃsu – 『『sāmi rājā, nagaraṃ padakkhiṇaṃ karonto tumhākaṃ gharadvāraṃ patvā nivattitvā pāsādaṃ abhiruhī』』ti. So attano gehaṃ gantvā ummādantiṃ āmantetvā 『『bhadde, kacci rañño attānaṃ dassesī』』ti pucchi. 『『Sāmi, eko mahodaro mahādāṭhiko rathe ṭhatvā āgato puriso atthi, ahaṃ taṃ rājā vā arājā vāti na jānāmi, eko issaroti pana vutte vātapāne ṭhatvā pupphāni khipiṃ, so tāvadeva nivattitvā gato』』ti. So taṃ sutvā 『『nāsitomhi tayā』』ti punadivase pātova rājanivesanaṃ āruyha sirigabbhadvāre ṭhatvā rañño ummādantiṃ nissāya vippalāpaṃ sutvā 『『ayaṃ ummādantiyā paṭibaddhacitto jāto, taṃ alabhanto marissati, rañño ca mama ca aguṇaṃ mocetvā imassa mayā jīvitaṃ dātuṃ vaṭṭatī』』ti attano nivesanaṃ gantvā ekaṃ daḷhamantaṃ upaṭṭhākaṃ pakkosāpetvā, 『『tāta, asukaṭṭhāne susiracetiyarukkho atthi, tvaṃ kañci ajānāpetvā atthaṅgate sūriye tattha gantvā antorukkhe nisīda, ahaṃ tattha balikammaṃ karonto taṃ ṭhānaṃ patvā devatā namassanto, 『sāmi devarāja, amhākaṃ rājā nagaramhi chaṇe vattamāne akīḷitvā sirigabbhaṃ pavisitvā vippalapantova nipanno, mayaṃ tattha kāraṇaṃ na jānāma, rājā devatānaṃ bahūpakāro, anusaṃvaccharaṃ sahassaṃ vissajjetvā balikammaṃ karoti, idaṃ nāma nissāya rājā vippalapatīti ācikkhatha, rañño no jīvitadānaṃ dethā』ti yācissāmi, tvaṃ tasmiṃ khaṇe saddaṃ parivattitvā, 『senāpati, tumhākaṃ rañño byādhi nāma natthi, so pana tava bhariyāya ummādantiyā paṭibaddhacitto. Sace naṃ labhissati, jīvissati, no ce, marissati. Sace tassa jīvitaṃ icchasi, ummādantimassa dehī』ti vadeyyāsī』』ti evaṃ taṃ uggaṇhāpetvā uyyojesi.

So gantvā tasmiṃ rukkhe nisīditvā punadivase senāpatinā amaccagaṇaparivutena taṃ ṭhānaṃ gantvā yācito tathā abhāsi. Senāpati 『『sādhū』』ti vatvā devataṃ vanditvā amacce jānāpetvā nagaraṃ pavisitvā rājanivesanaṃ āruyha sirigabbhadvāraṃ ākoṭesi. Rājā satiṃ upaṭṭhapetvā 『『ko eso』』ti pucchi. Ahaṃ, deva, abhipārakoti. Athassa rājā dvāraṃ vivari. So pavisitvā rājānaṃ vanditvā gāthamāha –

71.

『『Bhūtāni me bhūtapatī namassato, āgamma yakkho idametadabravi;

Rañño mano ummadantyā niviṭṭho, dadāmi te taṃ paricārayassū』』ti.

Tattha namassatoti tumhākaṃ vippalāpakāraṇajānanatthaṃ balikammaṃ katvā namassantassa. Tanti ahaṃ taṃ ummādantiṃ tumhākaṃ paricārikaṃ katvā dadāmīti.

Atha naṃ rājā, 『『samma abhipāraka, mama ummādantiyā paṭibaddhacittatāya vippalapitabhāvaṃ yakkhāpi jānantī』』ti pucchi. Āma, devāti. So 『『sabbalokena kira me lāmakabhāvo ñāto』』ti lajjidhamme patiṭṭhāya anantaraṃ gāthamāha –

72.

『『Puññā ca dhaṃse amaro na camhi, jano ca me pāpamidañca jaññā;

Bhuso ca tyassa manaso vighāto, datvā piyaṃ ummadantiṃ adaṭṭhā』』ti.

Tattha dhaṃseti, samma abhipāraka, ahaṃ tāya saddhiṃ kilesavasena paricārento puññato ca dhaṃseyyaṃ, tāya saddhiṃ paricāritamattena amaro ca na homi, mahājano ca me imaṃ lāmakabhāvaṃ jāneyya, tato 『『ayuttaṃ raññā kata』』nti garaheyya, tañca mama datvā pacchā piyabhariyaṃ adaṭṭhā tava manaso vighāto cassāti attho.

Sesā ubhinnampi vacanapaṭivacanagāthā honti –

73.

『『Janinda nāññatra tayā mayā vā, sabbāpi kammassa katassa jaññā;

Yaṃ te mayā ummadantī padinnā, bhusehi rājā vanathaṃ sajāhi.

74.

『『Yo pāpakaṃ kammakaraṃ manusso, so maññati māyida maññiṃsu aññe;

Passanti bhūtāni karontametaṃ, yuttā ca ye honti narā pathabyā.

75.

『『Añño nu te koci naro pathabyā, saddheyya lokasmi na me piyāti;

Bhuso ca tyassa manuso vighāto, datvā piyaṃ ummadantiṃ adaṭṭhā.

76.

『『Addhā piyā mayha janinda esā, na sā mamaṃ appiyā bhūmipāla;

Gaccheva tvaṃ ummadantiṃ bhadante, sīhova selassa guhaṃ upeti.

77.

『『Na pīḷitā attadukhena dhīrā, sukhapphalaṃ kamma pariccajanti;

Sammohitā vāpi sukhena mattā, na pāpakammañca samācaranti.

78.

『『Tuvañhi mātā ca pitā ca mayhaṃ, bhattā patī posako devatā ca;

Dāso ahaṃ tuyha saputtadāro, yathāsukhaṃ sāmi karohi kāmaṃ.

79.

『『Yo 『issaromhī』ti karoti pāpaṃ, katvā ca so nuttasate paresaṃ;

Na tena so jīvati dīghamāyu, devāpi pāpena samekkhare naṃ.

80.

『『Aññātakaṃ sāmikehī padinnaṃ, dhamme ṭhitā ye paṭicchanti dānaṃ;

Paṭicchakā dāyakā cāpi tattha, sukhapphalaññeva karonti kammaṃ.

81.

『『Añño nu te koci naro pathabyā, saddheyya lokasmi na me piyāti;

Bhuso ca tyassa manaso vighāto, datvā piyaṃ ummadantiṃ adaṭṭhā.

82.

『『Addhā piyā mayha janinda esā, na sā mamaṃ appiyā bhūmipāla;

Yaṃ te mayā ummadantī padinnā, bhusehi rājā vanathaṃ sajāhi.

83.

『『Yo attadukkhena parassa dukkhaṃ, sukhena vā attasukhaṃ dahāti;

Yathevidaṃ mayha tathā paresaṃ, yo evaṃ jānāti sa vedi dhammaṃ.

84.

『『Añño nu te koci naro pathabyā, saddheyya lokasmi na me piyāti;

Bhuso ca tyassa manaso vighāto, datvā piyaṃ ummadantiṃ adaṭṭhā.

85.

『『Janinda jānāsi piyā mamesā, na sā mamaṃ appiyā bhūmipāla;

Piyena te dammi piyaṃ janinda, piyadāyino deva piyaṃ labhanti.

86.

『『So nūnāhaṃ vadhissāmi, attānaṃ kāmahetukaṃ;

Na hi dhammaṃ adhammena, ahaṃ vadhitumussahe.

87.

『『Sace tuvaṃ mayha satiṃ janinda, na kāmayāsi naravīra seṭṭha;

Cajāmi naṃ sabbajanassa sibyā, mayā pamuttaṃ tato avhayesi naṃ.

88.

『『Adūsiyaṃ ce abhipāraka tvaṃ, cajāsi katte ahitāya tyassa;

Mahā ca te upavādopi assa, na cāpi tyassa nagaramhi pakkho.

89.

『『Ahaṃ sahissaṃ upavādametaṃ, nindaṃ pasaṃsaṃ garahañca sabbaṃ;

Mametamāgacchatu bhūmipāla, yathāsukhaṃ sivi karohi kāmaṃ.

90.

『『Yo neva nindaṃ na panappasaṃsaṃ, ādiyati garahaṃ nopi pūjaṃ;

Sirī ca lakkhī ca apeti tamhā, āpo suvuṭṭhīva yathā thalamhā.

91.

『『Yaṃ kiñci dukkhañca sukhañca etto, dhammātisārañca manovighātaṃ;

Urasā ahaṃ paccuttarissāmi sabbaṃ, pathavī yathā thāvarānaṃ tasānaṃ.

92.

『『Dhammātisārañca manovighātaṃ, dukkhañca nicchāmi ahaṃ paresaṃ;

Ekovimaṃ hārayissāmi bhāraṃ, dhamme ṭhito kiñci ahāpayanto.

93.

『『Saggūpagaṃ puññakammaṃ janinda, mā me tuvaṃ antarāyaṃ akāsi;

Dadāmi te ummadantiṃ pasanno, rājāva yaññe dhanaṃ brāhmaṇānaṃ.

94.

『『Addhā tuvaṃ katte hitesi mayhaṃ, sakhā mamaṃ ummadantī tuvañca;

Nindeyyu devā pitaro ca sabbe, pāpañca passaṃ abhisamparāyaṃ.

95.

『『Na hetadhammaṃ sivirāja vajjuṃ, sanegamā jānapadā ca sabbe;

Yaṃ te mayā ummadantī padinnā, bhusehi rājā vanathaṃ sajāhi.

96.

『『Addhā tuvaṃ katte hitesi mayhaṃ, sakhā mamaṃ ummadantī tuvañca;

Satañca dhammāni sukittitāni, samuddavelāva duraccayāni.

97.

『『Āhuneyyo mesi hitānukampī, dhātā vidhātā casi kāmapālo;

Tayī hutā rāja mahapphalā hi, kāmena me ummadantiṃ paṭiccha.

98.

『『Addhā hi sabbaṃ abhipāraka tvaṃ, dhammaṃ acārī mama kattuputta;

Añño nu te ko idha sotthikattā, dvipado naro aruṇe jīvaloke.

99.

『『Tuvaṃ nu seṭṭho tvamanuttarosi, tvaṃ dhammagutto dhammavidū sumedho;

So dhammagutto cirameva jīva, dhammañca me desaya dhammapāla.

100.

『『Tadiṅgha abhipāraka, suṇohi vacanaṃ mama;

Dhammaṃ te desayissāmi, sataṃ āsevitaṃ ahaṃ.

101.

『『Sādhu dhammarucī rājā, sādhu paññāṇavā naro;

Sādhu mittānamaddubbho, pāpassākaraṇaṃ sukhaṃ.

102.

『『Akkodhanassa vijite, ṭhitadhammassa rājino;

Sukhaṃ manussā āsetha, sītacchāyāya saṅghare.

103.

『『Na cāhametaṃ abhirocayāmi, kammaṃ asamekkhakataṃ asādhu;

Ye vāpi ñatvāna sayaṃ karonti, upamā imā mayhaṃ tuvaṃ suṇohi.

104.

『『Gavaṃ ce taramānānaṃ, jimhaṃ gacchati puṅgavo;

Sabbā tā jimhaṃ gacchanti, nette jimhaṃ gate sati.

105.

『『Evameva manussesu, yo hoti seṭṭhasammato;

So ce adhammaṃ carati, pageva itarā pajā;

Sabbaṃ raṭṭhaṃ dukhaṃ seti, rājā ce hoti adhammiko.

106.

『『Gavaṃ ce taramānānaṃ, ujuṃ gacchati puṅgavo;

Sabbā gāvī ujuṃ yanti, nette ujuṃ gate sati.

107.

『『Evameva manussesu, yo hoti seṭṭhasammato;

So sace dhammaṃ carati, pageva itarā pajā;

Sabbaṃ raṭṭhaṃ sukhaṃ seti, rājā ce hoti dhammiko.

108.

『『Na cāpāhaṃ adhammena, amarattamabhipatthaye;

Imaṃ vā pathaviṃ sabbaṃ, vijetuṃ abhipāraka.

109.

『『Yañhi kiñci manussesu, ratanaṃ idha vijjati;

Gāvo dāso hiraññañca, vatthiyaṃ haricandanaṃ.

110.

『『Assitthiyo ratanaṃ maṇikañca, yañcāpi me candimasūriyā abhipālayanti;

Na tassa hetu visamaṃ careyyaṃ, majjhe sivīnaṃ usabhomhi jāto.

111.

『『Netā hitā uggato raṭṭhapālo, dhammaṃ sivīnaṃ apacāyamāno;

So dhammamevānuvicintayanto, tasmā sake cittavase na vatto.

112.

『『Addhā tuvaṃ mahārāja, niccaṃ abyasanaṃ sivaṃ;

Karissasi ciraṃ rajjaṃ, paññā hi tava tādisī.

113.

『『Etaṃ te anumodāma, yaṃ dhammaṃ nappamajjasi;

Dhammaṃ pamajja khattiyo, raṭṭhā cavati issaro.

114.

『『Dhammaṃ cara mahārāja, mātāpitūsu khattiya;

Idha dhammaṃ caritvāna, rāja saggaṃ gamissasi.

115.

『『Dhammaṃ cara mahārāja, puttadāresu khattiya;

Idha dhammaṃ caritvāna, rāja saggaṃ gamissasi.

116.

『『Dhammaṃ cara mahārāja, mittāmaccesu khattiya;

Idha dhammaṃ caritvāna, rāja saggaṃ gamissasi.

117.

『『Dhammaṃ cara mahārāja, vāhanesu balesu ca;

Idha dhammaṃ caritvāna, rāja saggaṃ gamissasi.

118.

『『Dhammaṃ cara mahārāja, gāmesu nigamesu ca;

Idha dhammaṃ caritvāna, rāja saggaṃ gamissasi.

119.

『『Dhammaṃ cara mahārāja, raṭṭhesu janapadesu ca;

Idha dhammaṃ caritvāna, rāja saggaṃ gamissasi.

120.

『『Dhammaṃ cara mahārāja, samaṇabrāhmaṇesu ca;

Idha dhammaṃ caritvāna, rāja saggaṃ gamissasi.

121.

『『Dhammaṃ cara mahārāja, migapakkhīsu khattiya;

Idha dhammaṃ caritvāna, rāja saggaṃ gamissasi.

122.

『『Dhammaṃ cara mahārāja, dhammo ciṇṇo sukhāvaho;

Idha dhammaṃ caritvāna, rāja saggaṃ gamissasi.

123.

『『Dhammaṃ cara mahārāja, saindā devā sabrahmakā;

Suciṇṇena divaṃ pattā, mā dhammaṃ rāja pāmado』』ti.

Tattha sabbāpīti, janinda, ahametaṃ ekakova paṭicchādetvā ānessāmi, tasmā ṭhapetvā mamañca tuvañca aññā sabbāpi pajā imassa katassa ākāramattampi na jaññā na jānissanti. Bhusehīti tāya saddhiṃ abhiramanto attano taṇhāvanathaṃ bhusaṃ karohi vaḍḍhehi manorathaṃ pūrehi. Sajāhīti manorathaṃ pana pūretvā sace te na ruccati, atha naṃ sajāhi mayhameva paṭidehi. Kammakaranti, samma abhipāraka, yo manusso pāpakaṃ kammaṃ karonto, so pacchā mā idha aññe idaṃ pāpakammaṃ maññiṃsu mā jānantūti maññati cinteti, ducintitametaṃ tassa. Kiṃkāraṇā? Passanti bhūtāni karontametanti ye ca buddhā paccekabuddhā buddhaputtā iddhiyā yuttā, te ca naṃ passantiyeva. Na me piyāti, samma abhipāraka, añño nu te koci 『『idha lokasmiṃ sakalāyapi pathaviyā na me ummādantī piyā』』ti evaṃ saddaheyya.

Sīhova selassa guhanti, mahārāja, sace tvaṃ taṃ idha na ānesi, atha yathā sīho kilesapariḷāhe uppanne sīhapotikāya vasanaṭṭhānaṃ maṇiguhaṃ upeti, evaṃ tassā vasanaṭṭhānaṃ gaccha, tattha attano patthanaṃ pūrehīti. Sukhapphalanti, samma abhipāraka, paṇḍitā attano dukkhena phuṭṭhā samānā na sukhavipākadāyakakammaṃ pariccajanti, sammohitā vāpi hutvā mohena mūḷhā sukhena mattā pāpakammaṃ nāma na samācaranti. Yathāsukhaṃ, sāmi, karohi kāmanti, sāmi sivirāja, attano dāsiṃ paricārentassa garahā nāma natthi, tvaṃ yathāsukhaṃ yathājjhāsayaṃ kāmaṃ karohi, attano icchaṃ pūrehīti. Na tena so jīvatīti, samma abhipāraka, yo 『『issaromhī』』ti pāpaṃ karoti, katvā ca kiṃ maṃ devamanussā vakkhantīti na uttasati na ottappati, so tena kammena na ca dīghakālaṃ jīvati, khippameva marati, devatāpi pana 『『kiṃ imassa pāparañño rajjena, varamassa vāḷukaghaṭaṃ gale bandhitvā maraṇa』』nti lāmakena cakkhunā olokenti.

Aññātakanti, mahārāja, aññesaṃ santakaṃ tehi sāmikehi padinnaṃ dānaṃ ye attano dhamme ṭhitā paṭicchanti, te tattha paṭicchakā ca dāyakā ca sabbepi sukhapphalameva kammaṃ karonti. Paṭiggāhake hi paṭiggaṇhante taṃ dānaṃ dāyakassa mahantaṃ vipākaṃ detīti. Yo attadukkhenāti, samma abhipāraka, yo attano dukkhena pīḷito taṃ parassa dahati, attano sarīrato apanetvā parassa sarīre khipati, parassa vā sukhena attano sukhaṃ dahati, parassa sukhaṃ gahetvā attani pakkhipati, 『『attano dukkhaṃ harissāmī』』ti paraṃ dukkhitaṃ karoti, 『『attānaṃ sukhessāmī』』ti paraṃ dukkhitaṃ karoti, 『『attānaṃ sukhessāmī』』ti parassa sukhaṃ nāseti, na so dhammaṃ jānāti. Yo pana evaṃ jānāti 『『yathevidaṃ mayhaṃ sukhadukkhaṃ, tathā paresa』』nti, sa vedi dhammaṃ jānāti nāmāti ayametissā gāthāya attho.

Piyena te dammīti piyena kāraṇabhūtena piyaṃ phalaṃ patthento dammīti attho. Piyaṃ labhantīti saṃsāre saṃsarantā piyameva labhanti. Kāmahetukanti, samma abhipāraka , kāmahetukaṃ ayuttaṃ katvā 『『attānaṃ vadhissāmī』』ti me parivitakko uppajjati. Mayha satinti mama santakaṃ. 『『Mayha satī』』tipi pāṭho, mama santakāti evaṃ maññamāno sace tvaṃ taṃ na kāmesīti attho. Sabbajanassāti sabbā seniyo sannipātāpetvā tassa sabbajanassa ayaṃ mayhaṃ ahitāti pariccajissāmi. Tato avhayesīti tato taṃ apariggahitattā āneyyāsi. Adūsiyanti anaparādhaṃ. Katteti tameva aparena nāmena ālapati. So hi rañño hitaṃ karoti, tasmā 『『kattā』』ti vuccati. Na cāpi tyassāti evaṃ akiccakārīti nagare tava koci pakkhopi na bhaveyya.

Nindanti na kevalaṃ upavādameva, sacepi maṃ koci sammukhā nindissati vā pasaṃsissati vā, dosaṃ vā pana āropento garahissati, tampāhaṃ nindaṃ pasaṃsaṃ garahañca sabbaṃ sahissāmi, sabbametaṃ mama āgacchatūti vadati. Tamhāti yo ete nindādayo na gaṇhāti, tamhā purisā issariyasaṅkhātā sirī ca paññāsaṅkhātā lakkhī ca thalaṭṭhānato suvuṭṭhisaṅkhāto āpo viya apeti na patiṭṭhātīti. Ettoti ito mama tassā pariccattakāraṇā. Dhammātisārañcāti dhammaṃ atikkamitvā pavattaṃ akusalaṃ vā yaṃ kiñci hoti. Paccuttarissāmīti sampaṭicchissāmi dhārayissāmi. Thāvarānaṃ tasānanti yathā mahāpathavī khīṇāsavānañca puthujjanānañca kiñci sampaṭicchati sabbaṃ adhivāseti, tathevāhampi sabbametaṃ sampaṭicchissāmi adhivāsessāmīti dīpeti. Ekovimanti ahaṃ ekova imampi attano dukkhabhāraṃ hārayissāmi dhārayissāmi vahissāmi. Dhamme ṭhitoti vinicchayadhamme paveṇidhamme tividhasucaritadhamme ca ṭhito hutvā.

Saggūpaganti , deva, puññakammaṃ nāmetaṃ saggūpagaṃ hoti. Yaññe dhananti yaññadhanaṃ, ayameva vā pāṭho. Sakhāti ummādantīpi mama sahāyikā, tvampi sahāyako. Pitaroti brahmāno. Sabbeti na kevalaṃ devabrahmānova, sabbe raṭṭhavāsinopi maṃ passatha, 『『bho, sahāyakassa bhariyā sahāyikā iminā gehe katā』』ti nindeyyuṃ. Na hetadhammanti na hi etaṃ adhammikaṃ. Yaṃ te mayāti yasmā mayā sā tuyhaṃ dinnā, tasmā etaṃ adhammoti na vadissanti. Satanti santānaṃ buddhādīnaṃ khantimettābhāvanāsīlācārasaṅkhātāni dhammāni suvaṇṇitāni samuddavelāva duraccayāni, tasmā yathā samuddo velaṃ nātikkamati, evamahampi sīlavelaṃ nātikkamissāmīti vadati.

Āhuneyyo mesīti, mahārāja, tvaṃ mama āhunapāhunasakkārassānucchaviko. Dhātā vidhātā casi kāmapāloti tvaṃ mama, deva, dhāraṇato dhātā issariyasukhassa vidahanato vidhātā icchitapatthitānaṃ kāmānaṃ pālanato kāmapālo. Tayī hutāti tuyhaṃ dinnā. Kāmena meti mama kāmena mama patthanāya ummādantiṃ paṭicchāti evaṃ abhipārako rañño deti. Rājā 『『na mayhaṃ attho』』ti paṭikkhipati. Bhūmiyaṃ patitaṃ sākuṇikapacchiṃ piṭṭhipādena paharitvā aṭaviyaṃ khipantā viya ubhopi naṃ jahanteva. Idāni rājā puna akathanatthāya taṃ santajjento 『『addhā hī』』ti gāthamāha. Tattha kattuputtāti pitāpissa kattāva, tena naṃ evaṃ ālapati. Idaṃ vuttaṃ hoti – addhā tvaṃ ito pubbe mayhaṃ sabbadhammaṃ acari, hitameva vuḍḍhimeva akāsi, idāni pana paṭipakkho hutvā bahuṃ kathesi, 『『mā evaṃ vippalapasi, añño nu te dvipado naro, ko idha jīvaloke aruṇeyeva sotthikattā, sace hi ahaṃ viya añño rājā tava bhariyāya paṭibaddhacitto abhavissa, antoaruṇeyeva tava sīsaṃ chindāpetvā taṃ attano ghare kareyya, ahaṃ pana akusalabhayeneva na karomi, tuṇhī hohi, na me etāya attho』』ti taṃ santajjesi.

So taṃ sutvā puna kiñci vattuṃ asakkonto rañño thutivasena 『『tuvaṃ nū』』ti gāthamāha. Tassattho – mahārāja, tvaññeva sakalajambudīpe sabbesaṃ narindānaṃ seṭṭho, tvaṃ anuttaro, tvaṃ vinicchayadhammapaveṇidhammasucaritadhammānaṃ gopāyanena dhammagutto, tesaṃ viditattā dhammavidū tvaṃ sumedho, so tvaṃ yaṃ dhammaṃ gopesi, teneva gutto cīraṃ jīva, dhammañca me desehi dhammapālaka, dhammagopaka, rājavarāti.

Atha rājā dhammaṃ desento 『『tadiṅghā』』tiādimāha. Tattha iṅghāti codanatthe nipāto, yasmā maṃ tvaṃ codesi, tasmāti attho. Satanti buddhādīhi sappurisehi āsevitaṃ. Sādhūti sundaro pasattho. Vinicchayapaveṇisucaritadhamme rocetīti dhammaruci. Tādiso hi jīvitaṃ jahantopi akiccaṃ na karoti, tasmā sādhu. Paññāṇavāti ñāṇasampanno. Mittānamaddubbhoti mittassa adussanabhāvo. Ṭhitadhammassāti patiṭṭhitatividhadhammassa. Āsethāti āseyyuṃ nisīdeyyuṃ. Desanāsīsameva cetaṃ, cattāropi iriyāpathe sukhaṃ kappeyyunti ayaṃ panettha attho. Sītacchāyāyāti puttadārañātimittānaṃ sītalāya chāyāya. Saṅghareti sakaghare, attano geheti attho. Adhammabalidaṇḍādīhi anupaddutā sukhaṃ vaseyyunti dasseti. Na cāhametanti, samma abhipāraka, yametaṃ asamekkhitvā kataṃ asādhukammaṃ, etaṃ ahaṃ na rocayāmi. Ye vāpi ñatvānāti ye vā pana rājāno ñatvā tuletvā tīretvā sayaṃ karonti, tesāhaṃ kammaṃ rocemīti adhippāyo. Upamā imāti imasmiṃ panatthe tvaṃ mayhaṃ imā dve upamā suṇohi.

Jimhanti vaṅkaṃ. Netteti yo gāviyo neti, tasmiṃ jeṭṭhakausabhe. Pagevāti tasmiṃ adhammaṃ carante itarā pajā pageva carati, ativiya karotīti attho. Dhammikoti cattāri agatigamanāni pahāya dhammena rajjaṃ kārento. Amarattanti devattaṃ. Ratananti saviññāṇakāviññāṇakaratanaṃ. Vatthiyanti kāsikavatthameva. Assitthiyoti vātasamagatiassepi uttamarūpadharā itthiyopi. Ratanaṃ maṇikañcāti sattavidharatanañca mahagghabhaṇḍakañca. Abhipālayantīti ālokaṃ karontā rakkhanti. Na tassāti tassa cakkavattirajjassapi hetu na visamaṃ careyyaṃ. Usabhomhīti yasmā ahaṃ sivīnaṃ majjhe jeṭṭhakarājā hutvā jāto, tasmā cakkavattirajjakāraṇampi na visamaṃ carāmīti attho. Netāti mahājanaṃ kusale patiṭṭhāpetvā devanagaraṃ netā, hitakaraṇena tassa hitā, 『『sivirājā kira dhammacārī』』ti sakalajambudīpe ñātattā uggato, samena raṭṭhapālanato raṭṭhapālo. Apacāyamānoti sivīnaṃ porāṇakarājūnaṃ paveṇidhammaṃ apacāyamāno. Soti so ahaṃ tameva dhammaṃ anuvicintayanto tasmā tena kāraṇena attano cittassa vase na vattāmi.

Evaṃ mahāsattassa dhammakathaṃ sutvā abhipārako thutiṃ karonto 『『addhā』』tiādimāha. Nappamajjasīti attanā kathitadhammaṃ nappamajjasi tattheva vattesi. Dhammaṃ pamajjāti dhammaṃ pamussitvā agativasena gantvā. Evaṃ so tassa thutiṃ katvā 『『dhammaṃ carā』』ti dhammacariyāya niyyojento uttaripi dasa ovādagāthā abhāsi. Tāsamattho heṭṭhā tesakuṇajātake (jā. 2.17.1 ādayo) vaṇṇitova.

Evaṃ abhipārakasenāpatinā rañño dhamme desite rājā ummādantiyā paṭibaddhacittaṃ vinodesi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne so bhikkhu sotāpattiphale patiṭṭhāsi. Tadā sunandasārathi ānando ahosi, abhipārako sāriputto, ummādantī uppalavaṇṇā, sesaparisā buddhaparisā, sivirājā ahameva ahosinti.

Ummādantījātakavaṇṇanā dutiyā.

[528] 3. Mahābodhijātakavaṇṇanā

Kiṃ nu daṇḍaṃ kimajinanti idaṃ satthā jetavane viharanto paññāpāramiṃ ārabbha kathesi. Vatthu mahāumaṅgajātake (jā. 2.22.590 ādayo) āvi bhavissati. Tadā pana satthā 『『na, bhikkhave, idāneva, pubbepi tathāgato paññavā parappavādappamaddanoyevā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kāsiraṭṭhe asītikoṭivibhavassa udiccabrāhmaṇamahāsālassa kule nibbatti, 『『bodhikumāro』』tissa nāmaṃ kariṃsu. So vayappatto takkasilāyaṃ uggahitasippo paccāgantvā agāramajjhe vasanto aparabhāge kāme pahāya himavantapadesaṃ pavisitvā paribbājakapabbajjaṃ pabbajitvā tattheva vanamūlaphalāhāro ciraṃ vasitvā vassārattasamaye himavantā oruyha cārikaṃ caranto anupubbena bārāṇasiṃ patvā rājuyyāne vasitvā punadivase paribbājakasāruppena nagare bhikkhāya caranto rājadvāraṃ pāpuṇi tamenaṃ sīhapañjare ṭhito rājā disvā tassa upasame pasīditvā taṃ attano bhavanaṃ pavesetvā rājapallaṅke nisīdāpetvā katapaṭisanthāro thokaṃ dhammakathaṃ sutvā nānaggarasabhojanaṃ dāpesi. Mahāsatto bhattaṃ gahetvā cintesi – 『『idaṃ rājakulaṃ nāma bahudosaṃ bahupaccāmittaṃ hoti, ko nu kho mama uppannaṃ bhayaṃ nittharissatī』』ti. So avidūre ṭhitaṃ rājavallabhaṃ ekaṃ piṅgalasunakhaṃ disvā mahantaṃ bhattapiṇḍaṃ gahetvā tassa dātukāmatākāraṃ dassesi. Rājā ñatvā sunakhassa bhājanaṃ āharāpetvā bhattaṃ gāhāpetvā dāpesi. Mahāsattopi tassa datvā bhattakiccaṃ niṭṭhapesi. Rājāpissa paṭiññaṃ gahetvā antonagare rājuyyāne paṇṇasālaṃ kāretvā pabbajitaparikkhāre datvā taṃ tattha vāsāpesi, devasikañcassa dve tayo vāre upaṭṭhānaṃ agamāsi. Bhojanakāle pana mahāsatto niccaṃ rājapallaṅkeyeva nisīditvā rājabhojanameva bhuñjati. Evaṃ dvādasa saṃvaccharāni atītāni.

Tassa pana rañño pañca amaccā atthañca dhammañca anusāsanti. Tesu eko ahetukavādī, eko issarakatavādī, eko pubbekatavādī, eko ucchedavādī, eko khattavijjavādī. Tesu ahetukavādī 『『ime sattā saṃsārasuddhikā』』ti mahājanaṃ uggaṇhāpesi. Issarakatavādī 『『ayaṃ loko issaranimmito』』ti mahājanaṃ uggaṇhāpesi. Pubbekatavādī 『『imesaṃ sattānaṃ sukhaṃ vā dukkhaṃ vā uppajjamānaṃ pubbekateneva uppajjatī』』ti mahājanaṃ uggaṇhāpesi. Ucchedavādī 『『ito paralokaṃ gato nāma natthi, ayaṃ loko ucchijjatī』』ti mahājanaṃ uggaṇhāpesi. Khattavijjavādī 『『mātāpitaropi māretvā attanova attho kātabbo』』ti mahājanaṃ uggaṇhāpesi. Te rañño vinicchaye niyuttā lañjakhādakā hutvā assāmikaṃ sāmikaṃ, sāmikaṃ assāmikaṃ karonti.

Athekadivasaṃ eko puriso kūṭaṭṭaparājito mahāsattaṃ bhikkhāya carantaṃ rājagehaṃ pavisantaṃ disvā vanditvā, 『『bhante, tumhe rājagehe bhuñjamānā vinicchayāmacce lañjaṃ gahetvā lokaṃ vināsente kasmā ajjhupekkhatha, idāni pañcahi amaccehi kūṭaṭṭakārakassa hatthato lañjaṃ gahetvā sāmikova samāno assāmiko kato』』ti paridevi. So tasmiṃ kāruññavasena vinicchayaṃ gantvā dhammena vinicchinitvā sāmikaññeva sāmikaṃ akāsi. Mahājano ekappahāreneva mahāsaddena sādhukāraṃ adāsi. Rājā taṃ saddaṃ sutvā 『『kiṃsaddo nāmāya』』nti pucchitvā tamatthaṃ sutvā katabhattakiccaṃ mahāsattaṃ upanisīditvā pucchi – 『『bhante, ajja kira vo aṭṭo vinicchito』』ti. 『『Āma, mahārājā』』ti. 『『Bhante, tumhesu vinicchinantesu mahājanassa vuḍḍhi bhavissati, ito paṭṭhāya tumheva vinicchinathā』』ti. 『『Mahārāja, mayaṃ pabbajitā nāma, netaṃ kammaṃ amhākaṃ kamma』』nti. 『『Bhante, mahājane kāruññena kātuṃ vaṭṭati, tumhe sakaladivasaṃ mā vinicchinatha, uyyānato pana idhāgacchantā vinicchayaṭṭhānaṃ gantvā pātova cattāro aṭṭe vinicchinatha, bhutvā uyyānaṃ gacchantā cattāro, evaṃ mahājanassa vuḍḍhi bhavissatī』』ti. So tena punappunaṃ yāciyamāno 『『sādhū』』ti sampaṭicchitvā tato paṭṭhāya tathā akāsi.

Kūṭaṭṭakārakā okāsaṃ na labhiṃsu. Tepi amaccā lañjaṃ alabhantā duggatā hutvā cintayiṃsu – 『『bodhiparibbājakassa vinicchinanakālato paṭṭhāya mayaṃ kiñci na labhāma, handa naṃ 『rājaveriko』ti vatvā rañño antare paribhinditvā mārāpessāmā』』ti. Te rājānaṃ upasaṅkamitvā, 『『mahārāja, bodhiparibbājako tumhākaṃ anatthakāmo』』ti vatvā asaddahantena raññā 『『sīlavā esa ñāṇasampanno, na evaṃ karissatī』』ti vutte, 『『mahārāja, tena sakalanagaravāsino attano hatthe katvā kevalaṃ amheyeva pañca jane kātuṃ na sakkā, sace amhākaṃ vacanaṃ na saddahatha, tassa idhāgamanakāle parisaṃ olokethā』』ti āhaṃsu. Rājā 『『sādhū』』ti sīhapañjare ṭhito taṃ āgacchantaṃ olokento parivāraṃ disvā attano aññāṇena aṭṭakārakamanusse 『『tassa parivārā』』ti maññamāno bhijjitvā te amacce pakkosāpetvā 『『kinti karomā』』ti pucchi. 『『Gaṇhāpetha naṃ, devā』』ti. 『『Oḷārikaṃ aparādhaṃ apassantā kathaṃ gaṇhāmā』』ti. 『『Tena hi, mahārāja, pakatiparihāramassa hāpetha, taṃ parihāyantaṃ disvā paṇḍito paribbājako kassaci anārocetvā sayameva palāyissatī』』ti.

Rājā 『『sādhū』』ti vatvā anupubbena tassa parihāraṃ parihāpesi. Paṭhamadivasaṃ tāva naṃ tucchapallaṅkeyeva nisīdāpesuṃ. So tucchapallaṅkaṃ disvāva rañño paribhinnabhāvaṃ ñatvā sayameva uyyānaṃ gantvā taṃ divasameva pakkamitukāmo hutvāpi 『『ekantena ñatvā pakkamissāmī』』ti na pakkāmi. Athassa punadivase tucchapallaṅke nisinnassa raññopakatibhattañca aññañca gahetvā missakabhattaṃ adaṃsu. Tatiyadivase mahātalaṃ pavisituṃ adatvā sopānasīseyeva ṭhapetvā missakabhattaṃ adaṃsu. So tampi ādāya uyyānaṃ gantvā bhattakiccaṃ akāsi. Catutthadivase heṭṭhāpāsāde ṭhapetvā kaṇājakabhattaṃ adaṃsu. So tampi gahetvā uyyānaṃ gantvā bhattakiccaṃ akāsi. Rājā amacce pucchi – 『『bodhiparibbājako sakkāre parihāpitepi na pakkamati, kinti naṃ karomā』』ti? 『『Deva, na so bhattatthāya carati, chattatthāya pana carati. Sace bhattatthāya careyya, paṭhamadivasaṃyeva palāyeyyā』』ti. 『『Idāni kiṃ karomā』』ti? 『『Sve ghātāpetha naṃ, mahārājā』』ti. So 『『sādhū』』ti tesaññeva hatthe khagge ṭhapetvā 『『sve antaradvāre ṭhatvā pavisantassevassa sīsaṃ chinditvā khaṇḍākhaṇḍikaṃ katvā kañci ajānāpetvā vaccakuṭiyaṃ pakkhipitvā nhatvā āgaccheyyāthā』』ti āha. Te 『『sādhū』』ti sampaṭicchitvā 『『sve āgantvā evaṃ karissāmā』』ti aññamaññaṃ vicāretvā evaṃ attano nivesanaṃ agamaṃsu.

Rājāpi sāyaṃ bhuttabhojano sirisayane nipajjitvā mahāsattassa guṇe anussari. Athassa tāvadeva soko uppajji, sarīrato sedā mucciṃsu, sayane assāsaṃ alabhanto aparāparaṃ parivatti. Athassa aggamahesī upanipajji, so tāya saddhiṃ sallāpamattampi na kari. Atha naṃ sā 『『kiṃ nu kho, mahārāja, sallāpamattampi na karotha, api nu kho me koci aparādho atthī』』ti pucchi. 『『Natthi devi, apica kho bodhiparibbājako kira amhākaṃ paccatthiko jātoti tassa sve ghātanatthāya pañca amacce āṇāpesiṃ, te pana naṃ māretvā khaṇḍākhaṇḍikaṃ katvā vaccakūpe pakkhipissanti, so pana amhākaṃ dvādasa saṃvaccharāni bahuṃ dhammaṃ desesi, ekāparādhopissa mayā paccakkhato na diṭṭhapubbo, parapattiyena hutvā tassa mayā vadho āṇatto, tena kāraṇena socāmī』』ti. Atha naṃ sā 『『sace te deva so paccatthiko jāto, taṃ ghātento kiṃ socasi, paccatthikaṃ nāma puttampi ghātetvā attano sotthibhāvo kātabbova, mā socitthā』』ti assāsesi. So tassā vacanena paṭiladdhassāso niddaṃ okkami.

Tasmiṃ khaṇe koleyyako piṅgalasunakho taṃ kathaṃ sutvā 『『sve mayā attano balenassa jīvitaṃ dātuṃ vaṭṭatī』』ti cintetvā punadivase pātova pāsādā oruyha mahādvāraṃ āgantvā ummāre sīsaṃ katvā mahāsattassa āgamanamaggaṃ olokentova nipajji. Tepi amaccā pātova khaggahatthā āgantvā dvārantare aṭṭhaṃsu. Bodhisattopi velaṃ sallakkhetvā uyyānā nikkhamma rājadvāraṃ āgañchi. Atha naṃ sunakho disvā mukhaṃ vivaritvā catasso dāṭhā dassetvā 『『kiṃ tvaṃ, bhante, jambudīpatale aññattha bhikkhaṃ na labhasi, amhākaṃ rājā tava māraṇatthāya pañca amacce khaggahatthe dvārantare ṭhapesi, mā tvaṃ nalāṭena maccuṃ gahetvā āgami, sīghaṃ pakkamā』』ti mahāsaddena viravi. So sabbarutaññutāya tamatthaṃ ñatvā tatova nivattitvā uyyānaṃ gantvā pakkamanatthāya parikkhāre ādiyi. Rājā sīhapañjare ṭhito taṃ āgacchantaṃ gacchantañca disvā 『『sace ayaṃ mama paccatthiko bhaveyya, uyyānaṃ gantvā balaṃ sannipātāpetvā kammasajjo bhavissati. No ce, attano parikkhāre gahetvā gamanasajjo bhavissati, jānissāmi tāvassa kiriya』』nti uyyānaṃ gantvā mahāsattaṃ attano parikkhāre ādāya 『『gamissāmī』』ti paṇṇasālato nikkhantaṃ caṅkamanakoṭiyaṃ disvāva vanditvā ekamantaṃ ṭhito paṭhamaṃ gāthamāha –

124.

『『Kiṃ nu daṇḍaṃ kimajinaṃ, kiṃ chattaṃ kimupāhanaṃ;

Kimaṅkusañca pattañca, saṅghāṭiñcāpi brāhmaṇa;

Taramānarūpohāsi, kiṃ nu patthayase disa』』nti.

Tassattho – bhante, pubbe tvaṃ amhākaṃ gharaṃ āgacchanto daṇḍādīni na gaṇhāsi, ajja pana kena kāraṇena daṇḍañca ajinañca chattūpāhanañca mattikapasibbakolambanaaṅkusañca mattikapattañca saṅghāṭiñcāti sabbepime parikkhāre taramānarūpo gaṇhāsi, kataraṃ nu disaṃ patthesi, kattha gantukāmosīti pucchi.

Taṃ sutvā mahāsatto 『『ayaṃ attanā katakammaṃ na jānātīti maññati, jānāpessāmi na』』nti dve gāthā abhāsi –

125.

『『Dvādasetāni vassāni, vusitāni tavantike;

Nābhijānāmi soṇena, piṅgalenābhikūjitaṃ.

126.

『『Svāyaṃ dittova nadati, sukkadāṭhaṃ vidaṃsayaṃ;

Tava sutvā sabhariyassa, vītasaddhassa maṃ patī』』ti.

Tattha abhikūjitanti etena tava sunakhena evaṃ mahāviravena viravitaṃ na jānāmi. Ditto vāti dappito viya. Sabhariyassāti tava sabhariyassa mama māraṇatthāya pañcannaṃ amaccānaṃ āṇattabhāvaṃ kathentassa sutvā 『『kiṃ tvaṃ aññattha bhikkhaṃ na labhasi, raññā te vadho āṇatto, idha māgacchī』』ti dittova nadati. Vītasaddhassa maṃ patīti mamantare vigatasaddhassa tava vacanaṃ sutvā eva nadatīti āha.

Tato rājā attano dosaṃ sampaṭicchitvā taṃ khamāpento catutthaṃ gāthamāha –

127.

『『Ahu esa kato doso, yathā bhāsasi brāhmaṇa;

Esa bhiyyo pasīdāmi, vasa brāhmaṇa māgamā』』ti.

Tattha bhiyyoti saccaṃ mayā evaṃ āṇattaṃ, ayaṃ me doso, esa panāhaṃ idāni adhikataraṃ tayi pasīdāmi, idheva vasa, mā aññattha gamīti.

Taṃ sutvā mahāsatto, 『『mahārāja, paṇḍitā nāma tādisena parapattiyena apaccakkhakārinā saddhiṃ na vasantī』』ti vatvā tassa anācāraṃ pakāsento āha –

128.

『『Sabbaseto pure āsi, tatopi sabalo ahu;

Sabbalohitako dāni, kālo pakkamituṃ mama.

129.

『『Abbhantaraṃ pure āsi, tato majjhe tato bahi;

Purā niddhamanā hoti, sayameva vajāmahaṃ.

130.

『『Vītasaddhaṃ na seveyya, upadānaṃvanodakaṃ;

Sacepi naṃ anukhaṇe, vāri kaddamagandhikaṃ.

131.

『『Pasannameva seveyya, appasannaṃ vivajjaye;

Pasannaṃ payirupāseyya, rahadaṃvudakatthiko.

132.

『『Bhaje bhajantaṃ purisaṃ, abhajantaṃ na bhajjaye;

Asappurisadhammo so, yo bhajantaṃ na bhajjati.

133.

『『Yo bhajantaṃ na bhajati, sevamānaṃ na sevati;

Sa ve manussapāpiṭṭho, migo sākhassito yathā.

134.

『『Accābhikkhaṇasaṃsaggā, asamosaraṇena ca;

Etena mittā jīranti, akāle yācanāya ca.

135.

『『Tasmā nābhikkhaṇaṃ gacche, na ca gacche cirāciraṃ;

Kālena yācaṃ yāceyya, evaṃ mittā na jīyare.

136.

『『Aticiraṃ nivāsena, piyo bhavati appiyo;

Āmanta kho taṃ gacchāma, purā te homa appiyā』』ti.

Tattha sabbasetoti, mahārāja, paṭhamameva tava nivesane mama odano sabbaseto ahosi, yaṃ tvaṃ bhuñjasi, tameva dāpesīti attho. Tatoti tato pacchā paribhedakānaṃ vacanaṃ gahetvā tava mayi virattakāle sabalo missakodano jāto. Dānīti idāni sabbalohitako jāto. Kāloti aguṇaññussa tava santikā idāni mama pakkamituṃ kālo. Abbhantaranti paṭhamaṃ mama abbhantaraṃ āsanaṃ āsi, alaṅkatamahātalamhi ussitasetacchatte rājapallaṅkeyeva maṃ nisīdāpesuṃ. Majjheti sopānamatthake. Purā niddhamanā hotīti yāva gīvāyaṃ gahetvā nikkaḍḍhanā na hoti.

Anukhaṇeti sacepi anudakaṃ udapānaṃ patto puriso udakaṃ apassanto kalalaṃ viyūhitvā anukhaṇeyya, tathāpi taṃ vāri kaddamagandhikaṃ bhaveyya, amanuññatāya na piveyya, tatheva vītasaddhaṃ payirupāsantena laddhapaccayāpi parittā ceva lūkhā ca, amanuññā aparibhogārahāti attho. Pasannanti patiṭṭhitasaddhaṃ. Rahadanti gambhīraṃ mahārahadaṃ. Bhajantanti attānaṃ bhajantameva bhajeyya. Abhajantanti paccatthikaṃ. Na bhajjayeti na bhajeyya. Na bhajjatīti yo puriso attānaṃ bhajantaṃ hitacittaṃ puggalaṃ na bhajati, so asappurisadhammo nāmāti. Manussapāpiṭṭhoti manussalāmako patikuṭṭho sabbapacchimako. Sākhassitoti makkaṭo.

Accābhikkhaṇasaṃsaggāti ativiya abhiṇhasaṃsaggena. Akāleti ayuttappattakāle parassa piyabhaṇḍaṃ yācanāya mittā jīranti nāma, tvampi aticiraṃ nivāsena mayi mittiṃ bhindi. Tasmāti yasmā accābhikkhaṇasaṃsaggena asamosaraṇena ca mittā jīranti, tasmā. Cirāciranti cirakālaṃ vītināmetvā ciraṃ na gacche na upasaṅkameyya. Yācanti yācitabbaṃ bhaṇḍakaṃ yuttakāle yāceyya. Na jīyareti evaṃ mittā na jīranti. Purā te homa appiyāti yāva tava appiyā na homa, tāva āmantetvāva taṃ gacchāmāti.

Rājā āha –

137.

『『Evaṃ ce yācamānānaṃ, añjaliṃ nāvabujjhasi;

Paricārakānaṃ sataṃ, vacanaṃ na karosi no;

Evaṃ taṃ abhiyācāma, puna kayirāsi pariyāya』』nti.

Tattha nāvabujjhasīti sace, bhante, evaṃ yācantena mayā kataṃ añjaliṃ na jānāsi, na paṭiggaṇhasīti attho. Pariyāyanti puna idhāgamanāya ekavāraṃ kareyyāsīti yācati.

Bodhisatto āha –

138.

『『Evaṃ ce no viharataṃ, antarāyo na hessati;

Tuyhaṃ vāpi mahārāja, mayhaṃ vā raṭṭhavaddhana;

Appeva nāma passema, ahorattānamaccaye』』ti.

Tattha evaṃ ce noti sace, mahārāja, evaṃ nānā hutvā viharantānaṃ amhākaṃ antarāyo na hessati, tuyhaṃ vā mayhaṃ vā jīvitaṃ pavattissatīti dīpeti. Passemāti api nāma passeyyāma.

Evaṃ vatvā mahāsatto rañño dhammaṃ desetvā 『『appamatto hohi, mahārājā』』ti vatvā uyyānā nikkhamitvā ekasmiṃ sabhāgaṭṭhāne bhikkhāya caritvā bārāṇasito nikkhamma anupubbena himavantokāsameva gantvā kiñci kālaṃ vasitvā puna otaritvā ekaṃ paccantagāmaṃ nissāya araññe vasi. Tassa pana gatakālato paṭṭhāya te amaccā puna vinicchaye nisīditvā vilopaṃ karontā cintayiṃsu – 『『sace mahābodhiparibbājako punāgamissati, jīvitaṃ no natthi, kiṃ nu khvassa anāgamanakāraṇaṃ kareyyāmā』』ti. Atha nesaṃ etadahosi – 『『ime sattā paṭibaddhaṭṭhānaṃ nāma jahituṃ na sakkonti, kiṃ nu khvassa idha paṭibaddhaṭṭhāna』』nti. Tato 『『rañño aggamahesī』』ti ñatvā 『『ṭhānaṃ kho panetaṃ vijjati, yaṃ so imaṃ nissāya āgaccheyya, paṭikacceva naṃ mārāpessāmā』』ti te rājānaṃ etadavocuṃ – 『『deva, imasmiṃ divase nagare ekā kathā sūyatī』』ti. 『『Kiṃ kathā nāmā』』ti? 『『Mahābodhiparibbājako ca kira devī ca aññamaññaṃ sāsanapaṭisāsanaṃ pesentī』』ti. 『『Kinti katvā』』ti? Tena kira deviyā pesitaṃ 『『sakkā nu kho attano balena rājānaṃ mārāpetvā mama setacchattaṃ dātu』』nti. Tāyapissa pesitaṃ 『『rañño māraṇaṃ nāma mama bhāro, mahābodhiparibbājako khippaṃ āgacchatū』』ti rājā tesaṃ punappunaṃ kathentānaṃ saddahitvā 『『idāni kiṃ kattabba』』nti pucchitvā 『『deviṃ māretuṃ vaṭṭatī』』ti vutte anupaparikkhitvāva 『『tena hi naṃ tumheva māretvā khaṇḍākhaṇḍikaṃ chinditvā vaccakūpe khipathā』』ti āha. Te tathā kariṃsu. Tassā māritabhāvo sakalanagare pākaṭo ahosi.

Athassā cattāro puttā 『『iminā no niraparādhā mātā māritā』』ti rañño paccatthikā ahesuṃ. Rājā mahābhayappatto ahosi. Mahāsatto paramparāya taṃ pavattiṃ sutvā cintesi – 『『ṭhapetvā maṃ añño te kumāre saññāpetvā pitaraṃ khamāpetuṃ samattho nāma natthi, rañño ca jīvitaṃ dassāmi, kumāre ca pāpato mocessāmī』』ti. So punadivase paccantagāmaṃ pavisitvā manussehi dinnaṃ makkaṭamaṃsaṃ khāditvā tassa cammaṃ yācitvā gahetvā assamapade sukkhāpetvā niggandhaṃ katvā nivāsesipi pārupesipi aṃsepi ṭhapesi. Kiṃkāraṇā? 『『Bahūpakāro me』』ti vacanatthāya. So taṃ cammaṃ ādāya anupubbena bārāṇasiṃ gantvā kumāre upasaṅkamitvā 『『pitughātakakammaṃ nāma dāruṇaṃ, taṃ vo na kātabbaṃ, ajarāmaro satto nāma natthi, ahaṃ tumhe aññamaññaṃ samagge karissāmicceva āgato, tumhe mayā pahite sāsane āgaccheyyāthā』』ti kumāre ovaditvā antonagare uyyānaṃ pavisitvā makkaṭacammaṃ attharitvā silāpaṭṭe nisīdi.

Atha naṃ uyyānapālako disvā vegena gantvā rañño ārocesi. Rājā sutvāva sañjātasomanasso hutvā te amacce ādāya tattha gantvā mahāsattaṃ vanditvā ekamantaṃ nisīditvā paṭisanthāraṃ kātuṃ ārabhi. Mahāsatto tena saddhiṃ asammoditvā makkaṭacammameva parimajji. Atha naṃ evamāha – 『『bhante, tumhe maṃ akathetvā makkaṭacammameva parimajjatha, kiṃ vo idaṃ mayā bahūpakāratara』』nti? 『『Āma mahārāja, bahūpakāro me esa vānaro, ahamassa piṭṭhe nisīditvā vicariṃ, ayaṃ me pānīyaghaṭaṃ āhari, vasanaṭṭhānaṃ sammajji, ābhisamācārikavattapaṭivattaṃ mama akāsi, ahaṃ pana attano dubbalacittatāya assa maṃsaṃ khāditvā cammaṃ sukkhāpetvā attharitvā nisīdāmi ceva nipajjāmi ca, evaṃ bahūpakāro esa mayha』』nti. Iti so tesaṃ vāde bhindanatthāya vānaracamme vānaravohāraṃ āropetvā taṃ taṃ pariyāyaṃ sandhāya imaṃ kathaṃ kathesi. So hi tassa nivutthapubbattā 『『piṭṭhe nisīditvā vicari』』nti āha; taṃ aṃse katvā pānīyaghaṭassa āhaṭapubbattā 『『pānīyaghaṭaṃ āharī』』ti āha; tena cammena bhūmiyaṃ sammaṭṭhapubbattā 『『vasanaṭṭhānaṃ sammajjī』』ti āha; nipannakāle tena cammena piṭṭhiyā, akkantakāle pādānaṃ phuṭṭhapubbattā 『『vattapaṭivattaṃ me akāsī』』ti āha. Chātakāle pana tassa maṃsaṃ labhitvā khāditattā 『『ahaṃ pana attano dubbalacittatāya tassa maṃsaṃ khādi』』nti āha.

Taṃ sutvā te amaccā 『『pāṇātipāto tena kato』』ti saññāya 『『passatha, bho, pabbajitassa kammaṃ, makkaṭaṃ kira māretvā maṃsaṃ khāditvā cammaṃ gahetvā vicaratī』』ti pāṇiṃ paharitvā parihāsamakaṃsu. Mahāsatto te tathā karonte disvā 『『ime attano vādabhedanatthāya mama cammaṃ ādāya āgatabhāvaṃ na jānanti, jānāpessāmi ne』』ti ahetukavādiṃ tāva āmantetvā pucchi – 『『āvuso, tvaṃ kasmā maṃ parihasasī』』ti? 『『Mittadubbhikammassa ceva pāṇātipātassa ca katattā』』ti. Tato mahāsatto 『『yo pana gatiyā ceva diṭṭhiyā ca te saddahitvā evaṃ kareyya, tena kiṃ dukkaṭa』』nti tassa vādaṃ bhindanto āha –

139.

『『Udīraṇā ce saṃgatyā, bhāvāyamanuvattati;

Akāmā akaraṇīyaṃ vā, karaṇīyaṃ vāpi kubbati;

Akāmakaraṇīyamhi, kvidha pāpena lippati.

140.

『『So ce attho ca dhammo ca, kalyāṇo na ca pāpako;

Bhoto ce vacanaṃ saccaṃ, suhato vānaro mayā.

141.

『『Attano ce hi vādassa, aparādhaṃ vijāniyā;

Na maṃ tvaṃ garaheyyāsi, bhoto vādo hi tādiso』』ti.

Tattha udīraṇāti kathā. Saṃgatyāti saṃgatiyā channaṃ abhijātīnaṃ taṃ taṃ abhijātiṃ upagamanena. Bhāvāyamanuvattatīti bhāvena anuvattati, karaṇatthe sampadānaṃ. Akāmāti akāmena anicchāya. Akaraṇīyaṃ vā karaṇīyaṃ vāpīti akattabbaṃ pāpaṃ vā kattabbaṃ kusalaṃ vā. Kubbatīti karoti. Kvidhāti ko idha. Idaṃ vuttaṃ hoti – tvaṃ ahetukavādī 『『natthi hetu natthi paccayo sattānaṃ saṃkilesāyā』』tiādidiṭṭhiko, ayaṃ loko saṃgatiyā ceva sabhāvena ca anuvattati pariṇamati, tattha tattha sukhadukkhaṃ paṭisaṃvedeti. Akāmakova pāpaṃ vā puññaṃ vā karotīti vadasi, ayaṃ tava udīraṇā sace tathā, evaṃ sante akāmakaraṇīyasmiṃ attano dhammatāya pavattamāne pāpe ko idha satto pāpena lippati, sace hi attanā akatena pāpena lippati, na koci na lippeyyāti.

So ceti so ahetukavādasaṅkhāto tava bhāsitattho ca atthajotako dhammo ca kalyāṇo na ca pāpako. 『『Ahetū appaccayā sattā saṃkilissanti, sukhadukkhaṃ paṭisaṃvediyantī』』ti idaṃ bhoto vacanaṃ saccaṃ ce, suhato vānaro mayā, ko ettha mama dosoti attho. Vijāniyāti, samma, sace hi tvaṃ attano vādassa aparādhaṃ jāneyyāsi, na maṃ garaheyyāsi. Kiṃkāraṇā? Bhoto vādo hi tādiso, tasmā ayaṃ mama vādaṃ karotīti maṃ pasaṃseyyāsi, attano pana vādaṃ ajānanto maṃ garahasīti.

Evaṃ mahāsatto taṃ niggaṇhitvā appaṭibhāṇaṃ akāsi. Sopi rājaparisati maṅkubhūto pattakkhandho nisīdi. Mahāsattopi tassa vādaṃ bhinditvā issarakatavādiṃ āmantetvā 『『tvaṃ, āvuso, maṃ kasmā parihasasi, yadi issaranimmitavādaṃ sārato paccesī』』ti vatvā āha –

142.

『『Issaro sabbalokassa, sace kappeti jīvitaṃ;

Iddhiṃ byasanabhāvañca, kammaṃ kalyāṇapāpakaṃ;

Niddesakārī puriso, issaro tena lippati.

143.

『『So ce attho ca dhammo ca, kalyāṇo na ca pāpako;

Bhoto ce vacanaṃ saccaṃ, suhato vānaro mayā.

144.

『『Attano ce hi vādassa, aparādhaṃ vijāniyā;

Na maṃ tvaṃ garaheyyāsi, bhoto vādo hi tādiso』』ti.

Tattha kappeti jīvitanti sace brahmā vā añño vā koci issaro 『『tvaṃ kasiyā jīva, tvaṃ gorakkhenā』』ti evaṃ sabbalokassa jīvitaṃ saṃvidahati vicāreti. Iddhiṃ byasanabhāvañcāti issariyādibhedā iddhiyo ca ñātivināsādikaṃ byasanabhāvañca sesañca kalyāṇapāpakaṃ kammaṃ sabbaṃ yadi issarova kappeti karoti. Niddesakārīti yadi tassa niddesaṃ āṇattimeva seso yo koci puriso karoti, evaṃ sante yo koci puriso pāpaṃ karoti, tassa issarena katattā issarova tena pāpena lippati. Sesaṃ purimanayeneva veditabbaṃ. Yathā ca idha, evaṃ sabbattha.

Iti so ambatova muggaraṃ gahetvā ambaṃ pātento viya issarakaraṇeneva issarakatavādaṃ bhinditvā pubbekatavādiṃ āmantetvā 『『tvaṃ, āvuso, maṃ kiṃ parihasasi, yadi pubbekatavādaṃ saccaṃ maññasī』』ti vatvā āha –

145.

『『Sace pubbekatahetu, sukhadukkhaṃ nigacchati;

Porāṇakaṃ kataṃ pāpaṃ, tameso muccate iṇaṃ;

Porāṇaka iṇamokkho, kvidha pāpena lippati.

146.

『『So ce attho ca dhammo ca, kalyāṇo na ca pāpako;

Bhoto ce vacanaṃ saccaṃ, suhato vānaro mayā.

147.

『『Attano ce hi vādassa, aparādhaṃ vijāniyā;

Na maṃ tvaṃ garaheyyāsi, bhoto vādo hi tādiso』』ti.

Tattha pubbekatahetūti pubbakatahetu purimabhave katakammakāraṇeneva. Tameso muccate iṇanti yo vadhabandhādīhi dukkhaṃ pāpuṇāti, yadi so yaṃ tena porāṇakaṃ kataṃ pāpaṃ, taṃ idāni iṇaṃ muccati, evaṃ sante mamapi esa porāṇakaiṇato mokkho, anena hi makkaṭena pubbe paribbājakena hutvā ahaṃ makkaṭo samāno māretvā khādito bhavissāmi, svāyaṃ idha makkaṭattaṃ patto mayā paribbājakattaṃ pattena māretvā khādito bhavissati, ko idha pāpena lippatīti.

Iti so tassapi vādaṃ bhinditvā ucchedavādiṃ abhimukhaṃ katvā 『『tvaṃ, āvuso, 『itthi dinna』ntiādīni vatvā 『idheva sattā ucchijjanti, paralokaṃ gatā nāma natthī』ti maññamāno kasmā maṃ parihasasī』』ti santajjetvā āha –

148.

『『Catunnaṃyevupādāya, rūpaṃ sambhoti pāṇinaṃ;

Yato ca rūpaṃ sambhoti, tatthevānupagacchati;

Idheva jīvati jīvo, pecca pecca vinassati.

149.

『『Ucchijjati ayaṃ loko, ye bālā ye ca paṇḍitā;

Ucchijjamāne lokamhi, kvidha pāpena lippati.

150.

『『So ce attho ca dhammo ca, kalyāṇo na ca pāpako;

Bhoto ce vacanaṃ saccaṃ, suhato vānaro mayā.

151.

『『Attano ce hi vādassa, aparādhaṃ vijāniyā;

Na maṃ tvaṃ garaheyyāsi, bhoto vādo hi tādiso』』ti.

Tattha catunnanti pathavīādīnaṃ bhūtānaṃ. Rūpanti rūpakkhandho. Tatthevāti yato taṃ rūpaṃ sambhoti, nirujjhanakālepi tattheva anupagacchati. Iminā tassa 『『cātumahābhūtiko ayaṃ puriso yadā kālaṃ karoti, tadā pathavī pathavīkāyaṃ anupeti anupagacchati, āpo… tejo… vāyo vāyokāyaṃ anupeti anupagacchati, ākāsaṃ indriyāni saṅkamanti, āsandhipañcamā purisā mataṃ ādāya gacchanti, yāva āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhīni bhavanti, bhasmantā āhutiyo , dattupaññattaṃ yadidaṃ dānaṃ, tesaṃ tucchā musā vilāpo, ye keci atthikavādaṃ vadanti, bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti, na honti paraṃ maraṇā』』ti imaṃ diṭṭhiṃ patiṭṭhāpesi. Idhevāti imasmiṃyeva loke jīvo jīvati. Pecca pecca vinassatīti paraloke nibbatto satto gativasena idha anāgantvā tattheva paraloke vinassati ucchijjati. Evaṃ ucchijjamāne lokasmiṃ ko idha pāpena lippatīti.

Iti so tassapi vādaṃ bhinditvā khattavijjavādiṃ āmantetvā 『『tvaṃ, āvuso, 『mātāpitaropi māretvā attano attho kātabbo』ti imaṃ laddhiṃ ukkhipitvā vicaranto kasmā maṃ parihasasī』』ti vatvā āha –

152.

『『Āhu khattavidā loke, bālā paṇḍitamānino;

Mātaraṃ pitaraṃ haññe, atho jeṭṭhampi bhātaraṃ;

Haneyya puttadāre ca, attho ce tādiso siyā』』ti.

Tattha khattavidāti khattavijjā, ayameva vā pāṭho. Khattavijjācariyānaṃ etaṃ nāmaṃ. Bālā paṇḍitamāninoti bālā samānāpi 『『paṇḍitā mayaṃ attano paṇḍitabhāvaṃ pakāsemā』』ti maññamānā paṇḍitamānino hutvā evamāhu. Attho ceti sace attano yathārūpo koci attho siyā, na kiñci parivajjeyya, sabbaṃ haneyyevāti vadanti, tvampi nesaṃ aññataroti.

Evaṃ tassa laddhiṃ patiṭṭhapetvā attano laddhiṃ pakāsento āha –

153.

『『Yassa rukkhassa chāyāya, nisīdeyya sayeyya vā;

Na tassa sākhaṃ bhañjeyya, mittadubbho hi pāpako.

154.

『『Atha atthe samuppanne, samūlamapi abbahe;

Attho me sambalenāpi, suhato vānaro mayā.

155.

『『So ce attho ca dhammo ca, kalyāṇo na ca pāpako;

Bhoto ce vacanaṃ saccaṃ, suhato vānaro mayā.

156.

『『Attano ce hi vādassa, aparādhaṃ vijāniyā;

Na maṃ tvaṃ garaheyyāsi, bhoto vādo hi tādiso』』ti.

Tattha ambho khattavida amhākaṃ pana ācariyā evaṃ vaṇṇayanti. Attanā paribhuttacchāyassa rukkhassapi sākhaṃ vā paṇṇaṃ vā na bhañjeyya. Kiṃkāraṇā ? Mittadubbho hi pāpako. Tvaṃ pana evaṃ vadesi – 『『atha atthe samuppanne samūlamapi abbahe』』ti, mama ca pātheyyena attho ahosi, tasmā sacepesa mayā hato, tathāpi attho me sambalenāpi, suhato vānaro mayā.

Evaṃ so tassapi vādaṃ bhinditvā pañcasu tesu apaṭibhānesu nisinnesu rājānaṃ āmantetvā, 『『mahārāja, tvaṃ ime pañca raṭṭhavilopake mahācore gahetvā vicarasi, aho bālo, evarūpānañhi saṃsaggena puriso diṭṭhadhammikampi samparāyikampi mahādukkhaṃ pāpuṇeyyā』』ti vatvā rañño dhammaṃ desento āha –

157.

『『Ahetuvādo puriso, yo ca issarakuttiko;

Pubbekatī ca ucchedī, yo ca khattavido naro.

158.

『『Ete asappurisā loke, bālā paṇḍitamānino;

Kareyya tādiso pāpaṃ, atho aññampi kāraye;

Asappurisasaṃsaggo, dukkhanto kaṭukudrayo』』ti.

Tattha tādisoti, mahārāja, yādisā ete pañca diṭṭhigatikā, tādiso puriso sayampi pāpaṃ kareyya. Yvāssa vacanaṃ suṇāti, taṃ aññampi kāraye. Dukkhantoti evarūpehi asappurisehi saddhiṃ saṃsaggo idhalokepi paralokepi dukkhanto kaṭukudrayova hoti. Imassa panatthassa pakāsanatthaṃ 『『yāni kānici, bhikkhave, bhayāni uppajjanti, sabbāni tāni bālato』』ti suttaṃ (a. ni. 3.1) āharitabbaṃ. Godhajātaka- (jā. 1.1.138) sañjīvajātaka- (jā. 1.1.150) akittijātakādīhi (jā. 1.13.83 ādayo) cāyamattho dīpetabbo.

Idānī opammadassanavasena dhammadesanaṃ vaḍḍhento āha –

159.

『『Urabbharūpena vakassu pubbe, asaṃkito ajayūthaṃ upeti;

Hantvā uraṇiṃ ajikaṃ ajañca, utrāsayitvā yenakāmaṃ paleti.

160.

『『Tathāvidheke samaṇabrāhmaṇāse, chadanaṃ katvā vañcayanti manusse;

Anāsakā thaṇḍilaseyyakā ca, rajojallaṃ ukkuṭikappadhānaṃ;

Pariyāyabhattañca apānakattā, pāpācārā arahanto vadānā.

161.

『『Ete asappurisā loke, bālā paṇḍitamānino;

Kareyya tādiso pāpaṃ, atho aññampi kāraye;

Asappurisasaṃsaggo, dukkhanto kaṭukudrayo.

162.

『『Yamāhu natthi vīriyanti, ahetuñca pavadanti ye;

Parakāraṃ attakārañca, ye tucchaṃ samavaṇṇayuṃ.

163.

『『Ete asappurisā loke, bālā paṇḍitamānino;

Kareyya tādiso pāpaṃ, atho aññampi kāraye;

Asappurisasaṃsaggo, dukkhanto kaṭukudrayo.

164.

『『Sace hi vīriyaṃ nāssa, kammaṃ kalyāṇapāpakaṃ;

Na bhare vaḍḍhakiṃ rājā, napi yantāni kāraye.

165.

『『Yasmā ca vīriyaṃ atthi, kammaṃ kalyāṇapāpakaṃ;

Tasmā yantāni kāreti, rājā bharati vaḍḍhakiṃ.

166.

『『Yadi vassasataṃ devo, na vasse na himaṃ pate;

Ucchijjeyya ayaṃ loko, vinasseyya ayaṃ pajā.

167.

『『Yasmā ca vassatī devo, himañcānuphusāyati;

Tasmā sassāni paccanti, raṭṭhañca pālite ciraṃ.

168.

『『Gavaṃ ce taramānānaṃ, jimhaṃ gacchati puṅgavo;

Sabbā tā jimhaṃ gacchanti, nette jimhaṃ gate sati.

169.

『『Evameva manussesu, yo hoti seṭṭhasammato;

So ce adhammaṃ carati, pageva itarā pajā;

Sabbaṃ raṭṭhaṃ dukhaṃ seti, rājā ce hoti adhammiko.

170.

『『Gavaṃ ce taramānānaṃ, ujuṃ gacchati puṅgavo;

Sabbā gāvī ujuṃ yanti, nette ujuṃ gate sati.

171.

『『Evameva manussesu, yo hoti seṭṭhasammato;

So sace dhammaṃ carati, pageva itarā pajā;

Sabbaṃ raṭṭhaṃ sukhaṃ seti, rājā ce hoti dhammiko.

172.

『『Mahārukkhassa phalino, āmaṃ chindati yo phalaṃ;

Rasañcassa na jānāti, bījañcassa vinassati.

173.

『『Mahārukkhūpamaṃ raṭṭhaṃ, adhammena pasāsati;

Rasañcassa na jānāti, raṭṭhañcassa vinassati.

174.

『『Mahārukkhassa phalino, pakkaṃ chindati yo phalaṃ;

Rasañcassa vijānāti, bījañcassa na nassati.

175.

『『Mahārukkhūpamaṃ raṭṭhaṃ, dhammena yo pasāsati;

Rasañcassa vijānāti, raṭṭhañjassa na nassati.

176.

『『Yo ca rājā janapadaṃ, adhammena pasāsati;

Sabbosadhīhi so rājā, viruddho hoti khattiyo.

177.

『『Tatheva negame hiṃsaṃ, ye yuttā kayavikkaye;

Ojadānabalīkāre, sa kosena virujjhati.

178.

『『Pahāravarakhettaññū, saṅgāme katanissame;

Ussite hiṃsayaṃ rājā, sa balena virujjhati.

179.

『『Tatheva isayo hiṃsaṃ, saññate brahmacārino;

Adhammacārī khattiyo, so saggena virujjhati.

180.

『『Yo ca rājā adhammaṭṭho, bhariyaṃ hanti adūsikaṃ;

Luddhaṃ pasavate ṭhānaṃ, puttehi ca virujjhati.

181.

『『Dhammaṃ care jānapade, negamesu balesu ca;

Isayo ca na hiṃseyya, puttadāre samaṃ care.

182.

『『Sa tādiso bhūmipati, raṭṭhapālo akodhano;

Sapatte sampakampeti, indova asurādhipo』』ti.

Tattha vakassūti vako assu, assūti nipātamattaṃ. Idaṃ vuttaṃ hoti – mahārāja, pubbe eko urabbharūpo vako ahosi, tassa naṅguṭṭhamattameva dīghaṃ, taṃ pana so antarasattimhi pakkhipitvā urabbharūpena asaṃkito ajayūthaṃ upeti. Tattha uraṇikañca ajikañca ajañca hantvā yenakāmaṃ paleti. Tathāvidheketi tathāvidhā eke samaṇabrāhmaṇā pabbajjāliṅgena chadanaṃ katvā attānaṃ chādetvā madhuravacanādīhi hitakāmā viya hutvā lokaṃ vañcenti. 『『Anāsakā』』tiādi tesaṃ chadanassa dassanatthaṃ vuttaṃ. Ekacce hi 『『mayaṃ anāsakā na kiñci āhāremā』』ti manusse vañcenti, apare 『『mayaṃ thaṇḍilaseyyakā』』ti. Aññesaṃ pana rajojallaṃ chadanaṃ, aññesaṃ ukkuṭikappadhānaṃ, te gacchantāpi uppatitvā ukkuṭikāva gacchanti. Aññesaṃ sattāhadasāhādivārabhojanasaṅkhātaṃ pariyāyabhattachadanaṃ, apare apānakattā honti, 『『mayaṃ pānīyaṃ na pivāmā』』ti vadanti. Arahanto vadānāti pāpācārā hutvāpi 『『mayaṃ arahanto』』ti vadantā vicaranti. Eteti, mahārāja, ime vā pañca janā hontu aññe vā, yāvanto diṭṭhigatikā nāma, sabbepi ete asappurisā. Yamāhūti ye āhu, ye vadanti.

Sace hi vīriyaṃ nāssāti, mahārāja, sace ñāṇasampayuttaṃ kāyikacetasikavīriyaṃ na bhaveyya. Kammanti kalyāṇapāpakaṃ kammampi yadi na bhaveyya. Na bhareti evaṃ sante vaḍḍhakiṃ vā aññe vā kārake rājā na poseyya, napi yantānīti napi tehi sattabhūmikapāsādādīni yantāni kāreyya. Kiṃkāraṇā? Vīriyassa ceva kammassa ca abhāvā. Ucchijjeyyāti, mahārāja, yadi ettakaṃ kālaṃ neva devo vasseyya, na himaṃ pateyya , atha kappuṭṭhānakālo viya ayaṃ loko ucchijjeyya. Ucchedavādinā kathitaniyāmena pana ucchedo nāma natthi. Pāliteti pālayati.

『『Gavaṃ ce』』ti catasso gāthā rañño dhammadesanāyameva vuttā, tathā 『『mahārukkhassā』』tiādikā. Tattha mahārukkhassāti madhuraambarukkhassa. Adhammenāti agatigamanena. Rasañcassa na jānātīti adhammiko rājā raṭṭhassa rasaṃ ojaṃ na jānāti, āyasampattiṃ na labhati. Vinassatīti suññaṃ hoti, manussā gāmanigame chaḍḍetvā paccantaṃ pabbatavisamaṃ bhajanti, sabbāni āyamukhāni pacchijjanti. Sabbosadhīhīti sabbehi mūlatacapattapupphaphalādīhi ceva sappinavanītādīhi ca osadhehi virujjhati, tāni na sampajjanti. Adhammikarañño hi pathavī nirojā hoti, tassā nirojatāya osadhānaṃ ojā na hoti, tāni rogañca vūpasametuṃ na sakkonti. Iti so tehi viruddho nāma hoti.

Negameti nigamavāsikuṭumbike. Hiṃsanti hiṃsanto pīḷento. Ye yuttāti ye kayavikkaye yuttā āyānaṃ mukhā thalajalapathavāṇijā, te ca hiṃsanto. Ojadānabalīkāreti tato tato bhaṇḍāharaṇasuṅkadānavasena ojadānañceva chabhāgadasabhāgādibhedaṃ baliñca karonte. Sa kosenāti so ete hiṃsanto adhammikarājā dhanadhaññehi parihāyanto kosena virujjhati nāma. Pahāravarakhettaññūti 『『imasmiṃ ṭhāne vijjhituṃ vaṭṭatī』』ti evaṃ pahāravarānaṃ khettaṃ jānante dhanuggahe. Saṅgāme katanissameti yuddhe sukatakamme mahāyodhe. Ussiteti uggate paññāte mahāmatte . Hi sayanti evarūpe sayaṃ vā hiṃsanto parehi vā hiṃsāpento. Balenāti balakāyena. Tathāvidhañhi rājānaṃ 『『ayaṃ bahukāre attano rajjadāyakepi hiṃsati, kimaṅgaṃ pana amhe』』ti avasesāpi yodhā vijahantiyeva. Iti so balena viruddho nāma hoti.

Tatheva isayo hiṃsanti yathā ca negamādayo, tatheva esitaguṇe pabbajite akkosanapaharaṇādīhi hiṃsanto adhammacārī rājā kāyassa bhedā apāyameva upeti, sagge nibbattituṃ na sakkotīti saggena viruddho nāma hoti. Bhariyaṃ hanti adūsikanti attano bāhucchāyāya vaḍḍhitaṃ puttadhītāhi saṃvaḍḍhaṃ sīlavatiṃ bhariyaṃ mittapatirūpakānaṃ corānaṃ vacanaṃ gahetvā māreti. Luddhaṃ pasavate ṭhānanti so attano nirayūpapattiṃ pasavati nipphādeti. Puttehi cāti imasmiññeva attabhāve attano puttehi saddhiṃ virujjhatīti.

Evamassa so tesaṃ pañcannaṃ janānaṃ kathaṃ gahetvā deviyā māritabhāvañca puttānaṃ viruddhabhāvañca sandhimukhe coraṃ cūḷāyaṃ gaṇhanto viya kathesi. Mahāsatto hi tesaṃ amaccānaṃ niggaṇhanañca dhammadesanañca deviyā tehi māritabhāvassa āvikaraṇatthañca tattha anupubbena kathaṃ āharitvā okāsaṃ katvā etamatthaṃ kathesi. Rājā tassa vacanaṃ sutvā attano aparādhaṃ jāni. Atha naṃ mahāsatto 『『ito paṭṭhāya, mahārāja, evarūpānaṃ pāpānaṃ kathaṃ gahetvā mā puna evamakāsī』』ti vatvā ovadanto 『『dhammaṃ care』』tiādimāha.

Tattha dhammaṃ careti, mahārāja, rājā nāma janapadaṃ adhammikena balinā apīḷento janapade dhammaṃ careyya, sāmike asāmike akaronto negamesu dhammaṃ careyya, aṭṭhāne akilamento balesu dhammaṃ careyya. Vadhabandhaakkosaparibhāse pariharanto paccaye ca nesaṃ dadanto isayo na vihiṃseyya, dhītaro yuttaṭṭhāne patiṭṭhāpento putte ca sippāni sikkhāpetvā sammā pariharanto bhariyaṃ issariyavossaggaalaṅkāradānasammānanādīhi anuggaṇhanto puttadāre samaṃ careyya. Sa tādisoti so tādiso rājā paveṇiṃ abhinditvā dhammena samena rajjaṃ kārento rājāṇāya rājatejena sapatte sampakampeti tāseti cāleti. 『『Indovā』』ti idaṃ upamatthaṃ vuttaṃ. Yathā asure jetvā abhibhavitvā ṭhitakālato paṭṭhāya asurādhipoti saṅkhyaṃ gato indo attano sapattabhūte asure kampesi, tathā kampetīti.

Evaṃ mahāsatto rañño dhammaṃ desetvā cattāropi kumāre pakkosāpetvā ovaditvā rañño katakammaṃ pakāsetvā rājānaṃ khamāpetvā 『『mahārāja, ito paṭṭhāya atuletvā paribhedakānaṃ kathaṃ gahetvā mā evarūpaṃ sāhasikakammaṃ akāsi, tumhepi kumārā mā rañño dubbhitthā』』ti sabbesaṃ ovādaṃ adāsi. Atha naṃ rājā āha – 『『ahaṃ, bhante, tumhesu ca deviyā ca aparajjhanto ime nissāya etesaṃ kathaṃ gahetvā etaṃ pāpakammaṃ kariṃ, ime pañcapi māremī』』ti . Na labbhā, mahārāja, evaṃ kātunti. Tena hi tesaṃ hatthapāde chedāpemīti. Idampi na labbhā kātunti. Rājā 『『sādhu, bhante』』ti sampaṭicchitvā te sabbasaṃharaṇe katvā pañcacūḷākaraṇagaddūlabandhanagomayāsiñcanehi avamānetvā raṭṭhā pabbājesi. Bodhisatto tattha katipāhaṃ vasitvā 『『appamatto hohī』』ti rājānaṃ ovaditvā himavantaṃyeva gantvā jhānābhiññā nibbattetvā yāvajīvaṃ brahmavihāre bhāvetvā brahmalokūpago ahosi.

Satthā imaṃ desanaṃ āharitvā 『『na, bhikkhave, idāneva, pubbepi tathāgato paññavāyeva parappavādappamaddanoyevā』』ti vatvā jātakaṃ samodhānesi 『『tadā pañca diṭṭhigatikā pūraṇakassapamakkhaligosālapakudhakaccānaajitakesakambalanigaṇṭhanāṭaputtā ahesuṃ, piṅgalasunakho ānando, mahābodhiparibbājako pana ahameva ahosi』』nti.

Mahābodhijātakavaṇṇanā tatiyā.

Jātakuddānaṃ –

Saniḷīnikamavhayano paṭhamo, dutiyo pana saummadantivaro;

Tatiyo pana bodhisirīvhayano, kathitā pana tīṇi jinena subhāti.

Paṇṇāsanipātavaṇṇanā niṭṭhitā.

  1. Saṭṭhinipāto

[529] 1. Soṇakajātakavaṇṇanā

Kassasutvā sataṃ dammīti idaṃ satthā jetavane viharanto nekkhammapāramiṃ ārabbha kathesi. Tadā hi bhagavā dhammasabhāyaṃ nekkhammapāramiṃ vaṇṇayantānaṃ bhikkhūnaṃ majjhe nisīditvā 『『na, bhikkhave, idāneva, pubbepi tathāgato mahābhinikkhamanaṃ nikkhantoyevā』』ti vatvā atītaṃ āhari.

Atīte rājagahe magadharājā nāma rajjaṃ kāresi. Bodhisatto tassa aggamahesiyā kucchismiṃ nibbatti, nāmaggahaṇadivase cassa 『『arindamakumāro』』ti nāmaṃ kariṃsu. Tassa jātadivaseyeva purohitassapi putto jāyi, 『『soṇakakumāro』』tissa nāmaṃ kariṃsu. Te ubhopi ekatova vaḍḍhitvā vayappattā uttamarūpadharā rūpena nibbisesā hutvā takkasilaṃ gantvā uggahitasippā tato nikkhamitvā 『『sabbasamayasippañca desacārittañca jānissāmā』』ti anupubbena cārikaṃ carantā bārāṇasiṃ patvā rājuyyāne vasitvā punadivase nagaraṃ pavisiṃsu. Taṃ divasañca ekacce manussā 『『brāhmaṇavācanakaṃ karissāmā』』ti pāyāsaṃ paṭiyādetvā āsanāni paññāpetvā āgacchante te kumāre disvā gharaṃ pavesetvā paññattāsane nisīdāpesuṃ. Tattha bodhisattassa paññattāsane suddhavatthaṃ atthataṃ ahosi, soṇakassa rattakambalaṃ. So taṃ nimittaṃ disvāva 『『ajja me piyasahāyo arindamakumāro bārāṇasirājā bhavissati, mayhaṃ pana senāpatiṭṭhānaṃ dassatī』』ti aññāsi. Te ubhopi katabhattakiccā uyyānameva agamaṃsu.

Tadā bārāṇasirañño kālakatassa sattamo divaso hoti, aputtakaṃ rājakulaṃ. Amaccādayo pātova sasīsaṃ nhātā sannipatitvā 『『rajjārahassa santikaṃ gamissatī』』ti phussarathaṃ yojetvā vissajjesuṃ. So nagarā nikkhamitvā anupubbena rājuyyānaṃ gantvā uyyānadvāre nivattitvā ārohaṇasajjo hutvā aṭṭhāsi. Bodhisatto maṅgalasilāpaṭṭesasīsaṃ pārupitvā nipajji, soṇakakumāro tassa santike nisīdi. So tūriyasaddaṃ sutvā 『『arindamassa phussaratho āgacchati, ajjesa rājā hutvā mama senāpatiṭṭhānaṃ dassati, na kho pana mayhaṃ issariyenattho, etasmiṃ gate nikkhamitvā pabbajissāmī』』ti cintetvā ekamante paṭicchanne aṭṭhāsi. Purohito uyyānaṃ pavisitvā mahāsattaṃ nipannakaṃ disvā tūriyāni paggaṇhāpesi. Mahāsatto pabujjhitvā parivattitvā thokaṃ nipajjitvā uṭṭhāya silāpaṭṭe pallaṅkena nisīdi. Atha naṃ purohito añjaliṃ paggaṇhitvā āha – 『『rajjaṃ te, deva, pāpuṇātī』』ti. 『『Kiṃ aputtakaṃ rājakula』』nti? 『『Evaṃ, devā』』ti. 『『Tena hi sādhū』』ti. Atha naṃ te tattheva abhisiñcitvā rathaṃ āropetvā mahantena parivārena nagaraṃ pavesesuṃ. So nagaraṃ padakkhiṇaṃ katvā pāsādaṃ abhirūhi. So yasamahantatāya soṇakakumāraṃ na sari.

Sopi tasmiṃ nagaraṃ paviṭṭhe pacchā āgantvā silāpaṭṭe nisīdi. Athassa purato bandhanā pavuttaṃ sālarukkhato paṇḍupalāsaṃ pati. So taṃ disvāva 『『yathevetaṃ, tathā mamapi sarīraṃ jaraṃ patvā patissatī』』ti aniccādivasena vipassanaṃ paṭṭhapetvā paccekabodhiṃ pāpuṇi. Taṃkhaṇaññevassa gihiliṅgaṃ antaradhāyi, pabbajitaliṅgaṃ pāturahosi. So 『『natthi dāni punabbhavo』』ti udānaṃ udānento nandamūlakapabbhāraṃ agamāsi. Mahāsattopi cattālīsamattānaṃ saṃvaccharānaṃ accayena saritvā 『『kahaṃ nu kho me sahāyo soṇako』』ti soṇakaṃ punappunaṃ sarantopi 『『mayā suto vā diṭṭho vā』』ti vattāraṃ alabhitvā alaṅkatamahātale rājapallaṅke nisinno gandhabbanāṭakanaccagītādīhi parivuto sampattimanubhavanto 『『yo me kassaci santike sutvā 『asukaṭṭhāne nāma soṇako vasatī』ti ācikkhissati, tassa sataṃ dassāmi, yo me sāmaṃ disvā ārocessati, tassa sahassa』』nti ekaṃ udānaṃ abhisaṅkharitvā gītavasena udānento paṭhamaṃ gāthamāha –

『『Kassa sutvā sataṃ dammi, sahassaṃ diṭṭha soṇakaṃ;

Ko me soṇakamakkhāti, sahāyaṃ paṃsukīḷita』』nti.

Athassa mukhato luñcantī viya gahetvā ekā nāṭakītthī taṃ gāyi. Athaññā athaññāti 『『amhākaṃ rañño piyagīta』』nti sabbā orodhā gāyiṃsu. Anukkamena nagaravāsinopi jānapadāpi tameva gītaṃ gāyiṃsu. Rājāpi punappunaṃ tameva gītaṃ gāyati. Paṇṇāsamattānaṃ saṃvaccharānaṃ accayena panassa bahū puttadhītaro ahesuṃ, jeṭṭhaputto dīghāvukumāro nāma ahosi. Tadā soṇakapaccekabuddho 『『arindamarājā maṃ daṭṭhukāmo, ahaṃ tattha gantvā kāmesu ādīnavaṃ nekkhamme cānisaṃsaṃ kathetvā pabbajjanākāraṃ karomī』』ti cintetvā iddhiyā ākāsenāgantvā uyyāne nisīdi. Tadā eko sattavassiko pañcacūḷakakumārako mātarā pahito gantvā uyyānavane dārūni uddharanto punappunaṃ tameva gītaṃ gāyi. Atha naṃ so pakkositvā 『『kumāraka, tvaṃ aññaṃ agāyitvā ekameva gītaṃ gāyasi, kiṃ aññaṃ na jānāsī』』ti pucchi. 『『Jānāmi, bhante, amhākaṃ pana rañño idameva piyaṃ, tena naṃ punnappunaṃ gāyāmī』』ti. 『『Etassa pana te gītassa paṭigītaṃ gāyanto koci diṭṭhapubbo』』ti. 『『Na diṭṭhapubbo, bhante』』ti. 『『Ahaṃ taṃ sikkhāpessāmi, sakkhissasi rañño santikaṃ gantvā paṭigītaṃ gāyitu』』nti. 『『Āma, bhante』』ti. Athassa so paṭigītaṃ ācikkhanto 『『mayhaṃ sutvā』』tiādimāha. Uggaṇhāpetvā ca pana taṃ uyyojesi – 『『gaccha, kumāraka, imaṃ paṭigītaṃ raññā saddhiṃ gāyāhi, rājā te mahantaṃ issariyaṃ dassati, kiṃ te dārūhi, vegena yāhī』』ti.

So 『『sādhū』』ti taṃ paṭigītaṃ uggaṇhitvā vanditvā, 『『bhante, yāvāhaṃ rājānaṃ ānemi, tāva idheva hothā』』ti vatvā vegena mātu santikaṃ gantvā, 『『amma, khippaṃ maṃ nhāpetvā alaṅkarotha, ajja taṃ daliddabhāvato mocessāmī』』ti vatvā nhātamaṇḍito rājadvāraṃ gantvā 『『ayya dovārika, 『eko dārako tumhehi saddhiṃ paṭigītaṃ gāyissāmīti āgantvā dvāre ṭhito』ti rañño arocehī』』ti āha. So vegena gantvā rañño ārocesi. Rājā 『『āgacchatū』』ti pakkosāpetvā, 『『tāta, tvaṃ mayā saddhiṃ paṭigītaṃ gāyissasī』』ti āha. 『『Āma, devā』』ti. 『『Tena hi gāyassū』』ti. 『『Deva, imasmiṃ ṭhāne na gāyāmi, nagare pana bheriṃ carāpetvā mahājanaṃ sannipātāpetha, mahājanamajjhe gāyissāmī』』ti. Rājā tathā kāretvā alaṅkatamaṇḍape pallaṅkamajjhe nisīditvā tassānurūpaṃ āsanaṃ dāpetvā 『『idāni tava gītaṃ gāyassū』』ti āha. 『『Deva, tumhe tāva gāyatha, athāhaṃ paṭigītaṃ gāyissāmī』』ti. Tato rājā paṭhamaṃ gāyanto gāthamāha –

1.

『『Kassa sutvā sataṃ dammi, sahassaṃ diṭṭha soṇakaṃ;

So me soṇakamakkhāti, sahāyaṃ paṃsukīḷita』』nti.

Tattha sutvāti 『『asukaṭṭhāne nāma te piyasahāyo soṇako vasatī』』ti tassa vasanaṭṭhānaṃ sutvā ārocentassa kassa sataṃ dammi. Diṭṭhāti 『『asukaṭṭhāne nāma mayā diṭṭho』』ti disvā ārocentassa kassa sahassaṃ dammīti.

Evaṃ raññā paṭhamaṃ udānagāthāya gītāya pañcacūḷakadārakena paṭigītabhāvaṃ pakāsento satthā abhisambuddho hutvā dīyaḍḍhagāthā abhāsi –

2.

『『Athabravī māṇavako, daharo pañcacūḷako;

Mayhaṃ sutvā sataṃ dehi, sahassaṃ diṭṭha soṇakaṃ;

Ahaṃ te soṇakakkhissaṃ, sahāyaṃ paṃsukīḷita』』nti.

Tena vuttagāthāya pana ayamattho – mahārāja, yaṃ tvaṃ 『『sutvā ārocentassa sataṃ dammī』』ti vadasi, tampi mameva dehi, yaṃ 『『disvā ārocentassa sahassaṃ dammī』』ti vadasi, tampi mayhameva dehi, ahaṃ te piyasahāyaṃ idāneva paccakkhatova 『『ayaṃ soṇako』』ti ācikkhissanti.

Ito paraṃ suviññeyyā sambuddhagāthā pāḷinayeneva veditabbā –

3.

『『Katamasmiṃ so janapade, raṭṭhesu nigamesu ca;

Kattha soṇakamaddakkhi, taṃ me akkhāhi pucchito.

4.

『『Taveva deva vijite, tavevuyyānabhūmiyaṃ;

Ujuvaṃsā mahāsālā, nīlobhāsā manoramā.

5.

『『Tiṭṭhanti meghasamānā, rammā aññoññanissitā;

Tesaṃ mūlamhi soṇako, jhāyatī anupādano;

Upādānesu lokesu, ḍayhamānesu nibbuto.

6.

『『Tato ca rājā pāyāsi, senāya caturaṅgiyā;

Kārāpetvā samaṃ maggaṃ, agamā yena soṇako.

7.

『『Uyyānabhūmiṃ gantvāna, vicaranto brahāvane;

Āsīnaṃ soṇakaṃ dakkhi, ḍayhamānesu nibbuta』』nti.

Tattha ujuvaṃsāti ujukkhandhā. Mahāsālāti mahārukkhā. Meghasamānāti nīlameghasadisā. Rammāti ramaṇīyā. Aññoññanissitāti sākhāhi sākhaṃ, mūlena mūlaṃ saṃsibbitvā ṭhitā. Tesanti tesaṃ evarūpānaṃ tava uyyānavane sālānaṃ heṭṭhā. Jhāyatīti lakkhaṇūpanijjhānaārammaṇūpanijjhānasaṅkhātehi jhānehi jhāyati. Anupādanoti kāmupādānādivirahito. Ḍayhamānesūti ekādasahi aggīhi ḍayhamānesu sattesu. Nibbutoti te aggī nibbāpetvā sītalena hadayena jhāyamāno tava uyyāne maṅgalasālarukkhamūle silāpaṭṭe nisinno esa te sahāyo kañcanapaṭimā viya sobhamāno paṭimānetīti. Tato cāti, bhikkhave, tato so arindamo rājā tassa vacanaṃ sutvāva 『『soṇakapaccekabuddhaṃ passissāmī』』ti caturaṅginiyā senāya pāyāsi nikkhami. Vicarantoti ujukameva agantvā tasmiṃ mahante vanasaṇḍe vicaranto tassa santikaṃ gantvā taṃ āsīnaṃ addakkhi.

So taṃ avanditvā ekamantaṃ nisīditvā attano kilesābhiratattā taṃ 『『kapaṇo』』ti maññamāno imaṃ gāthamāha –

8.

『『Kapaṇo vatayaṃ bhikkhu, muṇḍo saṅghāṭipāruto;

Amātiko apitiko, rukkhamūlasmi jhāyatī』』ti.

Tattha jhāyatīti nimmātiko nippitiko kāruññappatto jhāyati.

9.

『『Imaṃ vākyaṃ nisāmetvā, soṇako etadabravi;

Na rāja kapaṇo hoti, dhammaṃ kāyena phassayaṃ.

10.

『『Yo ca dhammaṃ niraṃkatvā, adhammamanuvattati;

Sa rāja kapaṇo hoti, pāpo pāpaparāyaṇo』』ti.

Tattha imanti tassa kilesābhiratassa pabbajjaṃ arocentassa imaṃ pabbajjāgarahavacanaṃ sutvā. Etadabravīti pabbajjāya guṇaṃ pakāsento etaṃ abravi. Phassayanti phassayanto yena ariyamaggadhammo nāmakāyena phassito, so kapaṇo nāma na hotīti dassento evamāha. Niraṃkatvāti attabhāvato nīharitvā. Pāpo pāpaparāyaṇoti sayaṃ pāpānaṃ karaṇena pāpo, aññesampi karontānaṃ patiṭṭhābhāvena pāpaparāyaṇoti.

Evaṃ so bodhisattaṃ garahi. So attano garahitabhāvaṃ ajānanto viya hutvā nāmagottaṃ kathetvā tena saddhiṃ paṭisanthāraṃ karonto gāthamāha –

11.

『『Arindamoti me nāmaṃ, kāsirājāti maṃ vidū;

Kacci bhoto sukhasseyyā, idha pattassa soṇakā』』ti.

Tattha kaccīti amhākaṃ tāva na kiñci aphāsukaṃ, bhoto pana kacci idha pattassa imasmiṃ uyyāne vasato sukhavihāroti pucchati.

Atha naṃ paccekabuddho, 『『mahārāja, na kevalaṃ idha, aññatrāpi vasantassa me asukhaṃ nāma natthī』』ti vatvā tassa samaṇabhadragāthāyo nāma ārabhi –

12.

『『Sadāpi bhadramadhanassa, anāgārassa bhikkhuno;

Na tesaṃ koṭṭhe openti, na kumbhiṃ na kaḷopiyaṃ;

Paraniṭṭhitamesānā, tena yāpenti subbatā.

13.

『『Dutiyampi bhadramadhanassa, anāgārassa bhikkhuno;

Anavajjapiṇḍo bhottabbo, na ca kocūparodhati.

14.

『『Tatiyampi bhadramadhanassa, anāgārassa bhikkhuno;

Nibbuto piṇḍo bhottabbo, na ca kocūparodhati.

15.

『『Catutthampi bhadramadhanassa, anāgārassa bhikkhuno;

Muttassa raṭṭhe carato, saṅgo yassa na vijjati.

16.

『『Pañcamampi bhadramadhanassa, anāgārassa bhikkhuno;

Nagaramhi ḍayhamānamhi, nāssa kiñci aḍayhatha.

17.

『『Chaṭṭhampi bhadramadhanassa, anāgārassa bhikkhuno;

Raṭṭhe vilumpamānamhi, nāssa kiñci ahīratha.

18.

『『Sattamampi bhadramadhanassa, anāgārassa bhikkhuno;

Corehi rakkhitaṃ maggaṃ, ye caññe paripanthikā;

Pattacīvaramādāya, sotthiṃ gacchati subbato.

19.

『『Aṭṭhamampi bhadramadhanassa, anāgārassa bhikkhuno;

Yaṃ yaṃ disaṃ pakkamati, anapekkhova gacchatī』』ti.

Tattha anāgārassāti, mahārāja, gharāvāsaṃ pahāya anāgāriyabhāvaṃ pattassa adhanassa akiñcanassa bhikkhuno sabbakālaṃ bhadrameva. Na tesanti, mahārāja, tesaṃ adhanānaṃ bhikkhūnaṃ na koṭṭhāgāre dhanadhaññāni openti, na kumbhiyaṃ, na pacchiyaṃ, te pana subbatā paraniṭṭhitaṃ paresaṃ ghare pakkaṃ āhāraṃ saṅghāṭiṃ pārupitvā kapālamādāya gharapaṭipāṭiyā esānā pariyesantā tena tato laddhena piṇḍena taṃ āhāraṃ navannaṃ pāṭikulyānaṃ vasena paccavekkhitvā paribhuñjitvā jīvitavuttiṃ yāpenti.

Anavajjapiṇḍo bhottabboti vejjakammādikāya anesanāya vā kuhanā lapanā nemittikatā nippesikatā lābhena lābhaṃ nijigīsanatāti evarūpena micchājīvena vā uppāditā cattāro paccayā, dhammena uppāditāpi apaccavekkhitvā paribhuttā sāvajjapiṇḍo nāma. Anesanaṃ pana pahāya micchājīvaṃ vajjetvā dhammena samena uppāditā 『『paṭisaṅkhā yoniso cīvaraṃ paṭisevāmī』』ti vuttanayeneva paccavekkhitvā paribhuttā anavajjapiṇḍo nāma. Yena evarūpo anavajjapiṇḍo bhottabbo paribhuñjitabbo, yañca evarūpaṃ anavajjaṃ piṇḍaṃ bhuñjamānānaṃ paccaye nissāya koci appamattakopi kileso na uparodhati na pīḷeti, tassa dutiyampi bhadraṃ adhanassa anāgārassa bhikkhuno.

Nibbutoti puthujjanabhikkhuno dhammena uppannapiṇḍopi paccavekkhitvā paribhuñjiyamāno nibbutapiṇḍo nāma, ekantato pana khīṇāsavassa piṇḍova nibbutapiṇḍo nāma. Kiṃkāraṇā? So hi theyyaparibhogo, iṇaparibhogo , dāyajjaparibhogo, sāmiparibhogoti imesu catūsu paribhogesu sāmiparibhogavasena taṃ bhuñjati, taṇhādāsabyaṃ atīto sāmī hutvā paribhuñjati, na taṃ tappaccayā koci appamattakopi kileso uparodhati.

Muttassa raṭṭhe caratoti upaṭṭhākakulādīsu alaggamānasassa chinnavalāhakassa viya rāhumukhā pamuttassa vimalacandamaṇḍalassa viya ca yassa gāmanigamādīsu carantassa rāgasaṅgādīsu ekopi saṅgo natthi. Ekacco hi kulehi saṃsaṭṭho viharati sahasokī sahanandī, ekacco mātāpitūsupi alaggamānaso vicarati korunagaragāmavāsī daharo viya, evarūpassa puthujjanassapi bhadrameva .

Nāssa kiñcīti yo hi bahuparikkhāro hoti, so 『『mā me corā parikkhāre hariṃsū』』ti atirekāni ca cīvarādīni antonagare upaṭṭhākakule nikkhipati, atha nagaramhi ḍayhamāne 『『asukakule nāma aggi uṭṭhito』』ti sutvā socati kilamati, evarūpassa bhadraṃ nāma natthi. Yo pana, mahārāja, sakuṇavattaṃ pūreti, kāyapaṭibaddhaparikkhārova hoti, tassa tādisassa na kiñci aḍayhatha, tenassa pañcamampi bhadrameva.

Vilumpamānamhīti viluppamānamhi, ayameva vā pāṭho. Ahīrathāti yathā pabbatagahanādīhi nikkhamitvā raṭṭhaṃ vilumpamānesu coresu bahuparikkhārassa antogāme ṭhapitaṃ vilumpati harati, tathā yassa adhanassa kāyapaṭibaddhaparikkhārassa na kiñci ahīratha tassa chaṭṭhampi bhadrameva.

Ye caññe paripanthikāti ye ca aññepi tesu tesu ṭhānesu suṅkagahaṇatthāya ṭhapitā paripanthikā, tehi ca rakkhitaṃ. Pattacīvaranti corānaṃ anupakāraṃ suṅkikānaṃ asuṅkārahaṃ mattikāpattañceva katadaḷhīkammaparibhaṇḍaṃ paṃsukūlacīvarañca appagghāni kāyabandhanaparissāvanasūcivāsipattatthavikāni cāti sabbepi aṭṭha parikkhāre kāyapaṭibaddhe katvā maggappaṭipanno kenaci aviheṭhiyamāno sotthiṃ gacchati. Subbatoti lobhanīyāni hi cīvarādīni disvā corā haranti, suṅkikāpi 『『kiṃ nu kho etassa hatthe』』ti pattatthavikādīni sodhenti, subbato pana sallahukavutti tesaṃ passantānaññeva sotthiṃ gacchati, tenassa sattamampi bhadrameva.

Anapekkhova gacchatīti kāyapaṭibaddhato atirekassa vihāre paṭisāmitassa kassaci parikkhārassa abhāvā vasanaṭṭhānaṃ nivattitvāpi na oloketi. Yaṃ yaṃ disaṃ gantukāmo hoti, taṃ taṃ gacchanto anapekkhova gacchati anurādhapurā nikkhamitvā thūpārāme pabbajitānaṃ dvinnaṃ kulaputtānaṃ vuḍḍhataro viya.

Iti soṇakapaccekabuddho aṭṭha samaṇabhadrakāni kathesi. Tato uttariṃ pana satampi sahassampi aparimāṇāni samaṇabhadrakāni esa kathetuṃ samatthoyeva. Rājā pana kāmābhiratattā tassa kathaṃ pacchinditvā 『『mayhaṃ samaṇabhadrakehi attho natthī』』ti attano kāmādhimuttataṃ pakāsento āha –

20.

『『Bahūni samaṇabhadrāni, ye tvaṃ bhikkhu pasaṃsasi;

Ahañca giddho kāmesu, kathaṃ kāhāmi soṇaka.

21.

『『Piyā me mānusā kāmā, atho dibyāpi me piyā;

Atha kena nu vaṇṇena, ubho loke labhāmase』』ti.

Tattha vaṇṇenāti kāraṇena.

Atha naṃ paccekabuddho āha –

22.

『『Kāme giddhā kāmaratā, kāmesu adhimuccitā;

Narā pāpāni katvāna, upapajjanti duggatiṃ.

23.

『『Ye ca kāme pahantvāna, nikkhantā akutobhayā;

Ekodibhāvādhigatā, na te gacchanti duggatiṃ.

24.

『『Upamaṃ te karissāmi, taṃ suṇohi arindama;

Upamāya midhekacce, atthaṃ jānanti paṇḍitā.

25.

『『Gaṅgāya kuṇapaṃ disvā, vuyhamānaṃ mahaṇṇave;

Vāyaso samacintesi, appapañño acetaso.

26.

『『Yānañca vatidaṃ laddhaṃ, bhakkho cāyaṃ anappako;

Tattha rattiṃ tattha divā, tattheva nirato mano.

27.

『『Khādaṃ nāgassa maṃsāni, pivaṃ bhāgīrathodakaṃ;

Sampassaṃ vanacetyāni, na palettha vihaṅgamo.

28.

『『Tañca otaraṇī gaṅgā, pamattaṃ kuṇape rataṃ;

Samuddaṃ ajjhagāhāsi, agatī yattha pakkhinaṃ.

29.

『『So ca bhakkhaparikkhīṇo, udapatvā vihaṅgamo;

Na pacchato na purato, nuttaraṃ nopi dakkhiṇaṃ.

30.

『『Dīpaṃ so najjhagāgañchi, agatī yattha pakkhinaṃ;

So ca tattheva pāpattha, yathā dubbalako tathā.

31.

『『Tañca sāmuddikā macchā, kumbhīlā makarā susū;

Pasayhakārā khādiṃsu, phandamānaṃ vipakkhakaṃ.

32.

『『Evameva tuvaṃ rāja, ye caññe kāmabhogino;

Giddhā ce na vamissanti, kākapaññāva te vidū.

33.

『『Esā te upamā rāja, atthasandassanī katā;

Tvañca paññāyase tena, yadi kāhasi vā na vā』』ti.

Tattha pāpānīti, mahārāja, tvaṃ kāmagiddho, narā ca kāme nissāya kāyaduccaritādīni pāpāni katvā yattha supinantepi dibbā ca mānusikā ca kāmā na labbhanti, taṃ duggatiṃ upapajjantīti attho. Pahantvānāti kheḷapiṇḍaṃ viya pahāya. Akutobhayāti rāgādīsu kutoci anāgatabhayā. Ekodibhāvādhigatāti ekodibhāvaṃ ekavihārikataṃ adhigatā. Na teti te evarūpā pabbajitā duggatiṃ na gacchanti.

Upamaṃ teti, mahārāja, dibbamānusake kāme patthentassa hatthikuṇape paṭibaddhakākasadisassa tava ekaṃ upamaṃ karissāmi, taṃ suṇohīti attho. Kuṇapanti hatthikaḷevaraṃ. Mahaṇṇaveti gambhīraputhule udake . Eko kira mahāvāraṇo gaṅgātīre caranto gaṅgāyaṃ patitvā uttarituṃ asakkento tattheva mato gaṅgāya vuyhi, taṃ sandhāyetaṃ vuttaṃ. Vāyasoti ākāsena gacchanto eko kāko. Yānañca vatidanti so evaṃ cintetvā tattha nilīyitvā 『『idaṃ mayā hatthiyānaṃ laddhaṃ, ettha nilīno sukhaṃ carissāmi, ayameva ca me anappako bhakkho bhavissati, idāni mayā aññattha gantuṃ na vaṭṭatī』』ti sanniṭṭhānamakāsi. Tattha rattinti tattha rattiñca divā ca tattheva mano abhirato ahosi. Na paletthāti na uppatitvā pakkāmi.

Otaraṇīti samuddābhimukhī otaramānā. 『『Ohāriṇī』』tipi pāṭho, sā samuddābhimukhī avahāriṇīti attho. Agatī yatthāti samuddamajjhaṃ sandhāyāha. Bhakkhaparikkhīṇoti parikkhīṇabhakkho. Udapatvāti khīṇe camme ca maṃse ca aṭṭhisaṅghāto ūmivegena bhinno udake nimujji. Atha so kāko udake patiṭṭhātuṃ asakkonto uppati, evaṃ uppatitvāti attho. Agatī yattha pakkhinanti yasmiṃ samuddamajjhe pakkhīnaṃ agati, tattha so evaṃ uppatito pacchimaṃ disaṃ gantvā tattha patiṭṭhaṃ alabhitvā puratthimaṃ, tato uttaraṃ, tato dakkhiṇanti catassopi disā gantvā attano patiṭṭhānaṃ na ajjhagā nāgañchīti attho. Atha vā vāyaso evaṃ uppatitvā pacchimādīsu ekekaṃ disaṃ āgañchi, dīpaṃ pana najjhāgamāti evamettha attho daṭṭhabbo. Pāpatthāti papatito. Yathā dubbalakoti yathā dubbalako pateyya, tatheva patito. Susūti susunāmakā caṇḍamacchā. Pasayhakārāti anicchamānakaṃyeva balakkārena. Vipakkhakanti viddhastapakkhakaṃ.

Giddhā ce na vamissantīti yadi giddhā hutvā kāme na vamissanti, na chaḍḍessanti. Kākapaññāva teti kākassa samānapaññā iti te buddhādayo paṇḍitā vidū vidanti, jānantīti attho. Atthasandassanīti atthappakāsikā. Tvañca paññāyaseti tvañca paññāyissasi. Idaṃ vuttaṃ hoti – mahārāja, mayā hitakāmena tava ovādo dinno, taṃ pana tvaṃ yadi kāhasi, devaloke nibbattissasi, yadi na kāhasi, kāmapaṅke nimuggo jīvitapariyosāne niraye nibbattissasīti evaṃ tvameva tena kāraṇena vā akāraṇena vā sagge vā niraye vā paññāyissasi. Ahaṃ pana sabbabhavehi mutto appaṭisandhikoti.

Imaṃ pana ovādaṃ dentena paccekabuddhena nadī dassitā, tāya vuyhamānaṃ hatthikuṇapaṃ dassitaṃ, kuṇapakhādako kāko dassito, tassa kuṇapaṃ khāditvā pānīyapivanakālo dassito, ramaṇīyavanasaṇḍadassanakālo dassito, kuṇapassa nadiyā vuyhamānassa samuddapaveso dassito, samuddamajjhe kākassa hatthikuṇape patiṭṭhaṃ alabhitvā vināsaṃ pattakālo dassito. Tattha nadī viya anamataggo saṃsāro daṭṭhabbo, nadiyā vuyhamānaṃ hatthikuṇapaṃ viya saṃsāre pañca kāmaguṇā, kāko viya bālaputhujjano, kākassa kuṇapaṃ khāditvā pānīyapivanakālo viya puthujjanassa kāmaguṇe paribhuñjitvā somanassikakālo, kākassa kuṇape laggasseva ramaṇīyavanasaṇḍadassanaṃ viya puthujjanassa kāmaguṇesu laggasseva savanavasena aṭṭhatiṃsārammaṇadassanaṃ, kuṇape samuddaṃ paviṭṭhe kākassa patiṭṭhaṃ labhituṃ asakkontassa vināsaṃ pattakālo viya bālaputhujjanassa kāmaguṇagiddhassa pāpaparāyaṇassa kusaladhamme patiṭṭhaṃ labhituṃ asakkontassa mahāniraye mahāvināsapatti daṭṭhabbāti.

Evamassa so imāya upamāya ovādaṃ datvā idāni tameva ovādaṃ thiraṃ katvā patiṭṭhapetuṃ gāthamāha –

34.

『『Ekavācampi dvivācaṃ, bhaṇeyya anukampako;

Tatuttariṃ na bhāseyya, dāsovayyassa santike』』ti.

Tattha na bhāseyyāti vacanaṃ aggaṇhantassa hi tato uttariṃ bhāsamāno sāmikassa santike dāso viya hoti. Dāso hi sāmike kathaṃ gaṇhantepi aggaṇhantepi kathetiyeva. Tena vuttaṃ 『『tatuttariṃ na bhāseyyā』』ti.

35.

『『Idaṃ vatvāna pakkāmi, soṇako amitabuddhimā;

Vehāse antalikkhasmiṃ, anusāsitvāna khattiya』』nti. –

Ayaṃ abhisambuddhagāthā.

Tattha idaṃ vatvānāti, bhikkhave, so paccekabuddho amitāya lokuttarabuddhiyā amitabuddhimā idaṃ vatvā iddhiyā uppatitvā 『『sace pabbajissasi, taveva, no ce pabbajissasi, taveva, dinno te mayā ovādo, appamatto hohī』』ti evaṃ anusāsitvāna khattiyaṃ pakkāmi.

Bodhisattopi taṃ ākāsena gacchantaṃ yāva dassanapathā olokento ṭhatvā tasmiṃ cakkhupathe atikkante saṃvegaṃ paṭilabhitvā cintesi – 『『ayaṃ brāhmaṇo hīnajacco samāno asambhinne khattiyavaṃse jātassa mama matthake attano pādarajaṃ okiranto ākāsaṃ uppatitvā gato, mayāpi ajjeva nikkhamitvā pabbajituṃ vaṭṭatī』』ti. So rajjaṃ niyyādetvā pabbajitukāmo gāthādvayamāha –

36.

『『Ko nume rājakattāro, suddā veyyattamāgatā;

Rajjaṃ niyyādayissāmi, nāhaṃ rajjena matthiko.

37.

『『Ajjeva pabbajissāmi, ko jaññā maraṇaṃ suve;

Māhaṃ kākova dummedho, kāmānaṃ vasamanvaga』』nti.

Tattha ko numeti kuhiṃ nu ime. Rājakattāroti ye rājārahaṃ abhisiñcitvā rājānaṃ karonti. Suddā veyyattamāgatāti suddā ca ye ca aññe byattabhāvaṃ āgatā mukhamaṅgalikā. Rajjena matthikoti rajjena atthiko. Ko jaññā maraṇaṃ suveti maraṇaṃ ajja vā suve vāti idaṃ ko jānituṃ samattho.

Evaṃ rajjaṃ niyyādentassa sutvā amaccā āhaṃsu –

38.

『『Atthi te daharo putto, dīghāvu raṭṭhavaḍḍhano;

Taṃ rajje abhisiñcassu, so no rājā bhavissatī』』ti.

Tato paraṃ raññā vuttagāthamādiṃ katvā udānasambandhagāthā pāḷinayeneva veditabbā –

39.

『『Khippaṃ kumāramānetha, dīghāvuṃ raṭṭhavaḍḍhanaṃ;

Taṃ rajje abhisiñcissaṃ, so vo rājā bhavissati.

40.

『『Tato kumāramānesuṃ, dīghāvuṃ raṭṭhavaḍḍhanaṃ;

Taṃ disvā ālapī rājā, ekaputtaṃ manoramaṃ.

41.

『『Saṭṭhi gāmasahassāni, paripuṇṇāni sabbaso;

Te putta paṭipajjasu, rajjaṃ niyyādayāmi te.

42.

『『Ajjeva pabbajissāmi, ko jaññā maraṇaṃ suve;

Māhaṃ kāko va dummedho, kāmānaṃ vasamanvagaṃ.

43.

『『Saṭṭhi nāgasahassāni, sabbālaṅkārabhūsitā;

Suvaṇṇakacchā mātaṅgā, hemakappanavāsasā.

44.

『『Ārūḷhā gāmaṇīyebhi, tomaraṅkusapāṇibhi;

Te putta paṭipajjassu, rajjaṃ niyyādayāmi te.

45.

『『Ajjeva pabbajissāmi, ko jaññā maraṇaṃ suve;

Māhaṃ kākova dummedho, kāmānaṃ vasamanvagaṃ.

46.

『『Saṭṭhi assasahassāni, sabbālaṅkārabhūsitā;

Ājānīyāva jātiyā, sindhavā sīghavāhino.

47.

『『Ārūḷhā gāmaṇīyebhi, illiyācāpadhāribhi;

Te putta paṭipajjassu, rajjaṃ niyyādayāmi te.

48.

『『Ajjeva pabbajissāmi, ko jaññā maraṇaṃ suve;

Māhaṃ kākova dummedho, kāmānaṃ vasamanvagaṃ.

49.

『『Saṭṭhi rathasahassāni, sannaddhā ussitaddhajā;

Dīpā athopi veyyagghā, sabbālaṅkārabhūsitā.

50.

『『Ārūḷhā gāmaṇīyebhi, cāpahatthehi vammibhi;

Te putta paṭipajjassu, rajjaṃ niyyādayāmi te.

51.

『『Ajjeva pabbajissāmi, ko jaññā maraṇaṃ suve;

Māhaṃ kākova dummedho, kāmānaṃ vasamanvagaṃ.

52.

『『Saṭṭhi dhenusahassāni, rohaññā puṅgavūsabhā;

Tā putta paṭipajjassu, rajjaṃ niyyādayāmi te.

53.

『『Ajjeva pabbajissāmi, ko jaññā maraṇaṃ suve;

Māhaṃ kākova dummedho, kāmānaṃ vasamanvagaṃ.

54.

『『Soḷasitthisahassāni, sabbālaṅkārabhūsitā;

Vicitravatthābharaṇā, āmuttamaṇikuṇḍalā;

Tā putta paṭipajjassu, rajjaṃ niyyādayāmi te.

55.

『『Ajjeva pabbajissāmi, ko jaññā maraṇaṃ suve;

Māhaṃ kākova dummedho, kāmānaṃ vasamanvagaṃ.

56.

『『Daharasseva me tāta, mātā matāti me sutaṃ;

Tayā vinā ahaṃ tāta, jīvitumpi na ussahe.

57.

『『Yathā āraññakaṃ nāgaṃ, poto anveti pacchato;

Jessantaṃ giriduggesu, samesu visamesu ca.

58.

『『Evaṃ taṃ anugacchāmi, pattamādāya pacchato;

Subharo te bhavissāmi, na te hessāmi dubbharo.

59.

『『Yathā sāmuddikaṃ nāvaṃ, vāṇijānaṃ dhanesinaṃ;

Vohāro tattha gaṇheyya, vāṇijā byasanī siyā.

60.

『『Evamevāyaṃ puttakali, antarāyakaro mama;

Imaṃ kumāraṃ pāpetha, pāsādaṃ rativaḍḍhanaṃ.

61.

『『Tattha kambusahatthāyo, yathā sakkaṃva accharā;

Tā naṃ tattha ramessanti, tāhi ceso ramissati.

62.

『『Tato kumāraṃ pāpesuṃ, pāsādaṃ rativaḍḍhanaṃ;

Taṃ disvā avacuṃ kaññā, dīghāvuṃ raṭṭhavaḍḍhanaṃ.

63.

『『Devatānusi gandhabbo, adu sakko purindado;

Ko vā tvaṃ kassa vā putto, kathaṃ jānemu taṃ mayaṃ.

64.

『『Namhi devo na gandhabbo, nāpi sakko purindado;

Kāsirañño ahaṃ putto, dīghāvu raṭṭhavaḍḍhano;

Mamaṃ bharatha bhaddaṃ vo, ahaṃ bhattā bhavāmi vo.

65.

『『Taṃ tattha avacuṃ kaññā, dīghāvuṃ raṭṭhavaḍḍhanaṃ;

Kuhiṃ rājā anuppatto, ito rājā kuhiṃ gato.

66.

『『Paṅkaṃ rājā atikkanto, thale rājā patiṭṭhito;

Akaṇḍakaṃ agahanaṃ, paṭipanno mahāpathaṃ.

67.

『『Ahañca paṭipannosmi, maggaṃ duggatigāminaṃ;

Sakaṇṭakaṃ sagahanaṃ, yena gacchanti duggatiṃ.

68.

『『Tassa te svāgataṃ rāja, sīhasseva giribbajaṃ;

Anusāsa mahārāja, tvaṃ no sabbāsamissaro』』ti.

Tattha khippanti tena hi naṃ sīghaṃ ānetha. Ālapīti 『『saṭṭhi gāmasahassānī』』tiādīni vadanto ālapi. Sabbālaṅkārabhūsitāti te nāgā sabbehi sīsūpagādīhi alaṅkārehi bhūsitā. Hemakappanavāsasāti suvaṇṇakhacitena kappanena paṭicchannasarīrā. Gāmaṇīyebhīti hatthācariyehi. Ājānīyāvāti kāraṇākāraṇavijānanakā va. Jātiyāti sindhavajātiyā sindhuraṭṭhe sindhunadītīre jātā. Gāmaṇīyebhīti assācariyehi. Illiyā cāpadhāribhīti illiyāvudhañca cāpāvudhañca dhārentehi. Dīpā athopi veyyagghāti dīpicammabyagghacammaparivārā. Gāmaṇīyebhīti rathikehi. Vammibhīti sannaddhavammehi. Rohaññāti rattavaṇṇā. Puṅgavūsabhāti usabhasaṅkhātena jeṭṭhakapuṅgavena samannāgatā.

Daharasseva me, tātāti atha naṃ kumāro, tāta, mama daharasseva sato mātā matā iti mayā sutaṃ, sohaṃ tayā vinā jīvituṃ na sakkhissāmīti āha. Pototi taruṇapotako. Jessantanti vicarantaṃ. Sāmuddikanti samudde vicarantaṃ. Dhanesinanti dhanaṃ pariyesantānaṃ. Vohāroti vicitravohāro heṭṭhākaḍḍhanako vāḷamaccho vā udakarakkhaso vā āvaṭṭo vā. Tatthāti tasmiṃ samudde. Vāṇijā byasanī siyāti atha te vāṇijā byasanappattā bhaveyyuṃ. 『『Siyyunti』』pi pāṭho . Puttakalīti puttalāmako puttakāḷakaṇṇī. Kumāro puna kiñci vattuṃ na visahi. Atha rājā amacce āṇāpento 『『ima』』ntiādimāha. Tattha kambusahatthāyoti kambusaṃ vuccati suvaṇṇaṃ, suvaṇṇābharaṇabhūsitahatthāyoti attho. Yathāti yathā icchanti, tathā karonti.

Evaṃ vatvā mahāsatto tattheva taṃ abhisiñcāpetvā nagaraṃ pāhesi. Sayaṃ pana ekakova uyyānā nikkhamitvā himavantaṃ pavisitvā ramaṇīye bhūmibhāge paṇṇasālaṃ māpetvā isipabbajjaṃ pabbajitvā vanamūlaphalāhāro yāpesi. Mahājanopi kumāraṃ bārāṇasiṃ pavesesi. So nagaraṃ padakkhiṇaṃ katvā pāsādaṃ abhiruhi. Tamatthaṃ pakāsento satthā 『『tato』』tiādimāha. Taṃ disvā avacuṃ kaññāti taṃ mahantena parivārena sirisobhaggena āgataṃ disvā 『『asuko nāmeso』』ti ajānantiyova tā nāṭakitthiyo gantvā avocuṃ. Mamaṃ bharathāti mamaṃ icchatha. Paṅkanti rāgādikilesapaṅkaṃ. Thaleti pabbajjāya. Akaṇṭakanti rāgakaṇṭakādivirahitaṃ. Teheva gahanehi agahanaṃ. Mahāpathanti saggamokkhagāminaṃ mahāmaggaṃ paṭipanno. Yenāti yena micchāmaggena duggatiṃ gacchanti, taṃ ahaṃ paṭipannoti vadati. Tato tā cintesuṃ – 『『rājā tāva amhe pahāya pabbajito, ayampi kāmesu virattacittarūpo, sace naṃ nābhiramessāma, nikkhamitvā pabbajeyya, abhiramanākāramassa karissāmā』』ti. Atha naṃ abhinandantiyo osānagāthamāhaṃsu. Tattha giribbajanti sīhapotakānaṃ vasanaṭṭhānaṃ kañcanaguhaṃ kesarasīhassa āgataṃ viya tassa tava āgataṃ suāgataṃ. Tvaṃ noti tvaṃ sabbāsampi amhākaṃ issaro, sāmīti.

Evañca pana vatvā sabbā tūriyāni paggaṇhiṃsu, nānappakārāni naccagītāni pavattiṃsu . Yaso mahā ahosi, so yasamadamatto pitaraṃ na sari, dhammena rajjaṃ kāretvā yathākammaṃ gato. Bodhisattopi jhānābhiññā nibbattetvā āyupariyosāne brahmalokūpago ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā 『『na, bhikkhave, idāneva, pubbepi tathāgato mahābhinikkhamanaṃ nikkhantoyevā』』ti vatvā jātakaṃ samodhānesi – 『『tadā paccekabuddho parinibbāyi, putto rāhulakumāro ahosi , sesaparisā buddhaparisā, arindamarājā pana ahameva ahosi』』nti.

Soṇakajātakavaṇṇanā paṭhamā.

[530] 2. Saṃkiccajātakavaṇṇanā

Disvā nisinnaṃ rājānanti idaṃ satthā jīvakambavane viharanto ajātasattussa pitughātakammaṃ ārabbha kathesi. So hi devadattaṃ nissāya tassa vacanena pitaraṃ ghātāpetvā devadattassa saṅghabhedāvasāne bhinnaparisassa roge uppanne 『『tathāgataṃ khamāpessāmī』』ti mañcasivikāya sāvatthiṃ gacchantassa jetavanadvāre pathaviṃ paviṭṭhabhāvaṃ sutvā 『『devadatto sammāsambuddhassa paṭipakkho hutvā pathaviṃ pavisitvā avīciparāyaṇo jāto, mayāpi taṃ nissāya pitā dhammiko dhammarājā ghātito, ahampi nu kho pathaviṃ pavisissāmī』』ti bhīto rajjasiriyā cittassādaṃ na labhi, 『『thokaṃ niddāyissāmī』』ti niddaṃ upagatamattova navayojanabahalāyaṃ ayamahāpathaviyaṃ pātetvā ayasūlehi koṭṭiyamāno viya sunakhehi luñjitvā khajjamāno viya bheravaravena viravanto uṭṭhāti.

Athekadivasaṃ komudiyā cātumāsiniyā amaccagaṇaparivuto attano yasaṃ oloketvā 『『mama pitu yaso ito mahantataro, tathārūpaṃ nāma ahaṃ dhammarājānaṃ devadattaṃ nissāya ghātesi』』nti cintesi. Tassevaṃ cintentasseva kāye ḍāho uppajji, sakalasarīraṃ sedatintaṃ ahosi. Tato 『『ko nu kho me imaṃ bhayaṃ vinodetuṃ sakkhissatī』』ti cintetvā 『『ṭhapetvā dasabalaṃ añño natthī』』ti ñatvā 『『ahaṃ tathāgatassa mahāparādho, ko nu kho maṃ netvā dassessatī』』ti cintento 『『na añño koci aññatra jīvakā』』ti sallakkhetvā tassa gahetvā gamanūpāyaṃ karonto 『『ramaṇīyā vata, bho, dosinā rattī』』ti udānaṃ udānetvā 『『kaṃ nu khvajja samaṇaṃ vā brāhmaṇaṃ vā payirupāseyyāmī』』ti vatvā pūraṇasāvakādīhi pūraṇādīnaṃ guṇe kathite tesaṃ vacanaṃ anādiyitvā jīvakaṃ paṭipucchitvā tena tathāgatassa guṇaṃ kathetvā 『『taṃ devo bhagavantaṃ payirupāsatū』』ti vutto hatthiyānāni kappāpetvā jīvakambavanaṃ gantvā tathāgataṃ upasaṅkamitvā vanditvā tathāgatena katapaṭisanthāro sandiṭṭhikaṃ sāmaññaphalaṃ pucchitvā tathāgatassa madhuraṃ sāmaññaphaladhammadesanaṃ (dī. ni. 1.150 ādayo) sutvā suttapariyosāne upāsakattaṃ paṭiveditvā tathāgataṃ khamāpetvā pakkāmi. So tato paṭṭhāya dānaṃ dento sīlaṃ rakkhanto tathāgatena saddhiṃ saṃsaggaṃ katvā madhuradhammakathaṃ suṇanto kalyāṇamittasaṃsaggena pahīnabhayo vigatalomahaṃso hutvā cittassādaṃ paṭilabhitvā sukhena cattāro iriyāpathe kappesi.

Athekadivasaṃ dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ – 『『āvuso, ajātasattu pitughātakammaṃ katvā bhayappatto ahosi, rajjasiriṃ nissāya cittassādaṃ alabhanto sabbairiyāpathesu dukkhaṃ anubhoti, so dāni tathāgataṃ āgamma kalyāṇamittasaṃsaggena vigatabhayo issariyasukhaṃ anubhotī』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, idāneva, pubbepesa pitughātakammaṃ katvā maṃ nissāya sukhaṃ sayī』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatto rajjaṃ kārento brahmadattakumāraṃ nāma puttaṃ paṭilabhi. Tadā bodhisatto purohitassa gehe paṭisandhiṃ gaṇhi, jātassevassa 『『saṃkiccakumāro』』ti nāmaṃ kariṃsu. Te ubhopi rājanivesane ekatova vaḍḍhiṃsu. Aññamaññaṃ sahāyakā hutvā vayappattā takkasilaṃ gantvā sabbasippāni uggaṇhitvā paccāgamiṃsu. Atha rājā puttassa uparajjaṃ adāsi. Bodhisattopi uparājasseva santike ahosi. Athekadivasaṃ uparājā pitu uyyānakīḷaṃ gacchantassa mahantaṃ yasaṃ disvā tasmiṃ lobhaṃ uppādetvā 『『mayhaṃ pitā mama bhātikasadiso, sace etassa maraṇaṃ olokessāmi, mahallakakāle rajjaṃ labhissāmi, tadā laddhenapi rajjena ko attho, pitaraṃ māretvā rajjaṃ gaṇhissāmī』』ti cintetvā bodhisattassa tamatthaṃ ārocesi. Bodhisatto, 『『samma, pitughātakammaṃ nāma bhāriyaṃ, nirayamaggo, na sakkā etaṃ kātuṃ, mā karī』』ti paṭibāhi. So punappunampi kathetvā yāvatatiyaṃ tena paṭibāhito pādamūlikehi saddhiṃ mantesi. Tepi sampaṭicchitvā rañño māraṇūpāyaṃ vīmaṃsiṃsu. Bodhisatto taṃ pavattiṃ ñatvā 『『nāhaṃ etehi saddhiṃ ekato bhavissāmī』』ti mātāpitaro anāpucchitvāva aggadvārena nikkhamitvā himavantaṃ pavisitvā isipabbajjaṃ pabbajitvā jhānābhiññā nibbattetvā vanamūlaphalāhāro vihāsi.

Rājakumāropi tasmiṃ gate pitaraṃ mārāpetvā mahantaṃ yasaṃ anubhavi. 『『Saṃkiccakumāro kira isipabbajjaṃ pabbajito』』ti sutvā bahū kulaputtā nikkhamitvā tassa santike pabbajiṃsu. So mahatā isigaṇena parivuto tattha vasi. Sabbepi samāpattilābhinoyeva. Rājāpi pitaraṃ māretvā appamattakaṃyeva kālaṃ rajjasukhaṃ anubhavitvā tato paṭṭhāya bhīto cittassādaṃ alabhanto niraye kammakaraṇappatto viya ahosi. So bodhisattaṃ anussaritvā 『『sahāyo me 『pitughātakammaṃ bhāriyaṃ, mā karī』ti paṭisedhetvā maṃ attano kathaṃ gāhāpetuṃ asakkonto attānaṃ niddosaṃ katvā palāyi. Sace so idha abhavissa , na me pitughātakammaṃ kātuṃ adassa, idampi me bhayaṃ hareyya, kahaṃ nu kho so etarahi viharati. Sace tassa vasanaṭṭhānaṃ jāneyyaṃ, pakkosāpeyyaṃ, ko nu kho me tassa vasanaṭṭhānaṃ āroceyyā』』ti cintesi. So tato paṭṭhāya antepure ca rājasabhāyañca bodhisattasseva vaṇṇaṃ bhāsati.

Evaṃ addhāne gate bodhisatto 『『rājā maṃ sarati, mayā tattha gantvā tassa dhammaṃ desetvā taṃ nibbhayaṃ katvā āgantuṃ vaṭṭatī』』ti paṇṇāsa vassāni himavante vasitvā pañcasatatāpasaparivuto ākāsenāgantvā dāyapasse nāma uyyāne otaritvā isigaṇaparivuto silāpaṭṭe nisīdi. Uyyānapālo taṃ disvā 『『bhante, gaṇasatthā konāmo』』ti pucchitvā 『『saṃkiccapaṇḍito nāmā』』ti ca sutvā sayampi sañjānitvā 『『bhante, yāvāhaṃ rājānaṃ ānemi, tāva idheva hotha, amhākaṃ rājā tumhe daṭṭhukāmo』』ti vatvā vegena rājakulaṃ gantvā tassa āgatabhāvaṃ rañño ārocesi. Rājā tassa santikaṃ gantvā kattabbayuttakaṃ upahāraṃ katvā pañhaṃ pucchi. Tamatthaṃ pakāsento satthā āha –

69.

『『Disvā nisinnaṃ rājānaṃ, brahmadattaṃ rathesabhaṃ;

Athassa paṭivedesi, yassāsi anukampako.

70.

『『Saṃkiccāyaṃ anuppatto, isīnaṃ sādhusammato;

Taramānarūpo niyyāhi, khippaṃ passa mahesinaṃ.

71.

『『Tato ca rājā taramāno, yuttamāruyha sandanaṃ;

Mittāmaccaparibyūḷho, agamāsi rathesabho.

72.

『『Nikkhippa pañca kakudhāni, kāsīnaṃ raṭṭhavaḍḍhano;

Vālabījanimuṇhīsaṃ, khaggaṃ chattañcupāhanaṃ.

73.

『『Oruyha rājā yānamhā, ṭhapayitvā paṭicchadaṃ;

Āsīnaṃ dāyapassasmiṃ, saṃkiccamupasaṅkami.

74.

『『Upasaṅkamitvā so rājā, sammodi isinā saha;

Taṃ kathaṃ vītisāretvā, ekamantaṃ upāvisi.

75.

『『Ekamantaṃ nisinnova, atha kālaṃ amaññatha;

Tato pāpāni kammāni, pucchituṃ paṭipajjatha.

76.

『『Isiṃ pucchāma saṃkiccaṃ, isīnaṃ sādhusammataṃ;

Āsīnaṃ dāyapassasmiṃ, isisaṅghapurakkhataṃ.

77.

『『Kaṃ gatiṃ pecca gacchanti, narā dhammāticārino;

Aticiṇṇo mayā dhammo, taṃ me akkhāhi pucchito』』ti.

Tattha disvāti, bhikkhave, so uyyānapālo rājānaṃ rājasabhāyaṃ nisinnaṃ disvā athassa paṭivedesi, 『『yassāsī』』ti vadanto ārocesīti attho. Yassāsīti, mahārāja, yassa tvaṃ anukampako muducitto ahosi, yassa abhiṇhaṃ vaṇṇaṃ payirudāhāsi, so ayaṃ saṃkicco isīnaṃ antare sādhu laddhakoti sammato anuppatto tava uyyāne silāpaṭṭe isigaṇaparivuto kañcanapaṭimā viya nisinno. Taramānarūpoti, mahārāja, pabbajitā nāma kule vā gaṇe vā alaggā tumhākaṃ gacchantānaññeva pakkameyyuṃ, tasmā taramānarūpo khippaṃ niyyāhi, mahantānaṃ sīlādiguṇānaṃ esitattā passa mahesinaṃ.

Tatoti, bhikkhave, so rājā tassa vacanaṃ sutvā tato tassa vacanato anantarameva. Nikkhippāti nikkhipitvā tassa kira uyyānadvāraṃ patvāva etadahosi – 『『pabbajitā nāma garuṭṭhāniyā, saṃkiccatāpasassa santikaṃ uddhatavesena gantuṃ ayutta』』nti. So maṇicittasuvaṇṇadaṇḍaṃ vālabījaniṃ, kañcanamayaṃ uṇhīsapaṭṭaṃ, suparikkhittaṃ maṅgalakhaggaṃ, setacchattaṃ , sovaṇṇapādukāti imāni pañca rājakakudhabhaṇḍāni apanesi. Tena vuttaṃ 『『nikkhippā』』ti. Paṭicchadanti tameva rājakakudhabhaṇḍaṃ ṭhapayitvā bhaṇḍāgārikassa hatthe datvā. Dāyapassasminti evaṃnāmake uyyāne. Atha kālaṃ amaññathāti atha so idāni me pañhaṃ pucchituṃ kāloti jāni. Pāḷiyaṃ pana 『『yathākāla』』nti āgataṃ, tassa kālānurūpena pañhapucchanaṃ amaññathāti attho. Paṭipajjathāti paṭipajji. Peccāti paṭigantvā, paralokassa vā nāmetaṃ, tasmā paraloketi attho. Mayāti, bhante, mayā sucaritadhammo aticiṇṇo pitughātakammaṃ kataṃ, taṃ me akkhāhi, kaṃ gatiṃ pitughātakā gacchanti, katarasmiṃ niraye paccantīti pucchati.

Taṃ sutvā bodhisatto 『『tena hi, mahārāja, suṇohī』』ti vatvā ovādaṃ tāva adāsi. Satthā tamatthaṃ pakāsento āha –

78.

『『Isī avaca saṃkicco, kāsīnaṃ raṭṭhavaḍḍhanaṃ;

Āsīnaṃ dāyapassasmiṃ, mahārāja suṇohi me.

79.

『『Uppathena vajantassa, yo maggamanusāsati;

Tassa ce vacanaṃ kayirā, nāssa maggeyya kaṇṭako.

80.

『『Adhammaṃ paṭipannassa, yo dhammamanusāsati;

Tassa ce vacanaṃ kayirā, na so gaccheyya duggati』』nti.

Tattha uppathenāti corehi pariyuṭṭhitamaggena. Maggamanusāsatīti khemamaggaṃ akkhāti. Nāssa maggeyya kaṇṭakoti tassa ovādakarassa purisassa mukhaṃ corakaṇṭako na passeyya. Yo dhammanti yo sucaritadhammaṃ. Na soti so puriso nirayādibhedaṃ duggatiṃ na gaccheyya. Uppathasadiso hi, mahārāja, adhammo, khemamaggasadiso sucaritadhammo, tvaṃ pana pubbe 『『pitaraṃ ghātetvā rājā homī』』ti mayhaṃ kathetvā mayā paṭibāhito mama vacanaṃ akatvā pitaraṃ ghātetvā idāni socasi, paṇḍitānaṃ ovādaṃ akaronto nāma coramaggapaṭipanno viya mahābyasanaṃ pāpuṇātīti.

Evamassa ovādaṃ datvā upari dhammaṃ desento āha –

81.

『『Dhammo patho mahārāja, adhammo pana uppatho;

Adhammo nirayaṃ neti, dhammo pāpeti suggatiṃ.

82.

『『Adhammacārino rāja, narā visamajīvino;

Yaṃ gatiṃ pecca gacchanti, niraye te suṇohi me.

83.

『『Sañjīvo kāḷasutto ca, saṅghāto dve ca roruvā;

Athāparo mahāvīci, tāpano ca patāpano.

84.

『『Iccete aṭṭha nirayā, akkhātā duratikkamā;

Ākiṇṇā luddakammehi, paccekā soḷasussadā.

85.

『『Kadariyatāpanā ghorā, accimanto mahabbhayā;

Lomahaṃsanarūpā ca, bhesmā paṭibhayā dukhā.

86.

『『Catukkaṇṇā catudvārā, vibhattā bhāgaso mitā;

Ayopākārapariyantā, ayasā paṭikujjitā.

87.

『『Tesaṃ ayomayā bhūmi, jalitā tejasā yutā;

Samantā yojanasataṃ, phuṭā tiṭṭhanti sabbadā.

88.

『『Ete patanti niraye, uddhaṃpādā avaṃsirā;

Isīnaṃ ativattāro, saññatānaṃ tapassinaṃ.

89.

『『Te bhūnahuno paccanti, macchā bilakatā yathā;

Saṃvacchare asaṅkheyye, narā kibbisakārino.

90.

『『Ḍayhamānena gattena, niccaṃ santarabāhiraṃ;

Nirayā nādhigacchanti, dvāraṃ nikkhamanesino.

91.

『『Puratthimena dhāvanti, tato dhāvanti pacchato;

Uttarenapi dhāvanti, tato dhāvanti dakkhiṇaṃ;

Yaṃ yañhi dvāraṃ gacchanti, taṃ tadeva pidhīyare.

92.

『『Bahūni vassasahassāni, janā nirayagāmino;

Bāhā paggayha kandanti, patvā dukkhaṃ anappakaṃ.

93.

『『Āsīvisaṃva kupitaṃ, tejassiṃ duratikkamaṃ;

Na sādhurūpe āsīde, saññatānaṃ tapassinaṃ.

94.

『『Atikāyo mahissāso, ajjuno kekakādhipo;

Sahassabāhu ucchinno, isimāsajja gotamaṃ.

95.

『『Arajaṃ rajasā vacchaṃ, kisaṃ avakiriya daṇḍakī;

Tālova mūlato chinno, sa rājā vibhavaṅgato.

96.

『『Upahacca manaṃ majjho, mātaṅgasmiṃ yasassine;

Sapārisajjo ucchinno, majjhāraññaṃ tadā ahu.

97.

『『Kaṇhadīpāyanāsajja, isiṃ andhakaveṇḍayo;

Aññoññaṃ musalā hantvā, sampattā yamasādhanaṃ.

98.

『『Athāyaṃ isinā satto, antalikkhacaro pure;

Pāvekkhi pathaviṃ cecco, hīnatto pattapariyāyaṃ.

99.

『『Tasmā hi chandāgamanaṃ, nappasaṃsanti paṇḍitā;

Aduṭṭhacitto bhāseyya, giraṃ saccūpasaṃhitaṃ.

100.

『『Manasā ce paduṭṭhena, yo naro pekkhate muniṃ;

Vijjācaraṇasampannaṃ, gantā so nirayaṃ adho.

101.

『『Ye vuḍḍhe paribhāsanti, pharusūpakkamā janā;

Anapaccā adāyādā, tālavatthu bhavanti te.

102.

『『Yo ca pabbajitaṃ hanti, katakiccaṃ mahesinaṃ;

Sa kāḷasutte niraye, cirarattāya paccati.

103.

『『Yo ca rājā adhammaṭṭho, raṭṭhaviddhaṃsano mago;

Tāpayitvā janapadaṃ, tāpane pecca paccati.

104.

『『So ca vassasahassāni, sataṃ dibbāni paccati;

Accisaṅghapareto so, dukkhaṃ vedeti vedanaṃ.

105.

『『Tassa aggisikhā kāyā, niccharanti pabhassarā;

Tejobhakkhassa gattāni, lomehi ca nakhehi ca.

106.

『『Ḍayhamānena gattena, niccaṃ santarabāhiraṃ;

Dukkhābhitunno nadati, nāgo tuttaṭṭito yathā.

107.

『『Yo lobhā pitaraṃ hanti, dosā vā purisādhamo;

Sa kāḷasutte niraye, cirarattāya paccati.

108.

『『Sa tādiso paccati lohakumbhiyaṃ, pakkañca sattīhi hananti nittacaṃ;

Andhaṃ karitvā muttakarīsabhakkhaṃ, khāre nimujjanti tathāvidhaṃ naraṃ.

109.

『『Tattaṃ pakkuthitamayoguḷañca, dīghe ca phāle cirarattatāpite;

Vikkhambhamādāya vibandharajjubhi, vivaṭe mukhe sampavisanti rakkhasā.

110.

『『Sāmā ca soṇā sabalā ca gijjhā, kākolasaṅghā ca dijā ayomukhā;

Saṅgamma khādanti vipphandamānaṃ, jivhaṃ vibhajja vighāsaṃ salohitaṃ.

111.

『『Taṃ daḍḍhatālaṃ paribhinnagattaṃ, nippothayantā anuvicaranti rakkhasā;

Ratī hi tesaṃ dukhino panītare, etādisasmiṃ niraye vasanti;

Ye keci loke idha pettighātino.

112.

『『Putto ca mātaraṃ hantvā, ito gantvā yamakkhayaṃ;

Bhusamāpajjate dukkhaṃ, attakammaphalūpago.

113.

『『Amanussā atibalā, hantāraṃ janayantiyā;

Ayomayehi vālehi, pīḷayanti punappunaṃ.

114.

『『Tamassavaṃ sakā gattā, rudhiraṃ attasambhavaṃ;

Tambalohavilīnaṃva, tattaṃ pāyenti mattighaṃ.

115.

『『Jigucchaṃ kuṇapaṃ pūtiṃ, duggandhaṃ gūthakaddamaṃ;

Pubbalohitasaṅkāsaṃ, rahadamogayha tiṭṭhati.

116.

『『Tamenaṃ kimayo tattha, atikāyā ayomukhā;

Chaviṃ bhetvāna khādanti, saṃgiddhā maṃsalohite.

117.

『『So ca taṃ nirayaṃ patto, nimuggo sataporisaṃ;

Pūtikaṃ kuṇapaṃ vāti, samantā satayojanaṃ.

118.

『『Cakkhumāpi hi cakkhūhi, tena gandhena jīyati;

Etādisaṃ brahmadatta, mātugho labhate dukhaṃ.

119.

『『Khuradhāramanukkamma, tikkhaṃ durabhisambhavaṃ;

Patanti gabbhapātiyo, duggaṃ vetaraṇiṃ nadiṃ.

120.

『『Ayomayā simbaliyo, soḷasaṅgulakaṇṭakā;

Ubhato abhilambanti, duggaṃ vetaraṇiṃ nadiṃ.

121.

『『Te accimanto tiṭṭhanti, aggikkhandhāva ārakā;

Ādittā jātavedena, uddhaṃ yojanamuggatā.

122.

『『Ete vajanti niraye, tatte tikhiṇakaṇṭake;

Nāriyo ca aticārā, narā ca paradāragū.

123.

『『Te patanti adhokkhandhā, vivattā vihatā puthū;

Sayanti vinividdhaṅgā, dīghaṃ jagganti sabbadā.

124.

『『Tato ratyā vivasāne, mahatiṃ pabbatūpamaṃ;

Lohakumbhiṃ pavajjanti, tattaṃ aggisamūdakaṃ.

125.

『『Evaṃ divā ca ratto ca, dussīlā mohapārutā;

Anubhonti sakaṃ kammaṃ, pubbe dukkaṭamattano.

126.

『『Yā ca bhariyā dhanakkītā, sāmikaṃ atimaññati;

Sassuṃ vā sasuraṃ vāpi, jeṭṭhaṃ vāpi nanandaraṃ.

127.

『『Tassā vaṅkena jivhaggaṃ, nibbahanti sabandhanaṃ;

Sa byāmamattaṃ kiminaṃ, jivhaṃ passati attani;

Viññāpetuṃ na sakkoti, tāpane pecca paccati.

128.

『『Orabbhikā sūkarikā, macchikā migabandhakā;

Corā goghātakā luddā, avaṇṇe vaṇṇakārakā.

129.

『『Sattīhi lohakūṭehi, nettiṃsehi usūhi ca;

Haññamānā khāranadiṃ, papatanti avaṃsirā.

130.

『『Sāyaṃ pāto kūṭakārī, ayokūṭehi haññati;

Tato vantaṃ durattānaṃ, paresaṃ bhuñjare sadā.

131.

『『Dhaṅkā bheraṇḍakā gijjhā, kākolā ca ayomukhā;

Vipphandamānaṃ khādanti, naraṃ kibbisakārakaṃ.

132.

『『Ye migena migaṃ hanti, pakkhiṃ vā pana pakkhinā;

Asanto rajasā channā, gantā te nirayussada』』nti.

Tattha dhammo pathoti dasakusalakammapathadhammo khemo appaṭibhayo sugatimaggo. Visamajīvinoti adhammena kappitajīvikā. Niraye teti te etesaṃ nibbattaniraye kathemi. Suṇohi meti mahāsatto raññā pitughātakānaṃ nibbattanirayaṃ pucchitopi pathamaṃ taṃ adassetvā aṭṭha mahāniraye soḷasa ca ussadaniraye dassetuṃ evamāha. Kiṃkāraṇā? Paṭhamañhi tasmiṃ dassiyamāne rājā phalitena hadayena tattheva mareyya, imesu pana nirayesu paccamānasatte disvā diṭṭhānugatiko hutvā 『『ahaṃ viya aññepi bahū pāpakammino atthi, ahaṃ etesaṃ antare paccissāmī』』ti sañjātupatthambho arogo bhavissatīti te pana niraye dassento mahāsatto paṭhamaṃ iddhibalena pathaviṃ dvidhā katvā pacchā dassesi.

Tesaṃ vacanattho – nirayapālehi pajjalitāni nānāvudhāni gahetvā khaṇḍākhaṇḍikaṃ chinnā hīraṃ hīraṃ katā nerayikasattā punappunaṃ sañjīvanti etthāti sañjīvo. Nirayapālā punappunaṃ nadantā vaggantā pajjalitāni nānāvudhāni gahetvā jalitāya lohapathaviyaṃ nerayike satte aparāparaṃ anubandhitvā paharitvā jalitapathaviyaṃ patite jalitakāḷasuttaṃ pātetvā jalitapharasuṃ gahetvā sayaṃ unnadantā mahantena aṭṭassarena viravante aṭṭhaṃse soḷasaṃse karontā ettha tacchantīti kāḷasutto. Mahantā jalitaayapabbatā ghātenti etthāti saṅghāto. Tattha kira satte navayojanāya jalitāya ayapathaviyā yāva kaṭito pavesetvā niccale karonti. Atha puratthimato jalito ayapabbato samuṭṭhāya asani viya viravanto āgantvā te satte saṇhakaraṇiyaṃ tile pisanto viya gantvā pacchimadisāya tiṭṭhati, pacchimadisato samuṭṭhitopi tatheva gantvā puratthimadisāya tiṭṭhati. Dve pana ekato samāgantvā ucchuyante ucchukhaṇḍāni viya pīḷenti. Evaṃ tattha bahūni vassasatasahassāni dukkhaṃ anubhonti.

Dve ca roruvāti jālaroruvo, dhūmaroruvo cāti dve. Tattha jālaroruvo kappena saṇṭhitāhi rattalohajālāhi puṇṇo, dhūmaroruvo khāradhūmena puṇṇo. Tesu jālaroruve paccantānaṃ navahi vaṇṇamukhehi jālā pavisitvā sarīraṃ dahanti, dhūmaroruve paccantānaṃ navahi vaṇamukhehi khāradhūmo pavisitvā piṭṭhaṃ viya sarīraṃ sedeti. Ubhayatthapi paccantā sattā mahāviravaṃ viravantīti dvepi 『『roruvā』』ti vuttā. Jālānaṃ vā paccanasattānaṃ vā tesaṃ dukkhassa vā vīci antaraṃ natthi etthāti avīci, mahanto avīci mahāvīci. Tattha hi puratthimādīhi bhittīhi jālā uṭṭhahitvā pacchimādīsu paṭihaññati, tā ca bhittiyo vinivijjhitvā purato yojanasataṃ gaṇhāti. Heṭṭhā uṭṭhitā jālā upari paṭihaññati, upari uṭṭhitā heṭṭhā paṭihaññati. Evaṃ tāvettha jālānaṃ vīci nāma natthi. Tassa pana anto yojanasataṃ ṭhānaṃ khīravallipiṭṭhassa pūritanāḷi viya sattehi nirantaraṃ pūritaṃ catūhi iriyāpathehi paccantānaṃ sattānaṃ pamāṇaṃ natthi, na ca aññamaññaṃ byābādhenti, sakaṭṭhāneyeva paccanti. Evamettha sattānaṃ vīci nāma natthi. Yathā pana jivhagge cha madhubindūni sattamassa tambalohabinduno anudahanabalavatāya abbohārikāni honti, tathā tattha anudahanabalavatāya sesā cha akusalavipākupekkhā abbohārikā honti, dukkhameva nirantaraṃ paññāyati. Evamettha dukkhassa vīci nāma natthi. Svāyaṃ saha bhittīhi vikkhambhato aṭṭhārasādhikatiyojanasato, āvaṭṭato pana catupaṇṇāsādhikanavayojanasato, saha ussadehi dasa yojanasahassāni. Evamassa mahantatā veditabbā.

Niccale satte tapatīti tāpano. Ativiya tāpetīti patāpano. Tattha tāpanasmiṃ tāva satte tālakkhandhappamāṇe jalitaayasūle nisīdāpenti. Tato heṭṭhā pathavī jalati, sūlāni jalanti, sattā jalanti. Evaṃ so nirayo niccale satte tapati. Itarasmiṃ pana nibbattasatte jalantehi āvudhehi paharitvā jalitaṃ ayapabbataṃ āropenti. Tesaṃ pabbatamatthake ṭhitakāle kammapaccayo vāto paharati. Te tattha saṇṭhātuṃ asakkontā uddhaṃpādā adhosirā patanti. Atha heṭṭhā ayapathavito jalitāni ayasūlāni uṭṭhahanti. Te tāni matthakeneva paharitvā tesu vinividdhasarīrā jalantā paccanti. Evamesa ativiya tāpetīti.

Bodhisatto pana ete niraye dassento paṭhamaṃ sañjīvaṃ dassetvā tattha paccante nerayikasatte disvā mahājanassa mahābhaye uppanne taṃ antaradhāpetvā puna pathaviṃ dvidhā katvā kāḷasuttaṃ dassesi, tatthapi paccamāne satte disvā mahājanassa mahābhaye uppanne tampi antaradhāpesīti evaṃ paṭipāṭiyā dassesi. Tato rājānaṃ āmantetvā, 『『mahārāja, tayā imesu aṭṭhasu mahānirayesu paccamāne satte disvā appamādaṃ kātuṃ vaṭṭatī』』ti vatvā puna tesaññeva mahānirayānaṃ kiccaṃ kathetuṃ 『『iccete』』tiādimāha. Tattha akkhātāti mayā ca tuyhaṃ kathitā, porāṇakehi ca kathitāyeva. Ākiṇṇāti paripuṇṇā. Paccekā soḷasussadāti etesaṃ nirayānaṃ ekekassa catūsu dvāresu ekekasmiṃ cattāro cattāro katvā soḷasa soḷasa ussadanirayāti sabbepi sataṃ aṭṭhavīsati ca ussadanirayā aṭṭha ca mahānirayāti chattiṃsanirayasataṃ. Kadariyatāpanāti sabbete kadariyānaṃ tāpanā. Balavadukkhatāya ghorā. Kammanibbattānaṃ accīnaṃ atthitāya accimanto. Bhayassa mahantatāya mahabbhayā. Diṭṭhamattā vā sutamattā vā lomāni haṃsantīti lomahaṃsanarūpā ca. Bhīsanatāya bhesmā. Bhayajananatāya paṭibhayā. Sukhābhāvena dukhā. Catukkaṇṇāti sabbepi caturassamañjūsasadisā. Vibhattāti catudvāravasena vibhattā. Bhāgaso mitāti dvāravīthīnaṃ vasena koṭṭhāse ṭhapetvā mitā. Ayasā paṭikujjitāti sabbepi navayojanikena ayakapālena paṭicchannā. Phuṭā tiṭṭhantīti sabbepi ettakaṃ ṭhānaṃ anupharitvā tiṭṭhanti.

Uddhaṃpādā avaṃsirāti evaṃ tesu tesu nirayesu samparivattitvā punappunaṃ patamāne sandhāyāha. Ativattāroti pharusavācāhi atikkamitvā vattāro. Mahānirayesu kira yebhuyyena dhammikasamaṇabrāhmaṇesu katāparādhāva paccanti, tasmā evamāha. Te bhūnahunoti te isīnaṃ ativattāro attano vuḍḍhiyā hatattā bhūnahuno koṭṭhāsakatā macchā viya paccanti. Asaṅkheyyeti gaṇetuṃ asakkuṇeyye. Kibbisakārinoti dāruṇakammakārino. Nikkhamanesinoti nirayā nikkhamanaṃ esantāpi gavesantāpi nikkhamanadvāraṃ nādhigacchanti. Puratthimenāti yadā taṃ dvāraṃ apārutaṃ hoti, atha tadabhimukhā dhāvanti, tesaṃ tattha chaviādīni jhāyanti. Dvārasamīpaṃ pattānañca tesaṃ taṃ pidhīyati, pacchimadvāraṃ apārutaṃ viya khāyati. Esa nayo sabbattha. Na sādhurūpeti vuttappakāraṃ sappaṃ viya sādhurūpe isayo na āsīde, na pharusavacanena kāyakammena vā ghaṭṭento upagaccheyya. Kiṃkāraṇā? Saññatānaṃ tapassīnaṃ āsāditattā aṭṭhasu mahānirayesu mahādukkhassa anubhavitabbattā.

Idāni ye rājāno tathārūpe āsādetvā taṃ dukkhaṃ pattā, te dassetuṃ 『『atikāyo』』tiādimāha. Tattha atikāyoti balasampanno mahākāyo. Mahissāsoti mahādhanuggaho. Kekakādhipoti kekakaraṭṭhādhipati. Sahassabāhūti pañcahi dhanuggahasatehi bāhusahassena āropetabbaṃ dhanuṃ āropanasamatthatāya sahassabāhu. Vibhavaṅgatoti vināsaṃ patto. Vatthūni pana sarabhaṅgajātake (jā. 2.17.50 ādayo) vitthāritāni. Upahacca mananti attano cittaṃ padūsetvā. Mātaṅgasminti mātaṅgapaṇḍite. Vatthu mātaṅgajātake (jā. 1.15.1 ādayo) vaṇṇitaṃ. Kaṇhadīpāyanāsajjāti kaṇhadīpāyanaṃ āsajja. Yamasādhananti nirayapālakarañño āṇāpavattaṭṭhānaṃ. Vatthu ghaṭapaṇḍitajātake (jā. 1.10.165 ādayo) vitthāritaṃ . Isināti kapilatāpasena. Pāvekkhīti paviṭṭho. Ceccoti cetiyarājā. Hīnattoti parihīnattabhāvo antarahitaiddhi. Pattapariyāyanti pariyāyaṃ maraṇakālaṃ patvā. Vatthu cetiyajātake (jā. 1.8.45 ādayo) kathitaṃ.

Tasmāhīti yasmā cittavasiko hutvā isīsu aparajjhitvā aṭṭhasu mahānirayesu paccati, tasmā hi. Chandāgamananti chandādicatubbidhampi agatigamanaṃ. Paduṭṭhenāti kuddhena. Gantā so nirayaṃ adhoti so tena adhogamaniyena kammena adhonirayameva gacchati. Pāḷiyaṃ pana 『『nirayussada』』nti likhitaṃ, tassa ussadanirayaṃ gacchatīti attho. Vuḍḍheti vayovuḍḍhe ca guṇavuḍḍhe ca. Anapaccāti bhavantarepi apaccaṃ vā dāyādaṃ vā na labhantīti attho. Tālavatthūti diṭṭhadhammepi chinnamūlatālo viya mahāvināsaṃ patvā niraye nibbattanti. Yo ca pabbajitaṃ hantīti yo bālajano samaṇaṃ hanati. Cirarattāyāti ciraṃ kālaṃ.

Evaṃ mahāsatto isiviheṭhakānaṃ paccananiraye dassetvā upari adhammikarājūnaṃ paccananiraye dassento 『『yo cā』』tiādimāha. Tattha raṭṭhaviddhaṃsanoti chandādivasena gantvā raṭṭhassa viddhaṃsano. Accisaṅghaparetoti accisamūhaparikkhitto. Tejobhakkhassāti aggimeva khādantassa. Gattānīti tigāvute sarīre sabbaṅgapaccaṅgāni. Lomehi ca nakhehi cāti etehi saddhiṃ sabbāni ekajālāni honti. Tuttaṭṭītoti āneñjakāraṇaṃ kāriyamāno tuttehi viddho nāgo yathā nadati.

Evaṃ mahāsatto adhammikarājūnaṃ paccananiraye dassetvā idāni pitughātakādīnaṃ paccananiraye dassetuṃ 『『yo lobhā』』tiādimāha. Tattha lobhāti yasadhanalobhena. Dosā vāti duṭṭhacittatāya vā. Nittacanti lohakumbhiyaṃ bahūni vasasahassāni pakkaṃ nīharitvā tigāvutamassa sarīraṃ nittacaṃ katvā jalitāya lohapathaviyaṃ pātetvā tiṇhehi ayasūlehi koṭṭetvā cuṇavicuṇṇaṃ karonti. Andhaṃ karitvāti, mahārāja, taṃ pitughātakaṃ nirayapālā jalitalohapathaviyaṃ uttānaṃ pātetvā jalitehi ayasūlehi akkhīni bhinditvā andhaṃ karitvā mukhe uṇhaṃ muttakarīsaṃ pakkhipitvā palālapīṭhaṃ viya naṃ parivattetvā kappena saṇṭhite khāre lohaudake nimujjāpenti. Tattaṃ pakkuthitamayoguḷañcāti puna pakkuthitaṃ gūthakalalañceva jalitaayoguḷañca khādāpenti. So pana taṃ āhariyamānaṃ disvā mukhaṃ pidheti. Athassa dīghe ciratāpite jalamāne phāle ādāya mukhaṃ vikkhambhetvā vivaritvā rajjubaddhaṃ ayabalisaṃ khipitvā jivhaṃ nīharitvā tasmiṃ vivaṭe mukhe taṃ ayoguḷaṃ sampavisanti pakkhipanti. Rakkhasāti nirayapālā.

Sāmā cāti, mahārāja, tassa pitughātakassa jivhaṃ balisena nikkaḍḍhitvā ayasaṅkūhi pathaviyaṃ nīhataṃ jivhaṃ sāmā soṇā sabalavaṇṇā sunakhā ca lohatuṇḍā gijjhā ca kākolasaṅghā ca aññe ca nānappakārā sakuṇā samāgantvā āvudhehi chindantā viya vibhajja kākapadākārena koṭṭhāse katvā vipphandamānaṃ salohitaṃ vighāsaṃ khādantā viya satte bhakkhayantīti attho. Taṃ daḍḍhatālanti taṃ pitughātakaṃ jhāyamānatālaṃ viya jalitasarīraṃ. Paribhinnagattanti tattha tattha paribhinnagattaṃ. Nippothayantāti jalitehi ayamuggarehi paharantā. Ratī hi tesanti tesaṃ nirayapālānaṃ sā rati kīḷā hoti. Dukhino panītareti itare pana nerayikasattā dukkhitā honti. Pettighātinoti pitughātakā. Iti imaṃ pitughātakānaṃ paccananirayaṃ disvā rājā bhītatasito ahosi.

Atha naṃ mahāsatto samassāsetvā mātughātakānaṃ paccananirayaṃ dassesi. Yamakkhayanti yamanivesanaṃ, nirayanti attho. Attakammaphalūpagoti attano kammaphalena upagato. Amanussāti nirayapālā. Hantāraṃ janayantiyāti mātughātakaṃ. Vālehīti ayamakacivālehi veṭhetvā ayayantena pīḷayanti. Tanti taṃ mātughātakaṃ. Pāyentīti tassa pīḷiyamānassa ruhiraṃ gaḷitvā ayakapallaṃ pūreti. Atha naṃ yantato nīharanti, tāvadevassa sarīraṃ pākatikaṃ hoti. Taṃ pathaviyaṃ uttānaṃ nipajjāpetvā vilīnaṃ tambalohaṃ viya pakkuthitaṃ lohitaṃ pāyenti. Ogayha tiṭṭhatīti taṃ bahūni vassasahassāni ayayantehi pīḷetvā jegucche duggandhe paṭikūle mahante gūthakalalaāvāṭe khipanti, so taṃ rahadaṃ ogayha ogāhitvā tiṭṭhati. Atikāyāti ekadoṇikanāvappamāṇasarīrā. Ayomukhāti ayasūcimukhā. Chaviṃ bhetvānāti chavimādiṃ katvā yāva aṭṭhimpi bhetvā aṭṭhimiñjampi khādanti. Saṃgiddhāti gadhitā mucchitā. Na kevalañca khādanteva, adhomaggādīhi pana pavisitvā mukhādīhi nikkhamanti, vāmapassādīhi pavisitvā dakkhiṇapassādīhi nikkhamanti, sakalampi sarīraṃ chiddāvachiddaṃ karonti, so tattha atidukkhapareto viravanto paccati. So cāti so mātughātako ca taṃ sataporisaṃ nirayaṃ patto sasīsako nimuggova hoti, tañca kuṇapaṃ samantā yojanasataṃ pūtikaṃ hutvā vāyati. Mātughoti mātughātako.

Evaṃ mahāsatto mātughātakānaṃ paccananirayaṃ dassetvā puna gabbhapātakānaṃ paccananirayaṃ dassento gāthamāha. Khuradhāramanukkammāti khuradhāranirayaṃ atikkamitvā. Tattha kira nirayapālā mahantamahante khure upari dhāre katvā santharanti, tato yāhi gabbhapātanakharabhesajjāni pivitvā gabbhā pātitā, tā gabbhapātiniyo itthiyo jalitehi āvudhehi pothentā anubandhanti, tā tikhiṇakhuradhārāsu khaṇḍākhaṇḍikā hutvā punappunaṃ uṭṭhāya taṃ durabhisambhavaṃ khuradhāranirayaṃ akkamantiyo atikkamitvā nirayapālehi anubaddhā duggaṃ duratikkamaṃ visamaṃ vetaraṇiṃ nadiṃ patanti. Tattha kammakāraṇaṃ nimijātake (jā. 2.22.421 ādayo) āvi bhavissati.

Evaṃ gabbhapātinīnaṃ nirayaṃ dassetvā mahāsatto yattha paradārikā ca aticāriniyo ca patantā paccanti, taṃ kaṇṭakasimbalinirayaṃ dassento 『『ayomayā』』tiādimāha. Tattha ubhato abhilambantīti vetaraṇiyā ubhosu tīresu tāsaṃ simbalīnaṃ sākhā olambanti. Te accimantoti te pajjalitasarīrā sattā accimanto hutvā tiṭṭhanti. Yojananti tigāvutaṃ tesaṃ sarīraṃ, tato uṭṭhitajālāya pana saddhiṃ yojanaubbedhā honti. Ete vajantīti te paradārikā sattā nānāvidhehi āvudhehi koṭṭiyamānā ete simbaliniraye abhiruhanti. Te patantīti te bahūni vassasahassāni rukkhaviṭapesu laggā jhāyitvā puna nirayapālehi āvudhehi vihatā vivattā hutvā parivattitvā adhosīsakā patanti. Puthūti bahū. Vinividdhaṅgāti tesaṃ tato patanakāle heṭṭhā ayapathavito sūlāni uṭṭhahitvā tesaṃ matthakaṃ paṭicchanti, tāni tesaṃ adhomaggena nikkhamanti, te evaṃ sūlesu viddhasarīrā cirarattā sayanti. Dīghanti supinepi niddaṃ alabhantā dīgharattaṃ jaggantīti attho. Ratyā vivasāneti rattīnaṃ accayena, cirakālātikkamenāti attho . Pavajjantīti saṭṭhiyojanikaṃ jalitaṃ lohakumbhiṃ kappena saṇṭhitaṃ jalitatambaloharasapuṇṇaṃ lohakumbhiṃ nirayapālehi khittā paccanti. Dussīlāti paradārikā.

Evaṃ mahāsatto paradārikaaticārikānaṃ paccanasimbalinirayaṃ dassetvā ito paraṃ sāmikavattasassusasuravattādīni apūrentīnaṃ paccanaṭṭhānaṃ pakāsento 『『yā cā』』tiādimāha. Tattha atimaññatīti bhisajātake (jā. 1.14.78 ādayo) vuttaṃ sāmikavattaṃ akarontī atikkamitvā maññati. Jeṭṭhaṃ vāti sāmikassa jeṭṭhabhātaraṃ. Nanandaranti sāmikassa bhaginiṃ. Etesampi hi aññatarassa hatthapādapiṭṭhiparikammanhāpanabhojanādibhedaṃ vattaṃ apūrentī tesu hirottappaṃ anupaṭṭhapentī te atimaññati nāma, sāpi niraye nibbatti. Vaṅkenāti tassā sāmikavattādīnaṃ aparipūrikāya sāmikādayo akkositvā paribhāsitvā niraye nibbattāya lohapathaviyaṃ nipajjāpetvā ayasaṅkunā mukhaṃ vivaritvā balisena jivhaggaṃ nibbahanti, rajjubandhanena sabandhanaṃ kaḍḍhanti. Kiminanti kimibharitaṃ. Idaṃ vuttaṃ hoti – mahārāja, so nerayikasatto evaṃ nikkaḍḍhitaṃ attano byāmena byāmamattaṃ jivhaṃ āvudhehi koṭṭitakoṭṭitaṭṭhāne sañjātehi mahādoṇippamāṇehi kimīhi bharitaṃ passati. Viññāpetuṃ na sakkotīti nirayapāle yācitukāmopi kiñci vattuṃ na sakkoti. Tāpaneti evaṃ sā tattha bahūni vassasahassāni paccitvā puna tāpanamahāniraye paccati.

Evaṃ mahāsatto sāmikavattasassusasuravattādīni apūrentīnaṃ paccananirayaṃ dassetvā idāni sūkarikādīnaṃ paccananiraye dassento 『『orabbhikā』』tiādimāha . Tattha avaṇṇe vaṇṇakārakāti pesuññakārakā. Khāranadinti ete orabbhikādayo etehi sattiādīhi haññamānā vetaraṇiṃ nadiṃ patantīti attho. Sesāni orabbhikādīnaṃ paccanaṭṭhānāni nimijātake āvi bhavissanti. Kuṭakārīti kūṭavinicchayassa ceva tulākūṭādīnañca kārake sandhāyetaṃ vuttaṃ. Tattha kūṭavinicchayakūṭaṭṭakārakakūṭaagghāpanikānaṃ paccananirayā nimijātake āvi bhavissanti. Vantanti vamitakaṃ. Durattānanti duggatattabhāvānaṃ. Idaṃ vuttaṃ hoti – mahārāja, te durattabhāvā sattā ayakūṭehi matthake bhijjamāne vamanti, tato taṃ vantaṃ jalitaayakapallehi tesu ekaccānaṃ mukhe khipanti , iti te paresaṃ vantaṃ bhuñjanti nāma. Bheraṇḍakāti siṅgālā. Vipphandamānanti adhomukhaṃ nipajjāpitaṃ nikkaḍḍhitajivhaṃ ito cito ca vipphandamānaṃ. Migenāti okacārakamigena. Pakkhināti tathārūpeneva. Gantā teti gantāro te. Nirayussadanti ussadanirayaṃ. Pāḷiyaṃ pana 『『nirayaṃ adho』』ti likhitaṃ. Ayaṃ pana nirayo nimijātake āvi bhavissatīti.

Iti mahāsatto ettake niraye dassetvā idāni devalokavivaraṇaṃ katvā rañño devaloke dassento āha –

133.

『『Santo ca uddhaṃ gacchanti, suciṇṇenidha kammunā;

Suciṇṇassa phalaṃ passa, saindā devā sabrahmakā.

134.

『『Taṃ taṃ brūmi mahārāja, dhammaṃ raṭṭhapatī cara;

Tathā rāja carāhi dhammaṃ, yathā taṃ suciṇṇaṃ nānutappeyya pacchā』』ti.

Tattha santoti kāyādīhi upasantā. Uddhanti devalokaṃ. Saindāti tattha tattha indehi saddhiṃ. Mahāsatto hissa cātumahārājādike deve dassento, 『『mahārāja, cātumahārājike deve passa, cattāro mahārājāno passa, tāvatiṃse passa, sakkaṃ passā』』ti evaṃ sabbepi saindake sabrahmake ca deve dassento 『『idampi suciṇṇassa phalaṃ idampi phala』』nti dassesi. Taṃ taṃ brūmīti tasmā taṃ bhaṇāmi. Dhammanti ito paṭṭhāya pāṇātipātādīni pañca verāni pahāya dānādīni puññāni karohīti. Yathā taṃ suciṇṇaṃ nānutappeyyāti yathā taṃ dānādipuññakammaṃ suciṇṇaṃ pitughātakammapaccayaṃ vippaṭisāraṃ paṭicchādetuṃ samatthatāya taṃ nānutappeyya, tathā taṃ suciṇṇaṃ cara, bahuṃ puññaṃ karohīti attho.

So mahāsattassa dhammakathaṃ sutvā tato paṭṭhāya assāsaṃ paṭilabhi. Bodhisatto pana kiñci kālaṃ tattha vasitvā attano vasanaṭṭhānaññeva gato.

Satthā imaṃ dhammadesanaṃ āharitvā 『『na, bhikkhave, idāneva, pubbepesa mayā assāsitoyevā』』ti vatvā jātakaṃ samodhānesi 『『tadā rājā ajātasattu ahosi, isigaṇo buddhaparisā, saṃkiccapaṇḍito pana ahameva ahosi』』nti.

Saṃkiccajātakavaṇṇanā dutiyā.

Jātakuddānaṃ –

Atha saṭṭhinipātamhi, suṇātha mama bhāsitaṃ;

Jātakasavhayano pavaro, soṇakaarindamasavhayano;

Tathā vuttarathesabhakiccavaroti.

Saṭṭhinipātavaṇṇanā niṭṭhitā.

  1. Sattatinipāto

[531] 1. Kusajātakavaṇṇanā

Idaṃte raṭṭhanti idaṃ satthā jetavane viharanto ukkaṇṭhitabhikkhuṃ ārabbha kathesi. Eko kira sāvatthivāsī kulaputto sāsane uraṃ datvā pabbajito ekadivasaṃ sāvatthiyaṃ piṇḍāya caranto ekaṃ alaṅkataitthiṃ disvā subhanimittaggāhavasena oloketvā kilesābhibhūto anabhirato vihāsi dīghakesanakho kiliṭṭhacīvaro uppaṇḍuppaṇḍukajāto dhamanīsanthatagatto. Yathā hi devalokā cavanadhammānaṃ devaputtānaṃ pañca pubbanimittāni paññāyanti, mālā milāyanti, vatthāni kilissanti, sarīre dubbaṇṇiyaṃ okkamati, ubhohi kacchehi sedā muccanti, devo devāsane nābhiramati, evameva sāsanā cavanadhammānaṃ ukkaṇṭhitabhikkhūnaṃ pañca pubbanimittāni paññāyanti, saddhāpupphāni milāyanti, sīlavatthāni kilissanti, sarīre maṅkutāya ceva ayasavasena ca dubbaṇṇiyaṃ okkamati, kilesasedā muccanti, araññarukkhamūlasuññāgāresu nābhiramanti. Tassapi tāni paññāyiṃsu. Atha naṃ bhikkhū satthu santikaṃ netvā 『『ayaṃ, bhante, ukkaṇṭhito』』ti dassesuṃ. Satthā 『『saccaṃ kira tvaṃ, bhikkhu, ukkaṇṭhitosī』』ti taṃ pucchitvā 『『saccaṃ, bhante』』ti vutte 『『mā, bhikkhu, kilesavasiko hohi, mātugāmo nāmesa pāpo, tasmiṃ paṭibaddhacittataṃ vinodehi, sāsane abhirama, mātugāme paṭibaddhacittatāya hi tejavantopi porāṇakapaṇḍitā nittejā hutvā anayabyasanaṃ pāpuṇiṃsū』』ti vatvā atītaṃ āhari.

Atīte mallaraṭṭhe kusāvatīrājadhāniyaṃ okkāko nāma rājā dhammena samena rajjaṃ kāresi. Tassa soḷasannaṃ itthisahassānaṃ jeṭṭhikā sīlavatī nāma aggamahesī ahosi, sā neva puttaṃ, na dhītaraṃ labhi. Athassa nāgarā ceva raṭṭhavāsino ca rājanivesanadvāre sannipatitvā 『『raṭṭhaṃ nassissati, raṭṭhaṃ nassissatī』』ti upakkosiṃsu. Rājā sīhapañjaraṃ ugghāṭetvā 『『mayi rajjaṃ kārente adhammakāro nāma natthi, kasmā upakkosathā』』ti pucchi. 『『Saccaṃ, deva, adhammakāro nāma natthi, apica vaṃsānurakkhako pana vo putto natthi, añño rajjaṃ gahetvā raṭṭhaṃ nāsessati, tasmā dhammena rajjaṃ kāretuṃ samatthaṃ puttaṃ patthethā』』ti. 『『Puttaṃ patthento kiṃ karomī』』ti? 『『Paṭhamaṃ tāva ekaṃ sattāhaṃ cullanāṭakaṃ dhammanāṭakaṃ katvā vissajjetha, sace sā puttaṃ labhissati, sādhu, no ce, atha majjhimanāṭakaṃ vissajjetha, tato jeṭṭhanāṭakaṃ, avassaṃ ettakāsu itthīsu ekā puññavatī puttaṃ labhissatī』』ti. Rājā tesaṃ vacanena tathā katvā satta divase yathāsukhaṃ abhiramitvā āgatāgataṃ pucchi – 『『kacci vo putto laddho』』ti? Sabbā 『『na labhāma, devā』』ti āhaṃsu. Rājā 『『na me putto uppajjissatī』』ti anattamano ahosi. Nāgarā puna tatheva upakkosiṃsu. Rājā 『『kiṃ upakkosatha, mayā tumhākaṃ vacanena nāṭakāni vissaṭṭhāni, ekāpi puttaṃ na labhati, idāni kiṃ karomā』』ti āha. 『『Deva, etā dussīlā bhavissanti nippuññā, natthi etāsaṃ puttalābhāya puññaṃ, tumhe etāsu puttaṃ alabhantīsupi mā appossukkataṃ āpajjatha, aggamahesī vo sīlavatī devī sīlasampannā, taṃ vissajjetha, tassā putto uppajjissatī』』ti.

So 『『sādhū』』ti sampaṭicchitvā 『『ito kira sattame divase rājā sīlavatiṃ deviṃ dhammanāṭakaṃ katvā vissajjessati, purisā sannipatantū』』ti bheriṃ carāpetvā sattame divase deviṃ alaṅkārāpetvā rājanivesanā otāretvā vissajjesi. Tassā sīlatejena sakkassa bhavanaṃ uṇhākāraṃ dassesi. Sakko 『『kiṃ nu kho』』ti āvajjento deviyā puttapatthanabhāvaṃ ñatvā 『『etissā mayā puttaṃ dātuṃ vaṭṭati, atthi nu kho devaloke etissā anucchaviko putto』』ti upadhārento bodhisattaṃ addasa. So kira tadā tāvatiṃsabhavane āyuṃ khepetvā uparidevaloke nibbattitukāmo ahosi. Sakko tassa vimānadvāraṃ gantvā taṃ pakkositvā, 『『mārisa, tayā manussalokaṃ gantvā okkākarañño aggamahesiyā kucchimhi paṭisandhiṃ gaṇhituṃ vaṭṭatī』』ti sampaṭicchāpetvā aparampi devaputtaṃ 『『tvampi etissā eva putto bhavissasī』』ti vatvā 『『mā kho panassā koci sīlaṃ bhindatū』』ti mahallakabrāhmaṇavesena rañño nivesanadvāraṃ agamāsi.

Mahājanopi nhāto alaṅkato 『『ahaṃ deviṃ gaṇhissāmi, ahaṃ deviṃ gaṇhissāmī』』ti rājadvāre sannipatitvā sakkañca disvā 『『tvaṃ kasmā āgatosī』』ti parihāsamakāsi. Sakko 『『kiṃ maṃ tumhe garahatha, sacepi me sarīraṃ jiṇṇaṃ, rāgo pana na jīrati, sace sīlavatiṃ labhissāmi, ādāya naṃ gamissāmīti āgatomhī』』ti vatvā attano ānubhāvena sabbesaṃ puratova aṭṭhāsi. Añño koci tassa tejena purato bhavituṃ nāsakkhi. So taṃ sabbālaṅkārapaṭimaṇḍitaṃ nivesanā nikkhamantiññeva hatthe gahetvā pakkāmi. Atha naṃ tattha tattha ṭhitā garahiṃsu 『『passatha, bho, mahallakabrāhmaṇo evaṃ uttamarūpadharaṃ deviṃ ādāya gacchati, attano yuttaṃ na jānātī』』ti. Devīpi 『『mahallako maṃ gahetvā gacchatī』』ti na aṭṭīyati na harāyati. Rājāpi vātapāne ṭhatvā 『『ko nu kho deviṃ gahetvā gacchatī』』ti olokento taṃ disvā anattamano ahosi.

Sakko taṃ ādāya nagaradvārato nikkhamitvā dvārasamīpe ekaṃ gharaṃ māpesi vivaṭadvāraṃ paññattakaṭṭhattharikaṃ. Atha naṃ sā 『『idaṃ te nivesana』』nti pucchi. So 『『āma, bhadde, pubbe panāhaṃ eko, idānimhā mayaṃ dve janā, ahaṃ bhikkhāya caritvā taṇḍulādīni āharissāmi, tvaṃ imissā kaṭṭhattharikāya nipajjāhī』』ti vatvā taṃ mudunā hatthena parāmasanto dibbasamphassaṃ pharāpetvā tattha nipajjāpesi. Sā dibbasamphassapharaṇena saññaṃ vissajjesi. Atha naṃ attano ānubhāvena tāvatiṃsabhavanaṃ netvā alaṅkatavimāne dibbasayane nipajjāpesi. Sā sattame divase pabujjhitvā taṃ sampattiṃ disvā 『『na so brāhmaṇo manusso, sakko bhavissatī』』ti aññāsi. Sakkopi tasmiṃ samaye pāricchattakamūle dibbanāṭakaparivuto nisinno ahosi. Sā sayanā uṭṭhāya tassa santikaṃ gantvā vanditvā ekamantaṃ aṭṭhāsi. Atha naṃ sakko 『『varaṃ te, devi, dadāmi, gaṇhāhī』』ti āha. 『『Tena hi, deva, ekaṃ puttaṃ me dehī』』ti. 『『Devi, tiṭṭhatu eko putto, ahaṃ te dve putte dassāmi. Tesu pana eko paññavā bhavissati virūpavā, eko rūpavā na paññavā. Tesu kataraṃ paṭhamaṃ icchasī』』ti? 『『Paññavantaṃ, devā』』ti. So 『『sādhū』』ti vatvā tassā kusatiṇaṃ dibbavatthaṃ dibbacandanaṃ pāricchattakapupphaṃ kokanudañca nāma vīṇaṃ datvā taṃ ādāya rañño sayanagharaṃ pavisitvā raññā saddhiṃ ekasayane nipajjāpetvā aṅguṭṭhakena tassā nābhiṃ parāmasi. Tasmiṃ khaṇe bodhisatto tassā kucchimhi paṭisandhiṃ gaṇhi. Sakkopi sakaṭṭhānameva gato. Paṇḍitā devī gabbhassa patiṭṭhitabhāvaṃ jāni.

Atha naṃ pabuddho rājā disvā, 『『devi, kena nītāsī』』ti pucchi. 『『Sakkena, devā』』ti. 『『Ahaṃ paccakkhato ekaṃ mahallakabrāhmaṇaṃ taṃ ādāya gacchantaṃ addasaṃ, kasmā maṃ vañcesī』』ti? 『『Saddahatha, deva, sakko maṃ gahetvā devalokaṃ nesī』』ti. 『『Na saddahāmi, devī』』ti. Athassa sā sakkadattiyaṃ kusatiṇaṃ dassetvā 『『saddahathā』』ti āha. Rājā 『『kusatiṇaṃ nāma yato kutoci labbhatī』』ti na saddahi. Athassa sā dibbavatthādīni dassesi. Rājā tāni disvā saddahitvā, 『『bhadde, sakko tāva taṃ netu, putto pana te laddho』』ti pucchi. 『『Laddho mahārāja, gabbho me patiṭṭhito』』ti. So tuṭṭho tassā gabbhaparihāraṃ adāsi . Sā dasamāsaccayena puttaṃ vijāyi, tassa aññaṃ nāmaṃ akatvā kusatiṇanāmameva akaṃsu. Kusakumārassa padasā gamanakāle itaro devaputto tassā kucchiyaṃ paṭisandhiṃ gaṇhi. Sā dasamāse paripuṇṇe puttaṃ vijāyi, tassa 『『jayampatī』』ti nāmaṃ kariṃsu. Te mahantena yasena vaḍḍhiṃsu. Bodhisatto paññavā ācariyassa santike kiñci sippaṃ anuggahetvā attanova paññāya sabbasippesu nipphattiṃ pāpuṇi.

Athassa soḷasavassakāle rājā rajjaṃ dātukāmo deviṃ āmantetvā 『『bhadde, puttassa te rajjaṃ datvā nāṭakāni upaṭṭhapessāma, mayaṃ jīvantāyeva naṃ rajje patiṭṭhitaṃ passissāma, sakalajambudīpe kho pana yassa rañño dhītaraṃ icchati, tamassa ānetvā aggamahesiṃ karissāma, cittamassa jānāhi, kataraṃ rājadhītaraṃ rocesī』』ti āha. Sā 『『sādhū』』ti sampaṭicchitvā 『『kumārassa imaṃ pavattiṃ ārocetvā cittaṃ jānāhī』』ti ekaṃ paricārikaṃ pesesi. Sā gantvā tassa taṃ pavattiṃ ārocesi. Taṃ sutvā mahāsatto cintesi – 『『ahaṃ na rūpavā, rūpasampannā rājadhītā ānītāpi maṃ disvā 『kiṃ me iminā virūpenā』ti palāyissati iti no lajjitabbakaṃ bhavissati, kiṃ me gharāvāsena, dharamāne mātāpitaro upaṭṭhahitvā tesaṃ accayena nikkhamitvā pabbajissāmī』』ti. So 『『mayhaṃ neva rajjenattho, na nāṭakehi, ahaṃ mātāpitūnaṃ accayena pabbajissāmī』』ti āha. Sā gantvā tassa kathaṃ deviyā ārocesi, devīpi rañño ārocesi. Rājā anattamano hutvā puna katipāhaccayena sāsanaṃ pesesi. Sopi paṭibāhatiyeva. Evaṃ yāvatatiyaṃ paṭibāhitvā catutthavāre cintesi – 『『mātāpitūhi saddhiṃ ekantena paṭipakkhabhāvo nāma na yutto, ekaṃ upāyaṃ karissāmī』』ti.

So kammārajeṭṭhakaṃ pakkosāpetvā bahuṃ suvaṇṇaṃ datvā 『『ekaṃ itthirūpakaṃ karohī』』ti uyyojetvā tasmiṃ pakkante aññaṃ suvaṇṇaṃ gahetvā sayampi itthirūpakaṃ akāsi. Bodhisattānañhi adhippāyo nāma samijjhati. Taṃ suvaṇṇarūpakaṃ jivhāya avaṇṇanīyasobhaṃ ahosi. Atha naṃ mahāsatto khomaṃ nivāsāpetvā sirigabbhe ṭhapāpesi. So kammārajeṭṭhakena ābhatarūpakaṃ disvā taṃ garahitvā 『『gaccha amhākaṃ sirigabbhe ṭhapitarūpakaṃ āharā』』ti āha. So sirigabbhaṃ paviṭṭho taṃ disvā 『『kumārena saddhiṃ abhiramituṃ ekā devaccharā, āgatā bhavissatī』』ti hatthaṃ pasāretuṃ avisahanto nikkhamitvā 『『deva, sirigabbhe ayyā ekikāva ṭhitā, upagantuṃ na sakkomī』』ti āha. 『『Tāta, gaccha, suvaṇṇarūpakaṃ etaṃ, āharā』』ti puna pesito āhari. Kumāro kammārena kataṃ rūpakaṃ suvaṇṇagabbhe nikkhipāpetvā attanā kataṃ alaṅkārāpetvā rathe ṭhapāpetvā 『『evarūpaṃ labhanto gaṇhāmī』』ti mātu santikaṃ pahiṇi.

Sā amacce pakkosāpetvā, 『『tātā, mayhaṃ putto mahāpuñño sakkadattiyo anucchavikaṃ kumārikaṃ labhissati, tumhe evarūpaṃ labhantā gaṇhissatha, imaṃ rūpakaṃ paṭicchannayāne ṭhapetvā sakalajambudīpaṃ carantā yassa rañño evarūpaṃ dhītaraṃ passatha, tassetaṃ datvā 『okkākarājā tumhehi saddhiṃ āvāhaṃ karissatī』ti divasaṃ vavatthapetvā āgacchathā』』ti āha. Te 『『sādhū』』ti taṃ ādāya mahantena parivārena nikkhamitvā vicarantā yaṃ rājadhāniṃ pāpuṇanti, tattha sāyanhasamaye mahājanassa samosaraṇaṭṭhāne taṃ rūpakaṃ vatthapupphālaṅkārehi alaṅkaritvā suvaṇṇasivikaṃ āropetvā titthamagge ṭhapetvā amaccā sayaṃ paṭikkamitvā āgatāgatānaṃ kathāsavanatthaṃ ekamante tiṭṭhanti. Mahājano taṃ oloketvā 『『suvaṇṇarūpaka』』nti saññaṃ akatvā 『『ayaṃ manussitthī samānāpi devaccharapaṭibhāgā ativiya sobhati, kiṃ nu kho ettha ṭhitā, kuto vā āgatā, amhākaṃ nagare evarūpā natthī』』ti vaṇṇento pakkamati. Taṃ sutvā amaccā 『『sace idha evarūpā dārikā bhaveyya, 『asukā rājadhītā viya asukā amaccadhītā viyā』ti vadeyyuṃ, addhā idha evarūpā natthī』』ti taṃ ādāya aññaṃ nagaraṃ gacchanti.

Te evaṃ vicarantā anupubbena maddaraṭṭhe sāgalanagaraṃ sampāpuṇiṃsu. Tattha maddarañño aṭṭha dhītaro uttamarūpadharā devaccharapaṭibhāgā, tāsaṃ sabbajeṭṭhikā pabhāvatī nāma. Tassā sarīrato bālasūriyassa pabhā viya pabhā niccharanti, andhakārepi catuhatthe antogabbhe padīpakiccaṃ natthi, sabbo gabbho ekobhāsova hoti. Dhātī panassā khujjā, sā pabhāvatiṃ bhojetvā tassā sīsanhāpanatthaṃ aṭṭhahi vaṇṇadāsīhi aṭṭha ghaṭe gāhāpetvā sāyanhasamaye udakatthāya gacchantī titthamagge ṭhitaṃ taṃ rūpakaṃ disvā 『『pabhāvatī』』ti saññāya 『『ayaṃ dubbinītā 『sīsaṃ nhāyissāmī』ti amhe udakatthāya pesetvā paṭhamataraṃ āgantvā titthamagge ṭhitā』』ti kujjhitvā 『『are kulalajjāpanike amhehi purimataraṃ āgantvā kasmā idha ṭhitāsi, sace rājā jānissati, nāsessati no』』ti vatvā hatthena gaṇḍapasse pahari, hatthatalaṃ bhijjamānaṃ viya jātaṃ. Tato 『『suvaṇṇarūpaka』』nti ñatvā hasamānā tāsaṃ vaṇṇadāsīnaṃ santikaṃ gacchantī 『『passathetaṃ me kammaṃ, mama dhītātisaññāya pahāraṃ adāsiṃ, ayaṃ mama dhītu santike kimagghati, kevalaṃ me hattho dukkhāpito』』ti āha.

Atha naṃ rājadūtā gahetvā 『『tvaṃ 『mama dhītā ito abhirūpatarā』ti vadantī kaṃ nāma kathesī』』ti āhaṃsu. 『『Maddarañño dhītaraṃ pabhāvatiṃ, idaṃ rūpakaṃ tassā soḷasimpi kalaṃ na agghatī』』ti. Te tuṭṭhamānasā rājadvāraṃ gantvā 『『okkākarañño dūtā dvāre ṭhitā』』ti paṭihāresuṃ. Rājā āsanā vuṭṭhāya ṭhitakova 『『pakkosathā』』ti āha. Te pavisitvā rājānaṃ vanditvā 『『mahārāja, amhākaṃ rājā tumhākaṃ ārogyaṃ pucchatī』』ti vatvā katasakkārasammānā 『『kimatthaṃ āgatatthā』』ti puṭṭhā 『『amhākaṃ rañño sīhassaro putto kusakumāro nāma, rājā tassa rajjaṃ dātukāmo amhe tumhākaṃ santikaṃ pahiṇi, tumhākaṃ kira dhītā pabhāvatī, taṃ tassa detha, imañca suvaṇṇarūpakaṃ deyyadhammaṃ gaṇhathā』』ti taṃ rūpakaṃ tassa adaṃsu. Sopi 『『evarūpena mahārājena saddhiṃ vivāhamaṅgalaṃ bhavissatī』』ti tuṭṭhacitto sampaṭicchi . Atha naṃ dūtā āhaṃsu – 『『mahārāja, amhehi na sakkā papañcaṃ kātuṃ, kumārikāya laddhabhāvaṃ rañño ārocessāma, atha naṃ so āgantvā ādāya gamissatī』』ti. So 『『sādhū』』ti vatvā tesaṃ sakkāraṃ katvā vissajjesi. Te gantvā rañño ca deviyā ca ārocesuṃ. Rājā mahantena parivārena kusāvatito nikkhamitvā anupubbena sāgalanagaraṃ pāpuṇi. Maddarājā paccuggantvā taṃ nagaraṃ pavesetvā mahantaṃ sakkāramakāsi.

Sīlavatī devī paṇḍitattā 『『ko jānāti, kiṃ bhavissatī』』ti ekāhadvīhaccayena maddarājānaṃ āha – 『『mahārāja, suṇisaṃ daṭṭhukāmāmhī』』ti. So 『『sādhū』』ti sampaṭicchitvā taṃ pakkosāpesi. Pabhāvatī sabbālaṅkārapaṭimaṇḍitā dhātigaṇaparivutā āgantvā sassuṃ vandi. Sā taṃ disvā cintesi – 『『ayaṃ kumārikā abhirūpā, mayhaṃ putto virūpo. Sace esā taṃ passissati, ekāhampi avasitvā palāyissati, upāyaṃ karissāmī』』ti. Sā maddarājānaṃ āmantetvā, 『『mahārāja, suṇisā me puttassa anucchavikā, apica kho pana amhākaṃ kulapaveṇiyā āgataṃ cārittaṃ atthi, sace ayaṃ tasmiṃ cāritte vattissati, nessāmi na』』nti āha. 『『Kiṃ pana vo cāritta』』nti. 『『Amhākaṃ vaṃse yāva ekassa gabbhassa patiṭṭhānaṃ hoti, tāva divā sāmikaṃ passituṃ na labhati. Sace esā tathā karissati, nessāmi na』』nti. Rājā 『『kiṃ, amma, sakkhissasi evaṃ vattitu』』nti dhītaraṃ pucchi. Sā 『『āma tātā』』ti āha. Tato okkākarājā maddarañño bahuṃ dhanaṃ datvā taṃ ādāya pakkāmi. Maddarājāpi mahantena parivārena dhītaraṃ uyyojesi.

Okkāko kusāvatiṃ gantvā nagaraṃ alaṅkārāpetvā sabbabandhanāni mocetvā puttassa abhisekaṃ katvā rajjaṃ datvā pabhāvatiṃ aggamahesiṃ kāretvā nagare 『『kusarājassa āṇā』』ti bheriṃ carāpesi. Sakalajambudīpatale rājāno yesaṃ dhītaro atthi, te kusarañño dhītaro pahiṇiṃsu . Yesaṃ puttā atthi, te tena saddhiṃ mittabhāvaṃ ākaṅkhantā putte upaṭṭhāke katvā pahiṇiṃsu. Bodhisattassa nāṭakaparivāro mahā ahosi, mahantena yasena rajjaṃ kāresi. So pabhāvatiṃ divā passituṃ na labhati, sāpi taṃ divā passituṃ na labhati, ubhinnaṃ rattidassanameva hoti. Tattha pabhāvatiyā sarīrappabhāpi abbohārikā ahosi. Bodhisatto sirigabbhato rattiṃyeva nikkhamati.

So katipāhaccayena pabhāvatiṃ divā daṭṭhukāmo mātuyā ārocesi. Sā 『『mā te tāta, rucci, yāva ekaṃ puttaṃ labhasi, tāva āgamehī』』ti, paṭikkhipi. So punappunaṃ yāciyeva. Atha naṃ sā āha – 『『tena hi hatthisālaṃ gantvā hatthimeṇḍavesena tiṭṭha, ahaṃ taṃ tattha ānessāmi, atha naṃ akkhīni pūretvā olokeyyāsi, mā ca attānaṃ jānāpehī』』ti. So 『『sādhū』』ti sampaṭicchitvā hatthisālaṃ agamāsi. Athassa mātā hatthisālaṃ alaṅkārāpetvā pabhāvatiṃ 『『ehi sāmikassa hatthino passāmā』』ti tattha netvā 『『ayaṃ hatthī asuko nāma, ayaṃ hatthī asuko nāmā』』ti tassā dassesi. Tattha taṃ rājā mātu pacchato gacchantiṃ disvā hatthigopakavesena hatthichakaṇapiṇḍena piṭṭhiyaṃ pahari. Sā kuddhā 『『rañño kathetvā te hatthaṃ chindāpessāmī』』ti vatvā deviṃ ujjhāpesi. Rājamātā 『『mā amma kujjhī』』ti suṇisaṃ saññāpetvā piṭṭhiṃ parimajji. Punapi rājā taṃ daṭṭhukāmo hutvā assasālāya assagopakavesena taṃ disvā tatheva assachakaṇapiṇḍena pahari. Tadāpi taṃ kuddhaṃ sassu saññāpesi.

Punekadivase pabhāvatī mahāsattaṃ passitukāmā hutvā sassuyā ārocetvā 『『alaṃ mā te ruccī』』ti paṭikkhittāpi punappunaṃ yāci. Atha naṃ sā āha – 『『tena hi sve mama putto nagaraṃ padakkhiṇaṃ karissati, tvaṃ sīhapañjaraṃ vivaritvā taṃ passeyyāsī』』ti. Evañca pana vatvā punadivase nagaraṃ alaṅkārāpetvā jayampatikumāraṃ rājavesaṃ gāhāpetvā hatthipiṭṭhe nisīdāpetvā bodhisattaṃ pacchimāsane nisīdāpetvā nagaraṃ padakkhiṇaṃ kārāpesi. Sā pabhāvatiṃ ādāya sīhapañjare ṭhatvā 『『passa tava sāmikassa sirisobhagga』』nti āha. Sā 『『anucchaviko me sāmiko laddho』』ti attamanā ahosi. Taṃ divasaṃ pana mahāsatto hatthimeṇḍavesena jayampatissa pacchimāsane nisīditvā yathādhippāyena pabhāvatiṃ olokento hatthavikārādivasena cittaruciyā keḷiṃ dassesi. Hatthimhi atikkante rājamātā pabhāvatiṃ pucchi – 『『diṭṭho te, amma, sāmiko』』ti. 『『Āma ayye, pacchimāsane panassa nisinno hatthimeṇḍo ativiya dubbinīto, mayhaṃ hatthavikārādīni dassesi, kasmā evarūpaṃ alakkhikaṃ rañño pacchimāsane nisīdāpesuṃ, nīharāpehi na』』nti? 『『Amma, rañño pacchimāsane rakkhā nāma icchitabbā』』ti.

Sā cintesi – 『『ayaṃ hatthimeṇḍo ativiya nibbhayo, rājānaṃ 『rājā』tipi na maññati, kiṃ nu kho esova kusarājā, addhā hi eso ativiya virūpo eva bhavissati, teneva maṃ na dassentī』』ti. Sā khujjaṃ kaṇṇamūle āha – 『『amma, gaccha tāva jānāhi, kiṃ purimāsane nisinnako rājā, udāhu pacchimāsane』』ti? 『『Kathaṃ panāhaṃ jānissāmī』』ti. 『『Sace hi so rājā bhavissati, paṭhamataraṃ hatthipiṭṭhito otarissati, imāya saññāya jānāhī』』ti. Sā gantvā ekamante ṭhitā paṭhamaṃ mahāsattaṃ otarantaṃ addasa, pacchā jayampatikumāraṃ. Mahāsattopi ito cito ca olokento khujjaṃ disvā 『『iminā nāma kāraṇena esā āgatā bhavissatī』』ti ñatvā taṃ pakkosāpetvā 『『imaṃ antaraṃ pabhāvatiyā mā kathehī』』ti daḷhaṃ vatvā uyyojesi. Sā gantvā 『『purimāsane nisinno paṭhamaṃ otarī』』ti āha. Pabhāvatī tassā vacanaṃ saddahi.

Mahāsattopi puna daṭṭhukāmo hutvā mātaraṃ yāci. Sā paṭikkhipituṃ asakkontī 『『tena hi aññātakavesena uyyānaṃ gacchāhī』』ti āha. So uyyānaṃ gantvā pokkharaṇiyaṃ galappamāṇaṃ udakaṃ pavisitvā paduminipattena sīsaṃ chādetvā pupphitapadumena mukhaṃ āvaritvā aṭṭhāsi. Mātāpissa pabhāvatiṃ uyyānaṃ netvā sāyanhasamaye 『『ime rukkhe passa, sakuṇe passa, mige passā』』ti palobhayamānā pokkharaṇītīraṃ pāyāsi. Sā pañcavidhapadumasañchannaṃ pokkharaṇiṃ disvā nhāyitukāmā paricārikāhi saddhiṃ pokkharaṇiṃ otaritvā kīḷantī taṃ padumaṃ disvā vicinitukāmā hatthaṃ pasāresi. Atha naṃ rājā paduminipattaṃ apanetvā 『『ahaṃ kusarājā』』ti vatvā hatthe gaṇhi. Sā tassa mukhaṃ disvā 『『yakkho maṃ gaṇhī』』ti viravitvā tattheva visaññitaṃ pattā. Athassā rājā hatthaṃ muñci. Sā saññaṃ paṭilabhitvā 『『kusarājā kira maṃ hatthe gaṇhi, imināvāhaṃ hatthisālāya hatthichakaṇapiṇḍena, assasālāya assachakaṇapiṇḍena pahaṭā, ayameva maṃ hatthissa pacchimāsane nisīditvā uppaṇḍesi, kiṃ me evarūpena dummukhena patinā, imaṃ jahitvā ahaṃ jīvantī aññaṃ patiṃ labhissāmī』』ti cintetvā attanā saddhiṃ āgate amacce pakkosāpetvā 『『mama yānavāhanaṃ sajjaṃ karotha, ajjeva gamissāmī』』ti āhaṃ . Te rañño ārocesuṃ. Rājā cintesi – 『『sace gantuṃ na labhissati, hadayamassā phalissati, gacchatu puna taṃ attano balena ānessāmī』』ti cintetvā athassā gamanaṃ anujāni. Sā pitunagarameva agamāsi.

Mahāsattopi uyyānato nagaraṃ pavisitvā alaṅkatapāsādaṃ abhiruhi. Bodhisattañhi sā pubbapatthanāvasena na icchi, sopi pubbakammavaseneva virūpo ahosi. Atīte kira bārāṇasiyaṃ dvāragāme uparimavīthiyā ca heṭṭhimavīthiyā ca dve kulāni vasiṃsu. Ekassa kulassa dve puttā ahesuṃ. Ekassa ekāva dhītā ahosi. Dvīsu puttesu bodhisatto kaniṭṭho. Taṃ kumārikaṃ jeṭṭhakassa adaṃsu. Kaniṭṭho adārabharaṇo bhātu santikeyeva vasi. Athekadivasaṃ tasmiṃ ghare atirasakapūve paciṃsu. Bodhisatto araññaṃ gato hoti. Tassa pūvaṃ ṭhapetvā avasese bhājetvā khādiṃsu. Tasmiṃ khaṇe paccekabuddho bhikkhāya gharadvāraṃ agamāsi. Bodhisattassa bhātujāyā 『『cūḷapatino aññaṃ pūvaṃ pacissāmī』』ti taṃ gahetvā paccekabuddhassa adāsi. Sopi taṃ khaṇaññeva araññato āgacchi. Atha naṃ sā āha – 『『sāmi, cittaṃ pasādehi, tava koṭṭhāso paccekabuddhassa dinno』』ti. So 『『tava koṭṭhāsaṃ khāditvā mama koṭṭhāsaṃ desi, ahaṃ kiṃ khādissāmī』』ti kuddho paccekabuddhaṃ anugantvā pattato pūvaṃ gaṇhi. Sā mātu gharaṃ gantvā navavilīnaṃ campakapupphavaṇṇaṃ sappiṃ āharitvā paccekabuddhassa pattaṃ pūresi, taṃ obhāsaṃ muñci. Sā taṃ disvā patthanaṃ paṭṭhapesi – 『『bhante, iminā dānabalena nibbattanibbattaṭṭhāne me sarīraṃ obhāsajātaṃ hotu, uttamarūpadharā ca bhaveyyaṃ, iminā ca me asappurisena saddhiṃ ekaṭṭhāne vāso mā ahosī』』ti. Iti sā imissā pubbapatthanāya vasena taṃ na icchi. Bodhisattopi taṃ pūva tasmiṃ sappipatte osīdāpetvā patthanaṃ paṭṭhapesi – 『『bhante, imaṃ yojanasate vasantimpi ānetvā mama pādaparicārikaṃ kātuṃ samattho bhaveyya』』nti. Tattha yaṃ so kuddho gantvā pūvaṃ gaṇhi, tassa pubbakammassa vasena virūpo ahosi, pubbapatthanāya sā ca taṃ na icchīti.

So pabhāvatiyā gatāya sokappatto ahosi, nānākārehi paricārayamānāpi naṃ sesitthiyo olokāpetumpi nāsakkhiṃsu, , pabhāvatirahitamassa sakalampi nivesanaṃ tucchaṃ viya khāyi. So 『『idāni sāgalanagaraṃ pattā bhavissatī』』ti paccūsasamaye mātu santikaṃ gantvā, 『『amma, ahaṃ pabhāvatiṃ ānessāmi, tumhe rajjaṃ anusāsathā』』ti vadanto paṭhamaṃ gāthamāha –

1.

『『Idaṃ te raṭṭhaṃ sadhanaṃ sayoggaṃ, sakāyuraṃ sabbakāmūpapannaṃ;

Idaṃ te rajjaṃ anusāsa amma, gacchāmahaṃ yattha piyā pabhāvatī』』ti.

Tattha sayogganti hatthiyoggādisahitaṃ. Sakāyuranti sapañcarājakakudhabhaṇḍaṃ. Anusāsa, ammāti so kira purisassa rajjaṃ datvā puna gaṇhanaṃ nāma na yuttanti pitu vā bhātu vā aniyyādetvā mātu niyyādento evamāha.

Sā tassa kathaṃ sutvā 『『tena hi, tāta, appamatto bhaveyyāsi, mātugāmo nāma aparisuddhahadayo』』ti vatvā nānaggarasabhojanassa suvaṇṇakaroṭiṃ pūretvā 『『idaṃ antarāmagge bhuñjeyyāsī』』ti vatvā uyyojesi. So taṃ ādāya mātaraṃ vanditvā tikkhattuṃ padakkhiṇaṃ katvā 『『jīvanto puna tumhe passissāmī』』ti vatvā sirigabbhaṃ pavisitvā pañcāvudhaṃ sannayhitvā bhattakaroṭiyā saddhiṃ kahāpaṇasahassaṃ pasibbake katvā kokanudañca vīṇaṃ ādāya nagarā nikkhamitvā maggaṃ paṭipajjitvā mahabbalo mahāthāmo yāva majjhanhikā paṇṇāsa yojanāni gantvā bhattaṃ bhuñjitvā sesadivasabhāgena puna paṇṇāsa yojanāni gantvā ekāheneva yojanasatikaṃ maggaṃ khepetvā sāyanhasamaye nhatvā sāgalanagaraṃ pāvisi. Tasmiṃ paviṭṭhamatteyeva tassa tejena pabhāvatī sayanapiṭṭhe saṇṭhātuṃ asakkontī otaritvā bhūmiyaṃ nipajji. Bodhisattaṃ kilantindriyaṃ vīthiyā gacchantaṃ aññatarā itthī disvā pakkosāpetvā nisīdāpetvā pāde dhovāpetvā sayanaṃ dāpesi. So kilantakāyo nipajjitvā niddaṃ okkami.

Atha sā tasmiṃ niddamupagate bhattaṃ sampādetvā taṃ pabodhetvā bhattaṃ bhojesi. So tuṭṭho tassā saddhiṃ bhattakaroṭiyā kahāpaṇasahassaṃ adāsi. So pañcāvudhaṃ tattheva ṭhapetvā 『『gantabbaṭṭhānaṃ me atthī』』ti vatvā vīṇaṃ ādāya hatthisālaṃ gantvā 『『ajja me idha vasituṃ detha, gandhabbaṃ vo karissāmī』』ti vatvā hatthigopakehi anuññāto ekamante nipajjitvā thokaṃ niddāyitvā paṭippassaddhadaratho uṭṭhāya vīṇaṃ muñcitvā 『『sāgalanagaravāsino imaṃ saddaṃ suṇantū』』ti vīṇaṃ vādento gāyi. Pabhāvatī bhūmiyaṃ nipannā taṃ saddaṃ sutvāva 『『ayaṃ na aññassa vīṇāsaddo, nissaṃsayaṃ kusarājā mamatthāya āgato』』ti aññāsi. Maddarājāpi taṃ saddaṃ sutvā 『『ativiya madhuraṃ vādeti, sve etaṃ pakkosāpetvā mama gandhabbaṃ kāressāmī』』ti cintesi.

Bodhisatto 『『na sakkā idha vasamānena pabhāvatī daṭṭhuṃ, aṭṭhānameta』』nti pātova nikkhamitvā sāyaṃ bhuttageheyeva pātarāsaṃ bhuñjitvā vīṇaṃ ṭhapetvā rājakumbhakārassa santikaṃ gantvā tassa antevāsikabhāvaṃ upagantvā ekadivaseneva gharaṃ mattikāya pūretvā 『『bhājanāni karomi ācariyā』』ti vatvā, 『『āma, kārohī』』ti vutte ekaṃ mattikāpiṇḍaṃ cakke ṭhapetvā cakkaṃ āviñchi, sakiṃ āviddhameva yāva majjhanhikātikkamā bhamiyeva. So nānāvaṇṇāni khuddakamahantāni bhājanāni katvā pabhāvatiyā atthāya bhājanaṃ karonto nānārūpāni samuṭṭhāpesi. Bodhisattānañhi adhippāyo nāma samijjhati, 『『tāni rūpāni pabhāvatīyeva passatū』』ti adhiṭṭhāsi. So sabbabhājanāni sukkhāpetvā pacitvā gehaṃ pūresi. Kumbhakāro nānābhājanāni gahetvā rājakulaṃ agamāsi. Rājā disvā 『『kenimāni katānī』』ti pucchi. 『『Mayā, devā』』ti. 『『Ahaṃ tayā katāni jānāmi, kathehi, kena katānī』』ti? 『『Antevāsikena me devā』』ti. 『『Na te so antevāsī, ācariyo te so, tvaṃ tassa santike sippaṃ sikkha, ito paṭṭhāya ca so mama dhītānaṃ bhājanāni karotu, imañcassa sahassaṃ dehī』』ti sahassaṃ dāpetvā 『『nānāvaṇṇāni imāni khuddakabhājanāni mama dhītānaṃ dehī』』ti āha.

So tāni tāsaṃ santikaṃ netvā 『『imāni vo kīḷanatthāya khuddakabhājanānī』』ti āha. Tā sabbā āgamiṃsu. Kumbhakāro mahāsattena pabhāvatiyā atthāya katabhājanameva tassā adāsi. Sā ca bhājanaṃ gahetvā tattha attano ca mahāsattassa ca khujjāya ca rūpaṃ passitvā 『『idaṃ na aññena kataṃ, kusarājeneva kata』』nti ñatvā kujjhitvā bhūmiyaṃ khipitvā 『『iminā mayhaṃ attho natthi, icchantānaṃ dehī』』ti āha. Athassā bhaginiyo kuddhabhāvaṃ ñatvā 『『khuddakabhājanaṃ kusaraññā katanti maññasi, idaṃ tena na kataṃ, kumbhakāreneva kataṃ, gaṇhāhi na』』nti avahasiṃsu. Sā tena katabhāvaṃ tassa ca āgatabhāvaṃ tāsaṃ na kathesi. Kumbhakāro sahassaṃ bodhisattassa datvā 『『tāta, rājā te tuṭṭho, ito kira paṭṭhāya rājadhītānaṃ bhājanāni kareyyāsi, ahaṃ tāsaṃ harissāmī』』ti āha.

So 『『idhāpi vasantena na sakkā pabhāvatī daṭṭhu』』nti taṃ sahassaṃ tasseva datvā rājupaṭṭhākassa naḷakārassa santikaṃ gantvā tassa antevāsiko hutvā pabhāvatiyā atthāya tālavaṇṭaṃ katvā tattheva setacchattañca āpānabhūmiñca vatthaṃ gahetvā ṭhitaṃ pabhāvatiñcāti nānārūpāni dassesi. Naḷakāro tañca aññañca tena katabhaṇḍakaṃ ādāya rājakulaṃ agamāsi. Rājā disvā 『『kenimāni katānī』』ti pucchitvā purimanayeneva sahassaṃ datvā 『『imāni naḷakārabhaṇḍāni mama dhītānaṃ dehī』』ti āha. Sopi bodhisattena pabhāvatiyā atthāya kataṃ tālavaṇṭaṃ tassāyeva adāsi. Tatrapi rūpāni añño jano na passati, pabhāvatī pana disvā kusaraññā katabhāvaṃ ñatvā 『『gaṇhitukāmā gaṇhantū』』ti kuddhā bhūmiyaṃ khipi . Atha naṃ sesā avahasiṃsu. Naḷakāro sahassaṃ āharitvā bodhisattassa datvā taṃ pavattiṃ ārocesi.

So 『『idampi mayhaṃ avasanaṭṭhāna』』nti sahassaṃ tasseva datvā rājamālākārassa santikaṃ gantvā antevāsikabhāvaṃ upagantvā nānāvidhaṃ mālāvikatiṃ ganthitvā pabhāvatiyā atthāya nānārūpavicitraṃ ekaṃ cumbaṭakaṃ akāsi. Mālākāro taṃ sabbaṃ ādāya rājakulaṃ agamāsi. Rājā disvā 『『kenimāni ganthitānī』』ti pucchi. 『『Mayā, devā』』ti. 『『Ahaṃ tayā ganthitāni jānāmi, kathehi, kena ganthitānī』』ti? 『『Antevāsikena me , devā』』ti. 『『Na so antevāsī, ācariyo te so, tvaṃ tassa santike sippaṃ sikkha, ito paṭṭhāya ca so mama dhītānaṃ pupphāni ganthatu, imañcassa sahassaṃ dehī』』ti sahassaṃ datvā 『『imāni pupphāni mama dhītānaṃ dehī』』ti āha. Sopi bodhisattena pabhāvatiyā atthāya kataṃ cumbaṭakaṃ tassāyeva adāsi. Sā tattha attano ca rañño ca rūpehi saddhiṃ nānārūpāni disvā tena katabhāvaṃ ñatvā kujjhitvā bhūmiyaṃ khipi. Sesā bhaginiyo taṃ tatheva avahasiṃsu. Mālākāropi sahassaṃ āharitvā bodhisattassa datvā taṃ pavattiṃ ārocesi.

So 『『idampi mayhaṃ avasanaṭṭhāna』』nti sahassaṃ tasseva datvā rañño sūdassa santikaṃ gantvā antevāsikabhāvaṃ upagacchi. Athekadivasaṃ sūdo rañño bhojanavikatiṃ haranto attano atthāya pacituṃ bodhisattassa aṭṭhimaṃsaṃ adāsi. So taṃ tathā sampādesi, yathāssa gandho sakalanagaraṃ avatthari. Rājā taṃ ghāyitvā 『『kiṃ te mahānase aññampi maṃsaṃ pacasī』』ti pucchi. 『『Natthi, deva, apica kho pana me antevāsikassa aṭṭhimaṃsaṃ pacanatthāya dinnaṃ, tasseva so gandho bhavissatī』』ti. Rājā āharāpetvā tato thokaṃ jivhagge ṭhapesi, tāvadeva satta rasaharaṇisahassāni khobhentaṃ phari. Rājā rasataṇhāya bajjhitvā sahassaṃ datvā 『『ito paṭṭhāya tava antevāsinā mama ca dhītānañca me bhattaṃ pacāpetvā tvaṃ mayhaṃ āhara, so me dhītānaṃ haratū』』ti āha. Sūdo gantvā tassa ārocesi. So taṃ sutvā 『『idāni me manoratho matthakaṃ patto, idāni panāhaṃ pabhāvatiṃ daṭṭhuṃ labhissāmī』』ti tuṭṭho taṃ sahassaṃ tasseva datvā punadivase bhattaṃ sampādetvā rañño bhattabhājanāni pesetvā rājadhītānaṃ bhattakājaṃ sayaṃ gahetvā pabhāvatiyā vasanapāsādaṃ abhiruhi. Sā taṃ bhattakājaṃ ādāya pāsādaṃ abhiruhantaṃ disvā cintesi – 『『ayaṃ attano ananucchavikaṃ dāsakammakarehi kattabbaṃ karoti. Sace panāhaṃ katipāhaṃ tuṇhī bhavissāmi, 『idāni maṃ esā rocatī』ti saññī hutvā katthaci agantvā maṃ olokento idheva vasissati, idāneva taṃ akkositvā paribhāsitvā muhuttampi idha vasituṃ adatvā palāpessāmī』』ti. Sā dvāraṃ aḍḍhavivaṭaṃ katvā ekaṃ hatthaṃ kavāṭe laggetvā ekena hatthena aggaḷaṃ uppīḷetvā dutiyaṃ gāthamāha –

2.

『『Anujjubhūtena haraṃ mahantaṃ, divā ca ratto ca nisīthakāle;

Paṭigaccha tvaṃ khippaṃ kusāvatiṃ kusa, nicchāmi dubbaṇṇamahaṃ vasanta』』nti.

Tassattho – mahārāja, tvaṃ bhattakārako hutvā ujukena cittena yopi te sīsaṃ bhindeyya, tassapetaṃ kammaṃ na karosi, anujubhūtena pana cittena mamatthāya etaṃ mahantaṃ kājaṃ haranto divā ca ratto ca nisīthakāle ca mahantaṃ dukkhaṃ anubhavissasi, kiṃ te tena anubhūtena dukkhena, tvaṃ attano nagaraṃ kusāvatimeva paṭigaccha, aññaṃ attanā sadisiṃ atirasakapūvasaṇṭhānamukhiṃ yakkhiniṃ aggamahesiṃ katvā rajjaṃ kārehīti. Nicchāmi dubbaṇṇamahaṃ vasantanti ahaṃ pana taṃ dubbaṇṇaṃ dussaṇṭhitaṃ idha vasantaṃ na icchāmīti.

So 『『pabhāvatiyā me santikā kathā laddhā』』ti tuṭṭhacitto tisso gāthā abhāsi –

3.

『『Nāhaṃ gamissāmi ito kusāvatiṃ, pabhāvatī vaṇṇapalobhito tava;

Ramāmi maddassa niketaramme, hitvāna raṭṭhaṃ tava dassane rato.

4.

『『Pabhāvatī vaṇṇapalobhito tava, sammūḷharūpo vicarāmi mediniṃ;

Disaṃ na jānāmi kutomhi āgato, tayamhi matto migamandalocane.

5.

『『Suvaṇṇacīravasane, jātarūpasumekhale;

Sussoṇi tava kāmā hi, nāhaṃ rajjena matthiko』』ti.

Tattha ramāmīti abhiramāmi na ukkaṇṭhāmi. Sammūḷharūpoti kilesasammūḷho hutvā. Tayamhi mattoti tayi mattomhi, tayā vā mattomhi. Suvaṇṇacīravasaneti suvaṇṇakhacitavatthavasane. Nāhaṃ rajjena matthikoti na ahaṃ rajjena atthiko.

Evaṃ vutte sā cintesi – 『『ahaṃ etaṃ 『vippaṭisārī bhavissatī』ti paribhāsāmi, ayaṃ pana rajjitvāva katheti, sace kho pana maṃ 『ahaṃ kusarājā』ti vatvā hatthe gaṇheyya, ko taṃ nivāreyya, koci no imaṃ kathaṃ suṇeyyā』』ti dvāraṃ thaketvā sūciṃ datvā anto aṭṭhāsi. Sopi bhattakājaṃ āharitvā bhattaṃ vaḍḍhetvā rājadhītaro bhojesi. Pabhāvatī 『『gaccha kusarājena pakkabhattaṃ āharā』』ti khujjaṃ pesesi. Sā āharitvā 『『bhuñjāhī』』ti āha. Nāhaṃ tena pakkabhattaṃ bhuñjāmi, tvaṃ bhuñjitvā attano laddhanivāpaṃ gahetvā bhattaṃ pacitvā āhara, kusarañño āgatabhāvañca mā kassaci ārocesīti. Khujjā tato paṭṭhāya tassā koṭṭhāsaṃ āharitvā sayaṃ bhuñjati, attano koṭṭhāsaṃ tassā upaneti. Kusarājāpi tato paṭṭhāya taṃ passituṃ alabhanto cintesi – 『『atthi nu kho pabhāvatiyā mayi sineho, udāhu natthi, vīmaṃsissāmi na』』nti. So pana rājadhītaro bhojetvā bhattakājaṃ ādāya nikkhanto tassā gabbhadvāre pāsādatalaṃ pādena paharitvā bhājanāni ghaṭṭetvā nitthunitvā visaññī hutvā viya avakujjo pati. Sā tassa nitthunitasaddena dvāraṃ vivaritvā taṃ bhattakājena otthataṃ disvā cintesi – 『『ayaṃ sakalajambudīpe aggarājā maṃ nissāya rattindivaṃ dukkhaṃ anubhoti, sukhumālatāya bhattakājena avatthato patati, jīvati nu kho, no vā』』ti. Sā gabbhato nikkhamitvā tassa nāsavātaṃ upadhāretuṃ gīvaṃ pasāretvā mukhaṃ olokesi. So mukhapūraṃ kheḷaṃ gahetvā tassā sarīre pātesi. Sā taṃ paribhāsitvā gabbhaṃ pavisitvā dvāraṃ aḍḍhavivaṭaṃ thaketvā ṭhitā gāthamāha –

6.

『『Abbhūti tassa bho hoti, yo anicchantamicchati;

Akāmaṃ rāja kāmesi, akantaṃ kantumicchasī』』ti.

Tattha abbhūtīti abhūti, avuḍḍhīti attho.

So pana paṭibaddhacittatāya akkosiyamānopi paribhāsiyamānopi vippaṭisāraṃ anuppādetvāva anantaraṃ gāthamāha –

7.

『『Akāmaṃ vā sakāmaṃ vā, yo naro labhate piyaṃ;

Lābhamettha pasaṃsāma, alābho tattha pāpako』』ti.

Sāpi tasmiṃ evaṃ kathentepi anosakkitvā thaddhataravacanaṃ vatvā palāpetukāmā itaraṃ gāthamāha –

8.

『『Pāsāṇasāraṃ khaṇasi, kaṇikārassa dārunā;

Vātaṃ jālena bādhesi, yo anicchantamicchasī』』ti.

Tattha kaṇikārassa dārunāti kaṇikārakaṭṭhena. Bādhesīti bandhasīti.

Taṃ sutvā rājā tisso gāthāyo abhāsi –

9.

『『Pāsāṇo nūna te hadaye, ohito mudulakkhaṇe;

Yo te sātaṃ na vindāmi, tirojanapadāgato.

10.

『『Yadā maṃ bhakuṭiṃ katvā, rājaputtī udikkhati;

Āḷāriko tadā homi, rañño maddassantepure.

11.

『『Yadā umhayamānā maṃ, rājaputtī udikkhati;

Nāḷāriko tadā homi, rājā homi tadā kuso』』ti.

Tattha mudulakkhaṇeti mudunā itthilakkhaṇena samannāgate. Yoti yo ahaṃ tiroraṭṭhā āgato tava santike vasanto paṭisanthāramattampi sātaṃ na labhāmi, so evaṃ maññāmi, mayi sinehuppattinivāraṇāya nūna tava hadaye pāsāṇo ṭhapito. Bhakuṭiṃ katvāti kodhavasena valivisamaṃ nalāṭaṃ katvā. Āḷārikoti bhattakārako. Tasmiṃ khaṇe ahaṃ maddarañño antepure bhattakārakadāso viya homīti vadati. Umhayamānāti pahaṭṭhākāraṃ dassetvā hasamānā. Rājā homīti tasmiṃ khaṇe ahaṃ kusāvatīnagare rajjaṃ kārento rājā viya homi, kasmāsi evaṃ pharusā, ito paṭṭhāya mā evarūpaṃ kari, bhaddeti.

Sā tassa vacanaṃ sutvā cintesi – 『『ayaṃ ativiya allīyitvā katheti, musāvādaṃ katvā upāyena naṃ ito palāpessāmī』』ti gāthamāha –

12.

『『Sace hi vacanaṃ saccaṃ, nemittānaṃ bhavissati;

Neva me tvaṃ patī assa, kāmaṃ chindantu sattadhā』』ti.

Tassattho – mahārāja, mayā 『『ayaṃ kusarājā mayhaṃ pati bhavissati, na bhavissatī』』ti bahū nimittapāṭhakā pucchitā, te 『『kāmaṃ kira maṃ sattadhā chindantu, neva me tvaṃ pati bhavissasī』』ti vadiṃsūti.

Taṃ sutvā rājā taṃ paṭibāhanto 『『bhadde, mayāpi attano raṭṭhe nemittakā pucchitā, te 『aññatra sīhassarakusarājato tava pati nāma añño natthī』ti byākariṃsu, ahampi attano ñāṇabalanimittena evameva kathesi』』nti vatvā anantaraṃ gāthamāha –

13.

『『Sace hi vacanaṃ saccaṃ, aññesaṃ yadi vā mama;

Neva tuyhaṃ patī atthi, añño sīhassarā kusā』』ti.

Tassattho – yadi hi aññesaṃ nemittānaṃ vacanaṃ saccaṃ, yadi vā mama vacanaṃ saccaṃ, tava añño pati nāma natthīti.

Sā tassa vacanaṃ sutvā 『『na sakkā imaṃ lajjāpetuṃ vā palāpetuṃ vā, kiṃ me iminā』』ti dvāraṃ pidhāya attānaṃ na dassesi. Sopi kājaṃ gahetvā otari, tato paṭṭhāya taṃ daṭṭhuṃ na labhati, bhattakārakakammaṃ karonto ativiya kilamati , bhuttapātarāso dārūni phāleti, bhājanāni dhovati, kājena udakaṃ āharati, sayanto ambaṇapiṭṭhe sayati, pāto vuṭṭhāya yāguādīni pacati harati bhojeti, nandirāgaṃ nissāya atidukkhaṃ anubhoti. So ekadivasaṃ bhattagehadvārena gacchantiṃ khujjaṃ disvā pakkosi. Sā pabhāvatiyā bhayena tassa santikaṃ gantuṃ avisahantī turitaturitā viya gacchati. Atha naṃ vegena upagantvā 『『khujje』』ti āha.

Sā nivattitvā ṭhitā 『『ko eso』』ti vatvā 『『tumhākaṃ saddaṃ na suṇāmī』』ti āha. Atha naṃ 『『khujje tvampi sāminīpi te ubhopi ativiya thaddhā, ettakaṃ kālaṃ tumhākaṃ santike vasanto ārogyasāsanamattampi na labhāmi, deyyadhammaṃ pana kiṃ dassatha, tiṭṭhatu tāvetaṃ, api me pabhāvatiṃ mudukaṃ katvā dassetuṃ sakkhissasī』』ti āha . Sā 『『sādhū』』ti sampaṭicchi. Atha naṃ 『『sace me taṃ dassetuṃ sakkhissasi, khujjabhāvaṃ te ujukaṃ katvā gīveyyakaṃ dassāmī』』ti palobhento pañca gāthāyo abhāsi –

14.

『『Nekkhaṃ gīvaṃ te kāressaṃ, patvā khujje kusāvatiṃ;

Sace maṃ nāganāsūrū, olokeyya pabhāvatī.

15.

『『Nekkhaṃ gīvaṃ te kāressaṃ, patvā khujje kusāvatiṃ;

Sace maṃ nāganāsūrū, ālapeyya pabhāvatī.

16.

『『Nekkhaṃ gīvaṃ te kāressaṃ, patvā khujje kusāvatiṃ;

Sace maṃ nāganāsūrū, umhāyeyya pabhāvatī.

17.

『『Nekkhaṃ gīvaṃ te kāressaṃ, patvā khujje kusāvatiṃ;

Sace maṃ nāganāsūrū, pamhāyeyya pabhāvatī.

18.

『『Nekkhaṃ gīvaṃ te kāressaṃ, patvā khujje kusāvatiṃ;

Sace maṃ nāganāsūrū, pāṇīhi upasamphuse』』ti.

Tattha nekkhaṃ gīvaṃ teti tava gīveyyaṃ sabbasuvaṇṇamayameva kāressāmīti attho. 『『Nekkhaṃ gīvaṃ te karissāmī』』tipi pāṭho, tava gīvāya nekkhamayaṃ piḷandhanaṃ piḷandhessāmīti attho. Olokeyyāti sace tava vacanena maṃ pabhāvatī olokeyya, sace maṃ tāya olokāpetuṃ sakkhissasīti attho. 『『Ālapeyyā』』tiādīsupi eseva nayo. Ettha pana umhāyeyyāti mandahasitavasena parihāseyya. Pamhāyeyyāti mahāhasitavasena parihāseyya.

Sā tassa vacanaṃ sutvā 『『gacchatha tumhe, deva, katipāhaccayena naṃ tumhākaṃ vase karissāmi, passatha me parakkama』』nti vatvā taṃ karaṇīyaṃ tīretvā pabhāvatiyā santikaṃ gantvā tassā vasanagabbhaṃ sodhentī viya paharaṇayoggaṃ leḍḍukhaṇḍampi asesetvā antamaso pādukāpi nīharitvā sakalagabbhaṃ sammajjitvā gabbhadvāre ummāraṃ antaraṃ katvā uccāsanaṃ paññapetvā pabhāvatiyā ekaṃ nīcapīṭhakaṃ attharitvā 『『ehi, amma, sīse te ūkā vicinissāmī』』ti taṃ tattha pīṭhake nisīdāpetvā attano ūruantare tassā sīsaṃ ṭhapetvā thokaṃ kaṇḍuyitvā 『『aho imissā sīse bahū ūkā』』ti sakasīsato ūkā gahetvā tassā hatthe ṭhapetvā 『『passa kittakā te sīse ūkā』』ti piyakathaṃ kathetvā mahāsattassa guṇaṃ kathentī gāthamāha –

19.

『『Na hi nūnāyaṃ rājaputtī, kuse sātampi vindati;

Āḷārike bhate pose, vetanena anatthike』』ti.

Tassattho – ekaṃsena ayaṃ rājaputtī pubbe kusāvatīnagare kusanarindassa santike mālāgandhavilepanavatthālaṅkāravasena appamattakampi sātaṃ na vindati na labhati, tambūlamattampi etena etissā dinnapubbaṃ na bhavissati. Kiṃkāraṇā? Itthiyo nāma ekadivasampi aṅkaṃ avattharitvā nipannasāmikamhi hadayaṃ bhindituṃ na sakkonti, ayaṃ pana āḷārike bhate pose āḷārikattañca bhatakattañca upagate etasmiṃ purise mūlenapi anatthike kevalaṃ taṃyeva nissāya rajjaṃ pahāya āgantvā evaṃ dukkhaṃ anubhavante paṭisanthāramattampi na karoti, sacepi te, amma, tasmiṃ sineho natthi, sakalajambudīpe aggarājā maṃ nissāya kilamatīti tassa kiñcideva dātuṃ arahasīti.

Sā taṃ sutvā khujjāya kujjhi. Atha naṃ khujjā gīvāyaṃ gahetvā antogabbhe khipitvā sayaṃ bahi hutvā dvāraṃ pidhāya āviñchanarajjumhi olambantī aṭṭhāsi. Pabhāvatī taṃ gahetuṃ asakkontī dvāramūle ṭhatvā akkosantī itaraṃ gāthamāha –

20.

『『Na hi nūnāyaṃ sā khujjā, labhati jivhāya chedanaṃ;

Sunisitena satthena, evaṃ dubbhāsitaṃ bhaṇa』』nti.

Tattha sunisitenāti suṭṭhu nisitena tikhiṇasatthena. Evaṃ dubbhāsitanti evaṃ asotabbayuttakaṃ dubbhāsitaṃ bhaṇantī.

Atha khujjā āviñcanarajjuṃ gahetvā ṭhitāva 『『nippaññe dubbinīte tava rūpaṃ kiṃ karissati, kiṃ mayaṃ tava rūpaṃ khāditvā yāpessāmā』』ti vatvā terasahi gāthāhi bodhisattassa guṇaṃ pakāsentī khujjāgajjitaṃ nāma gajji –

21.

『『Mā naṃ rūpena pāmesi, ārohena pabhāvati;

Mahāyasoti katvāna, karassu rucire piyaṃ.

22.

『『Mā naṃ rūpena pāmesi, ārohena pabhāvati;

Mahaddhanoti katvāna, karassu rucire piyaṃ.

23.

『『Mā naṃ rūpena pāmesi, ārohena pabhāvati;

Mahabbaloti katvāna, karassu rucire piyaṃ.

24.

『『Mā naṃ rūpena pāmesi, ārohena pabhāvati;

Mahāraṭṭhoti katvāna, karassu rucire piyaṃ.

25.

『『Mā naṃ rūpena pāmesi, ārohena pabhāvati;

Mahārājāti katvāna, karassu rucire piyaṃ.

26.

『『Mā naṃ rūpena pāmesi, ārohena pabhāvati;

Sīhassaroti katvāna, karassu rucire piyaṃ.

27.

『『Mā naṃ rūpena pāmesi, ārohena pabhāvati;

Vaggussaroti katvāna, karassu rucire piyaṃ.

28.

『『Mā naṃ rūpena pāmesi, ārohena pabhāvati;

Bindussaroti katvāna, karassu rucire piyaṃ.

29.

『『Mā naṃ rūpena pāmesi, ārohena pabhāvati;

Mañjussaroti katvāna, karassu rucire piyaṃ.

30.

『『Mā naṃ rūpena pāmesi, ārohena pabhāvati;

Madhussaroti katvāna, karassu rucire piyaṃ.

31.

『『Mā naṃ rūpena pāmesi, ārohena pabhāvati;

Satasippoti katvāna, karassu rucire piyaṃ.

32.

『『Mā naṃ rūpena pāmesi, ārohena pabhāvati;

Khattiyotipi katvāna, karassu rucire piyaṃ.

33.

『『Mā naṃ rūpena pāmesi, ārohena pabhāvati;

Kusarājāti katvāna, karassu rucire piya』』nti.

Tattha mā naṃ rūpena pāmesi, ārohena, pabhāvatīti are pabhāvati, mā tvaṃ etaṃ kusanarindaṃ attano rūpena ārohapariṇāhena pamini, evaṃ pamāṇaṃ gaṇhi. Mahāyasoti mahānubhāvo soti evaṃ hadaye katvāna rucire piyadassane karassu tassa piyaṃ. Ānubhāvoyeva hissa rūpanti vadati. Esa nayo sabbattha. Api ca mahāyasoti mahāparivāro. Mahaddhanoti mahābhogo. Mahabbaloti mahāthāmo. Mahāraṭṭhoti vipularaṭṭho. Mahārājāti sakalajambudīpe aggarājā. Sīhassaroti sīhasaddasamānasaddo. Vaggussaroti līlāyuttassaro. Bindussaroti sampiṇḍitaghanassaro. Mañjussaroti sundarassaro. Madhussaroti madhurayuttassaro. Satasippoti paresaṃ santike asikkhitvā attano baleneva nipphannaanekasatasippo. Khattiyoti okkākapaveṇiyaṃ jāto asambhinnakhattiyo. Kusarājāti sakkadattiyakusatiṇasamānanāmo rājā. Evarūpo hi añño rājā nāma natthīti jānitvā etassa piyaṃ karohīti khujjā ettakāhi gāthāhi tassa guṇaṃ kathesi.

Pabhāvatī tassā vacanaṃ sutvā 『『khujje ativiya gajjasi, hatthena pāpuṇantī sasāmikabhāvaṃ te jānāpessāmī』』ti khujjaṃ tajjesi. Sāpi taṃ 『『ahaṃ taṃ rakkhamānā pituno te kusarājassa āgatabhāvaṃ nārocesiṃ, hotu, ajja rañño ārocessāmī』』ti mahantena saddena bhāyāpesi. Sāpi 『『kocideva suṇeyyā』』ti khujjaṃ saññāpesi. Bodhisattopi taṃ passituṃ alabhanto satta māse dubbhojanena dukkhaseyyāya kilamanto cintesi – 『『ko me etāya attho, satta māse vasanto etaṃ passitumpi na labhāmi, ativiya kakkhaḷā sāhasikā, gantvā mātāpitaro passissāmī』』ti. Tasmiṃ khaṇe sakko āvajjento tassa ukkaṇṭhitabhāvaṃ ñatvā 『『rājā satta māse pabhāvatiṃ daṭṭhumpi na labhi, labhanākāramassa karissāmī』』ti maddarañño dūte katvā sattannaṃ rājūnaṃ dūtaṃ pāhento 『『pabhāvatī, kusarājaṃ chaḍḍetvā āgatā, āgacchantu pabhāvatiṃ gaṇhantū』』ti ekekassa visuṃ visuṃ sāsanaṃ pahiṇi. Te mahāparivārena gantvā nagaraṃ patvā aññamaññassa āgatakāraṇaṃ na jānanti. Te 『『tvaṃ kasmā āgato, tvaṃ kasmā āgatosī』』ti pucchitvā tamatthaṃ ñatvā kujjhitvā 『『ekaṃ kira dhītaraṃ sattannaṃ dassati, passathassa anācāraṃ, uppaṇḍeti no, gaṇhatha na』』nti 『『sabbesampi amhākaṃ pabhāvatiṃ detu yuddhaṃ vā』』ti sāsanāni pahiṇitvā nagaraṃ parivārayiṃsu. Maddarājā sāsanaṃ sutvā bhītatasito amacce āmantetvā 『『kiṃ karomā』』ti pucchi. Atha naṃ amaccā 『『deva , sattapi rājāno pabhāvatiṃ nissāya āgatā, 『sace na dassati, pākāraṃ bhinditvā nagaraṃ pavisitvā jīvitakkhayaṃ pāpetvā taṃ gaṇhissāmā』ti vadanti, pākāre abhinneyeva tesaṃ pabhāvatiṃ pesessāmā』』ti vatvā gāthamāhaṃsu –

34.

『『Ete nāgā upatthaddhā, sabbe tiṭṭhanti vammitā;

Purā maddanti pākāraṃ, ānentetaṃ pabhāvati』』nti.

Tattha upatthaddhāti atithaddhā dappitā. Ānentetaṃ pabhāvatinti ānentu etaṃ pabhāvatinti sāsanāni pahiṇiṃsu. Tasmā yāva ete nāgā pākāraṃ na maddanti, tāva nesaṃ pabhāvatiṃ pesehi, mahārājāti.

Taṃ sutvā rājā 『『sacāhaṃ ekassa pabhāvatiṃ pesessāmi, sesā yuddhaṃ karissanti, na sakkā ekassa dātuṃ, sakalajambudīpe aggarājānaṃ 『virūpo』ti chaḍḍetvā āgatā āgamanassa phalaṃ labhatu, vadhitvāna naṃ satta khaṇḍāni katvā sattannaṃ khattiyānaṃ pesessāmī』』ti vadanto anantaraṃ gāthamāha –

35.

『『Satta bile karitvāna, ahametaṃ pabhāvatiṃ;

Khattiyānaṃ padassāmi, ye maṃ hantuṃ idhāgatā』』ti.

Tassa sā kathā sakalanivesane pākaṭā ahosi. Paricārikā gantvā 『『rājā kira taṃ satta khaṇḍāni katvā sattannaṃ rājūnaṃ pesessatī』』ti pabhāvatiyā ārocesuṃ. Sā maraṇabhayabhītā āsanā vuṭṭhāya bhaginīhi parivutā mātu sirigabbhaṃ agamāsi. Tamatthaṃ pakāsento satthā āha –

36.

『『Avuṭṭhahi rājaputtī, sāmā koseyyavāsinī;

Assupuṇṇehi nettehi, dāsīgaṇapurakkhatā』』ti.

Tattha sāmāti suvaṇṇavaṇṇā. Koseyyavāsinīti suvaṇṇakhacitakoseyyanivasanā.

Sā mātu santikaṃ gantvā mātaraṃ vanditvā paridevamānā āha –

37.

『『Taṃ nūna kakkūpanisevitaṃ mukhaṃ, ādāsadantātharupaccavekkhitaṃ;

Subhaṃ sunettaṃ virajaṃ anaṅgaṇaṃ, chuddhaṃ vane ṭhassati khattiyehi.

38.

『『Te nūna me asite vellitagge, kese mudū candanasāralitte;

Samākule sīvathikāya majjhe, pādehi gijjhā parikaḍḍhissanti.

39.

『『Tā nūna me tambanakhā sulomā, bāhā mudū candanasāralittā;

Chinnā vane ujjhitā khattiyehi, gayha dhaṅko gacchati yenakāmaṃ.

40.

『『Te nūna tālūpanibhe alambe, nisevite kāsikacandanena;

Thanesu me lambissati siṅgālo, mātūva putto taruṇo tanūjo.

41.

『『Taṃ nūna soṇiṃ puthulaṃ sukoṭṭitaṃ, nisevitaṃ kañcanamekhalāhi;

Chinnaṃ vane khattiyehī avatthaṃ, siṅgālasaṅghā parikaḍḍhissanti.

42.

『『Soṇā dhaṅkā siṅgālā ca, ye caññe santi dāṭhino;

Ajarā nūna hessanti, bhakkhayitvā pabhāvatiṃ.

43.

『『Sace maṃsāni hariṃsu, khattiyā dūragāmino;

Aṭṭhīni amma yācitvā, anupathe dahātha naṃ.

44.

『『Khettāni amma kāretvā, kaṇikārettha ropaya;

Yadā te pupphitā assu, hemantānaṃ himaccaye;

Sareyyātha mamaṃ amma, evaṃvaṇṇā pabhāvatī』』ti.

Tattha kakkūpanisevitantila kakkūpanisevitanti sāsapakakkaloṇakakkamattikakakkatilakakkahaliddikakkamukhacuṇṇakehi imehi pañcahi kakkehi upanisevitaṃ. Ādāsadantātharupaccavekkhitanti dantamayatharumhi ādāse paccavekkhitaṃ tattha oloketvā maṇḍitaṃ. Subhanti subhamukhaṃ. Virajanti vigatarajaṃ nimmalaṃ. Anaṅgaṇanti gaṇḍapiḷakādidosarahitaṃ. Chuddhanti amma evarūpaṃ mama mukhaṃ addhā idāni khattiyehi chaḍḍitaṃ vane araññe ṭhassatīti paridevati. Asiteti kāḷake. Vellitaggeti unnatagge. Sīvathikāyāti susānamhi. Parikaḍḍhissantīti evarūpe mama kese manussamaṃsakhādakā gijjhā pādehi paharitvā nūna parikaḍḍhissanti. Gayha dhaṅko gacchati yenakāmanti amma mama evarūpaṃ bāhaṃ nūna dhaṅko gahetvā luñjitvā khādanto yenakāmaṃ gacchissati.

Tālūpanibheti suvaṇṇatālaphalasadise. Kāsikacandanenāti sukhumacandanena nisevite. Thanesu meti amma mama susāne patitāya evarūpe thane disvā mukhena ḍaṃsitvā tesu me thanesu attano tanujo mātu taruṇaputto viya nūna siṅgālo lambissati. Soṇinti kaṭiṃ. Sukoṭṭitanti gohanukena paharitvā suvaḍḍhitaṃ. Avatthanti chaḍḍitaṃ. Bhakkhayitvāti amma ete ettakā nūna mama maṃsaṃ khāditvā ajarā bhavissanti.

Sace maṃsāni hariṃsūti amma sace te khattiyā mayiṃ paṭibaddhacittā mama maṃsāni hareyyuṃ, atha tumhe aṭṭhīni yācitvā anupathe dahāthanaṃ, jaṅghamaggamahāmaggānaṃ antare daheyyāthāti vadati. Khettānīti amma mama jhāpitaṭṭhāne mālādivatthūni kāretvā ettha etesu khettesu kaṇikārarukkhe ropaya. Himaccayeti himapātātikkame phagguṇamāse. Sareyyāthāti tesaṃ pupphānaṃ suvaṇṇacaṅkoṭakaṃ pūretvā ūrūsu ṭhapetvā mama dhītā pabhāvatī evaṃvaṇṇāti sareyyātha.

Iti sā maraṇabhayatajjitā mātu santike vilapi. Maddarājāpi 『『pharasuñca gaṇḍikañca gahetvā coraghātako idheva āgacchatū』』ti āṇāpesi. Tassa āgamanaṃ sakalarājagehe pākaṭaṃ ahosi. Athassa āgatabhāvaṃ sutvā pabhāvatiyā mātā uṭṭhāyāsanā sokasamappitā rañño santikaṃ agamāsi. Tamatthaṃ pakāsento satthā āha –

45.

『『Tassā mātā udaṭṭhāsi, khattiyā devavaṇṇinī;

Disvā asiñca sūnañca, rañño maddassantepure』』ti.

Tattha udaṭṭhāsīti āsanā uṭṭhāya rañño santikaṃ gantvā aṭṭhāsi. Disvā asiñca sūnañcāti antepuramhi alaṅkatamahātale rañño purato nikkhittaṃ pharasuñca gaṇḍikañca disvā vilapantī gāthamāha –

46.

『『Iminā nūna asinā, susaññaṃ tanumajjhimaṃ;

Dhītaraṃ madda hantvāna, khattiyānaṃ padassasī』』ti.

Tattha asināti pharasuṃ sandhāyāha. So hi imasmiṃ ṭhāne asi nāma jāto. Susaññaṃ tanumajjhimanti suṭṭhu saññātaṃ tanumajjhimaṃ.

Atha naṃ rājā saññāpento āha – 『『devi, kiṃ kathesi, tava dhītā sakalajambudīpe aggarājānaṃ 『virūpo』ti chaḍḍetvā gatamagge padavalañje avinaṭṭheyeva maccuṃ nalāṭenādāya āgatā, idāni attano rūpaṃ nissāya īdisaṃ phalaṃ labhatū』』ti. Sā tassa vacanaṃ sutvā dhītu santikaṃ gantvā vilapantī āha –

47.

『『Na me akāsi vacanaṃ, atthakāmāya puttike;

Sājja lohitasañchannā, gacchasi yamasādhanaṃ.

48.

『『Evamāpajjatī poso, pāpiyañca nigacchati;

Yo ve hitānaṃ vacanaṃ, na karoti atthadassinaṃ.

49.

『『Sace ca ajja dhāresi, kumāraṃ cārudassanaṃ;

Kusena jātaṃ khattiyaṃ, suvaṇṇamaṇimekhalaṃ;

Pūjitaṃ ñātisaṅghehi, na gacchasi yamakkhayaṃ.

50.

『『Yatthassu bherī nadati, kuñjaro ca nikūjati;

Khattiyānaṃ kule bhadde, kinnu sukhataraṃ tato.

51.

『『Asso ca sisati dvāre, kumāro uparodati;

Khattiyānaṃ kule bhadde, kinnu sukhataraṃ tato.

52.

『『Mayūrakoñcābhirude, kokilābhinikūjite;

Khattiyānaṃ kule bhadde, kinnu sukhataraṃ tato』』ti.

Tattha puttiketi taṃ ālapati. Idaṃ vuttaṃ hoti – amma, idha kiṃ karissasi, sāmikassa santikaṃ gaccha, mā rūpamadena majjīti evaṃ yācantiyāpi me vacanaṃ na akāsi, sā tvaṃ ajja lohitasañchannā gacchasi yamasādhanaṃ, maccurājassa bhavanaṃ gamissasīti. Pāpiyañcāti ito pāpatarañca nigacchati. Sace ca ajja dhāresīti, amma, sace tvaṃ cittassa vasaṃ agantvā kusanarindaṃ paṭicca laddhaṃ attano rūpena sadisaṃ cārudassanaṃ kumāraṃ ajja dhārayissasi. Yamakkhayanti evaṃ sante yamanivesanaṃ na gaccheyyāsi. Tato yamhi khattiyakule ayaṃ vibhūti, tamhā nānābherisaddena ceva mattavāraṇakoñcanādena ca ninnāditā kusāvatīrājakulā kiṃ nu sukhataraṃ disvā idhāgatāsīti attho. Sisatīti hasati. Kumāroti susikkhito gandhabbakumāro. Uparodatīti nānātūriyāni gahetvā upahāraṃ karoti. Kokilābhinikūjiteti kusarājakule sāyaṃ pāto pavattanaccagītavāditūpahāraṃ paṭippharantī viya kokilehi abhinikūjite.

Iti sāpi ettakāhi gāthāhi tāya saddhiṃ sallapitvā 『『sace ajja kusanarindo idha assa, ime satta rājāno palāpetvā mama dhītaraṃ dukkhā pamocetvā ādāya gaccheyyā』』ti cintetvā gāthamāha –

53.

『『Kahaṃ nu kho sattumaddano, pararaṭṭhappamaddano;

Kuso soḷārapaññāṇo, yo no dukkhā pamocaye』』ti.

Tattha soḷārapaññāṇoti uḷārapañño.

Tato pabhāvatī 『『mama mātu kusassa vaṇṇaṃ bhaṇantiyā mukhaṃ nappahoti, ācikkhissāmi tāvassā tassa idheva āḷārikakammaṃ katvā vasanabhāva』』nti cintetvā gāthamāha –

54.

『『Idheva so sattumaddano, pararaṭṭhappamaddano;

Kuso soḷārapaññāṇo, yo te sabbe vadhissatī』』ti.

Athassā mātā 『『ayaṃ maraṇabhayabhītā vippalapatī』』ti cintetvā gāthamāha –

55.

『『Ummattikā nu bhaṇasi, andhabālā pabhāsasi;

Kuso ce āgato assa, kiṃ na jānemu taṃ maya』』nti.

Tattha andhabālāti sammūḷhā aññāṇā hutvā. Kiṃ na jānemūti kena kāraṇena taṃ na jāneyyāma. So hi antarāmagge ṭhitova amhākaṃ sāsanaṃ peseyya, samussitaddhajā caturaṅginīsenā paññāyetha, tvaṃ pana maraṇabhayena kathesīti.

Sā evaṃ vutte 『『na me mātā saddahati, tassa idhāgantvā satta māse vasanabhāvaṃ na jānāti, dassessāmi na』』nti cintetvā mātaraṃ hatthe gahetvā sīhapañjaraṃ vivaritvā hatthaṃ pasāretvā dassentī gāthamāha –

56.

『『Eso āḷāriko poso, kumārīpuramantare;

Daḷhaṃ katvāna saṃvelliṃ, kumbhiṃ dhovati oṇato』』ti.

Tattha kumārīpuramantareti vātapāne ṭhitā tava dhītānaṃ kumārīnaṃ vasanaṭṭhānantare naṃ olokehi. Saṃvellinti kacchaṃ bandhitvā kumbhiṃ dhovati.

So kira tadā 『『ajja me manoratho matthakaṃ pāpuṇissati, addhā maraṇabhayatajjitā, pabhāvatī, mama āgatabhāvaṃ kathessati, bhājanāni dhovitvā paṭisāmessāmī』』ti udakaṃ āharitvā bhājanāni dhovituṃ ārabhi. Atha naṃ mātā paribhāsantī gāthamāha –

57.

『『Veṇī tvamasi caṇḍālī, adūsi kulagandhinī;

Kathaṃ maddakule jātā, dāsaṃ kayirāsi kāmuka』』nti.

Tattha veṇīti tacchikā. Adūsi kulagandhinīti udāhu tvaṃ kuladūsikā. Kāmukanti kathaṃ nāma tvaṃ evarūpe kule jātā attano sāmikaṃ dāsaṃ kareyyāsīti.

Tato pabhāvatī 『『mama mātā imassa maṃ nissāya evaṃ vasanabhāvaṃ na jānāti maññe』』ti cintetvā itaraṃ gāthamāha –

58.

『『Namhi veṇī na caṇḍālī, na camhi kulagandhinī;

Okkākaputto bhaddante, tvaṃ nu dāsoti maññasī』』ti.

Tattha okkākaputtoti, amma, esa okkākaputto, tvaṃ pana 『『dāso』』ti maññasi, kasmā naṃ ahaṃ 『『dāso』』ti kathessāmīti.

Idānissa yasaṃ vaṇṇentī āha –

59.

『『Yo brāhmaṇasahassāni, sadā bhojeti vīsatiṃ;

Okkākaputto bhaddante, tvaṃ nu dāsoti maññasi.

60.

Yassa nāgasahassāni, sadā yojenti vīsatiṃ;

Okkākaputto bhaddante, tvaṃ nu dāsoti maññasi.

61.

『『Yassa assasahassāni, sadā yojenti vīsatiṃ;

Okkākaputto bhaddante, tvaṃ nu dāsoti maññasi.

62.

『『Yassa rathasahassāni, sadā yojenti vīsatiṃ;

Okkākaputto bhaddante, tvaṃ nu dāsoti maññasi;

Yassa usabhasahassāni, sadā yojenti vīsatiṃ;

Okkākaputto bhaddante, tvaṃ nu dāsoti maññasi.

63.

『『Yassa dhenusahassāni, sadā duhanti vīsatiṃ;

Okkākaputto bhaddante, tvaṃ nu dāsoti maññasī』』ti.

Evaṃ tāya pañcahi gāthāhi mahāsattassa yaso vaṇṇito. Athassā mātā 『『ayaṃ asambhitā kathaṃ katheti, addhā evameta』』nti saddahitvā rañño santikaṃ gantvā tamatthaṃ ārocesi. So vegena pabhāvatiyā santikaṃ gantvā 『『saccaṃ kira, amma, kusarājā idhāgato』』ti. 『『Āma tāta, ajjassa satta māsā atikkantā tava dhītānaṃ āḷārikattaṃ karontassā』』ti. So tassā asaddahanto khujjaṃ pucchitvā yathābhūtaṃ sutvā dhītaraṃ garahanto gāthamāha –

64.

『『Taggha te dukkaṭaṃ bāle, yaṃ khattiyaṃ mahabbalaṃ;

Nāgaṃ maṇḍūkavaṇṇena, na taṃ akkhāsidhāgata』』nti.

Tattha tagghāti ekaṃseneva.

So dhītaraṃ garahitvā vegena tassa santikaṃ gantvā katapaṭisanthāro añjaliṃ paggayha attano accayaṃ dassento gāthamāha –

65.

『『Aparādhaṃ mahārāja, tvaṃ no khama rathesabha;

Yaṃ taṃ aññātavesena, nāññāsimhā idhāgata』』nti.

Taṃ sutvā mahāsatto 『『sacāhaṃ pharusaṃ vakkhāmi, idhevassa hadayaṃ phalissati, assāsessāmi na』』nti cintetvā bhājanantare ṭhitova itaraṃ gāthamāha –

66.

『『Mādisassa na taṃ channaṃ, yohaṃ āḷāriko bhave;

Tvaññeva me pasīdassu, natthi te deva dukkaṭa』』nti.

Rājā tassa santikā paṭisanthāraṃ labhitvā pāsādaṃ abhiruhitvā pabhāvatiṃ pakkosāpetvā khamāpanatthāya pesetuṃ gāthamāha –

67.

『『Gaccha bāle khamāpehi, kusarājaṃ mahabbalaṃ;

Khamāpito kuso rājā, so te dassati jīvita』』nti.

Sā pitu vacanaṃ sutvā bhaginīhi ceva paricārikāhi ca parivutā tassa santikaṃ agamāsi. Sopi kammakāravesena ṭhitova tassā attano santikaṃ āgamanaṃ ñatvā 『『ajja pabhāvatiyā mānaṃ bhinditvā pādamūle naṃ kalale nipajjāpessāmī』』ti sabbaṃ attanā ābhataṃ udakaṃ chaḍḍetvā khalamaṇḍalamattaṃ ṭhānaṃ madditvā ekakalalaṃ akāsi. Sā tassa santikaṃ gantvā tassa pādesu nipatitvā kalalapiṭṭhe nipannā taṃ khamāpesi. Tamatthaṃ pakāsento satthā āha –

68.

『『Pitussa vacanaṃ sutvā, devavaṇṇī pabhāvatī;

Sirasā aggahī pāde, kusarājaṃ mahabbala』』nti.

Tattha sirasāti sirasā nipatitvā kusarājānaṃ pāde aggahesīti.

Gahetvā ca pana naṃ khamāpentī tisso gāthāyo abhāsi –

69.

『『Yāmā ratyo atikkantā, tāmā deva tayā vinā;

Vande te sirasā pāde, mā me kujjha rathesabha.

70.

『『Sabbaṃ te paṭijānāmi, mahārāja suṇohi me;

Na cāpi appiyaṃ tuyhaṃ, kareyyāmi ahaṃ puna.

71.

『『Evaṃ ce yācamānāya, vacanaṃ me na kāhasi;

Idāni maṃ tāto hantvā, khattiyānaṃ padassatī』』ti.

Tattha ratyoti rattiyo. Tāmāti tā imā sabbāpi tayā vinā atikkantā. Sabbaṃ te paṭijānāmīti, mahārāja, ettakaṃ kālaṃ mayā tava appiyameva kataṃ, idaṃ te ahaṃ sabbaṃ paṭijānāmi, aparampi suṇohi me, ito paṭṭhāyāhaṃ puna tuyhaṃ appiyaṃ na karissāmi. Evaṃ ceti sace evaṃ yācamānāya mama tvaṃ vacanaṃ na karissasīti.

Taṃ sutvā rājā 『『sacāhaṃ 『imaṃ tvañceva jānissasī』ti vakkhāmi, hadayamassā phalissati, assāsessāmi na』』nti cintetvā āha –

72.

『『Evaṃ te yācamānāya, kiṃ na kāhāmi te vaco;

Vikuddho tyasmi kalyāṇi, mā tvaṃ bhāyi pabhāvati.

73.

『『Sabbaṃ te paṭijānāmi, rājaputti suṇohi me;

Na cāpi appiyaṃ tuyhaṃ, kareyyāmi ahaṃ puna.

74.

『『Tava kāmā hi sussoṇi, pahu dukkhaṃ titikkhisaṃ;

Bahuṃ maddakulaṃ hantvā, nayituṃ taṃ pabhāvatī』』ti.

Tattha kiṃ na kāhāmīti kiṃkāraṇā tava vacanaṃ na karissāmi. Vikuddho tyasmīti vikuddho nikkopo te asmiṃ. Sabbaṃ teti vikuddhabhāvañca idāni appiyakaraṇañca ubhayaṃ te idaṃ sabbameva paṭijānāmi. Tava kāmāti tava kāmena taṃ icchamāno. Titikkhisanti adhivāsemi. Bahuṃ maddakulaṃ hantvā nayituṃ tanti bahumaddarājakulaṃ hanitvā balakkārena taṃ netuṃ samatthoti.

Atha so sakkassa devarañño paricārikaṃ viya taṃ attano paricārikaṃ disvā khattiyamānaṃ uppādetvā 『『mayi kira dharamāneyeva mama bhariyaṃ aññe gahetvā gamissantī』』ti sīho viya rājaṅgaṇe vijambhamāno 『『sakalanagaravāsino me āgatabhāvaṃ jānantū』』ti vagganto nadanto seḷento apphoṭento 『『idāni te jīvaggāhaṃ gahessāmi, rathādayo me yojentū』』ti anantaraṃ gāthamāha –

75.

『『Yojayantu rathe asse, nānācitte samāhite;

Atha dakkhatha me vegaṃ, vidhamantassa sattavo』』ti.

Tattha nānācitteti nānālaṅkāravicitte. Samāhiteti asse sandhāya vuttaṃ, susikkhite nibbisevaneti attho. Atha dakkhatha me veganti atha me parakkamaṃ passissathāti.

Sattūnaṃ gaṇhanaṃ nāma mayhaṃ bhāro, gaccha tvaṃ nhatvā alaṅkaritvā pāsādaṃ āruhāti taṃ uyyojesi. Maddarājāpissa parihārakaraṇatthaṃ amacce pahiṇi. Te tassa mahānasadvāreyeva sāṇiṃ parikkhipitvā kappake upaṭṭhapesuṃ. So katamassukammo sīsaṃnhāto sabbālaṅkārapaṭimaṇḍito amaccādīhi parivuto 『『pāsādaṃ abhiruhissāmī』』ti disā viloketvā apphoṭesi. Olokitaolokitaṭṭhānaṃ vikampi. So 『『idāni me parakkamaṃ passissathā』』ti āha. Tamatthaṃ pakāsento satthā anantaraṃ gāthamāha –

76.

『『Tañca tattha udikkhiṃsu, rañño maddassantepure;

Vijambhamānaṃ sīhaṃva, phoṭentaṃ diguṇaṃ bhuja』』nti.

Tassattho – tañca tattha vijambhantaṃ apphoṭentaṃ rañño antepure vātapānāni vivaritvā itthiyo udikkhiṃsūti.

Athassa maddarājā kataāneñjakāraṇaṃ alaṅkatavaravāraṇaṃ pesesi. So samussitasetacchattaṃ hatthikkhandhaṃ āruyha 『『pabhāvatiṃ ānethā』』ti tampi pacchato nisīdāpetvā caturaṅginiyā senāya parivuto pācīnadvārena nikkhamitvā parasenaṃ oloketvā 『『ahaṃ kusarājā, jīvitatthikā urena nipajjantū』』ti tikkhattuṃ sīhanādaṃ naditvā sattumaddanaṃ akāsi. Tamatthaṃ pakāsento satthā āha –

77.

『『Hatthikkhandhañca āruyha, āropetvā pabhāvatiṃ;

Saṅgāmaṃ otaritvāna, sīhanādaṃ nadī kuso.

78.

『『Tassa taṃ nadato sutvā, sīhassevitare migā;

Khattiyā vipalāyiṃsu, kusasaddabhayaṭṭitā.

79.

『『Hatthārohā anīkaṭṭhā, rathikā pattikārakā;

Aññamaññassa chindanti, kusasaddabhayaṭṭitā.

80.

『『Tasmiṃ saṅgāmasīsasmiṃ, passitvā haṭṭhamānaso;

Kusassa rañño devindo, adā verocanaṃ maṇiṃ.

81.

『『So taṃ vijjhitvā saṅgāmaṃ, laddhā verocanaṃ maṇiṃ;

Hatthikkhandhagato rājā, pāvekkhi nagaraṃ puraṃ.

82.

『『Jīvaggāhaṃ gahetvāna, bandhitvā satta khattiye;

Sasurassūpanāmesi, ime te deva sattavo.

83.

『『Sabbeva te vasaṃ gatā, amittā vihatā tava;

Kāmaṃ karohi te tayā, muñca vā te hanassu vā』』ti.

Tattha vipalāyiṃsūti satiṃ paccupaṭṭhāpetuṃ asakkontā vipallatthacittā bhijjiṃsu. Kusasaddabhayaṭṭitāti kusarañño saddaṃ nissāya jātena bhayena upaddutā mūḷhacittā. Aññamaññassa chindantīti aññamaññaṃ chindanti maddanti. 『『Bhindiṃsū』』tipi pāṭho. Tasminti evaṃ bodhisattassa saddasavaneneva saṅgāme bhinne tasmiṃ saṅgāmasīse taṃ mahāsattassa parakkamaṃ passitvā tuṭṭhahadayo sakko verocanaṃ nāma maṇikkhandhaṃ tassa adāsi. Nagaraṃ puranti nagarasaṅkhātaṃ puraṃ. Bandhitvāti tesaññeva uttari sāṭakena pacchābāhaṃ bandhitvā. Kāmaṃ karohi te tayāti tvaṃ attano kāmaṃ icchaṃ ruciṃ karohi, ete hi tayā dāsā katāyevāti.

Rājā āha –

84.

『『Tuyheva sattavo ete, na hi te mayha sattavo;

Tvaññeva no mahārāja, muñca vā te hanassu vā』』ti.

Tattha tvaññeva noti, mahārāja, tvaṃyeva amhākaṃ issaroti.

Evaṃ vutte mahāsatto 『『kiṃ imehi māritehi, mā tesaṃ āgamanaṃ niratthakaṃ hotu, pabhāvatiyā kaniṭṭhā satta maddarājadhītaro atthi, tā nesaṃ dāpessāmī』』ti cintetvā gāthamāha –

85.

『『Imā te dhītaro satta, devakaññūpamā subhā;

Dadāhi nesaṃ ekekaṃ, hontu jāmātaro tavā』』ti.

Atha naṃ rājā āha –

86.

『『Amhākañceva tāsañca, tvaṃ no sabbesamissaro;

Tvaññeva no mahārāja, dehi nesaṃ yadicchasī』』ti.

Tattha tvaṃ no sabbesanti, mahārāja kusanarinda, kiṃ vadesi, tvaññeva etesañca sattannaṃ rājūnaṃ mamañca imāsañca sabbesaṃ no issaro. Yadicchasīti yadi icchasi, yassa vā yaṃ dātuṃ icchasi, tassa taṃ dehīti.

Evaṃ vutte so tā sabbāpi alaṅkārāpetvā ekekassa rañño ekekaṃ adāsi. Tamatthaṃ pakāsento satthā pañca gāthāyo abhāsi –

87.

『『Ekamekassa ekekaṃ, adā sīhassaro kuso;

Khattiyānaṃ tadā tesaṃ, rañño maddassa dhītaro.

88.

『『Pīṇitā tena lābhena, tuṭṭhā sīhassare kuse;

Sakaraṭṭhāni pāyiṃsu, khattiyā satta tāvade.

89.

『『Pabhāvatiñca ādāya, maṇiṃ verocanaṃ subhaṃ;

Kusāvatiṃ kuso rājā, agamāsi mahabbalo.

90.

『『Tyassu ekarathe yantā, pavisantā kusāvatiṃ;

Samānā vaṇṇarūpena, nāññamaññātirocisuṃ.

91.

『『Mātā puttena saṃgacchi, ubhayo ca jayampatī;

Samaggā te tadā āsuṃ, phītaṃ dharaṇimāvasu』』nti.

Tattha pīṇitāti santappitā. Pāyiṃsūti idāni appamattā bhaveyyāthāti kusanarindena ovaditā agamaṃsu. Agamāsīti katipāhaṃ vasitvā 『『amhākaṃ raṭṭhaṃ gamissāmā』』ti sasuraṃ āpucchitvā gato. Ekarathe yantāti dvepi ekarathaṃ abhiruyha gacchantā. Samānā vaṇṇarūpenāti vaṇṇena ca rūpena ca samānā hutvā. Nāññamaññātirocisunti eko ekaṃ nātikkami. Maṇiratanānubhāvena kira mahāsatto abhirūpo ahosi suvaṇṇavaṇṇo sobhaggappatto, so kira pubbe paccekabuddhassa piṇḍapātanissandena buddhapaṭimākaraṇanissandena ca evaṃ tejavanto ahosi. Saṃgacchīti athassa mātā mahāsattassa āgamanaṃ sutvā nagare bheriṃ carāpetvā mahāsattassa bahuṃ paṇṇākāraṃ ādāya paccuggamanaṃ katvā samāgacchi. Sopi mātarā saddhiṃyeva nagaraṃ padakkhiṇaṃ katvā sattāhaṃ chaṇakīḷaṃ kīḷitvā alaṅkatapāsādatalaṃ abhiruhi. Tepi ubho jayampatikā samaggā ahesuṃ, tato paṭṭhāya yāvajīvaṃ samaggā sammodamānā phītaṃ dharaṇiṃ ajjhāvasiṃsūti.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi. Tadā mātāpitaro mahārājakulāni ahesuṃ, kaniṭṭho ānando, khujjā khujjuttarā, pabhāvatī rāhulamātā, parisā buddhaparisā, kusarājā pana ahameva ahosinti.

Kusajātakavaṇṇanā paṭhamā.

[532] 2. Soṇanandajātakavaṇṇanā

Devatā nusi gandhabboti idaṃ satthā jetavane viharanto mātuposakabhikkhuṃ ārabbha kathesi. Vatthu sāmajātake (jā. 2.22.296 ādayo) vatthusadisaṃ. Tadā pana satthā 『『mā, bhikkhave, imaṃ bhikkhuṃ ujjhāyittha, porāṇakapaṇḍitā sakalajambudīpe rajjaṃ labhamānāpi taṃ aggahetvā mātāpitaro posiṃsuyevā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasī brahmavaḍḍhanaṃ nāma nagaraṃ ahosi. Tattha manojo nāma rājā rajjaṃ kāresi. Tattha aññataro asītikoṭivibhavo brāhmaṇamahāsālo aputtako ahosi. Tassa brāhmaṇī teneva 『『bhoti puttaṃ patthehī』』ti vuttā patthesi. Atha bodhisatto brahmalokā cavitvā tassā kucchismiṃ paṭisandhiṃ gaṇhi, jātassa cassa 『『soṇakumāro』』ti nāmaṃ kariṃsu. Tassa padasā gamanakāle aññopi satto brahmalokā cavitvā tassāyeva kucchimhi paṭisandhiṃ gaṇhi, tassa jātassa 『『nandakumāro』』ti nāmaṃ kariṃsu. Tesaṃ uggahitavedānaṃ sabbasippesu nipphattiṃ pattānaṃ vayappattānaṃ rūpasampadaṃ disvā brāhmaṇo brāhmaṇiṃ āmantetvā 『『bhoti puttaṃ soṇakumāraṃ gharabandhanena bandhissāmā』』ti āha. Sā 『『sādhū』』ti sampaṭicchitvā puttassa tamatthaṃ ācikkhi . So 『『alaṃ, amma, mayhaṃ gharāvāsena, ahaṃ yāvajīvaṃ tumhe paṭijaggitvā tumhākaṃ accayena himavantaṃ pavisitvā pabbajissāmī』』ti āha. Sā brāhmaṇassa etamatthaṃ ārocesi.

Te punappunaṃ kathentāpi tassa cittaṃ alabhitvā nandakumāraṃ āmantetvā 『『tāta, tena hi tvaṃ kuṭumbaṃ paṭipajjāhī』』ti vatvā 『『nāhaṃ bhātarā chaḍḍitakheḷaṃ sīsena ukkhipāmi, ahampi tumhākaṃ accayena bhātarāva saddhiṃ pabbajissāmī』』ti vutte tesaṃ vacanaṃ sutvā 『『ime dve evaṃ taruṇāva kāme pajahanti, kimaṅgaṃ pana mayaṃ, sabbeyeva pabbajissāmā』』ti cintetvā, 『『tātā , kiṃ vo amhākaṃ accayena pabbajjāya, idāneva sabbe mayaṃ pabbajissāmā』』ti rañño ārocetvā sabbaṃ dhanaṃ dānamukhe vissajjetvā dāsajanaṃ bhujissaṃ katvā ñātīnaṃ dātabbayuttakaṃ datvā cattāropi janā brahmavaḍḍhananagarā nikkhamitvā himavantapadese pañcapadumasañchannaṃ saraṃ nissāya ramaṇīye vanasaṇḍe assamaṃ māpetvā pabbajitvā tattha vasiṃsu. Ubhopi bhātaro mātāpitaro paṭijaggiṃsu, tesaṃ pātova dantakaṭṭhañca mukhadhovanañca datvā paṇṇasālañca pariveṇañca sammajjitvā pānīyaṃ paribhojanīyaṃ upaṭṭhapetvā araññato madhuraphalāphalāni āharitvā mātāpitaro khādāpenti, uṇhena vā sītena vā vārinā nhāpenti, jaṭā sodhenti, pādaparikammādīni tesaṃ karonti.

Evaṃ addhāne gate nandapaṇḍito 『『mayā ābhataphalāphalāneva paṭhamaṃ mātāpitaro khādāpessāmī』』ti purato gantvā hiyyo ca parahiyyo ca gahitaṭṭhānato yāni vā tāni vā pātova āharitvā mātāpitaro khādāpesi. Te tāni khāditvā mukhaṃ vikkhāletvā uposathikā bhavanti. Soṇapaṇḍito pana dūraṃ gantvā madhuramadhurāni supakkasupakkāni āharitvā upanāmesi. Atha naṃ, 『『tāta, kaniṭṭhena te ābhatāni mayaṃ pātova khāditvā uposathikā jātā, na idāni no attho』』ti vadanti. Iti tassa phalāphalāni paribhogaṃ na labhanti vinassanti, punadivasesupi tathevāti . Evaṃ so pañcābhiññatāya dūraṃ gantvāpi āharati, te pana na khādanti.

Atha mahāsatto cintesi – 『『mātāpitaro me sukhumālā, nando ca yāni vā tāni vā apakkaduppakkāni phalāphalāni āharitvā khādāpeti, evaṃ sante ime na cīraṃ pavattissanti, vāressāmi na』』nti. Atha naṃ so āmantetvā 『『nanda, ito paṭṭhāya phalāphalaṃ āharitvā mamāgamanaṃ paṭimānehi, ubhopi ekatova khādāpessāmā』』ti āha. So evaṃ vuttepi attano puññaṃ paccāsīsanto na tassa vacanamakāsi. Mahāsatto 『『nando mama vacanaṃ akaronto ayuttaṃ karoti, palāpessāmi naṃ, tato ekakova mātāpitaro paṭijaggissāmī』』ti cintetvā 『『nanda, tvaṃ anovādako paṇḍitānaṃ vacanaṃ na karosi, ahaṃ jeṭṭho, mātāpitaro mameva bhāro, ahameva nesaṃ paṭijaggissāmi, tvaṃ idha vasituṃ na lacchasi, aññattha yāhī』』ti tassa accharaṃ pahari.

So tena palāpito tassa santike ṭhātuṃ asakkonto taṃ vanditvā mātāpitaro upasaṅkamitvā tamatthaṃ ārocetvā attano paṇṇasālaṃ pavisitvā kasiṇaṃ oloketvā taṃ divasameva pañca abhiññāyo aṭṭha samāpattiyo nibbattetvā cintesi – 『『ahaṃ sīnerupādato ratanavālukā āharitvā mama bhātu paṇṇasālāya pariveṇe okiritvā bhātaraṃ khamāpetuṃ pahomi, evampi na sobhissati, anotattato udakaṃ āharitvā mama bhātu paṇṇasālāya pariveṇe osiñcitvā bhātaraṃ khamāpetuṃ pahomi, evampi na sobhissati, sace me bhātaraṃ devatānaṃ vasena khamāpeyyaṃ, cattāro ca mahārājāno sakkañca ānetvā bhātaraṃ khamāpetuṃ pahomi, evampi na sobhissati , sakalajambudīpe manojaṃ aggarājānaṃ ādiṃ katvā rājāno ānetvā khamāpessāmi, evaṃ sante mama bhātu guṇo sakalajambudīpe avattharitvā gamissati, candimasūriyo viya paññāyissatī』』ti. So tāvadeva iddhiyā gantvā brahmavaḍḍhananagare tassa rañño nivesanadvāre otaritvā ṭhito 『『eko kira vo tāpaso daṭṭhukāmo』』ti rañño ārocāpesi. Rājā 『『kiṃ pabbajitassa mayā diṭṭhena, āhāratthāya āgato bhavissatī』』ti bhattaṃ pahiṇi, so bhattaṃ na icchi. Taṇḍulaṃ pahiṇi, taṇḍulaṃ na icchi. Vatthāni pahiṇi, vatthāni na icchi. Tambūlaṃ pahiṇi, tambūlaṃ na icchi. Athassa santike dūtaṃ pesesi, 『『kimatthaṃ āgatosī』』ti. So dūtena puṭṭho 『『rājānaṃ upaṭṭhahituṃ āgatomhī』』ti āha. Rājā taṃ sutvā 『『bahū mama upaṭṭhākā, attanova tāpasadhammaṃ karotū』』ti pesesi. So taṃ sutvā 『『ahaṃ tumhākaṃ attano balena sakalajambudīpe rajjaṃ gahetvā dassāmī』』ti āha.

Taṃ sutvā rājā cintesi – 『『pabbajitā nāma paṇḍitā, kiñci upāyaṃ jānissantī』』ti taṃ pakkosāpetvā āsane nisīdāpetvā vanditvā 『『bhante, tumhe kira mayhaṃ sakalajambudīparajjaṃ gahetvā dassathā』』ti pucchi. 『『Āma mahārājā』』ti. 『『Kathaṃ gaṇhissathā』』ti? 『『Mahārāja, antamaso khuddakamakkhikāya pivanamattampi lohitaṃ kassaci anuppādetvā tava dhanacchedaṃ akatvā attano iddhiyāva gahetvā dassāmi, apica kevalaṃ papañcaṃ akatvā ajjeva nikkhamituṃ vaṭṭatī』』ti. So tassa vacanaṃ saddahitvā senaṅgaparivuto nagarā nikkhami. Sace senāya uṇhaṃ hoti, nandapaṇḍito attano iddhiyā chāyaṃ katvā sītaṃ karoti, deve vassante senāya upari vassituṃ na deti, sītaṃ vā uṇhaṃ vā vāreti, magge khāṇukaṇṭakādayo sabbaparissaye antaradhāpeti, maggaṃ kasiṇamaṇḍalaṃ viya samaṃ katvā sayaṃ ākāse cammakhaṇḍaṃ pattharitvā pallaṅkena nisinno senāya parivuto gacchati.

Evaṃ senaṃ ādāya paṭhamaṃ kosalaraṭṭhaṃ gantvā nagarassāvidūre khandhāvāraṃ nivāsāpetvā 『『yuddhaṃ vā no detu setacchattaṃ vā』』ti kosalarañño dūtaṃ pāhesi. So kujjhitvā 『『kiṃ ahaṃ na rājā』』ti 『『yuddhaṃ dammī』』ti senāya purakkhato nikkhami. Dve senā yujjhituṃ ārabhiṃsu . Nandapaṇḍito dvinnampi antare attano nisīdanaṃ ajinacammaṃ mahantaṃ katvā pasāretvā dvīhipi senāhi khittasare cammeneva sampaṭicchi. Ekasenāyapi koci kaṇḍena viddho nāma natthi, hatthagatānaṃ pana kaṇḍānaṃ khayena dvepi senā nirussāhā aṭṭhaṃsu. Nandapaṇḍito manojarājassa santikaṃ gantvā 『『mā bhāyi, mahārājā』』ti assāsetvā kosalassa santikaṃ gantvā 『『mahārāja, mā bhāyi, natthi te paripantho, tava rajjaṃ taveva bhavissati, kevalaṃ manojarañño vasavattī hohī』』ti āha. So tassa saddahitvā 『『sādhū』』ti sampaṭicchi. Atha naṃ manojassa santikaṃ netvā 『『mahārāja, kosalarājā te vase vattati, imassa rajjaṃ imasseva hotū』』ti āha. So 『『sādhū』』ti sampaṭicchitvā taṃ attano vase vattetvā dve senā ādāya aṅgaraṭṭhaṃ gantvā aṅgaṃ gahetvā tato magadharaṭṭhanti etenupāyena sakalajambudīpe rājāno attano vase vattetvā tato tehi parivuto brahmavaḍḍhananagarameva gato. Rajjaṃ gaṇhanto panesa sattannaṃ saṃvaccharānaṃ upari sattadivasādhikehi sattamāsehi gaṇhi. So ekekarājadhānito nānappakāraṃ khajjabhojanaṃ āharāpetvā ekasatarājāno gahetvā tehi saddhiṃ sattāhaṃ mahāpānaṃ pivi.

Nandapaṇḍito 『『yāva rājā sattāhaṃ issariyasukhaṃ anubhoti, tāvassa attānaṃ na dassessāmī』』ti uttarakurumhi piṇḍāya caritvā himavante kañcanaguhādvāre sattāhaṃ vasi. Manojopi sattame divase attano mahantaṃ sirivibhavaṃ oloketvā 『『ayaṃ yaso na mayhaṃ mātāpitūhi, na aññehi dinno, nandatāpasaṃ nissāya uppanno, taṃ kho pana me apassantassa ajja sattamo divaso, kahaṃ nu kho me yasadāyako』』ti nandapaṇḍitaṃ sari. So tassa anussaraṇabhāvaṃ ñatvā āgantvā purato ākāse aṭṭhāsi. Rājā taṃ disvā cintesi – 『『ahaṃ imassa tāpasassa devatābhāvaṃ vā manussabhāvaṃ vā na jānāmi, sace esa manusso bhaveyya, sakalajambudīparajjaṃ etasseva dassāmi. Atha devo, sakkāramassa karissāmī』』ti. So taṃ vīmaṃsanto paṭhamaṃ gāthamāha –

92.

『『Devatā nuti gandhabbo, adu sakko purindado;

Manussabhūto iddhimā, kathaṃ jānemu taṃ maya』』nti.

So tassa vacanaṃ sutvā sabhāvameva kathento dutiyaṃ gāthamāha –

93.

『『Nāpi devo na gandhabbo, nāpi sakko purindado;

Manussabhūto iddhimā, evaṃ jānāhi bhāradhā』』ti.

Tattha bhāradhāti raṭṭhabhāradhāritāya naṃ evaṃ ālapati.

Taṃ sutvā rājā 『『manussabhūto kirāyaṃ mayhaṃ evaṃ bahupakāro, mahantena yasena naṃ santappessāmī』』ti cintetvā āha –

94.

『『Katarūpamidaṃ bhoto, veyyāvaccaṃ anappakaṃ;

Devamhi vassamānamhi, anovassaṃ bhavaṃ akā.

95.

『『Tato vātātape ghore, sītacchāyaṃ bhavaṃ akā;

Tato amittamajjhesu, saratāṇaṃ bhavaṃ akā.

96.

『『Tato phītāni raṭṭhāni, vasino te bhavaṃ akā;

Tato ekasataṃ khatye, anuyante bhavaṃ akā.

97.

『『Patītāssu mayaṃ bhoto, vada taṃ bhañjamicchasi;

Hatthiyānaṃ assarathaṃ, nāriyo ca alaṅkatā;

Nivesanāni rammāni, mayaṃ bhoto dadāmase.

98.

『『Atha vaṅge vā magadhe, mayaṃ bhoto dadāmase;

Atha vā assakāvantī, sumanā damma te mayaṃ.

99.

『『Upaḍḍhaṃ vāpi rajjassa, mayaṃ bhoto dadāmase;

Sace te attho rajjena, anusāsa yadicchasī』』ti.

Tattha katarūpamidanti katasabhāvaṃ. Veyyāvaccanti kāyaveyyāvatikakammaṃ. Anovassanti avassaṃ, yathā devo na vassati , tathā katanti attho. Sītacchāyanti sītalaṃ chāyaṃ. Vasino teti te raṭṭhavāsino amhākaṃ vasavattino. Khatyeti khattiye, aṭṭhakathāyaṃ pana ayameva pāṭho. Patītāssumayanti tuṭṭhā mayaṃ. Vada taṃ bhañjamicchasīti bhañjanti ratanassetaṃ nāmaṃ, varaṃ te dadāmi, yaṃ ratanaṃ icchasi, taṃ vadehīti attho. 『『Hatthiyāna』』ntiādīhi sarūpato taṃ taṃ ratanaṃ dasseti. Assakāvantīassakaraṭṭhaṃ vā avantiraṭṭhaṃ vā. Rajjenāti sacepi te sakalajambudīparajjena attho, tampi te datvā ahaṃ phalakāvudhahattho tumhākaṃ rathassa purato gamissāmīti dīpeti. Yadicchasīti etesu mayā vuttappakāresu yaṃ icchasi, taṃ anusāsa āṇāpehīti.

Taṃ sutvā nandapaṇḍito attano adhippāyaṃ āvikaronto āha –

100.

『『Na me atthopi rajjena, nagarena dhanena vā;

Athopi janapadena, attho mayhaṃ na vijjatī』』ti.

『『Sace te mayi sineho atthi, ekaṃ me vacanaṃ karohī』』ti vatvā gāthādvayamāha –

101.

『『Bhotova raṭṭhe vijite, araññe atthi assamo;

Pitā mayhaṃ janettī ca, ubho sammanti assame.

102.

『『Tesāhaṃ pubbācariyesu, puññaṃ na labhāmi kātave;

Bhavantaṃ ajjhāvaraṃ katvā, soṇaṃ yācemu saṃvara』』nti.

Tattha raṭṭheti rajje. Vijiteti āṇāpavattiṭṭhāne. Assamoti himavantāraññe eko assamo atthi. Sammantīti tasmiṃ assame vasanti. Tesāhanti tesu ahaṃ. Kātaveti vattapaṭivattaphalāphalāharaṇasaṅkhātaṃ puññaṃ kātuṃ na labhāmi, bhātā me soṇapaṇḍito nāma mamekasmiṃ aparādhe mā idha vasīti maṃ palāpesi. Ajjhāvaranti adhiāvaraṃ te mayaṃ bhavantaṃ saparivāraṃ katvā soṇapaṇḍitaṃ saṃvaraṃ yācemu, āyatiṃ saṃvaraṃ yācāmāti attho. 『『Yācemimaṃ vara』』ntipi pāṭho, mayaṃ tayā saddhiṃ soṇaṃ yāceyyāma khamāpeyyāma, imaṃ varaṃ tava santikā gaṇhāmīti attho.

Atha naṃ rājā āha –

103.

『『Karomi te taṃ vacanaṃ, yaṃ maṃ bhaṇasi brāhmaṇa;

Etañca kho no akkhāhi, kīvanto hontu yācakā』』ti.

Tattha karomīti ahaṃ sakalajambudīparajjaṃ dadamāno ettakaṃ kiṃ na karissāmi, karomīti vadati. Kīvantoti kittakā.

Nandapaṇḍito āha –

104.

『『Parosataṃ jānapadā, mahāsālā ca brāhmaṇā;

Ime ca khattiyā sabbe, abhijātā yasassino;

Bhavañca rājā manojo, alaṃ hessanti yācakā』』ti.

Tattha jānapadāti gahapatī. Mahāsālā ca brāhmaṇāti sārappattā brāhmaṇā ca parosatāyeva. Alaṃ hessantīti pariyattā bhavissanti. Yācakāti mamatthāya soṇapaṇḍitassa khamāpakā.

Atha naṃ rājā āha –

105.

『『Hatthī asse ca yojentu, rathaṃ sannayha sārathi;

Ābandhanāni gaṇhātha, pādāsussārayaddhaje;

Assamaṃ taṃ gamissāmi, yattha sammati kosiyo』』ti.

Tattha yojentūti hatthārohā hatthī, assārohā ca asse kappentu. Rathaṃ sannayha sārathīti sammasārathi tvampi rathaṃ sannayha. Ābandhanānīti hatthiassarathesu ābandhitabbāni bhaṇḍāni ca gaṇhatha. Pādāsussārayaddhajeti rathe ṭhapitadhajapādāsu dhaje ussārayantu ussāpentu. Kosiyoti yasmiṃ assame kosiyagotto vasatīti.

106.

『『Tato ca rājā pāyāsi, senāya caturaṅginī;

Agamā assamaṃ rammaṃ, yattha sammati kosiyo』』ti. – ayaṃ abhisambuddhagāthā;

Tattha tato cāti, bhikkhave, evaṃ vatvā tato so rājā ekasatakhattiye gahetvā mahatiyā senāya parivuto nandapaṇḍitaṃ purato katvā nagarā nikkhami. Caturaṅgīnīti caturaṅginiyā senāya agamāsi, antaramagge vattamānopi avassaṃ gāmitāya evaṃ vutto. Catuvīsatiakkhobhaṇisaṅkhātena balakāyena saddhiṃ maggaṃ paṭipannassa tassa nandapaṇḍito iddhānubhāvena aṭṭhusabhavitthataṃ maggaṃ samaṃ māpetvā ākāse cammakhaṇḍaṃ pattharitvā tattha pallaṅkena nisīditvā senāya parivuto alaṅkatahatthikkhandhe nisīditvā gacchantena raññā saddhiṃ dhammayuttakathaṃ kathento sītauṇhādiparissaye vārento agamāsi.

Athassa assamaṃ pāpuṇanadivase soṇapaṇḍito 『『mama kaniṭṭhassa atirekasattamāsasattadivasādhikāni satta vassāni nikkhantassā』』ti āvajjetvā 『『kahaṃ nu kho so etarahī』』ti dibbena cakkhunā olokento 『『catuvīsatiakkhobhaṇiparivārena saddhiṃ ekasatarājāno gahetvā mamaññeva khamāpetuṃ āgacchatī』』ti disvā cintesi – 『『imehi rājūhi ceva parisāhi ca mama kaniṭṭhassa bahūni pāṭihāriyāni diṭṭhāni, mamānubhāvaṃ ajānitvā 『ayaṃ kūṭajaṭilo attano pamāṇaṃ na jānāti, amhākaṃ ayyena saddhiṃ payojesī』ti maṃ vambhentā kathentā avīciparāyaṇā bhaveyyuṃ, iddhipāṭihāriyaṃ nesaṃ dassessāmī』』ti. So caturaṅgulamattena aṃsaṃ aphusantaṃ ākāse kājaṃ ṭhapetvā anotattato udakaṃ āharituṃ rañño avidūre ākāsena pāyāsi. Nandapaṇḍito taṃ āgacchantaṃ disvā attānaṃ dassetuṃ avisahanto nisinnaṭṭhāneyeva antaradhāyitvā palāyitvā himavantaṃ pāvisi. Manojarājā pana taṃ ramaṇīyena isivesena tathā āgacchantaṃ disvā gāthamāha –

107.

『『Kassa kādambayo kājo, vehāsaṃ caturaṅgulaṃ;

Aṃsaṃ asamphusaṃ eti, udahārāya gacchato』』ti.

Tattha kādambayoti kadambarukkhamayo. Aṃsaṃ asamphusaṃ etīti aṃsaṃ asamphusanto sayameva āgacchati. Udahārāyāti udakaṃ āharituṃ gacchantassa kassa esa kājo evaṃ eti, ko nāma tvaṃ, kuto vā āgacchasīti.

Evaṃ vutte mahāsatto gāthādvayamāha –

108.

『『Ahaṃ soṇo mahārāja, tāpaso sahitabbato;

Bharāmi mātāpitaro, rattindivamatandito.

109.

『『Vane phalañca mūlañca, āharitvā disampati;

Posemi mātāpitaro, pubbe katamanussara』』nti.

Tattha sahitabbatoti sahitavato sīlācārasampanno eko tāpaso ahanti vadati. Bharāmīti posemi. Atanditoti analaso hutvā. Pubbe katamanussaranti tehi pubbe kataṃ mayhaṃ guṇaṃ anussarantoti.

Taṃ sutvā rājā tena saddhiṃ vissāsaṃ kattukāmo anantaraṃ gāthamāha –

110.

『『Icchāma assamaṃ gantuṃ, yattha sammati kosiyo;

Maggaṃ no soṇa akkhāhi, yena gacchemu assama』』nti.

Tattha assamanti tumhākaṃ assamapadaṃ.

Atha mahāsatto attano ānubhāvena assamapadagāmimaggaṃ māpetvā gāthamāha –

111.

『『Ayaṃ ekapadī rāja, yenetaṃ meghasannibhaṃ;

Koviḷārehi sañchannaṃ, ettha sammati kosiyo』』ti.

Tassattho – mahārāja, ayaṃ ekapadiko jaṅghamaggo, iminā gacchatha, yena disābhāgena etaṃ meghavaṇṇaṃ supupphitakoviḷārasañchannaṃ vanaṃ dissati, ettha mama pitā kosiyagotto vasati, etassa so assamoti.

112.

『『Idaṃ vatvāna pakkāmi, taramāno mahāisi;

Vehāse antalikkhasmiṃ, anusāsitvāna khattiye.

113.

『『Assamaṃ parimajjitvā, paññāpetvāna āsanaṃ;

Paṇṇasālaṃ pavisitvā, pitaraṃ patibodhayi.

114.

『『Ime āyanti rājāno, abhijātā yasassino;

Assamā nikkhamitvāna, nisīda tvaṃ mahāise.

115.

『『Tassa taṃ vacanaṃ sutvā, taramāno mahāisi;

Assamā nikkhamitvāna, sadvāramhi upāvisī』』ti. – imā abhisambuddhagāthā;

Tattha pakkāmīti anotattaṃ agamāsi. Assamaṃ parimajjitvāti, bhikkhave, so isi vegena anotattaṃ gantvā pānīyaṃ ādāya tesu rājūsu assamaṃ asampattesuyeva āgantvā pānīyaghaṭe pānīyamāḷake ṭhapetvā 『『mahājano pivissatī』』ti vanakusumehi vāsetvā sammajjaniṃ ādāya assamaṃ sammajjitvā paṇṇasāladvāre pitu āsanaṃ paññāpetvā pavisitvā pitaraṃ jānāpesīti attho. Upāvisīti uccāsane nisīdi.

Bodhisattassa mātā pana tassa pacchato nīcaṭṭhāne ekamantaṃ nisīdi. Mahāsatto nīcāsane nisīdi. Nandapaṇḍitopi bodhisattassa anotattato pānīyaṃ ādāya assamaṃ āgatakāle rañño santikaṃ āgantvā assamassa avidūre khandhāvāraṃ nivāsesi. Atha rājā nhatvā sabbālaṅkārapaṭimaṇḍito ekasatarājaparivuto nandapaṇḍitaṃ gahetvā mahantena sirisobhaggena bodhisattaṃ khamāpetuṃ assamaṃ pāvisi. Atha naṃ tathā āgacchantaṃ bodhisattassa pitā disvā bodhisattaṃ pucchi, sopissa ācikkhi. Tamatthaṃ pakāsento satthā āha –

116.

『『Tañca disvāna āyantaṃ, jalantaṃriva tejasā;

Khatyasaṅghaparibyūḷhaṃ, kosiyo etadabravi.

117.

『『Kassa bherī mudiṅgā ca, saṅkhā paṇavadindimā;

Purato paṭipannāni, hāsayantā rathesabhaṃ.

118.

『『Kassa kañcanapaṭṭena, puthunā vijjuvaṇṇinā;

Yuvā kalāpasannaddho, ko eti siriyā jalaṃ.

119.

『『Ukkāmukhapahaṭṭhaṃva , khadiraṅgārasannibhaṃ;

Mukhañca rucirā bhāti, ko eti siriyā jalaṃ.

120.

『『Kassa paggahitaṃ chattaṃ, sasalākaṃ manoramaṃ;

Ādiccaraṃsāvaraṇaṃ, ko eti siriyā jalaṃ.

121.

『『Kassa aṅgaṃ pariggayha, vālabījanimuttamaṃ;

Caranti varapuññassa, hatthikkhandhena āyato.

122.

『『Kassa setāni chattāni, ājānīyā ca vammitā;

Samantā parikīrenti, ko eti siriyā jalaṃ.

123.

『『Kassa ekasataṃ khatyā, anuyantā yasassino;

Samantānupariyanti, ko eti siriyā jalaṃ.

124.

『『Hatthiassarathapatti, senā ca caturaṅginī;

Samantānupariyanti, ko eti siriyā jalaṃ.

125.

『『Kassesā mahatī senā, piṭṭhito anuvattati;

Akkhobhaṇī apariyantā, sāgarasseva ūmiyo.

126.

『『Rājābhirājā manojo, indova jayataṃ pati;

Nandassajjhāvaraṃ eti, assamaṃ brahmacārinaṃ.

127.

『『Tassesā mahatī senā, piṭṭhito anuvattati;

Akkhobhaṇī apariyantā, sāgarasseva ūmiyo』』ti.

Tattha jalantaṃrivāti jalantaṃ viya. Paṭipannānīti etāni tūriyāni kassa purato āgacchantīti attho. Hāsayantāti tosentā. Kañcanapaṭṭenāti, tāta, kassa kañcanamayena vijjuvaṇṇena uṇhīsapaṭṭena nalāṭanto parikkhittoti pucchati. Yuvāti taruṇo. Kalāpasannaddhoti sannaddhasaratūṇīro. Ukkāmukhapahaṭṭhaṃ vāti kammārānaṃ uddhane pahaṭṭhaṃ suvaṇṇaṃ viya. Khadiraṅgārasannibhanti vītaccitakhadiraṅgāravaṇṇaṃ. Ādiccaraṃsāvaraṇantiādiccaraṃsīnaṃ āvaraṇaṃ. Aṅgaṃ pariggayhāti aṅgaṃ pariggahetvā, sarīraṃ parikkhipitvāti attho. Vālabījanimuttamanti vālabījaniṃ uttamaṃ . Carantīti sañcaranti. Chattānīti ājānīyapiṭṭhe nisinnānaṃ dhāritachattāni. Parikīrentīti tassa samantā sabbadisābhāgesu parikīrayanti. Caturaṅginīti etehi hatthiādīhi catūhi aṅgehi samannāgatā. Akkhobhaṇīti khobhetuṃ na sakkā. Sāgarassevāti sāgarassa ūmiyo viya apariyantā. Rājābhirājāti ekasatarājūnaṃ pūjito, tesaṃ vā adhiko rājāti rājābhirājā. Jayataṃ patīti jayappattānaṃ tāvatiṃsānaṃ jeṭṭhako. Ajjhāvaranti mamaṃ khamāpanatthāya nandassa parisabhāvaṃ upagantvā eti.

Satthā āha –

128.

『『Anulittā candanena, kāsikuttamadhārino;

Sabbe pañjalikā hutvā, isīnaṃ ajjhupāgamu』』nti.

Tattha isīnaṃ ajjhupāgamunti, bhikkhave, sabbepi te rājāno surabhicandanena anulittā uttamakāsikavatthadhārino sirasi patiṭṭhāpitaañjalī hutvā isīnaṃ santikaṃ upagatā.

Tato manojo rājā taṃ vanditvā ekamantaṃ nisinno paṭisanthāraṃ karonto gāthādvayamāha –

129.

『『Kacci nu bhoto kusalaṃ, kacci bhoto anāmayaṃ;

Kacci uñchena yāpetha, kacci mūlaphalā bahū.

130.

『『Kacci ḍaṃsā makasā ca, appameva sarīsapā;

Vane vāḷamigākiṇṇe, kacci hiṃsā na vijjatī』』ti.

Tato paraṃ ubhinnaṃ tesaṃ vacanapaṭivacanavasena kathitagāthā honti –

131.

『『Kusalañceva no rāja, atho rāja anāmayaṃ;

Atho uñchena yāpema, atho mūlaphalā bahū.

132.

『『Atho ḍaṃsā makasā ca, appameva sarīsapā;

Vane vāḷamigākiṇṇe, hiṃsā mayhaṃ na vijjati.

133.

『『Bahūni vassapūgāni, assame sammataṃ idha;

Nābhijānāmi uppannaṃ, ābādhaṃ amanoramaṃ.

134.

『『Svāgataṃ te mahārāja, atho te adurāgataṃ;

Issarosi anuppatto, yaṃ idhatthi pavedaya.

135.

『『Tindukāni piyālāni, madhuke kāsumāriyo;

Phalāni khuddakappāni, bhuñja rāja varaṃ varaṃ.

136.

『『Idampi pānīyaṃ sītaṃ, ābhataṃ girigabbharā;

Tato piva mahārāja, sace tvaṃ abhikaṅkhasi.

137.

『『Paṭiggahitaṃ yaṃ dinnaṃ, sabbassa agghiyaṃ kataṃ;

Nandassāpi nisāmetha, vacanaṃ so pavakkhati.

138.

『『Ajjhāvaramhā nandassa, bhoto santikamāgatā;

Suṇātu bhavaṃ vacanaṃ, nandassa parisāya cā』』ti.

Imā yebhuyyena pākaṭasambandhāyeva, yaṃ panettha apākaṭaṃ, tadeva vakkhāma. Pavedayāti yaṃ imasmiṃ ṭhāne tava abhirucitaṃ atthi, taṃ no kathehīti vadati. Khuddakappānīti etāni nānārukkhaphalāni khuddakamadhupaṭibhāgāni madhurāni. Varaṃ varanti ito uttamuttamaṃ gahetvā bhuñja. Girigabbharāti anotattato. Sabbassa agghiyanti yena mayaṃ āpucchitā, taṃ amhehi paṭiggahitaṃ nāma tumhehi ca dinnameva nāma, ettāvatā imassa janassa sabbassa agghiyaṃ tumhehi kataṃ. Nandassāpīti amhākaṃ tāva sabbaṃ kataṃ, idāni pana nandapaṇḍito kiñci vattukāmo , tassapi tāva vacanaṃ suṇātha. Ajjhāvaramhāti mayañhi na aññena kammena āgatā, nandassa pana parisā hutvā tumhākaṃ khamāpanatthāya āgatāti vadati. Bhavanti bhavaṃ soṇapaṇḍito suṇātu.

Evaṃ vutte nandapaṇḍito uṭṭhāyāsanā mātāpitaro ca bhātarañca vanditvā sakaparisāya saddhiṃ sallapanto āha –

139.

『『Parosataṃ jānapadā, mahāsālā ca brāhmaṇā;

Ime ca khattiyā sabbe, abhijātā yasassino;

Bhavañca rājā manojo, anumaññantu me vaco.

140.

『『Ye ca santi samītāro, yakkhāni idha massame;

Araññe bhūtabhabyāni, suṇantu vacanaṃ mama.

141.

『『Namo katvāna bhūtānaṃ, isiṃ vakkhāmi subbataṃ;

So tyāhaṃ dakkhiṇā bāhu, tava kosiya sammato.

142.

『『Pitaraṃ me janettiñca, bhattukāmassa me sato;

Vīra puññamidaṃ ṭhānaṃ, mā maṃ kosiya vāraya.

143.

『『Sabbhi hetaṃ upaññātaṃ, mametaṃ upanissaja;

Uṭṭhānapāricariyāya, dīgharattaṃ tayā kataṃ;

Dhātāpitūsu puññāni, mama lokadado bhava.

144.

『『Tatheva santi manujā, dhamme dhammapadaṃ vidū;

Maggo saggassa lokassa, yathā jānāsi tvaṃ ise.

145.

『『Uṭṭhānapāricariyāya, mātāpitusukhāvahaṃ;

Taṃ maṃ puññā nivāreti, ariyamaggāvaro naro』』ti.

Tattha anumaññantūti anubujjhantu, sādhukaṃ sutvā paccakkhaṃ karontūti attho. Samītāroti samāgatā. Araññe bhūtabhabyānīti asmiṃ himavantāraññe yāni bhūtāni ceva vuḍḍhimariyādappattāni bhabyāni ca taruṇadevatāni, tānipi sabbāni mama vacanaṃ suṇantūti attho. 『『Namo katvānā』』ti idaṃ so parisāya saññaṃ datvā tasmiṃ vanasaṇḍe nibbattadevatānaṃ namakkāraṃ katvā āha. Tassattho – ajja bahūhi devatāhi mama bhātikassa dhammakathāsavanatthaṃ āgatāhi bhavitabbaṃ, ahaṃ vo namakkāro, tumhepi mayhaṃ sahāyā hothāti. So devatānaṃ añjaliṃ paggahetvā parisaṃ jānāpetvā 『『isiṃ vakkhāmī』』tiādimāha. Tattha isinti soṇapaṇḍitaṃ sandhāya vadati. Sammatoti bhātaro nāma aṅgasamā honti, tasmā so te ahaṃ dakkhiṇā bāhūti sammato. Tena me khamituṃ arahathāti dīpeti.

Vīrāti vīriyavanta mahāparakkama. Puññamidaṃ ṭhānanti idaṃ mātāpituupaṭṭhānaṃ nāma puññaṃ saggasaṃvattanikakāraṇaṃ, taṃ karontaṃ maṃ mā vārayāti vadati. Sabbhi hetanti etañhi mātāpituupaṭṭhānaṃ nāma paṇḍitehi upaññātaṃ upagantvā ñātañceva vaṇṇitañca. Mametaṃ upanissajāti idaṃ tvaṃ mayhaṃ nissaja vissajjehi dehi. Uṭṭhānapāricariyāyāti uṭṭhānena ca pāricariyāya ca. Katanti dīgharattaṃ tayā kusalaṃ kataṃ. Puññānīti idāni ahaṃ mātāpitūsu puññāni kattukāmo. Mama lokadadoti tassa mama tvaṃ saggalokadado hoti, ahañhi tesaṃ vattaṃ upaṭṭhānaṃ katvā devaloke aparimāṇaṃ yasaṃ labhissāmi, tassa me tvaṃ dāyako hohīti vadati.

Tathevāti yathā tvaṃ jānāsi, tatheva aññepi manujā imissaṃ parisāyaṃ santi, te nānappakāre dhamme idaṃ jeṭṭhāpacāyikabhāvasaṅkhātaṃ dhammakoṭṭhāsaṃ vadanti. Kinti? Maggo saggassa lokassāti. Sukhāvahanti uṭṭhānena ca pāricariyāya ca mātāpitūnaṃ sukhāvahaṃ. Taṃ manti taṃ maṃ evaṃ sammāpaṭipannampi bhātā soṇapaṇḍito tamhā puññā abhivāreti. Ariyamaggāvaroti so evaṃ vārento ayaṃ naro mama piyadassanatāya ariyasaṅkhātassa vedalokassa maggāvaraṇo nāma hotīti.

Evaṃ nandapaṇḍitena vutte mahāsatto 『『imassa tāva tumhehi vacanaṃ sutaṃ, idāni mamapi suṇāthā』』ti sāvento āha –

146.

『『Suṇantu bhonto vacanaṃ, bhāturajjhāvarā mama;

Kulavaṃsaṃ mahārāja, porāṇaṃ parihāpayaṃ;

Adhammacārī jeṭṭhesu, nirayaṃ sopapajjati.

147.

『『Ye ca dhammassa kusalā, porāṇassa disampati;

Cārittena ca sampannā, na te gacchanti duggatiṃ.

148.

『『Mātā pitā ca bhātā ca, bhaginī ñāti bandhavā;

Sabbe jeṭṭhassa te bhārā, evaṃ jānāhi bhāradha.

149.

『『Ādiyitvā garuṃ bhāraṃ, nāviko viya ussahe;

Dhammañca nappamajjāmi, jeṭṭho casmi rathesabhā』』ti.

Tattha bhāturajjhāvarāti mama bhātu parisā hutvā āgatā bhonto sabbepi rājāno mamapi tāva vacanaṃ suṇantu. Parihāpayanti parihāpento. Dhammassāti jeṭṭhāpacāyanadhammassa paveṇīdhammassa. Kusalāti chekā. Cārittena cāti ācārasīlena sampannā. Bhārāti sabbe ete jeṭṭhena vahitabbā paṭijaggitabbāti tassa bhārā nāma. Nāviko viyāti yathā nāvāya garuṃ bhāraṃ ādiyitvā samuddamajjhe nāvaṃ sotthinā netuṃ nāviko ussaheti vāyamati, saha nāvāya sabbabhaṇḍañca jano ca tasseva bhāro hoti, tathā mameva sabbe ñātakā bhāroti , ahañca te ussahāmi paṭijaggituṃ sakkomi, tañca jeṭṭhāpacāyanadhammaṃ nappamajjāmi, na kevalañca etesaññeva, sakalassapi lokassa jeṭṭho ca asmi, tasmā ahameva saddhiṃ nandena paṭijaggituṃ yuttoti.

Taṃ sutvā sabbepi te rājāno attamanā hutvā 『『jeṭṭhabhātikassa kira avasesā bhārāti ajja amhehi ñāta』』nti nandapaṇḍitaṃ pahāya mahāsattaṃ sannissitā hutvā tassa thutiṃ karontā dve gāthā abhāsiṃsu –

150.

『『Adhigamā tame ñāṇaṃ, jālaṃva jātavedato;

Evameva no bhavaṃ dhammaṃ, kosiyo pavidaṃsayi.

151.

『『Yathā udayamādicco, vāsudevo pabhaṅkaro;

Pāṇīnaṃ pavidaṃseti, rūpaṃ kalyāṇapāpakaṃ;

Evameva no bhavaṃ dhammaṃ, kosiyo pavidaṃsayī』』ti.

Tattha adhigamāti mayaṃ ito pubbe jeṭṭhāpacāyanadhammapaṭicchādake tame vattamānā na jānāma, ajja jātavedato jālaṃva ñāṇaṃ adhigatā. Evameva noti yathā mahandhakāre pabbatamatthake jalito jātavedo samantā ālokaṃ pharanto rūpāni dasseti, tathā no bhavaṃ kosiyagotto dhammaṃ pavidaṃsayīti attho. Vāsudevoti vasudevo vasujotano, dhanapakāsanoti attho.

Iti mahāsatto ettakaṃ kālaṃ nandapaṇḍitassa pāṭihāriyāni disvā tasmiṃ pasannacitte te rājāno ñāṇabalena tasmiṃ pasādaṃ bhinditvā attano kathaṃ gāhāpetvā sabbeva attano mukhaṃ ullokite akāsi. Atha nandapaṇḍito 『『bhātā me paṇḍito byatto dhammakathiko sabbepime rājāno bhinditvā attano pakkhe kari, ṭhapetvā imaṃ añño mayhaṃ paṭisaraṇaṃ natthi, imameva yācissāmī』』ti cintetvā gāthamāha –

152.

『『Evaṃ me yācamānassa, añjaliṃ nāvabujjhatha;

Tava baddhacaro hessaṃ, vuṭṭhito paricārako』』ti.

Tassatthā – sace tumhe mama evaṃ yācamānassa khamāpanatthāya paggahitaṃ añjaliṃ nāvabujjhatha na paṭiggaṇhatha, tumheva mātāpitaro upaṭṭhahatha, ahaṃ pana tumhākaṃ baddhacaro veyyāvaccakaro hessaṃ, rattindivaṃ analasabhāvena vuṭṭhito paricārako ahaṃ tumhe paṭijaggissāmīti.

Mahāsattassa pakatiyāpi nandapaṇḍite doso vā veraṃ vā natthi, atithaddhaṃ vacanaṃ kathentassa panassa mānahāpanatthaṃ niggahavasena tathā katvā idānissa vacanaṃ sutvā tuṭṭhacitto tasmiṃ pasādaṃ uppādetvā 『『idāni te khamāmi, mātāpitaro ca paṭijaggituṃ labhissasī』』ti tassa guṇaṃ pakāsento āha –

153.

『『Addhā nanda vijānāsi, saddhammaṃ sabbhi desitaṃ;

Ariyo ariyasamācāro, bāḷhaṃ tvaṃ mama ruccasi.

154.

『『Bhavantaṃ vadāmi bhotiñca, suṇātha vacanaṃ mama;

Nāyaṃ bhāro bhāramato, ahu mayhaṃ kudācanaṃ.

155.

『『Taṃ maṃ upaṭṭhitaṃ santaṃ, mātāpitu sukhāvahaṃ;

Nando ajjhāvaraṃ katvā, upaṭṭhānāya yācati.

156.

『『Yo ve icchati kāmena, santānaṃ brahmacārinaṃ;

Nandaṃ vo varatha eko, kaṃ nando upatiṭṭhatū』』ti.

Tattha ariyoti sundaro. Ariyasamācāroti sundarasamācāropi jāto. Bāḷhanti idāni tvaṃ mama ativiya ruccasi. Suṇāthāti amma tātā tumhe mama vacanaṃ suṇātha. Nāyaṃ bhāroti ayaṃ tumhākaṃ paṭijagganabhāro na kadāci mama bhāramato ahu. Taṃ manti taṃ bhāroti amaññitvāva maṃ tumhe upaṭṭhitaṃ samānaṃ. Upaṭṭhānāya yācatīti tumhe upaṭṭhātuṃ maṃ yācati. Yo ve icchatīti mayhañhi tvaṃ me mātaraṃ vā pitaraṃ vā upaṭṭhahāti vattuṃ na yuttaṃ, tumhākaṃ pana santānaṃ brahmacārīnaṃ yo eko icchati, taṃ vadāmi kāmena nandaṃ vo varatha, taṃ mama kaniṭṭhaṃ nandaṃ rocetha, tumhesu kaṃ esa upaṭṭhātu, ubhopi hi mayaṃ tumhākaṃ puttāyevāti.

Athassa mātā āsanā vuṭṭhāya, 『『tāta soṇapaṇḍita, cirappavuttho te kaniṭṭho, evaṃ cirāgatampi taṃ yācituṃ na visahāmi, mayañhi taṃ nissitā, idāni pana tayā anuññātā ahaṃ etaṃ brahmacārinaṃ bāhāhi upagūhitvā sīse upasiṅghāyituṃ labheyya』』nti imamatthaṃ pakāsentī gāthamāha –

157.

『『Tayā tāta anuññātā, soṇa taṃ nissitā mayaṃ;

Upaghātuṃ labhe nandaṃ, muddhani brahmacārina』』nti.

Atha mahāsatto 『『tena hi, amma, anujānāmi, tvaṃ gaccha, puttaṃ nandaṃ āliṅgitvā sīse ghāyitvā cumbitvā tava hadaye sokaṃ nibbāpehī』』ti āha. Sā tassa santikaṃ gantvā nandapaṇḍitaṃ parisamajjheyeva āliṅgitvā sīsaṃ ghāyitvā cumbitvā hadaye sokaṃ nibbāpetvā mahāsattena saddhiṃ sallapantī āha –

158.

『『Assatthasseva taruṇaṃ, pavāḷaṃ māluteritaṃ;

Cirassaṃ nandaṃ disvāna, hadayaṃ me pavedhati.

159.

『『Yadā suttāpi supine, nandaṃ passāmi āgataṃ;

Udaggā sumanā homi, nando no āgato ayaṃ.

160.

『『Yadā ca paṭibujjhitvā, nandaṃ passāmi nāgataṃ;

Bhiyyo āvisatī soko, domanassañcanappakaṃ.

161.

『『Sāhaṃ ajja cirassampi, nandaṃ passāmi āgataṃ;

Bhattucca mayhañca piyo, nando no pāvisī gharaṃ.

162.

『『Pitupi nando suppiyo, yaṃ nando nappavase gharā;

Labhatū tāta nando taṃ, maṃ nando upatiṭṭhatū』』ti.

Tattha māluteritanti yathā vātāhataṃ assatthassa pallavaṃ kampati, evaṃ cirassaṃ nandaṃ disvā ajja mama hadayaṃ kampatīti vadati. Suttāti, tāta soṇa, yadāhaṃ suttāpi supine nandaṃ āgataṃ passāmi, tadāpi udaggā homi. Bhattuccāti sāmikassa ca me mayhañca piyo. Nando no pāvisī gharanti, tāta, putto no nando paṇṇasālaṃ pavisatu. Yanti yasmā pitupi suṭṭhu piyo, tasmā puna imamhā gharā na vippavaseyya. Nandotanti, tāta, nando yaṃ icchati, taṃ labhatu. Maṃ nandoti, tāta soṇa, tava pitaraṃ tvaṃ upaṭṭhaha, maṃ nando upaṭṭhātu.

Mahāsatto 『『evaṃ hotū』』ti mātu vacanaṃ sampaṭicchitvā 『『nanda, tayā jeṭṭhakakoṭṭhāso laddho, mātā nāma atiguṇakārikā, appamatto hutvā paṭijaggeyyāsī』』ti ovaditvā mātu guṇaṃ pakāsento dve gāthā abhāsi –

163.

『『Anukampikā patiṭṭhā ca, pubbe rasadadī ca no;

Maggo saggassa lokassa, mātā taṃ varate ise.

164.

『『Pubbe rasadadī gottī, mātā puññūpasaṃhitā;

Maggo saggassa lokassa, mātā taṃ varate ise』』ti.

Tattha anukampikāti muduhadayā. Pubbe rasadadīti paṭhamameva attano khīrasaṅkhātassa rasassa dāyikā. Mātā tanti mama mātā maṃ na icchati, taṃ varati icchati. Gottīti gopāyikā. Puññūpasaṃhitāti puññūpanissitā puññadāyikā.

Evaṃ mahāsatto dvīhi gāthāhi mātu guṇaṃ kathetvā punāgantvā tassā āsane nisinnakāle 『『nanda, tvaṃ dukkarakārikaṃ mātaraṃ labhasi, ubhopi mayaṃ mātarā dukkhena saṃvaḍḍhitā, taṃ idāni tvaṃ appamatto paṭijaggāhi, amadhurāni phalāphalāni mā khādāpehī』』ti vatvā parisamajjheyeva mātu dukkarakārikataṃ pakāsento āha –

165.

『『Ākaṅkhamānā puttaphalaṃ, devatāya namassati;

Nakkhattāni ca pucchati, utusaṃvaccharāni ca.

166.

『『Tassā utumhi nhātāya, hoti gabbhassa vokkamo;

Tena dohaḷinī hoti, suhadā tena vuccati.

167.

『『Saṃvaccharaṃ vā ūnaṃ vā, pariharitvā vijāyati;

Tena sā janayantīti, janetti tena vuccati.

168.

『『Thanakhīrena gītena, aṅgapāvuraṇena ca;

Rodantaṃ puttaṃ toseti, tosentī tena vuccati.

169.

『『Tato vātātape ghore, mamaṃ katvā udikkhati;

Dārakaṃ appajānantaṃ, posentī tena vuccati.

170.

『『Yañca mātudhanaṃ hoti, yañca hoti pituddhanaṃ;

Ubhayampetassa gopeti, api puttassa no siyā.

171.

『『Evaṃ putta aduṃ putta, iti mātā vihaññati;

Pamattaṃ paradāresu, nisīthe pattayobbane;

Sāyaṃ puttaṃ anāyantaṃ, iti mātā vihaññati.

172.

『『Evaṃ kicchā bhato poso, mātu aparicārako;

Mātari micchā caritvāna, nirayaṃ sopapajjati.

173.

『『Evaṃ kicchā bhato poso, pitu aparicārako;

Pitari micchā caritvāna, nirayaṃ sopapajjati.

174.

『『Dhanāpi dhanakāmānaṃ, nassati iti me sutaṃ;

Mātaraṃ aparicaritvāna, kicchaṃ vā so nigacchati.

175.

『『Dhanāpi dhanakāmānaṃ, nassati iti me sutaṃ;

Pitaraṃ aparicaritvāna, kicchaṃ vā so nigacchati.

176.

『『Ānando ca pamodo ca, sadā hasitakīḷitaṃ;

Mātaraṃ paricaritvāna, labbhametaṃ vijānato.

177.

『『Ānando ca pamodo ca, sadā hasitakīḷitaṃ;

Pitaraṃ paricaritvāna, labbhametaṃ vijānato.

178.

『『Dānañca piyavācā ca, atthacariyā ca yā idha;

Samānattatā ca dhammesu, tattha tattha yathārahaṃ;

Ete kho saṅgahā loke, rathassāṇīva yāyato.

179.

『『Ete ca saṅgahā nāssu, na mātā puttakāraṇā;

Labhetha mānaṃ pūjaṃ vā, pitā vā puttakāraṇā.

180.

『『Yasmā ca saṅgahā ete, sammapekkhanti paṇḍitā;

Tasmā mahattaṃ papponti, pāsaṃsā ca bhavanti te.

181.

『『Brahmāti mātāpitaro, pubbācariyāti vuccare;

Āhuneyyā ca puttānaṃ, pajāya anukampakā.

182.

『『Tasmā hi ne namasseyya, sakkareyya ca paṇḍito;

Annena atho pānena, vatthena sayanena ca;

Ucchādanena nhāpanena, pādānaṃ dhovanena ca.

183.

『『Tāya naṃ pāricariyāya, mātāpitūsu paṇḍitā;

Idheva naṃ pasaṃsanti, pecca sagge pamodatī』』ti.

Tattha puttaphalanti puttasaṅkhātaṃ phalaṃ. Devatāya namassatīti 『『putto me uppajjatū』』ti devatāya namakkāraṃ karoti āyācati. Pucchatīti 『『katarena nakkhattena jāto putto dīghāyuko hoti, katarena appāyuko』』ti evaṃ nakkhattāni ca pucchati. Utusaṃvaccharāni cāti 『『channaṃ utūnaṃ katarasmiṃ utumhi jāto dīghāyuko hoti, katarasmiṃ utumhi appāyuko, kativassāya vā mātuyā jāto putto dīghāyuko hoti, kativassāya appāyuko』』ti evaṃ utusaṃvaccharāni ca pucchati. Utumhi nhātāyāti pupphe uppanne utumhi nhātāya. Vokkamoti tiṇṇaṃ sannipātā gabbhāvakkanti hoti, kucchiyaṃ gabbho patiṭṭhāti. Tenāti tena gabbhena sā dohaḷinī hoti. Tenāti tadā tassā kucchimhi nibbattapajāya sineho uppajjati, tena kāraṇena 『『suhadā』』ti vuccati. Tenāti tena kāraṇena sā 『『janayantī』』ti ca 『『janettī』』ti ca vuccati.

Aṅgapāvuraṇena cāti thanantare nipajjāpetvā sarīrasamphassaṃ pharāpentī aṅgasaṅkhāteneva pāvuraṇena. Tosentīti saññāpentī hāsentī. Mamaṃ katvā udikkhatīti 『『puttassa me upari vāto paharati, ātapo pharatī』』ti evaṃ mamaṃkāraṃ katvā siniddhena hadayena udikkhati. Ubhayampetassāti ubhayampi etaṃ dhanaṃ etassa puttassa atthāya aññesaṃ adassetvā sāragabbhādīsu mātā gopeti. Evaṃ putta, aduṃ puttāti 『『andhabāla putta, evaṃ rājakulādīsu appamatto hohi, aduñca kammaṃ mā karohī』』ti sikkhāpentī iti mātā vihaññati kilamati. Pattayobbaneti putte pattayobbane taṃ puttaṃ nisīthe paradāresu pamattaṃ sāyaṃ anāgacchantaṃ ñatvā assupuṇṇehi nettehi maggaṃ olokentī vihaññati kilamati.

Kicchā bhatoti kicchena bhato paṭijaggito. Micchā caritvānāti mātaraṃ apaṭijaggitvā. Dhanāpīti dhanampi, ayameva vā pāṭho. Idaṃ vuttaṃ hoti – dhanakāmānaṃ uppannaṃ dhanampi mātaraṃ apaṭijaggantānaṃ nassatīti me sutanti. Kicchaṃ vā soti iti dhanaṃ vā tassa nassati, dukkhaṃ vāso puriso nigacchati. Labbhametanti etaṃ idhaloke ca paraloke ca ānandādisukhaṃ mātaraṃ paricaritvā vijānato paṇḍitassa labbhaṃ, sakkā laddhuṃ tādisenāti attho.

Dānañcāti mātāpitūnaṃ dānaṃ dātabbaṃ, piyavacanaṃ bhaṇitabbaṃ, uppannakiccasādhanavasena attho caritabbo. Dhammesūti jeṭṭhāpacāyanadhammesu tattha tattha parisamajjhe vā rahogatānaṃ vā abhivādanādivasena samānattatā kātabbā, na raho abhivādanādīni katvā parisati na kātabbāni, sabbattha samāneneva bhavitabbaṃ. Ete ca saṅgahā nāssūti sace ete cattāro saṅgahā na bhaveyyuṃ. Sammapekkhantīti sammā nayena kāraṇena pekkhanti. Mahattanti seṭṭhattaṃ. Brahmāti puttānaṃ brahmasamā uttamā seṭṭhā. Pubbācariyāti paṭhamācariyā. Āhuneyyāti āhunapaṭiggāhakā yassa kassaci sakkārassa anucchavikā. Annena athoti annena ceva attho pānena ca. Peccāti kālakiriyāya pariyosāne ito gantvā sagge pamodatīti.

Evaṃ mahasatto sineruṃ pavaṭṭento viya dhammadesanaṃ niṭṭhāpesi. Taṃ sutvā sabbepi te rājāno balakāyā ca pasīdiṃsu. Atha ne pañcasu sīlesu patiṭṭhāpetvā 『『dānādīsu appamattā hothā』』ti ovaditvā uyyojesi. Sabbepi dhammena rajjaṃ kāretvā āyupariyosāne devanagaraṃ pūrayiṃsu. Soṇapaṇḍitanandapaṇḍitāpi yāvatāyukaṃ mātāpitaro paricaritvā brahmalokaparāyaṇā ahesuṃ.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne mātuposakabhikkhu sotāpattiphale patiṭṭhahi. Tadā mātāpitaro māhārājakulāni ahesuṃ, nandapaṇḍito ānando , manojarājā sāriputto, ekasatarājāno asītimahātherā ceva aññataratherā ca, catuvīsati akkhobhaṇiyo buddhaparisā, soṇapaṇḍito pana ahameva ahosinti.

Soṇanandajātakavaṇṇanā dutiyā.

Jātakuddānaṃ –

Atha sattatimamhi nipātavare, sabhāvantu kusāvatirājavaro;

Atha soṇasunandavaro ca puna, abhivāsitasattatimamhi suteti.

Sattatinipātavaṇṇanā niṭṭhitā.

  1. Asītinipāto

[533] 1. Cūḷahaṃsajātakavaṇṇanā

Sumukhāti idaṃ satthā veḷuvane viharanto āyasmato ānandassa jīvitapariccāgaṃ ārabbha kathesi. Devadattena hi tathāgataṃ jīvitā voropetuṃ payojitesu dhanuggahesu sabbapaṭhamaṃ pesitena āgantvā 『『nāhaṃ, bhante, sakkomi taṃ bhagavantaṃ jīvitā voropetuṃ, mahiddhiko so bhagavā mahānubhāvo』』ti vutte devadatto 『『alaṃ, āvuso, mā tvaṃ samaṇaṃ gotamaṃ jīvitā voropehi, ahameva samaṇaṃ gotamaṃ jīvitā voropessāmī』』ti vatvā tathāgate gijjhakūṭapabbatassa pacchimachāyāya caṅkamante sayaṃ gijjhakūṭaṃ pabbataṃ abhiruhitvā yantavegena mahatiṃ silaṃ pavijjhi, 『『imāya silāya samaṇaṃ gotamaṃ jīvitā voropessāmī』』ti. Tadā dve pabbatakūṭā samāgantvā taṃ silaṃ sampaṭicchiṃsu. Tato papaṭikā uppatitvā bhagavato pādaṃ paharitvā ruhiraṃ uppādesi, balavavedanā pavattiṃsu. Jīvako tathāgatassa pādaṃ satthakena phāletvā duṭṭhalohitaṃ vametvā pūtimaṃsaṃ apanetvā dhovitvā bhesajjaṃ ālimpitvā nirogamakāsi. Satthā purimasadisameva bhikkhusaṅghaparivuto mahatiyā buddhalīlāya vicari.

Atha naṃ disvā devadatto cintesi – 『『samaṇassa gotamassa rūpasobhaggappattaṃ sarīraṃ disvā koci manussabhūto upasaṅkamituṃ na sakkoti, rañño kho pana nāḷāgiri nāma hatthī caṇḍo pharuso manussaghātako buddhadhammasaṅghaguṇe na jānāti, so taṃ jīvitakkhayaṃ pāpessatī』』ti. So gantvā rañño tamatthaṃ ārocesi. Rājā 『『sādhū』』ti sampaṭicchitvā hatthācariyaṃ pakkosāpetvā 『『samma, sve nāḷāgiriṃ mattaṃ katvā pātova samaṇena gotamena paṭipannavīthiyaṃ vissajjehī』』ti āha. Devadattopi naṃ 『『aññesu divasesu hatthī kittakaṃ suraṃ pivatī』』ti pucchitvā 『『aṭṭha ghaṭe, bhante』』ti vutte 『『tena hi sve tvaṃ taṃ soḷasa ghaṭe pāyetvā samaṇena gotamena paṭipannavīthiyaṃ abhimukhaṃ kareyyāsī』』ti āha. So 『『sādhū』』ti sampaṭicchi. Rājā nagare bheriṃ carāpesi – 『『sve nāḷāgiriṃ mattaṃ katvā nagare vissajjessati, nāgarā pātova sabbakiccāni katvā antaravīthiṃ mā paṭipajjiṃsū』』ti. Devadattopi rājanivesanā oruyha hatthisālaṃ gantvā hatthigopake āmantetvā 『『mayaṃ bhaṇe uccaṭṭhāniyaṃ nīcaṭṭhāne, nīcaṭṭhāniyaṃ vā uccaṭṭhāne kātuṃ samatthā, sace vo yasena attho, sve pātova nāḷāgiriṃ tikhiṇasurāya soḷasa ghaṭe pāyetvā samaṇassa gotamassa āgamanavelāya tuttatomarehi vijjhitvā kujjhāpetvā hatthisālaṃ bhindāpetvā samaṇena gotamena paṭipannavīthiyaṃ abhimukhaṃ katvā samaṇaṃ gotamaṃ jīvitakkhayaṃ pāpethā』』ti āha. Te 『『sādhū』』ti sampaṭicchiṃsu.

Sā pavatti sakalanagare vitthārikā ahosi. Buddhadhammasaṅghamāmakā upāsakā taṃ sutvā satthāraṃ upasaṅkamitvā 『『bhante, devadatto raññā saddhiṃ ekato hutvā sve tumhehi paṭipannavīthiyaṃ nāḷāgiriṃ vissajjāpessati, sve piṇḍāya apavisitvā idheva hotha, mayaṃ vihāreyeva buddhappamukhassa bhikkhusaṅghassa bhikkhaṃ dassāmā』』ti vadiṃsu. Satthāpi 『『sve piṇḍāya na pavisissāmī』』ti avatvāva 『『ahaṃ sve nāḷāgiriṃ dametvā pāṭihāriyaṃ katvā titthiye madditvā rājagahe piṇḍāya acaritvāva bhikkhusaṅghaparivuto nagarā nikkhamitvā veḷuvanameva āgamissāmi, rājagahavāsinopi bahūni bhattabhājanāni gahetvā veḷuvanameva āgamissanti, sve vihāreyeva bhattaggaṃ bhavissatī』』ti iminā kāraṇena tesaṃ adhivāsesi. Te tathāgatassa adhivāsanaṃ viditvā bhattabhājanāni āharitvā 『『vihāreyeva dānaṃ dassāmā』』ti pakkamiṃsu.

Satthāpi paṭhamayāme dhammaṃ desetvā majjhimayāme devatānaṃ pañhaṃ vissajjetvā pacchimayāmassa paṭhamakoṭṭhāse sīhaseyyaṃ kappetvā dutiyakoṭṭhāse phalasamāpattiyā vītināmetvā tatiyakoṭṭhāse mahākaruṇāsamāpattiṃ samāpajjitvā vuṭṭhāya bodhaneyyabandhave olokento nāḷāgiridamane caturāsītiyā pāṇasahassānaṃ dhammābhisamayaṃ disvā vibhātāya rattiyā katasarīrapaṭijaggano hutvā āyasmantaṃ ānandaṃ āmantetvā , 『『ānanda, ajja rājagahaparivattakesu aṭṭhārasasu mahāvihāresu sabbesampi bhikkhūnaṃ mayāsaddhiṃ rājagahaṃ pavisituṃ ārocehī』』ti āha. Thero tathā akāsi. Sabbepi bhikkhū veḷuvane sannipatiṃsu. Satthā mahābhikkhusaṅghaparivuto rājagahaṃ pāvisi. Atha hatthimeṇḍā yathānusiṭṭhaṃ paṭipajjiṃsu, mahanto samāgamo ahosi. Saddhāsampannā manussā 『『ajja kira buddhanāgassa tiracchānanāgena saṅgāmo bhavissati, anūpamāya buddhalīlāya nāḷāgiridamanaṃ passissāmā』』ti pāsādahammiyagehacchadanādīni abhiruhitvā aṭṭhaṃsu. Asaddhā pana micchādiṭṭhikā 『『ayaṃ nāḷāgiri caṇḍo pharuso manussaghātako buddhādīnaṃ guṇaṃ na jānāti, so ajja samaṇassa gotamassa suvaṇṇavaṇṇaṃ sarīraṃ viddhaṃsetvā jīvitakkhayaṃ pāpessati, ajja paccāmittassa piṭṭhiṃ passissāmā』』ti pāsādādīsu aṭṭhaṃsu.

Hatthīpi bhagavantaṃ āgacchantaṃ disvā manusse tāsento gehāni viddhaṃsento sakaṭāni saṃcuṇṇento soṇḍaṃ ussāpetvā pahaṭṭhakaṇṇavālo pabbato viya ajjhottharanto yena bhagavā tenābhidhāvi. Taṃ āgacchantaṃ disvā bhikkhū bhagavantaṃ etadavocuṃ – 『『ayaṃ, bhante, nāḷāgiri caṇḍo pharuso manussaghātako imaṃ racchaṃ paṭipanno, na kho panāyaṃ buddhādiguṇaṃ jānāti, paṭikkamatu, bhante, bhagavā, paṭikkamatu sugato』』ti. Mā, bhikkhave, bhāyittha, paṭibalo ahaṃ nāḷāgiriṃ dametunti. Athāyasmā sāriputto satthāraṃ yāci – 『『bhante, pitu uppannakiccaṃ nāma jeṭṭhaputtassa bhāro, ahameva taṃ damemī』』ti. Atha naṃ satthā, 『『sāriputta, buddhabalaṃ nāma aññaṃ, sāvakabalaṃ aññaṃ, tiṭṭha tva』』nti paṭibāhi. Evaṃ yebhuyyena asīti mahātherā yāciṃsu. Satthā sabbepi paṭibāhi. Atha āyasmā ānando satthari balavasinehena adhivāsetuṃ asakkonto 『『ayaṃ hatthī paṭhamaṃ maṃ māretū』』ti tathāgatassatthāya jīvitaṃ pariccajitvā gantvā satthu purato aṭṭhāsi. Atha naṃ satthā 『『apehi, ānanda, mā me purato aṭṭhāsī』』ti āha. 『『Bhante, ayaṃ hatthī caṇḍo pharuso manussaghātako kappuṭṭhānaggisadiso paṭhamaṃ maṃ māretvā pacchā tumhākaṃ santikaṃ āgacchatū』』ti thero avaca. Yāvatatiyaṃ vuccamānopi tatheva aṭṭhāsi na paṭikkami. Atha naṃ bhagavā iddhibalena paṭikkamāpetvā bhikkhūnaṃ antare ṭhapesi.

Tasmiṃ khaṇe ekā itthī nāḷāgiriṃ disvā maraṇabhayabhītā palāyamānā aṅkena gahitaṃ dārakaṃ hatthino ca tathāgatassa ca antare chaḍḍetvā palāyi. Hatthī taṃ anubandhitvā nivattitvā dārakassa santikaṃ agamāsi. Tadā dārako mahāravaṃ ravi. Satthā nāḷāgiriṃ odissakamettāya pharitvā sumadhuraṃ brahmassaraṃ nicchāretvā 『『ambho nāḷāgiri taṃ soḷasa surāghaṭe pāyetvā mattaṃ karontā na 『aññaṃ gaṇhissatī』ti kariṃsu, 『maṃ gaṇhissatī』ti pana kariṃsu, mā akāraṇena jaṅghāyo kilamento vicari, ito ehī』』ti pakkosi. So satthu vacanaṃ sutvā akkhīni ummīletvā bhagavato rūpasiriṃ oloketvā paṭiladdhasaṃvego buddhatejena pacchinnasurāmado soṇḍaṃ olambento kaṇṇe cālento āgantvā tathāgatassa pādesu pati. Atha naṃ satthā, 『『nāḷāgiri, tvaṃ tiracchānahatthī, ahaṃ buddhavāraṇo, ito paṭṭhāya mā caṇḍo pharuso manussaghātako bhava, sabbasattesu mettacittaṃ paṭilabhā』』ti vatvā dakkhiṇahatthaṃ pasāretvā kumbhe parāmasitvā –

『『Mā kuñjara nāgamāsado, dukkho hi kuñjara nāgamāsado;

Na hi nāgahatassa kuñjara, sugati hoti ito paraṃ yato.

『『Mā ca mado mā ca pamādo, na hi pamattā sugatiṃ vajanti te;

Tvaññeva tathā karissasi, yena tvaṃ sugatiṃ gamissasī』』ti. (cūḷava. 342) –

Dhammaṃ desesi.

Tassa sakalasarīraṃ pītiyā nirantaraṃ phuṭaṃ ahosi. Sace kira tiracchānagato nābhavissā, sotāpattiphalaṃ adhigamissā. Manussā taṃ pāṭihāriyaṃ disvā unnadiṃsu apphoṭiṃsu, sañjātasomanassā nānābharaṇāni khipiṃsu, tāni hatthissa sarīraṃ paṭicchādayiṃsu. Tato paṭṭhāya nāḷāgiri dhanapālako nāma jāto. Tasmiṃ kho pana dhanapālakasamāgame caturāsīti pāṇasahassāni amataṃ piviṃsu. Satthā dhanapālakaṃ pañcasu sīlesu patiṭṭhāpesi. So soṇḍāya bhagavato pāde paṃsūni gahetvā upari muddhani ākiritvā paṭikuṭitova paṭikkamitvā dassanūpacāre ṭhito dasabalaṃ vanditvā nivattitvā hatthisālaṃ pāvisi. Tato paṭṭhāya dantasudanto hutvā na kañci viheṭheti. Satthā nipphannamanoratho 『『yehi yaṃ dhanaṃ khittaṃ, tesaññeva taṃ hotū』』ti adhiṭṭhāya 『『ajja mayā mahantaṃ pāṭihāriyaṃ kataṃ, imasmiṃ nagare piṇḍāya caraṇaṃ appaṭirūpa』』nti titthiye madditvā bhikkhusaṅghaparivuto jayappatto viya khattiyo nagarā nikkhamitvā veḷuvanameva gato. Nagaravāsino bahuṃ annapānakhādanīyaṃ ādāya vihāraṃ gantvā mahādānaṃ pavattayiṃsu.

Taṃ divasaṃ sāyanhasamaye dhammasabhaṃ pūretvā sannisinnā bhikkhū kathaṃ samuṭṭhāpesuṃ – 『『āvuso, āyasmatā ānandena tathāgatassatthāya attano jīvitaṃ pariccajantena dukkaraṃ kataṃ, nāḷāgiriṃ disvā satthārā tikkhattuṃ paṭibāhiyamānopi nāpagato, aho dukkarakārako, āvuso, āyasmā ānando』』ti. Satthā 『『ānandassa guṇakathā pavattati, gantabbaṃ mayā etthā』』ti gandhakuṭito nikkhamitvā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, idāneva, pubbepi ānando tiracchānayoniyaṃ nibbattopi mamatthāya jīvitaṃ pariccajiyevā』』ti vatvā tehi yācito atītaṃ āhari.

Atīte mahiṃsakaraṭṭhe sāgalanagare sāgalo nāma rājā dhammena rajjaṃ kāresi. Tadā nagarato avidūre ekasmiṃ nesādagāmake aññataro nesādo pāsehi sakuṇe bandhitvā nagare vikkiṇanto jīvikaṃ kappesi. Nagarato ca avidūre āvaṭṭato dvādasayojano mānusiyo nāma padumasaro ahosi pañcavaṇṇapadumasañchanno. Tattha nānappakāro sakuṇasaṅgho otari. So nesādo tattha aniyāmena pāse oḍḍesi. Tasmiṃ kāle dhataraṭṭho haṃsarājā channavutihaṃsasahassaparivāro cittakūṭapabbate suvaṇṇaguhāyaṃ vasati, sumukho nāmassa senāpati ahosi. Athekadivasaṃ tato haṃsayūthā katipayā suvaṇṇahaṃsā mānusiyaṃ saraṃ gantvā pahūtagocare tasmiṃ yathāsukhaṃ vicaritvā suhitā cittakūṭaṃ āgantvā dhataraṭṭhassa ārocesuṃ – 『『mahārāja, manussapathe mānusiyo nāma padumasaro sampannagocaro, tattha gocaraṃ gaṇhituṃ gacchāmā』』ti. So 『『manussapatho nāma sāsaṅko sappaṭibhayo, mā vo ruccitthā』』ti paṭikkhipitvāpi tehi punappunaṃ vuccamāno 『『sace tumhākaṃ ruccati, gacchāmā』』ti saparivāro taṃ saraṃ agamāsi. So ākāsā otaranto pādaṃ pāse pavesentoyeva otari. Athassa pāso pādaṃ ayapaṭṭakena kaḍḍhanto viya ābandhitvā gaṇhi. Athassa 『『chindissāmi na』』nti ākaḍḍhantassa paṭhamavāre cammaṃ chijji, dutiyavāre maṃsaṃ chijji, tatiyavāre nhāru chijji, pāso aṭṭhiṃ āhacca aṭṭhāsi, lohitaṃ pagghari, balavavedanā pavattiṃsu.

So cintesi – 『『sacāhaṃ baddharavaṃ ravissāmi, ñātakā me utrastā hutvā gocaraṃ aggaṇhitvā chātajjhattāva palāyantā dubbalatāya mahāsamudde patissantī』』ti. So vedanaṃ adhivāsetvā ñātīnaṃ yāvadatthaṃ caritvā haṃsānaṃ kīḷanakāle mahantena saddena baddharavaṃ ravi. Taṃ sutvā te haṃsā maraṇabhayatajjitā vaggavaggā hutvā cittakūṭābhimukhā pakkamiṃsu. Tesu pakkantesu sumukho haṃsasenāpati 『『kacci nu kho idaṃ bhayaṃ mahārājassa uppannaṃ, jānissāmi na』』nti vegena pakkhanditvā purato gacchantassa haṃsagaṇassa antare mahāsattaṃ adisvā majjhimahaṃsagaṇaṃ vicini, tatthapi adisvā pacchimahaṃsagaṇaṃ vicini, tatthapi adisvā 『『nissaṃsayaṃ tassevedaṃ bhayaṃ uppanna』』nti nivattitvā āgacchanto mahāsattaṃ pāse baddhaṃ lohitamakkhitaṃ dukkhāturaṃ paṅkapiṭṭhe nipannaṃ disvā 『『mā bhāyi, mahārāja, ahaṃ mama jīvitaṃ pariccajitvā tumhe pāsato mocessāmī』』ti vadanto otaritvā mahāsattaṃ assāsentova paṅkapiṭṭhe nisīdi. Atha naṃ vīmaṃsanto mahāsatto paṭhamaṃ gāthamāha –

1.

『『Sumukha anupacinantā, pakkamanti vihaṅgamā;

Gaccha tuvampi mā kaṅkhi, natthi baddhe sahāyatā』』ti.

Tattha anupacinantāti sinehena ālayavasena anolokentā. Pakkamantīti ete channavuti haṃsasahassā ñātivihaṅgamā maṃ chaḍḍetvā gacchanti, tvampi gaccha, mā idha vāsaṃ ākaṅkhi, evañhi pāsena baddhe mayi sahāyatā nāma natthi, na hi te ahaṃ idāni kiñci sahāyakiccaṃ kātuṃ sakkhissāmi, kiṃ te mayā nirūpakārena, papañcaṃ akatvā gacchevāti vadati.

Ito paraṃ –

2.

『『Gacche vāhaṃ na vā gacche, na tena amaro siyaṃ;

Sukhitaṃ taṃ upāsitvā, dukkhitaṃ taṃ kathaṃ jahe.

3.

『『Maraṇaṃ vā tayā saddhiṃ, jīvitaṃ vā tayā vinā;

Tadeva maraṇaṃ seyyo, yañce jīve tayā vinā.

4.

『『Nesa dhammo mahārāja, yaṃ taṃ evaṃ gataṃ jahe;

Yā gati tuyhaṃ sā mayhaṃ, ruccate vihagādhipa.

5.

『『Kā nu pāsena baddhassa, gati aññā mahānasā;

Sā kathaṃ cetayānassa, muttassa tava ruccati.

6.

『『Kaṃ vā tvaṃ passase atthaṃ, mama tuyhañca pakkhima;

Ñātīnaṃ vāvasiṭṭhānaṃ, ubhinnaṃ jīvitakkhaye.

7.

『『Yaṃ na kañcanadepiñcha, andhena tamasā gataṃ;

Tādise sañcajaṃ pāṇaṃ, kamatthamabhijotaye.

8.

『『Kathaṃ nu patataṃ seṭṭha, dhamme atthaṃ na bujjhasi;

Dhammo apacito santo, atthaṃ dasseti pāṇinaṃ.

9.

『『Sohaṃ dhammaṃ apekkhāno, dhammā catthaṃ samuṭṭhitaṃ;

Bhattiñca tayi sampassaṃ, nāvakaṅkhāmi jīvitaṃ.

  1. 『『Addhā eso sataṃ dhammo, yo mitto mittamāpade.

Na caje jīvitassāpi, hetudhammamanussaraṃ.

11.

『『Svāyaṃ dhammo ca te ciṇṇo, bhatti ca viditā mayi;

Kāmaṃ karassu mayhetaṃ, gacchevānumato mayā.

12.

『『Api tvevaṃ gate kāle, yaṃ khaṇḍaṃ ñātinaṃ mayā;

Tayā taṃ buddhisampannaṃ, assa paramasaṃvutaṃ.

13.

『『Iccevaṃ mantayantānaṃ, ariyānaṃ ariyavuttinaṃ;

Paccadissatha nesādo, āturānamivantako.

14.

『『Te sattumabhisañcikkha, dīgharattaṃ hitā dijā;

Tuṇhīmāsittha ubhayo, na sañcalesumāsanā.

15.

『『Dhataraṭṭhe ca disvāna, samuḍḍente tato tato;

Abhikkhamatha vegena, dijasattu dijādhipe.

16.

『『So ca vegenabhikkamma, āsajja parame dije;

Paccakamittha nesādo, baddhā iti vicintayaṃ.

17.

『『Ekaṃva baddhamāsīnaṃ, abaddhañca punāparaṃ;

Āsajja baddhamāsīnaṃ, pekkhamānamadīnavaṃ.

18.

『『Tato so vimatoyeva, paṇḍare ajjhabhāsatha;

Pavaḍḍhakāye āsīne, dijasaṅghagaṇādhipe.

19.

『『Yaṃ nu pāsena mahatā, baddho na kurute disaṃ;

Atha kasmā abaddho tvaṃ, balī pakkhi na gacchasi.

20.

『『Kiṃ nu tyāyaṃ dijo hoti, mutto baddhaṃ upāsasi;

Ohāya sakuṇā yanti, kiṃ eko avahīyasi.

21.

『『Rājā me so dijāmitta, sakhā pāṇasamo ca me;

Neva naṃ vijahissāmi, yāva kālassa pariyāyaṃ.

22.

『『Kathaṃ panāyaṃ vihaṅgo, nāddasa pāsamoḍḍitaṃ;

Padañhetaṃ mahantānaṃ, boddhumarahanti āpadaṃ.

23.

『『Yadā parābhavo hoti, poso jīvitasaṅkhaye;

Atha jālañca pāsañca, āsajjāpi na bujjhati.

24.

『『Api tveva mahāpañña, pāsā bahuvidhā tatā;

Guyhamāsajja bajjhanti, athevaṃ jīvitakkhaye』』ti. –

Imāsaṃ gāthānaṃ sambandho pāḷinayeneva veditabbo.

Tattha gacche vāti, mahārāja, ahaṃ ito gaccheyyaṃ vā na vā, nāhaṃ tena gamanena vā agamanena vā amaro siyaṃ, ahañhi ito gatopi agatopi maraṇato amuttova, ito pubbe pana sukhitaṃ taṃ upāsitvā idāni dukkhitaṃ taṃ kathaṃ jaheyyanti vadati. Maraṇaṃ vāti mama agacchantassa vā tayā saddhiṃ maraṇaṃ bhaveyya, gacchantassa vā tayā vinā jīvitaṃ. Tesu dvīsu yaṃ tayā saddhiṃ maraṇaṃ, tadeva me varaṃ, yaṃ tayā vinā jīveyyaṃ, na me taṃ varanti attho. Ruccateti yā tava gati nipphatti, sāva mayhaṃ ruccati. Sā kathanti samma sumukha mama tāva daḷhena vālapāsena baddhassa parahatthaṃ gatassa sā gati ruccatu, tava pana cetayānassa sacetanassa paññavato muttassa kathaṃ ruccati.

Pakkhimāti pakkhasampanna. Ubhinnanti amhākaṃ dvinnaṃ jīvitakkhaye sati tvaṃ mama vā tava vā avasiṭṭhañātīnaṃ vā kaṃ atthaṃ passasi. Yaṃ nāti ettha na-kāro upamāne. Kañcanadepiñchāti kañcanadvepiñcha, ayameva vā pāṭho, kañcanasadisaubhayapakkhāti attho. Tamasāti tamasi. Gatanti kataṃ, ayameva vā pāṭho. Purimassa na-kārassa iminā sambandho, 『『na kata』』nti kataṃ viyāti attho. Idaṃ vuttaṃ hoti – tayi pāṇaṃ cajantepi acajantepi mama jīvitassa abhāvā yaṃ tava pāṇasañcajanaṃ, taṃ andhena tamasi kataṃ viya kiñcideva rūpakammaṃ apaccakkhaguṇaṃ, tādise tava apaccakkhaguṇe pāṇasañcajane tvaṃ pāṇaṃ sañcajanto kamatthaṃ joteyyāsīti.

Dhammo apacito santoti dhammo pūjito mānito samāno. Atthaṃ dassetīti vuddhiṃ dasseti. Apekkhānoti apekkhanto. Dhammā catthanti dhammato ca atthaṃ samuṭṭhitaṃ passanto . Bhattinti sinehaṃ. Sataṃ dhammoti paṇḍitānaṃ sabhāvo. Yo mittoti yo mitto āpadāsu mittaṃ na caje, tassa acajantassa mittassa esa sabhāvo nāma addhā sataṃ dhammo. Viditāti pākaṭā jātā. Kāmaṃ karassūti etaṃ mama kāmaṃ mayā icchitaṃ mama vacanaṃ karassu. Api tvevaṃ gate kāleti api tu evaṃ gate kāle mayi imasmiṃ ṭhāne pāsena baddhe. Paramasaṃvutanti paramaparipuṇṇaṃ.

Iccevaṃ mantayantānanti 『『gaccha, na gacchāmī』』ti evaṃ kathentānaṃ ariyānanti ācāraariyānaṃ. Paccadissathāti kāsāyāni nivāsetvā rattamālaṃ piḷandhitvā muggaraṃ ādāya āgacchanto adissatha. Āturānanti gilānānaṃ maccu viya. Abhisañcikkhāti, bhikkhave, te ubhopi sattuṃ āyantaṃ passitvā. Hitāti dīgharattaṃ aññamaññassa hitā muducittā. Na sañcalesumāsanāti āsanato na caliṃsu, yathānisinnāva ahesuṃ. Sumukho pana 『『ayaṃ nesādo āgantvā paharanto maṃ paṭhamaṃ paharatū』』ti cintetvā mahāsattaṃ pacchato katvā nisīdi.

Dhataraṭṭheti haṃse. Samuḍḍenteti maraṇabhayena ito cito ca uppatante disvā. Āsajjāti itare dve jane upagantvā. Paccakamitthāti 『『baddhā, na baddhā』』ti cintento upadhārento akamittha, vegaṃ hāpetvā saṇikaṃ agamāsi. Āsajja baddhamāsīnanti baddhaṃ mahāsattaṃ upagantvā nisinnaṃ sumukhaṃ. Adīnavantiādīnavameva hutvā mahāsattaṃ olokentaṃ disvā. Vimatoti kiṃ nu kho abaddho baddhassa santike nisinno, kāraṇaṃ pucchissāmīti vimatijāto hutvāti attho. Paṇḍareti haṃse, atha vā parisuddhe nimmale, sampahaṭṭhakañcanavaṇṇeti attho. Pavaḍḍhakāyeti vaḍḍhitakāye mahāsarīre. Yaṃ nūti yaṃ tāva eso mahāpāsena baddho. Na kurute disanti palāyanatthāya ekaṃ disaṃ na bhajati, taṃ yuttanti adhippāyo. Balīti balasampanno hutvāpi. Pakkhīti taṃ ālapati. Ohāyāti chaḍḍetvā. Yantīti sesasakuṇā gacchanti. Avahīyasīti ohīyasi.

Dijāmittāti dijānaṃ amitta. Yāva kālassa pariyāyanti yāva maraṇassa vāro āgacchati. Kathaṃ panāyanti tvaṃ rājā me soti vadasi, rājāno ca nāma paṇḍitā honti, itipi paṇḍito samāno kena kāraṇena oḍḍitaṃ pāsaṃ na addasa. Padaṃ hetanti yasamahattaṃ vā ñāṇamahattaṃ vā pattānaṃ attano āpadabujjhanaṃ nāma padaṃ kāraṇaṃ, tasmā te āpadaṃ boddhumarahanti. Parābhavoti avaḍḍhi. Āsajjāpīti upagantvāpi na bujjhati. Tatāti vitatā oḍḍitā. Guyhamāsajjāti tesu pāsesu yo guḷho paṭicchanno pāso, taṃ āsajja bajjhanti. Athevanti atha evaṃ jīvitakkhaye bajjhantevāti attho.

Iti naṃ so kathāsallāpena muduhadayaṃ katvā mahāsattassa jīvitaṃ yācanto gāthamāha –

25.

『『Api nāyaṃ tayā saddhiṃ, saṃvāsassa sukhudrayo;

Api no anumaññāsi, api no jīvitaṃ dade』』ti.

Tattha api nāyanti api nu ayaṃ. Sukhudrayoti sukhaphalo. Api no anumaññāsīti cittakūṭaṃ gantvā ñātake passituṃ tvaṃ api no anujāneyyāsi. Api no jīvitaṃ dadeti api no imāya kathāya uppannavissāso na māreyyāsīti.

So tassa madhurakathāya bajjhitvā gāthamāha –

26.

『『Na ceva me tvaṃ baddhosi, napi icchāmi te vadhaṃ;

Kāmaṃ khippamito gantvā, jīva tvaṃ anigho cira』』nti.

Tato sumukho catasso gāthā abhāsi –

27.

『『Nevāhametamicchāmi , aññatretassa jīvitā;

Sace ekena tuṭṭhosi, muñcetaṃ mañca bhakkhaya.

28.

『『Ārohapariṇāhena, tulyāsmā vayasā ubho;

Na te lābhena jīvatthi, etena niminā tuvaṃ.

29.

『『Tadiṅgha samapekkhassu, hotu giddhi tavamhasu;

Maṃ pubbe bandha pāsena, pacchā muñca dijādhipaṃ.

30.

『『Tāvadeva ca te lābho, katāssa yācanāya ca;

Mitti ca dhataraṭṭhehi, yāvajīvāya te siyā』』ti.

Tattha etanti yaṃ aññatra etassa jīvitā mama jīvitaṃ, etaṃ ahaṃ neva icchāmi. Tulyāsmāti samānā homa. Niminā tuvanti parivattehi tvaṃ. Tavamhasūti tava amhesu giddhi hotu, kiṃ te etena, mayi lobhaṃ uppādehīti vadati. Tāvadevāti tattakoyeva. Yācanāya cāti yā mama yācanā, sāva katā assāti attho.

Iti so tāya dhammadesanāya tele pakkhittakappāsapicu viya mudugatahadayo mahāsattaṃ tassa dāyaṃ katvā dadanto āha –

31.

『『Passantu no mahāsaṅghā, tayā muttaṃ ito gataṃ;

Mittāmaccā ca bhaccā ca, puttadārā ca bandhavā.

32.

『『Na ca te tādisā mittā, bahūnaṃ idha vijjati;

Yathā tvaṃ dhataraṭṭhassa, pāṇasādhāraṇo sakhā.

33.

『『So te sahāyaṃ muñcāmi, hotu rājā tavānugo;

Kāmaṃ khippamito gantvā, ñātimajjhe virocathā』』ti.

Tattha noti nipātamattaṃ. Tayā muttanti imañhi tvaññeva muñcasi nāma, tasmā imaṃ tayā muttaṃ ito cittakūṭapabbataṃ gataṃ mahantā ñātisaṅghā ete ca mittādayo passantu. Ettha ca bandhavāti ekalohitasambandhā. Vijjatīti vijjanti. Pāṇasādhāraṇoti sādhāraṇapāṇo avibhattajīviko, yathā tvaṃ etassa sakhā, etādisā aññesaṃ bahūnaṃ mittā nāma na vijjanti. Tavānugoti etaṃ dukkhitaṃ ādāya purato gacchantassa tava ayaṃ anugo hotūti.

Evaṃ vatvā pana nesādaputto mettacittena mahāsattaṃ upasaṅkamitvā bandhanaṃ chinditvā āliṅgitvā sarato nikkhāmetvā saratīre taruṇadabbatiṇapiṭṭhe nisīdāpetvā pāde bandhanapāsaṃ muducittena saṇikaṃ mocetvā dūre khipitvā mahāsatte balavasinehaṃ paccupaṭṭhāpetvā mettacittena udakaṃ ādāya lohitaṃ dhovitvā punappunaṃ parimajji. Tassa mettacittānubhāvena bodhisattassa pāde sirā sirāhi, maṃsaṃ maṃsena, cammaṃ cammena ghaṭitaṃ, tāvadeva pādo saṃruḷho sañjātachavisañjātalomo ahosi abaddhapādena nibbiseso. Bodhisatto sukhito pakatibhāveneva nisīdi. Atha sumukho attānaṃ nissāya mahāsattassa sukhitabhāvaṃ disvā sañjātasomanasso nesādassa thutimakāsi. Tamatthaṃ pakāsento satthā āha –

34.

『『So patīto pamuttena, bhattunā bhattugāravo;

Ajjhabhāsatha vakkaṅgo, vācaṃ kaṇṇasukhaṃ bhaṇaṃ.

35.

『『Evaṃ luddaka nandassu, saha sabbehi ñātibhi;

Yathāhamajja nandāmi, muttaṃ disvā dijādhipa』』nti.

Tattha vakkaṅgoti vaṅkagīvo.

Evaṃ luddassa thutiṃ katvā sumukho bodhisattaṃ āha – 『『mahārāja, iminā amhākaṃ mahāupakāro kato, ayañhi amhākaṃ vacanaṃ akatvā kīḷāhaṃse no katvā issarānaṃ dento bahuṃ dhanaṃ labheyya, māretvā maṃsaṃ vikkiṇanto mūlampi labhetha, attano pana jīvitaṃ anoloketvā amhākaṃ vacanaṃ akari , imaṃ rañño santikaṃ netvā sukhajīvitaṃ karomā』』ti. Mahāsatto sampaṭicchi. Sumukho attano bhāsāya mahāsattena saddhiṃ kathetvā puna manussabhāsāya luddaputtaṃ āmantetvā 『『samma, tvaṃ kimatthaṃ pāse oḍḍesī』』ti pucchitvā 『『dhanattha』』nti vutte 『『evaṃ sante amhe ādāya nagaraṃ pavisitvā rañño dassehi, bahuṃ te dhanaṃ dāpessāmī』』ti vatvā āha –

36.

『『Ehi taṃ anusikkhāmi, yathā tvamapi lacchase;

Lābhaṃ tavāyaṃ dhataraṭṭho, pāpaṃ kiñci na dakkhati.

37.

『『Khippamantepuraṃ netvā, rañño dassehi no ubho;

Abaddhe pakatibhūte, kāje ubhayato ṭhite.

38.

『『Dhataraṭṭhā mahārāja, haṃsādhipatino ime;

Ayañhi rājā haṃsānaṃ, ayaṃ senāpatītaro.

  1. 『『Asaṃsayaṃ imaṃ disvā, haṃsarājaṃ narādhipo.

Patīto sumano vitto, bahuṃ dassati te dhana』』nti.

Tattha anusikkhāmīti anusāsāmi. Pāpanti lāmakaṃ. Rañño dassehi no ubhoti amhe ubhopi rañño dassehi. Ayaṃ bodhisattassa paññāpabhāvadassanatthaṃ, attano mittadhammassa āvibhāvanatthaṃ, luddassa dhanalābhatthaṃ, rañño sīlesu patiṭṭhāpanatthañcāti catūhi kāraṇehi evamāha. Dhataraṭṭhāti netvā ca pana rañño evaṃ ācikkheyyāsi, 『『mahārāja, ime dhataraṭṭhakule jātā dve haṃsādhipatino, etesu ayaṃ rājā, itaro senāpatī』』ti. Iti naṃ sikkhāpesi. 『『Patīto』』tiādīni tīṇipi tuṭṭhākāravevacanāneva.

Evaṃ vutte luddo, 『『sāmi, mā vo rājadassanaṃ rucci, rājāno nāma calacittā, kīḷāhaṃse vā vo kareyyuṃ mārāpeyyuṃ vā』』ti vatvā, 『『samma, mā bhāyi, ahaṃ tādisaṃ kakkhaḷaṃ luddaṃ lohitapāṇiṃ dhammakathāya mudukaṃ katvā mama pādesu pātesiṃ, rājāno nāma puññavanto paññavanto ca subhāsitadubbhāsitaññū ca, khippaṃ amhe rañño dassehī』』ti vutte 『『tena hi mā mayhaṃ kujjhittha, ahaṃ avassaṃ tumhākaṃ ruciyā nemī』』ti vatvā ubhopi kājaṃ āropetvā rājakulaṃ gantvā rañño dassetvā raññā puṭṭho yathābhūtaṃ ārocesi. Tamatthaṃ pakāsento satthā āha –

40.

『『Tassa taṃ vacanaṃ sutvā, kammunā upapādayi;

Khippamantepuraṃ gantvā, rañño haṃse adassayi;

Abaddhe pakatibhūte, kāje ubhayato ṭhite.

41.

『『Dhataraṭṭhā mahārāja, haṃsādhipatino ime;

Ayañhi rājā haṃsānaṃ, ayaṃ senāpatītaro;

42.

『『Kathaṃ panime vihaṅgā, tava hatthattamāgatā;

Kathaṃ luddo mahantānaṃ, issare idha ajjhagā.

43.

『『Vihitā santime pāsā, pallalesu janādhipa;

Yaṃ yadāyatanaṃ maññe, dijānaṃ pāṇarodhanaṃ.

44.

『『Tādisaṃ pāsamāsajja, haṃsarājā abajjhatha;

Taṃ abaddho upāsino, mamāyaṃ ajjhabhāsatha.

45.

『『Sudukkaraṃ anariyebhi, dahate bhāvamuttamaṃ;

Bhatturatthe parakkanto, dhammayutto vihaṅgamo.

46.

『『Attanāyaṃ cajitvāna, jīvitaṃ jīvitāraho;

Anutthunanto āsīno, bhattu yācittha jīvitaṃ.

47.

『『Tassa taṃ vacanaṃ sutvā, pasādamahamajjhagā;

Tato naṃ pāmuciṃ pāsā, anuññāsiṃ sukhena ca.

48.

『『So patīto pamuttena, bhattunā bhattugāravo;

Ajjhabhāsatha vakkaṅgo, vācaṃ kaṇṇasukhaṃ bhaṇaṃ.

49.

『『Evaṃ luddaka nandassu, saha sabbehi ñātibhi;

Yathāhamajja nandāmi, muttaṃ disvā dijādhipaṃ.

50.

『『Ehi taṃ anusikkhāmi, yathā tvamapi lacchase;

Lābhaṃ tavāyaṃ dhataraṭṭho, pāpaṃ kiñci na dakkhati.

51.

『『Khippamantepuraṃ netvā, rañño dassehi no ubho;

Abaddhe pakatibhūte, kāje ubhayato ṭhite.

52.

『『Dhataraṭṭhā mahārāja, haṃsādhipatino ime;

Ayañhi rājā haṃsānaṃ, ayaṃ senāpatītaro.

53.

『『Asaṃsayaṃ imaṃ disvā, haṃsarājaṃ narādhipo;

Patīto sumano vitto, bahuṃ dassati te dhanaṃ.

54.

『『Evametassa vacanā, ānītāme ubho mayā;

Ettheva hi ime āsuṃ, ubho anumatā mayā.

55.

『『Soyaṃ evaṃ gato pakkhī, dijo paramadhammiko;

Mādisassa hi luddassa, janayeyyātha maddavaṃ.

56.

『『Upāyanañca te deva, nāññaṃ passāmi edisaṃ;

Sabbasākuṇikāgāme, taṃ passa manujādhipā』』ti.

Tattha kammunā upapādayīti yaṃ so avaca, taṃ karonto kāyakammena sampādesi. Gantvāti haṃsarājena nisinnakājakoṭiṃ uccataraṃ, senāpatinā nisinnakājakoṭiṃ thokaṃ nīcaṃ katvā ubhopi te ukkhipitvā 『『haṃsarājā ca senāpati ca rājānaṃ passituṃ gacchanti, ussaratha ussarathā』』ti janaṃ ussārento 『『evarūpā nāma sobhaggappattā suvaṇṇavaṇṇā haṃsarājāno na diṭṭhapubbā』』ti muduhadayesu manussesu pasaṃsantesu khippamantepuraṃ gantvā. Adassayīti 『『haṃsarājāno tumhe daṭṭhuṃ āgatā』』ti rañño ārocāpetvā tena tuṭṭhacittena 『『āgacchantū』』ti pakkosāpito abhiharitvā dassesi. Hatthattanti hatthesu āgataṃ, pattanti vuttaṃ hoti. Mahantānanti yasamahantappattānaṃ suvaṇṇavaṇṇānaṃ dhataraṭṭhahaṃsānaṃ issare sāmino kathaṃ tvaṃ luddo hutvā adhigatoti pucchati. 『『Issaramidhamajjhagā』』tipi pāṭho, etesaṃ issariyaṃ tvaṃ kathaṃ ajjhagāti attho.

Vihitāti yojitā. Yaṃ yadāyatanaṃ maññeti, mahārāja, yaṃ yaṃ samosaraṇaṭṭhānaṃ dijānaṃ pāṇarodhanaṃ jīvitakkhayakaraṃ maññāmi, tattha tattha mayā pallalesu pāsā vihitā. Tādisanti mānusiyasare tathāvidhaṃ pāṇarodhanaṃ mayā vihitaṃ pāsaṃ. Tanti taṃ etaṃ tattha baddhaṃ. Upāsinoti attano jīvitaṃ agaṇetvā upagantvā nisinno. Mamāyanti maṃ ayaṃ senāpati ajjhabhāsatha, mayā saddhiṃ kathesi. Sudukkaranti tasmiṃ khaṇe esa amhādisehi anariyehi sudukkaraṃ akāsi. Kiṃ tanti? Dahate bhāvamuttamaṃ, attano uttamaṃ ajjhāsayaṃ dahati vidahati pakāseti. Attanāyanti attano ayaṃ. Anutthunantoti bhattuguṇe vaṇṇento tassa jīvitaṃ muñcāti maṃ yāci.

Tassāti tassa tathā yācantassa. Sukhena cāti yathāsukhena cittakūṭaṃ gantvā ñātisaṅghaṃ passathāti ca anujāniṃ. Ettheva hīti mayā pana ime dve ettha mānusiyasareyeva cittakūṭagamanāya anumatā ahesuṃ. Evaṃ gatoti evaṃ sattu hatthagato. Janayeyyātha maddavanti attani mettacittaṃ janesi. Upāyananti paṇṇākāraṃ. Sabbasākuṇikāgāmeti sabbasmimpi sākuṇikagāme nāhaṃ aññaṃ tava evarūpaṃ kenaci sākuṇikena ābhatapubbaṃ upāyanaṃ passāmi. Taṃ passāti taṃ mayā ābhataṃ upāyanaṃ passa manujādhipāti.

Evaṃ so ṭhitakova sumukhassa guṇaṃ kathesi. Tato rājā haṃsarañño mahārahaṃ āsanaṃ, sumukhassa ca suvaṇṇabhaddapīṭhakaṃ dāpetvā tesaṃ tattha nisinnānaṃ suvaṇṇabhājanehi lājamadhuphāṇitādīni dāpetvā niṭṭhite pānabhojanakicce añjaliṃ paggayha mahāsattaṃ dhammakathaṃ yācitvā suvaṇṇapīṭhake nisīdi. So tena yācito paṭisanthāraṃ tāva akāsi. Tamatthaṃ pakāsento satthā āha –

57.

『『Disvā nisinnaṃ rājānaṃ, pīṭhe sovaṇṇaye subhe;

Ajjhabhāsatha vakkaṅgo, vācaṃ kaṇṇasukhaṃ bhaṇaṃ.

58.

『『Kacci nu bhoto kusalaṃ, kacci bhoto anāmayaṃ;

Kacci raṭṭhamidaṃ phītaṃ, dhammena manusāsasi.

59.

『『Kusalañceva me haṃsa, atho haṃsa anāmayaṃ;

Atho raṭṭhamidaṃ phītaṃ, dhammena manusāsahaṃ.

60.

『『Kacci bhoto amaccesu, doso koci na vijjati;

Kacci ca te tavatthesu, nāvakaṅkhanti jīvitaṃ.

61.

『『Athopi me amaccesu, doso koci na vijjati;

Athopi te mamatthesu, nāvakaṅkhanti jīvitaṃ.

62.

『『Kacci te sādisī bhariyā, assavā piyabhāṇinī;

Puttarūpayasūpetā, tava chandavasānugā.

63.

『『Atho me sādisī bhariyā, assavā piyabhāṇinī;

Puttarūpayasūpetā, mama chandavasānugā』』ti.

Tattha rājānanti sāgalarājānaṃ. Vakkaṅgoti haṃsarājā. Dhammena manusāsasīti dhammena anusāsasi. Dosoti aparādho. Tavatthesūti uppannesu tava yuddhādīsu atthesu. Nāvakaṅkhantīti uraṃ datvā pariccajantā kicci attano jīvitaṃ na patthenti, jīvitañca cajitvā tavevatthaṃ karonti. Sādisīti samānajātikā. Assavāti vacanasampaṭicchikā. Puttarūpayasūpetāti puttehi ca rūpena ca yasena ca upetā. Tava chandavasānugāti kacci tava ajjhāsayaṃ tava vasaṃ anuvattati, na attano cittavasena vattatīti pucchati.

Evaṃ bodhisattena paṭisanthāre kate puna rājā tena saddhiṃ kathento āha –

64.

『『Bhavantaṃ kacci nu mahā-sattuhatthattataṃ gato;

Dukkhamāpajji vipulaṃ, tasmiṃ paṭhamamāpade.

65.

『『Kacci yantāpatitvāna, daṇḍena samapothayi;

Evametesaṃ jammānaṃ, pātikaṃ bhavati tāvade.

66.

『『Khemamāsi mahārāja, evamāpadiyā sati;

Na cāyaṃ kiñci rasmāsu, sattūva samapajjatha.

67.

『『Paccagamittha nesādo, pubbeva ajjhabhāsatha;

Tadāyaṃ sumukhoyeva, paṇḍito paccabhāsatha.

68.

『『Tassa taṃ vacanaṃ sutvā, pasādamayamajjhagā;

Tato maṃ pāmucī pāsā, anuññāsi sukhena ca.

69.

『『Idañca sumukheneva, etadatthāya cintitaṃ;

Bhoto sakāsegamanaṃ, etassa dhanamicchatā.

70.

『『Svāgatañcevidaṃ bhavataṃ, patīto casmi dassanā;

Eso cāpi bahuṃ vittaṃ, labhataṃ yāvadicchatī』』ti.

Tattha mahāsattuhatthattataṃ gatoti mahantassa sattuno hatthattaṃ gato. Āpatitvānāti upadhāvitvā. Pātikanti pākatikaṃ, ayameva vā pāṭho. Idaṃ vuttaṃ hoti – etesañhi jammānaṃ tāvadeva evaṃ pākatikaṃ hoti, sakuṇe daṇḍena pothetvā jīvitakkhayaṃ pāpento dhanavetanaṃ labhatīti. Kiñci rasmāsūti kiñci amhesu. Sattūvāti sattu viya. Paccagamitthāti, mahārāja, esa amhe disvā baddhāti saññāya thokaṃ osakkittha. Pubbevāti ayameva paṭhamaṃ ajjhabhāsi. Tadāti tasmiṃ kāle. Etadatthāyāti etassa nesādaputtassa atthāya cintitaṃ. Dhanamicchatāti etassa dhanaṃ icchantena tava santikaṃ amhākaṃ āgamanaṃ cintitaṃ. Svāgatañcevidanti mā bhonto cintayantu, bhavataṃ idaṃ idhāgamanaṃ svāgatameva. Labhatanti labhatu.

Evañca pana vatvā rājā aññataraṃ amaccaṃ oloketvā 『『kiṃ karomi devā』』ti vutte 『『imaṃ nesādaṃ kappitakesamassuṃ nhātānulittaṃ sabbālaṅkārapaṭimaṇḍitaṃ kāretvā ānehī』』ti vatvā tena tathā katvā ānītassa tassa saṃvacchare saṃvacchare satasahassuṭṭhānakaṃ gāmaṃ, dve vīthiyo gahetvā ṭhitaṃ mahantaṃ gehaṃ, rathavarañca, aññañca bahuṃ hiraññasuvaṇṇaṃ adāsi. Tamatthaṃ āvikaronto satthā āha –

71.

『『Santappayitvā nesādaṃ, bhogehi manujādhipo;

Ajjhabhāsatha vakkaṅgaṃ, vācaṃ kaṇṇasukhaṃ bhaṇa』』nti.

Atha mahāsatto rañño dhammaṃ desesi. So tassa dhammakathaṃ sutvā tuṭṭhahadayo 『『dhammakathikassa sakkāraṃ karissāmī』』ti setacchattaṃ datvā rajjaṃ paṭicchāpento āha –

72.

『『Yaṃ khalu dhammamādhīnaṃ, vaso vattati kiñcanaṃ;

Sabbatthissariyaṃ bhavataṃ, pasāsatha yadicchatha.

73.

『『Dānatthaṃ upabhottuṃ vā, yaṃ caññaṃ upakappati;

Etaṃ dadāmi vo vittaṃ, issariyaṃ vissajāmi vo』』ti.

Tattha vaso vattatīti yattha mama vaso vattati. Kiñcananti taṃ appamattakampi. Sabbatthissariyanti sabbaṃ bhavataṃyeva issariyaṃ atthu. Yaṃ caññaṃ upakappatīti puññakāmatāya dānatthaṃ vā chattaṃ ussāpetvā rajjameva upabhottuṃ vā yaṃ vā aññaṃ tumhākaṃ ruccati, taṃ karotha, etaṃ dadāmi vo vittaṃ, saddhiṃyeva setacchattena mama santakaṃ issariyaṃ vissajjāmi voti.

Atha mahāsatto raññā dinnaṃ setacchattaṃ puna tasseva adāsi. Rājāpi cintesi – 『『haṃsarañño tāva me dhammakathā sutā, luddaputtena pana 『ayaṃ sumukho mudhurakatho』ti ativiya vaṇṇito, imassapi dhammakathaṃ sossāmī』』ti. So tena saddhiṃ sallapanto anantaraṃ gāthamāha –

74.

『『Yathā ca myāyaṃ sumukho, ajjhabhāseyya paṇḍito;

Kāmasā buddhisampanno, taṃ myāssa paramappiya』』nti.

Tattha yathāti yadi. Idaṃ vuttaṃ hoti – yadi ca me ayaṃ sumukho paṇḍito buddhisampanno kāmasā attano ruciyā ajjhabhāseyya, taṃ me paramappiyaṃ assāti.

Tato sumukho āha –

75.

『『Ahaṃ khalu mahārāja, nāgarājārivantaraṃ;

Paṭivattuṃ na sakkomi, na me so vinayo siyā.

76.

『『Amhākañceva so seṭṭho, tvañca uttamasattavo;

Bhūmipālo manussindo, pūjā bahūhi hetubhi.

77.

『『Tesaṃ ubhinnaṃ bhaṇataṃ, vattamāne vinicchaye;

Nantaraṃ pativattabbaṃ, pessena manujādhipā』』ti.

Tattha nāgarājārivantaranti peḷāya abbhantaraṃ paviṭṭho nāgarājā viya. Paṭivattunti tumhākaṃ dvinnaṃ antare vattuṃ na sakkomi. Na me soti sace vadeyyaṃ, na me so vinayo bhaveyya. Amhākañcevāti channavutiyā haṃsasahassānaṃ. Uttamasattavoti uttamasatto. Pūjāti ubho tumhe mayhaṃ bahūhi kāraṇehi pūjārahā ceva pasaṃsārahā ca. Pessenāti veyyāvaccakarena sevakena.

Rājā tassa vacanaṃ sutvā tuṭṭhahadayo 『『nesādaputto taṃ vaṇṇeti, na aññena tumhādisena madhuradhammakathikena nāma bhavitabba』』nti vatvā āha –

78.

『『Dhammena kira nesādo, paṇḍito aṇḍajo iti;

Naheva akatattassa, nayo etādiso siyā.

79.

『『Evaṃ aggapakatimā, evaṃ uttamasattavo;

Yāvatatthi mayā diṭṭhā, nāññaṃ passāmi edisaṃ.

80.

『『Tuṭṭhosmi vo pakatiyā, vākyena madhurena ca;

Eso cāpi mamacchando, ciraṃ passeyya vo ubho』』ti.

Tattha dhammenāti sabhāvena kāraṇena. Akatattassāti asampāditaattabhāvassa mittadubbhissa. Nayoti paññā. Aggapakatimāti aggasabhāvo. Uttamasattavoti uttamasatto. Yāvatatthīti yāvatā mayā diṭṭhā nāma atthi. Nāññanti tasmiṃ mayā diṭṭhaṭṭhāne aññaṃ evarūpaṃ na passāmi. Tuṭṭhosmi vo pakatiyāti samma haṃsarāja ahaṃ pakatiyā paṭhamameva tumhākaṃ dassanena tuṭṭho. Vākyenāti idāni pana vo madhuravacanena tuṭṭhosmi. Ciraṃ passeyya voti idheva vasāpetvā muhuttampi avippavāsanto ciraṃ tumhe passeyyanti esa me chandoti vadati.

Tato mahāsatto rājānaṃ pasaṃsanto āha –

81.

『『Yaṃ kiccaṃ parame mitte, katamasmāsu taṃ tayā;

Pattā nissaṃsayaṃ tyāmhā, bhattirasmāsu yā tava.

82.

『『Aduñca nūna sumahā, ñātisaṅghassa mantaraṃ;

Adassanena asmākaṃ, dukkhaṃ bahūsu pakkhisu.

83.

『『Tesaṃ sokavighātāya, tayā anumatā mayaṃ;

Taṃ padakkhiṇato katvā, ñātiṃ passemurindama.

84.

『『Addhāhaṃ vipulaṃ pītiṃ, bhavataṃ vindāmi dassanā;

Eso cāpi mahā attho, ñātivissāsanā siyā』』ti.

Tattha katamasmāsūti kataṃ amhesu. Pattā nissaṃsayaṃ tyāmhāti mayaṃ nissaṃsayena tayā pattāyeva. Bhattirasmāsu yā tavāti yā tava amhesu bhatti, tāya bhattiyā mayaṃ tayā asaṃsayena pattāyeva, na ca vippayuttā, vippavuṭṭhāpi sahavāsinoyeva nāma mayanti dīpeti. Aduñca nūna sumahāti etañca ekaṃseneva sumahantaṃ. Ñātisaṅghassa mantaranti amhehi dvīhi janehi virahitassa mama ñātisaṅghassa antaraṃ chiddaṃ. Asmākanti amhākaṃ dvinnaṃ adassanena bahūsu pakkhīsu dukkhaṃ uppannaṃ. Passemurindamāti passeyyāma arindama. Bhavatanti bhoto dassanena. Eso cāpi mahā atthoti yā esā ñātisaṅghasaṅkhātā ñātivissāsanā siyā, eso cāpi mahanto atthopi.

Evaṃ vutte rājā tesaṃ gamanaṃ anujāni. Mahāsattopi rañño pañcavidhe dussīlye ādīnavaṃ, sīle ca ānisaṃsaṃ kathetvā 『『imaṃ sīlaṃ rakkha, dhammena rajjaṃ kārehi, catūhi saṅgahavatthūhi janaṃ saṅgaṇhāhī』』ti ovaditvā cittakūṭaṃ agamāsi. Tamatthaṃ pakāsento satthā āha –

85.

『『Idaṃ vatvā dhataraṭṭho, haṃsarājā narādhipaṃ;

Uttamaṃ javamanvāya, ñātisaṅghaṃ upāgamuṃ.

86.

『『Te aroge anuppatte, disvāna parame dije;

Kekāti makaruṃ haṃsā, puthusaddo ajāyatha.

87.

『『Te patītā pamuttena, bhattunā bhattugāravā;

Samantā parikiriṃsu, aṇḍajā laddhapaccayā』』ti.

Tattha upāgamunti aruṇuggamanavelāyameva lājamadhuphāṇitādīni paribhuñjitvā raññā ca deviyā ca dvīhi suvaṇṇatālavaṇṭehi ukkhipitvā gandhamālādīhi katasakkārā tālavaṇṭehi otaritvā rājānaṃ padakkhiṇaṃ katvā vehāsaṃ uppatitvā raññā añjaliṃ paggayha 『『gacchatha sāmino』』ti vutte sīhapañjarena nikkhantā uttamena javena gantvā ñātigaṇaṃ upāgamiṃsu. Parameti uttame. Kekāti attano sabhāvena 『『kekā』』ti saddamakaṃsu. Bhattugāravāti bhattari sagāravā. Parikiriṃsūti bhattuno muttabhāvena tuṭṭhā taṃ bhattāraṃ samantā parivārayiṃsu. Laddhapaccayāti laddhapatiṭṭhā.

Evaṃ parivāretvā pana te haṃsā 『『kathaṃ muttosi, mahārājā』』ti pucchiṃsu. Mahāsatto sumukhaṃ nissāya muttabhāvaṃ, sāgalarājaluddaputtehi katakammañca kathesi. Taṃ sutvā tuṭṭho haṃsagaṇo 『『sumukhasenāpati ca rājā ca luddaputto ca sukhitā niddukkhā ciraṃ jīvantū』』ti thutimakāsi. Tamatthaṃ pakāsento satthā osānagāthamāha –

88.

『『Evaṃ mittavataṃ atthā, sabbe honti padakkhiṇā;

Haṃsā yathā dhataraṭṭhā, ñātisaṅghaṃ upāgamu』』nti.

Tattha mittavatanti kalyāṇamittasampannānaṃ. Padakkhiṇāti sukhanipphattino vuḍḍhiyuttā. Dhataraṭṭhāti haṃsarājā sumukho raññā ceva luddaputtena cāti dvīhi evaṃ ubhopi te dhataraṭṭhā kalyāṇamittasampannā yathā ñātisaṅghaṃ upāgamuṃ , ñātisaṅghaupagamanasaṅkhāto nesaṃ attho padakkhiṇo jāto, evaṃ aññesampi mittavataṃ atthā padakkhiṇā hontīti.

Satthā imaṃ dhammadesanaṃ āharitvā 『『na bhikkhave idāneva, pubbepānando mamatthāya jīvitaṃ pariccajī』』ti vatvā jātakaṃ samodhānesi 『『tadā nesādo channo ahosi, rājā sāriputto , sumukho ānando, channavuti haṃsasahassā buddhaparisā, haṃsarājā pana ahameva ahosi』』nti.

Cūḷahaṃsajātakavaṇṇanā paṭhamā.

[534] 2. Mahāhaṃsajātakavaṇṇanā

Ete haṃsā pakkamantīti idaṃ satthā veḷuvane viharanto ānandatherassa jīvitapariccāgameva ārabbha kathesi. Vatthu heṭṭhā vuttasadisameva, idha pana satthā atītaṃ āharanto idamāhari.

Atīte bārāṇasiyaṃ saṃyamassa nāma bārāṇasirañño khemā nāma aggamahesī ahosi. Tadā bodhisatto navutihaṃsasahassaparivuto cittakūṭe vihāsi. Athekadivasaṃ khemā devī paccūsasamaye supinaṃ addasa. Suvaṇṇavaṇṇā haṃsā āgantvā rājapallaṅke nisīditvā madhurassarena dhammakathaṃ kathesuṃ. Deviyā sādhukāraṃ datvā dhammaṃ suṇantiyā dhammassavanena atittāya eva ratti vibhāyi. Haṃsā dhammaṃ kathetvā sīhapañjarena nikkhamitvā agamaṃsu. Sā vegenuṭṭhāya 『『palāyamāne haṃse gaṇhatha gaṇhathā』』ti vatvā hatthaṃ pasārentīyeva pabujjhi. Tassā kathaṃ sutvā paricārikāyo 『『kuhiṃ haṃsā』』ti thokaṃ avahasiṃsu. Sā tasmiṃ khaṇe supinabhāvaṃ ñatvā cintesi – 『『ahaṃ abhūtaṃ na passāmi, addhā imasmiṃ loke suvaṇṇavaṇṇā haṃsā bhavissanti, sace kho pana 『suvaṇṇahaṃsānaṃ dhammaṃ sotukāmāmhī』ti rājānaṃ vakkhāmi, 『amhehi suvaṇṇahaṃsā nāma na diṭṭhapubbā, haṃsānañca kathā nāma abhūtāyevā』ti vatvā nirussukko bhavissati, 『dohaḷo』ti vutte pana yena kenaci upāyena pariyesissati, evaṃ me manoratho samijjhissatī』』ti. Sā gilānālayaṃ dassetvā paricārikānaṃ saññaṃ datvā nipajji.

Rājā rājāsane nisinno tassā dassanavelāya taṃ adisvā 『『kahaṃ, khemā devī』』ti pucchitvā 『『gilānā』』ti sutvā tassā santikaṃ gantvā sayanekadese nisīditvā piṭṭhiṃ parimajjanto 『『kiṃ te aphāsuka』』nti pucchi. 『『Deva aññaṃ aphāsukaṃ natthi, dohaḷo pana me uppanno』』ti. Tena hi 『『bhaṇa, devi, yaṃ icchasi, taṃ sīghaṃ te upanāmessāmī』』ti. 『『Mahārāja, ahamekassa suvaṇṇahaṃsassa samussitasetacchatte rājapallaṅke nisinnassa gandhamālādīhi pūjaṃ katvā sādhukāraṃ dadamānā dhammakathaṃ sotumicchāmi, sace labhāmi, iccetaṃ kusalaṃ, no ce, jīvitaṃ me natthī』』ti. Atha naṃ rājā 『『sace manussaloke atthi, labhissasi , mā cintayī』』ti assāsetvā sirigabbhato nikkhamma amaccehi saddhiṃ mantesi – 『『ambho, khemā devī, 『suvaṇṇahaṃsassa dhammakathaṃ sotuṃ labhantī jīvissāmi, alabhantiyā me jīvitaṃ natthī』ti vadati, atthi nu kho suvaṇṇavaṇṇā haṃsā』』ti. 『『Deva amhehi neva diṭṭhapubbā na sutapubbā』』ti. 『『Ke pana jāneyyu』』nti? 『『Brāhmaṇā, devā』』ti. Rājā brāhmaṇe pakkosāpetvā sakkāraṃ katvā pucchi – 『『honti nu kho ācariyā suvaṇṇavaṇṇā haṃsā』』ti? 『『Āma, mahārāja amhākaṃ mantesumacchā, kakkaṭakā, kacchapā, migā, morā, haṃsāti cha ete tiracchānagatā suvaṇṇavaṇṇā hontīti āgatā, tattha dhataraṭṭhakulahaṃsā nāma paṇḍitā ñāṇasampannā, iti manussehi saddhiṃ satta suvaṇṇavaṇṇā hontī』』ti.

Taṃ sutvā rājā attamano hutvā 『『kahaṃ nu kho ācariyā dhataraṭṭhahaṃsā vasantī』』ti pucchitvā 『『na jānāma, mahārājā』』ti vutte 『『atha ke pana jānissantī』』ti vatvā 『『luddaputtā』』ti vutte sabbe attano vijite luddake sannipātāpetvā pucchi – 『『tātā, suvaṇṇavaṇṇā dhataraṭṭhakulahaṃsā nāma kahaṃ vasantī』』ti? Atheko luddo 『『himavante kira, deva, cittakūṭapabbateti no kulaparamparāya kathentī』』ti āha. 『『Jānāsi pana nesaṃ gahaṇūpāya』』nti? 『『Na jānāmi, devā』』ti. 『『Ke pana jānissantī』』ti? Brāhmaṇāti. So brāhmaṇapaṇḍite pakkosāpetvā cittakūṭapabbate suvaṇṇavaṇṇānaṃ haṃsānaṃ atthibhāvaṃ ārocetvā 『『jānātha nu kho tesaṃ gahaṇūpāya』』nti pucchi. 『『Mahārāja, kiṃ tehi gantvā gahitehi, upāyena te nagarasamīpaṃ ānetvā gahessāmā』』ti. 『『Ko pana upāyo』』ti? 『『Mahārāja, nagarato avidūre uttarena tigāvutamatte tigāvutappamāṇaṃ khemaṃ nāma saraṃ kārāpetvā udakassa pūretvā nānādhaññāni ropetvā pañcavaṇṇapadumasañchannaṃ kārāpetvā ekaṃ paṇḍitaṃ nesādaṃ paṭicchāpetvā manussānaṃ upagantuṃ adatvā catūsu kaṇṇesu ṭhitehi abhayaṃ ghosāpetha, taṃ sutvā nānāsakuṇā dasa disā otarissanti, tepi haṃsā paramparāya tassa sarassa khemabhāvaṃ sutvā āgacchissanti, atha ne vālapāsehi bandhāpetvā gaṇhāpeyyāthā』』ti.

Taṃ sutvā rājā tehi vuttapadese vuttappakāraṃ saraṃ kārāpetvā chekaṃ nesādaṃ pakkosāpetvā tassa sahassaṃ dāpetvā 『『tvaṃ ito paṭṭhāya attano kammaṃ mā kari, puttadāraṃ te ahaṃ posessāmi, tvaṃ appamatto khemaṃ saraṃ rakkhanto manusse paṭikkamāpetvā catūsu kaṇṇesu abhayaṃ ghosāpetvā āgatāgate sakuṇe mama ācikkheyyāsi, suvaṇṇahaṃsesu āgatesu mahantaṃ sakkāraṃ labhissasī』』ti tamassāsetvā khemaṃ saraṃ paṭicchāpesi. So tato paṭṭhāya raññā vuttanayeneva tattha paṭipajji, 『『khemaṃ saraṃ rakkhatī』』ti cassa 『『khemanesādo』』tveva nāmaṃ udapādi . Tato paṭṭhāya ca nānappakārā sakuṇā otariṃsu, 『『khemaṃ nibbhayaṃ sara』』nti paramparāghosena nānāhaṃsā āgamiṃsu. Paṭhamaṃ tāva tiṇahaṃsā āgamiṃsu, tesaṃ ghosena paṇḍuhaṃsā, tesaṃ ghosena manosilāvaṇṇā haṃsā, tesaṃ ghosena setahaṃsā, tesaṃ ghosena pākahaṃsā āgamiṃsu. Tesu āgatesu khemako rañño ārocesi – 『『deva, pañcavaṇṇā haṃsā āgantvā sare gocaraṃ gaṇhanti, pākahaṃsānaṃ āgatattā idāni katipāheneva suvaṇṇahaṃsā āgamissanti, mā cintayittha, devā』』ti.

Taṃ sutvā rājā 『『aññena tattha na gantabbaṃ, yo gacchissati, hatthapādachedanañca gharavilopañca pāpuṇissatī』』ti nagara bheriṃ carāpesi. Tato paṭṭhāya tattha koci na gacchati. Cittakūṭassa panāvidūre kañcanaguhāyaṃpākahaṃsā vasanti, tepi mahabbalā. Dhataraṭṭhakulena saddhiṃ tesaṃ sarīravaṇṇova viseso. Pākahaṃsarañño pana dhītā suvaṇṇavaṇṇā ahosi. So taṃ dhataraṭṭhamahissarassa anurūpāti tassa pādaparicārikaṃ katvā pesesi. Sā tassa piyā ahosi manāpā, teneva ca kāraṇena tāni dve haṃsakulāni aññamaññaṃ vissāsikāni jātāni.

Athekadivasaṃ bodhisattassa parivārahaṃsā pākahaṃse pucchiṃsu – 『『tumhe imesu divasesu kahaṃ gocaraṃ gaṇhathā』』ti? 『『Mayaṃ bārāṇasito avidūre khemasare gocaraṃ gaṇhāma, tumhe pana kuhiṃ āhiṇḍathā』』ti. 『『Asukaṃ nāmā』』ti vutte 『『kasmā khemasaraṃ na gacchatha, so hi saro ramaṇīyo nānāsakuṇasamākiṇṇo pañcavaṇṇapadumasañchanno nānādhaññaphalasampanno nānappakārabhamaragaṇanikūjito catūsu kaṇṇesu niccaṃ pavattaabhayaghosano, koci naṃ upasaṅkamituṃ samattho nāma natthi, pageva aññaṃ upaddavaṃ kātuṃ, evarūpo so saro』』ti khemasaraṃ vaṇṇayiṃsu. Te tesaṃ vacanaṃ sutvā 『『bārāṇasiyā samīpe kira evarūpo khemo nāma saro atthi, pākahaṃsā tattha gantvā gocaraṃ gaṇhanti, tumhepi dhataraṭṭhamahissarassa ārocetha, sace anujānāti, mayampi tattha gantvā gocaraṃ gaṇheyyāmā』』ti sumukhassa kathesuṃ. Sumukho rañño ārocesi. So cintesi – 『『manussā nāma bahumāyā kharamantā upāyakusalā, bhavitabbamettha kāraṇena, ettakaṃ kālaṃ eso saro natthi, idāni amhākaṃ gahaṇatthāya kato bhavissatī』』ti. So sumukhaṃ āha – 『『mā vo tattha gamanaṃ ruccatha, na so saro tehi sudhammatāya kato, amhākaṃ gahaṇatthāyeva kato, manussā nāma bahumāyā kharamantā upāyakusalā, tumhe sakeyeva gocare carathā』』ti .

Suvaṇṇahaṃsā 『『khemaṃ saraṃ gantukāmamhā』』ti dutiyampi tatiyampi sumukhassa ārocesuṃ. So tesaṃ tattha gantukāmataṃ mahāsattassa ārocesi. Atha mahāsatto 『『mama ñātakā maṃ nissāya mā kilamantu, tena hi gacchāmā』』ti navutihaṃsasahassaparivuto tattha gantvā gocaraṃ gahetvā haṃsakīḷaṃ kīḷitvā cittakūṭameva paccāgami. Khemako tesaṃ gocaraṃ caritvā gatakāle gantvā tesaṃ āgatabhāvaṃ rañño ārocesi. Rājā tuṭṭhacitto hutvā, 『『samma khemaka, ekaṃ vā dve vā haṃse gaṇhituṃ vāyama, mahantaṃ te yasaṃ dassāmī』』ti vatvā paribbayaṃ datvā taṃ uyyojesi. So tattha gantvā cāṭipañjare nisīditvā haṃsānaṃ caraṇaṭṭhānaṃ vīmaṃsi. Bodhisattā nāma nilloluppacārino honti, tasmā mahāsatto otiṇṇaṭṭhānato paṭṭhāya sapadānaṃ sāliṃ khādanto agamāsi. Sesā ito cito ca khādantā vicariṃsu.

Atha luddaputto 『『ayaṃ haṃso nilloluppacārī, imaṃ bandhituṃ vaṭṭatī』』ti cintetvā punadivase haṃsesu saraṃ anotiṇṇesuyeva cāṭipañjare nisinno taṃ ṭhānaṃ gantvā avidūre pañjare attānaṃ paṭicchādetvā chiddena olokento acchi. Tasmiṃ khaṇe mahāsatto navutihaṃsasahassapurakkhato hiyyo otiṇṇaṭṭhāneyeva otaritvā odhiyaṃ nisīditvā sāliṃ khādanto pāyāsi. Nesādo pañjarachiddena olokento tassa rūpasobhaggappattaṃ attabhāvaṃ disvā 『『ayaṃ haṃso sakaṭanābhippamāṇasarīro suvaṇṇavaṇṇo, tīhi rattarājīhi gīvāyaṃ parikkhitto, tisso rājiyo galena otaritvā urantarena gatā, tisso pacchābhāgena nibbijjhitvā gatā, rattakambalasuttasikkāya ṭhapitakañcanakkhandho viya atirocati, iminā etesaṃ raññā bhavitabbaṃ, imameva gaṇhissāmī』』ti cintesi. Haṃsarājāpi bahuṃ gocaraṃ caritvā jalakīḷaṃ kīḷitvā haṃsagaṇaparivuto cittakūṭameva agamāsi. Iminā niyāmeneva pañca divase gocaraṃ gaṇhi. Chaṭṭhe divase khemako kāḷaassavālamayaṃ daḷhaṃ mahārajjuṃ vaṭṭitvā yaṭṭhiyā pāsaṃ katvā 『『sve haṃsarājā imasmiṃ okāse otarissatī』』ti tathato ñatvā antoudake yaṭṭhipāsaṃ oḍḍi.

Punadivase haṃsarājā otaranto pādaṃ pāse pavesantoyeva otari. Athassa pāso pādaṃ ayapaṭṭakena kaḍḍhanto viya ābandhitvā gaṇhi. So 『『chindissāmi na』』nti vegaṃ janetvā kaḍḍhitvā pātesi. Paṭhamavāre suvaṇṇavaṇṇaṃ cammaṃ chijji, dutiyavāre kambalavaṇṇaṃ maṃsaṃ chijji, tatiyavāre nhāru chijji, catutthavāre pana 『『pādā chijjeyyuṃ, rañño pana hīnaṅgatā nāma ananucchavikā』』ti na vāyāmaṃ akāsi, balavavedanā ca pavattiṃsu. So cintesi – 『『sacāhaṃ baddharavaṃ ravissāmi, ñātakā me ñatrastā hutvā gocaraṃ aggahetvā chātajjhattāva palāyantā dubbalattā samudde patissantī』』ti. So vedanaṃ adhivāsetvā pāsavase vattetvā sāliṃ khādanto viya hutvā tesaṃ yāvadatthaṃ caritvā haṃsakīḷaṃ kīḷanakāle mahantena saddena baddharavaṃ ravi. Taṃ sutvā haṃsā maraṇabhayatajjitā vaggavaggā cittakūṭābhimukhā purimanayeneva pakkamiṃsu.

Sumukhopi heṭṭhā vuttanayeneva cintetvā vicinitvā tīsupi koṭṭhāsesu mahāsattaṃ adisvā 『『addhā tassevedaṃ bhayaṃ uppanna』』nti nivattitvā āgato mahāsattaṃ pāsena baddhaṃ lohitamakkhitaṃ dukkhāturaṃ paṅkapiṭṭhe nipannaṃ disvā 『『mā bhāyi, mahārāja, ahaṃ mama jīvitaṃ pariccajitvā tumhe mocessāmī』』ti vadanto otaritvā mahāsattaṃ assāsento paṅkapiṭṭhe nisīdi. Mahāsatto 『『navutihaṃsasahassesu maṃ chaḍḍetvā palāyantesu ayaṃ sumukho ekakova āgato, kiṃ nu kho luddaputtassa āgatakāle maṃ chaḍḍetvā palāyissati, udāhu no』』ti vīmaṃsanavasena lohitamakkhito pāsayaṭṭhiyaṃ olambantoyeva tisso gāthā abhāsi –

89.

『『Ete haṃsā pakkamanti, vakkaṅgā bhayameritā;

Harittaca hemavaṇṇa, kāmaṃ sumukha pakkama.

90.

『『Ohāya maṃ ñātigaṇā, ekaṃ pāsavasaṃ gataṃ;

Anapekkhamānā gacchanti, kiṃ eko avahīyasi.

91.

『『Pateva patataṃ seṭṭha, natthi baddhe sahāyatā;

Mā anīghāya hāpesi, kāmaṃ sumukha pakkamā』』ti.

Tattha bhayameritāti bhayena eritā bhayaṭṭitā bhayacalitā. Tatiyapade 『『harī』』tipi 『『hema』』ntipi suvaṇṇasseva nāmaṃ. So ca harittacatāya hemavaṇṇo, tena taṃ evaṃ ālapati. Sumukhāti sundaramukha. Anapekkhamānāti tava ñātakā maṃ anolokentā nirālayā hutvā. Patevāti uppatāhiyeva. Mā anīghāyāti ito gantvā pattabbāya nidukkhabhāvāya vīriyaṃ mā hāpesi.

Taṃ sutvā sumukho 『『ayaṃ haṃsarājā mama piyamittabhāvaṃ na jānāti, anuppiyabhāṇī mittoti maṃ sallakkheti, sinehabhāvamassa dassessāmī』』ti cintetvā catasso gāthā abhāsi –

92.

『『Nāhaṃ dukkhaparetopi, dhataraṭṭha tuvaṃ jahe;

Jīvitaṃ maraṇaṃ vā me, tayā saddhiṃ bhavissati.

93.

『『Nāhaṃ dukkhaparetopi, dhataraṭṭha tuvaṃ jahe;

Na maṃ anariyasaṃyutte, kamme yojetumarahasi.

94.

『『Sakumāro sakhātyasmi, sacitte casmi te ṭhito;

Ñāto senāpatī tyāhaṃ, haṃsānaṃ pavaruttama.

95.

『『Kathaṃ ahaṃ vikattissaṃ, ñātimajjhe ito gato;

Taṃ hitvā patataṃ seṭṭha, kiṃ te vakkhāmito gato;

Idha pāṇaṃ cajissāmi, nānariyaṃ kattumussahe』』ti.

Tattha nāhanti ahaṃ, mahārāja, kāyikacetasikena dukkhena phuṭṭhopi taṃ na jahāmi. Anariyasaṃyutteti mittadubbhīhi ahirikehi kattabbatāya anariyabhāvena saṃyutte. Kammeti taṃ jahitvā pakkamanakamme. Sakumāroti samānakumāro, ekadivaseneva paṭisandhiṃ gahetvā ekadivase aṇḍakosaṃ padāletvā ekato vaḍḍhitakumāroti attho. Sakhātyasmīti ahaṃ te dakkhiṇakkhisamo piyasahāyo. Sacitteti tava sake citte ahaṃ ṭhito tava vase vattāmi, tayi jīvante jīvāmi, na jīvante na jīvāmīti attho. 『『Saṃcitte』』tipi pāṭho, tava citte ahaṃ saṇṭhito suṭṭhu ṭhitoti attho. Ñātoti sabbahaṃsānaṃ antare paññāto. Vikattissanti 『『kuhiṃ haṃsarājā』』ti pucchito ahaṃ kinti kathessāmi. Kiṃ te vakkhāmīti te tava pavattiṃ pucchante haṃsagaṇe kiṃ vakkhāmi.

Evaṃ sumukhena catūhi gāthāhi sīhanāde nadite tassa guṇaṃ pakāsento mahāsatto āha –

96.

『『Eso hi dhammo sumukha, yaṃ tvaṃ ariyapathe ṭhito;

Yo bhattāraṃ sakhāraṃ maṃ, na pariccattumussahe.

97.

『『Tañhi me pekkhamānassa, bhayaṃ na tveva jāyati;

Adhigacchasi tvaṃ mayhaṃ, evaṃbhūtassa jīvita』』nti.

Tattha eso dhammoti esa porāṇakapaṇḍitānaṃ sabhāvo. Bhattāraṃ sakhāraṃ manti sāmikañca sahāyañca maṃ. Bhayanti cittutrāso mayhaṃ na jāyati, cittakūṭapabbate haṃsagaṇamajjhe ṭhito viya homi. Mayhanti mama jīvitaṃ tvaṃ labhāpessasi.

Evaṃ tesaṃ kathentānaññeva luddaputto sarapariyante ṭhito haṃse tīhi khandhehi palāyante disvā 『『kiṃ nu kho』』ti pāsaṭṭhānaṃ olokento bodhisattaṃ pāsayaṭṭhiyaṃ olambantaṃ disvā sañjātasomanasso kacchaṃ daḷhaṃ bandhitvā muggaraṃ gahetvā kappuṭṭhānaggi viya avattharamāno paṇhiyā akkantakalale uparisīsena gantvā purato patante vegena upasaṅkami. Tamatthaṃ pakāsento satthā āha –

98.

『『Iccevaṃ mantayantānaṃ, ariyānaṃ ariyavuttinaṃ;

Daṇḍamādāya nesādo, āpatī turito bhusaṃ.

99.

『『Tamāpatantaṃ disvāna, sumukho atibrūhayi;

Aṭṭhāsi purato rañño, haṃso vissāsayaṃ byathaṃ.

100.

『『Mā bhāyi patataṃ seṭṭha, na hi bhāyanti tādisā;

Ahaṃ yogaṃ payuñjissaṃ, yuttaṃ dhammūpasañhitaṃ;

Tena pariyāpadānena, khippaṃ pāsā pamokkhasī』』ti.

Tattha ariyavuttinanti ariyācāre vattamānānaṃ. Bhusanti daḷhaṃ balavaṃ. Atibrūhayīti anantaragāthāya āgataṃ 『『mā bhāyī』』ti vacanaṃ vadanto atibrūhesi mahāsaddaṃ nicchāresi. Aṭṭhāsīti sace nesādo rājānaṃ paharissati, ahaṃ pahāraṃ sampaṭicchissāmīti jīvitaṃ pariccajitvā purato aṭṭhāsi. Vissāsayanti vissāsento assāsento. Byathanti byathitaṃ bhītaṃ rājānaṃ 『『mā bhāyī』』ti iminā vacanena vissāsento. Tādisāti tumhādisā ñāṇavīriyasampannā. Yoganti ñāṇavīriyayogaṃ. Yuttanti anucchavikaṃ. Dhammūpasañhitanti kāraṇanissitaṃ. Tena pariyāpadānenāti tena mayā payuttena yogena parisuddhena. Pamokkhasīti muccissasi.

Evaṃ sumukho mahāsattaṃ assāsetvā luddaputtassa santikaṃ gantvā madhuraṃ mānusiṃ vācaṃ nicchārento, 『『samma, tvaṃ konāmosī』』ti pucchitvā 『『suvaṇṇavaṇṇahaṃsarāja, ahaṃ khemako nāmā』』ti vutte, 『『samma khemaka, 『tayā oḍḍitavālapāse yo vā so vā haṃso baddho』ti saññaṃ mā kari, navutiyā haṃsasahassānaṃ pavaro dhataraṭṭhahaṃsarājā te pāse baddho, ñāṇasīlācārasampanno saṅgāhakapakkhe ṭhito, na taṃ māretuṃ yutto, ahaṃ tava iminā kattabbakiccaṃ karissāmi, ayampi suvaṇṇavaṇṇo, ahampi tatheva, ahaṃ etassatthāya attano jīvitaṃ pariccajissāmi, sace tvaṃ etassa pattāni gaṇhitukāmosi, mama pattāni gaṇha, athopi cammamaṃsanhāruaṭṭhīnamaññataraṃ gaṇhitukāmosi, mameva sarīrato gaṇha, atha naṃ kīḷāhaṃsaṃ kātukāmosi, maññeva kara, jīvantameva vikkiṇitvā sace dhanaṃ uppādetukāmosi, maṃ jīvantameva vikkiṇitvā dhanaṃ uppādehi, mā etaṃ ñāṇādiguṇasaṃyuttaṃ haṃsarājānaṃ avadhi, sace hi naṃ vadhissasi, nirayādīhi na muccissasī』』ti taṃ nirayādibhayena santajjetvā attano madhurakathaṃ gaṇhāpetvā puna bodhisattassa santikaṃ gantvā taṃ assāsento aṭṭhāsi. Nesādo tassa kathaṃ sutvā 『『ayaṃ tiracchānagato samāno manussehipi kātuṃ asakkuṇeyyaṃ evarūpaṃ mittadhammaṃ karoti, manussāpi evaṃ mittadhamme ṭhātuṃ na sakkonti, aho esa ñāṇasampanno madhurakatho dhammiko』』ti sakalasarīraṃ pītisomanassaparipuṇṇaṃ katvā pahaṭṭhalomo daṇḍaṃ chaḍḍetvā sirasi añjaliṃ patiṭṭhapetvā sūriyaṃ namassanto viya sumukhassa guṇaṃ kittento aṭṭhāsi. Tamatthaṃ pakāsento satthā āha –

101.

『『Tassa taṃ vacanaṃ sutvā, sumukhassa subhāsitaṃ;

Pahaṭṭhalomo nesādo, añjalissa paṇāmayi.

102.

『『Na me sutaṃ vā diṭṭhaṃ vā, bhāsanto mānusiṃ dijo;

Ariyaṃ bruvāno vakkaṅgo, cajanto mānusiṃ giraṃ.

103.

『『Kiṃ nu tāyaṃ dijo hoti, mutto baddhaṃ upāsasi;

Ohāya sakuṇā yanti, kiṃ eko avahīyasī』』ti.

Tattha añjalissa paṇāmayīti añjaliṃ assa upanāmayi, 『『na me』』ti gāthāyassa thutiṃ karoti. Tattha mānusinti manussavācaṃ. Ariyanti sundaraṃ niddosaṃ. Cajantoti vissajjento. Idaṃ vuttaṃ hoti – samma, tvaṃ dijo samāno ajja mayā saddhiṃ mānusiṃ vācaṃ bhāsanto niddosaṃ bruvāno mānusiṃ giraṃ cajanto paccakkhato diṭṭho, ito pubbe pana idaṃ acchariyaṃ mayā neva sutaṃ na diṭṭhanti. Kiṃ nu tāyanti yaṃ etaṃ tvaṃ upāsasi, kiṃ nu te ayaṃ hoti.

Evaṃ tuṭṭhacittena nesādena puṭṭho sumukho 『『ayaṃ muduko jāto, idānissa bhiyyosomattāya mudubhāvatthaṃ mama guṇaṃ dassesāmī』』ti cintetvā āha –

104.

『『Rājā me so dijāmitta, senāpaccassa kārayiṃ;

Tamāpade pariccatuṃ, nussahe vihagādhipaṃ.

105.

『『Mahāgaṇāya bhattā me, mā eko byasanaṃ agā;

Tathā taṃ samma nesāda, bhattāyaṃ abhito rame』』ti.

Tattha nussaheti na samatthomhi. Mahāgaṇāyāti mahato haṃsagaṇassa. Mā ekoti mādise sevake vijjamāne mā ekako byasanaṃ agā. Tathā tanti yathā ahaṃ vadāmi, tatheva taṃ. Sammāti vayassa. Bhattāyaṃ abhito rameti bhattā ayaṃ mama, ahamassa abhito rame santike ramāmi na ukkaṇṭhāmīti.

Nesādo taṃ tassa dhammanissitaṃ madhurakathaṃ sutvā somanassappatto pahaṭṭhalomo 『『sacāhaṃ etaṃ sīlādiguṇasaṃyuttaṃ haṃsarājānaṃ vadhissāmi, catūhi apāyehi na muccissāmi, rājā maṃ yadicchati, taṃ karotu, ahametaṃ sumukhassa dāyaṃ katvā vissajjessāmī』』ti cintetvā gāthamāha –

106.

『『Ariyavattasi vakkaṅga, yo piṇḍamapacāyasi;

Cajāmi te taṃ bhattāraṃ, gacchathūbho yathāsukha』』nti.

Tattha ariyavattasīti mittadhammarakkhaṇasaṅkhātena ācāraariyānaṃ vattena samannāgatosi. Piṇḍamapacāyasīti bhattu santikā laddhaṃ piṇḍaṃ senāpatiṭṭhānaṃ pūjesi. Gacchathūbhoti dvepi janā assumukhe ñātisaṅghe hāsayamānā yathāsukhaṃ gacchathāti.

Evaṃ vatvā nesādo muducittena mahāsattaṃ upasaṅkamitvā yaṭṭhiṃ onāmetvā paṅkapiṭṭhe nisīdāpetvā pāsayaṭṭhiyā mocetvā taṃ ukkhipitvā sarato nīharitvā taruṇadabbatiṇapiṭṭhe nisīdāpetvā pāde baddhapāsaṃ saṇikaṃ mocetvā mahāsatte balavasinehaṃ paccupaṭṭhāpetvā mettacittena udakaṃ ādāya lohitaṃ dhovitvā punappunaṃ parimajji, athassa mettānubhāvena sirāya sirā, maṃsena maṃsaṃ, cammena cammaṃ ghaṭitaṃ, pādo pākatiko ahosi, itarena nibbiseso. Bodhisatto sukhappatto hutvā pakatibhāvena nisīdi. Sumukho attānaṃ nissāya rañño sukhitabhāvaṃ disvā sañjātasomanasso cintesi – 『『iminā amhākaṃ mahāupakāro kato, amhehi etassa kato upakāro nāma natthi, sace esa rājarājamahāmattānaṃ atthāya amhe gaṇhi, tesaṃ santikaṃ netvā bahuṃ dhanaṃ labhissati, sace attano atthāya gaṇhi, amhe vikkiṇitvā dhanaṃ labhissateva, pucchissāmi tāva na』』nti. Atha naṃ upakāraṃ kātukāmatāya pucchanto āha –

107.

『『Sace attappayogena, ohito haṃsapakkhinaṃ;

Paṭiggaṇhāma te samma, etaṃ abhayadakkhiṇaṃ.

108.

『『No ce attappayogena, ohito haṃsapakkhinaṃ;

Anissaro muñcamamhe, theyyaṃ kayirāsi luddakā』』ti.

Tattha saceti, samma nesāda, sace tayā attano payogena attano atthāya haṃsānañceva sesapakkhīnañca pāso ohito. Anissaroti anissaro hutvā amhe muñcanto yenāsi āṇatto, tassasantakaṃ gaṇhanto theyyaṃ kayirāsi.

Taṃ sutvā nesādo 『『nāhaṃ tumhe attano atthāya gaṇhiṃ, bārāṇasiraññā pana saṃyamena gaṇhāpitomhī』』ti vatvā deviyā diṭṭhasupinakālato paṭṭhāya yāva raññā tesaṃ āgatabhāvaṃ sutvā, 『『samma khemaka, ekaṃ vā dve vā haṃse gaṇhituṃ vāyama, mahantaṃ te yasaṃ dassāmī』』ti vatvā paribbayaṃ datvā uyyojitabhāvo, tāva sabbaṃ pavattiṃ ārocesi. Taṃ sutvā sumukho 『『iminā nesādena attano jīvitaṃ agaṇetvā amhe vissajjentena dukkaraṃ kataṃ, sace mayaṃ ito cittakūṭaṃ gamissāma, neva dhataraṭṭharañño paññānubhāvo, na mayhaṃ mittadhammo pākaṭo bhavissati, na luddaputto mahantaṃ yasaṃ lacchati, na rājā pañcasu sīlesu patiṭṭhahissati, na deviyā manoratho matthakaṃ pāpuṇissatī』』ti cintetvā , 『『samma, evaṃ sante amhe vissajjetuṃ na labhasi, rañño no dassehi, so amhe yathāruciṃ karissatī』』ti imamatthaṃ pakāsento gāthamāha –

109.

『『Yassa tvaṃ bhatako rañño, kāmaṃ tasseva pāpaya;

Tattha saṃyamano rājā, yathābhiññaṃ karissatī』』ti.

Tattha tassevāti tasseva santikaṃ nehi. Tatthāti tasmiṃ rājanivesane. Yathābhiññanti yathādhippāyaṃ yathāruciṃ.

Taṃ sutvā nesādo 『『mā vo bhaddante rājadassanaṃ ruccittha, rājāno nāma sappaṭibhayā, kīḷāhaṃse vā vo kareyyuṃ māreyyuṃ vā』』ti āha. Atha naṃ sumukho, 『『samma luddaka mā amhākaṃ cintayi, ahaṃ tādisassa kakkhaḷassa dhammakathāya maddavaṃ janesiṃ, rañño kiṃ na janessāmi, rājāno hi paṇḍitā subhāsitadubbhāsitaññu, khippaṃ no rañño santikaṃ nehi, nayanto ca mā bandhanena nayi, pupphapañjare pana nisīdāpetvā nehi, pupphapañjaraṃ karonto dhataraṭṭhassa mahantaṃ setapadumasañchannaṃ, mama khuddakaṃ rattapadumasañchannaṃ katvā dhataraṭṭhaṃ purato, mamaṃ pacchato nīcataraṃ katvā ādāya khippaṃ netvā rañño dassehī』』ti āha. So tassa vacanaṃ sutvā 『『sumukho rājānaṃ disvā mama mahantaṃ yasaṃ dātukāmo bhavissatī』』ti sañjātasomanasso mudūhi latāhi pañjare katvā padumehi chādetvā vuttanayeneva te gahetvā agamāsi. Tamatthaṃ pakāsento satthā āha –

110.

『『Iccevaṃ vutto nesādo, hemavaṇṇe harittace;

Ubho hatthehi saṅgayha, pañjare ajjhavodahi.

111.

『『Te pañjaragate pakkhī, ubho bhassaravaṇṇine;

Sumukhaṃ dhataraṭṭhañca, luddo ādāya pakkamī』』ti.

Tattha ajjhavodahīti odahi ṭhapesi. Bhassaravaṇṇineti pabhāsampannavaṇṇe.

Evaṃ luddassa te ādāya pakkamanakāle dhataraṭṭho pākahaṃsarājadhītaraṃ attano bhariyaṃ saritvā sumukhaṃ āmantetvā kilesavasena vilapi. Tamatthaṃ pakāsento satthā āha –

112.

『『Harīyamāno dhataraṭṭho, sumukhaṃ etadabravi;

Bāḷhaṃ bhāyāmi sumukha, sāmāya lakkhaṇūruyā;

Asmākaṃ vadhamaññāya, athattānaṃ vadhissati.

113.

『『Pākahaṃsā ca sumukha, suhemā hemasuttacā;

Koñcī samuddatīreva, kapaṇā nūna rucchatī』』ti.

Tattha bhāyāmīti maraṇato bhāyāmi. Sāmāyāti suvaṇṇavaṇṇāya. Lakkhaṇūruyāti lakkhaṇasampannaūruyā. Vacamaññāyāti vadhaṃ jānitvā 『『mama piyasāmiko mārito』』ti saññī hutvā. Vadhissatīti kiṃ me piyasāmike mate jīvitenāti marissati. Pākahaṃsāti pākahaṃsarājadhītā. Suhemāti evaṃnāmikā. Hemasuttacāti hemasadisasundaratacā. Rucchatīti yathā loṇisaṅkhātaṃ samuddaṃ otaritvā mate patimhi koñcī sakuṇikā kapaṇā rodati, evaṃ nūna sā rodissatīti.

Taṃ sutvā sumukho 『『ayaṃ haṃsarājā aññe ovadituṃ yutto mātugāmaṃ nissāya kilesavasena vilapati, udakassa ādittakālo viya vatiyā uṭṭhāya kedārakhādanakālo viya ca jāto, yaṃnūnāhaṃ attano balena mātugāmassa dosaṃ pakāsetvā etaṃ saññāpeyya』』nti cintetvā gāthamāha –

114.

『『Evaṃ mahanto lokassa, appameyyo mahāgaṇī;

Ekitthimanusoceyya, nayidaṃ paññavatāmiva.

115.

『『Vātova gandhamādeti, ubhayaṃ chekapāpakaṃ;

Bālo āmakapakkaṃva, lolo andhova āmisaṃ.

116.

『『Avinicchayaññu atthesu, mandova paṭibhāsi maṃ;

Kiccākiccaṃ na jānāsi, sampatto kālapariyāyaṃ.

117.

『『Aḍḍhummatto udīresi, yo seyyā maññasitthiyo;

Bahusādhāraṇā hetā, soṇḍānaṃva surāgharaṃ.

118.

『『Māyā cetā marīcī ca, sokā rogā cupaddavā;

Kharā ca bandhanā cetā, maccupāsā guhāsayā;

Tāsu yo vissase poso, so naresu narādhamo』』ti.

Tattha mahantoti mahanto samāno. Lokassāti haṃsalokassa. Appameyyoti guṇehi pametuṃ asakkuṇeyyo. Mahāgaṇīti mahantena gaṇena samannāgato gaṇasatthā. Ekitthinti yaṃ evarūpo bhavaṃ ekaṃ itthiṃ anusoceyya, idaṃ anusocanaṃ na paññavataṃ iva, tenāhaṃ ajja taṃ bāloti maññāmīti adhippāyenevamāha.

Ādetīti gaṇhāti. Chekapāpakanti sundarāsundaraṃ. Āmakapakkati āmakañca pakkañca. Loloti rasalolo. Idaṃ vuttaṃ hoti – mahārāja, yathā nāma vāto padumasarādīni paharitvā sugandhampi saṅkāraṭṭhānādīni paharitvā duggandhampīti ubhayaṃ chekapāpakaṃ gandhaṃ ādiyati, yathā ca bālo kumārako ambajambūnaṃ heṭṭhā nisinno hatthaṃ pasāretvā patitapatitaṃ āmakampi pakkampi phalaṃ gahetvā khādati, yathā ca rasalolo andho bhatte upanīte yaṃkiñci samakkhikampi nimmakkhikampi āmisaṃ ādiyati, evaṃ itthiyo nāma kilesavasena aḍḍhampi duggatampi kulīnampi akulīnampi abhirūpampi virūpampi gaṇhanti bhajanti, tādisānaṃ pāpadhammānaṃ itthīnaṃ kiṃkāraṇā vippalapasi, mahārājāti.

Atthesūti kāraṇākāraṇesu. Mandoti andhabālo. Paṭibhāsi manti mama upaṭṭhāsi. Kālapariyāyanti evarūpaṃ maraṇakālaṃ patto 『『imasmiṃ kāle idaṃ kattabbaṃ, idaṃ nakattabbaṃ, idaṃ vattabbaṃ, idaṃ na vattabba』』nti na jānāsi devāti. Aḍḍhummattoti aḍḍhummattako maññe hutvā. Udīresīti yathā suraṃ pivitvā nātimatto puriso yaṃ vā taṃ vā palapati, evaṃ palapasīti attho. Seyyāti varā uttamā.

『『Māyā cā』』tiādīsu, deva, itthiyo nāmetā vañcanaṭṭhena māyā, agayhupagaṭṭhena marīcī, sokādīnaṃ paccayattā sokā, rogā, anekappakārā upaddavā, kodhādīhi thaddhabhāveneva kharā. Tā hi nissāya andubandhanādīhi bandhanato bandhanā cetā, itthiyo nāma sarīraguhāsayavaseneva maccu nāma etā, devāti. 『『Kāmahetu, kāmanidānaṃ, kāmādhikaraṇaṃ, kāmānameva hetu rājāno coraṃ gahetvā』』ti (ma. ni. 1.168-169) suttenapesa attho dīpetabbo.

Tato dhataraṭṭho mātugāme paṭibaddhacittatāya 『『tvaṃ mātugāmassa guṇaṃ na jānāsi, paṇḍitā eva etaṃ jānanti, na hetā garahitabbā』』ti dīpento āha –

119.

『『Yaṃ vuddhehi upaññātaṃ, ko taṃ ninditumarahati;

Mahābhūtitthiyo nāma, lokasmiṃ udapajjisuṃ.

120.

『『Khiḍḍā paṇihitā tyāsu, rati tyāsu patiṭṭhitā;

Bījāni tyāsu rūhanti, yadidaṃ sattā pajāyare;

Tāsu ko nibbide poso, pāṇamāsajja pāṇibhi.

121.

『『Tvameva nañño sumukha, thīnaṃ atthesu yuñjasi;

Tassa tyajja bhaye jāte, bhīte na jāyate mati.

122.

『『Sabbo hi saṃsayaṃ patto, bhayaṃ bhīrū titikkhati;

Paṇḍitā ca mahantāno, atthe yuñjanti duyyuje.

123.

『『Etadatthāya rājāno, sūramicchanti mantinaṃ;

Paṭibāhati yaṃ sūro, āpadaṃ attapariyāyaṃ.

124.

『『Mā no ajja vikantiṃsu, rañño sūdā mahānase;

Tathā hi vaṇṇo pattānaṃ, phalaṃ veḷuṃva taṃ vadhi.

125.

『『Muttopi na icchi uḍḍetuṃ, sayaṃ bandhaṃ upāgami;

Sopajja saṃsayaṃ patto, atthaṃ gaṇhāhi mā mukha』』nti.

Tattha yanti yaṃ mātugāmasaṅkhātaṃ vatthu paññāvuddhehi ñātaṃ, tesameva pākaṭaṃ, na bālānaṃ. Mahābhūtāti mahāguṇā mahānisaṃsā. Udapajjisunti paṭhamakappikakāle itthiliṅgasseva paṭhamaṃ pātubhūtattā paṭhamaṃ nibbattāti attho. Tyāsūti sumukha tāsu itthīsu kāyavacīkhiḍḍā ca paṇihitā ohitā ṭhapitā, kāmaguṇarati ca patiṭṭhitā. Bījānīti buddhapaccekabuddhaariyasāvakacakkavattiādibījāni tāsu ruhanti. Yadidanti ye ete sabbepi sattā. Pajāyareti sabbe tāsaññeva kucchimhi saṃvaddhāti dīpeti. Nibbideti nibbindeyya. Pāṇamāsajja pāṇibhīti attano pāṇehipi tāsaṃ pāṇaṃ āsādetvā attano jīvitaṃ cajantopi tā labhitvā ko nibbindeyyāti attho.

Naññoti na añño, sumukha, mayā cittakūṭatale haṃsagaṇamajjhe nisinnena taṃ adisvā 『『kahaṃ nu sumukho』』ti vutte 『『esa mātugāmaṃ gahetvā kañcanaguhāyaṃ uttamaratiṃ anubhotī』』ti vadanti, evaṃ tvameva thīnaṃ atthesu yuñjasi yuttapayutto hosi, na aññoti attho. Tassa tyajjāti tassa te ajja maraṇabhaye jāte iminā bhītena maraṇabhayena bhīto maññe, ayaṃ mātugāmassa dosadassane nipuṇā mati jāyateti adhippāyenevamāha.

Sabbo hīti yo hi koci. Saṃsayaṃ pattoti jīvitasaṃsayappatto. Bhīrūti bhīrū hutvāpi bhayaṃ adhivāseti. Mahantānoti ye pana paṇḍitā ca honti mahante ca ṭhāne ṭhitā mahantāno, te duyyuje atthe yuñjanti ghaṭenti vāyamanti, tasmā 『『mā bhāyi, dhīro hohī』』ti taṃ ussāhento evamāha. Āpadanti sāmino āgataṃ āpadaṃ esa sūro paṭibāhati, etadatthāya sūraṃ mantinaṃ icchanti. Attapariyāyanti attano parittāṇampi ca kātuṃ sakkotīti adhippāyo.

Vikantiṃsūti chindiṃsu. Idaṃ vuttaṃ hoti – samma sumukha, tvaṃ mayā attano anantare ṭhāne ṭhapito, tasmā yathā ajja rañño sūdā amhe maṃsatthāya na vikantiṃsu, tathā karohi, tādiso hi amhākaṃ pattavaṇṇo. Taṃ vadhīti svāyaṃ vaṇṇo yathā nāma veḷuṃ nissāya jātaṃ phalaṃ veḷumeva vadhati, tathā mā taṃ vadhi, tañca mañca mā vadhīti adhippāyenevamāha.

Muttopīti yathāsukhaṃ cittakūṭapabbataṃ gacchāti evaṃ luddaputtena mayā saddhiṃ mutto vissajjito samānopi uḍḍituṃ na icchi. Sayanti rājānaṃ daṭṭhukāmo hutvā sayameva bandhaṃ upagatoti evamidaṃ amhākaṃ bhayaṃ taṃ nissāya āgataṃ. Sopajjāti sopi ajja jīvitasaṃsayaṃ patto. Atthaṃ gaṇhāhi mā mukhanti idāni amhākaṃ muñcanakāraṇaṃ gaṇha, yathā muccāma, tathā vāyama, 『『vātova gandhamādetī』』tiādīni vadanto itthigarahatthāya mukhaṃ mā pasārayi.

Evaṃ mahāsatto mātugāmaṃ vaṇṇetvā sumukhaṃ appaṭibhāṇaṃ katvā tassa anattamanabhāvaṃ viditvā idāni naṃ paggaṇhanto gāthamāha –

126.

『『So taṃ yogaṃ payuñjassu, yuttaṃ dhammūpasaṃhitaṃ;

Tava pariyāpadānena, mama pāṇesanaṃ carā』』ti.

Tattha soti, samma sumukha, so tvaṃ. Taṃ yoganti yaṃ pubbe 『『ahaṃ yogaṃ payuñjissaṃ, yuttaṃ dhammūpasaṃhita』』nti avacāsi, taṃ idāni payuñjassu. Tava pariyāpadānenāti tava tena yogena parisuddhena. 『『Pariyodātenā』』tipi pāṭho, parittāṇenāti attho, tayā katattā tava santakena parittāṇena mama jīvitapariyesanaṃ carāti adhippāyo.

Atha sumukho 『『ayaṃ ativiya maraṇabhayabhīto mama ñāṇabalaṃ na jānāti, rājānaṃ disvā thokaṃ kathaṃ labhitvā jānissāmi, assāsessāmi tāva na』』nti cintetvā gāthamāha –

127.

『『Mā bhāyi patataṃ seṭṭha, na hi bhāyanti tādisā;

Ahaṃ yogaṃ payuñjissaṃ, yuttaṃ dhammūpasaṃhitaṃ;

Mama pariyāpadānena, khippaṃ pāsā pamokkhasī』』ti.

Tattha pāsāti dukkhapāsato.

Iti tesaṃ sakuṇabhāsāya kathentānaṃ luddaputto na kiñci aññāsi, kevalaṃ pana te kājenādāya bārāṇasiṃ pāvisi. Acchariyabbhutajātena añjalinā mahājanena anuggacchamāno so rājadvāraṃ patvā attano āgatabhāvaṃ rañño ārocāpesi. Tamatthaṃ pakāsento satthā āha –

128.

『『So luddo haṃsakājena, rājadvāraṃ upāgami;

Paṭivedetha maṃ rañño, dhataraṭṭhāyamāgato』』ti.

Tattha paṭivedetha manti khemako āgatoti evaṃ maṃ rañño nivedetha. Dhataraṭṭhāyanti ayaṃ dhataraṭṭho āgatoti paṭivedetha.

Dovāriko gantvā paṭivedesi. Rājā sañjātasomanasso 『『khippaṃ āgacchatū』』ti vatvā amaccagaṇaparivuto samussitasetacchatte rājapallaṅke nisinno khemakaṃ haṃsakājaṃ ādāya mahātalaṃ abhiruḷhaṃ disvā suvaṇṇavaṇṇe haṃse oloketvā 『『sampuṇṇo me manoratho』』ti tassa kattabbakiccaṃ amacce āṇāpesi. Tamatthaṃ pakāsento satthā āha –

129.

『『Te disvā puññasaṅkāse, ubho lakkhaṇasammate;

Khalu saṃyamano rājā, amacce ajjhabhāsatha.

130.

『『Detha luddassa vatthāni, annaṃ pānañca bhojanaṃ;

Kāmaṃkaro hiraññassa, yāvanto esa icchatī』』ti.

Tattha puññasaṅkāseti attano puññasadise. Lakkhaṇasammateti seṭṭhasammate abhiññāte. Khalūti nipāto, tassa 『『te khalu disvā』』ti purimapadena sambandho. 『『Dethā』』tiādīni rājā pasannākāraṃ karonto āha. Tattha kāmaṃkaro hiraññassāti hiraññaṃ assa kāmakiriyā atthu. Yāvantoti yattakaṃ esa icchati, tattakaṃ hiraññamassa dethāti attho.

Evaṃ pasannākāraṃ kāretvā pītisomanassāsamussahito 『『gacchatha naṃ alaṅkaritvā ānethā』』ti āha. Atha naṃ amaccā rājanivesanā otāretvā kappitakesamassuṃ nhātānulittaṃ sabbālaṅkārapaṭimaṇḍitaṃ katvā rañño dassesuṃ. Athassa rājā saṃvacchare satasahassuṭṭhānake dvādasa gāme ājaññayuttaṃ rathaṃ alaṅkatamahāgehañcāti mahantaṃ yasaṃ dāpesi. So mahantaṃ yasaṃ labhitvā attano kammaṃ pakāsetuṃ 『『na te, deva, mayā yo vā so vā haṃso ānīto, ayaṃ pana navutiyā haṃsasahassānaṃ rājā dhataraṭṭho nāma, ayaṃ senāpati sumukho nāmā』』ti āha . Atha naṃ rājā 『『kathaṃ te, samma, ete gahitā』』ti pucchi. Tamatthaṃ pakāsento satthā āha –

131.

『『Disvā luddaṃ pasannattaṃ, kāsirājā tadabravi;

Yadyāyaṃ samma khemaka, puṇṇā haṃsehi tiṭṭhati.

132.

『『Kathaṃ rucimajjhagataṃ, pāsahattho upāgami;

Okiṇṇaṃ ñātisaṅghehi, nimmajjhimaṃ kathaṃ gahī』』ti.

Tattha pasannattanti pasannabhāvaṃ somanassappattaṃ. Yadyāyanti, samma khemaka, yadi ayaṃ amhākaṃ pokkharaṇī navutihaṃsasahassehi puṇṇā tiṭṭhati. Kathaṃ rucimajjhagatanti evaṃ sante tvaṃ tesaṃ rucīnaṃ piyadassanānaṃ haṃsānaṃ majjhagataṃ etaṃ ñātisaṅghehi okiṇṇaṃ. Nimmajjhimanti neva majjhimaṃ neva kaniṭṭhaṃ uttamaṃ haṃsarājānaṃ kathaṃ pāsahattho upāgami kathaṃ gaṇhīti.

So tassa kathento āha –

133.

『『Ajja me sattamā ratti, adanāni upāsato;

Padametassa anvesaṃ, appamatto ghaṭassito.

134.

『『Athassa padamaddakkhiṃ, carato adanesanaṃ;

Tatthāhaṃ odahiṃ pāsaṃ, evaṃ taṃ dijamaggahi』』nti.

Tattha adanānīti ādānāni, gocaraggahaṇaṭṭhānānīti attho, ayameva vā pāṭho. Upāsatoti upagacchantassa. Padanti gocarabhūmiyaṃ akkantapadaṃ. Ghaṭassitoti cāṭipañjare nissito hutvā. Athassāti atha chaṭṭhe divase etassa adanesanaṃ carantassa padaṃ addakkhiṃ. Evaṃ tanti evaṃ taṃ dijaṃ aggahinti sabbaṃ gahitopāyaṃ ācikkhi.

Taṃ sutvā rājā 『『ayaṃ dvāre ṭhatvā paṭivedentopi dhataraṭṭhassevāgamanaṃ paṭivedesi, idānipi etaṃ ekameva gaṇhinti vadati, kiṃ nu kho ettha kāraṇa』』nti cintetvā gāthamāha –

135.

『『Ludda dve ime sakuṇā, atha ekoti bhāsasi;

Cittaṃ nu te vipariyattaṃ, adu kiṃ nu jigīsasī』』ti.

Tattha vipariyattanti vipallatthaṃ. Adu kiṃ nu jigīsasīti udāhu kiṃ nu cintesi, kiṃ itaraṃ gahetvā aññassa dātukāmo hutvā cintesīti pucchati.

Tato luddo 『『na me, deva, cittaṃ vipallatthaṃ, nāpi ahaṃ itaraṃ aññassa dātukāmo, apica kho pana mayā ohite pāse ekova baddho』』ti āvi karonto āha –

136.

『『Yassa lohitakā tālā, tapanīyanibhā subhā;

Uraṃ saṃhacca tiṭṭhanti, so me bandhaṃ upāgami.

137.

『『Athāyaṃ bhassaro pakkhī, abaddho baddhamāturaṃ;

Ariyaṃ bruvāno aṭṭhāsi, cajanto mānusiṃ gira』』nti.

Tattha lohitakāti rattavaṇṇā. Lātāti rājiyo. Uraṃ saṃhaccāti uraṃ āhacca. Idaṃ vuttaṃ hoti – mahārāja, yassetā rattasuvaṇṇasappaṭibhāgā tisso lohitakā rājiyo gīvaṃ parikkhipitvā uraṃ āhacca tiṭṭhanti, so ekova mama pāse bandhaṃ upāgatoti. Bhassaroti parisuddho pabhāsampanno. Āturanti gilānaṃ dukkhitaṃ aṭṭhāsīti.

Atha dhataraṭṭhassa baddhabhāvaṃ ñatvā nivattitvā etaṃ samassāsetvā mamāgamanakāle ca paccuggamanaṃ katvā ākāseyeva mayā saddhiṃ madhurapaṭisanthāraṃ katvā manussabhāsāya dhataraṭṭhassa guṇaṃ kathento aṭṭhāsi, mama hadayaṃ mudukaṃ katvā puna etasseva purato aṭṭhāsi. Athāhaṃ, deva, sumukhassa subhāsitaṃ sutvā pasannacitto dhataraṭṭhaṃ vissajjesiṃ, iti dhataraṭṭhassa pāsato mokkho, ime haṃse ādāya mama idhāgamanañca sumukheneva katanti. Evaṃ so sumukhassa guṇakathaṃ kathesi. Taṃ sutvā rājā sumukhassa dhammakathaṃ sotukāmo ahosi. Luddaputtassa sakkāraṃ karontasseva sūriyo atthaṅgato, dīpā pajjalitā, bahū khattiyādayo sannipatitā, khemā devīpi vividhanāṭakaparivārā rañño dakkhiṇapasse nisīdi. Tasmiṃ khaṇe rājā sumukhaṃ kathāpetukāmo gāthamāha –

138.

『『Atha kiṃ dāni sumukha, hanuṃ saṃhacca tiṭṭhasi;

Adu me parisaṃ patto, bhayā bhīto na bhāsasī』』ti.

Tattha hanuṃ saṃhaccāti madhurakatho kira tvaṃ, atha kasmā idāni mukhaṃ pidhāya tiṭṭhasi. Adūti kacci. Bhayā bhītoti parisasārajjabhayena bhīto hutvā.

Taṃ sutvā sumukho abhītabhāvaṃ dassento gāthamāha –

139.

『『Nāhaṃ kāsipati bhīto, ogayha parisaṃ tava;

Nāhaṃ bhayā na bhāsissaṃ, vākyaṃ atthasmiṃ tādise』』ti.

Tattha tādiseti apica kho pana tathārūpe atthe uppanne vākyaṃ bhāsissāmīti vacanokāsaṃ olokento nisinnomhīti attho.

Taṃ sutvā rājā tassa kathaṃ vaḍḍhetukāmatāya parihāsaṃ karonto āha –

140.

『『Na te abhisaraṃ passe, na rathe napi pattike;

Nāssa cammaṃva kīṭaṃ vā, vammite ca dhanuggahe.

141.

『『Na hiraññaṃ suvaṇṇaṃ vā, nagaraṃ vā sumāpitaṃ;

Okiṇṇaparikhaṃ duggaṃ, daḷhamaṭṭālakoṭṭhakaṃ;

Yattha paviṭṭho sumukha, bhāyitabbaṃ na bhāyasī』』ti.

Tattha abhisaranti rakkhaṇatthāya parivāretvā ṭhitaṃ āvudhahatthaṃ parisaṃ te na passāmi. Nāssāti ettha assāti nipātamattaṃ. Cammanti saraparittāṇacammaṃ. Kīṭanti kīṭaṃ cāṭikapālādi vuccati. Cāṭikapālahatthāpi te santike natthīti dīpeti. Vammiteti cammasannaddhe. Na hiraññanti yaṃ nissāya na bhāyasi, taṃ hiraññampi te na passāmi.

Evaṃ raññā 『『kiṃ te abhāyanakāraṇa』』nti vutte taṃ kathento āha –

142.

『『Na me abhisarenattho, nagarena dhanena vā;

Apathena pathaṃ yāma, antalikkhecarā mayaṃ.

143.

『『Sutā ca paṇḍitā tyamhā, nipuṇā catthacintakā;

Bhāsematthavatiṃ vācaṃ, sacce cassa patiṭṭhito.

144.

『『Kiñca tuyhaṃ asaccassa, anariyassa karissati;

Musāvādissa luddassa, bhaṇitampi subhāsita』』nti.

Tattha abhisarenāti ārakkhaparivārena. Atthoti etena mama kiccaṃ natthi. Kasmā? Yasmā apathena tumhādisānaṃ amaggena pathaṃ māpetvā yāma, ākāsacārino mayanti. Paṇḍitā tyamhāti paṇḍitāti tayā sutāmhā, teneva kāraṇena amhākaṃ santikā dhammaṃ sotukāmo kira no gāhāpesi. Sacce cassāti sace pana tvaṃ sacce patiṭṭhito assa, atthavatiṃ kāraṇanissitaṃ vācaṃ bhāseyyāma. Asaccassāti vacīsaccarahitassa tava subhāsitaṃ muṇḍassa dantasūci viya kiṃ karissati.

Taṃ sutvā rājā 『『kasmā maṃ musāvādī anariyoti vadasi, kiṃ mayā kata』』nti āha. Atha naṃ sumukho 『『tena hi, mahārāja, suṇāhī』』ti vatvā āha –

145.

『『Taṃ brāhmaṇānaṃ vacanā, imaṃ khemamakārayi;

Abhayañca tayā ghuṭṭhaṃ, imāyo dasadhā disā.

146.

『『Ogayha te pokkharaṇiṃ, vippasannodakaṃ suciṃ;

Pahūtaṃ cādanaṃ tattha, ahiṃsā cettha pakkhinaṃ.

147.

『『Idaṃ sutvāna nigghosaṃ, āgatamha tavantike;

Te te baddhasma pāsena, etaṃ te bhāsitaṃ musā.

148.

『『Musāvādaṃ purakkhatvā, icchālobhañca pāpakaṃ;

Ubhosandhimatikkamma, asātaṃ upapajjatī』』ti.

Tattha tanti tvaṃ. Khemanti evaṃnāmikaṃ pokkharaṇiṃ. Ghuṭṭhanti catūsu kaṇṇesu ṭhatvā ghosāpitaṃ. Dasadhāti imāsu dasadhā ṭhitāsu disāsu tayā abhayaṃ ghuṭṭhaṃ. Ogayhāti ogāhetvā āgatānaṃ santikā. Pahūtaṃ cādananti pahūtañca padumapupphasāliādikaṃ adanaṃ. Idaṃ sutvānāti tesaṃ taṃ pokkharaṇiṃ ogāhetvā āgatānaṃ santikā idaṃ abhayaṃ sutvā tavantike tava samīpe tayā kāritapokkharaṇiṃ āgatāmhāti attho. Te teti te mayaṃ tava pāsena baddhā. Purakkhatvāti purato katvā . Icchālobhanti icchāsaṅkhātaṃ pāpakaṃ lobhaṃ. Ubhosandhinti ubhayaṃ devaloke ca manussaloke ca paṭisandhiṃ ime pāpadhamme purato katvā caranto puggalo sugatipaṭisandhiṃ atikkamitvā asātaṃ nirayaṃ upapajjatīti.

Evaṃ parisamajjheyeva rājānaṃ lajjāpesi. Atha naṃ rājā 『『nāhaṃ, sumukha, tumhe māretvā maṃsaṃ khāditukāmo gaṇhāpesiṃ, paṇḍitabhāvaṃ pana vo sutvā subhāsitaṃ sotukāmo gaṇhāpesi』』nti pakāsento āha –

149.

『『Nāparajjhāma sumukha, napi lobhāva maggahiṃ;

Sutā ca paṇḍitātyattha, nipuṇā atthacintakā.

150.

『『Appevatthavatiṃ vācaṃ, byāhareyyuṃ idhāgatā;

Tathā taṃ samma nesādo, vutto sumukha maggahī』』ti.

Tattha nāparajjhāmāti mārento aparajjhati nāma, mayaṃ na mārema. Lobhāva maggahinti maṃsaṃ khāditukāmo hutvā lobhāva tumhe nāhaṃ aggahiṃ. Paṇḍitātyatthāti paṇḍitāti sutā attha. Atthacintakāti paṭicchannānaṃ atthānaṃ cintakā. Atthavatinti kāraṇanissitaṃ. Tathāti tena kāraṇena. Vuttoti mayā vutto hutvā. Sumukha, maggahīti, sumukhāti ālapati, ma-kāro padasandhikaro. Aggahīti dhammaṃ desetuṃ tumhe gaṇhi.

Taṃ sutvā sumukho 『『subhāsitaṃ sotukāmena ayuttaṃ te kataṃ, mahārājā』』ti vatvā āha –

151.

『『Neva bhītā kāsipati, upanītasmiṃ jīvite;

Bhāsematthavatiṃ vācaṃ, sampattā kālapariyāyaṃ.

152.

『『Yo migena migaṃ hanti, pakkhiṃ vā pana pakkhinā;

Sutena vā sutaṃ kiṇyā, kiṃ anariyataraṃ tato.

153.

『『Yo cāriyarudaṃ bhāse, anariyadhammavassito;

Ubho so dhaṃsate lokā, idha ceva parattha ca.

154.

『『Na majjetha yasaṃ patto, na byādhe pattasaṃsayaṃ;

Vāyametheva kiccesu, saṃvare vivarāni ca.

155.

『『Ye vuddhā abbhatikkantā, sampattā kālapariyāyaṃ;

Idha dhammaṃ caritvāna, evaṃte tidivaṃ gatā.

156.

『『Idaṃ sutvā kāsipati, dhammamattani pālaya;

Dhataraṭṭhañca muñcāhi, haṃsānaṃ pavaruttama』』nti.

Tattha upanītasminti maraṇasantikaṃ upanīte. Kālapariyāyanti maraṇakālavāraṃ sampattā samānā na bhāsissāma. Na hi dhammakathikaṃ bandhitvā maraṇabhayena tajjetvā dhammaṃ suṇanti, ayuttaṃ te katanti. Migenāti suṭṭhu sikkhāpitena dīpakamigena. Hantīti hanati. Pakkhināti dīpakapakkhinā. Sutenāti khemaṃ nibbhayanti vissutena dīpakamigapakkhisadisena padumasarena. Sutanti 『『paṇḍito citrakathī』』ti evaṃ sutaṃ dhammakathikaṃ. Kiṇyāti 『『dhammaṃ sossāmī』』ti pāsabandhanena yo kiṇeyya hiṃseyya bādheyya. Tatoti tesaṃ kiriyato uttari aññaṃ anariyataraṃ nāma kimatthi.

Ariyarudanti mukhena ariyavacanaṃ sundaravacanaṃ bhāsati. Anariyadhammavassitoti kammena anariyadhammaṃ avassito. Ubhoti devalokā ca manussalokā cāti ubhayamhā. Idha cevāti idha uppannopi parattha uppannopi evarūpo dvīhi sugatilokehi dhaṃsitvā nirayameva upapajjati. Pattasaṃsayanti jīvitasaṃsayamāpannampi dukkhaṃ patvā na kilameyya. Saṃvare vivarāni cāti attano chiddāni dvārāni saṃvareyya pidaheyya. Vuddhāti guṇavuddhā paṇḍitā. Abbhatikkantāti imaṃ manussalokaṃ atikkantā. Kālapariyāyanti maraṇakālapariyāyaṃ pattā hutvā. Evaṃteti evaṃ ete. Idanti idaṃ mayā vuttaṃ atthanissitaṃ vacanaṃ. Dhammanti paveṇiyadhammampi sucaritadhammampi.

Taṃ sutvā rājā āha –

157.

『『Āharantudakaṃ pajjaṃ, āsanañca mahārahaṃ;

Pañjarato pamokkhāmi, dhataraṭṭhaṃ yasassinaṃ.

158.

『『Tañca senāpatiṃ dhīraṃ, nipuṇaṃ atthacintakaṃ;

Yo sukhe sukhito rañño, dukkhite hoti dukkhito.

159.

『『Ediso kho arahati, piṇḍamasnātu bhattuno;

Yathāyaṃ sumukho rañño, pāṇasādhāraṇo sakhā』』ti.

Tattha udakanti pādadhovanaṃ. Pajjanti pādabbhañjanaṃ. Sukheti sukhamhi sati.

Rañño vacanaṃ sutvā tesaṃ āsanāni āharitvā tattha nisinnānaṃ gandhodakena pāde dhovitvā satapākena telena abbhañjiṃsu. Tamatthaṃ pakāsento satthā āha –

160.

『『Pīṭhañca sabbasovaṇṇaṃ, aṭṭhapādaṃ manoramaṃ;

Maṭṭhaṃ kāsikamatthannaṃ, dhataraṭṭho upāvisi.

161.

『『Kocchañca sabbasovaṇṇaṃ, veyyagghaparisibbitaṃ;

Sumukho ajjhupāvekkhi, dhataraṭṭhassanantarā.

162.

『『Tesaṃ kañcanapattahi, puthū ādāya kāsiyo;

Haṃsānaṃ abhihāresu, aggarañño pavāsita』』nti.

Tattha maṭṭhanti karaṇapariniṭṭhitaṃ. Kāsikamatthannanti kāsikavatthena atthataṃ. Kocchanti majjhe saṃkhittaṃ. Veyyagghaparisibbitanti byagghacammaparisibbitaṃ maṅgaladivase aggamahesiyā nisinnapīṭhaṃ. Kañcanapattehīti suvaṇṇabhājanehi. Puthūti bahū janā. Kāsiyoti kāsiraṭṭhavāsino. Abhihāresunti upanāmesuṃ. Aggarañño pavāsitanti aṭṭhasatapalasuvaṇṇapātiparikkhittaṃ haṃsarañño paṇṇākāratthāya kāsiraññā pesitaṃ nānaggarasabhojanaṃ.

Evaṃ upanīte pana tasmiṃ kāsirājā tesaṃ sampaggahatthaṃ sayaṃ suvaṇṇapātiṃ gahetvā upanāmesi. Te tato madhulāje khāditvā madhurodakañca piviṃsu. Atha mahāsatto rañño abhihārañca pasādañca disvā paṭisanthāramakāsi. Tamatthaṃ pakāsento satthā āha –

163.

『『Disvā abhihaṭaṃ aggaṃ, kāsirājena pesitaṃ;

Kusalo khattadhammānaṃ, tato pucchi anantarā.

164.

『『Kaccinnu bhoto kusalaṃ, kacci bhoto anāmayaṃ;

Kacci raṭṭhamidaṃ phītaṃ, dhammena manusāsasi.

165.

『『Kusalañceva me haṃsa, atho haṃsa anāmayaṃ;

Atho raṭṭhamidaṃ phītaṃ, dhammena manusāsahaṃ.

166.

『『Kacci bhoto amaccesu, doso koci na vijjati;

Kacci ca te tavatthesu, nāvakaṅkhanti jīvitaṃ.

167.

『『Athopi me amaccesu, doso koci na vijjati;

Athopi te mamatthesu, nāvakaṅkhanti jīvitaṃ.

168.

『『Kacci te sādisī bhariyā, assavā piyabhāṇinī;

Puttarūpayasūpetā, tava chandavasānugā.

169.

『『Atho me sādisī bhariyā, assavā piyabhāṇinī;

Puttarūpayasūpetā, mama chandavasānugā.

170.

『『Kacci raṭṭhaṃ anuppīḷaṃ, akutociupaddavaṃ;

Asāhasena dhammena, samena manusāsasi.

171.

『『Atho raṭṭhaṃ anuppīḷaṃ, akutociupaddavaṃ;

Asāhasena dhammena, samena manusāsahaṃ.

172.

『『Kacci santo apacitā, asanto parivajjitā;

No ce dhammaṃ niraṃkatvā, adhammamanuvattasi.

173.

『『Santo ca me apacitā, asanto parivajjitā;

Dhammamevānuvattāmi, adhammo me niraṃkato.

174.

『『Kacci nānāgataṃ dīghaṃ, samavekkhasi khattiya;

Kaccimatto madanīye, paralokaṃ na santasi.

175.

『『Nāhaṃ anāgataṃ dīghaṃ, samavekkhāmi pakkhima;

Ṭhito dasasu dhammesu, paralokaṃ na santase.

176.

『『Dānaṃ sīlaṃ pariccāgaṃ, ajjavaṃ maddavaṃ tapaṃ;

Akkodhaṃ avihiṃsañca, khantiñca avirodhanaṃ.

177.

『『Iccete kusale dhamme, ṭhite passāmi attani;

Tato me jāyate pīti, sāmanassañcanappakaṃ.

178.

『『Sumukho ca acintetvā, visajji pharusaṃ giraṃ;

Bhāvadosamanaññāya, asmākāyaṃ vihaṅgamo.

179.

『『So kuddho pharusaṃ vācaṃ, nicchāresi ayoniso;

Yānasmesu na vijjanti, nayidaṃ paññavatāmivā』』ti.

Tattha disvāti taṃ bahuṃ aggapānabhojanaṃ disvā. Pesitanti āharāpetvā upanītaṃ. Khattadhammānanti paṭhamakāraṇesu paṭisanthāradhammānaṃ. Tato pucchi anantarāti tasmiṃ kāle 『『kacci nu, bhoto』』ti anupaṭipāṭiyā pucchi. Tā panetā cha gāthā heṭṭhā vuttatthāyeva. Anuppīḷanti kacci raṭṭhavāsino yante ucchuṃ viya na pīḷesīti pucchati. Akutociupaddavanti kutoci anupaddavaṃ. Dhammena samena manusāsasīti kacci tava raṭṭhaṃ dhammena samena anusāsasi. Santoti sīlādiguṇasaṃyuttā sappurisā. Niraṃkatvāti chaḍḍetvā. Nānāgataṃ dīghanti anāgataṃ attano jīvitapavattiṃ 『『kacci dīgha』』nti na samavekkhasi, āyusaṅkhārānaṃ parittabhāvaṃ jānāsīti pucchati. Madanīyeti madārahe rūpādiārammaṇe. Na santasīti na bhāyasi. Idaṃ vuttaṃ hoti – kacci rūpādīsu kāmaguṇesu amatto appamatto hutvā dānādīnaṃ kusalānaṃ katattā paralokaṃ na bhāyasīti.

Dasasūti dasasu rājadhammesu. Dānādīsu dasavatthukā cetanā dānaṃ, pañcasīladasasīlāni sīlaṃ, deyyadhammacāgo pariccāgo, ujubhāvo ajjavaṃ, mudubhāvo maddavaṃ, uposathakammaṃ tapo, mettāpubbabhāgo akkodho, karuṇāpubbabhāgo avihiṃsā, adhivāsanā khanti, avirodho avirodhanaṃ. Acintetvāti mama imaṃ guṇasampattiṃ acintetvā. Bhāvadosanti cittadosaṃ. Anaññāyāti ajānitvā. Asmākañhi cittadoso nāma natthi, yamesa jāneyya, taṃ ajānitvāva pharusaṃ kakkhaḷaṃ giraṃ vissajjesi. Ayonisoti anupāyena. Yānasmesūti yāni vajjāni amhesu na vijjanti, tāni vadati. Nayidanti tasmāssa idaṃ vacanaṃ paññavataṃ iva na hoti, tenesa mama na paṇḍito viya upaṭṭhāti.

Taṃ sutvā sumukho 『『mayā guṇasampannova rājā apasādito, so me kuddho, khamāpessāmi na』』nti cintetvā āha –

180.

『『Atthi me taṃ atisāraṃ, vegena manujādhipa;

Dhataraṭṭhe ca baddhasmiṃ, dukkhaṃ me vipulaṃ ahu.

181.

『『Tvaṃ no pitāva puttānaṃ, bhūtānaṃ dharaṇīriva;

Asmākaṃ adhipannānaṃ, khamassu rājakuñjarā』』ti.

Tattha atisāranti pakkhalitaṃ. Vegenāti ahaṃ etaṃ kathaṃ kathento vegena sahasā kathesiṃ. Dukkhanti cetasikaṃ dukkhaṃ mama vipulaṃ ahosi, tasmā kodhavasena yaṃ mayā vuttaṃ, taṃ me khamatha, mahārājāti. Puttānanti tvaṃ amhākaṃ puttānaṃ pitā viya. Dharaṇīrivāti pāṇabhūtānaṃ patiṭṭhā pathavī viya tvaṃ amhākaṃ avassayo. Adhipannānanti dosena aparādhena ajjhotthaṭānaṃ khamassūti idaṃ so āsanā oruyha pakkhehi añjaliṃ katvā āha.

Atha naṃ rājā āliṅgitvā ādāya suvaṇṇapīṭhe nisīdāpetvā accayadesanaṃ paṭiggaṇhanto āha –

182.

『『Etaṃ te anumodāma, yaṃ bhāvaṃ na nigūhasi;

Khilaṃ pabhindasi pakkhi, ujukosi vihaṅgamā』』ti.

Tattha anumodāmāti etaṃ te dosaṃ khamāma. Yanti yasmā tvaṃ attano cittapaṭicchannabhāvaṃ na nigūhasi. Khilanti cittakhilaṃ cittakhāṇukaṃ.

Idañca pana vatvā rājā mahāsattassa dhammakathāya sumukhassa ca ujubhāve pasīditvā 『『pasannena nāma pasannākāro kātabbo』』ti ubhinnampi tesaṃ attano rajjasiriṃ niyyādento āha –

183.

『『Yaṃ kiñci ratanaṃ atthi, kāsirājanivesane;

Rajataṃ jātarūpañca, muttā veḷuriyā bahū.

184.

『『Maṇayo saṅkhamuttā ca, vatthakaṃ haricandanaṃ;

Ajinaṃ dantabhaṇḍañca, lohaṃ kāḷāyasaṃ bahuṃ;

Etaṃ dadāmi vo vittaṃ, issaraṃ vissajāmi vo』』ti.

Tattha muttāti viddhāviddhamuttā. Maṇayoti maṇibhaṇḍakāni. Saṅkhamuttā cāti dakkhiṇāvaṭṭasaṅkharatanañca āmalakavaṭṭamuttaratanañca. Vatthakanti sukhumakāsikavatthāni. Ajinanti ajinamigacammaṃ. Lohaṃ kāḷāyasanti tambalohañca kāḷalohañca. Issaranti kañcanamālena setacchattena saddhiṃ dvādasayojanike bārāṇasinagare rajjaṃ.

Evañca pana vatvā ubhopi te setacchattena pūjetvā rajjaṃ paṭicchāpesi. Atha mahāsatto raññā saddhiṃ sallapanto āha –

185.

『『Addhā apacitā tyamhā, sakkatā ca rathesabha;

Dhammesu vattamānānaṃ, tvaṃ no ācariyo bhava.

186.

『『Ācariya manuññātā, tayā anumatā mayaṃ;

Taṃ padakkhiṇato katvā, ñātiṃ passemurindamā』』ti.

Tattha dhammesūti kusalakammapathadhammesu. Ācariyoti tvaṃ amhehi byattataro, tasmā no ācariyo hoti, apica dasannaṃ rājadhammānaṃ kathitattā sumukhassa dosaṃ dassetvā accayapaṭiggahaṇassa katattāpi tvaṃ amhākaṃ ācariyova, tasmā idānipi no ācārasikkhāpanena ācariyo bhavāti āha. Passemurindamāti passemu arindama.

So tesaṃ gamanaṃ anujāni, bodhisattassapi dhammaṃ kathentasseva aruṇaṃ uṭṭhahi. Tamatthaṃ pakāsento satthā āha –

187.

『『Sabbarattiṃ cintayitvā, mantayitvā yathākathaṃ;

Kāsirājā anuññāsi, haṃsānaṃ pavaruttama』』nti.

Tattha yathākathanti yaṃkiñci atthaṃ tehi saddhiṃ cintetabbaṃ mantetabbañca, sabbaṃ taṃ cintetvā ca mantetvā cāti attho. Anuññāsīti gacchathāti anuññāsi.

Evaṃ tena anuññāto bodhisatto rājānaṃ 『『appamatto dhammena rajjaṃ kārehī』』ti ovaditvā pañcasu sīlesu patiṭṭhāpesi. Rājā tesaṃ kañcanabhājanehi madhulājañca madhurodakañca upanāmetvā niṭṭhitāhārakicce gandhamālādīhi pūjetvā bodhisattaṃ suvaṇṇacaṅkoṭakena sayaṃ ukkhipi, khemā devī sumukhaṃ ukkhipi. Atha ne sīhapañjaraṃ ugghāṭetvā sūriyuggamanavelāya 『『gacchatha sāmino』』ti vissajjesuṃ. Tamatthaṃ pakāsento satthā āha –

188.

『『Tato ratyā vivasāne, sūriyuggamanaṃ pati;

Pekkhato kāsirājassa, bhavanā te vigāhisu』』nti.

Tattha vigāhisunti ākāsaṃ pakkhandiṃsu.

Tesu mahāsatto suvaṇṇacaṅkoṭakato uppatitvā ākāse ṭhatvā 『『mā cindayi, mahārāja, appamatto amhākaṃ ovāde vatteyyāsī』』ti rājānaṃ samassāsetvā sumukhaṃ ādāya cittakūṭameva gato. Tānipi kho navuti haṃsasahassāni kañcanaguhato nikkhamitvā pabbatatale nisinnāni te āgacchante disvā paccuggantvā parivāresuṃ. Te ñātigaṇaparivutā cittakūṭatalaṃ pavisiṃsu. Tamatthaṃ pakāsento satthā āha –

189.

『『Te aroge anuppatte, disvāna parame dije;

Kekāti makaruṃ haṃsā, puthusaddo ajāyatha.

190.

『『Te patītā pamuttena, bhattunā bhattugāravā;

Samantā parikiriṃsu, aṇḍajā laddhapaccayā』』ti.

Evaṃ parivāretvā ca pana te haṃsā 『『kathaṃ muttosi, mahārājā』』ti pucchiṃsu. Mahāsatto sumukhaṃ nissāya muttabhāvaṃ saṃyamarājaluddaputtehi katakammañca kathesi. Taṃ sutvā tuṭṭhā haṃsagaṇā 『『sumukho senāpati ca rājā ca luddaputto ca sukhitā niddukkhā ciraṃ jīvantū』』ti āhaṃsu. Tamatthaṃ pakāsento satthā āha –

191.

『『Evaṃ mittavataṃ atthā, sabbe honti padakkhiṇā;

Haṃsā yathā dhataraṭṭhā, ñātisaṅghamupāgamu』』nti.

Taṃ cūḷahaṃsajātake vuttatthameva.

Satthā imaṃ dhammadesanaṃ āharitvā 『『na, bhikkhave, idāneva, pubbepi ānando mamatthāya attano jīvitaṃ pariccajī』』ti vatvā jātakaṃ samodhānesi 『『tadā luddaputto channo ahosi, khemā devī, khemā bhikkhunī, rājā sāriputto, sumukho ānando, sesaparisā buddhaparisā, dhataraṭṭhahaṃsarājā pana ahameva ahosi』』nti.

Mahāhaṃsajātakavaṇṇanā dutiyā.

[535] 3. Sudhābhojanajātakavaṇṇanā

Neva kiṇāmi napi vikkiṇāmīti idaṃ satthā jetavane viharanto ekaṃ dānajjhāsayaṃ bhikkhuṃ ārabbha kathesi. So kira sāvatthiyaṃ eko kulaputto hutvā satthu dhammakathaṃ sutvā pasannacitto pabbajitvā sīlesu paripūrakārī dhutaṅgaguṇasamannāgato sabrahmacārīsu pavattamettacitto divasassa tikkhattuṃ buddhadhammasaṅghupaṭṭhāne appamatto ācārasampanno dānajjhāsayo ahosi. Sāraṇīyadhammapūrako attanā laddhaṃ paṭiggāhakesu vijjamānesu chinnabhatto hutvāpi detiyeva, tasmā tassa dānajjhāsayadānābhiratabhāvo bhikkhusaṅghe pākaṭo ahosi. Athekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ, 『『āvuso, asuko nāma bhikkhu dānajjhāsayo dānābhirato attanā laddhaṃ pasatamattapānīyampi lobhaṃ chinditvā sabrahmacārīnaṃ deti, bodhisattassevassa ajjhāsayo』』ti. Satthā taṃ kathaṃ dibbāya sotadhātuyā sutvā gandhakuṭito nikkhamitvā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『ayaṃ, bhikkhave, bhikkhu pubbe adānasīlo maccharī tiṇaggena telabindumpi adātā ahosi, atha naṃ ahaṃ dametvā nibbisevanaṃ katvā dānaphalaṃ vaṇṇetvā dāne patiṭṭhāpesiṃ, so 『pasatamattaṃ udakampi labhitvā adatvā na pivissāmī』ti mama santike varaṃ aggahesi, tassa phalena dānajjhāsayo dānābhirato jāto』』ti vatvā tehi yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente eko gahapati aḍḍho ahosi asītikoṭivibhavo. Athassa rājā seṭṭhiṭṭhānaṃ adāsi . So rājapūjito nāgarajānapadapūjito hutvā ekadivasaṃ attano sampattiṃ oloketvā cintesi – 『『ayaṃ yaso mayā atītabhave neva niddāyantena, na kāyaduccaritādīni karontena laddho, sucaritāni pana pūretvā laddho, anāgatepi mayā mama patiṭṭhaṃ kātuṃ vaṭṭatī』』ti. So rañño santikaṃ gantvā 『『deva, mama ghare asītikoṭidhanaṃ atthi, taṃ gaṇhāhī』』ti vatvā 『『na mayhaṃ tava dhanenattho, bahuṃ me dhanaṃ, itopi yadicchasi, taṃ gaṇhāhī』』ti vutte 『『kiṃ nu, deva, mama dhanaṃ dātuṃ labhāmī』』ti āha. Atha raññā 『『yathāruci karohī』』ti vutte catūsu nagaradvāresu nagaramajjhe nivesanadvāre cāti cha dānasālāyo kāretvā devasikaṃ chasatasahassapariccāgaṃ karonto mahādānaṃ pavattesi. So yāvajīvaṃ dānaṃ datvā 『『imaṃ mama dānavaṃsaṃ mā upacchindathā』』ti putte anusāsitvā jīvitapariyosāne sakko hutvā nibbatti. Puttopissa tatheva dānaṃ datvā cando hutvā nibbatti, tassa putto sūriyo hutvā nibbatti, tassa putto mātali hutvā nibbatti, tassa putto pañcasikho hutvā nibbatti, tassa pana putto chaṭṭho seṭṭhiṭṭhānaṃ laddhā macchariyakosiyo nāma ahosi asītikoṭivibhavoyeva. So 『『mama pitupitāmahā bālā ahesuṃ, dukkhena sambhataṃ dhanaṃ chaḍḍesuṃ, ahaṃ pana dhanaṃ rakkhissāmi, kassaci kiñci na dassāmī』』ti cintetvā dānasālā viddhaṃsetvā agginā jhāpetvā thaddhamaccharī ahosi.

Athassa gehadvāre yācakā sannipatitvā bāhā paggayha, 『『mahāseṭṭhi, mā attano pitupitāmahānaṃ dānavaṃsaṃ nāsayi, dānaṃ dehī』』ti mahāsaddena parideviṃsu. Taṃ sutvā mahājano 『『macchariyakosiyena attano dānavaṃso upacchinno』』ti taṃ garahi. So lajjito nivesanadvāre yācakānaṃ āgatāgataṭṭhānaṃ nivāretuṃ ārakkhaṃ ṭhapesi. Te nippaccayā hutvā puna tassa gehadvāraṃ na olokesuṃ. So tato paṭṭhāya dhanameva saṃharati, neva attanā paribhuñjati, na puttadārādīnaṃ deti, kañjikabilaṅgadutiyaṃ sakuṇḍakabhattaṃ bhuñjati, mūlaphalamattatantāni thūlavatthāni nivāseti, paṇṇachattaṃ matthake dhāretvā jaraggoṇayuttena jajjararathakena yāti. Iti tassa asappurisassa tattakaṃ dhanaṃ sunakhena laddhaṃ nāḷikeraṃ viya ahosi.

So ekadivasaṃ rājūpaṭṭhānaṃ gacchanto 『『anuseṭṭhiṃ ādāya gamissāmī』』ti tassa gehaṃ agamāsi. Tasmiṃ khaṇe anuseṭṭhi puttadhītādīhi parivuto navasappipakkamadhusakkharacuṇṇehi saṅkhataṃ pāyāsaṃ bhuñjamāno nisinno hoti. So macchariyakosiyaṃ disvā āsanā vuṭṭhāya 『『ehi, mahāseṭṭhi, imasmiṃ pallaṅke nisīda, pāyāsaṃ bhuñjissāmā』』ti āha. Tassa pāyāsaṃ disvāva mukhe kheḷā uppajji, bhuñjitukāmo ahosi, evaṃ pana cintesi – 『『sacāhaṃ bhuñjissāmi, anuseṭṭhino mama gehaṃ āgatakāle paṭisakkāro kātabbo bhavissati, evaṃ me dhanaṃ nassissati, na bhuñjissāmī』』ti. Atha punappunaṃ yāciyamānopi 『『idāni me bhuttaṃ, suhitosmī』』ti na icchi. Anuseṭṭhimhi bhuñjante pana olokento mukhe sañjāyamānena kheḷena nisīditvā tassa bhattakiccāvasāne tena saddhiṃ rājanivesanaṃ gantvā rājānaṃ passitvā rājanivesanato otaritvā attano gehaṃ anuppatto pāyāsataṇhāya pīḷiyamāno cintesi – 『『sacāhaṃ 『pāyāsaṃ bhuñjitukāmomhī』ti vakkhāmi, mahājano bhuñjitukāmo bhavissati, bahū taṇḍulādayo nassissanti, na kassaci kathessāmī』』ti. So rattindivaṃ pāyāsameva cintento vītināmetvāpi dhananāsanabhayena kassaci akathetvāva pipāsaṃ adhivāsesi, anukkamena adhivāsetuṃ asakkonto uppaṇḍuppaṇḍukajāto ahosi. Evaṃ santepi dhananāsanabhayena akathento aparabhāge dubbalo hutvā sayanaṃ upagūhitvā nipajji.

Atha naṃ bhariyā upagantvā hatthena piṭṭhiṃ parimajjamānā 『『kiṃ te, sāmi, aphāsuka』』nti pucchi. 『『Taveva sarīre aphāsukaṃ karohi, mama aphāsukaṃ natthī』』ti. 『『Sāmi, uppaṇḍuppaṇḍukajātosi, kiṃ nu te kāci cintā atthi, udāhu rājā te kupito, adu puttehi avamāno kato, atha vā pana kāci taṇhā uppannā』』ti? 『『Āma, taṇhā me uppannā』』ti. 『『Kathehi, sāmī』』ti? 『『Kathessāmi, sakkhissasi naṃ rakkhitu』』nti. 『『Rakkhitabbayuttakā ce, rakkhissāmī』』ti. Evampi dhananāsanabhayena kathetuṃ na ussahi. Tāya punappunaṃ pīḷiyamāno kathesi – 『『bhadde, ahaṃ ekadivasaṃ anuseṭṭhiṃ navasappimadhusakkharacuṇṇehi saṅkhataṃ pāyāsaṃ bhuñjantaṃ disvā tato paṭṭhāya tādisaṃ pāyāsaṃ bhuñjitukāmo jāto』』ti. 『『Asappurisa, kiṃ tvaṃ duggato, sakalamārāṇasivāsīnaṃ pahonakaṃ pāyāsaṃ pacissāmī』』ti. Athassa sīse daṇḍena paharaṇakālo viya ahosi. So tassā kujjhitvā 『『jānāmahaṃ tava mahaddhanabhāvaṃ, sace te kulagharā ābhataṃ atthi, pāyāsaṃ pacitvā nāgarānaṃ dehī』』ti āha. 『『Tena hi ekavīthivāsīnaṃ pahonakaṃ katvā pacāmī』』ti. 『『Kiṃ te etehi, attano pana santakaṃ khādantū』』ti? 『『Tena hi ito cito ca sattasattagharavāsīnaṃ pahonakaṃ katvā pacāmī』』ti. 『『Kiṃ te etehī』』ti. 『『Tena hi imasmiṃ gehe parijanassā』』ti. 『『Kiṃ te etenā』』ti? 『『Tena hi bandhujanasseva pahonakaṃ katvā pacāmī』』ti. 『『Kiṃ te etenā』』ti? 『『Tena hi tuyhañca mayhañca pacāmi sāmī』』ti. 『『Kāsi tvaṃ, na tuyhaṃ vaṭṭatī』』ti? 『『Tena hi ekasseva te pahonakaṃ katvā pacāmī』』ti. 『『Mayhañca tvaṃ mā paci, gehe pana pacante bahū paccāsīsanti, mayhaṃ pana patthaṃ taṇḍulānaṃ catubhāgaṃ khīrassa accharaṃ sakkharāya karaṇḍakaṃ sappissa karaṇḍakaṃ madhussa ekañca pacanabhājanaṃ dehi, ahaṃ araññaṃ pavisitvā tattha pacitvā bhuñjāmī』』ti. Sā tathā akāsi. So taṃ sabbaṃ ceṭakena gāhāpetvā 『『gaccha asukaṭṭhāne tiṭṭhāhī』』ti taṃ purato pesetvā ekakova oguṇṭhikaṃ katvā aññātakavesena tattha gantvā nadītīre ekasmiṃ gacchamūle uddhanaṃ kāretvā dārudakaṃ āharāpetvā 『『tvaṃ gantvā ekasmiṃ magge ṭhatvā kañcideva disvā mama saññaṃ dadeyyāsi, mayā pakkositakāleva āgaccheyyāsī』』ti taṃ pesetvā aggiṃ katvā pāyāsaṃ paci.

Tasmiṃ khaṇe sakko devarājā dasasahassayojanaṃ alaṅkatadevanagaraṃ, saṭṭhiyojanaṃ suvaṇṇavīthiṃ, yojanasahassubbedhaṃ vejayantaṃ, pañcayojanasatikaṃ sudhammasabhaṃ, saṭṭhiyojanaṃ paṇḍukambalasilāsanaṃ, pañcayojanāvaṭṭaṃ kañcanamālasetacchattaṃ, aḍḍhateyyakoṭisaṅkhā devaccharā, alaṅkatapaṭiyattaṃ attabhāvanti imaṃ attano siriṃ oloketvā 『『kiṃ nu kho katvā mayā ayaṃ yaso laddho』』ti cintetvā bārāṇasiyaṃ seṭṭhibhūtena pavattitaṃ dānaṃ addasa. Tato 『『mama puttādayo kuhiṃ nibbattā』』ti olokento 『『putto me cando devaputto hutvā nibbatti, tassa putto sūriyo, tassa putto, mātali, tassa putto, pañcasikho』』ti sabbesaṃ nibbattiṃ disvā 『『pañcasikhassa putto kīdiso』』ti olokento attano vaṃsassa upacchinnabhāvaṃ passi. Athassa etadahosi – 『『ayaṃ asappuriso maccharī hutvā neva attanā paribhuñjati , na paresaṃ deti, mama vaṃso tena upacchinno, kālaṃ katvā niraye nibbattissati, ovādamassa datvā mama vaṃsaṃ patiṭṭhāpetvā etassa imasmiṃ devanagare nibbattanākāraṃ karissāmī』』ti. So candādayo pakkosāpetvā 『『etha manussapathaṃ gamissāma, macchariyakosiyena amhākaṃ vaṃso upacchinno , dānasālā jhāpitā, neva attanā paribhuñjati, na paresaṃ deti, idāni pana pāyāsaṃ bhuñjitukāmo hutvā 『ghare paccante aññassapi pāyāso dātabbo bhavissatī』ti araññaṃ pavisitvā ekakova pacati, etaṃ dametvā dānaphalaṃ jānāpetvā āgamissāma, apica kho pana amhehi sabbehi ekato yāciyamāno tattheva mareyya. Mama paṭhamaṃ gantvā pāyāsaṃ yācitvā nisinnakāle tumhe brāhmaṇavaṇṇena paṭipāṭiyā āgantvā yāceyyāthā』』ti vatvā sayaṃ tāva brāhmaṇavaṇṇena taṃ upasaṅkamitvā 『『bho, kataro bārāṇasigamanamaggo』』ti pucchi. Atha naṃ macchariyakosiyo 『『kiṃ ummattakosi, bārāṇasimaggampi na jānāsi, kiṃ ito esi, etto yāhī』』ti āha.

Sakko tassa vacanaṃ sutvā asuṇanto viya 『『kiṃ kathesī』』ti taṃ upagacchateva. Sopi, 『『are , badhira brāhmaṇa, kiṃ ito esi, purato yāhī』』ti viravi. Atha naṃ sakko, 『『bho, kasmā viravasi, dhūmo paññāyati, aggi paññāyati, pāyāso paccati, brāhmaṇānaṃ nimantanaṭṭhānena bhavitabbaṃ, ahampi brāhmaṇānaṃ bhojanakāle thokaṃ labhissāmi, kiṃ maṃ nicchubhasī』』ti vatvā 『『natthettha brāhmaṇānaṃ nimantanaṃ, purato yāhī』』ti vutte 『『tena hi kasmā kujjhasi, tava bhojanakāle thokaṃ labhissāmī』』ti āha. Atha naṃ so 『『ahaṃ te ekasitthampi na dassāmi, thokaṃ idaṃ mama yāpanamattameva, mayāpi cetaṃ yācitvāva laddhaṃ, tvaṃ aññato āhāraṃ pariyesāhī』』ti vatvā bhariyaṃ yācitvā laddhabhāvaṃ sandhāyeva vatvā gāthamāha –

192.

『『Neva kiṇāmi napi vikkiṇāmi, na cāpi me sannicayo ca atthi;

Sukiccharūpaṃ vatidaṃ parittaṃ, patthodano nālamayaṃ duvinna』』nti.

Taṃ sutvā sakko 『『ahampi te madhurasaddena ekaṃ silokaṃ kathessāmi, taṃ suṇāhī』』ti vatvā 『『na me tava silokena attho』』ti tassa vārentasseva gāthādvayamāha –

193.

『『Appamhā appakaṃ dajjā, anumajjhato majjhakaṃ;

Bahumhā bahukaṃ dajjā, adānaṃ nūpapajjati.

194.

『『Taṃ taṃ vadāmi kosiya, dehi dānāni bhuñja ca;

Ariyamaggaṃ samāruha, nekāsī labhate sukha』』nti.

Tattha anumajjhato majjhakanti appamattakampi majjhe chetvā dve koṭṭhāse karitvā ekaṃ koṭṭhāsaṃ datvā tato avasesato anumajjhatopi puna majjhe chetvā eko koṭṭhāso dātabboyeva. Adānaṃ nūpapajjatīti appaṃ vā bahuṃ vā dinnaṃ hotu, adānaṃ nāma na hoti, tampi dānameva mahapphalameva.

So tassa vacanaṃ sutvā 『『manāpaṃ te, brāhmaṇa, kathitaṃ, pāyāse pakke thokaṃ labhissasi, nisīdāhī』』ti āha. Sakko ekamante nisīdi. Tasmiṃ nisinne cando teneva niyāmena upasaṅkamitvā tatheva kathaṃ pavattetvā tassa vārentasseva gāthādvayamāha –

195.

『『Moghañcassa hutaṃ hoti, moghañcāpi samīhitaṃ;

Atithismiṃ yo nisinnasmiṃ, eko bhuñjati bhojanaṃ.

196.

Taṃ taṃ vadāmi kosiya, dehi dānāni bhuñja ca;

Ariyamaggaṃ samāruha, nekāsī labhate sukha』』nti.

Tattha samīhitanti dhanuppādanavīriyaṃ.

So tassa vacanaṃ sutvā kicchena kasirena 『『tena hi nisīda, thokaṃ labhissasī』』ti āha. So gantvā sakkassa santike nisīdi. Tato sūriyo teneva nayena upasaṅkamitvā tatheva kathaṃ pavattetvā tassa vārentasseva gāthādvayamāha –

197.

『『Saccañcassa hutaṃ hoti, saccañcāpi samīhitaṃ;

Atithismiṃ yo nisinnasmiṃ, neko bhuñjati bhojanaṃ.

198.

『『Taṃ taṃ vadāmi kosiya, dehi dānāni bhuñja ca;

Ariyamaggaṃ samāruha, nekāsī labhate sukha』』nti.

Tassapi vacanaṃ sutvā kicchena kasirena 『『tena hi nisīda, thokaṃ labhissasī』』ti āha. So gantvā candassa santike nisīdi. Atha naṃ mātali teneva nayena upasaṅkamitvā tatheva kathaṃ pavattetvā tassa vārentasseva imā gāthā abhāsi –

199.

『『Sarañca juhati poso, bahukāya gayāya ca;

Doṇe timbarutitthasmiṃ, sīghasote mahāvahe.

200.

『『Atra cassa hutaṃ hoti, atra cassa samīhitaṃ;

Atithismiṃ yo nisinnasmiṃ, neko bhuñjati bhojanaṃ.

201.

『『Taṃ taṃ vadāmi kosiya, dehi dānāni bhuñja ca;

Ariyamaggaṃ samāruha, nekāsī labhate sukha』』nti.

Tāsaṃ attho – yo puriso 『『nāgayakkhādīnaṃ balikammaṃ karomī』』ti samuddasoṇḍipokkharaṇīādīsu yaṃ kiñci sarañca upagantvā juhati, tattha balikammaṃ karoti , tathā bahukāya nadiyā gayāya pokkharaṇiyā doṇanāmake ca timbarunāmake ca titthe sīghasote mahante vārivahe. Atra cassāti yadi atrāpi etesu sarādīsu assa purisassa hutañceva samīhitañca hoti, saphalaṃ sukhudrayaṃ sampajjati. Atithismiṃ yo nisinnasmiṃ neko bhuñjati bhojanaṃ, ettha vattabbameva natthi, tena taṃ vadāmi – kosiya, dānāni ca dehi, sayañca bhuñja, ariyānaṃ dānābhiratānaṃ buddhādīnaṃ maggaṃ abhiruha. Na hi ekāsī ekova bhuñjamāno sukhaṃ nāma labhatīti.

So tassapi vacanaṃ sutvā pabbatakūṭena otthaṭo viya kicchena kasirena 『『tena hi nisīda, thokaṃ labhissasī』』ti āha. Mātali gantvā sūriyassa santike nisīdi. Tato pañcasikho teneva nayena upasaṅkamitvā tatheva kathaṃ pavattetvā tassa vārentasseva gāthādvayamāha –

202.

『『Baḷisañhi so nigilati, dīghasuttaṃ sabandhanaṃ;

Atithismiṃ yo nisinnasmiṃ, eko bhuñjati bhojanaṃ.

203.

『『Taṃ taṃ vadāmi kosiya, dehi dānāni bhuñja ca;

Ariyamaggaṃ samāruha, nekāsī labhate sukha』』nti.

Macchariyakosiyo taṃ sutvā dukkhavedano nitthunanto 『『tena hi nisīda, thokaṃ labhissasī』』ti āha. Pañcasikho gantvā mātalissa santike nisīdi. Iti tesu pañcasu brāhmaṇesu nisinnamattesveva pāyāso pacci. Atha naṃ kosiyo uddhanā otāretvā 『『tumhākaṃ pattāni āharathā』』ti āha. Te anuṭṭhāya yathānisinnāva hatthe pasāretvā himavantato māluvapattāni āhariṃsu. Kosiyo tāni disvā 『『tumhākaṃ etesu pattesu dātabbapāyāso natthi, khadirādīnaṃ pattāni āharathā』』ti āha. Te tānipi āhariṃsu. Ekekaṃ pattaṃ yodhaphalakappamāṇaṃ ahosi. So sabbesaṃ dabbiyā pāyāsaṃ adāsi, sabbantimassa dānakālepi ukkhaliyā ūnaṃ na paññāyi, pañcannampi datvā sayaṃ ukkhaliṃ gahetvā nisīdi. Tasmiṃ khaṇe pañcasikho uṭṭhāya attabhāvaṃ vijahitvā sunakho hutvā tesaṃ purato passāvaṃ karonto agamāsi. Brāhmaṇā attano pāyāsaṃ pattena pidahiṃsu. Kosiyassa hatthapiṭṭhe passāvabindu pati. Brāhmaṇā kuṇḍikāhi udakaṃ gahetvā pāyāsaṃ abbhukiritvā bhuñjamānā viya ahesuṃ. Kosiyo 『『mayhampi udakaṃ detha, hatthaṃ dhovitvā bhuñjissāmī』』ti āha. 『『Tava udakaṃ āharitvā hatthaṃ dhovā』』ti. 『『Mayā tumhākaṃ pāyāso dinno, mayhaṃ thokaṃ udakaṃ dethā』』ti. 『『Mayaṃ piṇḍapaṭipiṇḍakammaṃ nāma na karomā』』ti. 『『Tena hi imaṃ ukkhaliṃ oloketha, hatthaṃ dhovitvā āgamissāmī』』ti nadiṃ otari. Tasmiṃ khaṇe sunakho ukkhaliṃ passāvassa pūresi. So taṃ passāvaṃ karontaṃ disvā mahantaṃ daṇḍamādāya taṃ tajjento āgacchi. So assājānīyamatto hutvā taṃ anubandhanto nānāvaṇṇo ahosi, kāḷopi hoti setopi suvaṇṇavaṇṇopi kabaropi uccopi nīcopi, evaṃ nānāvaṇṇo hutvā macchariyakosiyaṃ anubandhi. So maraṇabhayabhīto brāhmaṇe upasaṅkami. Tepi uppatitvā ākāse ṭhitā. So tesaṃ taṃ iddhiṃ disvā gāthamāha –

204.

『『Uḷāravaṇṇā vata brāhmaṇā ime, ayañca vo sunakho kissa hetu;

Uccāvacaṃ vaṇṇanibhaṃ vikubbati, akkhātha no brāhmaṇā ke nu tumhe』』ti.

Taṃ sutvā sakko devarājā –

205.

『『Cando ca sūriyo ca ubho idhāgatā, ayaṃ pana mātali devasārathi;

Sakkohamasmi tidasānamindo; Eso ca kho pañcasikhoti vuccatī』』ti.

Gāthaṃ vatvā tassa yasaṃ vaṇṇento gāthamāha –

206.

『『Pāṇissarā mudiṅgā ca, murajālambarāni ca;

Suttamenaṃ pabodhenti, paṭibuddho ca nandatī』』ti.

So tassa vacanaṃ sutvā 『『sakka, evarūpaṃ dibbasampattiṃ kinti katvā labhasī』』ti pucchi. Sakko 『『adānasīlā tāva pāpadhammā maccharino devalokaṃ na gacchanti, niraye nibbattantī』』ti dassento –

207.

『『Ye kecime maccharino kadariyā, paribhāsakā samaṇabrāhmaṇānaṃ;

Idheva nikkhippa sarīradehaṃ, kāyassa bhedā nirayaṃ vajantī』』ti. –

Imaṃ gāthaṃ vatvā dhamme ṭhitānaṃ devalokapaṭilābhaṃ dassetuṃ gāthamāha –

208.

『『Ye kecime suggatimāsamānā, dhamme ṭhitā saṃyame saṃvibhāge;

Idheva nikkhippa sarīradehaṃ, kāyassa bhedā sugatiṃ vajantī』』ti.

Tattha āsamānāti āsīsantā. Ye keci sugatiṃ āsīsanti, sabbe te saṃyamasaṅkhāte dasasīladhamme saṃvibhāgasaṅkhāte dānadhamme ca ṭhitā hutvā idha sarīrasaṅkhātaṃ dehaṃ nikkhipitvā tassa kāyassa bhedā sugatiṃ vajantīti attho.

Evaṃ vatvā ca pana, 『『kosiya, na mayaṃ tava santike pāyāsatthāya āgatā, kāruññena pana taṃ anukampamānā āgatāmhā』』ti tassa pakāsetuṃ āha –

209.

『『Tvaṃ nosi ñāti purimāsu jātisu, so maccharī rosako pāpadhammo;

Taveva atthāya idhāgatamhā, mā pāpadhammo nirayaṃ gamitthā』』ti.

Tattha soti so tvaṃ. Mā pāpadhammoti ayaṃ amhākaṃ ñāti pāpadhammo mā nirayaṃ agamāti etadatthaṃ āgatamhāti attho.

Taṃ sutvā kosiyo 『『atthakāmā kira me, ete maṃ nirayā uddharitvā sagge patiṭṭhāpetukāmā』』ti tuṭṭhacitto āha –

210.

『『Addhā maṃ vo hitakāmā, yaṃ maṃ samanusāsatha;

Sohaṃ tathā karissāmi, sabbaṃ vuttaṃ hitesibhi.

211.

『『Esāhamajjeva uparamāmi, na cāhaṃ kiñci kareyya pāpaṃ;

Na cāpi me kiñci adeyyamatthi, na cāpidatvā udakaṃ pivāmi.

212.

『『Evañca me dadato sabbakālaṃ, bhogā ime vāsava khīyissanti;

Tato ahaṃ pabbajissāmi sakka, hitvāna kāmāni yathodhikānī』』ti.

Tattha manti mama. Voti tumhe. Yaṃ manti yena maṃ samanusāsatha, tena me tumhe hitakāmā. Tathāti yathā vadatha, tatheva karissāmi. Uparamāmīti maccharibhāvato uparamāmi. Adeyyamatthīti ito paṭṭhāya ca mama ālopato upaḍḍhampi adeyyaṃ nāma natthi, na cāpidatvāti udakapasatampi cāhaṃ labhitvā adatvā na pivissāmi. Khīyissantīti vikkhīyissanti. Yathodhikānīti vatthukāmakilesakāmavasena yathāṭhitakoṭṭhāsāniyeva.

Sakko macchariyakosiyaṃ dametvā nibbisevanaṃ katvā dānaphalaṃ jānāpetvā dhammadesanāya pañcasu sīlesu patiṭṭhāpetvā saddhiṃ tehi devanagarameva gato. Macchariyakosiyopi nagaraṃ pavisitvā rājānaṃ anujānāpetvā 『『gahitagahitabhājanāni pūretvā gaṇhantū』』ti yācakānaṃ dhanaṃ datvā tasmiṃ khīṇe nikkhamma himavantato dakkhiṇapasse gaṅgāya ceva ekassa ca jātassarassa antare paṇṇasālaṃ katvā pabbajitvā vanamūlaphalāhāro tattha ciraṃ vihāsi, jaraṃ pāpuṇi. Tadā sakkassa āsā saddhā sirī hirīti catasso dhītaro honti. Tā bahuṃ dibbagandhamālaṃ ādāya udakakīḷanatthāya anotattadahaṃ gantvā tattha kīḷitvā manosilātale nisīdiṃsu. Tasmiṃ khaṇe nārado nāma brāhmaṇatāpaso tāvatiṃsabhavanaṃ divāvihāratthāya gantvā nandanavanacittalatāvanesu divāvihāraṃ katvā pāricchattakapupphaṃ chattaṃ viya chāyatthāya dhārayamāno manosilātalamatthakena attano vasanaṭṭhānaṃ kañcanaguhaṃ gacchati. Atha tā tassa hatthe taṃ pupphaṃ disvā yāciṃsu. Tamatthaṃ pakāsento satthā āha –

213.

『『Naguttame girivare gandhamādane, modanti tā devavarābhipālitā;

Athāgamā isivaro sabbalokagū, supupphitaṃ dumavarasākhamādiya.

214.

『『Suciṃ sugandhaṃ tidasehi sakkataṃ, pupphuttamaṃ amaravarehi sevitaṃ;

Aladdha maccehiva dānavehi vā, aññatra devehi tadārahaṃ hidaṃ.

215.

『『Tato catasso kanakattacūpamā, uṭṭhāya nāriyo pamadādhipā muniṃ;

Āsā ca saddhā ca sirī tato hirī, iccabravuṃ nāradadeva brāhmaṇaṃ.

216.

『『Sace anuddiṭṭhaṃ tayā mahāmuni, pupphaṃ imaṃ pārichattassa bramhe;

Dadāhi no sabbā gati te ijjhatu, tuvampi no hohi yatheva vāsavo.

217.

『『Taṃ yācamānābhisamekkha nārado, iccabravī saṃkalahaṃ udīrayi;

Na mayhamatthatthi imehi koci naṃ, yāyeva vo seyyasi sā piḷandhathā』』ti.

Tattha girivareti purimassa vevacanaṃ. Devavarābhipālitāti sakkena rakkhitā. Sabbalokagūti devaloke ca manussaloke ca sabbattha gamanasamattho. Dumavarasākhamādiyāti sākhāya jātattā dumavarasākhanti laddhanāmaṃ pupphaṃ gahetvā. Sakkatanti katasakkāraṃ. Amaravarehīti sakkaṃ sandhāya vuttaṃ. Aññatra devehīti ṭhapetvā deve ca iddhimante ca aññehi manussehi vā yakkhādīhi vā aladdhaṃ. Tadārahaṃ hidanti tesaṃyeva hi taṃ arahaṃ anucchavikaṃ. Kanakattacūpamāti kanakūpamā tacā. Uṭṭhāyāti ayyo mālāgandhavilepanādipaṭivirato pupphaṃ na piḷandhissati, ekasmiṃ padese chaḍḍessati, etha taṃ yācitvā pupphaṃ piḷandhissāmāti hatthe pasāretvā yācamānā ekappahāreneva uṭṭhahitvā. Pamadādhipāti pamadānaṃ uttamā. Muninti isiṃ.

Anuddiṭṭhanti 『『asukassa nāma dassāmī』』ti na uddiṭṭhaṃ. Sabbā gati te ijjhatūti sabbā te cittagati ijjhatu, patthitapatthitassa lābhī hohīti tassa thulimaṅgalaṃ vadanti. Yatheva vāsavoti yathā amhākaṃ pitā vāsavo icchiticchitaṃ deti, tatheva no tvampi hohīti. Tanti taṃ pupphaṃ. Abhisamekkhāti disvā. Saṃkalahanti nānāgāhaṃ kalahavaḍḍhanaṃ kathaṃ udīrayi. Imehīti imehi pupphehi nāma mayhaṃ attho natthi, paṭivirato ahaṃ mālādhāraṇatoti dīpeti. Yāyeva vo seyyasīti yā tumhākaṃ antare jeṭṭhikā. Sā piḷandhathāti sā etaṃ piḷandhatūti attho.

Tā catassopi tassa vacanaṃ sutvā gāthamāhaṃsu –

218.

『『Tvaṃ nottamevābhisamekkha nārada, yassicchasi tassā anuppavecchasu;

Yassā hi no nārada tvaṃ padassasi, sāyeva no hehiti seṭṭhasammatā』』ti.

Tattha tvaṃ nottamevāti uttamamahāmuni tvameva no upadhārehi. Tāsaṃ vacanaṃ sutvā nārado tā ālapanto gāthamāha –

219.

『『Akallametaṃ vacanaṃ sugatte, ko brāhmaṇo saṃkalahaṃ udīraye;

Gantvāna bhūtādhipameva pucchatha, sace na jānātha idhuttamādhame』』nti.

Tassattho – bhadde sugatte, idaṃ tumhehi vuttaṃ vacanaṃ mama ayuttaṃ, evañhi sati mayā tumhesu ekaṃ seṭṭhaṃ, sesā hīnā karontena kalaho vaḍḍhito bhavissati, ko bāhitapāpo brāhmaṇo kalahaṃ udīraye vaḍḍheyya. Evarūpassa hi kalahavaḍḍhanaṃ nāma ayuttaṃ, tasmā ito gatvā attano pitaraṃ bhūtādhipaṃ sakkameva pucchatha, sace attano uttamaṃ adhamañca na jānāthāti.

Tato satthā gāthamāha –

220.

『『Tā nāradena paramappakopitā, udīritā vaṇṇamadena mattā;

Sakāse gantvāna sahassacakkhuno, pucchiṃsu bhūtādhipaṃ kā nu seyyasī』』ti.

Tattha paramappakopitāti pupphaṃ adadantena ativiya kopitā tassa kupitā hutvā. Udīritāti 『『bhūtādhipameva pucchathā』』ti vuttā. Sahassacakkhunoti sakkassa santikaṃ gantvā. Kā nūti amhākaṃ antare katamā uttamāti pucchiṃsu.

Evaṃ pucchitvā ṭhitā –

221.

『『Tā disvā āyattamanā purindado, iccabravī devavaro katañjalī;

Sabbāva vo hotha sugatte sādisī, koneva bhadde kalahaṃ udīrayī』』ti.

Tattha tā disvāti, bhikkhave, catassopi attano santikaṃ āgatā disvā. Āyattamanāti ussukkamanā byāvaṭacittā. Katañjalīti namassamānāhi devatāhi paggahitañjalī. Sādisīti sabbāva tumhe sādisiyo. Ko nevāti ko nu evaṃ. Kalahaṃ udīrayīti idaṃ nānāgāhaṃ viggahaṃ kathesi vaḍḍhesi.

Athassa tā kathayamānā gāthamāhaṃsu –

222.

『『Yo sabbalokaccarito mahāmuni, dhamme ṭhito nārado saccanikkamo;

So nobravi girivare gandhamādane, gantvāna bhūtādhipameva pucchatha;

Sace na jānātha idhuttamādhama』』nti.

Tattha saccanikkamoti tathaparakkamo.

Taṃ sutvā sakko 『『imā catassopi mayhaṃ dhītarova, sacāhaṃ 『etāsu ekā guṇasampannā uttamā』ti vakkhāmi, sesā kujjhissanti, na sakkā ayaṃ aḍḍo vinicchinituṃ, imā himavante kosiyatāpasassa santikaṃ pesesāmi, so etāsaṃ aḍḍaṃ vinicchinissatī』』ti cintetvā 『『ahaṃ tumhākaṃ aḍḍaṃ na vinicchinissāmi, himavante kosiyo nāma tāpaso atthi, tassāhaṃ attano sudhābhojanaṃ pesessāmi, so parassa adatvā na bhuñjati, dadanto ca vicinitvā guṇavantānaṃ deti, yā tumhesu tassa hatthato bhattaṃ labhissati, sā uttamā bhavissatī』』ti ācikkhanto gāthamāha –

223.

『『Asu brahāraññacaro mahāmuni, nādatvā bhattaṃ varagatte bhuñjati;

Viceyya dānāni dadāti kosiyo,

Yassā hi so dassati sāva seyyasī』』ti.

Tattha brahāraññadharoti mahāaraññavāsī.

Iti so tāpasassa santikaṃ pesetvā mātaliṃ pakkosāpetvā tassa santikaṃ pesento anantaraṃ gāthamāha –

224.

『『Asū hi yo sammati dakkhiṇaṃ disaṃ, gaṅgāya tīre himavantapassani;

Sa kosiyo dullabhapānabhojano, tassa sudhaṃ pāpaya devasārathī』』ti.

Tattha sammatīti vasati. Dakkhiṇanti himavantassa dakkhiṇāya disāya. Passanīti passe.

Tato satthā āha –

225.

『『Sa mātalī devavarena pesito, sahassayuttaṃ abhiruyha sandanaṃ;

Sukhippameva upagamma assamaṃ, adissamāno munino sudhaṃ adā』』ti.

Tattha adissamānoti, bhikkhave, so mātali devarājassa vacanaṃ sampaṭicchitvā taṃ assamaṃ gantvā adissamānakāyo hutvā tassa sudhaṃ adāsi, dadamāno ca rattiṃ padhānamanuyuñjitvā paccūsasamaye aggiṃ paricaritvā vibhātāya rattiyā udentaṃ sūriyaṃ namassamānassa ṭhitassa tassa hatthe sudhābhojanapātiṃ ṭhapesi.

Kosiyo taṃ gahetvā ṭhitakova gāthādvayamāha –

226.

『『Udaggihuttaṃ upatiṭṭhato hi me, pabhaṅkaraṃ lokatamonuduttamaṃ;

Sabbāni bhūtāni adhicca vāsavo;

Ko neva me pāṇisu kiṃ sudhodahi.

227.

『『Saṅkhūpamaṃ setamatulyadassanaṃ, suciṃ sugandhaṃ piyarūpamabbhutaṃ;

Adiṭṭhapubbaṃ mama jātu cakkhubhi, kā devatā pāṇisu kiṃ sudhodahī』』ti.

Tattha udaggihuttanti udakaaggihuttaṃ paricaritvā aggisālato nikkhamma paṇṇasāladvāre ṭhatvā pabhaṅkaraṃ lokatamonudaṃ uttamaṃ ādiccaṃ upatiṭṭhato mama sabbāni bhūtāni adhicca atikkamitvā vattamāno vāsavo nu kho evaṃ mama pāṇīsu kiṃ sudhaṃ kiṃ nāmetaṃ odahi. 『『Saṅkhūpama』』ntiādīhi ṭhitakova sudhaṃ vaṇṇeti.

Tato mātali āha –

228.

『『Ahaṃ mahindena mahesi pesito, sudhābhihāsiṃ turito mahāmuni;

Jānāsi maṃ mātali devasārathi, bhuñjassu bhattuttama mābhivārayi.

229.

『『Bhuttā ca sā dvādasa hanti pāpake, khudaṃ pipāsaṃ aratiṃ daraklamaṃ;

Kodhūpanāhañca vivādapesuṇaṃ, sītuṇha tandiñca rasuttamaṃ ida』』nti.

Tattha sudhābhihāsinti imaṃ sudhābhojanaṃ tuyhaṃ abhihariṃ. Jānāsīti jānāhi maṃ tvaṃ, ahaṃ mātali nāma devasārathīti attho. Mābhivārayīti na bhuñjāmīti appaṭikkhipitvā bhuñja mā papañca kari. Pāpaketi ayañhi sudhā bhuttā dvādasa pāpadhamme hanati. Khudanti paṭhamaṃ tāva chātabhāvaṃ hanati, dutiyaṃ pānīyapipāsaṃ, tatiyaṃ ukkaṇṭhitaṃ, catutthaṃ kāyadarathaṃ, pañcamaṃ kilantabhāvaṃ, chaṭṭhaṃ kodhaṃ, sattamaṃ upanāhaṃ, aṭṭhamaṃ vivādaṃ, navamaṃ pesuṇaṃ, dasamaṃ sītaṃ, ekādasamaṃ uṇhaṃ, dvādasamaṃ tandiṃ ālasiyabhāvaṃ, idaṃ rasuttamaṃ uttamarasaṃ sudhābhojanaṃ ime dvādasa pāpadhamme hanati.

Taṃ sutvā kosiyo attano vatasamādānaṃ āvikaronto –

230.

『『Na kappatī mātali mayha bhuñjituṃ, pubbe adatvā iti me vatuttamaṃ;

Na cāpi ekāsnamariyapūjitaṃ, asaṃvibhāgī ca sukhaṃ na vindatī』』ti. –

Gāthaṃ vatvā, 『『bhante, tumhehi parassa adatvā bhojane kaṃ dosaṃ disvā idaṃ vataṃ samādinna』』nti mātalinā puṭṭho āha –

231.

『『Thīghātakā ye cime pāradārikā, mittadduno ye ca sapanti subbate;

Sabbe ca te maccharipañcamādhamā, tasmā adatvā udakampi nāsniye.

232.

『『Sohitthiyā vā purisassa vā pana, dassāmi dānaṃ vidusampavaṇṇitaṃ;

Saddhā vadaññū idha vītamaccharā, bhavanti hete sucisaccasammatā』』ti.

Tattha pubbeti paṭhamaṃ adatvā, atha vā iti me pubbe vatuttamaṃ idaṃ pubbeva mayā vataṃ samādinnanti dasseti. Na cāpi ekāsnamariyapūjitanti ekakassa asanaṃ na ariyehi buddhādīhi pūjitaṃ. Sukhanti dibbamānusikaṃ sukhaṃ na labhati. Thīghātakāti itthighātakā. Ye cimeti ye ca ime. Sapantīti akkosanti. Subbateti dhammikasamaṇabrāhmaṇe. Maccharipañcamāti maccharī pañcamo etesanti maccharipañcamā. Adhamāti ime pañca adhamā nāma. Tasmāti yasmā ahaṃ pañcamaadhamabhāvabhayena adatvā udakampi nāsniye na paribhuñjissāmīti imaṃ vataṃ samādiyiṃ. Sohitthiyā vāti so ahaṃ itthiyā vā. Vidusampavaṇṇitanti vidūhi paṇḍitehi buddhādīhi vaṇṇitaṃ. Sucisaccasammatāti ete okappaniyasaddhāya samannāgatā vadaññū vītamaccharā purisā sucī ceva uttamasammatā ca hontīti attho.

Taṃ sutvā mātali dissamānakāyena aṭṭhāsi. Tasmiṃ khaṇe tā catasso devakaññāyo catuddisaṃ aṭṭhaṃsu, sirī pācīnadisāya aṭṭhāsi, āsā dakkhiṇadisāya, saddhā pacchimadisāya, hirī uttaradisāya. Tamatthaṃ pakāsento satthā āha –

233.

『『Ato matā devavarena pesitā, kaññā catasso kanakattacūpamā;

Āsā ca saddhā ca sirī tato hirī, taṃ assamaṃ āgamu yattha kosiyo.

234.

『『Tā disvā sabbo paramappamodito, subhena vaṇṇena sikhārivaggino;

Kaññā catasso caturo catuddisā, iccabravī mātalino ca sammukhā.

235.

『『Purimaṃ disaṃ kā tvaṃ pabhāsi devate, alaṅkatā tāravarāva osadhī;

Pucchāmi taṃ kañcanavelliviggahe, ācikkha me tvaṃ katamāsi devatā.

236.

『『Sirāha devī manujehi pūjitā, apāpasattūpanisevinī sadā;

Sudhāvivādena tavantimāgatā, taṃ maṃ sudhāya varapañña bhājaya.

237.

『『Yassāhamicchāmi sudhaṃ mahāmuni, so sabbakāmehi naro pamodati;

Sirīti maṃ jānahi jūhatuttama, taṃ maṃ sudhāya varapañña bhājayā』』ti.

Tattha atoti tato. Matāti anumatā, atha devavarena anumatā ceva pesitā cāti attho. Sabbo paramappamoditoti anavaseso hutvā atipamodito. 『『Sāma』』ntipi pāṭho, tā devatā sāmaṃ disvāti attho. Caturoti caturā. Ayameva vā pāṭho, cāturiyena samannāgatāti attho. Tāravarāti tārakānaṃ varā. Kañcanavelliviggaheti kañcanarūpasadisasarīre. Sirāhāti sirī ahaṃ. Tavantimāgatāti tava santikaṃ āgatā. Bhājayāti yathā maṃ sudhā bhajati, tathā karohi, sudhaṃ me dehīti attho. Jānahīti jāna. Jūhatuttamāti aggiṃ juhantānaṃ uttama.

Taṃ sutvā kosiyo āha –

238.

『『Sippena vijjācaraṇena buddhiyā, narā upetā paguṇā sakammunā;

Tayā vihīnā na labhanti kiñcanaṃ, tayidaṃ na sādhu yadidaṃ tayā kataṃ.

239.

『『Passāmi posaṃ alasaṃ mahagghasaṃ, sudukkulīnampi arūpimaṃ naraṃ;

Tayānugutto siri jātimāmapi, peseti dāsaṃ viya bhogavā sukhī.

240.

『『Taṃ taṃ asaccaṃ avibhajjaseviniṃ, jānāmi mūḷhaṃ vidurānupātiniṃ;

Na tādisī arahati āsanūdakaṃ, kuto sudhā gaccha na mayha ruccasī』』ti.

Tattha sippenāti hatthiassarathadhanusippādinā. Vijjācaraṇenāti vedattayasaṅkhātāya vijjāya ceva sīlena ca. Paguṇā sakammunāti attano purisakārena padhānaguṇasamannāgatā. Kiñcananti kiñci appamattakampi yasaṃ vā sukhaṃ vā na labhanti. Yadidanti yaṃ etaṃ issariyatthāya sippāni uggaṇhitvā carantānaṃ tayā vekallaṃ kataṃ, taṃ te na sādhu. Arūpimanti virūpaṃ. Tayānuguttoti tayā anurakkhito. Jātimāmapīti jātisampannampi sippavijjācaraṇabuddhikammehi sampannampi. Pesetīti pesanakārakaṃ karoti. Taṃ tanti tasmā taṃ. Asaccanti sabhāvasaṅkhāte sacce avattanatāya asaccaṃ uttamabhāvarahitaṃ. Avibhajjasevininti avibhajitvā yuttāyuttaṃ ajānitvā sippādisampannepi itarepi sevamānaṃ. Vidurānupātininti paṇḍitānupātiniṃ paṇḍite pātetvā pothetvā viheṭhetvā caramānaṃ. Kuto sudhāti tādisāya nigguṇāya kuto sudhābhojanaṃ, na me ruccasi, gaccha mā idha tiṭṭhāti.

Sā tena paṭikkhittā tatthevantaradhāyi. Tato so āsāya saddhiṃ sallapanto āha –

241.

『『Kā sukkadāṭhā paṭimukkakuṇḍalā, cittaṅgadā kambuvimaṭṭhadhārinī;

Osittavaṇṇaṃ paridayha sobhasi, kusaggirattaṃ apiḷayha mañjariṃ.

242.

『『Migīva bhantā saracāpadhārinā, virādhitā mandamiva udikkhasi;

Ko te dutīyo ida mandalocane, na bhāyasi ekikā kānane vane』』ti.

Tattha cittaṅgadāti citrehi aṅgadehi samannāgatā. Kambuvimaṭṭhadhārinīti karaṇapariniṭṭhitena vimaṭṭhasuvaṇṇālaṅkāradhārinī. Osittavaṇṇanti avasittaudakadhāravaṇṇaṃ dibbadukūlaṃ. Paridayhāti nivāsetvā ceva pārupitvā ca. Kusaggirattanti kusatiṇaggisikhāvaṇṇaṃ. Apiḷayha mañjarinti sapallavaṃ asokakaṇṇikaṃ kaṇṇe piḷandhitvāti vuttaṃ hoti. Saracāpadhārināti luddena. Virādhitāti viraddhapahārā. Mandamivāti yathā sā migī bhītā vanantare ṭhatvā taṃ mandaṃ mandaṃ oloketi, evaṃ olokesi.

Tato āsā āha –

243.

『『Na me dutīyo idha matthi kosiya, masakkasārappabhavamhi devatā;

Āsā sudhāsāya tavantimāgatā, taṃ maṃ sudhāya varapañña bhājayā』』ti.

Tattha masakkasārappabhavāti tāvatiṃsabhavane sambhavā.

Taṃ sutvā kosiyo 『『tvaṃ kira yo te ruccati, tassa āsāphalanipphādanena āsaṃ desi, yo te na ruccati, tassa na desi, natthi tayā samā patthitatthavināsikā』』ti dīpento āha –

244.

『『Āsāya yanti vāṇijā dhanesino, nāvaṃ samāruyha parenti aṇṇave;

Te tattha sīdanti athopi ekadā, jīnādhanā enti vinaṭṭhapābhatā.

245.

『『Āsāya khettāni kasanti kassakā, vapanti bījāni karontupāyaso;

Ītīnipātena avuṭṭhitāya vā, na kiñci vindanti tato phalāgamaṃ.

246.

『『Athattakārāni karonti bhattusu, āsaṃ purakkhatvā narā sukhesino;

Te bhatturatthā atigāḷhitā puna, disā panassanti aladdha kiñcanaṃ.

247.

『『Hitvāna dhaññañca dhanañca ñātake, āsāya saggādhimanā sukhesino;

Tapanti lūkhampi tapaṃ cirantaraṃ, kumaggamāruyha parenti duggatiṃ.

248.

『『Āsā visaṃvādikasammatā ime, āse sudhāsaṃ vinayassu attani;

Na tādisī arahati āsanūdakaṃ, kuto sudhā gaccha na mayha ruccasī』』ti.

Tattha parentīti pakkhandanti. Jīnādhanāti jīnadhanā. Iti tava vasena eke sampajjanti eke vipajjanti, natthi tayā sadisā pāpadhammāti vadati. Karontupāyasoti taṃ taṃ kiccaṃ upāyena karonti. Ītīnipātenāti visamavātamūsikasalabhasukapāṇakasetaṭṭhikarogādīnaṃ sassupaddavānaṃ aññataranipātena vā. Tatoti tato sassato te kiñci phalaṃ na vindanti, tesampi āsacchedanakammaṃ tvameva karosīti vadati. Athattakārānīti yuddhabhūmīsu purisakāre. Āsaṃ purakkhatvāti issariyāsaṃ purato katvā. Bhatturatthāti sāmino atthāya. Atigāḷitāti paccatthikehi atipīḷitā viluttasāpateyyā ddhastasenavāhanā hutvā. Panassantīti palāyanti. Aladdha kiñcananti kiñci issariyaṃ alabhitvā . Iti etesampi issariyālābhaṃ tvameva karosīti vadati. Saggādhimanāti saggaṃ adhigantumanā. Lūkhanti nirojaṃ pañcatapādikaṃ kāyakilamathaṃ. Cirantaranti cirakālaṃ. Āsā visaṃvādikasammatā imeti evaṃ ime sattā saggāsāya duggatiṃ gacchanti, tasmā tvaṃ āsā nāma visaṃvādikasammatā visaṃvādikāti saṅkhaṃ gatā. Āseti taṃ ālapati.

Sāpi tena paṭikkhittā antaradhāyi. Tato saddhāya saddhiṃ sallapanto gāthamāha –

249.

『『Daddallamānā yasasā yasassinī, jighaññanāmavhayanaṃ disaṃ pati;

Pucchāmi taṃ kañcanavelliviggahe, ācikkha me tvaṃ katamāsi devate』』ti.

Tattha daddallamānāti jalamānā. Jighaññanāmavhayananti aparāti ca pacchimāti ca evaṃ jighaññena lāmakena nāmena vuccamānaṃ disaṃ pati daddallamānā tiṭṭhasi.

Tato sā gāthamāha –

250.

『『Saddhāha devī manujehi pūjitā, apāpasattūpanisevinī sadā;

Sudhāvivādena tavanti māgatā, taṃ maṃ sudhāya varapañña bhājayā』』ti.

Tattha saddhāti yassa kassaci vacanapattiyāyanā sāvajjāpi hoti anavajjāpi. Pūjitāti anavajjakoṭṭhāsavasena pūjitā. Apāpasattūpanisevinīti anavajjasaddhāya ca ekantapattiyāyanusabhāvāra paresupi pattiyāyanavidahanasamatthāya devatāyetaṃ nāmaṃ.

Athaṃ naṃ kosiyo 『『ime sattā yassa kassaci vacanaṃ saddahitvā taṃ taṃ karontā kattabbato akattabbameva bahutaraṃ karonti, taṃ sabbaṃ tayā kāritaṃ nāma hotī』』ti vatvā evamāha –

251.

『『Dānaṃ damaṃ cāgamathopi saṃyamaṃ, ādāya saddhāya karonti hekadā;

Theyyaṃ musā kūṭamathopi pesuṇaṃ, karonti heke puna viccutā tayā.

252.

『『Bhariyāsu poso sadisīsu pekkhavā, sīlūpapannāsu patibbatāsupi;

Vinetvāna chandaṃ kulitthirāsupi, karoti saddhaṃ puna kumbhadāsiyā.

253.

『『Tvameva saddhe paradārasevinī, pāpaṃ karosi kusalampi riñcasi;

Na tādisī arahati āsanūdakaṃ, kuto sudhā gaccha na mayha ruccasī』』ti.

Tattha dānanti dasavatthukaṃ puññacetanaṃ. Damanti indriyadamanaṃ. Cāganti deyyadhammapariccāgaṃ. Saṃyamanti sīlaṃ. Ādāya saddhāyāti 『『etāni dānādīni mahānisaṃsāni kattabbānī』』ti vadataṃ vacanaṃ saddhāya ādiyitvāpi karonti ekadā. Kūṭanti tulākūṭādikaṃ vā gāmakūṭādikaṃ kammaṃ vā. Karonti heketi eke manussā evarūpesu nāma kālesu imesañca atthāya theyyādīni kattabbānīti kesañci vacanaṃ saddahitvā etānipi karonti. Puna viccutā tayāti puna tayā visuttā sāvajjadukkhavipākānetāni na kattabbānīti vadataṃ vacanaṃ apattiyāyitvāpi karonti. Iti tava vasena sāvajjampi anavajjampi kareyyāsi vadati.

Sadisīsūti jātigottasīlādīhi sadisīsu. Pekkhavāti pekkhā vuccati taṇhā, sataṇhoti attho. Chandanti chandarāgaṃ. Karoti saddhanti kumbhadāsiyāpi vacane saddhaṃ karoti, tassā 『『ahaṃ tumhākaṃ idaṃ nāma upakāraṃ karissāmī』』ti vadantiyā pattiyāyitvā kulitthiyopi chaḍḍetvā tameva paṭisevati, asukā nāma tumhesu paṭibaddhacittāti kumbhadāsiyāpi vacane saddhaṃ katvāva paradāraṃ sevati. Tvameva saddhe paradārasevinīti yasmā taṃ taṃ pattiyāyitvā tava vasena paradāraṃ sevanti pāpaṃ karonti kusalaṃ jahanti, tasmā tvameva paradārasevinī tvaṃ pāpāni karosi, kusalampi riñcasi, natthi tayā samā lokavināsikā pāpadhammā, gaccha na me ruccasīti.

Sā tattheva antaradhāyi. Kosiyopi uttarato ṭhitāya hiriyā saddhiṃ sallapanto gāthādvayamāha –

254.

『『Jighaññarattiṃ aruṇasmimūhate, yā dissati uttamarūpavaṇṇinī;

Tathūpamā maṃ paṭibhāsi devate, ācikkha me tvaṃ katamāsi accharā.

255.

『『Kāḷā nidāgheriva aggijāriva, anileritā lohitapattamālinī;

Kā tiṭṭhasi mandamigāvalokayaṃ, bhāsesamānāva giraṃ na muñcasī』』ti.

Tattha jighaññarattinti pacchimarattiṃ, rattipariyosāneti attho. Ūhateti aruṇe uggate. Yāti yā puratthimā disā rattasuvaṇṇatāya uppamarūpadharā hutvā dissati. Kāḷā nidāgherivāti nidāghasamaye kāḷavalli viya. Aggijārivāti aggijālā iva, sāpi nijjhāmakhettesu taruṇauṭṭhitakāḷavalli viyāti attho. Lohitapattamālinīti lohitavaṇṇehi pattehi parivutā. Kā tiṭṭhasīti yathā sā taruṇakāḷavalli vāteritā vilāsamānā sobhamānā tiṭṭhati, evaṃ kā nāma tvaṃ tiṭṭhasi. Bhāsesamānāvāti mayā saddhiṃ bhāsitukāmā viya hosi, na ca giraṃ muñcasi.

Tato sā gāthamāha –

256.

『『Hirāha devī manujehi pūjitā, apāpasattūpanisevinī sadā;

Sudhāvivādena tavantimāgatā, sāhaṃ na sakkomi sudhampi yācituṃ;

Kopīnarūpā viya yācanitthiyā』』ti.

Tattha hirāhanti hirī ahaṃ. Sudhampīti sā ahaṃ sudhābhojanaṃ taṃ yācitumpi na sakkomi. Kiṃkāraṇā? Kopīnarūpā viya yācanitthiyā, yasmā itthiyā yācanā nāma kopīnarūpā viya rahassaṅgavivaraṇasadisā hoti, nillajjā viya hotīti attho.

Taṃ sutvā tāpaso dve gāthā abhāsi –

257.

『『Dhammena ñāyena sugatte lacchasi, eso hi dhammo na hi yācanā sudhā.

Taṃ taṃ ayācantimahaṃ nimantaye, sudhāya yañcicchasi tampi dammi te.

258.

『『Sā tvaṃ mayā ajja sakamhi assame, nimantitā kañcanavelliviggahe;

Tuvañhi me sabbarasehi pūjiyā, taṃ pūjayitvāna sudhampi asniye』』ti.

Tattha dhammenāti sabhāvena. Ñāyenāti kāraṇena. Na hi yācanā sudhāti na hi yācanāya sudhā labbhati, teneva kāraṇena itarā tisso nalabhiṃsu. Taṃ tanti tasmā taṃ. Yañcicchasīti na kevalaṃ nimantemiyeva, yañca sudhaṃ icchasi, tampi dammi te. Kañcanavelliviggaheti kañcanarāsisassirikasarīre. Pūjiyāti na kevalaṃ sudhāya, aññehipi sabbarasehi tvaṃ mayā pūjetabbayuttakāva. Asniyeti taṃ pūjetvā sace sudhāya avasesaṃ bhavissati, ahampi bhuñjissāmi.

Tato aparā abhisambuddhagāthā –

259.

『『Sā kosiyenānumatā jutīmatā, addhā hiri rammaṃ pāvisi yassamaṃ;

Udakavantaṃ phalamariyapūjitaṃ, apāpasattūpanisevitaṃ sadā.

260.

『『Rukkhaggahānā bahukettha pupphitā, ambā piyālā panasā ca kiṃsukā;

Sobhañjanā loddamathopi paddhakā, kekā ca bhaṅgā tilakā supupphitā.

261.

『『Sālā karerī bahukettha jambuyo, assatthanigrodhamadhukavetasā;

Uddālakā pāṭali sinduvārakā, manuññagandhā mucalindaketakā.

262.

『『Hareṇukā veḷukā keṇu tindukā, sāmākanīvāramathopi cīnakā;

Mocā kadalī bahukettha sāliyo, pavīhayo ābhūjino ca taṇḍulā.

263.

『『Tassevuttarapassena, jātā pokkharaṇī sivā;

Akakkasā apabbhārā, sādhu appaṭigandhikā.

264.

『『Tattha macchā sanniratā, khemino bahubhojanā;

Siṅgū savaṅkā saṃkulā, satavaṅkā ca rohitā;

Āḷigaggarakākiṇṇā, pāṭhīnā kākamacchakā.

265.

『『Tattha pakkhī sanniratā, khemino bahubhojanā;

Haṃsā koñcā mayūrā ca, cakkavākā ca kukkuhā;

Kuṇālakā bahū citrā, sikhaṇḍī jīvajīvakā.

266.

『『Tattha pānāya māyanti, nānā migagaṇā bahū;

Sīhā byagghā varāhā ca, acchakokataracchayo.

267.

『『Palāsādā gavajā ca, mahiṃsā rohitā rurū;

Eṇeyyā ca varāhā ca, gaṇino nīkasūkarā;

Kadalimigā bahukettha, biḷārā sasakaṇṇikā.

268.

『『Chamāgirī pupphavicitrasanthatā, dijābhighuṭṭhā dijasaṅghasevitā』』ti.

Tattha jutīmatāti ānubhāvasampannena. Pāvisi yassamanti pāvisi assamaṃ, ya-kāro byañjanasandhikaro. Udakavantanti tesu tesu ṭhānesu udakasampannaṃ. Phalanti anekaphalasampannaṃ. Ariyapūjitanti nīvaraṇadosarahitehi jhānalābhīhi ariyehi pūjitaṃ pasatthaṃ. Rukkhaggahānāti pupphūpagaphalūpagarukkhagahanā. Sobhañjanāti siggurukkhā. Loddamathopi paddhakāti loddarukkhā ca padumarukkhā ca. Kekā ca bhaṅgāti evaṃnāmakā rukkhā eva. Karerīti karerirukkhā. Uddālakāti vātaghātakā. Mucalindaketakāti mucalindā ca pañcavidhaketakā ca. Hareṇukāti aparaṇṇajāti. Veḷukāti vaṃsabhedakā. Keṇūti araññamāsā. Tindukāti timbarurukkhā. Cīnakāti khuddakarājamāsā. Mocāti aṭṭhikakadaliyo. Sāliyoti nānappakārā jātassaraṃ upanissāya jātā sāliyo. Pavīhayoti nānappakārā vīhayo. Ābhūjinoti bhujapattā. Taṇḍulāti nikkuṇḍakathusāni sayaṃjātataṇḍulasīsāni.

Tassevāti, bhikkhave, tasseva assamassa uttaradisābhāge. Pokkharaṇīti pañcavidhapadumasañchannā jātassarapokkharaṇī. Akakkasāti macchasippikasevālādikakkasarahitā. Apabbhārāti acchinnataṭā samatitthā. Appaṭigandhikāti apaṭikkūlagandhena udakena samannāgatā. Tatthāti tassā pokkharaṇiyā. Kheminoti abhayā. 『『Siṅgū』』tiādīni tesaṃ macchānaṃ nāmāni. Kuṇālakāti kokilā. Citrāti citrapattā. Sikhaṇḍīti uṭṭhitasikhā morā, aññepi vā matthake jātasikhā pakkhino. Pānāya māyantīti pānāya āyanti. Palāsādāti khaggā. Gavajāti gavayā. Gaṇinoti gokaṇṇā. Kaṇṇikāti kaṇṇikamigā. Chamāgirīti bhūmisamapatthaṭā piṭṭhipāsāṇā. Pupphavicitrasanthatāti vicitrapupphasanthatā. Dijābhighuṭṭhāti madhurassarehi dijehi abhighuṭṭhā. Evarūpā tattha bhūmipabbatāti evaṃ bhagavā kosiyassa assamaṃ vaṇṇeti.

Idāni hirideviyā tattha pavisanādīni dassetuṃ āha –

269.

『『Sā suttacā nīladumābhilambitā, vijjū mahāmegharivānupajjatha;

Tassā susambandhasiraṃ kusāmayaṃ, suciṃ sugandhaṃ ajinūpasevitaṃ;

Atricca kocchaṃ hirimetadabravi, nisīda kalyāṇi sukhayidamāsanaṃ.

270.

『『Tassā tadā kocchagatāya kosiyo, yadicchamānāya jaṭājinandharo;

Navehi pattehi sayaṃ sahūdakaṃ, sudhābhihāsī turito mahāmuni.

271.

『『Sā taṃ paṭiggayha ubhohi pāṇibhi, iccabravi attamanā jaṭādharaṃ;

Handāhaṃ etarahi pūjitā tayā, gaccheyyaṃ brahme tidivaṃ jitāvinī.

272.

『『Sā kosiyenānumatā jutīmatā, udīritā vaṇṇamadena mattā;

Sakāse gantvāna sahassacakkhuno, ayaṃ sudhā vāsava dehi me jayaṃ.

273.

『『Tamena sakkopi tadā apūjayi, sahindadevā surakaññamuttamaṃ;

Sā pañjalī devamanussapūjitā, navamhi kocchamhi yadā upāvisī』』ti.

Tattha suttacāti succhavī. Nīladumābhilambitāti nīlesu dumesu abhilambitā hutvā, taṃ taṃ nīladumasākhaṃ parāmasantīti attho. Mahāmegharivāti tena nimantitā mahāmeghavijju viya tassa taṃ assamaṃ pāvisi. Tassāti tassā hiriyā. Susambandhasiranti suṭṭhu sambandhasīsaṃ. Kusāmayanti usīrādimissakakusatiṇamayaṃ. Sugandhanti usīrena ceva aññena sugandhatiṇena ca missakattā sugandhaṃ. Ajinūpasevitanti upariatthatena ajinacammena upasevitaṃ. Atricca kocchanti evarūpaṃ kocchāsanaṃ paṇṇasāladvāre attharitvā. Sukhayidamāsananti sukhaṃ nisīda idamāsanaṃ.

Yanti yāvadatthaṃ. Icchamānāyāti sudhaṃ icchantiyā. Navehi pattehīti taṅkhaṇaññeva pokkharaṇito ābhatehi allapaduminipattehi. Sayanti sahatthena. Sahūdakanti dakkhiṇodakasahitaṃ. Sudhābhihāsīti sudhaṃ abhihari. Turitoti somanassavegena turito. Handāti vavassaggatthe nipāto. Jitāvinīti vijayappattā hutvā.

Anumatāti idāni yathāruciṃ gacchāti anuññātā. Udīritāti tidasapuraṃ gantvā sakkassa santike ayaṃ sudhāti udīrayi. Surakaññanti devadhītaraṃ. Uttamanti pavaraṃ. Sā pañjalī devamanussapūjitāti pañjalī devehi ca manussehi ca pūjitā. Yadāti yadā nisīdanatthāya sakkena dāpite nave kañcanapīṭhasaṅkhāte kocche sā upāvisi, tadā naṃ tattha nisinnaṃ sakko ca sesadevatā ca pāricchattakapupphādīhi pūjayiṃsu.

Evaṃ sakko taṃ pūjetvā cintesi – 『『kena nu kho kāraṇena kosiyo sesānaṃ adatvā imissāva sudhaṃ adāsī』』ti. So tassa kāraṇassa jānanatthāya puna mātaliṃ pesesi. Tamatthaṃ āvi karonto satthā āha –

274.

『『Tameva saṃsī punadeva mātaliṃ, sahassanetto tidasānamindo;

Gantvāna vākyaṃ mama brūhi kosiyaṃ, āsāya saddhā siriyā ca kosiya;

Hirī sudhaṃ kena malattha hetunā』』ti.

Tattha saṃsīti abhāsi. Vākyaṃ mamāti mama vākyaṃ kosiyaṃ brūhi. Āsāya saddhā siriyā cāti āsāto ca saddhāto ca sirito ca hirīyeva kena hetunā sudhamalatthāti.

So tassa vacanaṃ sampaṭicchitvā vejayantarathamāruyha agamāsi. Tamatthaṃ pakāsento satthā āha –

275.

『『Taṃ suplavatthaṃ udatārayī rathaṃ, daddallamānaṃ upakāriyasādisaṃ;

Jambonadīsaṃ tapaneyyasannibhaṃ, alaṅkataṃ kañcanacittasannibhaṃ.

276.

『『Suvaṇṇacandettha bahū nipātitā, hatthī gavāssā kikibyagghadīpiyo;

Eṇeyyakā laṅghamayettha pakkhino, migettha veḷuriyamayā yudhā yutā.

277.

『『Tatthassarājaharayo ayojayuṃ, dasasatāni susunāgasādise;

Alaṅkate kañcanajāluracchade, āveḷine saddagame asaṅgite.

278.

『『Taṃ yānaseṭṭhaṃ abhiruyha mātali, disā imāyo abhinādayittha;

Nabhañca selañca vanappatiniñca, sasāgaraṃ pabyathayittha mediniṃ.

279.

『『Sa khippameva upagamma assamaṃ, pāvāramekaṃsakato katañjalī;

Bahussutaṃ vuddhaṃ vinītavantaṃ, iccabravi mātali devabrāhmaṇaṃ.

280.

『『Indassa vākyaṃ nisāmehi kosiya, dūto ahaṃ pucchati taṃ purindado;

Āsāya saddhā siriyā ca kosiya, hirī sudhaṃ kena malattha hetunā』』ti.

Tattha taṃ suplavatthanti taṃ vejayantarathaṃ sukhena plavanatthaṃ. Udatārayīti uttāresi ukkhipitvā gamanasajjamakāsi. Upakāriyasādisanti upakaraṇabhaṇḍehi sadisaṃ, yathā tassa aggisikhāya samānavaṇṇāni upakaraṇāni jalanti, tatheva jalitanti attho. Jambonadīsanti jambunadasaṅkhātaṃ rattasuvaṇṇamayaṃ īsaṃ. Kañcanacittasannibhanti, kañcanamayena sattaratanavicittena aṭṭhamaṅgalena samannāgataṃ. Suvaṇṇacandetthāti suvaṇṇamayā candakā ettha rathe. Hatthīti suvaṇṇarajatamaṇimayā hatthī. Gavādīsupi eseva nayo. Laṅghamayettha pakkhinoti ettha rathe laṅghamayā nānāratanamayā pakkhigaṇāpi paṭipāṭiyā ṭhitā. Yudhā yutāti attano attano yudhena saddhiṃ yuttā hutvā dassitā.

Assarājaharayoti harivaṇṇamanomayaassarājāno. Susunāgasādiseti balasampattiyā taruṇanāgasadise. Kañcanajāluracchadeti kañcanajālamayena uracchadālaṅkārena samannāgate. Āveḷineti āveḷasaṅkhātehi kaṇṇālaṅkārehi yutte. Saddagameti patodappahāraṃ vinā saddamatteneva gamanasīle. Asaṅgīteti nissaṅge sīghajave evarūpe assarāje tattha yojesunti attho.

Abhinādayitthāti yānasaddena ekaninnādaṃ akāsi. Vanappatiniñcāti vanappatinī ca vanasaṇḍe cāti attho. Pabyathayitthāti kampayittha. Tattha ākāsaṭṭhakavimānakampanena nabhakampanaṃ veditabbaṃ. Pāvāramekaṃsakatoti ekaṃsakatapāvāradibbavattho. Vuddhanti guṇavuddhaṃ. Vinītavantanti vinītena ācāravattena samannāgataṃ. Iccabravīti rathaṃ ākāse ṭhapetvā otaritvā evaṃ abravi. Devabrāhmaṇanti devasamaṃ brāhmaṇaṃ.

So tassa vacanaṃ sutvā gāthamāha –

281.

『『Andhā sirī maṃ paṭibhāti mātali, saddhā aniccā pana devasārathi.

Āsā visaṃvādikasammatā hi me, hirī ca ariyamhi guṇe patiṭṭhitā』』ti.

Tattha andhāti sippādisampannepi asampannepi bhajanato 『『andhā』』ti maṃ paṭibhāti. Aniccāti saddhā pana taṃ taṃ vatthuṃ pahāya aññasmiṃ aññasmiṃ uppajjanato hutvā abhāvākārena 『『aniccā』』ti maṃ paṭibhāti. Visaṃvādikasammatāti āsā pana yasmā dhanatthikā nāvāya samuddaṃ pakkhanditvā vinaṭṭhapābhatā enti, tasmā 『『visaṃvādikā』』ti maṃ paṭibhāti. Ariyamhi guṇeti hirī pana hirottappasabhāvasaṅkhāte parisuddhe ariyaguṇe patiṭṭhitāti.

Idāni tassā guṇaṃ vaṇṇento āha –

282.

『『Kumāriyo yācimā gottarakkhitā, jiṇṇā ca yā yā ca sabhattuitthiyo;

Tā chandarāgaṃ purisesu uggataṃ, hiriyā nivārenti sacittamattano.

283.

『『Saṅgāmasīse sarasattisaṃyute, parājitānaṃ patataṃ palāyinaṃ;

Hiriyā nivattanti jahitva jīvitaṃ, te sampaṭicchanti punā hirīmanā.

284.

『『Velā yathā sāgaravegavārinī, hirāya hi pāpajanaṃ nivārinī;

Taṃ sabbaloke hirimariyapūjitaṃ, indassa taṃ vedaya devasārathī』』ti.

Tattha jiṇṇāti vidhavā. Sabhattūti sasāmikā taruṇitthiyo. Attanoti tā sabbāpi parapurisesu attano chandarāgaṃ uggataṃ viditvā 『『ayuttametaṃ amhāka』』nti hiriyā sacittaṃ nivārenti, pāpakammaṃ na karonti. Patataṃ palāyinanti patantānañca palāyantānañca antare. Jahitva jīvitanti ye hirimanto honti, te attano jīvitaṃ cajitvā hiriyā nivattanti, evaṃ nivattā ca pana te hirīmanā puna attano sāmikaṃ sampaṭicchanti, amittahatthato mocetvā gaṇhanti. Pāpajanaṃ nivārinīti pāpato janaṃ nivārinī, ayameva vā pāṭho . Tanti taṃ hiriṃ. Ariyapūjitanti ariyehi buddhādīhi pūjitaṃ. Indassa taṃ vedayāti yasmā evaṃ mahāguṇā ariyapūjitāvesā, tasmā taṃ evaṃ uttamā nāmesāti indassa kathehīti.

Taṃ sutvā mātali gāthamāha –

285.

『『Ko te imaṃ kosiya diṭṭhimodahi, brahmā mahindo atha vā pajāpati;

Hirāya devesu hi seṭṭhasammatā, dhītā mahindassa mahesi jāyathā』』ti.

Tattha diṭṭhinti 『『hirī nāma mahāguṇā ariyapūjitā』』ti laddhiṃ. Odahīti hadaye pavesesi. Seṭṭhasammatāti tava santike sudhāya laddhakālato paṭṭhāya indassa santike kañcanāsanaṃ labhitvā sabbadevatāhi pūjiyamānā uttamasammatā jāyatha.

Evaṃ tasmiṃ kathenteyeva kosiyassa taṅkhaṇaññeva cavanadhammo jāto. Atha naṃ, mātali, 『『kosiya āyusaṅkhāro te ossaṭṭho, cavanadhammopi te sampatto, kiṃ te manussalokena, devalokaṃ gacchāmā』』ti tattha netukāmo hutvā gāthamāha –

286.

『『Handehi dāni tidivaṃ apakkama, rathaṃ samāruyha mamāyitaṃ imaṃ;

Indo ca taṃ indasagotta kaṅkhati, ajjeva tvaṃ indasahabyataṃ vajā』』ti.

Tattha mamāyitanti piyaṃ manāpaṃ. Indasagottāti purimabhave indena samānagotta. Kaṅkhatīti tavāgamanaṃ icchanto kaṅkhati.

Iti tasmiṃ kosiyena saddhiṃ kathenteyeva kosiyo cavitvā opapātiko devaputto hutvā āruyha dibbarathe aṭṭhāsi. Atha naṃ, mātali, sakkassa santikaṃ nesi. Sakko taṃ disvāva tuṭṭhamānaso attano dhītaraṃ hirideviṃ tassa aggamahesiṃ katvā adāsi, aparimāṇamassa issariyaṃ ahosi. Tamatthaṃ viditvā 『『anomasattānaṃ kammaṃ nāma evaṃ visujjhatī』』ti satthā osānagāthamāha –

287.

『『Evaṃ visujjhanti apāpakammino, atho suciṇṇassa phalaṃ na nassati;

Ye keci maddakkhu sudhāya bhojanaṃ, sabbeva te indasahabyataṃ gatā』』ti.

Tattha apāpakamminoti apāpakammā sattā evaṃ visujjhanti ye keci maddakkhūti ye keci sattā tasmiṃ himavantapadese tadā kosiyena hiriyā dīyamānaṃ sudhābhojanaṃ addasaṃsu. Sabbeva teti te sabbepi taṃ dānaṃ anumoditvā cittaṃ pasādetvā indasahabyataṃ gatāti.

Satthā imaṃ dhammadesanaṃ āharitvā 『『na, bhikkhave, idāneva, pubbepetaṃ adānābhirataṃ thaddhamacchariyaṃ samānaṃ ahaṃ damesiṃyevā』』ti vatvā jātakaṃ samodhānesi 『『tadā hirī devatā uppalavaṇṇā ahosi, kosiyo dānapati bhikkhu, pañcasikho anuruddho, mātali ānando, sūriyo kassapo, cando moggallāno, nārado sāriputto, sakko ahameva ahosi』』nti.

Sudhābhojanajātakavaṇṇanā tatiyā.

[536] 4. Kuṇālajātakavaṇṇanā

Evamakkhāyatīti idaṃ satthā kuṇāladahe viharanto anabhiratipīḷite pañcasate bhikkhū ārabbha kathesi. Tatrāyaṃ anupubbikathā – sākiyakoliyā kira kapilavatthunagarassa ca koliyanagarassa ca antare rohiṇiṃ nāma nadiṃ ekenevāvaraṇena bandhāpetvā sassāni kārenti. Atha jeṭṭhamūlamāse sassesu milāyantesu ubhayanagaravāsīnampi kammakārā sannipatiṃsu. Tattha koliyanagaravāsino vadiṃsu – 『『idaṃ udakaṃ ubhayato nīhariyamānaṃ neva tumhākaṃ, na amhākaṃ pahossati, amhākaṃ pana sassaṃ ekaudakeneva nipphajjissati, idaṃ udakaṃ amhākaṃ dethā』』ti. Kapilavatthuvāsino vadiṃsu – 『『tumhesu koṭṭhe pūretvā ṭhitesu mayaṃ rattasuvaṇṇanīlamaṇikāḷakahāpaṇe gahetvā na sakkhissāma pacchipasibbakādihatthā tumhākaṃ gharadvāre vicarituṃ, amhākampi sassaṃ ekeneva udakena nipphajjissati, idaṃ udakaṃ amhākaṃ dethā』』ti. 『『Na mayaṃ dassāmā』』ti? 『『Mayampi na dassāmā』』ti. Evaṃ kalahaṃ vaḍḍhetvā eko uṭṭhāya ekassa pahāraṃ adāsi, sopi aññassāti evaṃ aññamaññaṃ paharitvā rājakulānaṃ jātiṃ ghaṭṭetvā kalahaṃ pavattesuṃ.

Koliyakammakārā vadanti – 『『tumhe kapilavatthuvāsike sākiyadārake gahetvā gajjatha , ye soṇasiṅgālādayo viya attano bhaginīhi saddhiṃ vasiṃsu, etesaṃ hatthiassādayo vā phalakāvudhāni vā amhākaṃ kiṃ karissantī』』ti? Sākiyakammakārā vadanti – 『『tumhe dāni kuṭṭhino dārake gahetvā gajjatha, ye anāthā niggatikā tiracchānā viya kolarukkhe vasiṃsu, etesaṃ hatthiassādayo vā phalakāvudhāni vā amhākaṃ kiṃ karissantī』』ti? Te gantvā tasmiṃ kamme niyuttaamaccānaṃ kathesuṃ, amaccā rājakulānaṃ kathesuṃ. Tato sākiyā 『『bhaginīhi saddhiṃ saṃvāsikānaṃ thāmañca balañca dassessāmā』』ti yuddhasajjā nikkhamiṃsu. Koliyāpi 『『kolarukkhavāsīnaṃ thāmañca balañca dassessāmā』』ti yuddhasajjā nikkhamiṃsu. Apare panācariyā 『『sākiyakoliyānaṃ dāsīsu udakatthāya nadiṃ gantvā cumbaṭāni bhūmiyaṃ nikkhipitvā sukhakathāya sannisinnāsu ekissā cumbaṭaṃ ekā sakasaññāya gaṇhi, taṃ nissāya 『mama cumbaṭaṃ, tava cumbaṭa』nti kalahe pavatte kamena ubhayanagaravāsino dāsakammakārā ceva sevakagāmabhojakāmaccauparājāno cāti sabbe yuddhasajjā nikkhamiṃsū』』ti vadanti. Imamhā pana nayā purimanayova bahūsu aṭṭhakathāsu āgato, yuttarūpo cāti sveva gahetabbo.

Te pana sāyanhasamaye yuddhasajjā nikkhamissantīti tasmiṃ samaye bhagavā sāvatthiyaṃ viharanto paccūsasamaye lokaṃ volokento ime evaṃ yuddhasajje nikkhante addasa, disvā ca 『『mayi gate esa kalaho vūpasamissati nu kho, no』』ti upadhārento 『『ahamettha gantvā kalahavūpasamatthaṃ tīṇi jātakāni kathessāmi, tato kalaho vūpasamissati, atha sāmaggidīpanatthāya dve jātakāni kathetvā attadaṇḍasuttaṃ (su. ni. 941 ādayo) desessāmi, desanaṃ sutvā ubhayanagaravāsino aḍḍhateyyāni aḍḍhateyyāni kumārasatāni dassanti, ahaṃ te pabbājessāmi, mahanto samāgamo bhavissatī』』ti sanniṭṭhānaṃ katvā pātova sarīrapaṭijagganaṃ katvā sāvatthiyaṃ piṇḍāya caritvā piṇḍapātapaṭikkanto sāyanhasamaye gandhakuṭito nikkhamitvā kassaci anārocetvā sayameva pattacīvaramādāya dvinnaṃ senānaṃ antare ākāse pallaṅkaṃ ābhujitvā tesaṃ saṃvegajananatthaṃ divā andhakāraṃ kātuṃ kesaraṃsiyo vissajjento nisīdi. Atha nesaṃ saṃviggamānasānaṃ attānaṃ dassento chabbaṇṇā buddharaṃsiyo vissajjesi. Kapilavatthuvāsinopi bhagavantaṃ disvā 『『amhākaṃ ñātiseṭṭho satthā āgato, diṭṭho nu kho tena amhākaṃ kalahakaraṇabhāvo』』ti cintetvā 『『na kho pana sakkā satthari āgate amhehi parassa sarīre satthaṃ pātetuṃ, koliyanagaravāsino amhe hanantu vā bajjhantu vā』』ti āvudhāni chaḍḍesuṃ. Koliyanagaravāsinopi tatheva akaṃsu.

Atha bhagavā otaritvā ramaṇīye padese vālukapuline paññattavarabuddhāsane nisīdi anopamāya buddhasiriyā virocamāno. Tepi rājāno bhagavantaṃ vanditvā nisīdiṃsu. Atha ne satthā jānantova 『『kasmā āgatattha, mahārājā』』ti pucchi. 『『Neva, bhante, nadidassanatthāya, na kīḷanatthāya, apica kho pana imasmiṃ ṭhāne saṅgāmaṃ paccupaṭṭhāpetvā āgatamhā』』ti. 『『Kiṃ nissāya vo kalaho, mahārājā』』ti? 『『Udakaṃ nissāya bhante』』ti. 『『Udakaṃ kiṃ agghati mahārājā』』ti? 『『Appagghaṃ, bhante』』ti. 『『Pathavī nāma kiṃ agghati, mahārājā』』ti? 『『Anagghā, bhante』』ti. 『『Khattiyā kiṃ agghanti, mahārājā』』ti? 『『Khattiyā nāma anagghā, bhante』』ti. 『『Appagghaṃ udakaṃ nissāya kasmā anagghe khattiye nāsetha, mahārāja, kalahasmiñhi assādo nāma natthi, kalahavasena hi mahārājā ekāya rukkhadevatāya kāḷasīhena saddhiṃ baddhāghāto sakalampi imaṃ kappaṃ anuppattoyevā』』ti vatvā phandanajātakaṃ (jā. 1.13.14 ādayo) kathesi. Tato 『『parapattiyena nāma mahārājā na bhavitabbaṃ, parapattiyā hi hutvā ekassa sasassa kathāya tiyojanasahassavitthate himavante catuppadagaṇā mahāsamuddaṃ pakkhandino ahesuṃ, tasmā parapattiyena na bhavitabba』』nti vatvā daddarajātakaṃ (jā. 1.243-44; 1.4.13-16; 1.9.105 ādayo) kathesi. Tato 『『kadāci mahārājā dubbalopi mahabbalassa randhaṃ passati, kadāci mahabbalopi dubbalassa randhaṃ passati, laṭukikāpi hi sakuṇikā hatthināgaṃ ghātesī』』ti vatvā laṭukikajātakaṃ (jā. 1.5.39 ādayo) kathesi. Evaṃ kalahavūpasamanatthāya tīṇi jātakāni kathetvā sāmaggiparidīpanatthāya dve jātakāni kathesi. 『『Samaggānañhi mahārājā koci otāraṃ nāma passituṃ na sakkotī』』ti vatvā rukkhadhammajātakaṃ (jā. 1.1.74) kathesi. Tato 『『samaggānaṃ mahārājā koci vivaraṃ passituṃ nāsakkhi, yadā pana aññamaññaṃ vivādamakaṃsu, atha ne eko nesādaputto jīvitakkhayaṃ pāpetvā ādāya gato, vivāde assādo nāma natthī』』ti vatvā vaṭṭakajātakaṃ (jā. 1.1.35, 118; 1.6.128-133) kathesi. Evaṃ imāni pañca jātakāni kathetvā avasāne attadaṇḍasuttaṃ (su. ni. 941 ādayo) kathesi.

Atha rājāno pasannā 『『sace satthā nāgamissa, mayaṃ aññamaññaṃ vadhitvā lohitanadiṃ pavattayissāma, satthāraṃ nissāya no jīvitaṃ laddhaṃ. Sace pana satthā agāraṃ ajjhāvasissa, dvisahassadīpaparivāraṃ catumahādīparajjaṃ hatthagataṃ abhavissa, atirekasahassaṃ kho panassa puttā abhavissaṃsu, tato khattiyaparivārova avicarissa, taṃ kho panesa sampattiṃ pahāya nikkhamitvā sambodhiṃ patto, idānipi khattiyaparivārova vicaratū』』ti ubhayanagaravāsino aḍḍhateyyāni aḍḍhateyyāni kumārasatāni adaṃsu. Bhagavā te pabbājetvā mahāvanaṃ agamāsi. Punadivasato paṭṭhāya tehi parivuto ekadā kapilavatthunagare ekadā koliyanagareti dvīsu nagaresu piṇḍāya carati. Ubhayanagaravāsino mahāsakkāraṃ kariṃsu. Tesaṃ garugāravena na attano ruciyā pabbajitānaṃ anabhirati uppajji. Purāṇadutiyikāyopi nesaṃ anabhiratijananatthāya taṃ taṃ vatvā sāsanaṃ pesesuṃ. Te atirekataraṃ ukkaṇṭhiṃsu. Bhagavā āvajjento tesaṃ anabhiratabhāvaṃ ñatvā 『『ime bhikkhū mādisena buddhena saddhiṃ ekato vasantā ukkaṇṭhanti, kathaṃ rūpā nu kho tesaṃ dhammakathā sappāyā』』ti upadhārento kuṇāladhammadesanaṃ passi. Athassa etadahosi – 『『ahaṃ ime bhikkhū himavantaṃ netvā kuṇālakathāya nesaṃ mātugāmadosaṃ pakāsetvā anabhiratiṃ haritvā sotāpattimaggaṃ dassāmī』』ti.

So pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya kapilavatthuṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto bhattakiccavelāyameva te pañcasate bhikkhū āmantetvā 『『diṭṭhapubbo vo, bhikkhave, ramaṇīyo himavantapadeso』』ti pucchi. 『『Nohetaṃ, bhante』』ti. 『『Gacchissatha pana himavantacārika』』nti? 『『Bhante, aniddhimanto mayaṃ kathaṃ gamissāmā』』ti. 『『Sace pana vo koci gahetvā gaccheyya, gaccheyyāthā』』ti? 『『Āma, bhante』』ti. Satthā sabbepi te attano iddhiyā gahetvā ākāse uppatitvā himavantaṃ gantvā gaganatale ṭhitova ramaṇīye himavantapadese kañcanapabbataṃ rajatapabbataṃ maṇipabbataṃ hiṅgulikapabbataṃ añjanapabbataṃ sānupabbataṃ phalikapabbatanti nānāvidhe pabbate, pañca mahānadiyo, kaṇṇamuṇḍakaṃ rathakāraṃ sīhapapātaṃ chaddantaṃ tiyaggaḷaṃ anotattaṃ kuṇāladahanti satta dahe dassesi. Himavanto ca nāma mahā pañcayojanasatubbedho tiyojanasahassavitthato, tassa imaṃ ramaṇīyaṃ ekadesaṃ attano ānubhāvena dassesi. Tattha katanivāsāni sīhabyagghahatthikulādīni catuppadānipi ekadesato dassesi. Tattha ārāmarāmaṇeyyakādīni pupphūpagaphalūpage rukkhe nānāvidhe sakuṇasaṅghe jalajathalajapupphāni himavantassa puratthimapasse suvaṇṇatalaṃ, pucchimapasse hiṅgulatalaṃ dassesi. Imesaṃ rāmaṇeyyakānaṃ diṭṭhakālato paṭṭhāya tesaṃ bhikkhūnaṃ purāṇadutiyikāsu chandarāgo pahīno.

Atha satthā te bhikkhū gahetvā ākāsato otaritvā himavantapacchimapasse saṭṭhiyojanike manosilātale sattayojanikassa kappaṭṭhikasālarukkhassa heṭṭhā tiyojanikāya manosilātalāya tehi bhikkhūhi parivuto chabbaṇṇarasmiyo vissajjento aṇṇavakucchiṃ khobhetvā jalamāno sūriyo viya nisīditvā madhurassaraṃ nicchārento te bhikkhū āmantesi – 『『bhikkhave, imasmiṃ himavante tumhehi adiṭṭhapubbaṃ pucchathā』』ti. Tasmiṃ khaṇe dve citrakokilā ubhosu koṭīsu daṇḍakaṃ mukhena ḍaṃsitvā majjhe attano sāmikaṃ nisīdāpetvā aṭṭha citrakokilā purato, aṭṭha pacchato, aṭṭha vāmato, aṭṭha dakkhiṇato, aṭṭha heṭṭhā, aṭṭha upari chāyaṃ katvā evaṃ citrakokilaṃ parivāretvā ākāsenāgacchanti. Atha te bhikkhū taṃ sakuṇasaṅghaṃ disvā satthāraṃ pucchiṃsu – 『『ke nāmete, bhante sakuṇā』』ti? 『『Bhikkhave, esa mama porāṇako vaṃso, mayā ṭhapitā paveṇī, maṃ tāva pubbe evaṃ paricariṃsu, tadā panesa sakuṇagaṇo mahā ahosi, aḍḍhuḍḍhāni dijakaññāsahassāni maṃ paricariṃsu. Anupubbena parihāyitvā idāni ettako jāto』』ti. 『『Kathaṃ evarūpe pana, bhante, vanasaṇḍe etā dijakaññāyo tumhe paricariṃsū』』ti? Atha nesaṃ satthā 『『tena hi, bhikkhave, suṇāthā』』ti satiṃ upaṭṭhāpetvā atītaṃ āharitvā dassento āha –

『『Evamakkhāyati evamanusūyati, sabbosadhadharaṇidhare nekapupphamālyavitate gajagavajamahiṃsarurucamarapasadakhaggagokaṇṇasīhabyagghadīpiacchakokataracchauddārakadali- migabiḷārasasakaṇṇikānucarite ākiṇṇanelamaṇḍalamahāvarāhanāgakulakareṇusaṅghādhivuṭṭhe issamigasākhamigasarabhamigaeṇīmigavātamigapasadamigapurisālukimpurisayakkharakkha- sanisevite amajjavamañjarīdharapahaṭṭhapupphaphusitaggānekapādapagaṇavitake kuraracakoravāraṇamayūraparabhatajīvañjīvakacelāvakabhiṅkārakaravīkamattavihaṅgagaṇasatatasampaghuṭṭhe añjanamanosilāharitālahiṅgulakahemarajatakanakānekadhātu- satavinaddhapaṭimaṇḍitapadese evarūpe khalu, bho, ramme vanasaṇḍe kuṇālo nāma sakuṇo paṭivasati ativiya citto ativiya cittapattacchadano』』.

『『Tasseva khalu, bho, kuṇālassa sakuṇassa aḍḍhuḍḍhāni itthisahassāni paricārikā dijakaññāyo, atha khalu, bho, dve dijakaññāyo kaṭṭhaṃ mukhena ḍaṃsitvā taṃ kuṇālaṃ sakuṇaṃ majjhe nisīdāpetvā uḍḍentimā naṃ kuṇālaṃ sakuṇaṃ addhānapariyāyapathe kilamatho ubbāhetthā』』ti.

『『Pañcasatā dijakaññāyo heṭṭhato heṭṭhato uḍḍenti 『sacāyaṃ kuṇālo sakuṇo āsanā paripatissati, mayaṃ taṃ pakkhehi paṭiggahessāmā』ti.

『『Pañcasatā dijakaññāyo uparūpari uḍḍenti 『mā naṃ kuṇālaṃ sakuṇaṃ ātapo paritāpesī』ti.

『『Pañcasatā dijakaññāyo ubhatopassena uḍḍenti 『mā naṃ kuṇālaṃ sakuṇaṃ sītaṃ vā uṇhaṃ vā tiṇaṃ vā rajo vā vāto vā ussāvo vā upapphusī』ti.

『『Pañcasatā dijakaññāyo purato purato uḍḍenti 『mā naṃ kuṇālaṃ sakuṇaṃ gopālakā vā pasupālakā vā tiṇahārakā vā kaṭṭhahārakā vā vanakammikā vā kaṭṭhena vā kaṭhalena vā pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā sakkharāhi vā pahāraṃ adaṃsu, māyaṃ kuṇālo sakuṇo gacchehi vā latāhi vā rukkhehi vā sākhāhi vā thambhehi vā pāsāṇehi vā balavantehi vā pakkhīhi saṅgamesī』ti.

『『Pañcasatā dijakaññāyo pacchato pacchato uḍḍenti saṇhāhi sakhilāhi mañjūhi madhurāhi vācāhi samudācarantiyo 『māyaṃ kuṇālo sakuṇo āsane pariyukkaṇṭhī』ti.

『『Pañcasatā dijakaññāyo disodisaṃ uḍḍenti anekarukkhavividhavikatiphalamāharantiyo 『māyaṃ kuṇālo sakuṇo khudāya parikilamitthā』ti.

『『Atha khalu, bho, tā dijakaññāyo taṃ kuṇālaṃ sakuṇaṃ ārāmeneva ārāmaṃ, uyyāneneva uyyānaṃ, nadītittheneva nadītitthaṃ, pabbatasikhareneva pabbatasikharaṃ, ambavaneneva ambavanaṃ, jambuvaneneva jambuvanaṃ, labujavaneneva labujavanaṃ, nāḷikerasañcāriyeneva nāḷikerasañcāriyaṃ khippameva abhisambhonti ratitthāya.

『『Atha khalu, bho, kuṇālo sakuṇo tāhi dijakaññāhi divasaṃ paribyūḷho evaṃ apasādeti 『nassatha tumhe vasaliyo, vinassatha tumhe vasiliyo coriyo dhuttiyo asatiyo lahucittāyo katassa appaṭikārikāyo anilo viya yenakāmaṃgamāyo』』』 ti.

Tatrāyaṃ atthavaṇṇanā – bhikkhave, so vanasaṇḍo evaṃ akkhāyati evañca anusūyati. Kinti? Sabbosadhadharaṇidhareti vitthāro. Tattha sabbosadhadharaṇidhareti mūlatacapattapupphādisabbosadhadharāya dharaṇiyā samannāgateti attho, sabbosadhayutto vā dharaṇidharo. So hi padeso sabbosadhadharaṇidharoti evamakkhāyati evañca anusūyati, tasmiṃ vanasaṇḍeti vuttaṃ hoti. Sesapadayojanāyapi eseva nayo. Nekapupphamālyavitateti anekehi phalatthāya uppannapupphehi ceva piḷandhanamālyehi ca vitate. Rurūti suvaṇṇavaṇṇā migā. Uddārāti uddā. Biḷārāti mahābiḷārā. Nelamaṇḍalaṃ vuccati taruṇabhiṅkacchāpamaṇḍalaṃ. Mahāvarāhāti mahāhatthino, ākiṇṇanelamaṇḍalamahāvarāhena gocariyādibhedena dasavidhena nāgakulena ceva kareṇusaṅghena ca adhivuṭṭheti attho. Issamigāti kāḷasīhā. Vātamigāti mahāvātamigā. Pasadamigāti citramigā. Purisālūti vaḷavāmukhayakkhiniyo. Kimpurisāti devakinnaracandakinnaradumakinnaradaṇḍamāṇavakakonti- sakuṇakaṇṇapāvuraṇādibhedā kinnarā. Amajjavamañjarīdharapahaṭṭhapupphaphusitaggānekapādapagaṇavitateti makuladharehi ceva mañjarīdharehi ca supupphitehi ca aggamattapupphitehi ca anekehi pādapagaṇehi vitate. Vāraṇā nāma hatthiliṅgasakuṇā. Celāvakātipi ete sakuṇāyeva. Hemañca kanakañcāti dve suvaṇṇajātiyo. Etehi añjanādīhi anekadhātusatehi anekehi vaṇṇadhāturāsīhi vinaddhapaṭimaṇḍitapadese. Bhoti dhammālapanamattametaṃ. Cittoti mukhatuṇḍakepi heṭṭhāudarabhāgepi citrova.

Aḍḍhuḍḍhānīti aḍḍhacatutthāni, tīṇi sahassāni pañceva satānīti attho. Addhānapariyāyapatheti addhānasaṅkhāte gamanamagge. Ubbāhetthāti bādhayittha. Upapphusīti upagantvā phusi. Pahāraṃ adaṃsūti ettha 『『mā na』』nti padassa sāmivasena attho veditabbo. Saṅgamesīti samāgacchi. Saṇhāhīti maṭṭhāhi. Sakhilāhīti piyāhi. Mañjūhīti sakhilāhi. Madhurāhīti madhurassarāhi. Samudācarantiyoti gandhabbakaraṇavasena paricarantiyo. Anekarukkhavividhavikatiphalanti anekehi rukkhehi vividhavikatiphalaṃ. Ārāmeneva ārāmanti pupphārāmādīsu aññatarena ārāmeneva aññataraṃ ārāmaṃ nentīti attho. Uyyānādīsupi eseva nayo. Nāḷikerasañcāriyenevāti nāḷikeravaneneva aññaṃ nāḷikeravanaṃ. Atisambhontīti evaṃ netvā tattha naṃ khippaññeva ratitthāya pāpuṇanti.

Divasaṃ paribyūḷhoti sakaladivasaṃ paribyūḷho. Apasādetīti tā kira taṃ evaṃ divasaṃ paricaritvā nivāsarukkhe otāretvā parivāretvā rukkhasākhāsu nisīditvā 『『appeva nāma madhuravacanaṃ labheyyāmā』』ti patthayantiyo iminā uyyojitakāle attano vasanaṭṭhānaṃ gamissāmāti vasanti. Kuṇālarājā pana tā uyyojento 『『nassathā』』tiādivacanehi apasādeti. Tattha nassathāti gacchatha. Vinassathāti sabbatobhāgena nassatha. Gehe dhanadhaññādīnaṃ nāsanena coriyo, bahumāyatāya dhuttiyo, naṭṭhassatitāya asatiyo, anavaṭṭhitacittatāya lahucittāyo, katavināsanena mittadubbhitāya katassa appaṭikārikāyoti.

Evañca pana vatvā 『『iti kho, bhikkhave, ahaṃ tiracchānagatopi itthīnaṃ akataññutaṃ bahumāyataṃ anācārataṃ dussīlatañca jānāmi, tadāpāhaṃ tāsaṃ vase avattitvā tā eva attano vase vattemī』』ti imāya kathāya tesaṃ bhikkhūnaṃ anabhiratiṃ haritvā satthā tuṇhī ahosi. Tasmiṃ khaṇe dve kāḷakokilā sāmikaṃ daṇḍakena ukkhipitvā heṭṭhābhāgādīsu catasso catasso hutvā taṃ padesaṃ āgamiṃsu. Te bhikkhū tāpi disvā satthāraṃ pucchiṃsu. Satthā 『『pubbe, bhikkhave, mama sahāyo puṇṇamukho nāma phussakokilo ahosi, tassāyaṃ vaṃso』』ti vatvā purimanayeneva tehi bhikkhūhi pucchito āha –

『『Tasseva khalu, bho, himavato pabbatarājassa puratthimadisābhāge susukhumasunipuṇagirippabhavaharitupayantiyo』』ti.

Tattha suṭṭhu sukhumasaṇhasalilatāya susukhumasunipuṇā, giri etāsaṃ pabhavoti girippabhavā , himavantato sandamānaharitatiṇamissaoghatāya haritā, kuṇāladahaṃ upagamanena upayantiyoti susukhumasunipuṇagirippabhavaharitupayantiyo, evarūpā nadiyo yasmiṃ sandantīti attho.

Idāni yaṃ kuṇāladahaṃ tā upayanti, tattha pupphāni vaṇṇento āha –

『『Uppalapadumakumudanalinasatapattasogandhikamandālakasampativiruḷhasucigandhamanuññamāvakappadese』』ti.

Tattha uppalanti nīluppalaṃ. Nalinanti setapadumaṃ. Satapattanti paripuṇṇasatapattapadumaṃ. Sampatīti etehi sampativiruḷhehi abhinavajātehi sucigandhena ceva manuññena ca hadayabandhanasamatthatāya māvakena ca padesena samannāgateti attho.

Idāni tasmiṃ dahe rukkhādayo vaṇṇento āha –

『『Kuravakamucalindaketakavedisavañjulapunnāgabakulatilakapiyakahasanasālasaḷala- campakaasokanāgarukkhatirīṭibhujapattaloddacandanoghavane kāḷāgarupadmakapiyaṅgudevadārukacocagahane kakudhakuṭajaaṅkolakaccikārakaṇikārakaṇṇikāra- kanaverakoraṇḍakakoviḷārakiṃsukayodhikavanamallikamanaṅgaṇamanavajjabhaṇḍisurucira- bhaginimālāmalyadhare jātisumanamadhugandhikadhanutakkāritālīsatagaramusīrakoṭṭhakacchavitate atimuttakasaṃkusumitalatāvitatapaṭimaṇḍitappadese haṃsapilavakādambakāraṇḍavābhinadite vijjādharasiddhasamaṇatāpasagaṇādhivuṭṭhe varadevayakkharakkhasadānavagandhabbakinnaramahoragānuciṇṇappadese – evarūpe khalu, bho, ramme vanasaṇḍe puṇṇamukho nāma phussakokilo pativasati ativiya madhuragiro vilāsitanayano mattakkho.

『『Tasseva khalu, bho, puṇṇamukhassa phussakokilassa aḍḍhuḍḍhāni itthisatāni paricārikā dijakaññāyo. Atha khalu, bho, dve dijakaññāyo kaṭṭhaṃ mukhena ḍaṃsitvā taṃ puṇṇamukhaṃ phussakokilaṃ majjhe nisīdāpetvā uḍḍenti 『mā naṃ puṇṇamukhaṃ phussakokilaṃ addhānapariyāyapathe kilamatho ubbāhetthā』ti.

『『Paññāsa dijakaññāyo heṭṭhato heṭṭhato uḍḍenti 『sacāyaṃ puṇṇamukho phussakokilo sakuṇo āsanā paripatissati, mayaṃ taṃ pakkhehi paṭiggahessāmā』ti.

『『Paññāsa dijakaññāyo uparūpari uḍḍenti 『mā naṃ puṇṇamukhaṃ phussakokilaṃ ātapo paritāpesī』ti.

『『Paññāsa paññāsa dijakaññāyo ubhatopassena uḍḍenti 『mānaṃ puṇṇamukhaṃ phussakokilaṃ sītaṃ vā uṇhaṃ vā tiṇaṃ vā rajo vā vāto vā ussāvo vā upapphusī』ti.

『『Paññāsa dijakaññāyo purato purato uḍḍenti 『mā naṃ puṇṇamukhaṃ phussakokilaṃ gopālakā vā pasupālakā vā tiṇahārakā vā kaṭṭhahārakā vā vanakammikā vā kaṭṭhena vā kaṭhalāya vā pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā sakkharāhi vā pahāramadaṃsu, māyaṃ puṇṇamukho phussakokilo gacchehi vā latāhi vā rukkhehi vā sākhāhi vā thambhehi vā pāsāṇehi vā balavantehi vā pakkhīhi saṅgamesī』ti.

『『Paññāsa dijakaññāyo pacchato pacchato uḍḍenti saṇhāhi sakhilāhi mañjūhi madhurāhi vācāhi samudācarantiyo 『māyaṃ puṇṇamukho phussakokilo āsane pariyukkaṇṭhī』ti.

『『Paññāsa dijakaññāyo disodisaṃ uḍḍenti anekarukkhavividhavikatiphalamāharantiyo 『māyaṃ puṇṇamukho phussakokilo khudāya parikilamitthā』ti.

『『Atha khalu, bho, tā dijakaññāyo taṃ puṇṇamukhaṃ phussakokilaṃ ārāmeneva ārāmaṃ, uyyāneneva uyyānaṃ, nadītittheneva nadītitthaṃ, pabbatasikhareneva pabbatasikharaṃ, ambavaneneva ambavanaṃ, jambuvaneneva jambuvanaṃ, labujavaneneva labujavanaṃ, nāḷikerasañcāriyeneva nāḷikerasañcāriyaṃ khippameva abhisambhonti ratitthāya.

『『Atha khalu, bho, puṇṇamukho phussakokilo tāhi dijakaññāhi divasaṃ paribyūḷho evaṃ pasaṃsati 『sādhu sādhu, bhaginiyo, etaṃ kho bhaginiyo tumhākaṃ patirūpaṃ kuladhītānaṃ, yaṃ tumhe bhattāraṃ paricareyyāthā』ti.

『『Atha khalu, bho, puṇṇamukho phussakokilo yena kuṇālo sakuṇo tenupasaṅkami. Addasaṃsu kho kuṇālassa sakuṇassa paricārikā dijakaññāyo taṃ puṇṇamukhaṃ phussakokilaṃ dūratova āgacchantaṃ, disvāna yena puṇṇamukho phussakokilo tenupasaṅkamiṃsu, upasaṅkamitvā taṃ puṇṇamukhaṃ phussakokilaṃ etadavocuṃ – 『ayaṃ, samma puṇṇamukha, kuṇālo sakuṇo ativiya pharuso ativiya pharusavāco, appeva nāma tavampi āgamma piyavācaṃ labheyyāmā』ti. 『Appeva nāma bhaginiyo』ti vatvā yena kuṇālo sakuṇo tenupasaṅkami, upasaṅkamitvā kuṇālena sakuṇena saddhiṃ paṭisammoditvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho puṇṇamukho phussakokilo taṃ kuṇālaṃ sakuṇaṃ etadavoca – 『kissa tvaṃ, samma kuṇāla, itthīnaṃ sujātānaṃ kuladhītānaṃ sammāpaṭipannānaṃ micchāpaṭipannosi, amanāpabhāṇīnampi kira, samma kuṇāla, itthīnaṃ manāpabhāṇinā bhavitabbaṃ, kimaṅgaṃ pana manāpabhāṇīna』nti.

『『Evaṃ vutte kuṇālo sakuṇo taṃ puṇṇamukhaṃ phussakokilaṃ evaṃ apasādesi – 『nassa tvaṃ, samma jamma vasala, vinassa tvaṃ, samma jamma vasala, ko nu tayā viyatto jāyājinenā』ti. Evaṃ apasādito ca pana puṇṇamukho phussakokilo tatoyeva paṭinivatti.

『『Atha khalu, bho, puṇṇamukhassa phussakokilassa aparena samayena nacirasseva kharo ābādho uppajji, lohitapakkhandikā bāḷhā vedanā vattanti māraṇantikā. Atha khalu, bho, puṇṇamukhassa phussakokilassa paricārikānaṃ dijakaññānaṃ etadahosi – 『ābādhiko kho ayaṃ puṇṇamukho phussakokilo, appeva nāma imamhā ābādhā vuṭṭhaheyyā』ti ekaṃ adutiyaṃ ohāya yena kuṇālo sakuṇo tenupasaṅkamiṃsu. Addasā kho kuṇālo sakuṇo tā dijakaññāyo dūratova āgacchantiyo, disvāna tā dijakaññāyo etadavoca – 『kahaṃ pana tumhaṃ vasaliyo bhattā』ti. 『Ābādhiko kho, samma kuṇāla, puṇṇamukho phussakokilo appeva nāma tamhā ābādhā vuṭṭhaheyyā』ti. Evaṃ vutte kuṇālo sakuṇo tā dijakaññāyo evaṃ apasādesi – 『nassatha tumhe vasaliyo, vinassatha tumhe vasaliyo coriyo dhuttiyo asatiyo lahucittāyo katassa appaṭikārikāyo anilo viya yenakāmaṃgamāyo』ti vatvā yena puṇṇamukho phussakokilo tenupasaṅkami, upasaṅkamitvā taṃ puṇṇamukhaṃ phussakokilaṃ etadavoca – 『haṃ, samma, puṇṇamukhā』ti. 『Haṃ, samma, kuṇālā』ti.

『『Atha khalu, bho, kuṇālo sakuṇo taṃ puṇṇamukhaṃ phussakokilaṃ pakkhehi ca mukhatuṇḍakena ca pariggahetvā vuṭṭhāpetvā nānābhesajjāni pāyāpesi. Atha khalu, bho, puṇṇamukhassa phussakokilassa so ābādho paṭippassambhī』』ti.

Tattha piyakāti setapupphā. Hasanāti ha-kāro sandhikaro, asanāyeva. Tirīṭīti ekā rukkhajāti. Candanāti rattasurabhicandanā. Oghavaneti etesaṃ oghena ghaṭāya samannāgatavane. Devadārukacocagahaneti devadārurukkhehi ceva kadalīhi ca gahane. Kaccikārāti ekā rukkhajāti. Kaṇikārāti mahāpupphā. Kaṇṇikārāti khuddakapupphā. Kiṃsukāti vātaghātakā. Yodhikāti yūthikā. Vanamallikamanaṅgaṇamanavajjabhaṇḍisurucirabhaginimālāmalyadhareti mallikānañca anaṅgaṇānaṃ anavajjānañca bhaṇḍīnaṃ surucirānañca bhaginīnaṃ pupphehi mālyadhārayamāne. Dhanutakkārīti dhanupāṭali. Tālīsāti tālīsapattarukkhā. Kacchavitateti etehi jātisumanādīhi vitate nadikacchapabbatakacche. Saṃkusumitalatāti tesu tesu ṭhānesu suṭṭhu kusumitaatimuttakehi ceva nānāvidhalatāhi ca vitatapaṭimaṇḍitapadese. Gaṇādhivuṭṭheti etesaṃ vijjādharādīnaṃ gaṇehi adhivuṭṭhe. Puṇṇamukhoti mukhaparipuṇṇatāya puṇṇamukho. Parehi phuṭṭhatāya phussakokilo. Vilāsitanayanoti vilāsitanetto. Mattakkhoti yathā mattānaṃ akkhīni rattāni honti, evaṃ rattakkho, pamāṇayuttanetto vā.

Bhaginiyoti ariyavohārena ālapanaṃ. Paricareyyāthāti sakaladivasaṃ gahetvā vicareyyātha. Iti so piyakathaṃ kathetvā uyyojeti. Kadāci pana kuṇālo saparivāro puṇṇamukhaṃ dassanāya gacchati, kadāci puṇṇamukho kuṇālassa santikaṃ āgacchati. Tenāha 『『atha khalu, bho』』ti. Sammāti vayassa. Āgammāti paṭicca upanissāya. Labheyyāmāti kuṇālassa santikā piyavacanaṃ labheyyāma. Appeva nāmāti api nāma labheyyātha, vakkhāmi nanti. Sujātānanti samajātikānaṃ.

Nassāti palāya. Jammāti lāmaka. Viyattoti ko nu tayā sadiso añño byatto nāma atthi. Jāyājinenāti jāyājitena, ayameva vā pāṭho. Evaṃ itthiparājitena tayā sadiso ko nāma byatto atthīti taṃ puna evarūpassa vacanassa abhaṇanatthāya apasādeti. Tatoyevāti 『『kuddho me kuṇālo』』ti cintetvā tatoyeva paṭinivatti, so nivattitvā saparivāro attano nivāsaṭṭhānameva agamāsi.

Appeva nāmāti saṃsayaparivitakko, imamhā ābādhā vuṭṭhaheyya vā no vāti evaṃ cintetvā taṃ ohāya pakkamiṃsu. Tumhanti tumhākaṃ. Appeva nāmāti tamhā ābādhā vuṭṭhaheyya vā no vā, amhākaṃ āgatakāle mato bhavissati. Mayañhi idāneva so marissatīti ñatvā tumhākaṃ pādaparicārikā bhavituṃ āgatā. Tenupasaṅkamīti imā itthiyo sāmikassa matakāle āgatā paṭikkūlā bhavissāmāti taṃ pahāya āgatā, ahaṃ gantvā mama sahāyakaṃ pupphaphalādīni nānābhesajjāni saṃharitvā arogaṃ karissāmīti cintetvā nāgabalo mahāsatto ākāse uppatitvā yena so tenupasaṅkami. Hanti nipāto, 『『jīvasi, sammā』』ti pucchanto evamāha. Itaropissa 『『jīvāmī』』ti vadanto 『『haṃ sammā』』ti āha. Pāyāpesīti pāyesi. Paṭippassambhīti vūpasamīti.

Tāpi dijakaññāyo asmiṃ aroge jāte āgatā. Kuṇālopi puṇṇamukhaṃ katipāhaṃ phalāphalāni khādāpetvā tassa balappattakāle, 『『samma, idāni tvaṃ arogo, attano paricārikāhi saddhiṃ vasa, ahampi attano vasanaṭṭhānaṃ gamissāmī』』ti āha. Atha naṃ so 『『imā, samma, maṃ bāḷhagilānaṃ pahāya palāyanti, na me etāhi dhuttīhi attho』』ti āha. Taṃ sutvā mahāsatto 『『tena hi te, samma, itthīnaṃ pāpabhāvaṃ ācikkhissāmī』』ti puṇṇamukhaṃ gahetvā himavantapasse manosilātalaṃ netvā sattayojanikasālarukkhamūle manosilāsane nisīdi. Ekasmiṃ passe puṇṇamukho saparivāro nisīdi. Sakalahimavante devaghosanā cari – 『『ajja kuṇālo sakuṇarājā himavante manosilāsane nisīditvā buddhalīlāya dhammaṃ desessati, taṃ suṇāthā』』ti. Paramparaghosena cha kāmāvacaradevā sutvā yebhuyyena tattha sannipatiṃsu. Bahunāgasupaṇṇakinnaravijjādharādīnampi devatā tamatthaṃ ugghosesuṃ. Tadā ānando nāma gijjharājā dasasahassagijjhaparivāro gijjhapabbate paṭivasati. Sopi taṃ kolāhalaṃ sutvā 『『dhammaṃ suṇissāmī』』ti saparivāro āgantvā ekamantaṃ nisīdi. Nāradopi pañcābhiñño tāpaso dasasahassatāpasaparivuto himavantapadese viharanto taṃ devaghosanaṃ sutvā 『『sahāyo kira me kuṇālo itthīnaṃ aguṇaṃ kathessati, mahāsamāgamo bhavissati, mayāpi taṃ desanaṃ sotuṃ vaṭṭatī』』ti tāpasadasasahassena saddhiṃ iddhiyā tattha gantvā ekamantaṃ nisīdi. Buddhānaṃ desanāsannipātasadiso mahāsamāgamo ahosi. Atha mahāsatto jātissarañāṇena itthidosapaṭisaṃyuttaṃ atītabhave diṭṭhakāraṇaṃ puṇṇamukhaṃ kāyasakkhiṃ katvā kathesi. Tamatthaṃ pakāsento satthā āha –

『『Atha khalu, bho, kuṇālo sakuṇo taṃ puṇṇamukhaṃ phussakokilaṃ gilānavuṭṭhitaṃ aciravuṭṭhitaṃ gelaññā etadavoca –

『『『Diṭṭhā mayā, samma puṇṇamukha, kaṇhā dvepitikā pañcapatikāya chaṭṭhe purise cittaṃ paṭibandhantiyā, yadidaṃ kabandhe pīṭhasappimhī』』』ti. Bhavati ca panuttarettha vākyaṃ –

290.

『『Athajjuno nakulo bhīmaseno, yudhiṭṭhilo sahadevo ca rājā;

Ete patī pañca maticca nārī, akāsi khujjavāmanakena pāpa』nti.

『『Diṭṭhā mayā, samma puṇṇamukha, saccatapāpī nāma samaṇī susānamajjhe vasantī catutthabhattaṃ pariṇāmayamānā surādhuttakena pāpamakāsi.

『『Diṭṭhā mayā, samma puṇṇamukha, kākavatī nāma devī samuddamajjhe vasantī bhariyā venateyyassa naṭakuverena pāpamakāsi.

『『Diṭṭhā mayā, samma puṇṇamukha, kuruṅgadevī nāma lomasuddarī eḷikakumāraṃ kāmayamānā chaḷaṅgakumāradhanantevāsinā pāpamakāsi.

『『Evañhetaṃ mayā ñātaṃ, brahmadattassa mātaraṃ;

Ohāya kosalarājaṃ, pañcālacaṇḍena pāpamakāsi.

291.

『『Etā ca aññā ca akaṃsu pāpaṃ, tasmāhamitthīnaṃ na vissase nappasaṃse;

Mahī yathā jagati samānarattā, vasundharā itarītarāpatiṭṭhā;

Sabbasahā aphandanā akuppā, tathitthiyo tāyo na vissase naro.

292.

『『Sīho yathā lohitamaṃsabhojano, vāḷamigo pañcāvudho suruddho;

Pasayhakhādī parahiṃsane rato, tathitthiyo tāyo na vissase naro.

『『Na khalu, samma puṇṇamukha, vesiyo nāriyo gamaniyo, na hetā bandhakiyo nāma, vadhikāyo nāma etāyo, yadidaṃ vesiyo nāriyo gamaniyo』』ti.

『『Coro viya veṇikatā madirāva diddhā vāṇijo viya vācāsanthutiyo issasiṅgamiva viparivattāyo uragamiva dujivhāyo. Sobbhamiva paṭicchannā pātālamiva duppūrā rakkhasī viya duttosā yamovekantahāriyo. Sikhīriva sabbabhakkhā nadīriva sabbavāhī anilo viya yenakāmaṃcarā neru viya avisesakarā visarukkho viya niccaphalitāyoti. Bhavati ca panuttarettha vākyaṃ –

293.

『『『Yathā coro yathā diddho, vāṇijova vikatthanī;

Issasiṅgamiva parivattā, dujivhā urago viya.

294.

『『『Sobbhamiva paṭicchannā, pātālamiva duppurā;

Rakkhasī viya duttosā, yamovekantahāriyo.

295.

『『Yathā sikhī nadī vāto, nerunāva samāgatā;

Visarukkho viya niccaphalā, nāsayanti ghare bhogaṃ;

Ratanantakaritthiyo』』』ti.

Tattha gilānavuṭṭhitanti paṭhamaṃ gilānaṃ pacchā vuṭṭhitaṃ. Diṭṭhā mayāti atīte kira brahmadatto kāsirājā sampannabalavāhanatāya kosalarajjaṃ gahetvā kosalarājānaṃ māretvā tassa aggamahesiṃ sagabbhaṃ gahetvā bārāṇasiṃ gantvā taṃ attano aggamahesiṃ akāsi. Sā aparabhāge dhītaraṃ vijāyi. Rañño pana pakatiyā dhītā vā putto vā natthi, so tussitvā, 『『bhadde, varaṃ gaṇhāhī』』ti āha. Sā gahitakaṃ katvā ṭhapesi. Tassā pana kumārikāya 『『kaṇhā』』ti nāmaṃ kariṃsu. Athassā vayappattāya mātā taṃ āha – 『『amma, pitarā tava varo dinno, tamahaṃ gahetvā ṭhapesiṃ, tava ruccanakaṃ varaṃ gaṇhā』』ti. Sā 『『amma, mayhaṃ aññaṃ avijjamānaṃ natthi, patiggahaṇatthāya me sayaṃ varaṃ kārehī』』ti kilesabahulatāya hirottappaṃ bhinditvā mātaraṃ āha. Sā rañño ārocesi. Rājā 『『yathārucitaṃ patiṃ gaṇhatū』』ti vatvā sayaṃ varaṃ ghosāpesi. Rājaṅgaṇe sabbālaṅkārapaṭimaṇḍitā bahū purisā sannipatiṃsu. Kaṇhā pupphasamuggaṃ ādāya uttarasīhapañjare ṭhitā olokentī ekampi na rocesi.

Tadā paṇḍurājagottato ajjuno nakulo bhīmaseno yudhiṭṭhilo sahadevoti ime pañca paṇḍurājaputtā takkasilāyaṃ disāpāmokkhassa ācariyassa santike sippaṃ uggahetvā 『『desacārittaṃ jānissāmā』』ti vicarantā bārāṇasiṃ patvā antonagare kolāhalaṃ sutvā pucchitvā tamatthaṃ ñatvā 『『mayampi gamissāmā』』ti kañcanarūpasamānarūpā tattha gantvā paṭipāṭiyā aṭṭhaṃsu. Kaṇhā te disvā pañcasupi tesu paṭibaddhacittā hutvā pañcannampi sīsesu mālācumbaṭakāni khipitvā, 『『amma, ime pañca jane varemī』』ti āha. Sāpi rañño ārocesi. Rājā varassa dinnattā 『『na labhissatī』』ti avatvā anattamanova 『『kiṃjātikā kassa puttā』』ti pucchitvā paṇḍurājaputtabhāvaṃ ñatvā tesaṃ sakkāraṃ katvā taṃ pādaparicārikaṃ adāsi.

Sā sattabhūmikapāsāde te kilesavasena saṅgaṇhi. Eko panassā paricārako khujjo pīṭhasappī atthi. Sā pañca rājaputte kilesavasena saṅgaṇhitvā tesaṃ bahi nikkhantakāle okāsaṃ labhitvā kilesena anuḍayhamānā khujjena saddhiṃ pāpaṃ karoti, tena ca saddhiṃ kathentī – 『『mayhaṃ tayā sadiso piyo natthi, rājaputte mārāpetvā tesaṃ galalohitena tava pāde makkhāpessāmī』』ti vadati. Itaresupi jeṭṭhabhātikena missībhūtakāle – 『『imehi catūhi tvameva mayhaṃ piyataro, mayā jīvitampi tavatthāya pariccattaṃ, mama pitu accayena tuyhaññeva rajjaṃ dāpessāmī』』ti vadati. Itarehi saddhiṃ missībhūtakālepi eseva nayo. Te 『『ayaṃ amhe piyāyati, issariyañca no etaṃ nissāya jāta』』nti tassā ativiya tussanti.

Sā ekadivasaṃ ābādhikā ahosi. Atha naṃ te parivāretvā eko sīsaṃ sambāhanto nisīdi, sesā ekekaṃ hatthañca pādañca. Khujjo pana pādamūle nisīdi. Sā sīsaṃ sambāhamānassa jeṭṭhabhātikassa ajjunakumārassa – 『『mayhaṃ tayā piyataro natthi, jīvamānā tuyhaṃ jīvissāmi, pitu accayena tuyhaṃ rajjaṃ dāpessāmī』』ti sīsena saññaṃ dadamānā taṃ saṅgaṇhi, itaresampi hatthapādehi tatheva saññaṃ adāsi. Khujjassa pana – 『『tvaññeva mama piyo, tavatthāya ahaṃ jīvissāmī』』ti jivhāya saññaṃ adāsi. Te sabbepi pubbe kathitabhāvena tāya saññāya tamatthaṃ jāniṃsu. Tesu sesā attano dinnasaññāyeva jāniṃsu. Ajjunakumāro pana tassā hatthapādajivhāvikāre disvā – 『『yathā mayhaṃ, evaṃ sesānampi imāya saññā dinnā bhavissati, khujjena cāpi saddhiṃ etissāya santhavena bhavitabba』』nti cintetvā bhātaro gahetvā bahi nikkhamitvā pucchi – 『『diṭṭhā vo pañcapatikā mama sīsavikāraṃ dassentī』』ti? 『『Āma, diṭṭhā』』ti. 『『Kiṃkāraṇaṃ jānāthā』』ti? 『『Na jānāmā』』ti. 『『Idaṃ nāmettha kāraṇaṃ, tumhākaṃ pana hatthapādehi dinnasaññāya kāraṇaṃ jānāthā』』ti? 『『Āma, jānāmā』』ti. 『『Amhākampi teneva kāraṇena adāsi, khujjassa jivhāvikārena saññādānassa kāraṇaṃ jānāthā』』ti? 『『Na jānāmā』』ti. Atha nesaṃ ācikkhitvā 『『imināpi saddhiṃ etāya pāpakammaṃ kata』』nti vatvā tesu asaddahantesu khujjaṃ pakkositvā pucchi. So sabbaṃ pavattiṃ kathesi.

Te tassa vacanaṃ sutvā tassā vigatacchandarāgā hutvā – 『『aho mātugāmo nāma pāpo dussīlo, mādise nāma jātisampanne sobhaggappatte pahāya evarūpena jegucchapaṭikūlena khujjena saddhiṃ pāpakammaṃ karoti, ko nāma paṇḍitajātiko evaṃ nillajjāhi pāpadhammāhi itthīhi saddhiṃ ramissatī』』ti anekapariyāyena mātugāmaṃ garahitvā 『『alaṃ no gharāvāsenā』』ti pañca janā himavantaṃ pavisitvā pabbajitvā kasiṇaparikammaṃ katvā āyupariyosāne yathākammaṃ gatā. Kuṇālo pana sakuṇarājā tadā ajjunakumāro ahosi. Tasmā attanā diṭṭhakāraṇaṃ dassento 『『diṭṭhā mayā』』tiādimāha.

Tattha dvepitikāti kosalarañño ca kāsirañño ca vasenetaṃ vuttaṃ. Pañcapatikāyāti pañcapatikā, ya-kāro nipātamatto. Paṭibandhantiyāti paṭibandhamānā. Kabandheti tassa kira gīvā onamitvā uraṃ allīnā, tasmā chinnasīso viya khāyati. Pañca maticcāti ete pañca atikkamitvā. Khujjavāmanakenāti khujjena vāmanakena.

Idaṃ vatvā aparānipi diṭṭhapubbāni dassento puna 『『diṭṭhā』』tiādimāha. Tattha dutiyavatthusmiṃ tāva ayaṃ vibhāvanā – atīte kira bārāṇasiṃ nissāya saccatapāpī nāma setasamaṇī susāne paṇṇasālaṃ kāretvā tattha vasamānā cattāri bhattāni atikkamitvā bhuñjati, sakalanagare cando viya sūriyo viya ca pākaṭā ahosi. Bārāṇasivāsino khipitvāpi khalitvāpi 『『namo saccatapāpiyā』』ti vadanti. Athekasmiṃ chaṇakāle paṭhamadivase tāva suvaṇṇakārā gaṇabandhena ekasmiṃ padese maṇḍapaṃ katvā macchamaṃsasurāgandhamālādīni āharitvā surāpānaṃ ārabhiṃsu. Atheko suvaṇṇakāro surāpiṭṭhakaṃ chaḍḍento – 『『namo saccatapāpiyā』』ti vatvā ekena paṇḍitena – 『『ambho andhabāla, calacittāya itthiyā namo karosi, aho bālo』』ti vutte – 『『samma, mā evaṃ avaca, mā nirayasaṃvattanikaṃ kammaṃ karī』』ti āha. Atha naṃ so 『『dubbuddhi tuṇhī hohi, sahassena abbhutaṃ karohi, ahaṃ te saccatapāpiṃ ito sattame divase alaṅkatapaṭiyattaṃ imasmiṃyeva ṭhāne nisinno surāpiṭṭhakaṃ gāhāpetvā suraṃ pivissāmi , mātugāmo dhuvasīlo nāma natthī』』ti āha. So 『『na sakkhissasī』』ti vatvā tena saddhiṃ sahassena abbhutamakāsi. So taṃ aññesaṃ suvaṇṇakārānaṃ ārocetvā punadivase pātova tāpasavesena susānaṃ pavisitvā tassā vasanaṭṭhānassa avidūre sūriyaṃ namassanto aṭṭhāsi.

Sā bhikkhāya gacchamānā naṃ disvā – 『『mahiddhiko tāpaso bhavissati, ahaṃ tāva susānapasse vasāmi, ayaṃ majjhe susānassa vasati, bhavitabbamassabbhantare santadhammena, vandissāmi na』』nti upasaṅkamitvā vandi. So neva olokesi na ālapi. Dutiyadivasepi tatheva akāsi. Tatiyadivase pana vanditakāle adhomukhova 『『gacchāhī』』ti āha. Catutthadivase 『『kacci bhikkhāya na kilamasī』』ti paṭisanthāramakāsi. Sā 『『paṭisanthāro me laddho』』ti tuṭṭhā pakkāmi. Pañcamadivase bahutaraṃ paṭisanthāraṃ labhitvā thokaṃ nisīditvā gatā. Chaṭṭhe divase pana taṃ āgantvā vanditvā nisinnaṃ – 『『bhagini, kiṃ nu kho ajja bārāṇasiyaṃ mahāgītavāditasaddo』』ti vatvā – 『『ayya, tumhe na jānātha, nagare chaṇo ghuṭṭho, tattha kīḷantānaṃ esa saddo』』ti vutte – 『『ettha nāmeso saddo』』ti ajānanto viya hutvā – 『『bhagini, kati bhattāni atikkamesī』』ti pucchi. 『『Cattāri, ayya, tumhe pana kati atikkamethā』』ti? 『『Satta bhaginī』』ti. Idaṃ so musā abhāsi. Devasikaṃ hesa rattiṃ bhuñjati. So taṃ 『『kati te bhagini vassāni pabbajitāyā』』ti pucchitvā tāya 『『dvādasa vassānī』』ti vatvā 『『tumhākaṃ kati vassānī』』ti vutto 『『idaṃ me chaṭṭhaṃ vassa』』nti āha. Atha naṃ 『『atthi pana te bhagini santadhammādhigamo』』ti pucchitvā 『『natthi, ayya, tumhākaṃ pana atthī』』ti vutte 『『mayhampi natthī』』ti vatvā – 『『bhagini, mayaṃ neva kāmasukhaṃ labhāma, na nekkhammasukhaṃ, kiṃ amhākaṃyeva uṇho nirayo, mahājanassa kiriyaṃ karoma, ahaṃ gihī bhavissāmi, atthi me mātu santakaṃ dhanaṃ, na sakkomi dukkhaṃ anubhavitu』』nti āha. Sā tassa vacanaṃ sutvā attano calacittatāya tasmiṃ paṭibaddhacittā hutvā – 『『ayya, ahampi ukkaṇṭhitā, sace pana maṃ na chaḍḍessatha, ahampi gihinī bhavissāmī』』ti āha. Atha naṃ so 『『ehi taṃ na chaḍḍessāmi, bhariyā me bhavissasī』』ti taṃ nagaraṃ pavesetvā saṃvasitvā surāpānamaṇḍapaṃ gantvā tāya surāpiṭṭhakaṃ gāhāpetvā suraṃ pivi. Itaro sahassaṃ jito. Sā taṃ paṭicca puttadhītāhi vaḍḍhi. Tadā kuṇālo surādhuttako ahosi. Tasmā attanā diṭṭhaṃ pakāsento 『『diṭṭhā mayā』』tiādimāha.

Tatiyavatthusmiṃ atītakathā catukkanipāte kākavatījātakavaṇṇanāyaṃ (jā. aṭṭha. 3.4.kākavatījātakavaṇṇanā) vitthāritā. Tadā pana kuṇālo garuḷo ahosi. Tasmā attanā diṭṭhaṃ pakāsento 『『diṭṭhā mayā』』tiādimāha.

Catutthavatthusmiṃ atīte brahmadatto kosalarājānaṃ vadhitvā rajjaṃ gahetvā tassa aggamahesiṃ gabbhiniṃ ādāya bārāṇasiṃ paccāgantvā tassā gabbhinibhāvaṃ jānantopi taṃ aggamahesiṃ akāsi. Sā paripakkagabbhā suvaṇṇarūpakasadisaṃ puttaṃ vijāyitvā – 『『vuddhippattampi naṃ bārāṇasirājā 『esa me paccāmittassa putto, kiṃ iminā』ti mārāpessati, mā me putto parahatthe maratū』』ti cintetvā dhātiṃ āha – 『『amma, imaṃ dārakaṃ pilotikaṃ attharitvā āmakasusāne nipajjāpetvā ehī』』ti. Dhātī tathā katvā nhatvā paccāgami. Kosalarājāpi maritvā puttassa ārakkhadevatā hutvā nibbatti. Tassānubhāvena ekassa eḷakapālakassa tasmiṃ padese eḷake cārentassa ekā eḷikā taṃ kumāraṃ disvā sinehaṃ uppādetvā khīraṃ pāyetvā thokaṃ caritvā puna gantvā dve tayo cattāro vāre pāyesi. Eḷakapālako tassā kiriyaṃ disvā taṃ ṭhānaṃ gantvā taṃ dārakaṃ disvā puttasinehaṃ paccupaṭṭhapetvā netvā attano bhariyāya adāsi. Sā pana aputtikā, tenassā thaññaṃ natthi, atha naṃ eḷikakhīrameva pāyesi. Tato paṭṭhāya pana devasikaṃ dve tisso eḷikā maranti. Eḷakapālo – 『『imasmiṃ paṭijaggiyamāne sabbā eḷikā marissanti, kiṃ no iminā』』ti taṃ ekasmiṃ mattikābhājane nipajjāpetvā aparena pidahitvā māsacuṇṇena mukhaṃ nibbivaraṃ vilimpitvā nadiyaṃ vissajjesi. Tamenaṃ vuyhamānaṃ heṭṭhātitthe rājanivesane jiṇṇapaṭisaṅkhārako eko caṇḍālo sapajāpatiko makaciṃ dhovanto disvāva vegena gantvā āharitvā tīre ṭhapetvā 『『kimetthā』』ti vivaritvā olokento dārakaṃ passi. Bhariyāpissa aputtikā, tassā tasmiṃ puttasineho nibbatti, atha naṃ gehaṃ netvā paṭijaggi. Taṃ sattaṭṭhavassakālato paṭṭhāya mātāpitaro rājakulaṃ gacchantā ādāya gacchanti. Soḷasavassakālato pana paṭṭhāya sveva bahulaṃ gantvā jiṇṇapaṭisaṅkharaṇaṃ karoti.

Rañño ca aggamahesiyā kuruṅgadevī nāma dhītā ahosi uttamarūpadharā. Sā tassa diṭṭhakālato paṭṭhāya tasmiṃ paṭibaddhacittā hutvā aññattha anabhiratā tassa kammakaraṇaṭṭhānameva āgacchati. Tesaṃ abhiṇhadassanena aññamaññaṃ paṭibaddhacittānaṃ antorājakuleyeva paṭicchannokāse ajjhācāro pavatti. Gacchante kāle paricārikāyo ñatvā rañño ārocesuṃ. Rājā kujjhitvā amacce sannipātetvā – 『『iminā caṇḍālaputtena idaṃ nāma kataṃ, imassa kattabbaṃ jānāthā』』ti āha. Amaccā 『『mahāparādho esa, nānāvidhakammakāraṇā kāretvā pacchā māretuṃ vaṭṭatī』』ti vadiṃsu. Tasmiṃ khaṇe kumārassa pitā ārakkhadevatā tasseva kumārassa mātu sarīre adhimucci. Sā devatānubhāvena rājānaṃ upasaṅkamitvā āha – 『『mahārāja, nāyaṃ kumāro caṇḍālo, esa kumāro mama kucchimhi nibbatto kosalarañño putto, ahaṃ 『putto me mato』ti tumhākaṃ musā avacaṃ, ahametaṃ 『tumhākaṃ paccāmittassa putto』ti dhātiyā datvā āmakasusāne chaḍḍāpesiṃ, atha naṃ eko eḷakapālako paṭijaggi, so attano eḷikāsu marantīsu nadiyā pavāhesi, atha naṃ vuyhamānaṃ tumhākaṃ gehe jiṇṇapaṭisaṅkhārako caṇḍālo disvā posesi, sace na saddahatha, te sabbe pakkosāpetvā pucchathā』』ti.

Rājā dhātiṃ ādiṃ katvā sabbe pakkosāpetvā pucchitvā tatheva taṃ pavattiṃ sutvā 『『jātisampannoyaṃ kumāro』』ti tuṭṭho taṃ nhāpetvā alaṅkārāpetvā tasseva dhītaraṃ adāsi. Tassa pana eḷikānaṃ māritattā 『『eḷikakumāro』』ti nāmaṃ akaṃsu. Athassa rājā sasenavāhanaṃ datvā – 『『gaccha attano pitu santakaṃ rajjaṃ gaṇhā』』ti taṃ uyyojesi. Sopi kuruṅgadeviṃ ādāya gantvā rajje patiṭṭhāsi. Athassa bārāṇasirājā 『『anuggahitasippo aya』』nti sippasikkhāpanatthaṃ chaḷaṅgakumāraṃ nāma ācariyaṃ pesesi. So tassa 『『ācariyo me』』ti senāpatiṭṭhānaṃ adāsi. Aparabhāge kuruṅgadevī tena saddhiṃ anācāramakāsi. Senāpatinopi paricārako dhanantevāsī nāma atthi. So tassa hatthe kuruṅgadeviyā vatthālaṅkārādīni pesesi. Sā tenapi saddhiṃ pāpamakāsi. Kuṇālo taṃ kāraṇaṃ āharitvā dassento 『『diṭṭhā mayā』』tiādimāha.

Tattha lomasuddarīti lomarājiyā maṇḍitaudarā. Chaḷaṅgakumāradhanantevāsināti eḷikakumārakaṃ patthayamānāpi chaḷaṅgakumārasenāpatinā ca tasseva paricārakena dhanantevāsinā ca saddhiṃ pāpamakāsi. Evaṃ anācārā itthiyo dussīlā pāpadhammā, tenāhaṃ tā nappasaṃsāmīti idaṃ mahāsatto atītaṃ āharitvā dassesi. So hi tadā chaḷaṅgakumāro ahosi, tasmā attanā diṭṭhakāraṇaṃ āhari.

Pañcamavatthusmimpi atīte kosalarājā bārāṇasirajjaṃ gahetvā bārāṇasirañño aggamahesiṃ gabbhinimpi aggamahesiṃ katvā sakanagarameva gato . Sā aparabhāge puttaṃ vijāyi. Rājā aputtakattā taṃ puttasinehena posetvā sabbasippāni sikkhāpetvā vayappattaṃ 『『attano pitu santakaṃ rajjaṃ gaṇhā』』ti pesesi. So tattha gantvā rajjaṃ kāresi. Athassa mātā 『『puttaṃ passitukāmāmhī』』ti kosalarājānaṃ āpucchitvā mahāparivārā bārāṇasiṃ gacchantī dvinnaṃ raṭṭhānaṃ antare ekasmiṃ nigame nivāsaṃ gaṇhi. Tattheveko pañcālacaṇḍo nāma brāhmaṇakumāro atthi abhirūpo. So tassā paṇṇākāraṃ upanāmesi. Sā taṃ disvā paṭibaddhacittā tena saddhiṃ pāpakammaṃ katvā katipāhaṃ tattheva vītināmetvā bārāṇasiṃ gantvā puttaṃ disvā khippaṃ nivattitvā puna tasmiṃyeva nigame nivāsaṃ gahetvā katipāhaṃ tena saddhiṃ anācāraṃ caritvā kosalanagaraṃ gatā. Sā tato paṭṭhāya nacirasseva taṃ taṃ kāraṇaṃ vatvā 『『puttassa santikaṃ gacchāmī』』ti rājānaṃ āpucchitvā gacchantī ca āgacchantī ca tasmiṃ nigame aḍḍhamāsamattaṃ tena saddhiṃ anācāraṃ cari. Samma puṇṇamukha, itthiyo nāmetā dussīlā musāvādiniyoti idampi atītaṃ dassento mahāsatto 『『evañheta』』ntiādimāha.

Tattha brahmadattassa mātaranti bārāṇasirajjaṃ kārentassa brahmadattakumārassa mātaraṃ. Tadā kira kuṇālo pañcālacaṇḍo ahosi, tasmā taṃ attanā ñātakāraṇaṃ dassento evamāha.

Etā cāti, samma puṇṇamukha, etāva pañca itthiyo pāpamakaṃsu, na aññāti saññaṃ mā kari, atha kho etā ca aññā ca bahū pāpakammakārikāti. Imasmiṃ ṭhāne ṭhatvā loke aticārinīnaṃ vatthūni kathetabbāni. Jagatīti yathā jagatisaṅkhātā mahī samānarattā paṭighābhāvena sabbesu samānarattā hutvā sā vasundharā itarītarāpatiṭṭhā uttamānañca adhamānañca patiṭṭhā hoti, tathā itthiyopi kilesavasena sabbesampi uttamādhamānaṃ patiṭṭhā honti. Itthiyo hi okāsaṃ labhamānā kenaci saddhiṃ pāpakaṃ karonti nāma. Sabbasahāti yathā ca sā sabbameva sahati na phandati na kuppati na calati, tathā itthiyo sabbepi purise lokassādavasena sahanti. Sace tāsaṃ koci puriso citte patiṭṭhito hoti, tassa rakkhaṇatthaṃ na phandanti na calanti na kolāhalaṃ karonti . Yathā ca sā na kuppati na calati, evaṃ itthiyopi methunadhammena na kuppanti na calanti, na sakkā tena pūretuṃ.

Vāḷamigoti duṭṭhamigo. Pañcāvudhoti mukhassa ceva catunnañca caraṇānaṃ vasenetaṃ vuttaṃ. Suruddhoti suluddho supharuso. Tathitthiyoti yathā hi sīhassa mukhañceva cattāro ca hatthapādāti pañcāvudhāni, tathā itthīnampi rūpasaddagandharasaphoṭṭhabbāni pañcāvudhāni. Yathā so attano bhakkhaṃ gaṇhanto tehipi pañcahi gaṇhāti, tathā tāpi kilesabhakkhaṃ gaṇhamānā rūpādīhi āvudhehi paharitvā gaṇhanti. Yathā so kakkhaḷo pasayha khādati, evaṃ etāpi kakkhaḷā pasayha khādikā. Tathā hetā thirasīlepi purise attano balena pasayhakāraṃ katvā sīlavināsaṃ pāpenti. Yathā so parahiṃsane rato, evametāpi kilesavasena parahiṃsane ratā. Tāyoti tā evaṃ aguṇasammannāgatā na vissase naro.

Gamaniyoti gaṇikāyo. Idaṃ vuttaṃ hoti – samma puṇṇamukha, yānetāni itthīnaṃ 『『vesiyo』』tiādīni nāmāni, na etāni tāsaṃ sabhāvanāmāni. Na hetā vesiyo nāma gamaniyo nāma bandhakiyo nāma, sabhāvanāmato pana vadhikāyo nāma etāyo, yā etā vesiyo nāriyo gamaniyoti vuccanti. Vadhikāyoti sāmikaghātikāyo. Svāyamattho mahāhaṃsajātakena dīpetabbo. Vuttañhetaṃ –

『『Māyā cetā marīcī ca, sokā rogā cupaddavā;

Kharā ca bandhanā cetā, maccupāsā guhāsayā;

Tāsu yo vissase poso, so naresu narādhamo』』ti. (jā. 2.21.118);

Veṇikatāti kataveṇiyo. Yathā hi moḷiṃ bandhitvā aṭaviyaṃ ṭhitacoro dhanaṃ vilumpati, evametāpi kilesavasaṃ netvā dhanaṃ vilumpanti. Madirāva diddhāti visamissakā surā viya. Yathā sā vikāraṃ dasseti, evametāpi aññesu purisesu sārattā kiccākiccaṃ ajānantiyo aññasmiṃ kattabbe aññameva karontiyo vikāraṃ dassenti. Vācāsanthutiyoti yathā vāṇijo attano bhaṇḍassa vaṇṇameva bhaṇati, evametāpi attano aguṇaṃ paṭicchādetvā guṇameva pakāsenti. Viparivattāyoti yathā issamigassa siṅgaṃ parivattitvā ṭhitaṃ, evaṃ lahucittatāya viparivattāyova honti. Uragamivāti urago viya musāvāditāya dujivhā nāma. Sobbhamivāti yathā padarapaṭicchanno gūthakūpo, evaṃ vatthālaṅkārapaṭicchannā hutvā vicaranti. Yathā ca kacavarehi paṭicchanno āvāṭo akkanto pādadukkhaṃ janeti, evametāpi vissāsena upaseviyamānā. Pātālamivāti yathā mahāsamudde pātālaṃ duppūraṃ, evametāpi methunena vijāyanena alaṅkārenāti tīhi duppūrā. Tenevāha – 『『tiṇṇaṃ, bhikkhave, dhammānaṃ atitto mātugāmo』』tiādi.

Rakkhasīviyāti yathā rakkhasī nāma maṃsagiddhatāya dhanena na sakkā tosetuṃ, bahumpi dhanaṃ paṭikkhipitvā maṃsameva pattheti, evametāpi methunagiddhatāya bahunāpi dhanena na tussanti, dhanaṃ agaṇetvā methunameva patthenti. Yamovāti yathā yamo ekantaharo na kiñci pariharati, evametāpi jātisampannādīsu na kañci pariharanti, sabbaṃ kilesavasena sīlādivināsaṃ pāpetvā dutiyacittavāre nirayaṃ upanenti. Sikhīrivāti yathā sikhī sucimpi asucimpi sabbaṃ bhakkhayati, tathetāpi hīnuttame sabbe sevanti. Nadīupamāyampi eseva nayo. Yenakā maṃcarāti bhummatthe karaṇavacanaṃ, yattha etāsaṃ kāmo hoti, tattheva dhāvanti. Nerūti himavati eko suvaṇṇapabbato, taṃ upagatā kākāpi suvaṇṇavaṇṇāva honti. Yathā so, evaṃ etāpi nibbisesakarā attānaṃ upagataṃ ekasadisaṃ katvā passanti.

Visarukkhoti ambasadiso kiṃpakkarukkho. So niccameva phalati, vaṇṇādisampanno ca hoti, tena naṃ nirāsaṅkā paribhuñjitvā maranti, evameva tāpi rūpādivasena niccaphalitā ramaṇīyā viya khāyanti. Seviyamānā pana pamādaṃ uppādetvā apāyesu pātenti. Tena vuttaṃ –

『『Āyatiṃ dosaṃ naññāya, yo kāme paṭisevati;

Vipākante hananti naṃ, kiṃpakkamiva bhakkhita』』nti. (jā. 1.1.85);

Yathā vā visarukkho niccaphalito sadā anatthāvaho hoti, evametāpi sīlādivināsanavasena. Yathā visarukkhassa mūlampi tacopi pattampi pupphampi phalampi visamevāti niccaphalo, tatheva tāsaṃ rūpampi…pe… phoṭṭhabbampi visamevāti visarukkho viya niccaphalitāyoti.

『『Panuttaretthā』』ti gāthābandhena tamatthaṃ pākaṭaṃ kātuṃ evamāha. Tattha ratanantakaritthiyoti sāmikehi dukkhasambhatānaṃ ratanānaṃ antarāyakarā itthiyo etāni paresaṃ datvā anācāraṃ caranti.

Ito paraṃ nānappakārena attano dhammakathāvilāsaṃ dassento āha –

『『Cattārimāni, samma puṇṇamukha, yāni vatthūni kicce jāte anatthacarāni bhavanti , tāni parakule na vāsetabbāni, goṇaṃ dhenuṃ yānaṃ bhariyā. Cattāri etāni paṇḍito dhanāni gharā na vippavāsaye. Bhavati ca panuttarettha vākyaṃ –

296.

『Goṇaṃ dhenuñca yānañca, bhariyaṃ ñātikule na vāsaye;

Bhañjanti rathaṃ ayānakā, ativāhena hananti puṅgavaṃ;

Dohena hananti vacchakaṃ, bhariyā ñātikule padussatī』』』ti.

『『Cha imāni, samma puṇṇamukha, yāni vatthūni kicce jāte anatthacarāni bhavanti –

297.

『Aguṇaṃ dhanu ñātikule ca bhariyā, pāraṃ nāvā akkhabhaggañca yānaṃ;

Dūre mitto pāpasahāyako ca, kicce jāte anatthacarāni bhavantī』』』ti.

『『Aṭṭhahi khalu, samma puṇṇamukha ṭhānehi itthī sāmikaṃ avajānāti – daliddatā, āturatā, jiṇṇatā, surāsoṇḍatā, muddhatā, pamattatā, sabbakiccesu anuvattanatā, sabbadhanaanuppadānena. Imehi khalu, samma puṇṇamukha, aṭṭhahi ṭhānehi itthī sāmikaṃ avajānāti. Bhavati ca panuttarettha vākyaṃ –

298.

『『『Daliddaṃ āturañcāpi, jiṇṇakaṃ surasoṇḍakaṃ;

Pamattaṃ muddhapattañca, sabbakiccesu hāpanaṃ;

Sabbakāmappadānena, avajānāti sāmika』』』nti.

『『Navahi khalu, samma puṇṇamukha ṭhānehi itthī padosamāharati – ārāmagamanasīlā ca hoti, uyyānagamanasīlā ca hoti, nadītitthagamanasīlā ca hoti, ñātikulagamanasīlā ca hoti, parakulagamanasīlā ca hoti, ādāsadussamaṇḍanānuyogamanuyuttasīlā ca hoti, majjapāyinī ca hoti, nillokanasīlā ca hoti, sadvāraṭṭhāyinī ca hoti. Imehi khalu, samma puṇṇamukha, navahi ṭhānehi itthī padosamāharati. Bhavati ca panuttarettha vākyaṃ –

299.

『Ārāmasīlā ca uyyānaṃ, nadī ñāti parakulaṃ;

Ādāsadussamaṇḍanamanuyuttā, yā citthī majjapāyinī.

300.

『『『Yā ca nillokanasīlā, yā ca sadvāraṭhāyinī;

Navahetehi ṭhānehi, padosamāharanti itthiyo』』』ti.

『『Cattālīsāya khalu, samma puṇṇamukha, ṭhānehi itthī purisaṃ accācarati – vijambhati, vinamati, vilasati, vilajjati, nakhena nakhaṃ ghaṭṭeti, pādena pādaṃ akkamati, kaṭṭhena pathaviṃ vilikhati, dārakaṃ ullaṅghati ullaṅghāpeti , kīḷati kīḷāpeti, cumbati cumbāpeti, bhuñjati bhuñjāpeti, dadāti, yācati, katamanukaroti, uccaṃ bhāsati, nīcaṃ bhāsati, aviccaṃ bhāsati, viviccaṃ bhāsati, naccena gītena vāditena rodanena vilasitena vibhūsitena jagghati, pekkhati, kaṭiṃ cāleti, guyhabhaṇḍakaṃ sañcāleti, ūruṃ vivarati, ūruṃ pidahati, thanaṃ dasseti, kacchaṃ dasseti, nābhiṃ dasseti, akkhiṃ nikhanati, bhamukaṃ ukkhipati, oṭṭhaṃ upalikhati, jivhaṃ nillāleti, dussaṃ muñcati, dussaṃ paṭibandhati, sirasaṃ muñcati, sirasaṃ bandhati. Imehi khalu, samma puṇṇamukha, cattālīsāya ṭhānehi itthī purisaṃ accācarati.

『『Pañcavīsāya khalu, samma puṇṇamukha, ṭhānehi itthī paduṭṭhā veditabbā bhavati – sāmikassa pavāsaṃ vaṇṇeti, pavuṭṭhaṃ na sarati, āgataṃ nābhinandati, avaṇṇaṃ tassa bhaṇati, vaṇṇaṃ tassa na bhaṇati, anatthaṃ tassa carati, atthaṃ tassa na carati, akiccaṃ tassa karoti, kiccaṃ tassa na karoti, paridahitvā sayati, parammukhī nipajjati, parivattakajātā kho pana hoti kuṅkumiyajātā, dīghaṃ assasati, dukkhaṃ vedayati, uccārapassāvaṃ abhiṇhaṃ gacchati, vilomamācarati, parapurisasaddaṃ sutvā kaṇṇasotaṃ vivaramodahati, nihatabhogā kho pana hoti, paṭivissakehi santhavaṃ karoti, nikkhantapādā kho pana hoti visikhānucārinī, aticārinī kho pana hoti niccaṃ sāmike agāravā paduṭṭhamanasaṅkappā, abhiṇhaṃ dvāre tiṭṭhati, kacchāni aṅgāni thanāni dasseti, disodisaṃ gantvā pekkhati. Imehi khalu samma puṇṇamukha, pañcavīsāya ṭhānehi itthī paduṭṭhā veditabbā bhavati. Bhavati ca panuttarettha vākyaṃ –

301.

『Pavāsaṃ tassa vaṇṇeti, gataṃ tassa na socati;

Disvāna patimāgataṃ nābhinandati, bhattāravaṇṇaṃ na kadāci bhāsati;

Ete paduṭṭhāya bhavanti lakkhaṇā.

302.

『Anatthaṃ tassa carati asaññatā, atthañca hāpeti akiccakārinī;

Paridahitvā sayati parammukhī, ete paduṭṭhāya bhavanti lakkhaṇā.

303.

『Parivattajātā ca bhavati kuṅkumī, dīghañca assasati dukkhavedinī;

Uccārapassāvamabhiṇhaṃ gacchati, ete paduṭṭhāya bhavanti lakkhaṇā.

304.

『Vilomamācarati akiccakārinī, saddaṃ nisāmeti parassa bhāsato;

Nihatabhogā ca karoti santhavaṃ, ete paduṭṭhāya bhavanti lakkhaṇā.

305.

『Kicchena laddhaṃ kasirābhataṃ dhanaṃ, vittaṃ vināseti dukkhena sambhataṃ;

Paṭivissakehi ca karoti santhavaṃ, ete paduṭṭhāya bhavanti lakkhaṇā.

306.

『Nikkhantapādā visikhānucārinī, niccañca sāmimhi paduṭṭhamānasā;

Aticārinī hoti apetagāravā, ete paduṭṭhāya bhavanti lakkhaṇā.

307.

『Abhikkhaṇaṃ tiṭṭhati dvāramūle, thanāni kacchāni ca dassayantī;

Disodisaṃ pekkhati bhantacittā, ete paduṭṭhāya bhavanti lakkhaṇā.

308.

『Sabbā nadī vaṅkagatī, sabbe kaṭṭhamayā vanā;

Sabbitthiyo kare pāpaṃ, labhamāne nivātake.

309.

『Sace labhetha khaṇaṃ vā raho vā, nivātakaṃ vāpi labhetha tādisaṃ;

Sabbāva itthī kayiruṃ nu pāpaṃ, aññaṃ alattha pīṭhasappināpi saddhiṃ.

310.

『Narānamārāmakarāsu nārisu, anekacittāsu aniggahāsu ca;

Sabbattha nāpītikarāpi ce siyā, na vissase titthasamā hi nāriyo』』』ti.

Tattha goṇaṃ dhenunti liṅgavipallāsena vuttaṃ. Ñātikule padussatīti tattha sā nibbhayā hutvā taruṇakālato paṭṭhāya vissāsakehi dāsādīhipi saddhiṃ anācāraṃ carati, ñātakā ñatvāpi niggahaṃ na karonti, attano akittiṃ pariharamānā ajānantā viya honti. Anatthacarānīti acaritabbāni atthāni, akiccakārānīti attho. Aguṇanti jiyārahitaṃ. Pāpasahāyakoti dummitto.

Daliddatāti daliddatāya. Sesapadesupi eseva nayo. Tattha daliddo alaṅkārādīnaṃ abhāvato kilesena saṅgaṇhituṃ na sakkotīti taṃ avajānāti. Gilāno vatthukāmakilesakāmehi saṅgaṇhituṃ na sakkoti. Jarājiṇṇo kāyikavācasikakhiḍḍāratisamattho na hoti. Surāsoṇḍo tassā hatthapiḷandhanādīnipi surāgharaññeva paveseti. Muddho andhabālo ratikusalo na hoti. Pamatto dāsisoṇḍo hutvā gharadāsīhi saddhiṃ saṃvasati, bhariyaṃ pana akkosati paribhāsati, tena naṃ avajānāti. Sabbakiccesu anuvattantaṃ 『『ayaṃ nittejo, mameva anuvattatī』』ti taṃ akkosati paribhāsati. Yo pana sabbaṃ dhanaṃ anuppadeti kuṭumbaṃ paṭicchāpeti, tassa bhariyā sabbaṃ dhanasāraṃ hatthe katvā taṃ dāsaṃ viya avajānāti, icchamānā 『『ko tayā attho』』ti gharatopi naṃ nikkaḍḍhati. Muddhapattanti muddhabhāvappattaṃ.

Padosamāharatīti sāmike padosaṃ āharati dussati, pāpakammaṃ karotīti attho. Ārāmagamanasīlāti sāmikaṃ āpucchā vā anāpucchā vā abhiṇhaṃ pupphārāmādīsu aññataraṃ gantvā tattha anācāraṃ caritvā 『『ajja mayā ārāme rukkhadevatāya balikammaṃ kata』』ntiādīni vatvā bālasāmikaṃ saññāpeti. Paṇḍito pana 『『addhā esā tattha anācāraṃ caratī』』ti puna tassā gantuṃ na deti. Evaṃ sabbapadesupi attho veditabbo. Parakulanti sandiṭṭhasambhattādīnaṃ gehaṃ. Taṃ sā 『『asukakule me vaḍḍhi payojitā atthi, tāvakālikaṃ dinnakaṃ atthi, taṃ sādhemī』』tiādīni vatvā gacchati. Nillokanasīlāti vātapānantarādīhi olokanasīlā. Sadvāraṭṭhāyinīti attano aṅgapaccaṅgāni dassentī sadvāre tiṭṭhati.

Accācaratīti atikkamma carati, sāmikassa santike ṭhitāva aññassa nimittaṃ dassetīti attho. Vijambhatīti 『『ahaṃ taṃ disvā vijambhissāmi, tāya saññāya okāsassa atthibhāvaṃ vā natthibhāvaṃ vā jāneyyāsī』』ti paṭhamameva katasaṅketā vā hutvā akatasaṅketā vāpi 『『evaṃ esa mayi bajjhissatī』』ti sāmikassa passe ṭhitāva vijambhati vijambhanaṃ dasseti. Vinamatīti kiñcideva bhūmiyaṃ pātetvā taṃ ukkhipantī viya onamitvā piṭṭhiṃ dasseti. Vilasatīti gamanādīhi vā iriyāpathehi alaṅkārena vā vilāsaṃ dasseti. Vilajjatīti lajjantī viya vatthena sarīraṃ chādeti, kavāṭaṃ vā bhittiṃ vā allīyati. Nakhenāti pādanakhena pādanakhaṃ, hatthanakhena hatthanakhaṃ ghaṭṭeti. Kaṭṭhenāti daṇḍakena. Dārakanti attano vā puttaṃ aññassa vā puttaṃ gahetvā ukkhipati vā ukkhipāpeti vā. Kīḷatīti sayaṃ vā kīḷati, dārakaṃ vā kīḷāpeti. Cumbanādīsupi eseva nayo. Dadātīti tassa kiñcideva phalaṃ vā pupphaṃ vā deti. Yācatīti tameva paṭiyācati. Anukarotīti dārakena kataṃ kataṃ anukaroti. Uccanti mahāsaddavasena vā thomanavasena vā uccaṃ. Nīcanti mandasaddavasena vā amanāpavacanena vā paribhavavacanena vā nīcaṃ. Aviccanti bahujanamajjhe appaṭicchannaṃ. Viviccanti raho paṭicchannaṃ. Naccenāti etehi naccādīhi nimittaṃ karoti. Tattha roditena nimittakaraṇena rattiṃ deve vassante vātapānena hatthiṃ āropetvā seṭṭhiputtena nītāya purohitabrāhmaṇiyā vatthu kathetabbaṃ. Jagghatīti mahāhasitaṃ hasati, evampi nimittaṃ karoti . Kacchanti upakacchakaṃ. Upalikhatīti dantehi upalikhati. Sirasanti kesavaṭṭiṃ. Evaṃ kesānaṃ mocanabandhanehipi parapurisānaṃ nimittaṃ karoti, niyāmetvā vā aniyāmetvā vā kocideva sārajjissatītipi karotiyeva.

Paduṭṭhā veditabbā bhavatīti ayaṃ mayi paduṭṭhā kuddhā, kujjhitvā ca pana micchācāraṃ caratīti paṇḍitena veditabbā bhavati. Pavāsanti 『『asukagāme payuttaṃ dhanaṃ nassati, gaccha taṃ sādhehi, vohāraṃ karohī』』tiādīni vatvā tasmiṃ gate anācāraṃ caritukāmā pavāsaṃ vaṇṇeti. Anatthanti avaḍḍhiṃ. Akiccanti akattabbayuttakaṃ. Paridahitvāti gāḷhaṃ nivāsetvā. Parivattakajātāti ito cito ca parivattamānā. Kuṅkumiyajātāti kolāhalajātā pādamūle nipannā paricārikā uṭṭhāpeti, dīpaṃ jālāpeti, nānappakāraṃ kolāhalaṃ karoti, tassa kilesaratiṃ nāseti. Dukkhaṃ vedayatīti sīsaṃ me rujjatītiādīni vadati. Vilomamācaratīti āhāraṃ sītalaṃ icchantassa uṇhaṃ detītiādīnaṃ vasena paccanīkavutti hoti. Nihatabhogāti sāmikena dukkhasambhatānaṃ bhogānaṃ surālolatādīhi vināsikā. Santhavanti kilesavasena santhavaṃ karoti. Nikkhantapādāti jārassa upadhāraṇatthāya nikkhantapādā. Sāmiketi patimhi agāravena ca paduṭṭhamānasāya ca aticārinī hoti.

Sabbitthiyoti ṭhapetvā vipassanāya tanukatakilesā sesā sabbā itthiyo pāpaṃ kareyyuṃ. Labhamāneti labbhamāne, saṃvijjamāneti attho. Nivātaketi rahomantanake paribhedake. Khaṇaṃ vā rahovāti pāpakaraṇatthāya okāsaṃ vā paṭicchannaṭṭhānaṃ vā. Kayiruṃ nūti ettha nū-ti nipātamattaṃ. Alatthāti aladdhā. Ayameva vā pāṭho, aññaṃ sampannapurisaṃ alabhitvā pīṭhasappināpi tato paṭikkūlatarenāpi pāpaṃ kareyyuṃ. Ārāmakarāsūti abhiratikārikāsu. Aniggahāsūti niggahena vinetuṃ asakkuṇeyyāsu. Titthasamāti yathā titthaṃ uttamādhamesu na kañci nhāyantaṃ vāreti, tathā etāpi raho vā khaṇe vā nivātake vā sati na kañci paṭikkhipanti.

Tathā hi atīte bārāṇasiyaṃ kaṇḍarī nāma rājā ahosi uttamarūpadharo. Tassa devasikaṃ amaccā gandhakaraṇḍakasahassaṃ āharanti. Tenassa nivesane paribhaṇḍaṃ katvā gandhakaraṇḍake phāletvā gandhadārūni katvā āhāraṃ pacanti. Bhariyāpissa abhirūpā ahosi nāmena kinnarā nāma. Purohitopissa samavayo pañcālacaṇḍo nāma buddhisampanno ahosi. Rañño pana pāsādaṃ nissāya antopākāre jamburukkho nibbatti, tassa sākhā pākāramatthake olambati. Tassa chāyāya jeguccho dussaṇṭhāno pīṭhasappī vasati. Athekadivasaṃ kinnarā devī vātapānena olokentī taṃ ditvā paṭibaddhacittā hutvā rattiṃ rājānaṃ ratiyā saṅgaṇhitvā tasmiṃ niddaṃ okkante saṇikaṃ uṭṭhāyāsanā nānaggarasabhojanaṃ suvaṇṇasarake pakkhipitvā ucchaṅge katvā sāṭakarajjuyā vātapānena otaritvā jambuṃ āruyha sākhāya oruyha pīṭhasappiṃ bhojetvā pāpaṃ katvā āgatamaggeneva pāsādaṃ āruyha gandhehi sarīraṃ ubbaṭṭetvā raññā saddhiṃ nipajji. Etenupāyena nibaddhaṃ tena saddhiṃ pāpaṃ karoti. Rājā pana na jānāti.

So ekadivasaṃ nagaraṃ padakkhiṇaṃ katvā nivesanaṃ pavesanto jambuchāyāya sayitaṃ paramakāruññappattaṃ pīṭhasappiṃ disvā purohitaṃ āha – 『『passetaṃ manussapeta』』nti. 『『Āma, passāmi devā』』ti. 『『Api nu kho, samma, evarūpaṃ paṭikkūlaṃ kāci itthī chandarāgavasena upagaccheyyā』』ti. Taṃ kathaṃ sutvā pīṭhasappī mānaṃ janetvā 『『ayaṃ rājā kiṃ katheti, attano deviyā mama santikaṃ āgamanaṃ na jānāti maññe』』ti jamburukkhassa añjaliṃ paggahetvā 『『suṇa sāmi, jamburukkhe nibbattadevate, ṭhapetvā taṃ añño etaṃ kāraṇaṃ na jānātī』』ti āha. Purohito tassa kiriyaṃ disvā cintesi – 『『addhā rañño aggamahesī jamburukkhena gantvā iminā saddhiṃ pāpaṃ karotī』』ti. So rājānaṃ pucchi – 『『mahārāja, deviyā te rattibhāge sarīrasamphasso kīdiso hotī』』ti? 『『Samma, aññaṃ na passāmi, majjhimayāme panassā sarīraṃ sītalaṃ hotī』』ti. 『『Tena hi, deva, tiṭṭhatu aññā itthī, aggamahesī te kinnarādevī iminā saddhiṃ pāpaṃ karotī』』ti. 『『Samma, kiṃ vadesi, evarūpā paramavilāsasampannā kiṃ iminā paramajegucchena saddhiṃ abhiramissatī』』ti? 『『Tena hi naṃ, deva, pariggaṇhāhī』』ti.

So 『『sādhū』』ti rattiṃ bhuttasāyamāso tāya saddhiṃ nippajjitvā 『『pariggaṇhissāmi na』』nti pakatiyā niddupagamanavelāya niddupagato viya ahosi. Sāpi uṭṭhāya tatheva akāsi. Rājā tassā anupadaññeva gantvā jambuchāyaṃ nissāya aṭṭhāsi. Pīṭhasappī deviyā kujjhitvā 『『tvaṃ ajja aticirāyitvā āgatā』』ti hatthena kaṇṇasaṅkhalikaṃ pahari. Atha naṃ 『『mā maṃ kujjhi, sāmi, rañño niddupagamanaṃ olokesi』』nti vatvā tassa gehe pādaparicārikā viya ahosi. Tena panassā pahārena sīhamukhakuṇḍalaṃ kaṇṇato gaḷitvā rañño pādamūle pati. Rājā 『『vaṭṭissati ettaka』』nti taṃ gahetvā gato. Sāpi tena saddhiṃ aticaritvā purimaniyāmeneva gantvā raññā saddhiṃ nipajjituṃ ārabhi. Rājā paṭikkhipitvā punadivase 『『kinnarādevī mayā dinnaṃ sabbālaṅkāraṃ alaṅkaritvā etū』』ti āṇāpesi. Sā 『『sīhamukhakuṇḍalaṃ me suvaṇṇakārassa santike』』ti vatvā nāgami, puna pesite ca pana ekakuṇḍalāva āgamāsi . Rājā pucchi – 『『kahaṃ te kuṇḍala』』nti? 『『Suvaṇṇakārassa santike』』ti . Suvaṇṇakāraṃ pakkosāpetvā 『『kiṃkāraṇā imissā kuṇḍalaṃ na desī』』ti āha. 『『Nāhaṃ gaṇhāmi devā』』ti. Rājā tassā kujjhitvā 『『pāpe caṇḍāli mādisena te suvaṇṇakārena bhavitabba』』nti vatvā taṃ kuṇḍalaṃ tassā puratho khipitvā purohitaṃ āha – 『『samma, saccaṃ tayā vuttaṃ, gaccha sīsamassā chedāpehī』』ti. So taṃ rājageheyeva ekasmiṃ padese ṭhapetvā rājānaṃ upasaṅkamitvā – 『『deva, mā kinnarādeviyā kujjhittha, sabbā itthiyo evarūpāyeva. Sacepi itthīnaṃ dussīlabhāvaṃ ñātukāmosi, dassessāmi te etāsaṃ pāpakañceva bahumāyābhāvañca, ehi aññātakavesena janapadaṃ carāmā』』ti āha.

Rājā 『『sādhū』』ti mātaraṃ rajjaṃ paṭicchāpetvā tena saddhiṃ cārikaṃ pakkāmi. Tesaṃ yojanaṃ maggaṃ gantvā mahāmagge nisinnānaṃyeva eko kuṭumbiko puttassatthāya maṅgalaṃ katvā ekaṃ kumārikaṃ paṭicchannayāne nisīdāpetvā mahantena parivārena gacchati. Taṃ disvā purohito rājānaṃ āha – 『『sace icchasi, imaṃ kumārikaṃ tayā saddhiṃ pāpaṃ kāretuṃ sakkā devā』』ti. 『『Kiṃ kathesi, mahāparivārā esā, na sakkā sammā』』ti? Purohito 『『tena hi passa, devā』』ti purato gantvā maggato avidūre sāṇiyā parikkhipitvā rājānaṃ antosāṇiyaṃ katvā sayaṃ maggapasse rodanto nisīdi. Atha naṃ so kuṭumbiko disvā 『『tāta, kasmā rodasī』』ti pucchi. 『『Bhariyā me garubhārā, taṃ kulagharaṃ netuṃ maggapaṭipannosmi, tassā antarāmaggeyeva gabbho cali, esā antosāṇiyaṃ kilamati, kācissā itthī santike natthi, mayāpi tattha gantuṃ na sakkā, na jānāmi 『kiṃ bhavissatī』ti, ekaṃ itthiṃ laddhuṃ vaṭṭatī』』ti? 『『Mā rodi, bahū me itthiyo, ekā gamissatī』』ti. 『『Tena hi ayameva kumārikā gacchatu, etissāpi maṅgalaṃ bhavissatī』』ti. So cintesi – 『『saccaṃ vadati, suṇisāyapi me maṅgalameva, iminā hi nimittena sā puttadhītāhi vaḍḍhissatī』』ti tameva pesesi. Sā tattha pavisitvā rājānaṃ disvāva paṭibaddhacittā hutvā pāpamakāsi. Rājāpissā aṅgulimuddikaṃ adāsi. Atha naṃ katakiccaṃ nikkhamitvā āgataṃ pucchiṃsu – 『『kiṃ vijātā』』ti? 『『Suvaṇṇavaṇṇaṃ putta』』nti. Kuṭumbiko taṃ ādāya pāyāsi . Purohitopi rañño santikaṃ gantvā 『『diṭṭhā te, deva, kumārikāpi evaṃ pāpā, kimaṅgaṃ pana aññā, api pana te kiñci dinna』』nti pucchi. 『『Āma, aṅgulimuddikā dinnā』』ti. 『『Nāssā taṃ dassāmī』』ti vegena gantvā yānakaṃ gaṇhitvā 『『kimeta』』nti vutte 『『ayaṃ me brāhmaṇiyā ussīsake ṭhapitaṃ muddikaṃ gahetvā āgatā, dehi, amma, muddika』』nti āha. Sā taṃ dadamānā brāhmaṇaṃ hatthe nakhena vijjhitvā 『『gaṇha corā』』ti adāsi.

Evaṃ brāhmaṇo nānāvidhehi upāyehi aññāpi bahū aticāriniyo rañño dassetvā 『『idha tāva ettakaṃ hotu, aññattha gamissāma, devā』』ti āha. Rājā 『『sakalajambudīpe caritepi sabbā itthiyo evarūpāva bhavissanti, kiṃ no etāhi, nivattāmā』』ti bārāṇasimeva paccāgantvā – 『『mahārāja, itthiyo nāma evaṃ pāpadhammā, pakati esā etāsaṃ, khamatha, deva, kinnarādeviyā』』ti purohitena yācito khamitvā rājanivesanato naṃ nikkaḍḍhāpesi, ṭhānato pana taṃ apanetvā aññaṃ aggamahesiṃ akāsi. Tañca pīṭhasappiṃ nikkaḍḍhāpetvā jambusākhaṃ chedāpesi. Tadā kuṇālo pañcālacaṇḍo ahosi. Iti attanā diṭṭhakāraṇameva āharitvā dassento gāthamāha –

311.

『『Yaṃ ve disvā kaṇḍarīkinnarānaṃ, sabbitthiyo na ramanti agāre;

Taṃ tādisaṃ maccaṃ cajitvā bhariyā, aññaṃ disvā purisaṃ pīṭhasappi』』nti.

Tassattho – yaṃ ve kaṇḍarissa rañño kinnarāya deviyā cāti imesaṃ kaṇḍarikinnarānaṃ virāgakāraṇaṃ ahosi, taṃ disvā jānitabbaṃ – sabbitthiyo attano sāmikānaṃ na ramanti agāre . Tathā hi aññaṃ pīṭhasappiṃ purisaṃ disvā taṃ rājānaṃ tādisaṃ ratikusalaṃ maccaṃ cajitvā bhariyā tena manussapetena saddhiṃ pāpamakāsīti.

Aparopi atīte bārāṇasiyaṃ bako nāma rājā dhammena rajjaṃ kāresi. Tadā bārāṇasiyā pācīnadvāravāsino ekassa daliddassa pañcapāpī nāma dhītā ahosi. Sā kira pubbepi ekā daliddadhītā mattikaṃ madditvā gehe bhittiṃ vilimpati. Atheko paccekabuddho attano pabbhāraparibhaṇḍakaraṇatthaṃ 『『kahaṃ mattikaṃ labhissāmī』』ti cintetvā 『『bārāṇasiyaṃ laddhuṃ sakkā』』ti cīvaraṃ pārupitvā pattahattho nagaraṃ pavisitvā tassā avidūre aṭṭhāsi. Sā kujjhitvā ullokentī paduṭṭhena manasā 『『mattikampi bhikkhatī』』ti avoca. Paccekabuddho niccalova ahosi. Atha sā paccekabuddhaṃ niccalitaṃ disvā puna cittaṃ pasādetvā, 『『samaṇa, mattikampi na labhasī』』ti vatvā mahantaṃ mattikāpiṇḍaṃ āharitvā patte ṭhapesi. So tāya mattikāya pabbhāre paribhaṇḍamakāsi. Sā nacirasseva tato cavitvā tasmiṃyeva nagare bahidvāragāme duggatitthiyā kucchimhi paṭisandhiṃ gaṇhi. Sā dasamāsaccayena mātu kucchito nikkhami. Tassā mattikāpiṇḍaphalena sarīraṃ phassasampannaṃ ahosi, kujjhitvā ullokitattā pana hatthapādamukhaakkhināsāni pāpāni virūpāni ahesuṃ. Tena taṃ 『『pañcapāpī』』tveva sañjāniṃsu.

Athekadivasaṃ bārāṇasirājā rattiṃ aññātakavesena nagaraṃ pariggaṇhanto taṃ padesaṃ gato. Sāpi gāmadārikāhi saddhiṃ kīḷantī ajānitvāva rājānaṃ hatthe gaṇhi. So tassā hatthasamphassena sakabhāvena saṇṭhātuṃ nāsakkhi, dibbasamphassena phuṭṭho viya ahosi. So phassarāgaratto tathāvirūpampi taṃ hatthe gahetvā 『『kassa dhītāsī』』ti pucchitvā 『『dvāravāsino』』ti vutte assāmikabhāvaṃ pucchitvā 『『ahaṃ te sāmiko bhavissāmi, gaccha mātāpitaro anujānāpehī』』ti āha. Sā mātāpitaro upagantvā 『『eko, amma, puriso maṃ icchatī』』ti vatvā 『『sopi duggato bhavissati, sace tādisampi icchati, sādhū』』ti vutte gantvā mātāpitūhi anuññātabhāvaṃ ārocesi. So tasmiṃyeva gehe tāya saddhiṃ vasitvā pātova rājanivesanaṃ pāvisi. Tato paṭṭhāyeva aññātakavesena nibaddhaṃ tattha gacchati, aññaṃ itthiṃ oloketumpi na icchati.

Athekadivasaṃ tassā pitu lohitapakkhandikā uppajji. Asambhinnakhīrasappimadhusakkharayuttapāyāsova etassa bhesajjaṃ, taṃ te daliddatāya uppādetuṃ na sakkonti . Tato pañcapāpimātā dhītaraṃ āha – 『『kiṃ, amma, tava sāmiko pāyāsaṃ uppādetuṃ sakkhissatī』』ti? 『『Amma, mama sāmikena amhehipi duggatatarena bhavitabbaṃ, evaṃ santepi pucchissāmi naṃ, mā cintayī』』ti vatvā tassāgamanavelāyaṃ dummanā hutvā nisīdi. Atha naṃ rājā āgantvā 『『kiṃ dummanāsī』』ti pucchi. Sā tamatthaṃ ārocesi. Taṃ sutvā rājā 『『bhadde idaṃ atirasabhesajjaṃ, kuto labhissāmī』』ti vatvā cintesi – 『『na sakkā mayā niccakālaṃ evaṃ carituṃ, antarāmagge parissayopi daṭṭhabbo, sace kho pana etaṃ antepuraṃ nessāmi, etissā phassasampadaṃ ajānantā 『amhākaṃ rājā yakkhiniṃ gahetvā āgato』ti keḷiṃ karissanti, sakalanagaravāsino etissā samphassaṃ jānāpetvā garahaṃ mocessāmī』』ti. Atha naṃ rājā – 『『bhadde, mā cintayi, āharissāmi te pitu pāyāsa』』nti vatvā tāya saddhiṃ abhiramitvā rājanivesanaṃ gantvā punadivase tādisaṃ pāyāsaṃ pacāpetvā paṇṇāni āharāpetvā dve puṭe katvā ekasmiṃ pāyāsaṃ pakkhipitvā ekasmiṃ cūḷāmaṇiṃ ṭhapetvā bandhitvā rattibhāge gantvā, 『『bhadde, mayaṃ daliddā, kicchena sampāditaṃ, tava pitaraṃ 『ajja imamhā puṭā pāyāsaṃ bhuñja, sve imamhā』ti vadeyyāsī』』ti āha. Sā tathā akāsi. Athassā pitā ojasampannattā pāyāsassa thokameva bhuñjitvā suhito jāto. Sesaṃ mātu datvā sayampi bhuñji. Tayopi suhitā ahesuṃ. Cūḷāmaṇipuṭaṃ pana punadivasatthāya ṭhapesuṃ.

Rājā nivesanaṃ gantvā mukhaṃ dhovitvāva 『『cūḷāmaṇiṃ me āharathā』』ti vatvā 『『na passāma, devā』』ti vutte 『『sakalanagaraṃ vicinathā』』ti āha. Te vicinitvāpi na passiṃsu. Tena hi bahinagare daliddagehesu bhattapaṇṇapuṭe upādāya vicinathāti. Vicinantā tasmiṃ ghaṭe cūḷāmaṇiṃ disvā tassā mātāpitaro 『『corā』』ti bandhitvā nayiṃsu. Athassā pitā, 『『sāmi, na mayaṃ corā, aññenāyaṃ maṇi ābhato』』ti vatvā 『『kenā』』ti vutte 『『jāmātarā me』』ti ācikkhitvā 『『kahaṃ so』』ti pucchito 『『dhītā me jānātī』』ti āha. Tato dhītāya saddhiṃ kathesi – 『『amma, sāmikaṃ te jānāsī』』ti? 『『Na jānāmī』』ti. 『『Evaṃ sante amhākaṃ jīvitaṃ natthī』』ti. 『『Tāta, so andhakāre āgantvā andhakāre eva yāti, tenassa rūpaṃ na jānāmi, hatthasamphassena pana naṃ jānituṃ sakkomī』』ti. So rājapurisānaṃ ārocesi. Tepi rañño ārocesuṃ. Rājā ajānanto viya hutvā 『『tena hi taṃ itthiṃ rājaṅgaṇe antosāṇiyaṃ ṭhapetvā sāṇiyā hatthappamāṇaṃ chiddaṃ katvā nagaravāsino sannipātetvā hatthasamphassena coraṃ gaṇhathā』』ti āha. Rājapurisā tathā kātuṃ tassā santikaṃ gantvā rūpaṃ disvāva vippaṭisārino hutvā – 『『dhī, dhī pisācī』』ti jigucchitvā phusituṃ na ussahiṃsu, ānetvā pana naṃ rājaṅgaṇe antosāṇiyaṃ ṭhapetvā sakalanagaravāsino sannipātesuṃ. Sā āgatāgatassa chiddena pasāritahatthaṃ gahetvāva 『『no eso』』ti vadati. Purisā tassā dibbaphassasadise phasse bajjhitvā apagantuṃ na sakkhiṃsu, 『『sacāyaṃ daṇḍārahā, daṇḍaṃ datvāpi dāsakammakārabhāvaṃ upagantvāpi etaṃ ghare karissāmā』』ti cintayiṃsu. Atha ne rājapurisā daṇḍehi koṭṭetvā palāpesuṃ. Uparājānaṃ ādiṃ katvā sabbe ummattakā viya ahesuṃ.

Atha rājā – 『『kacci ahaṃ bhaveyya』』nti hatthaṃ pasāresi. Taṃ hatthe gahetvāva 『『coro me gahito』』ti mahāsaddaṃ kari. Rājā tepi pucchi – 『『tumhe etāya hatthe gahitā kiṃ cintayitthā』』ti. Te yathābhūtaṃ ārocesuṃ. Atha ne rājā āha – 『『ahaṃ etaṃ attano gehaṃ ānetuṃ evaṃ kāresiṃ 『etissā phassaṃ ajānantā maṃ paribhaveyyu』nti cintetvā, tasmā mayā sabbe tumhe jānāpitā, vadatha, bho dāni, sā kassa gehe bhavituṃ yuttā』』ti? 『『Tumhākaṃ, devā』』ti. Atha naṃ abhisiñcitvā aggamahesiṃ akāsi. Mātāpitūnampissā issariyaṃ dāpesi. Tato paṭṭhāya ca pana tāya sammatto neva vinicchayaṃ paṭṭhapesi, na aññaṃ itthiṃ olokesi. Tā tassā antaraṃ pariyesiṃsu. Sā ekadivasaṃ dvinnaṃ rājūnaṃ aggamahesibhāvassa supine nimittaṃ disvā rañño ārocesi. Rājā supinapāṭhake pakkosāpetvā 『『evarūpe supine diṭṭhe kiṃ hotī』』ti pucchi. Te itarāsaṃ itthīnaṃ santikā lañjaṃ gahetvā – 『『mahārāja, deviyā sabbasetassa hatthino khandhe nisinnabhāvo tumhākaṃ maraṇassa pubbanimittaṃ, hatthikhandhagatāya pana candaparāmasanaṃ tumhākaṃ paccāmittarājānayanassa pubbanimitta』』nti vatvā 『『idāni kiṃ kātabba』』nti vutte 『『deva imaṃ māretuṃ na sakkā, nāvāya pana naṃ ṭhapetvā nadiyaṃ vissajjetuṃ vaṭṭatī』』ti vadiṃsu. Rājā āhāravatthālaṅkārehi saddhiṃ rattibhāge naṃ nāvāya ṭhapetvā nadiyaṃ vissajjesi.

Sā nadiyā vuyhamānā heṭṭhānadiyā nāvāya udakaṃ kīḷantassa bāvarikarañño abhimukhaṭṭhānaṃ pattā. Tassa senāpati nāvaṃ disvā 『『ayaṃ nāvā mayha』』nti āha. Rājā 『『nāvāya bhaṇḍaṃ mayha』』nti vatvā āgatāya nāvāya taṃ disvā 『『kā nāma tvaṃ pisācīsadisā』』ti pucchi. Sā sitaṃ katvā bakassa rañño aggamahesibhāvaṃ kathetvā sabbaṃ taṃ pavattiṃ tassa kathesi. Sā pana pañcapāpīti sakalajambudīpe pākaṭā. Atha naṃ rājā hatthe gahetvā ukkhipi, saha gahaṇeneva phassarāgaratto aññāsu itthīsu itthisaññaṃ akatvā taṃ aggamahesiṭṭhāne ṭhapesi. Sā tassa pāṇasamā ahosi. Bako taṃ pavattiṃ sutvā 『『nāhaṃ tassa aggamahesiṃ kātuṃ dassāmī』』ti senaṃ saṅkaḍḍhitvā tassa paṭititthe nivesanaṃ katvā paṇṇaṃ pesesi – 『『bhariyaṃ vā me detu yuddhaṃ vā』』ti. So 『『yuddhaṃ dassāmi, na bhariya』』nti vatvā yuddhasajjo ahosi. Ubhinnaṃ amaccā 『『mātugāmaṃ nissāya maraṇakiccaṃ natthi, purimasāmikattā esā bakassa pāpuṇāti, nāvāya laddhattā bāvarikassa, tasmā ekekassa gehe satta satta divasāni hotū』』ti mantetvā dvepi rājāno saññāpesuṃ. Te ubhopi attamanā hutvā titthapaṭititthe nagarāni māpetvā vasiṃsu. Sā dvinnampi tesaṃ aggamahesittaṃ kāresi. Dvepi tassā sammattā ahesuṃ. Sā pana ekassa ghare sattāhaṃ vasitvā nāvāya itarassa gharaṃ gacchantī nāvaṃ pājetvā nentena ekena mahallakakhujjakevaṭṭena saddhiṃ nadīmajjhe pāpaṃ karoti. Tadā kuṇālo sakuṇarājā bako ahosi, tasmā idaṃ attanā diṭṭhakāraṇaṃ āharitvā dassento gāthamāha –

312.

『『Bakassa ca bāvarikassa ca rañño, accantakāmānugatassa bhariyā;

Avācarī paṭṭhavasānugassa, kaṃ vāpi itthī nāticare tadañña』』nti.

Tattha accantakāmānugatassāti accantaṃ kāmaṃ anugatassa. Avācarīti anācāraṃ cari. Paṭṭhavasānugassāti paṭṭhassa attano vasānugatassa, attano pesanakārassa santiketi attho. Karaṇatthe vā sāmivacanaṃ , tena saddhiṃ pāpamakāsīti vuttaṃ hoti. Tadaññanti kataraṃ taṃ aññaṃ purisaṃ nāticareyyāti attho.

Aparāpi atīte brahmadattassa bhariyā piṅgiyānī nāma aggamahesī sīhapañjaraṃ vivaritvā olokentī maṅgalaassagopakaṃ disvā rañño niddupagamanakāle vātapānena oruyha tena saddhiṃ aticaritvā puna pāsādaṃ āruyha gandhehi sarīraṃ ubbaṭṭetvā raññā saddhiṃ nipajji. Athekadivasaṃ rājā 『『kiṃ nu kho deviyā aḍḍharattasamaye niccaṃ sarīraṃ sītaṃ hoti, pariggaṇhissāmi na』』nti ekadivasaṃ niddupagato viya hutvā taṃ uṭṭhāya gacchantiṃ anugantvā assabandhena saddhiṃ aticarantiṃ disvā nivattitvā sayanaṃ abhiruhi. Sāpi aticaritvā āgantvā cūḷasayanake nipajji. Punadivase rājā amaccagaṇamajjheyeva taṃ pakkosāpetvā taṃ kiccaṃ āvikatvā 『『sabbāva itthiyo pāpadhammā』』ti tassā vadhabandhachejjabhejjārahaṃ dosaṃ khamitvā ṭhānā cāvetvā aññaṃ aggamahesiṃ akāsi. Tadā kuṇālo rājā brahmadatto ahosi, tena taṃ attanā diṭṭhaṃ āharitvā dassento gāthamāha –

313.

『『Piṅgiyānī sabbalokissarassa, rañño piyā brahmadattassa bhariyā;

Avācarī paṭṭhavasānugassa, taṃ vāpi sā nājjhagā kāmakāminī』』ti.

Tattha taṃ vāti sā evaṃ aticarantī taṃ vā assabandhaṃ taṃ vā aggamahesiṭṭhānanti ubhayampi nājjhagā, ubhato bhaṭṭhā ahosi. Kāmakāminīti kāme patthayamānā.

Evaṃ pāpadhammā itthiyoti atītavatthūhi itthīnaṃ dosaṃ kathetvā aparenapi pariyāyena tāsaṃ dosameva kathento āha –

314.

『『Luddhānaṃ lahucittānaṃ, akataññūna dubbhinaṃ;

Nādevasatto puriso, thīnaṃ saddhātumarahati.

315.

『『Na tā pajānanti kataṃ na kiccaṃ, na mātaraṃ pitaraṃ bhātaraṃ vā;

Anariyā samatikkantadhammā, sasseva cittassa vasaṃ vajanti.

316.

『『Cirānuvuṭṭhampi piyaṃ manāpaṃ, anukampakaṃ pāṇasamampi bhattuṃ;

Āvāsu kiccesu ca naṃ jahanti, tasmāhamitthīnaṃ na vissasāmi.

317.

『『Thīnañhi cittaṃ yathā vānarassa, kannappakannaṃ yathā rukkhachāyā;

Calācalaṃ hadayamitthiyānaṃ, cakkassa nemi viya parivattati.

318.

『『Yadā tā passanti samekkhamānā, ādeyyarūpaṃ purisassa vittaṃ;

Saṇhāhi vācāhi nayanti menaṃ, kambojakā jalajeneva assaṃ.

319.

『『Yadā na passanti samekkhamānā, ādeyyarūpaṃ purisassa vittaṃ;

Samantato naṃ parivajjayanti, tiṇṇo nadīpāragatova kullaṃ.

320.

『『Silesūpamā sikhiriva sabbabhakkhā, tikkhamāyā nadīriva sīghasotā;

Sevanti hetā piyamappiyañca, nāvā yathā orakulaṃ parañca.

321.

『『Na tā ekassa na dvinnaṃ, āpaṇova pasārito;

Yo tā mayhanti maññeyya, vātaṃ jālena bādhaye.

322.

『『Yathā nadī ca pantho ca, pānāgāraṃ sabhā papā;

Evaṃ lokitthiyo nāma, velā tāsaṃ na vijjati.

323.

『『Ghatāsanasamā etā, kaṇhasappasirūpamā;

Gāvo bahi tiṇasseva, omasanti varaṃ varaṃ.

324.

『『Ghatāsanaṃ kuñjaraṃ kaṇhasappaṃ, muddhābhisittaṃ pamadā ca sabbā;

Ete naro niccayato bhajetha, tesaṃ have dubbidu sabbabhāvo.

325.

『『Naccantavaṇṇā na bahūna kantā, na dakkhiṇā pamadā sevitabbā;

Na parassa bhariyā na dhanassa hetu, etitthiyo pañca na sevitabbā』』ti.

Tattha luddhānanti lubbhānaṃ. Kaṇaverajātake (jā. 1.4.69-72) viya baddhacorepi sārajjanaṃ sandhāyetaṃ vuttaṃ. Lahucittānanti muhuttameva parivattanacittānaṃ. Cūḷadhanuggahajātakena (jā. 1.5.128 ādayo) etaṃ dīpetabbaṃ. Akataññutā pana etāsaṃ ekakanipāte takkāriyajātakena (jā. 1.13.104 ādayo) dīpetabbā. Nādevasattoti na adevasatto devena anāsatto ayakkhagahitako abhūtaviṭṭho puriso thīnaṃ sīlavantataṃ saddhātuṃ nārahati, bhūtaviṭṭho pana saddaheyya. Katanti attano kataṃ upakāraṃ. Kiccanti attanā kattabbaṃ kiccaṃ. Na mātaranti sabbepi ñātake chaḍḍetvā yasmiṃ paṭibaddhacittā honti, taññeva anubandhanato ete mātādayo na jānanti nāma mahāpanthakamātā viya. Anariyāti nillajjā. Sassevāti sakassa. Āvāsūti āpadāsu. Kiccesūti tesu tesu karaṇīyesu.

Kannappakannanti otiṇṇotiṇṇaṃ. Yathā hi visame padese rukkhachāyā ninnampiorohati, thalampi abhiruhati, tathā etāsampi cittaṃ na kañci uttamādhamaṃ vajjeti. Calācalanti ekasmiṃyeva apatiṭṭhitaṃ. Nemi viyāti sakaṭassa gacchato cakkanemi viya. Ādeyyarūpanti gahetabbajātikaṃ. Vittanti dhanaṃ. Nayantīti attano vasaṃ nenti. Jalajenāti jalajātasevālena. Kambojaraṭṭhavāsino kira yadā aṭavito asse gaṇhitukāmā honti, tadā ekasmiṃ ṭhāne vatiṃ parikkhipitvā dvāraṃ yojetvā assānaṃ udakapānatitthe sevālaṃ madhunā makkhetvā sevālasambandhāni tīre tiṇāni ādiṃ katvā yāva parikkhepadvārā makkhenti, assā pānīyaṃ pivitvā rasagiddhena madhunā makkhitāni tāni tiṇāni khādantā anukkamena taṃ ṭhānaṃ pavisanti. Iti yathā te jalajena palobhetvā asse vasaṃ nenti, tathā etāpi dhanaṃ disvā tassa gahaṇatthāya saṇhāhi vācāhipi purisaṃ vasaṃ nentīti attho. Kullanti taraṇatthāya gahitaṃ yaṃ kiñci.

Silesūpamāti purisānaṃ cittabandhanena silesasadisā. Tikkhamāyāti tikhiṇamāyā sīghamāyā. Nadīrivāti yathā pabbateyyā nadī sīghasotā, evaṃ sīghamāyāti attho. Āpaṇovāti yathā ca pasāritāpaṇo yesaṃ mūlaṃ atthi, tesaññeva upakāro, tatheva tāpi. Yo tāti yo puriso tā itthiyo. Bādhayeti so vātaṃ jālena bādheyya. Velā tāsaṃ na vijjatīti yathā etesaṃ nadīādīnaṃ 『『asukavelāyameva ettha gantabba』』nti velā natthi, rattimpi divāpi icchiticchitakkhaṇe upagantabbāneva, asukenevātipi mariyādā natthi, atthikena upagantabbāneva, tathā tāsampīti attho.

Ghatāsanasamā etāti yathā aggi indhanena na tappati, evametāpi kilesaratiyā. Kaṇhasappasirūpamāti kodhanatāya upanāhitāya ghoravisatāya dujivhatāya mittadubbhitāyāti pañcahi kāraṇehi kaṇhasappasirasadisā. Tattha bahularāgatāya ghoravisatā, pisuṇatāya dujivhatā, aticāritāya mittadubbhitā veditabbā. Gāvo bahi tiṇassevāti yathā gāvo khāditaṭṭhānaṃ chaḍḍetvā bahi manāpamanāpassa tiṇassa varaṃ varaṃ omasanti khādanti, evametāpi niddhanaṃ chaḍḍetvā aññaṃ sadhanameva bhajantīti attho. Muddhābhisittanti rājānaṃ. Pamadā ca sabbāti sabbā ca itthiyo. Eteti ete pañca jane. Niccayatoti niccasaññato, upaṭṭhitassati appamattova hutvāti attho. Dubbidūti dujjāno. Sabbabhāvoti ajjhāsayo. Cirapariciṇṇopi hi aggi dahati, ciravissāsikopi kuñjaro ghāteti, ciraparicitopi sappo ḍaṃsati, ciravissāsikopi rājā anatthakaro hoti, evaṃ cirāciṇṇāpi itthiyo vikāraṃ dassentīti.

Naccantavaṇṇāti abhirūpavatī. Na bahūna kantāti aḍḍhakāsigaṇikā viya bahūnaṃ piyā manāpā. Na dakkhiṇāti naccagītakusalā. Tathārūpā hi bahupatthitā bahumittā honti, tasmā na sevitabbā. Na dhanassa hetūti yā dhanahetuyeva bhajati, sā apariggahāpi na sevitabbā. Sā hi dhanaṃ alabhamānā kujjhatīti.

Evaṃ vutte mahājano mahāsattassa 『『aho sukathita』』nti sādhukāramadāsi. Sopi ettakehi kāraṇehi itthīnaṃ aguṇaṃ kathetvā tuṇhī ahosi. Taṃ sutvā ānando gijjharājā, 『『samma kuṇāla, ahampi attano ñāṇabalena itthīnaṃ aguṇaṃ kathessāmī』』ti vatvā aguṇakathaṃ ārabhi. Taṃ dassento satthā āha –

『『Atha khalu, bho, ānando gijjharājā kuṇālassa ādimajjhakathāpariyosānaṃ viditvā tāyaṃ velāyaṃ imā gāthā abhāsi –

326.

『『Puṇṇampi cemaṃ pathaviṃ dhanena, dajjitthiyā puriso sammatāya;

Laddhā khaṇaṃ atimaññeyya tampi, tāsaṃ vasaṃ asatīnaṃ na gacche.

327.

『『Uṭṭhāhakaṃ cepi alīnavuttiṃ, komārabhattāraṃ piyaṃ manāpaṃ;

Āvāsu kiccesu ca naṃ jahanti, tasmāhamitthīnaṃ na vissasāmi.

328.

『『Na vissase 『icchati ma』nti poso, na vissase 『rodati me sakāse』;

Sevanti hetā piyamappiyañca, nāvā yathā orakūlaṃ parañca.

329.

『『Na vissase sākhapurāṇasanthataṃ, na vissase mittapurāṇacoraṃ;

Na vissase rājānaṃ 『sakhā mama』nti, na vissase itthi dasanna mātaraṃ.

330.

『『Na vissase rāmakarāsu nārisu, accantasīlāsu asaññatāsu;

Accantapemānugatassa bhariyā, na vissase titthasamā hi nāriyo.

331.

『『Haneyyuṃ chindeyyuṃ chedāpeyyumpi, kaṇṭhepi chetvā rudhiraṃ piveyyuṃ;

Mā dīnakāmāsu asaññatāsu, bhāvaṃ kare gaṅgatitthūpamāsu.

332.

『『Musā tāsaṃ yathā saccaṃ, saccaṃ tāsaṃ yathā musā;

Gāvo bahi tiṇasseva, omasanti varaṃ varaṃ.

333.

『『Gatenetā palobhenti, pekkhitena mhitena ca;

Athopi dunnivatthena, mañjunā bhaṇitena ca.

334.

『『Coriyo kathinā hetā, vāḷā ca lapasakkharā;

Na tā kiñci na jānanti, yaṃ manussesu vañcanaṃ.

335.

『『Asā lokitthiyo nāma, velā tāsaṃ na vijjati;

Sārattā ca pagabbhā ca, sikhī sabbaghaso yathā.

336.

『『Natthitthīnaṃ piyo nāma, appiyopi na vijjati;

Sevanti hetā piyamappiyañca, nāvā yathā orakūlaṃ parañca.

337.

『『Natthitthīnaṃ piyo nāma, appiyopi na vijjati;

Dhanattā paṭivallanti, latāva dumanissitā.

338.

『『Hatthibandhaṃ assabandhaṃ, gopurisañca maṇḍalaṃ;

Chavaḍāhakaṃ pupphachaḍḍakaṃ, sadhanamanupatanti nāriyo.

339.

『『Kulaputtampi jahanti akiñcanaṃ, chavakasamasadisampi;

Anugacchanti anupatanti, dhanahetu hi nāriyo』』ti.

Tattha ādimajjhakathāpariyosānanti kathāya ādimajjhapariyosānaṃ. Laddhā khaṇanti okāsaṃ labhitvā. Icchati manti maṃ esā icchatīti puriso itthiṃ na vissaseyya. Sākhapurāṇasanthatanti hiyyo vā pare vā santhataṃ purāṇasākhāsanthataṃ na vissase, apapphoṭetvā apaccavekkhitvā na paribhuñjeyya. Tatra hi dīghajātiko vā pavisitvā tiṭṭheyye, paccāmitto vā satthaṃ nikkhipeyya. Mittapurāṇacoranti panthadūhanaṭṭhāne ṭhitaṃ coraṃ 『『purāṇamitto me』』ti na vissaseyya. Corā hi ye sañjānanti teyeva mārenti. Sakhā mamanti so hi khippameva kujjhati, tasmā rājānaṃ 『『sakhā me』』ti na vissase. Dasannamātaranti 『『ayaṃ mahallikā idāni maṃ na aticarissati, attānaṃ rakkhissatī』』ti na vissasetabbā. Rāmakarāsūti bālānaṃ ratikarāsu. Accantasīlāsūti atikkantasīlāsu. Accantapemānugatassāti sacepi accantaṃ anugatapemā assa, tathāpi taṃ na vissase. Kiṃkāraṇā? Titthasamā hi nāriyoti sambandho, titthaṃ viya sabbasādhāraṇāti attho.

Haneyyunti kuddhā vā aññapurisasārattā vā hutvā sabbametaṃ hananādiṃ kareyyuṃ. Mā dīnakāmāsūti hīnajjhāsayāsu saṃkiliṭṭhaāsayāsu. Bhāvanti evarūpāsu sinehaṃ mā kare. Gaṅgatitthūpamāsūti sabbasādhāraṇaṭṭhena gaṅgātitthasadisāsu. Musāti musāvādo tāsaṃ saccasadisova. Gatenātiādīsu pekkhitena palobhane ummādantījātakaṃ, (jā. 2.18.57 ādayo) dunnivatthena niḷinikājātakaṃ, (jā. 2.18.1 ādayo) mañjunā bhaṇitena 『『tuvaṭaṃ kho, ayyaputta, āgaccheyyāsī』』ti nandattherassa vatthu (udā. 22) kathetabbaṃ. Coriyoti sambhatassa dhanassa vināsanena coriyo. Kathināti thaddhahadayā. Vāḷāti duṭṭhā appakeneva kujjhanasīlā. Lapasakkharāti niratthakalapanena sakkharā viya madhurā. Asāti asatiyo lāmakā. Sārattāti sabbadā sārattā. Pagabbhāti kāyapāgabbhiyādīhi pagabbhā. Yathāti yathā sikhī sabbaghaso, evametāpi sabbaghasā. Paṭivallantīti parissajanti upagūhanti veṭhenti. Latāvāti yathā latā rukkhanissitā rukkhaṃ veṭhenti, evametā purisaṃ parissajanti nāma.

Hatthibandhantiādīsu gopuriso vuccati gopālako. Chavaḍāhakanti chavānaṃ ḍāhakaṃ, susānapālanti vuttaṃ hoti. Pupphachaḍḍakanti vaccaṭṭhānasodhakaṃ. Sadhananti etesupi sadhanaṃ anugacchantiyeva . Akiñcananti adhanaṃ. Chavakasamasadisanti sunakhamaṃsakhādacaṇḍālena samaṃ sadisaṃ, tena nibbisesampi purisaṃ gacchanti bhajanti. Kasmā? Yasmā anupatanti dhanahetu nāriyoti.

Evaṃ attano ñāṇe ṭhatvā ānando gijjharājā itthīnaṃ aguṇaṃ kathetvā tuṇhī ahosi. Tassa vacanaṃ sutvā nāradopi attano ñāṇe ṭhatvā tāsaṃ aguṇaṃ kathesi. Taṃ dassento satthā āha –

『『Atha khalu, bho, nārado devabrāhmaṇo ānandassa gijjharājassa ādimajjhakathāpariyosānaṃ viditvā tāyaṃ velāyaṃ imā gāthā abhāsi –

340.

『『『Cattārome na pūrenti, te me suṇātha bhāsato;

Samuddo brāhmaṇo rājā, itthī cāpi dijampati.

341.

『『Saritā sāgaraṃ yanti, yā kāci pathavissitā;

Tā samuddaṃ na pūrenti, ūnattā hi na pūrati.

342.

『『Brāhmaṇo ca adhīyāna, vedamakkhānapañcamaṃ;

Bhiyyopi sutamiccheyya, ūnattā hi na pūrati.

343.

『『Rājā ca pathaviṃ sabbaṃ, sasamuddaṃ sapabbataṃ;

Ajjhāvasaṃ vijinitvā, anantaratanocitaṃ;

Pāraṃ samuddaṃ pattheti ūnattā hi na pūrati.

344.

『『Ekamekāya itthiyā, aṭṭhaṭṭha patino siyā;

Sūrā ca balavanto ca, sabbakāmarasāharā;

Kareyya navame chandaṃ, ūnattā hi na pūrati.

345.

『『Sabbitthiyo sikhīriva sabbabhakkhā, sabbitthiyo nadīriva sabbavāhī;

Sabbitthiyo kaṇṭakānaṃva sākhā, sabbitthiyo dhanahetu vajanti.

346.

『『Vātañca jālena naro parāmase, osiñcaye sāgaramekapāṇinā;

Sakena hatthena kareyya ghosaṃ, yo sabbabhāvaṃ pamadāsu ossaje.

347.

『『Corīnaṃ bahubuddhīnaṃ, yāsu saccaṃ sudullabhaṃ;

Thīnaṃ bhāvo durājāno, macchassevodake gataṃ.

348.

『『Analā mudusambhāsā, duppūrā tā nadīsamā;

Sīdanti naṃ viditvāna, ārakā parivajjaye.

349.

『『Āvaṭṭanī mahāmāyā, brahmacariyavikopanā;

Sīdanti naṃ viditvāna, ārakā parivajjaye.

350.

『『Yaṃ etā upasevanti, chandasā vā dhanena vā;

Jātavedova saṃṭhānaṃ, khippaṃ anudahanti na』』』nti.

Tattha dijampatīti dijajeṭṭhakaṃ kuṇālaṃ ālapati. 『『Saritā』』tiādi ṭhapitamātikāya bhājanatthaṃ vuttaṃ. Ūnattāti udakapatiṭṭhānassa mahantatāya ūnā eva. Adhīyānāti sajjhāyitvā. Vedamakkhānapañcamanti itihāsapañcamaṃ vedacatukkaṃ. Ūnattāti so hi ajjhāsayamahantatāya sikkhitabbassa na pūrati. Anantaratanocitanti nānāratanehi ocitaṃ paripuṇṇaṃ. Ūnattāti so hi taṇhāmahantatāya na pūrati. Siyāti siyuṃ, ayameva vā pāṭho. Sabbakāmarasāharāti sabbesaṃ kāmarasānaṃ āharakā. 『『Navame』』ti aṭṭhahi atittabhāvadassanatthaṃ vuttaṃ. Sā pana dasamepi vīsatimepi tato uttaritarepi chandaṃ karoteva. Ūnattāti sā hi kāmataṇhāya mahantatāya na pūrati. Kaṇḍakānaṃva sākhāti sambādhamagge kaṇṭakasākhasadisā. Yathā hi sākhā laggitvā ākaḍḍhati, evaṃ etāpi rūpādīhi kaḍḍhanti. Yathā sākhā hatthādīsu vijjhitvā dukkhaṃ uppādeti, evaṃ etāpi phuṭṭhamattā sarīrasamphassena vijjhitvā mahāvināsaṃ pāpenti. Vajantīti parapurisaṃ vajanti.

Parāmaseti gaṇheyya. Osiñcayeti nhāyituṃ otiṇṇo ekena pāṇinā sakalasamuddaudakaṃ osiñceyya gahetvā chaḍḍeyya. Sakenāti ekena attano hatthena tameva hatthaṃ haritvā ghosaṃ uppādeyya. Sabbabhāvanti 『『tvameva iṭṭho kanto piyo manāpo』』ti vuccamāno yo puriso 『『evameta』』nti saddahanto sabbaṃ attano ajjhāsayaṃ pamadāsu ossajeyya, so jālādīhi vātaggahaṇādīni kareyyāti attho. Gatanti gamanaṃ. Analāti tīhi dhammehi alanti vacanavirahitā. Duppurā tāti yathā mahānadī udakena, evaṃ kilesaratiyā tā duppūrā. Sīdanti naṃ viditvānāti ettha nanti nipātamattaṃ, itthiyo allīnā catūsu apāyesu sīdantīti viditvā. Āvaṭṭanīti yathā āvaṭṭanī mahājanassa hadayaṃ mohetvā attano vase vatteti, evametāpīti attho. Vikopanāti nāsanatthena ca garahatthena ca brahmacariyassa kopikā. Chandasā vāti piyasaṃvāsena vā. Dhanena vāti dhanahetu vā. Saṃṭhānanti yathā jātavedo attano ṭhānaṃ yaṃ yaṃ padesaṃ allīyati, taṃ taṃ dahati, tathā etāpi yaṃ yaṃ purisaṃ kilesavasena allīyanti, taṃ taṃ anudahanti mahāvināsaṃ pāpenti.

Evaṃ nāradena itthīnaṃ aguṇe pakāsite puna mahāsatto visesetvā tāsaṃ aguṇaṃ pakāseti. Taṃ dassetuṃ satthā āha –

『『Atha khalu, bho, kuṇālo sakuṇo nāradassa devabrāhmaṇassa ādimajjhakathāpariyosānaṃ viditvā tāyaṃ velāyaṃ imā gāthāyo ajjhabhāsi –

351.

『『『Sallape nisitakhaggapāṇinā, paṇḍito api pisācadosinā;

Uggatejamuragampi āside, eko ekāya pamadāya nālape.

352.

『『Lokacittamathanā hi nāriyo, naccagītabhaṇitamhitāvudhā;

Bādhayanti anupaṭṭhitassatiṃ, dīpe rakkhasigaṇova vāṇije.

353.

『『Natthi tāsaṃ vinayo na saṃvaro, majjamaṃsaniratā asaññatā;

Tā gilanti purisassa pābhataṃ, sāgareva makaraṃ timiṅgalo.

354.

『『Pañcakāmaguṇasātagocarā, uddhatā aniyatā asaññatā;

Osaranti pamadā pamādinaṃ, loṇatoyavatiyaṃva āpakā.

355.

『『Yaṃ naraṃ upalapenti nāriyo, chandasā vā ratiyā dhanena vā;

Jātavedasadisampi tādisaṃ, rāgadosavadhiyo dahanti naṃ.

356.

『『Aḍḍhaṃ ñatvā purisaṃ mahaddhanaṃ, osaranti sadhanaṃ sahattanā;

Rattacittamativeṭhayanti naṃ, sāla māluvalatāva kānane.

357.

『『Tā upenti vividhena chandasā, citrabimbamukhiyo alaṅkatā;

Uhasanti pahasanti nāriyo, sambarova satamāyakovidā.

358.

『『Jātarūpamaṇimuttabhūsitā, sakkatā patikulesu nāriyo;

Rakkhitā aticaranti sāmikaṃ, dānavaṃva hadayantarassitā.

359.

『『Tejavāpi hi naro vicakkhaṇo, sakkato bahujanassa pūjito;

Nārinaṃ vasagato na bhāsati, rāhunā upahatova candimā.

360.

『『Yaṃ kareyya kupito diso disaṃ, duṭṭhacitto vasamāgataṃ ariṃ;

Tena bhiyyo byasanaṃ nigacchati, nārinaṃ vasagato apekkhavā.

361.

『『Kesalūnanakhachinnatajjitā, pādapāṇikasadaṇḍatāḷitā;

Hīnamevupagatā hi nāriyo, tā ramanti kuṇapeva makkhikā.

362.

『『Tā kulesu visikhantaresu vā, rājadhāninigamesu vā puna;

Oḍḍitaṃ namucipāsavākaraṃ, cakkhumā parivajje sukhatthiko.

363.

『『Ossajitva kusalaṃ tapoguṇaṃ, yo anariyacaritāni mācari;

Devatāhi nirayaṃ nimissati, chedagāmimaṇiyaṃva vāṇijo.

364.

『『So idha garahito parattha ca, dummatī upahato sakammunā;

Gacchatī aniyato gaḷāgaḷaṃ, duṭṭhagadrabharathova uppathe.

365.

『『So upeti nirayaṃ patāpanaṃ, sattisimbalivanañca āyasaṃ;

Āvasitvā tiracchānayoniyaṃ, petarājavisayaṃ na muñcati.

366.

『『Dibyakhiḍḍaratiyo ca nandane, cakkavatticaritañca mānuse;

Nāsayanti pamadā pamādinaṃ, duggatiñca paṭipādayanti naṃ.

367.

『『Dibyakhiḍḍaratiyo na dullabhā, cakkavatticaritañca mānuse;

Soṇṇabyamhanilayā ca accharā, ye caranti pamadāhanatthikā.

368.

『『Kāmadhātusamatikkamā gati, rūpadhātuyā bhāvo na dullabho;

Vītarāgavisayūpapatti yā, ye caranti pamadāhanatthikā.

369.

『『Sabbadukkhasamattikkamaṃ sivaṃ, accantamacalitaṃ asaṅkhataṃ;

Nibbutehi sucihī na dullabhaṃ, ye caranti pamadāhanatthikā』』』ti.

Tattha sallapeti 『『sace mayā saddhiṃ sallapessasi, sīsaṃ te pātessāmī』』ti vatvā khaggaṃ ādāya ṭhitenāpi, 『『sallapitamatteyeva taṃ khāditvā jīvitavināsaṃ pāpessāmī』』ti dosinā hutvā ṭhitenāpi pisācena saddhiṃ sallape. 『『Upagataṃ ḍaṃsitvā nāsessāmī』』ti ṭhitaṃ uggatejaṃ uragampi āside. Eko pana hutvā raho ekāya pamadāya na hi ālape. Lokacittamathanāti lokassa cittaghātikā. Dīpe rakkhasigaṇoti yathā dīpe rakkhasigaṇo manussavesena vāṇije upalāpetvā attano vase gate katvā khādati, evaṃ imāpi pañcahi kāmaguṇehi attano vase katvā satte mahāvināsaṃ pāpentīti attho. Vinayoti ācāro. Saṃvaroti mariyādo. Purisassa pābhatanti dukkhasambhataṃ dhanaṃ gilanti nāsenti.

Aniyatāti aniyatacittā. Loṇatoyavatiyanti loṇatoyavantaṃ samuddanti attho. Āpakāti āpagā, ayameva vā pāṭho. Yathā samuddaṃ nadiyo osaranti, evaṃ pamādinaṃ pamadāti attho. Chandasāti pemena. Ratiyāti pañcakāmaguṇaratiyā. Dhanena vāti dhanahetu vā. Jātavedasadisanti guṇasampattiyā aggimiva jalitampi. Rāgadosavadhiyoti kāmarāgadosehi vadhikā. Rāgadosagatiyotipi pāṭho. Osarantīti dhanagahaṇatthāya madhuravacanena taṃ bandhantiyo upagacchanti. Sadhananti sadhanā. Ayameva vā pāṭho, vatthālaṅkāratthāya kiñci attano dhanaṃ datvāpi osarantīti attho. Sahattanāti attabhāvena saddhiṃ attabhāvampi tasseva pariccajantiyo viya honti. Ativeṭhayantīti dhanagahaṇatthāya ativiya veṭhenti pīḷenti.

Vividhena chandasāti nānāvidhena ākārena. Citrabimbamukhiyoti alaṅkāravasena citrasarīrā citramukhiyo hutvā. Uhasantīti mahāhasitaṃ hasanti. Pahasantīti mandahasitaṃ hasanti. Sambarovāti māyākārapuriso viya asurindo viya ca . Dānavaṃva hadayantarassitāti yathā 『『kuto nu āgacchatha, bho, tayo janā』』ti karaṇḍakajātake (jā. 1.9.87 ādayo) hadayantaranissitā antoudaragatāpi dānavaṃ aticari, evaṃ aticaranti. Arakkhitā hetāti dīpeti. Na bhāsatīti na virocati haritacalomasakassapakusarājāno viya. Tenāti tamhā amittena katā byasanā atirekataraṃ byasananti attho. Apekkhavāti sataṇho.

Kesalūnanakhachinnatajjitāti ākaḍḍhitvā lūnakesā nakhehi chinnagattā tajjitā pādādīhi ca tāḷitāva hutvā. Yo kilesavasena etepi vippakāre karoti, tādisaṃ hīnameva upagatā nāriyo ramanti, na ete vippakāre pariharanti, madhurasamācāre kiṃkāraṇā tā na ramanti. Kuṇapeva makkhikāti yasmā jegucchahatthikuṇapādimhi makkhikā viya tā hīneyeva ramantīti attho. Oḍḍitanti na etā itthiyo nāma, atha kho imesu ṭhānesu namucino kilesamārassa migapakkhigahaṇatthaṃ luddakehi oḍḍitaṃ pāsañca vākarañcāti maññamāno paññācakkhumā puriso dibbamānusikena sukhena atthiko parivajjeyya.

Ossajitvāti devamanussesu mahāsampattidāyakaṃ tapoguṇaṃ chaḍḍetvā. Yoti yo puriso anariyesu aparisuddhesu kāmaguṇesu kāmaraticaritāni ācarati. Devatāhi nirayaṃ nimissatīti so devalokena parivattitvā nirayaṃ gaṇhissati. Chedagāmimaṇiyaṃva vāṇijoti yathā bālavāṇijo satasahassagghabhaṇḍaṃ datvā chedagāmimaṇikaṃ gaṇhāti, tathārūpo ayaṃ hotīti attho. Soti so itthīnaṃ vasaṃ gato. Aniyatoti ettakaṃ nāma kālaṃ apāyesu paccissatīti aniyato. Gaḷāgaḷanti devalokā vā manussalokā vā gaḷitvā apāyameva gacchatīti attho. Yathā kiṃ? Duṭṭhagadrabharathova uppatheti, yathā kūṭagadrabhayuttaratho maggā okkamitvā uppatheyeva gacchati, tathā. Sattisimbalivananti sattisadisehi kaṇṭakehi yuttaṃ āyasaṃ simbalivanaṃ. Petarājavisayanti petavisayañca kālakañcikaasuravisayañca.

Pamādinanti pamattānaṃ. Te hi pamadāsu pamattā tāsaṃ sampattīnaṃ mūlabhūtaṃ kusalaṃ na karonti, iti tesaṃ pamadā sabbā tā nāsenti nāma. Paṭipādayantīti tathāvidhaṃ purisaṃ tā pamādavaseneva akusalaṃ kāretvā duggatiṃ paṭipādenti nāma. Soṇṇabyamhanilayāti suvaṇṇamayavimānavāsiniyo. Pamadāhanatthikāti ye purisā pamadāhi anatthikā hutvā brahmacariyaṃ caranti. Kāmadhātusamatikkamāti kāmadhātusamatikkamā yā gati. Rūpadhātuyā bhāvoti yo kāmadhātusamatikkamagatisaṅkhāto rūpadhātuyā bhāvo, so tesaṃ na dullabho. Vītarāgavisayūpapatti yāti yā vītarāgavisaye suddhāvāsaloke upapatti, sāpi tesaṃ na dullabhāti attho. Accantanti antātītaṃ avināsadhammaṃ. Acalitanti kilesehi akampitaṃ. Nibbutehīti nibbutakilesehi. Sucihīti sucīhi parisuddhehi evarūpaṃ nibbānaṃ na dullabhanti.

Evaṃ mahāsatto amatamahānibbānaṃ pāpetvā desanaṃ niṭṭhāpesi. Himavante kinnaramahoragādayo ākāse ṭhitā devatā ca 『『aho buddhalīlāya kathitā』』ti sādhukāraṃ adaṃsu . Ānando gijjharājā nārado devabrāhmaṇo puṇṇamukho ca phussakokilo attano attano parisaṃ ādāya yathāṭhānameva gamiṃsu. Mahāsattopi sakaṭṭhānameva gato. Itare pana antarantarā gantvā mahāsattassa santike ovādaṃ gahetvā tasmiṃ ovāde ṭhatvā saggaparāyaṇā ahesuṃ.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānento osānagāthā abhāsi –

370.

『『Kuṇālohaṃ tadā āsiṃ, udāyī phussakokilo;

Ānando gijjharājāsi, sāriputto ca nārado;

Parisā buddhaparisā, evaṃ dhāretha jātaka』』nti.

Te pana bhikkhū gamanakāle satthānubhāvena gantvā āgamanakāle attano attanova ānubhāvena āgatā. Tesaṃ satthā mahāvaneyeva kammaṭṭhānaṃ kathesi. Sabbepi te taṃ divasameva arahattaṃ pāpuṇiṃsu. Mahādevatāsamāgamo ahosi. Athassa bhagavā mahāsamayasuttaṃ (dī. ni. 2.331 ādayo) kathesi.

Kuṇālajātakavaṇṇanā catutthā.

[537] 5. Mahāsutasomajātakavaṇṇanā

Kasmā tuvaṃ rasaka edisānīti idaṃ satthā jetavane viharanto aṅgulimālattheradamanaṃ ārabbha kathesi. Tassa uppatti ca pabbajjā ca upasampadā ca aṅgulimālasuttavaṇṇanāyaṃ (ma. ni. aṭṭha. 2.34 ādayo) vuttanayena vitthārato veditabbā. So pana saccakiriyāya mūḷhagabbhāya itthiyā sotthibhāvaṃ katvā tato paṭṭhāya sulabhapiṇḍo hutvā vivekamanubrūhanto aparabhāge arahattaṃ patvā abhiññātova asītiyā mahātherānaṃ abbhantaro ahosi. Tasmiṃ kāle dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ – 『『āvuso, aho vata bhagavatā tathārūpaṃ luddaṃ lohitapāṇiṃ mahācoraṃ aṅgulimālaṃ adaṇḍena asatthena dametvā nibbisevanaṃ karontena dukkaraṃ kataṃ, aho buddhā nāma dukkarakārino』』ti. Satthā gandhakuṭiyaṃ ṭhitova dibbasotena taṃ kathaṃ sutvā 『『ajja mama gamanaṃ bahupakāraṃ bhavissati, mahādhammadesanā pavattissatī』』ti ñatvā anopamāya buddhalīlāya dhammasabhaṃ gantvā varapaññattāsane nisīditvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『anacchariyaṃ, bhikkhave, idāneva paramābhisambodhiṃ pattena mayā etassa damanaṃ, svāhaṃ pubbacariyaṃ caranto padesañāṇe ṭhitopi etaṃ damesi』』nti vatvā tehi yācito atītaṃ āhari.

Atīte kururaṭṭhe indapatthanagare korabyo nāma rājā dhammena rajjaṃ kāresi. Tadā bodhisatto tassa aggamahesiyā kucchimhi nibbatti. Dasamāse atikkante suvaṇṇavaṇṇaṃ puttaṃ vijāyi, sutavittatāya pana naṃ 『『sutasomo』』ti sañjāniṃsu. Tamenaṃ rājā vayappattaṃ nikkhasahassaṃ datvā disāpāmokkhassa ācariyassa santike sippuggahaṇatthāya takkasilaṃ pesesi. So ācariyabhāgaṃ ādāya nagarā nikkhamitvā maggaṃ paṭipajji. Tadā bārāṇasiyaṃ kāsirañño putto brahmadattakumāropi tatheva vatvā pitarā pesito nagarā nikkhamitvā tameva maggaṃ paṭipajji. Atha sutasomo maggaṃ gantvā nagaradvāre sālāya phalake vissamatthāya nisīdi. Brahmadattakumāropi gantvā tena saddhiṃ ekaphalake nisīdi. Atha naṃ sutasomo paṭisanthāraṃ karonto 『『samma, maggakilantosi, kuto āgacchasī』』ti pucchitvā 『『bārāṇasito』』ti vutte 『『kassa puttosī』』ti vatvā 『『kāsirañño puttomhī』』ti vutte 『『ko nāmosī』』ti vatvā 『『ahaṃ brahmadattakumāro nāmā』』ti vutte 『『kena kāraṇena idhāgatosī』』ti pucchi. So 『『sippuggahaṇatthāyā』』ti vatvā 『『tvampi maggakilantosi, kuto āgacchasī』』ti teneva nayena itaraṃ pucchi. Sopi tassa sabbaṃ ācikkhi. Te ubhopi 『『mayaṃ khattiyā, ekācariyasseva santike sippuggahaṇatthāya gacchāmā』』ti aññamaññaṃ mittabhāvaṃ katvā nagaraṃ pavisitvā ācariyakulaṃ gantvā ācariyaṃ vanditvā attano jātiādiṃ kathetvā sippuggahaṇatthāya āgatabhāvaṃ kathesuṃ. So 『『sādhū』』ti sampaṭicchi. Te ācariyabhāgaṃ datvā sippaṃ paṭṭhapesuṃ.

Na kevalañca te dveva, aññepi tadā jambudīpe ekasatamattā rājaputtā tassa santike sippaṃ uggaṇhanti. Sutasomo tesaṃ jeṭṭhantevāsiko hutvā sippaṃ upadisanto nacirasseva nipphattiṃ pāpuṇi. So aññassa santikaṃ agantvā 『『sahāyo me』』ti brahmadattassa kumārasseva santikaṃ gantvā tassa piṭṭhiācariyo hutvā sippaṃ sikkhāpesi. Itaresampi anukkamena sippaṃ niṭṭhitaṃ. Te anuyogaṃ datvā ācariyaṃ vanditvā sutasomaṃ parivāretvā nikkhamiṃsu. Atha ne sutasomo maggantare ṭhatvā uyyojento 『『tumhe attano attano pitūnaṃ sippaṃ dassetvā rajjesu patiṭṭhahissatha, patiṭṭhitā ca pana mamovādaṃ kareyyāthā』』ti āha. 『『Kiṃ , ācariyā』』ti? 『『Pakkhadivasesu uposathikā hutvā mā ghātaṃ kareyyāthā』』ti. Te 『『sādhū』』ti sampaṭicchiṃsu. Bodhisattopi aṅgavijjāpāṭhakattā 『『anāgate bārāṇasiyaṃ brahmadattakumāraṃ nissāya mahābhayaṃ uppajjissatī』』ti ñatvā te evaṃ ovaditvā uyyojesi. Te sabbepi attano attano janapadaṃ gantvā pitūnaṃ sippaṃ dassetvā rajjesu patiṭṭhāya patiṭṭhitabhāvañceva ovāde vattanabhāvañca jānāpetuṃ paṇṇākārena saddhiṃ paṇṇāni pahiṇiṃsu. Mahāsatto taṃ pavattiṃ sutvā 『『appamattāva hothā』』ti paṇṇāni paṭipesesi.

Tesu bārāṇasirājā vinā maṃsena bhattaṃ na bhuñjati. Uposathadivasatthāyapissa maṃsaṃ gahetvā ṭhapesi. Athekadivasaṃ evaṃ ṭhapitamaṃsaṃ bhattakārakassa pamādena rājagehe koleyyakasunakhā khādiṃsu. Bhattakārako taṃ maṃsaṃ aditvā kahāpaṇamuṭṭhiṃ ādāya carantopi maṃsaṃ uppādetuṃ asakkonto 『『sace amaṃsakabhattaṃ upanāmessāmi, jīvitaṃ me natthi, kiṃ nu kho karissāmī』』ti cintetvā 『『attheso upāyo』』ti vikāle āmakasusānaṃ gantvā muhuttamatassa purisassa ūrumaṃsaṃ āharitvā supakkaṃ pacitvā bhattaṃ upanāmesi. Rañño maṃsakhaṇḍaṃ jivhagge ṭhapitamattameva satta rasaharaṇisahassāni phari, sakalasarīraṃ khobhetvā aṭṭhāsi. Kiṃkāraṇā? Pubbe cassa sevanatāya. So kira atītānantare attabhāve yakkho hutvā bahuṃ manussamaṃsaṃ khāditapubbo, tenassa taṃ piyaṃ ahosi . So 『『sacāhaṃ tuṇhīyeva bhuñjissāmi, na me ayaṃ imaṃ maṃsaṃ kathessatī』』ti cintetvā saha kheḷena bhūmiyaṃ pātesi. 『『Niddosaṃ, deva, khādāhī』』ti vutte manusse paṭikkamāpetvā 『『ahametassa niddosabhāvaṃ jānāmi, kiṃ nāmetaṃ maṃsa』』nti pucchi. 『『Purimadivasesu paribhogamaṃsameva, devā』』ti. 『『Nanu aññasmiṃ kāle ayaṃ raso natthī』』ti? 『『Ajja supakkaṃ, devā』』ti. 『『Nanu pubbepi evameva pacasī』』ti. Atha naṃ tuṇhībhūtaṃ ñatvā 『『sabhāvaṃ kathehi, no ce kathesi, jīvitaṃ te natthī』』ti āha. So abhayaṃ yācitvā yathābhūtaṃ kathesi. Rājā 『『mā saddamakāsi, pakatiyā pacanakamaṃsaṃ tvaṃ khāditvā mayhaṃ manussamaṃsameva pacāhī』』ti āha. 『『Nanu dukkaraṃ, devā』』ti? 『『Mā bhāyi, na dukkara』』nti. 『『Nibaddhaṃ kuto labhissāmi, devā』』ti? 『『Nanu bandhanāgāre bahū manussā』』ti. So tato paṭṭhāya tathā akāsi.

Aparabhāge bandhanāgāre manussesu khīṇesu 『『idāni kiṃ karissāmi, devā』』ti āha. 『『Antarāmagge sahassabhaṇḍikaṃ khipitvā yo taṃ gaṇhāti, taṃ 『coro』ti gahetvā mārehī』』ti āha. So tathā akāsi. Aparabhāge rājabhayena sahassabhaṇḍikaṃ olokentampi adisvā 『『idāni kiṃ karissāmī』』ti āha. 『『Yadā bherivelāya nagaraṃ ākulaṃ hoti, tadā tvaṃ pana ekasmiṃ gharasandhimhi vā vīthiyaṃ vā catukke vā ṭhatvā manusse māretvā maṃsaṃ gaṇhāhī』』ti. So tato paṭṭhāya tathā katvā thūlamaṃsaṃ ādāya gacchati. Tesu tesu ṭhānesu kaḷevarāni dissanti. Mama mātā na paññāyati, mama pitā na paññāyati, mama bhātā bhaginī ca na paññāyati, manussānaṃ paridevanasaddo sūyati. Nāgarā bhītatasitā 『『ime manusse sīho nu kho khādati, byaggho nu kho khādati, yakkho nu kho khādatī』』ti olokentā pahāramukhaṃ disvā 『『eko manussakhādako coro ime khādatī』』ti maññanti. Mahājanā rājaṅgaṇe sannipatitvā upakkosiṃsu. Rājā 『『kiṃ, tātā』』ti pucchi. 『『Deva imasmiṃ nagare manussakhādako coro atthi, taṃ gaṇhāpethā』』ti āhaṃsu. 『『Ahaṃ kathaṃ taṃ jānissāmi, kiṃ ahaṃ nagaraṃ rakkhantopi carāmī』』ti.

Mahājanā 『『rājā nagarena anatthiko, kāḷahatthisenāpatissa ācikkhissāmā』』ti gantvā tassa taṃ kathetvā 『『coraṃ pariyesituṃ vaṭṭatī』』ti vadiṃsu. So 『『sādhu sattāhaṃ āgametha, pariyesitvā coraṃ dassāmī』』ti mahājane uyyojetvā purise āṇāpesi, 『『tātā, nagare kira manussakhādako coro atthi, tumhe tesu tesu ṭhānesu nilīyitvā taṃ gaṇhathā』』ti. Te 『『sādhū』』ti sampaṭicchitvā tato paṭṭhāya nagaraṃ pariggaṇhanti. Bhattakārakopi ekasmiṃ gharasandhimhi sampaṭicchanno hutvā ekaṃ itthiṃ māretvā ghanaghanamaṃsaṃ ādāya pacchiyaṃ pūretuṃ ārabhi. Atha naṃ te purisā gahetvā pothetvā pacchābāhaṃ bandhitvā 『『gahito manussakhādako coro』』ti mahāsaddaṃ kariṃsu. Mahājano taṃ parivāresi. Atha naṃ suṭṭhu bandhitvā maṃsapacchiṃ gīvāya bandhitvā ādāya senāpatissa dassesuṃ. Senāpati taṃ disvā 『『kiṃ nu kho esa imaṃ maṃsaṃ khādati, udāhu aññena maṃsena missetvā vikkiṇāti, udāhu aññassa vacanena māretī』』ti cintetvā tamatthaṃ pucchanto paṭhamaṃ gāthamāha –

371.

『『Kasmā tuvaṃ rasaka edisāni, karosi kammāni sudāruṇāni;

Hanāsi itthī purise ca mūḷho, maṃsassa hetu adu dhanassa kāraṇā』』ti.

Tattha rasakāti bhattakāraṇaṃ ālapati.

Ito paraṃ uttānasambandhāni vacanapaṭivacanāni pāḷivaseneva veditabbāni –

372.

『『Na attahetū na dhanassa kāraṇā, na puttadārassa sahāyañātinaṃ;

Bhattā ca me bhagavā bhūmipālo, so khādati maṃsaṃ bhadantedisaṃ.

373.

『『Sace tuvaṃ bhatturatthe payutto, karosi kammāni sudāruṇāni;

Pātova antepuraṃ pāpuṇitvā, lapeyyāsi me rājino sammukhe taṃ.

374.

『『Tathā karissāmi ahaṃ bhadante, yathā tuvaṃ bhāsasi kāḷahatthi;

Pātova antepuraṃ pāpuṇitvā, vakkhāmi te rājino sammukhe ta』』nti.

Tattha bhagavāti gāravādhivacanaṃ. Sace tuvanti 『『saccaṃ nu kho bhaṇati, udāhu maraṇabhayena musā bhaṇatī』』ti vīmaṃsanto evamāha. Tattha sudāruṇānīti manussaghātakammāni. Sammukhe tanti sammukhe ṭhatvā evaṃ vadeyyāsīti. So sampaṭicchanto gāthamāha.

Atha naṃ senāpati gāḷhabandhanameva sayāpetvā vibhātāya rattiyā amaccehi ca nāgarehi ca saddhiṃ mantetvā sabbesu ekacchandesu jātesu sabbaṭṭhānesu ārakkhaṃ ṭhapetvā nagaraṃ hatthagataṃ katvā rasakassa gīvāyaṃ maṃsapacchiṃ bandhitvā ādāya rājanivesanaṃ pāyāsi. Sakalanagaraṃ viravi. Rājā hiyyo bhuttapātarāso sāyamāsampi alabhitvā 『『rasako idāni āgacchissati, idāni āgacchassatī』』ti nisinnova taṃ rattiṃ vītināmetvā 『『ajjapi rasako nāgacchati, nāgarānañca mahāsaddo sūyati, kiṃ nū kho eta』』nti vātapānena olokento taṃ tathā ānīyamānaṃ disvā 『『pākaṭaṃ idaṃ kāraṇaṃ jāta』』nti cintetvā satiṃ upaṭṭhapetvā pallaṅkeyeva nisīdi. Kāḷahatthipi naṃ upasaṅkamitvā anuyuñji, sopissa kathesi. Tamatthaṃ pakāsento satthā āha –

375.

『『Tato ratyā vivasāne, sūriyuggamanaṃ pati;

Kāḷo rasakamādāya, rājānaṃ upasaṅkami;

Upasaṅkamma rājānaṃ, idaṃ vacanamabravi.

376.

『『Saccaṃ kira mahārāja, rasako pesito tayā.

Hanati itthipurise, tuvaṃ maṃsāni khādasi.

377.

『『Evameva tathā kāḷa, rasako pesito mayā;

Mama atthaṃ karontassa, kimetaṃ paribhāsasī』』ti.

Tattha kāḷāti kāḷahatthi. Evamevāti tena senāpatinā tejavantena anuyutto rājā musā vattuṃ asakkonto evamāha. Tattha tathāti idaṃ purimassa vevacanaṃ. Mama atthanti mama vuḍḍhiṃ. Karontassāti karontaṃ. Kimetanti kasmā etaṃ. Paribhāsasīti aho dukkaraṃ karosi, kāḷahatthi tvaṃ nāma aññaṃ coraṃ aggahetvā mama pesanakārakaṃ gaṇhāsīti tassa bhayaṃ janento kathesi.

Taṃ sutvā senāpati 『『ayaṃ sakeneva mukhena paṭijānāti, aho sāhasiko, ettakaṃ nāma kālaṃ ime manussā etena khāditā, vāressāmi na』』nti cintetvā āha – 『『mahārāja, mā evaṃ kari, mā manussamaṃsaṃ khādasī』』ti. 『『Kāḷahatthi kiṃ kathesi, nāhaṃ viramituṃ sakkomī』』ti. 『『Mahārāja, sace na viramissasi, attānañca raṭṭhañca nāsessasī』』ti. 『『Evaṃ nassantepi ahaṃ neva tato viramituṃ sakkomī』』ti. Tato senāpati tassa saññāpanatthāya vatthuṃ āharitvā dasseti – atītasmiñhi kāle mahāsamudde cha mahāmacchā ahesuṃ. Tesu ānando timinando ajjhārohoti ime tayo macchā pañcayojanasatikā, timiṅgalo timirapiṅgalo mahātimirapiṅgaloti ime tayo macchā sahassayojanikā honti. Te sabbepi pāsāṇasevālabhakkhā ahesuṃ. Tesu ānando mahāsamuddassa ekapasse vasati. Taṃ bahū macchā dassanāya upasaṅkamanti, ekadivasaṃ 『『sabbesaṃ dvipadacatuppadānaṃ sattānaṃ rājā paññāyati, amhākaṃ rājā natthi, mayampetaṃ rājānaṃ karissāmā』』ti cintetvā sabbe ekacchandā hutvā ānandaṃ rājānaṃ kariṃsu. Te macchā tato paṭṭhāya tassa sāyaṃ pātova upaṭṭhānaṃ gacchanti.

Athekadivasaṃ ānando ekasmiṃ pabbate pāsāṇasevālaṃ khādanto ajānitvā 『『sevālo』』ti saññāya ekaṃ macchaṃ khādi. Tassa taṃ maṃsaṃ khādantassa sakalasarīraṃ saṅkhobhesi. So 『『kiṃ nu kho idaṃ ativiya madhura』』nti nīharitvā olokento macchamaṃsakhaṇḍaṃ disvā 『『ettakaṃ kālaṃ ajānitvā na khādāmī』』ti cintetvā 『『sāyaṃ pātopi macchānaṃ āgantvā gamanakāle ekaṃ dve macche khādissāmi, pākaṭaṃ katvā khādiyamāne ekopi maṃ na upasaṅkamissati, sabbe palāyissanti, paṭicchanno hutvā pacchā osakkitosakkitaṃ paharitvā khādissāmī』』ti tathā katvā khādi. Macchā parikkhayaṃ gacchantā cintayiṃsu. 『『Kuto nu kho ñātīnaṃ bhayaṃ uppajjissatī』』ti. Atheko paṇḍito maccho 『『mayhaṃ ānandassa kiriyā na ruccati, pariggaṇhissāmi na』』nti macchesu upaṭṭhānaṃ gatesu ānandassa kaṇṇapatte paṭicchanno aṭṭhāsi. Ānando macche uyyojetvā sabbapacchato gacchantaṃ macchaṃ khādi. So paṇḍitamaccho tassa kiriyaṃ disvā itaresaṃ ārocesi. Te sabbepi bhītatasitā palāyiṃsu.

Ānando tato paṭṭhāya macchamaṃsagiddhena aññaṃ gocaraṃ na gaṇhi. So jighacchāya pīḷito kilanto 『『kahaṃ nu kho ime gatā』』ti te macche pariyesanto ekaṃ pabbataṃ disvā 『『mama bhayena imaṃ pabbataṃ nissāya vasanti maññe, pabbataṃ parikkhipitvā upadhāressāmī』』ti naṅguṭṭhena ca sīsena ca ubho passe parikkhipitvā gaṇhi. Tato 『『sace idha vasanti, palāyissantī』』ti pabbataṃ parikkhipantaṃ attano naṅguṭṭhaṃ disvā 『『ayaṃ maccho maṃ vañcetvā pabbataṃ nissāya vasatī』』ti kuddho paṇṇāsayojanamattaṃ sakanaṅguṭṭhakhaṇḍaṃ aññamacchasaññāya daḷhaṃ gahetvā murumurāyanto khādi, dukkhavedanā uppajji. Lohitagandhena macchā sannipatitvā luñjitvā khādantā yāva sīsā āgamaṃsu. Mahāsarīratāya parivattetuṃ asakkonto tattheva jīvitakkhayaṃ pāpuṇi, pabbatarāsi viya aṭṭhirāsi ahosi. Ākāsacārino tāpasaparibbājakā manussānaṃ kathayiṃsu. Sakalajambudīpe manussā jāniṃsu. Taṃ vatthuṃ āharitvā dassento kāḷahatthi āha –

378.

『『Ānando sabbamacchānaṃ, khāditvā rasagiddhimā;

Parikkhīṇāya parisāya, attānaṃ khādiyā mato.

379.

『『Evaṃ pamatto rasagārave ratto, bālo yadī āyati nāvabujjhati;

Vidhamma putte caji ñātake ca, parivattiya attānaññeva khādati.

380.

『『Idaṃ te sutvāna vigetu chando, mā bhakkhayī rāja manussamaṃsaṃ;

Mā tvaṃ imaṃ kevalaṃ vārijova, dvipadādhipa suññamakāsi raṭṭha』』nti.

Tattha ānandoti, mahārāja, atītasmiṃ kāle mahāsamudde pañcasatayojaniko ānando nāma mahāmaccho sabbesaṃ macchānaṃ rājā mahāsamuddassa ekapasse ṭhito. Khāditvāti sakajātikānaṃ macchānaṃ rasagiddhimā macche khāditvā. Parikkhīṇāyāti macchaparisāya khayappattāya. Attānanti aññaṃ gocaraṃ aggahetvā pabbataṃ parikkhipanto paṇṇāsayojanamattaṃ attano naṅguṭṭhakhaṇḍaṃ aññamacchasaññāya khāditvā mato maraṇappatto hutvā idāni mahāsamudde pabbatamatto aṭṭhirāsi ahosi. Evaṃ pamattoti yathā mahāmaccho ānando, evampi tathā tvaṃ taṇhārasagiddhiko hutvā pamatto pamādabhāvappatto.

Rasagārave rattoti manussamaṃsassa rasagārave ratto atirattacitto hoti. Bāloti yadi bālo duppañño āyatiṃ anāgate kāle uppajjanakadukkhaṃ nāvabujjhati na jānāti. Vidhammāti vidhametvā vināsetvā . Putteti puttadhītaro ca. Ñātake cāti sesañātake ca sahāye ca, vidhamma putte ca cajitvā ñātake cāti attho. Parivattiyāti aññaṃ āhāraṃ alabhitvā jighacchāya pīḷito sakalanagaraṃ parivattiya vicaritvā manussamaṃsaṃ alabhitvā attānaṃ khādanto ānando maccho viya attānaññeva khādati.

Idaṃ te sutvānāti, mahārāja, te tuyhaṃ mayā ānītaṃ idaṃ udāharaṇaṃ sutvā chando manussamaṃsakhādanacchando vigetu vigacchatu viramatu. Mā bhakkhayīti rāja manussamaṃsaṃ mā bhakkhayi mā khādi. Mā tvaṃ imaṃ kevalanti mahāsamuddaṃ suññaṃ karonto vārijo ānando maccho iva, bho dvipadādhipa, dvipadānaṃ manussānaṃ, issara mahārāja, tvaṃ kevalaṃ saccato imaṃ tava kāsiraṭṭhaṃ nagaraṃ suññaṃ mā akāsīti attho.

Taṃ sutvā rājā, 『『bho kāḷahatthi, na tvameva upamaṃ jānāsi, ahampi jānāmī』』ti manussamaṃsagiddhatāya porāṇakavatthuṃ āharitvā dassento āha –

381.

『『Sujāto nāma nāmena, oraso tassa atrajo;

Jambupesimaladdhāna, mato so tassa saṅkhaye.

382.

『『Evameva ahaṃ kāḷa, bhutvā bhakkhaṃ rasuttamaṃ;

Aladdhā mānusaṃ maṃsaṃ, maññe hissāmi jīvita』』nti.

Tattha sujāto nāmāti kāḷahatthi kuṭumbiko nāmena sujāto nāma, tassa atrajo putto oraso jambupesiṃ aladdhāna alabhitvāna. Matoti yathā tassā jambupesiyā saṅkhaye so kuṭumbikaputto mato, evameva ahaṃ rasuttamaṃ aññarasānaṃ uttamaṃ manussānaṃ maṃsaṃ bhutvā bhuñjitvā aladdhā manussamaṃsaṃ jīvitaṃ hissāmīti maññe maññāmi.

Atīte kira bārāṇasiyaṃ sujāto nāma kuṭumbiko loṇambilasevanatthāya himavantato āgatāni pañca isisatāni attano uyyāne vasāpetvā upaṭṭhāsi. Ghare cassa nibaddhaṃ pañcasatamattā bhikkhā ahosi. Te pana tāpasā kadāci janapadepi bhikkhāya caranti, kadāci mahājambupesiṃ āharitvā khādanti. Tesaṃ jambupesiṃ āharitvā khādanakāle sujāto cintesi – 『『ajja bhaddantānaṃ tayo cattāro divasā anāgacchantānaṃ, kahaṃ nu kho gatā』』ti. So attano puttakaṃ aṅguliyaṃ gāhāpetvā tesaṃ bhattakiccakāle tattha agamāsi. Tasmiṃ samaye mahallakānaṃ mukhavikkhālanakāle udakaṃ datvā sabbanavako jambupesiṃ khādati. Sujāto tāpase vanditvā nisinno – 『『kiṃ, bhante, khādathā』』ti pucchi. 『『Mahājambupesiṃ, āvuso』』ti. Taṃ sutvā kumāro pipāsaṃ uppādesi. Athassa gaṇajeṭṭhako tāpaso thokaṃ dāpesi. So taṃ khāditvā madhurarase bajjhitvā – 『『jambupesiṃ me dethā』』ti punappunaṃ yāci. Kuṭumbiko dhammaṃ suṇanto, 『『puttaka, mā viravi, gehaṃ gantvā khādissasī』』ti taṃ vañcetvā 『『imaṃ nissāya bhadantā ukkaṇṭheyyu』』nti taṃ samassāsento isigaṇaṃ anāpucchitvā gehaṃ gato. Gatakālato paṭṭhāya cassa putto 『『jambupesiṃ me dethā』』ti paridevi. Sujāto 『『isayopi ācikkhissāmī』』ti uyyānaṃ gato. Te isayopi 『『idha ciraṃ vasimhā』』ti himavantameva gatā. Ārāme isayo apassanto tassa jambuambapanasamocādīnaṃ pesiyo madhusakkharacuṇṇasaṃyuttā adāsi. Tā tassa jivhagge ṭhapitamattā halāhalavisasadisā honti. So sattāhaṃ nirāhāro hutvā jīvitakkhayaṃ pāpuṇi. Rājā idaṃ kāraṇaṃ āharitvā dassento evamāha.

Tato kāḷahatthi 『『ayaṃ rājā ativiya rasagiddho, aparānipissa udāharaṇāni āharissāmī』』ti cintetvā, 『『mahārāja, viramāhī』』ti āha. 『『Ahaṃ viramituṃ na sakkomī』』ti. Deva, sace na viramissasi, tuvaṃ ñātimaṇḍalato ceva rajjasirito ca parihāyissasi. Atītasmiñhi, mahārāja, idheva bārāṇasiyaṃ pañcasīlarakkhakaṃ sotthiyakulaṃ ahosi . Tassa kulassa ekaputtako ahosi. So mātāpitūnaṃ piyo manāpo ahosi paṇḍito byatto tiṇṇaṃ vedānaṃ pāragū. So samavayehi taruṇehi saddhiṃ gaṇabandhanena vicari. Sesā gaṇabandhā macchamaṃsādīni khādantā suraṃ pivanti. Māṇavo maṃsādīni na khādati, suraṃ na pivati. Te mantayiṃsu – 『『ayaṃ surāya apivanato amhākaṃ mūlaṃ na deti, upāyena naṃ suraṃ pāyessāmā』』ti. Te sannipatitvā, 『『samma, chaṇakīḷaṃ kīḷissāmā』』ti āhaṃsu. 『『Samma, tumhe suraṃ pivatha, ahaṃ suraṃ na pivāmi, tumheva gacchathā』』ti. 『『Samma, tava pivanatthāya khīraṃ gaṇhāpessāmā』』ti. So 『『sādhū』』ti sampaṭicchi. Dhuttā uyyānaṃ gantvā paduminipattesu tikhiṇasuraṃ bandhāpetvā ṭhapayiṃsu. Atha nesaṃ pānakāle māṇavassa khīraṃ upanayiṃsu. Atha eko dhutto 『『pokkharamadhuṃ, bho, āharā』』ti āharāpetvā paduminipattapuṭaṃ heṭṭhā chiddaṃ katvā aṅgulīhi mukhe ṭhapetvā ākaḍḍhi. Evaṃ itarepi āharāpetvā piviṃsu. Māṇavo 『『kiṃ nāmeta』』nti pucchi. 『『Pokkharamadhunāmā』』ti. 『『Ahampi thokaṃ labhissāmi, detha bhonto』』ti. Tassapi dāpayiṃsu. So pokkharamadhusaññāya suraṃ pivi. Athassa aṅgārapakkamaṃsaṃ adaṃsu, tampi khādi.

Evamassa punappunaṃ pivantassa mattakāle 『『na etaṃ pokkharamadhu, surā esā』』ti vadiṃsu. So 『『ettakaṃ kālaṃ evaṃ madhurarasaṃ na jāniṃ, āharatha, bho, sura』』nti āha. Te āharitvā punapi adaṃsu. Pipāsā mahatī ahosi. Athassa punapi yācantassa 『『khīṇā』』ti vadiṃsu. So 『『handa taṃ, bho, āharāpethā』』ti aṅgulimuddikaṃ adāsi, so sakaladivasaṃ tehi saddhiṃ pivitvā matto rattakkho kampanto vilapanto gehaṃ gantvā nipajji. Athassa pitā surāya pivitabhāvaṃ ñatvā vigate matte, 『『tāta, ayuttaṃ te kataṃ sottiyakule jātena suraṃ pivantena, mā puna evaṃ akāsī』』ti āha. 『『Tāta, ko mayhaṃ doso』』ti. 『『Surāya pivitabhāvo』』ti. 『『Tāta, kiṃ kathesi, mayā evarūpaṃ madhurarasaṃ ettakaṃ kālaṃ aladdhapubba』』nti. Brāhmaṇo punappunaṃ yāci. Sopi 『『na sakkomi viramitu』』nti āha. Atha brāhmaṇo 『『evaṃ sante amhākaṃ kulavaṃso ca ucchijjissati, dhanañca vinassissatī』』ti cintetvā gāthamāha –

383.

『『Māṇava abhirūposi, kule jātosi sotthiye;

Na tvaṃ arahasi tāta, abhakkhaṃ bhakkhayetave』』ti.

Tattha , māṇavāti, māṇava, tvaṃ abhirūpo asi, sotthiye kule jātopi asi. Abhakkhaṃ bhakkhayetaveti, tāta, tvaṃ abhakkhitabbayuttakaṃ bhakkhayituṃ na arahasi.

Evañca pana vatvā, 『『tāta, virama, sace na viramasi, ahaṃ taṃ ito gehā nikkhāmessāmi, tava raṭṭhā pabbājanīyakammaṃ karissāmī』』ti āha. Māṇavo 『『evaṃ santepi ahaṃ suraṃ jahituṃ na sakkomī』』ti vatvā gāthādvayamāha –

384.

『『Rasānaṃ aññataraṃ etaṃ, kasmā maṃ tvaṃ nivāraye;

Sohaṃ tattha gamissāmi, yattha lacchāmi edisaṃ.

385.

『『Sovāhaṃ nippatissāmi, nate vacchāmi santike;

Yassa me dassanena tvaṃ, nābhinandasi brāhmaṇā』』ti.

Tattha rasānanti loṇambilatittakakaṭukakhārikamadhurakasāvasaṅkhātānaṃ sattannaṃ rasānaṃ aññataraṃ uttamarasametaṃ majjaṃ nāma. Sovāhanti so ahaṃ eva. Nippatissāmīti nikkhamissāmi.

Evañca pana vatvā 『『nāhaṃ surāpānā viramissāmi, yaṃ te ruccati, taṃ karohī』』ti āha. Atha brāhmaṇo 『『tayi amhe pariccajante mayampi taṃ pariccajissāmā』』ti vatvā gāthamāha –

386.

『『Addhā aññepi dāyāde, putte lacchāma māṇava;

Tvañca jamma vinassasu, yattha pattaṃ na taṃ suṇe』』ti.

Tattha yattha pattanti yattha gataṃ taṃ 『『asukaṭṭhāne nāma vasatī』』ti na suṇoma, tattha gacchāhīti attho.

Atha naṃ vinicchayaṃ netvā aputtabhāvaṃ katvā nīharāpesi. So aparabhāge nippaccayo kapaṇo jiṇṇapilotikaṃ nivāsetvā kapālahattho piṇḍāya caranto aññataraṃ kuṭṭaṃ nissāya kālamakāsi. Idaṃ kāraṇaṃ āharitvā kāḷahatthi rañño dassetvā, 『『mahārāja, sace tvaṃ amhākaṃ vacanaṃ na karissasi, pabbājanīyakammaṃ te karissantī』』ti vatvā gāthamāha –

387.

『『Evameva tuvaṃ rāja, dvipadinda suṇohi me;

Pabbājessanti taṃ raṭṭhā, soṇḍaṃ māṇavakaṃ yathā』』ti.

Tattha dvipadindāti dvipadānaṃ inda, bho mahārāja, me mama vacanaṃ suṇohi tuvaṃ, evameva soṇḍaṃ māṇavakaṃ yathā taṃ bhavantaṃ raṭṭhato pabbājessanti.

Evaṃ kāḷahatthinā upamāya āhaṭāyapi rājā tato viramituṃ asakkonto aparampi udāharaṇaṃ dassetuṃ āha –

388.

『『Sujāto nāma nāmena, bhāvitattāna sāvako;

Accharaṃ kāmayantova, na so bhuñji na so pivi.

389.

『『Kusaggenudakamādāya, samudde udakaṃ mine;

Evaṃ mānusakā kāmā, dibbakāmāna santike.

390.

『『Evameva ahaṃ kāḷa, bhutvā bhakkhaṃ rasuttamaṃ;

Aladdhā mānusaṃ maṃsaṃ, maññe hissāmi jīvita』』nti.

Vatthu heṭṭhā vuttasadisameva.

Tattha bhāvitattānāti bhāvitacittānaṃ tesaṃ pañcannaṃ isisatānaṃ. Accharaṃ kāmayantovāti so kira tesaṃ isīnaṃ mahājambupesiyā khādanakāle anāgamanaṃ viditvā 『『kiṃ nu kho kāraṇā na āgacchanti, sace katthaci gatā, jānissāmi, no ce, atha nesaṃ santike dhammaṃ suṇissāmī』』ti uyyānaṃ gantvā isigaṇe vanditvā gaṇajeṭṭhakassa santike dhammaṃ suṇanto nisinnova sūriye atthaṅgate uyyojiyamānopi 『『ajja idheva vasissāmī』』ti vatvā isigaṇaṃ vanditvā paṇṇasālaṃ pavisitvā nipajji. Rattibhāge sakko devarājā devaccharāsaṅghaparivuto saddhiṃ attano paricārikāhi isigaṇaṃ vandituṃ āgato, sakalārāmo ekobhāso ahosi. Sujāto 『『kiṃ nu kho eta』』nti uṭṭhāya paṇṇasālachiddena olokento sakkaṃ isigaṇaṃ vandituṃ āgataṃ devaccharāparivutaṃ disvā accharānaṃ saha dassanena rāgaratto ahosi. Sakko nisīditvā dhammakathaṃ sutvā sakaṭṭhānameva gato. Kuṭumbikopi punadivase isigaṇaṃ vanditvā pucchi – 『『bhante, ko nāmesa rattibhāge tumhākaṃ vandanatthāya āgato』』ti? 『『Sakko, āvuso』』ti. 『『Taṃ parivāretvā nisinnā kā nāmetā』』ti? 『『Devaccharā nāmetā』』ti. So isigaṇaṃ vanditvā gehaṃ gantvā gatakālato paṭṭhāya 『『accharaṃ me detha, accharaṃ me dethā』』ti vilapi. Ñātakā parivāretvā 『『bhūtāviṭṭho nu kho』』ti accharaṃ pahariṃsu. So 『『nāhaṃ etaṃ accharaṃ kathemi, devaccharaṃ kathemī』』ti vatvā 『『ayaṃ accharā』』ti alaṅkaritvā ānītaṃ bhariyampi gaṇikampi olokento 『『nāyaṃ accharā, yakkhinī esā, devaccharaṃ me dethā』』ti vilapanto nirāhāro hutvā tattheva jīvitakkhayaṃ pāpuṇi. Tena vuttaṃ –

『『Accharaṃ kāmayantova, na so bhuñji na so pivī』』ti.

Kusaggenudakamādāya, samudde udakaṃ mineti, samma kāḷahatthi, yo kusaggeneva udakaṃ gahetvā 『『ettakaṃ siyā mahāsamudde udaka』』nti tena saddhiṃ upamāya mineyya, so kevalaṃ mineyyeva, kusagge pana udakaṃ atiparittakameva. Yathā taṃ, evaṃ mānusakā kāmā dibbakāmānaṃ santike, tasmā so sujāto aññaṃ itthiṃ na olokesi, accharameva patthento mato. Evamevāti yathā so dibbakāmaṃ alabhanto jīvitaṃ jahi, evaṃ ahampi uttamarasaṃ manussamaṃsaṃ alabhanto jīvitaṃ jahissāmīti vadati.

Taṃ sutvā kāḷahatthi 『『ayaṃ rājā ativiya rasagiddho, saññāpessāmi na』』nti sakajātikānaṃ maṃsaṃ khāditvā ākāsacarā suvaṇṇahaṃsāpi tāva vinaṭṭhāti dassetuṃ gāthādvayamāha –

391.

『『Yathāpi te dhataraṭṭhā, haṃsā vehāyasaṅgamā;

Abhuttaparibhogena, sabbe abbhatthataṃ gatā.

392.

『『Evameva tuvaṃ rāja, dvipadinda suṇohi me;

Abhakkhaṃ rāja bhakkhesi, tasmā pabbājayanti ta』』nti.

Tattha abhuttaparibhogenāti attano samānajātikānaṃ paribhogena. Abbhatthataṃ gatāti sabbe maraṇameva pattā. Atīte kira cittakūṭe suvaṇṇaguhāyaṃ navuti haṃsasahassāni vasanti. Te vassike cattāro māse na nikkhamanti, sace nikkhameyyuṃ, udakapuṇṇehi pattehi uppatituṃ asakkontā mahāsamuddeyeva pateyyuṃ, tasmā na ca nikkhamanti. Upakaṭṭhe pana vassakāle jātassarato sayaṃjātasāliyo āharitvā guhaṃ pūretvā sāliṃ khādantā vasanti. Tesaṃ pana guhaṃ paviṭṭhakāle guhadvāre eko rathacakkappamāṇo uṇṇanābhi nāma makkaṭako ekekasmiṃ māse ekekaṃ jālaṃ vinandhati. Tassa ekekaṃ suttaṃ gorajjuppamāṇaṃ hoti. Haṃsā 『『taṃ jālaṃ bhindissatī』』ti ekassa taruṇahaṃsassa dve koṭṭhāse denti. So vigate deve purato gantvā taṃ jālaṃ bhindati. Tena maggena sesā gacchanti. Athekasmiṃ kāle pañca māse vasso vuṭṭho ahosi. Haṃsā khīṇagocarā 『『kiṃ nu kho kattabba』』nti mantetvā 『『mayaṃ jīvantā aṇḍāni labhissāmā』』ti paṭhamaṃ aṇḍāni khādiṃsu, tato potake, tato jiṇṇahaṃse. Pañcamāsaccayena vassaṃ apagataṃ. Makkaṭako pañca jālāni vinandhi. Haṃsā sakajātikānaṃ maṃsaṃ khāditvā appathāmā jātā. Dviguṇakoṭṭhāsalābhī haṃsataruṇo jāle paharitvā cattāri bhindi, pañcamaṃ chindituṃ nāsakkhi, tattheva laggi. Athassa sīsaṃ vijjhitvā makkaṭako lohitaṃ pivi. Aññopi āgantvā jālaṃ pahari, sopi tattheva laggīti evaṃ sabbesaṃ makkaṭako lohitaṃ pivi. Tadā dhataraṭṭhakulaṃ ucchinnanti vadanti. Tena vuttaṃ 『『sabbe abbhatthataṃgatā』』ti.

Evameva tuvanti yathā ete haṃsā abhakkhaṃ sakajātikamaṃsaṃ khādiṃsu, tathā tvampi khādasi, sakalanagaraṃ bhayappattaṃ, virama, mahārājāti. Tasmā pabbājayanti tanti yasmā abhakkhaṃ sakajātikamaṃsaṃ bhakkhesi, tasmā ime nagaravāsino taṃ raṭṭhā pabbājayanti.

Rājā aññampi upamaṃ vattukāmo ahosi. Nāgarā pana uṭṭhāya, 『『sāmi senāpati, kiṃ karosi, kiṃ manussamaṃsakhādakaṃ coraṃ gahetvā vicarasi, sace na viramissati, raṭṭhato naṃ pabbājehī』』ti vatvā nāssa kathetuṃ adaṃsu. Rājā bahūnaṃ kathaṃ sutvā bhīto puna vattuṃ nāsakkhi. Punapi naṃ senāpati 『『kiṃ mahārāja viramituṃ sakkhissasi, udāhu na sakkhissasī』』ti vatvā 『『na sakkomī』』ti vutte sabbaṃ orodhagaṇañca puttadhītaro ca sabbālaṅkārapaṭimaṇḍite passe ṭhapetvā, 『『mahārāja, ime ñātimaṇḍale ceva amaccagaṇañca rajjasiriñca olokehi, mā vinassi, virama manussamaṃsato』』ti āha. Rājā 『『na mayhaṃ ete manussamaṃsato piyatarā』』ti vatvā 『『tena hi, mahārāja, imamhā nagarā ca raṭṭhā ca nikkhamathā』』ti vutte, 『『kāḷahatthi, na me rajjenattho, nagarā nikkhamāmi, ekaṃ pana me khaggañca rasakañca bhājanañca dehī』』ti āha. Athassa khaggañca maṃsapacanabhājanañca pacchiñca ukkhipāpetvā rasakañca datvā raṭṭhā pabbājanīyakammaṃ kariṃsu.

So khaggañca rasakañca ādāya nagarā nikkhamitvā araññaṃ pavisitvā ekasmiṃ nigrodhamūle vasanaṭṭhānaṃ katvā tattha vasanto aṭavimagge ṭhatvā manusse māretvā āharitvā rasakassa deti. Sopissa maṃsaṃ pacitvā upanāmeti. Evaṃ ubhopi jīvanti. Manussagahaṇakāle 『『ahaṃ are manussacoro porisādo』』ti vatvā tasmiṃ pakkhante koci sakabhāvena saṇṭhātuṃ na sakkoti, sabbe bhūmiyaṃ patanti. Tesu yaṃ icchati, taṃ uddhaṃpādaṃ adhosīsaṃ katvā āharitvā rasakassa deti. So ekadivasaṃ araññe kañci manussaṃ alabhitvā āgato rasakena 『『kiṃ devā』』ti vutte 『『uddhane ukkhaliṃ āropehī』』ti āha. 『『Maṃsaṃ kahaṃ, devā』』ti? 『『Labhissāmahaṃ maṃsa』』nti. So 『『natthi me dāni jīvita』』nti kampamāno uddhane aggiṃ katvā ukkhaliṃ āropesi. Atha naṃ porisādo asinā māretvā maṃsaṃ pacitvā khādi. Tato paṭṭhāya ekakova jāto sayameva pacitvā khādati. 『『Porisādo magge maggapaṭipanne hanatī』』ti sakalajambudīpe pākaṭo ahosi.

Tadā eko sampannavibhavo brāhmaṇo pañcahi sakaṭasatehi vohāraṃ karonto pubbantato aparantaṃ sañcarati. So cintesi – 『『porisādo nāma kira coro antarāmagge manusse māresi, dhanaṃ datvā taṃ aṭaviṃ atikkamissāmī』』ti. So aṭavimukhavāsīnaṃ manussānaṃ 『『tumhe maṃ aṭavito atikkāmethā』』ti sahassaṃ datvā tehi saddhiṃ maggaṃ paṭipajji. Gacchanto ca brāhmaṇo sabbasatthaṃ purato katvā sayaṃ nhātānulitto sabbālaṅkārapaṭimaṇḍito setagoṇayutte sukhayānake nisinno tehi aṭavivāsikapurisehi parivuto sabbapacchato agamāsi. Tasmiṃ khaṇe porisādo rukkhaṃ āruyha purise upadhārento sesamanussesu 『『kiṃ imesu mayā khāditabbaṃ atthī』』ti vigatacchando hutvā brāhmaṇaṃ diṭṭhakālato paṭṭhāya taṃ khāditukāmatāya paggharitakheḷo ahosi. So tasmiṃ attano santikaṃ āgate rukkhato oruyha 『『ahaṃ are porisādo』』ti nāmaṃ tikkhattuṃ sāvetvā khaggaṃ parivattento vālukāya tesaṃ akkhīni pūrento viya pakkhandi. Ekopi ṭhātuṃ samattho nāma natthi, sabbe bhūmiyaṃ urena nipajjiṃsu. So sukhayānake nisinnaṃ brāhmaṇaṃ pāde gahetvā piṭṭhiyaṃ adhosīsakaṃ olambetvā sīsaṃ gopphakehi paharanto ukkhipitvā pāyāsi.

Tadā te purisā uṭṭhāya, 『『bho, purisā mayaṃ brāhmaṇassa hatthato kahāpaṇasahassaṃ gaṇhimhā, ko nāma amhākaṃ purisakāro, sakkontā vā asakkontā vā thokaṃ anubandhāmā』』ti vatvā anubandhiṃsu. Porisādopi nivattitvā olokento kañci aditvā saṇikaṃ pāyāsi. Tasmiṃ khaṇe thāmasampanno eko sūrapuriso vegena taṃ pāpuṇi. So taṃ disvā ekaṃ vatiṃ laṅghanto khadirakhāṇukaṃ akkami, khāṇuko piṭṭhipādena nikkhami. Lohitena paggharantena laṅghamāno yāti. Atha naṃ so disvā, 『『bho, mayā esa viddho, kevalaṃ tumhe pacchato etha, gaṇhissāmi na』』nti āha. Te dubbalabhāvaṃ ñatvā taṃ anubandhiṃsu. So tehi anubaddhabhāvaṃ ñatvā brāhmaṇaṃ vissajjetvā attānaṃ sotthimakāsi. Atha aṭavivāsikapurisā brāhmaṇassa laddhakālato paṭṭhāya 『『kiṃ amhākaṃ corenā』』ti tato nivattiṃsu.

Porisādopi attano nigrodhamūlaṃ gantvā pārohantaraṃ pavisitvā nipanno, 『『ayye rukkhadevate, sace me sattāhabbhantareyeva vaṇaṃ phāsukaṃ kātuṃ sakkhissasi, sakalajambudīpe ekasatakhattiyānaṃ galalohitena tava khandhaṃ dhovitvā antehi parikkhipitvā pañcamadhuramaṃsena balikammaṃ karissāmī』』ti āyācanaṃ kari. Tassa annapānamaṃsaṃ alabhantassa sarīraṃ sussitvā antosattāheyeva vaṇo phāsuko ahosi. So devatānubhāvena tassa phāsukabhāvaṃ sallakkhesi. So katipāhaṃ manussamaṃsaṃ khāditvā balaṃ gahetvā cintesi – 『『bahupakārā me devatā, āyācanā assā muccissāmī』』ti. So khaggaṃ ādāya rukkhamūlato nikkhamitvā 『『rājāno ānessāmī』』ti pāyāsi. Atha naṃ purimabhave yakkhakāle ekato manussamaṃsakhādako sahāyakayakkho anuvicarantaṃ disvā 『『ayaṃ mama atītabhave sahāyo』』ti ñatvā, 『『samma, maṃ sañjānāsī』』ti pucchi. 『『Na sañjānāmī』』ti. Athassa purimabhave katakāraṇaṃ kathesi. So taṃ sañjānitvā paṭisanthāramakāsi. 『『Kahaṃ nibbattosī』』ti puṭṭho nibbattaṭṭhānañca raṭṭhā pabbājitakāraṇañca idāni vasanaṭṭhānañca khāṇunā viddhakāraṇañca devatāya āyācanāmocanatthaṃ gamanakāraṇañca sabbaṃ ārocetvā 『『tayāpi mametaṃ kiccaṃ nittharitabbaṃ, ubhopi gacchāma, sammā』』ti āha. 『『Samma na gaccheyyāhaṃ, ekaṃ pana me kammaṃ atthi, ahaṃ kho pana anagghaṃ padalakkhaṇaṃ nāma ekaṃ mantaṃ jānāmi, so balañca javañca saddañca karoti, taṃ mantaṃ gaṇhāhī』』ti. So 『『sādhū』』ti sampaṭicchi. Yakkhopissa taṃ datvā pakkāmi.

Porisādo mantaṃ uggahetvā tato paṭṭhāya vātajavo atisūro ahosi. So sattāhabbhantareyeva ekasatarājāno uyyānādīni gacchante disvā vātavegena pakkhanditvā 『『ahaṃ are manussacoro porisādo』』ti nāmaṃ sāvetvā vagganto nadanto bhayappatte katvā pāde gahetvā adhosīsake katvā paṇhiyā sīsaṃ paharanto vātavegena netvā hatthatalesu chiddāni katvā rajjuyā āvunitvā nigrodharukkhe olambesi aggapādaṅgulīhi bhūmiyaṃ phusamānāhi. Te sabbe rājāno vāte paharante milātakuraṇḍakadāmāni viya parivattantā olambiṃsu. 『『Sutasomo pana me piṭṭhiācariyo hoti, sace gaṇhissāmi, sakalajambudīpo tuccho bhavissatī』』ti taṃ na nesi. So 『『balikammaṃ karissāmī』』ti aggiṃ katvā sūle tacchanto nisīdi. Rukkhadevatā taṃ kiriyaṃ disvā 『『mayhaṃ kiresa balikammaṃ karoti, vaṇampissa mayā kiñci phāsukaṃ kataṃ natthi, idāni imesaṃ mahāvināsaṃ karissati, kiṃ nu kho kattabba』』nti cintetvā 『『ahaṃ etaṃ vāretuṃ na sakkhissāmī』』ti cātumahārājikānaṃ santikaṃ gantvā tamatthaṃ kathetvā 『『nivāretha na』』nti āha. Tehipi 『『na mayaṃ porisādassa kammaṃ nivāretuṃ sakkhissāmā』』ti vutte 『『ko sakkhissatī』』ti pucchitvā 『『sakko, devarājā』』ti sutvā sakkaṃ upasaṅkamitvā tamatthaṃ kathetvā 『『nivāretha na』』nti āha. Sopi 『『nāhaṃ sakkomi nivāretuṃ, samatthaṃ pana ācikkhissāmī』』ti vatvā 『『konāmo』』ti vutte 『『sadevake loke añño natthi, kururaṭṭhe pana indapatthanagare korabyarājaputto sutasomo nāma taṃ nibbisevanaṃ katvā damessati, rājūnañca jīvitaṃ dassati, tañca manussamaṃsā oramāpessati, sakalajambudīpe amataṃ viya dhammaṃ abhisiñcissati, sacepi rājūnaṃ jīvitaṃ dātukāmo, 『sutasomaṃ ānetvā balikammaṃ kātuṃ vaṭṭatī』ti vadehī』』ti āha.

Sā 『『sādhū』』ti sampaṭicchitvā khippaṃ āgantvā pabbajitavesena tassa avidūre pāyāsi. So padasaddena 『『rājā nu kho koci palāto bhavissatī』』ti olokento taṃ disvā 『『pabbajitā nāma khattiyāva, imaṃ gahetvā ekasataṃ pūretvā balikammaṃ karissāmī』』ti uṭṭhāya asihattho anubandhi, tiyojanaṃ anubandhitvāpi taṃ pāpuṇituṃ nāsakkhi, gattehi sedā mucciṃsu. So cintesi – 『『ahaṃ pubbe hatthimpi assampi rathampi dhāvantaṃ anubandhitvā gaṇhāmi, ajja imaṃ pabbajitaṃ sakāya gatiyā gacchantaṃ sabbathāmena dhāvantopi gaṇhituṃ na sakkomi, kiṃ nu kho kāraṇa』』nti. Tato so 『『pabbajitā nāma vacanakarā honti, 『tiṭṭhā』ti naṃ vatvā ṭhitaṃ gahessāmī』』ti cintetvā 『『tiṭṭha, samaṇā』』ti āha. 『『Ahaṃ tāva ṭhito, tvaṃ pana dhāvituṃ vāyāmamakāsī』』ti. Atha naṃ, 『『bho, pabbajitā nāma jīvitahetupi alikaṃ na bhaṇanti, tvaṃ pana musāvādaṃ kathesī』』ti vatvā gāthamāha –

393.

『『Tiṭṭhāhīti mayā vutto, so tvaṃ gacchasi pammukho;

Aṭṭhito tvaṃ ṭhitomhīti, lapasi brahmacārini;

Idaṃ te samaṇāyuttaṃ, asiñca me maññasi kaṅkapatta』』nti.

Tassattho – samaṇa, tiṭṭhāhi iti vacanaṃ mayā vutto so tvaṃ pammukho parammukho hutvā gacchasi, brahmacārini aṭṭhito samāno tvaṃ ṭhito amhi iti lapasi, asiñca me kaṅkapattaṃ maññasīti.

Tato devatā gāthādvayamāha –

394.

『『Ṭhitohamasmī sadhammesu rāja, na nāmagottaṃ parivattayāmi;

Corañca loke aṭhitaṃ vadanti;

Āpāyikaṃ nerayikaṃ ito cutaṃ.

395.

『『Sace tvaṃ saddahasi rāja, sutaṃ gaṇhāhi khattiya;

Tena yaññaṃ yajitvāna, evaṃ saggaṃ gamissasī』』ti.

Tattha sadhammesūti, mahārāja, ahaṃ sakesu dasasu kusalakammapathadhammesu ṭhito asmi bhavāmi. Na nāmagottanti tvaṃ pubbe daharakāle brahmadatto hutvā pitari kālakate bārāṇasiṃ rajjaṃ labhitvā bārāṇasirājā jāto, taṃ nāmaṃ jahitvā porisādo hutvā idāni kammāsapādo jāto, khattiyakule jātopi abhakkhaṃ manussamaṃsaṃ yasmā bhakkhesi, tasmā attano nāmagottaṃ yathā parivattesi, tathā ahaṃ attano nāmagottaṃ na parivattayāmi. Corañcāti loke corañca dasakusalakammapathesu aṭhitaṃ nāma vadanti. Ito cutanti ito cutaṃ hutvā apāye niraye patiṭṭhitaṃ. Khattiya, bhūmipāla mahārāja, tvaṃ mama vacanaṃ sace saddahasi, sutasomaṃ gaṇhāhi, tena sutasomena yaññaṃ yajitvāna evaṃ saggaṃ gamissasi. Bho, porisāda musāvādi tayā mayhaṃ 『『sakalajambudīpe rājāno ānetvā bahikammaṃ karissāmī』』ti paṭissutaṃ, idāni ye vā te vā dubbalarājāno ānesi, jambudīpatale jeṭṭhakaṃ sutasomarājānaṃ sace tvaṃ na ānessasi, vacanaṃ te musā nāma hoti, tasmā sutasomaṃ gaṇhāhīti.

Evañca pana vatvā devatā pabbajitavesaṃ antaradhāpetvā sakena vaṇṇena ākāse taruṇasūriyo viya jalamānā aṭṭhāsi. So tassā kathaṃ sutvā rūpañca oloketvā 『『kāsi tva』』nti āha. Imasmiṃ 『『rukkhe nibbattadevatā』』ti. So 『『diṭṭhā me attano, devatā』』ti tussitvā, 『『sāmi devarāja, mā sutasomassa kāraṇā cintayi, attano rukkhaṃ pavisā』』ti āha. Devatā tassa passantasseva rukkhaṃ pāvisi. Tasmiṃ khaṇe sūriyo atthaṅgato, cando uggato. Porisādo vedaṅgakusalo nakkhattacāraṃ jānāti. So nabhaṃ oloketvā 『『sve phussanakkhattaṃ bhavissati, sutasomo nhāyituṃ uyyānaṃ gamissati, tattha gaṇhissāmi, ārakkho panassa mahā bhavissati, samantā tiyojanaṃ sakalanagaravāsino rakkhantā carissanti, asaṃvihite ārakkhe paṭhamayāmeyeva migājinaṃ uyyānaṃ gantvā maṅgalapokkharaṇiṃ otaritvā ṭhassāmī』』ti cintetvā tattha gantvā pokkharaṇiṃ oruyha padumapattena sīsaṃ paṭicchādetvā aṭṭhāsi. Tassa tejena macchakacchapādayo osakkitvā udakapariyante vaggavaggā hutvā vicariṃsu.

Kuto pana laddhoyaṃ tejoti? Pubbayogavasena. So hi kasapadasabalassa kāle khīrasalākabhattaṃ paṭṭhapesi, tena mahāthāmo ahosi. Aggisālañca kāretvā bhikkhusaṅghassa sītavinodanatthaṃ aggiñca dārūni ca dārucchedanavāsiñca pharasuñca adāsi, tena tejavā ahosi.

Evaṃ tasmiṃ antouyyānaṃ gateyeva balavapaccūsasamaye samantā tiyojanaṃ ārakkhaṃ gaṇhiṃsu. Rājāpi pātova bhuttapātarāso alaṅkatahatthikkhandhavaragato caturaṅginiyā senāya parivuto nagarato nikkhami. Tadā takkasilato nando nāma brāhmaṇo catasso satārahā gāthāyo ādāya vīsatiyonajasataṃ maggaṃ atikkamitvā taṃ nagaraṃ patvā dvāragāme vasitvā sūriye uggate nagaraṃ pavisanto rājānaṃ pācīnadvārena nikkhantaṃ disvā hatthaṃ pasāretvā jayāpesi. Rājā disācakkhuko hutvā gacchanto unnatappadese ṭhitassa brāhmaṇassa pasāritahatthaṃ disvā hatthinā taṃ upasaṅkamitvā pucchi –

396.

『『Kismiṃ nu raṭṭhe tava jātibhūmi, atha kena atthena idhānupatto;

Akkhāhi me brāhmaṇa etamatthaṃ, kimicchasī demi tayajja patthita』』nti.

Tassattho – bho brāhmaṇa, tava jātibhūmi kismiṃ raṭṭhe atthi nu, kena atthena payojanena hetubhūtena ida imasmiṃ nagare anuppatto, bho brāhmaṇa, mayā pucchito so tvaṃ etamatthaṃ etaṃ payojanaṃ me mayhaṃ akkhāhi kathehi, tayā patthitavatthuṃ te tuyhaṃ ajja idāni dadāmi, kiṃ vatthuṃ icchasīti.

Atha naṃ so gāthamāha –

397.

『『Gāthā catasso dharaṇīmahissara, sugambhīratthā varasāgarūpamā;

Taveva atthāya idhāgatosmi, suṇohi gāthā paramatthasaṃhitā』』ti.

Tattha dharaṇīmahissarāti bhūmipāla catasso gāthā kiṃ bhūtā?. Sugambhīratthā varasāgarūpamā, taveva tava eva atthāya idha ṭhānaṃ anuppatto asmi bhavāmi. Suṇohīti kassapadasabalena desitā paramatthasaṃhitā imā satārahā gāthāyo suṇohīti attho.

Iti vatvā, 『『mahārāja, imā kassapadasabalena desitā catasso satārahā gāthāyo 『『tumhe sutavittakā』ti sutvā tumhākaṃ desetuṃ āgatomhī』』ti āha. Rājā tuṭṭhamānaso hutvā, 『『ācariya , suṭṭhu te āgataṃ, mayā pana nivattituṃ na sakkā, ajja phussanakkhattayogena sīsaṃ nhāyituṃ āgatomhi, ahaṃ punadivase āgantvā sossāmi, tvaṃ mā ukkaṇṭhī』』ti vatvā 『『gacchatha brāhmaṇassa asukagehe sayanaṃ paññāpetvā ghāsacchādanaṃ saṃvidahathā』』ti amacce āṇāpetvā uyyānaṃ pāvisi. Taṃ aṭṭhārasahatthena pākārena parikkhittaṃ ahosi. Taṃ aññamaññaṃ saṅghaṭṭentā samantā hatthino parikkhipiṃsu, tato assā, tato rathā, tato dhanuggahā, tato pattīti, saṅkhubhitamahāsamuddo viya unnādento balakāyo ahosi. Atha rājā oḷārikāni ābharaṇāni omuñcitvā massukammaṃ kāretvā ubbaṭṭitasarīro pokkharaṇiyā anto rājavibhavena nhatvā paccuttaritvā udakaggahaṇasāṭakena nivāsetvā aṭṭhāsi. Athassa dussagandhamālālaṅkāre upanayiṃsu. Porisādo cintesi – 『『rājā alaṅkatakāle bhāriko bhavissati, sallahukakāleyeva naṃ gaṇhissāmī』』ti. So nadanto vagganto udake macchaṃ āluḷento vijjulatā viya matthake khaggaṃ paribbhamento 『『ahaṃ are manussacoro porisādo』』ti nāmaṃ sāvetvā aṅguliṃ nalāṭe ṭhapetvā udakā uttari. Tassa saddaṃ sutvāva hatthārohā hatthīhi, assārohā assehi, rathārohā rathehi bhassiṃsu. Balakāyo gahitagahitāni āvudhāni chaḍḍetvā urena bhūmiyaṃ nipajji.

Porisādo sutasomaṃ ukkhipitvā gaṇhi, sesarājāno pāde gahetvā adhosīsake katvā paṇhiyā sīsaṃ paharanto gacchati. Bodhisattaṃ pana upagantvā onato ukkhipitvā khandhe nisīdāpesi. So 『『dvārena gamanaṃ papañco bhavissatī』』ti sammukhaṭṭhāneyeva aṭṭhārasahatthaṃ pākāraṃ laṅghitvā purato galitamadamattavāraṇakumbhe akkamitvā pabbatakūṭāni pātento viya vātajavānaṃ assatarānaṃ piṭṭhe akkamanto pātetvā rathadhurarathasīsesu akkamitvā bhamikaṃ bhamanto viya nīlaphalakāni nigrodhapattāni maddanto viya ekavegeneva tiyojanamattaṃ maggaṃ gantvā 『『atthi nu kho koci sutasomassatthāya pacchato āgacchanto』』ti oloketvā kañci aditvā saṇikaṃ gacchanto sutasomassa kesehi udakabindūni attano ure patitāni disvā 『『maraṇassa abhāyanto nāma natthi, sutasomopi maraṇabhayena rodati maññe』』ti cintetvā āha –

398.

『『Na ve rudanti matimanto sapaññā, bahussutā ye bahuṭhānacintino;

Dīpañhi etaṃ paramaṃ narānaṃ, yaṃ paṇḍitā sokanudā bhavanti.

399.

『『Attānaṃ ñātī udāhu puttadāraṃ, dhaññaṃ dhanaṃ rajataṃ jātarūpaṃ;

Kimeva tvaṃ sutasomānutappe, korabyaseṭṭha vacanaṃ suṇoma teta』』nti.

Tattha, bho sutasoma mahārāja, ye paṇḍitā kiṃ bhūtā? Matimanto atthānatthaṃ kāraṇākāraṇaṃ jānanapaññāya samannāgatā, sappaññā vicaraṇapaññāya samannāgatā, bahussutā bahussutadharā bahuṭṭhānacintino bahukāraṇacintanasīlā, te paṇḍitā maraṇabhaye uppanne sati bhītā hutvā ve ekantena na rudanti na paridevanti. Dīpaṃ hīti, bho sutasoma mahārāja hi kasmā pana vadāmi, mahāsamudde bhinnanāvānaṃ vāṇijakānaṃ janānaṃ patiṭṭhābhūtaṃ mahādīpaṃ iva, evampi tathā etaṃ paṇḍitaṃ appaṭisaraṇānaṃ narānaṃ paramaṃ. Yaṃ yena kāraṇena ye paṇḍitā sokīnaṃ janānaṃ sokanudā bhavanti, bho sutasoma mahārāja, tvaṃ maraṇabhayena paridevīti maññe maññāmi. Attānanti, bho sutasoma mahārāja, attahetu udāhu ñātihetu puttadārahetu udāhu dhaññadhanarajatajātarūpahetu kimeva tvaṃ kimeva dhammajātaṃ tvaṃ anutappe anutappeyyāsi. Korabyaseṭṭha kururaṭṭhavāsīnaṃ seṭṭha uttama, bho mahārāja, etaṃ tava vacanaṃ suṇomāti.

Sutasomo āha –

400.

『『Nevāhamattānamanutthunāmi, na puttadāraṃ na dhanaṃ na raṭṭhaṃ;

Satañca dhammo carito purāṇo, taṃ saṅgaraṃ brāhmaṇassānutappe.

401.

『『Kato mayā saṅgaro brāhmaṇena, raṭṭhe sake issariye ṭhitena;

Taṃ saṅgaraṃ brāhmaṇasappadāya, saccānurakkhī punarāvajissa』』nti.

Tattha nevāhamattānamanutthunāmīti ahaṃ tāva attatthāya neva rodāmi na socāmi, imesampi puttādīnaṃ atthāya na rodāmi na socāmi, apica kho pana sataṃ paṇḍitānaṃ carito purāṇadhammo atthi, yaṃ saṅgaraṃ katvā pacchā anutappanaṃ nāma, taṃ saṅgaraṃ brāhmaṇassa ahaṃ anusocāmīti attho . Saccānurakkhīti saccaṃ anurakkhanto. So hi brāhmaṇo takkasilato kassapadasabalena desitā catasso satārahā gāthāyo ādāya āgato, tassāhaṃ āgantukavattaṃ kāretvā 『『nhatvā āgato suṇissāmi, yāva mamāgamanā āgamehī』』ti saṅgaraṃ katvā āgato, tvaṃ tā gāthāyo sotuṃ adatvāva maṃ gaṇhi. Sace maṃ vissajjesi, taṃ dhammaṃ sutvā saccānurakkhī punarāvajissāmīti vadati.

Atha naṃ porisādo āha –

401.

『『Nevāhametaṃ abhisaddahāmi, sukhī naro maccumukhā pamutto;

Amittahatthaṃ punarāvajeyya, korabyaseṭṭha na hi maṃ upesi.

403.

『『Mutto tuvaṃ porisādassa hatthā, gantvā sakaṃ mandiraṃ kāmakāmī;

Madhuraṃ piyaṃ jīvitaṃ laddha rāja, kuto tuvaṃ ehisi me sakāsa』』nti.

Tattha sukhīti sukhappatto hutvā. Maccumukhā pamuttoti mādisassa corassa hatthato muttatāya maraṇamukhā mutto nāma hutvā amittahatthaṃ punarāvajeyya āgaccheyya, ahaṃ etaṃ vacanaṃ neva abhisaddahāmi, korabyaseṭṭha tvaṃ mama santikaṃ na hi upesi. Muttoti sutasoma tuvaṃ porisādassa hatthato mutto. Sakaṃ mandiranti rājadhānigehaṃ gantvā. Kāmakāmīti kāmaṃ kāmayamāno. Laddhāti ativiya piyaṃ jīvitaṃ labhitvā tuvaṃ me mama santike kuto kena nāma kāraṇena ehisi.

Taṃ sutvā mahāsatto sīho viya asambhito āha –

404.

『『Mataṃ vareyya parisuddhasīlo, na jīvitaṃ garahito pāpadhammo;

Na hi taṃ naraṃ tāyati duggatīhi, yassāpi hetu alikaṃ bhaṇeyya.

405.

『『Sacepi vāto girimāvaheyya, cando ca sūriyo ca chamā pateyyuṃ;

Sabbā ca najjo paṭisotaṃ vajeyyuṃ, na tvevahaṃ rāja musā bhaṇeyyaṃ.

406.

『『Nabhaṃ phaleyya udadhīpi susse, saṃvattaye bhūtadharā vasundharā;

Siluccayo meru samūlamuppate, na tvevahaṃ rāja musā bhaṇeyya』』nti.

Tattha mataṃ vareyyāti porisāda yo naro parisuddhasīlo jīvitahetu aṇumattampi pāpaṃ na karoti, sīlasampanno hutvā vareyya taṃ maraṇaṃ iccheyya, garahito pāpadhammo taṃ jīvitaṃ na seyyo, dussīlo puggalo yassāpi hetu attādinopi hetu alikaṃ vacanaṃ bhaṇeyya, taṃ naraṃ evarūpaṃ duggatīhi taṃ alikaṃ na tāyate. Sacepi vāto girimāvaheyyāti, samma porisāda, tayā saddhiṃ ekācariyakule sikkhito evarūpo sahāyako hutvā ahaṃ jīvitahetu musā na kathemi, kiṃ na saddahasi. Sace puratthimādibhedo vāto uṭṭhāya mahantaṃ giriṃ tūlapicuṃ viya ākāse āvaheyya, cando ca sūriyo ca attano attano vimānena saddhiṃ chamā pathaviyaṃ pateyyuṃ, sabbāpi najjo patisotaṃ vajeyyuṃ, bho porisāda , evarūpaṃ vacanaṃ sace bhaṇeyya, taṃ saddahitabbaṃ, ahaṃ musā bhaṇeyyaṃ iti vacanaṃ tuyhaṃ janehi vuttaṃ, na tveva taṃ saddahitabbaṃ.

Evaṃ vuttepi so na saddahiyeva. Atha bodhisatto 『『ayaṃ mayhaṃ na saddahati, sapathenapi naṃ saddahāpessāmī』』ti cintetvā, 『『samma porisāda, khandhato tāva maṃ otārehi, sapathaṃ katvā taṃ saddahāpessāmī』』ti vutte tena otāretvā bhūmiyaṃ ṭhapito sapathaṃ karonto āha –

407.

『『Asiñca sattiñca parāmasāmi, sapathampi te samma ahaṃ karomi;

Tayā pamutto anaṇo bhavitvā, saccānurakkhī punarāvajissa』』nti.

Tassattho – samma porisāda, sace icchasi, evarūpehi āvudhehi saṃvihitārakkhe khattiyakule me nibbatti nāma mā hotūti asiñca sattiñca parāmasāmi. Sace aññehi rājūhi akattabbaṃ aññaṃ vā yaṃ icchasi, taṃ sapathampi te, samma, ahaṃ karomi. Yathāhaṃ tayā pamutto gantvā brāhmaṇassa anaṇo hutvā saccamanurakkhanto punarāgamissāmīti.

Tato porisādo 『『ayaṃ sutasomo khattiyehi akattabbaṃ sapathaṃ karoti, kiṃ me iminā, esa etu vā mā vā, ahampi khattiyarājā, mameva bāhulohitaṃ gahetvā devatāya balikammaṃ karissāmi, ayaṃ ativiya kilamatī』』ti cintetvā –

408.

『『Yo te kato saṅgaro brāhmaṇena, raṭṭhe sake issariye ṭhitena;

Taṃ saṅgaraṃ brāhmaṇasappadāya, saccānurakkhī punarāvajassū』』ti.

Tattha punarāvajassūti puna āgaccheyyāsi.

Atha naṃ mahāsatto, 『『samma, mā cintayi, catasso satārahā gāthā sutvā dhammakathikassa pūjaṃ katvā pātovāgamissāmī』』ti vatvā gāthamāha –

409.

『『Yo me kato saṅgaro brāhmaṇena, raṭṭhe sake issariye ṭhitena;

Taṃ saṅgaraṃ brāhmaṇasappadāya, saccānurakkhī punarāvajissa』』nti.

Atha naṃ porisādo, 『『mahārāja, tumhe khattiyehi akattabbaṃ sapathaṃ karittha, taṃ anussareyyāthā』』ti vatvā, 『『samma porisāda, tvaṃ maṃ daharakālato paṭṭhāya jānāsi, hāsenapi me musā na kathitapubbā, sohaṃ idāni rajje patiṭṭhito dhammādhammaṃ jānanto kiṃ musā kathessāmi, saddahasi mayhaṃ , ahaṃ te sve balikammaṃ pāpuṇissāmī』』ti saddahāpito 『『tena hi gaccha, mahārāja, tumhesu anāgatesu balikammaṃ na bhavissati, devatāpi tumhehi vinā na sampaṭicchati, mā me balikammassa antarāyaṃ karitthā』』ti mahāsattaṃ uyyojesi. So rāhumukhā muttacando viya nāgabalo thāmasampanno khippameva nagaraṃ sampāpuṇi. Senāpissa 『『sutasomo rājā paṇḍito madhuradhammakathiko ekaṃ dve kathā kathetuṃ labhanto porisādaṃ dametvā sīhamukhā muttamattavāraṇo viya āgamissati, 『ime rājānaṃ porisādassa datvā āgatā』ti mahājano garahissatī』』ti cintetvā bahinagareyeva khandhāvāraṃ katvā ṭhitā taṃ dūratova āgacchantaṃ disvā paccuggantvā vanditvā 『『kacci, mahārāja, porisādena kilamito』』ti paṭisanthāraṃ katvā 『『porisādena mayhaṃ mātāpitūhipi dukkaraṃ kataṃ, tathārūpo nāma caṇḍo sāhasiko porisādo mama dhammakathaṃ sutvā maṃ vissajjesī』』ti vutte rājānaṃ alaṅkaritvā hatthikkhandhaṃ āropetvā parivāretvā nagaraṃ pāvisi. Taṃ disvā sabbe nāgarā tussiṃsu.

Sopi dhammagarutāya dhammasoṇḍatāya mātāpitaro adisvāva 『『pacchāpi ne passissāmī』』ti rājanivesanaṃ pavisitvā rājāsane nisīditvā brāhmaṇaṃ pakkosāpetvā massukammādīnissa āṇāpetvā taṃ kappitakesamassuṃ nhātānulittaṃ vatthālaṅkārapaṭimaṇḍitaṃ katvā ānetvā dassitakāle sayaṃ pacchā nhatvā tassa attano bhojanaṃ dāpetvā tasmiṃ bhutte sayaṃ bhuñjitvā taṃ mahārahe pallaṅke nisīdāpetvā dhammagarukatāya assa gandhamālādīhi pūjaṃ katvā sayaṃ nīce āsane nisīditvā 『『tumhehi mayhaṃ ābhatā satārahā gāthā suṇoma ācariyā』』ti yāci. Tamatthaṃ dīpento satthā gāthamāha –

410.

『『Mutto ca so porisādassa hatthā, gantvāna taṃ brāhmaṇaṃ etadavoca;

Suṇomi gāthāyo satārahāyo, yā me sutā assu hitāya brahme』』ti.

Tattha etadavocāti etaṃ avoca.

Atha brāhmaṇo bodhisattena yācitakāle gandhehi hatthe ubbaṭṭetvā pasibbakā manoramaṃ potthakaṃ nīharitvā ubhohi hatthehi gahetvā 『『tena hi, mahārāja, kassapadasabalena desitā rāgamadādinimmadanā amatamahānibbānasampāpikā catasso satārahā gāthāyo suṇohī』』ti vatvā potthakaṃ olokento āha –

411.

『『Sakideva sutasoma, sabbhi hoti samāgamo;

Sā naṃ saṅgati pāleti, nāsabbhi bahu saṅgamo.

412.

『『Sabbhireva samāsetha, sabbhi kubbetha santhavaṃ;

Sataṃ saddhammamaññāya, seyyo hoti na pāpiyo.

413.

『『Jīranti ve rājarathā sucittā, atho sarīrampi jaraṃ upeti;

Satañca dhammo na jaraṃ upeti, santo have sabbhi pavedayanti.

414.

『『Nabhañca dūre pathavī ca dūre, pāraṃ samuddassa tadāhu dūre;

Tato have dūrataraṃ vadanti, satañca dhammo asatañca rājā』』ti.

Tattha sakidevāti ekavārameva. Sabbhīti sappurisehi. Sā nanti sā sabbhi sappurisehi saṅgati samāgamo ekavāraṃ pavattopi taṃ puggalaṃ pāleti rakkhati. Nāsabbhīti asappurisehi pana bahu sucirampi kato saṅgamo ekaṭṭhāne nivāso na pāleti, na thāvaro hotīti attho. Samāsethāti saddhiṃ nisīdeyya, sabbepi iriyāpathe paṇḍiteheva saddhiṃ pavatteyyāti attho. Santhavanti mittasanthavaṃ. Sataṃ saddhammanti paṇḍitānaṃ buddhādīnaṃ sattatiṃsabodhipakkhiyadhammasaṅkhātaṃ saddhammaṃ. Seyyoti etaṃ dhammaṃ ñatvā vaḍḍhiyeva hoti, hāni nāma natthīti attho. Rājarathāti rājūnaṃ ārohanīyarathā. Sucittāti suparikammakatā. Sabbhi pavedayantīti buddhādayo santo 『『sabbhī』』ti saṅkhaṃ gataṃ sobhanaṃ uttamaṃ nibbānaṃ pavedenti thomenti, so nibbānasaṅkhāto sataṃ dhammo jaraṃ na upeti na jīrati. Nabhanti ākāso. Dūreti pathavī hi sappatiṭṭhā sagahaṇā, ākāso nirālambo appatiṭṭho, iti ubho ete ekābaddhāpi visaṃyogaṭṭhena anupalittaṭṭhena ca dūre nāma honti. Pāranti orimatīrato paratīraṃ. Tadāhūti taṃ āhu.

Iti brāhmaṇo catasso satārahā gāthā kassapadasabalena desitaniyāmena desetvā tuṇhī ahosi . Taṃ sutvā mahāsatto 『『sapphalaṃ vata me āgamana』』nti tuṭṭhacitto hutvā 『『imā gāthā neva sāvakabhāsitā, na isibhāsitā, na kenaci bhāsitā, sabbaññunāva bhāsitā, kiṃ nu kho agghantī』』ti cintetvā 『『imāsaṃ sakalampi cakkavāḷaṃ yāva brahmalokā sattaratanapuṇṇaṃ katvā dadamānopi neva anucchavikaṃ kātuṃ sakkoti, ahaṃ kho panassa tiyojanasate kururaṭṭhe sattayojanike indapatthanagare rajjaṃ dātuṃ pahomi, atthi nu khvassa rajjaṃ kāretuṃ bhāgya』』nti aṅgavijjānubhāvena olokento nāddasa. Tato senāpatiṭṭhānādīni olokento ekagāmabhojakamattassapi bhāgyaṃ adisvā dhanalābhassa olokento koṭidhanato paṭṭhāya oloketvā catunnaṃyeva kahāpaṇasahassānaṃ bhāgyaṃ disvā 『『ettakena naṃ pūjessāmī』』ti catasso sahassatthavikā dāpetvā, 『『ācariya, tumhe aññesaṃ khattiyānaṃ imā gāthā desetvā kittakaṃ dhanaṃ labhathā』』ti pucchati. 『『Ekekāya gāthāya sataṃ sataṃ, mahārāja, teneva tā satārahā nāma jātā』』ti. Atha naṃ mahāsatto, 『『ācariya, tvaṃ attanā gahetvā vikkeyyabhaṇḍassa agghampi na jānāsi , ito paṭṭhāya ekekā gāthā sahassārahā nāma hontū』』ti vatvā gāthamāha –

415.

『『Sahassiyā imā gāthā, nahimā gāthā satārahā;

Cattāri tvaṃ sahassāni, khippaṃ gaṇhāhi brāhmaṇā』』ti.

Tassattho – brāhmaṇa, imā gāthā sahassiyā sahassārahā, imā gāthā satārahā na hi hontu, brāhmaṇa, tvaṃ cattāri sahassāni khippaṃ gaṇhāti.

Athassa ekaṃ sukhayānakaṃ datvā 『『brāhmaṇaṃ sotthinā gehaṃ sampāpethā』』ti purise āṇāpetvā taṃ uyyojesi. Tasmiṃ khaṇe 『『sutasomaraññā satārahā gāthā sahassārahā katvā pūjitā sādhu sādhū』』ti mahāsādhukārasaddo ahosi. Tassa mātāpitaro taṃ saddaṃ sutvā 『『kiṃ saddo nāmesā』』ti pucchitvā yathābhūtaṃ sutvā attano dhanalobhatāya mahāsattassa kujjhiṃsu. Sopi brāhmaṇaṃ uyyojetvā tesaṃ santikaṃ gantvā vanditvā aṭṭhāsi. Athassa pitā 『『kathaṃ, tāta, evarūpassa sāhasikassa corassa hatthato muttosī』』ti paṭisanthāramattampi akatvā attano dhanalobhatāya 『『saccaṃ kira, tāta, tayā catasso gāthā sutvā cattāri sahassāni dinnānī』』ti pucchitvā 『『sacca』』nti vutte gāthamāha –

416.

『『Āsītiyā nāvutiyā ca gāthā, satārahā cāpi bhaveyya gāthā;

Paccattameva sutasoma jānahi, sahassiyā nāma kā atthi gāthā』』ti.

Tassattho – gāthā nāma, tāta, āsītiyā ca nāvutiyā ca satārahā cāpi bhaveyya, paccattameva attanāva jānāhi, sahassārahā nāma gāthā kā kassa santike atthīti.

Atha naṃ mahāsatto 『『nāhaṃ, tāta, dhanena vuddhiṃ icchāmi, sutena pana icchāmī』』ti saññāpento āha –

417.

『『Icchāmi vohaṃ sutavuddhimattano, santoti maṃ sappurisā bhajeyyuṃ;

Ahaṃ savantīhi mahodadhīva, na hi tāta tappāmi subhāsitena.

418.

『『Aggi yathā tiṇakaṭṭhaṃ dahanto, na kappatī sāgarova nadībhi;

Evampi te paṇḍitā rājaseṭṭha, sutvā na tappanti subhāsitena.

419.

『『Sakassa dāsassa yadā suṇomi, gāthaṃ ahaṃ atthavatiṃ janinda;

Tameva sakkacca nisāmayāmi, na hi tāta dhammesu mamatthi tittī』』ti.

Tattha voti nipātamattaṃ. 『『Santo』』ti ete ca maṃ bhajeyyuṃ iti icchāmi. Savantīhīti nadīhi. Sakassāti tiṭṭhatu, nanda, brāhmaṇo, yadā ahaṃ attano dāsassapi santike suṇomi, tāta, dhammesu mama titti na hi atthīti.

Evañca pana vatvā 『『mā maṃ, tāta, dhanahetu paribhāsasi, ahaṃ dhammaṃ sutvā āgamissāmī』』ti sapathaṃ katvā āgato, idānāhaṃ porisādassa santikaṃ gamissāmi, idaṃ te rajjaṃ gaṇhathā』』ti rajjaṃ niyyādento gāthamāha –

420.

『『Idaṃ te raṭṭhaṃ sadhanaṃ sayoggaṃ, sakāyuraṃ sabbakāmūpapannaṃ;

Kiṃ kāmahetu paribhāsasi maṃ, gacchāmahaṃ porisādassa ñatte』』ti.

Tattha ñatteti santike.

Tasmiṃ samaye piturañño hadayaṃ uṇhaṃ ahosi. So, 『『tāta sutasoma, kiṃ nāmetaṃ kathesi, mayaṃ caturaṅginiyā senāya coraṃ gahessāmā』』ti vatvā gāthamāha –

421.

『『Attānurakkhāya bhavanti hete, hatthārohā rathikā pattikā ca;

Assārohā ye ca dhanuggahāse, senaṃ payuñjāma hanāma sattu』』nti.

Tattha hanāmāti sace evaṃ payojitā senā taṃ gahetuṃ na sakkonti, atha naṃ sakalaraṭṭhavāsino gahetvā gantvā hanāma sattuṃ, mārema taṃ amhākaṃ paccāmittanti attho.

Atha naṃ mātāpitaro assupuṇṇamukhā rodamānā vilapantā, 『『tāta, mā gaccha, gantuṃ na labbhā』』ti yāciṃsu. Soḷasasahassā nāṭakitthiyopi sesaparijanopi 『『amhe anāthe katvā kuhiṃ gacchasi, devā』』ti parideviṃsu. Sakalanagare koci sakabhāvena saṇṭhātuṃ asakkonto 『『sutasomo porisādassa kira paṭiññaṃ datvā āgato, idāni catasso satārahā gāthā sutvā dhammakathikassa sakkāraṃ katvā mātāpitaro vanditvā punapi kira corassa santikaṃ gamissatī』』ti sakalanagaraṃ ekakolāhalaṃ ahosi. Sopi mātāpitūnaṃ vacanaṃ sutvā gāthamāha –

422.

『『Sudukkaraṃ porisādo akāsi, jīvaṃ gahetvāna avassajī maṃ;

Taṃ tādisaṃ pubbakiccaṃ saranto, dubbhe ahaṃ tassa kathaṃ janindā』』ti.

Tattha jīvaṃ gahetvānāti jīvaggāhaṃ gahetvā. Taṃ tādisanti taṃ tena kataṃ tathārūpaṃ. Pubbakiccanti purimaṃ upakāraṃ. Janindāti pitaraṃ ālapati.

So mātāpitaro assāsetvā, 『『amma tātā, tumhe mayhaṃ mā cintayittha, katakalyāṇo ahaṃ, mama chakāmassaggissariyaṃ na dullabha』』nti mātāpitaro vanditvā āpucchitvā sesajanaṃ anusāsitvā pakkāmi. Tamatthaṃ pakāsento satthā āha –

423.

『『Vanditvā so pitaraṃ mātarañca, anusāsitvā negamañca balañca;

Saccavādī saccānurakkhamāno, agamāsi so yattha porisādo』』ti.

Tattha saccānurakkhamānoti saccaṃ anurakkhamāno. Agamāsīti taṃ rattiṃ nivesaneyeva vasitvā punadivase aruṇuggamanavelāya mātāpitaro vanditvā āpucchitvā sesajanaṃ anusāsitvā assumukhena nānappakāraṃ paridevantena itthāgārādinā mahājanena anugato nagarā nikkhamma taṃ janaṃ nivattetuṃ asakkonto mahāmagge daṇḍakena tiriyaṃ lekhaṃ kaḍḍhitvā 『『sace mayi sineho atthi, imaṃ mā atikkamiṃsū』』ti āha. Mahājano sīlavato tejavantassa āṇaṃ atikkamituṃ asakkonto mahāsaddena paridevamāno taṃ sīhavijambhitena gacchantaṃ oloketvā tasmiṃ dassanūpacāraṃ atikkante ekaravaṃ ravanto nagaraṃ pāvisi. Sopi āgatamaggeneva tassa santikaṃ gato. Tena vuttaṃ 『『agamāsi so yattha porisādo』』ti.

Tato porisādo cintesi – 『『sace mama sahāyo sutasomo āgantukāmo, āgacchatu, anāgantukāmo, anāgacchatu, rukkhadevatā yaṃ mayhaṃ icchati , taṃ karotu, ime rājāno māretvā pañcamadhuramaṃsena balikammaṃ karissāmī』』ti citakaṃ katvā aggiṃ jāletvā 『『aṅgārarāsi tāva hotū』』ti tassa sūle tacchantassa nisinnakāle sutasomo āgato. Atha naṃ porisādo disvā tuṭṭhacitto, 『『samma, gantvā kattabbakiccaṃ te kata』』nti pucchi. Mahāsatto, 『『āma mahārāja, kassapadasabalena desitā gāthā me sutā, dhammakathikassa ca sakkāro kato, tasmā gantvā kattabbakiccaṃ kataṃ nāma hotī』』ti dassetuṃ gāthamāha –

424.

『『Kato mayā saṅgaro brāhmaṇena, raṭṭhe sake issariye ṭhitena;

Taṃ saṅgaraṃ brāhmaṇasappadāya, saccānurakkhī punarāgatosmi;

Yajassu yaññaṃ khāda maṃ porisādā』』ti.

Tattha yajassūti maṃ māretvā devatāya vā yaññaṃ yajassu, maṃsaṃ vā me khādāhīti attho.

Taṃ sutvā porisādo 『『ayaṃ rājā na bhāyati, vigatamaraṇabhayo hutvā katheti, kissa nu kho esa ānubhāvo』』ti cintetvā 『『aññaṃ natthi, ayaṃ 『kassapadasabalena desitā gāthā me sutā』ti vadati, tāsaṃ etena āsubhāvena bhavitabbaṃ, ahampi taṃ kathāpetvā tā gāthāyo sossāmi, evaṃ ahampi nibbhayo bhavissāmī』』ti sanniṭṭhānaṃ katvā gāthamāha –

425.

『『Na hāyate khāditaṃ mayhaṃ pacchā, citakā ayaṃ tāva sadhūmikāva;

Niddhūmake pacitaṃ sādhupakkaṃ, suṇomi gāthāyo satārahāyo』』ti.

Tattha khāditanti khādanaṃ. Taṃ khādanaṃ mayhaṃ pacchā vā pure vā na parihāyati, pacchāpi hi tvaṃ mayā khāditabbova. Niddhūmake pacitanti niddhūme nijjhāle aggimhi pakkamaṃsaṃ sādhupakkaṃ nāma hoti.

Taṃ sutvā mahāsatto 『『ayaṃ porisādo pāpadhammo, imaṃ thokaṃ niggahetvā lajjāpetvā kathessāmī』』ti cintetvā āha –

426.

『『Adhammiko tvaṃ porisādakāsi, raṭṭhā ca bhaṭṭho udarassa hetu;

Dhammañcimā abhivadanti gāthā, dhammo ca adhammo ca kuhiṃ sameti.

427.

『『Adhammikassa luddassa, niccaṃ lohitapāṇino;

Natthi saccaṃ kuto dhammo, kiṃ sutena karissasī』』ti.

Tattha dhammañcimāti imā ca gāthā navalokuttaradhammaṃ abhivadanti. Kuhiṃ sametīti kattha samāgacchati. Dhammo hi sugatiṃ pāpeti nibbānaṃ vā, adhammo duggatiṃ. Kuto dhammoti vacīsaccamattampi natthi, kuto dhammo. Kiṃ sutenāti tvaṃ etena sutena kiṃ karissasi, mattikābhājanaṃ viya hi sīhavasāya abhājanaṃ tvaṃ dhammassa.

So evaṃ kathitepi neva kujjhi. Kasmā? Mahāsattassa mettābhāvanāya mahattena. Atha naṃ 『『kiṃ pana samma sutasoma ahameva adhammiko』』ti vatvā gāthamāha –

428.

『『Yo maṃsahetu migavaṃ careyya, yo vā hane purisamattahetu;

Ubhopi te pecca samā bhavanti, kasmā no adhammikaṃ brūsi maṃ tva』』nti.

Tattha kasmā noti ye jambudīpatale rājāno alaṅkatapaṭiyattā mahābalaparivārā rathavaragatā migavaṃ carantā tikhiṇehi sarehi mige vijjhitvā mārenti, te avatvā kasmā tvaṃ maññeva adhammikanti vadati. Yadi te niddosā, ahampi niddoso evāti dīpeti.

Taṃ sutvā mahāsatto tassa laddhiṃ bhindanto gāthamāha –

429.

『『Pañca pañca na khā bhakkhā, khattiyena pajānatā;

Abhakkhaṃ rāja bhakkhesi, tasmā adhammiko tuva』』nti.

Tassattho – samma porisāda, khattiyena nāma khattiyadhammaṃ jānantena pañca pañca hatthiādayo daseva sattā maṃsavasena na khā bhakkhā na kho khāditabbayuttakā. 『『Na kho』』tveva vā pāṭho. Aparo nayo khattiyena khattiyadhammaṃ jānantena pañcanakhesu sattesu sasako, sallako, godhā, kapi kummoti ime pañceva sattā bhakkhitabbayuttakā, na aññe, tvaṃ pana abhakkhaṃ manussamaṃsaṃ bhakkhesi, tena adhammikoti.

Iti so niggahaṃ patvā aññaṃ nissaraṇaṃ adisvā attano pāpaṃ paṭicchādento gāthamāha –

430.

『『Mutto tuvaṃ porisādassa hatthā, gantvā sakaṃ mandiraṃ kāmakāmī;

Amittahatthaṃ punarāgatosi, na khattadhamme kusalosi rājā』』ti.

Tattha na khattadhammeti tvaṃ khattiyadhammasaṅkhāte nītisatthe na kusalosi, attano atthānatthaṃ na jānāsi, akāraṇeneva te loke paṇḍitoti kitti patthaṭā, ahaṃ pana te paṇḍitabhāvaṃ na passāmi na jānāmi, atibālosīhi vadati.

Atha naṃ mahāsatto, 『『samma, khattiyadhamme kusalena nāma mādiseneva bhavitabbaṃ. Ahañhi taṃ jānāmi, na pana tadatthāya paṭipajjāmī』』ti vatvā gāthamāha –

431.

『『Ye khattadhamme kusalā bhavanti, pāyena te nerayikā bhavanti;

Tasmā ahaṃ khattadhammaṃ pahāya, saccānurakkhī punarāgatosmi;

Yajassu yaññaṃ khāda maṃ porisādā』』ti.

Tattha kusalāti tadatthāya paṭipajjanakusalā. Pāyenāti yebhuyyena nerayikā. Ye pana tattha na nibbattanti, te sesāpāyesu nibbattanti.

Porisādo āha –

432.

『『Pāsādavāsā pathavīgavāssā, kāmitthiyo kāsikacandanañca;

Sabbaṃ tahiṃ labhasi sāmitāya, saccena kiṃ passasi ānisaṃsa』』nti.

Tattha pāsādavāsāti, samma sutasoma, tava tiṇṇaṃ utūnaṃ anucchavikā dibbavimānakappā tayo nivāsapāsādā. Pathavīgavāssāti pathavī ca gāvo ca assā ca bahū. Kāmitthiyoti kāmavatthubhūtā itthiyo. Kāsikacandanañcāti kāsikavatthañca lohitacandanañca. Sabbaṃ tahinti etañca aññañca upabhogaparibhogaṃ sabbaṃ tvaṃ tahiṃ attano nagare sāmitāya labhasi, sāmī hutvā yathā icchasi, tathā paribhuñjituṃ labhati, so tvaṃ sabbametaṃ pahāya saccānurakkhī idhāgacchanto saccena kiṃ ānisaṃsaṃ passasīti.

Bodhisatto āha –

433.

『『Ye kecime atthi rasā pathabyā, saccaṃ tesaṃ sādutaraṃ rasānaṃ;

Sacce ṭhitā samaṇabrāhmaṇā ca, taranti jātimaraṇassa pāra』』nti.

Tattha sādutaranti yasmā sabbepi rasā sattānaṃ saccakāleyeva paṇītā madhurā honti, tasmā saccaṃ tesaṃ sādutaraṃ rasānaṃ, yasmā vā viratisaccavacīsacce ṭhitā jātimaraṇasaṅkhātassa tebhūmakavaṭṭassa pāraṃ amatamahānibbānaṃ taranti pāpuṇanti, tasmāpi taṃ sādutaranti.

Evamassa mahāsatto sacce ānisaṃsaṃ kathesi. Tato porisādo vikasitapadumapuṇṇacandasassirikamevassa mukhaṃ oloketvā 『『ayaṃ sutasomo aṅgāracitakaṃ mañca sūlaṃ tacchantaṃ passati, cittutrāsamattampissa natthi, kiṃ nu kho esa satārahagāthānaṃ ānubhāvo, udāhu saccassa, aññasseva vā kassacī』』ti cintetvā 『『pucchissāmi tāva na』』nti pucchanto gāthamāha –

434.

『『Mutto tuvaṃ porisādassa hatthā, gantvā sakaṃ mandiraṃ kāmakāmī;

Amittahatthaṃ punarāgatosi, na hi nūna te maraṇabhayaṃ janinda;

Alīnacitto asi saccavādī』』ti.

Mahāsattopissa ācikkhanto āha –

435.

『『Katā me kalyāṇā anekarūpā, yaññā yiṭṭhā ye vipulā pasatthā;

Visodhito paralokassa maggo, dhamme ṭhito ko maraṇassa bhāye.

436.

『『Katā me kalyāṇā anekarūpā, yaññā yiṭṭhā ye vipulā pasatthā;

Anānutappaṃ paralokaṃ gamissaṃ, yajassu yaññaṃ ada maṃ porisāda.

437.

『『Pitā ca mātā ca upaṭṭhitā me, dhammena me issariyaṃ pasatthaṃ;

Visodhito paralokassa maggo, dhamme ṭhito ko maraṇassa bhāye.

438.

『『Pitā ca mātā ca upaṭṭhitā me, dhammena me issariyaṃ pasatthaṃ;

Anānutappaṃ paralokaṃ gamissaṃ, yajassu yaññaṃ ada maṃ porisāda.

439.

『『Ñātīsu mittesu katā me kārā, dhammena me issariyaṃ pasatthaṃ;

Visodhito paralokassa maggo, dhamme ṭhito ko maraṇassa bhāye.

440.

『『Ñātīsu mittesu katā me kārā, dhammena me issariyaṃ pasatthaṃ;

Anānutappaṃ paralokaṃ gamissaṃ, yajassu yaññaṃ ada maṃ porisāda.

441.

『『Dinnaṃ me dānaṃ bahudhā bahūnaṃ, santappitā samaṇabrāhmaṇā ca;

Visodhito paralokassa maggo, dhamme ṭhito ko maraṇassa bhāye.

442.

『『Dinnaṃ me dānaṃ bahudhā bahūnaṃ, santappitā samaṇabrāhmaṇā ca;

Anānutappaṃ paralokaṃ gamissaṃ, yajassu yaññaṃ ada maṃ porisādā』』ti.

Tattha kalyāṇāti kalyāṇakammā. Anekarūpāti dānādivasena anekavidhā. Yaññāti dasavidhadānavatthupariccāgavasena ativipulā paṇḍitehi pasatthā yaññāpi yiṭṭhā pavattitā. Dhamme ṭhitoti evaṃ dhamme patiṭṭhito mādiso ko nāma maraṇassa bhāyeyya. Anānutappanti anānutappamāno. Dhammena me issariyaṃ pasatthanti dasavidhaṃ rājadhammaṃ akopetvā dhammeneva mayā rajjaṃ pasāsitaṃ. Kārāti ñātīsu ñātikiccāni, mittesu ca mittakiccāni. Dānanti savatthukacetanā. Bahudhāti bahūhi ākārehi. Bahūnanti na pañcannaṃ, na dasannaṃ, satassapi sahassassapi satasahassassapi dinnameva. Santappitāti gahitagahitabhājanāni pūretvā suṭṭhu tappitā.

Taṃ sutvā porisādo 『『ayaṃ sutasomamahārājā sappuriso ñāṇasampanno madhuradhammakathiko, sacāhaṃ etaṃ khādeyyaṃ, muddhā me sattadhā phaleyya, pathavī vā pana me vivaraṃ dadeyyā』』ti bhītatasito hutvā, 『『samma, na tvaṃ mayā khāditabbarūpo』』ti vatvā gāthamāha –

443.

『『Visaṃ pajānaṃ puriso adeyya, āsīvisaṃ jalitamuggatejaṃ;

Muddhāpi tassa viphaleyya sattadhā, yo tādisaṃ saccavādiṃ adeyyā』』ti.

Tattha visanti tattheva māraṇasamatthaṃ halāhalavisaṃ. Jalitanti attano visatejena jalitaṃ teneva uggatejaṃ aggikkhandhaṃ viya carantaṃ āsīvisaṃ vā pana so gīvāya gaṇheyya.

Iti so mahāsattaṃ 『『halāhalavisasadiso tvaṃ, ko taṃ khādissatī』』ti vatvā gāthā sotukāmo taṃ yācitvā tena dhammagāravajananatthaṃ 『『evarūpānaṃ anavajjagāthānaṃ tvaṃ abhājana』』nti paṭikkhittopi 『『sakalajambudīpe iminā sadiso paṇḍito natthi, ayaṃ mama hatthā muccitvā gantvā tā gāthā sutvā dhammakathikassa sakkāraṃ katvā nalāṭena maccuṃ ādāya punāgato, ativiya sādhurūpā gāthā bhavissantī』』ti suṭṭhutaraṃ sañjātadhammassavanādaro hutvā taṃ yācanto gāthamāha –

444.

『『Sutvā dhammaṃ vijānanti, narā kalyāṇapāpakaṃ;

Api gāthā suṇitvāna, dhamme me ramate mano』』ti.

Tassattho – 『『samma sutasoma, narā nāma dhammaṃ sutvā kalyāṇampi pāpakampi jānanti, appeva nāma tā gāthā sutvā mamapi kusalakammapathadhamme mano rameyyā』』ti.

Atha mahāsatto 『『sotukāmo dāni porisādo, kathessāmī』』ti cintetvā 『『tena hi, samma, sādhukaṃ suṇāhī』』ti taṃ ohitasotaṃ katvā nandabrāhmaṇena kathitaniyāmeneva gāthānaṃ thutiṃ katvā chasu kāmāvacaradevesu ekakolāhalaṃ katvā devatāsu sādhukāraṃ dadamānāsu porisādassa dhammaṃ kathesi –

445.

『『Sakideva mahārāja, sabbhi hoti samāgamo;

Sā naṃ saṅgati pāleti, nāsabbhi bahu saṅgamo.

446.

『『Sabbhireva samāsetha, sabbhi kubbetha santhavaṃ;

Sataṃ sandhammamaññāya, seyyo hoti na pāpiyo.

447.

『『Jīranti ve rājarathā sucittā, atho sarīrampi jaraṃ upeti;

Satañca dhammo na jaraṃ upeti, santo have sabbhi pavedayanti.

448.

『『Nabhañca dūre pathavī ca dūre, pāraṃ samuddassa tadāhu dūre;

Tato have dūrataraṃ vadanti, satañca dhammo asatañca rājā』』ti.

Tassa tena sukathitattā ceva attano paṇḍitabhāvena ca tā gāthā sabbaññubuddhakathitā viyāti cintentassa sakalasarīraṃ pañcavaṇṇāya pītiyā paripūri, bodhisatte muducittaṃ ahosi, setacchattadāyakaṃ pitaraṃ viya naṃ amaññi. So 『『ahaṃ sutasomassa dātabbaṃ kiñci hiraññasuvaṇṇaṃ na passāmi, ekekāya panassa gāthāya ekekaṃ varaṃ dassāmī』』ti cintetvā gāthamāha –

449.

『『Gāthā imā atthavatī subyañjanā, subhāsitā tuyha janinda sutvā;

Ānandi vitto sumano patīto, cattāri te samma vare dadāmī』』ti.

Tattha ānandīti ānandajāto. Sesāni tasseva vevacanāni. Cattāropi hete tuṭṭhākārā eva.

Atha naṃ mahāsatto 『『kiṃ nāma tvaṃ varaṃ dassasī』』ti apasādento gāthamāha –

450.

『『Yo nattano maraṇaṃ bujjhasi tuvaṃ, hitāhitaṃ vinipātañca saggaṃ;

Giddho rase duccarite niviṭṭho, kiṃ tvaṃ varaṃ dassasi pāpadhamma.

451.

『『Ahañca taṃ 『dehi vara』nti vajjaṃ, tvaṃ cāpi datvā na avākareyya;

Sandiṭṭhikaṃ kalahamimaṃ vivādaṃ, ko paṇḍito jānamupabbajeyyā』』ti.

Tattha yoti yo tvaṃ 『『maraṇadhammohamasmī』』ti attanopi maraṇaṃ na bujjhasi na jānāsi, pāpakammameva karosi. Hitāhitanti 『『idaṃ me kammaṃ hitaṃ, idaṃ ahitaṃ, idaṃ vinipātaṃ nessati, idaṃ sagga』』nti na jānāsi. Raseti manussamaṃsarase. Vajjanti vadeyyaṃ. Na avākareyyāti vācāya datvā 『『dehi me vara』』nti vuccamāno na avākareyyāsi na dadeyyāsi. Upabbajeyyāti ko imaṃ kalahaṃ paṇḍito upagaccheyya.

Tato porisādo 『『nāyaṃ mayhaṃ saddahati, saddahāpessāmi na』』nti gāthamāha –

452.

『『Na taṃ varaṃ arahati jantu dātuṃ, yaṃ vāpi datvā na avākareyya;

Varassu samma avikampamāno, pāṇaṃ cajitvānapi dassamevā』』ti.

Tattha avikampamānoti anolīyamāno.

Atha mahāsatto 『『ayaṃ ativiya sūro hutvā katheti, karissati me vacanaṃ, varaṃ gaṇhissāmi, sace pana 『『manussamaṃsaṃ na khāditabba』nti paṭhamameva varaṃ vārayissaṃ, ativiya kilamissati, paṭhamaṃ aññe tayo vare gahetvā pacchā etaṃ gaṇhissāmī』』ti cintetvā āha –

453.

『『Ariyassa ariyena sameti sakhyaṃ, paññassa paññāṇavatā sameti;

Passeyya taṃ vassasataṃ arogaṃ, etaṃ varānaṃ paṭhamaṃ varāmī』』ti.

Tattha ariyassāti ācāraariyassa. Sakhyanti sakhidhammo mittadhammo. Paññāṇavatāti ñāṇasampannena. Sametīti gaṅgodakaṃ viya yamunodakena saṃsandati. Dhātuso hi sattā saṃsandanti. Passeyya tanti sutasomo porisādassa ciraṃ jīvitaṃ icchanto viya paṭhamaṃ attano jīvitavaraṃ yācati. Paṇḍitassa hi 『『mama jīvitaṃ dehī』』ti vattuṃ ayuttaṃ, apica so 『mayhameva esa ārogyaṃ icchatī』ti cintetvā tussissatīti evamāha.

Sopi taṃ sutvāva 『『ayaṃ issariyā dhaṃsetvā idāni maṃsaṃ khāditukāmassa evaṃ mahāanatthakarassa mahācorassa mayhameva jīvitaṃ icchati, aho mama hitakāmo』』ti tuṭṭhamānaso vañcetvā varassa gahitabhāvaṃ ajānitvā taṃ varaṃ dadamāno gāthamāha –

454.

『『Ariyassa ariyena sameti sakhyaṃ, paññassa paññāṇavatā sameti;

Passāsi maṃ vassasataṃ arogaṃ, etaṃ varānaṃ paṭhamaṃ dadāmī』』ti.

Tattha varānanti catunnaṃ varānaṃ paṭhamaṃ.

Tato bodhisatto āha –

455.

『『Ye khattiyāse idha bhūmipālā, muddhābhisittā katanāmadheyyā;

Na tādise bhūmipatī adesi, etaṃ varānaṃ dutiyaṃ varāmī』』ti.

Tattha katanāmadheyyāti muddhani abhisittattāva 『『muddhābhisittā』』ti katanāmadheyyā. Na tādiseti tādise khattiye na adesi mā khādi.

Iti so dutiyaṃ varaṃ gaṇhanto parosatānaṃ khattiyānaṃ jīvitavaraṃ gaṇhi. Porisādopissa dadamāno āha –

456.

『『Ye khattiyāse idha bhūmipālā, muddhābhisittā katanāmadheyyā;

Na tādise bhūmipatī ademi, etaṃ varānaṃ dutiyaṃ dadāmī』』ti.

Kiṃ pana te tesaṃ saddaṃ suṇanti, na suṇantīti? Na sabbaṃ suṇanti. Porisādena hi rukkhassa dhūmajālaupaddavabhayena paṭikkamitvā aggi kato, aggino ca rukkhassa ca antare nisīditvā mahāsatto tena saddhiṃ kathesi, tasmā sabbaṃ asutvā upaḍḍhupaḍḍhaṃ suṇiṃsu. Te 『『idāni sutasomo porisādaṃ damessati, mā bhāyathā』』ti aññamaññaṃ samassāsesuṃ. Tasmiṃ khaṇe mahāsatto imaṃ gāthamāha –

457.

『『Parosataṃ khattiyā te gahītā, talāvutā assumukhā rudantā;

Sake te raṭṭhe paṭipādayāhi, etaṃ varānaṃ tatiyaṃ varāmī』』ti.

Tattha parosatanti atirekasataṃ. Te gahītāti tayā gahitā. Talāvutāti hatthatalesu āvutā.

Iti mahāsatto tatiyaṃ varaṃ gaṇhanto tesaṃ khattiyānaṃ sakaraṭṭhaniyyātanavaraṃ gaṇhi. Kiṃkāraṇā? So akhādantopi verabhayena sabbe te dāse katvā araññeyeva vāseyya, māretvā vā chaḍḍeyya, paccantaṃ netvā vā vikkiṇeyya, tasmā tesaṃ sakaraṭṭhaniyyātanavaraṃ gaṇhi. Itaropissa dadamāno imaṃ gāthamāha –

458.

『『Parosataṃ khattiyā me gahītā, talāvutā assumukhā rudantā;

Sake te raṭṭhe paṭipādayāmi, etaṃ varānaṃ tatiyaṃ dadāmī』』ti.

Catutthaṃ pana varaṃ gaṇhanto bodhisatto imaṃ gāthamāha –

459.

『『Chiddaṃ te raṭṭhaṃ byathitā bhayā hi, puthū narā leṇamanuppaviṭṭhā;

Manussamaṃsaṃ viramehi rāja, etaṃ varānaṃ catutthaṃ varāmī』』ti.

Tattha chiddanti na ghanavāsaṃ tattha tattha gāmādīnaṃ uṭṭhitattā savivaraṃ. Byathitā bhayāhīti 『『porisādo idāni āgamissatī』』ti tava bhayena kampitā. Leṇamanuppaviṭṭhāti dārake hatthesu gahetvā tiṇagahanādinilīyanaṭṭhānaṃ paviṭṭhā. Manussamaṃsanti duggandhaṃ jegucchaṃ paṭikkūlaṃ manussamaṃsaṃ pajaha. Nissakkatthe vā upayogaṃ, manussamaṃsato viramāhīti attho.

Evaṃ vutte porisādo pāṇiṃ paharitvā hasanto 『『samma sutasoma kiṃ nāmetaṃ kathesi, kathāhaṃ tumhākaṃ etaṃ varaṃ dassāmi, sace gaṇhitukāmo, aññaṃ gaṇhāhī』』ti vatvā gāthamāha –

460.

『『Addhā hi so bhakkho mama manāpo, etassa hetumhi vanaṃ paviṭṭho;

Sohaṃ kathaṃ etto upārameyyaṃ, aññaṃ varānaṃ catutthaṃ varassū』』ti.

Tattha vananti rajjaṃ pahāya imaṃ vanaṃ paviṭṭho.

Atha naṃ mahāsatto 『『tvaṃ 『manussamaṃsassa piyatarattā tato viramituṃ na sakkomī』』ti vadasi. Yo hi piyaṃ nissāya pāpaṃ karoti, ayaṃ bālo』』ti vatvā gāthamāha –

461.

『『Na ve 『piyaṃ me』ti janinda tādiso, attaṃ niraṃkacca piyāni sevati;

Attāva seyyo paramā ca seyyo, labbhā piyā ocitatthena pacchā』』ti.

Tattha tādisoti janinda tādiso yuvā abhirūpo mahāyaso 『『idaṃ nāma me piya』』nti piyavatthulobhena tattha attānaṃ niraṃkatvā sabbasugatīhi ceva sukhavisesehi ca cavitvā niraye pātetvā na ve piyāni sevati. Paramā ca seyyoti purisassa hi paramā piyavatthumhā attāva varataro. Kiṃkāraṇā? Labbhā piyāti, piyā nāma visayavasena ceva puññena ca ocitatthena vaḍḍhitatthena diṭṭhadhamme ceva parattha ca devamanussasampattiṃ patvā sakkā laddhuṃ.

Evaṃ vutte porisādo bhayappatto hutvā 『『ahaṃ sutasomena gahitaṃ varaṃ vissajjāpetumpi manussamaṃsato viramitumpi na sakkomi, kiṃ nu kho karissāmī』』ti assupuṇṇehi nettehi gāthamāha –

462.

『『Piyaṃ me mānusaṃ maṃsaṃ, sutasoma vijānahi;

Namhi sakkā nivāretuṃ, aññaṃ varaṃ samma varassū』』ti.

Tattha vijānahīti tvampi jānāhi.

Tato bodhisatto āha –

463.

『『Yo ve 『piyaṃ me』ti piyānurakkhī, attaṃ niraṃkacca piyāni sevati;

Soṇḍova pitvā visamissapānaṃ, teneva so hoti dukkhī parattha.

464.

『『Yo cīdha saṅkhāya piyāni hitvā, kicchenapi sevati ariyadhamme;

Dukkhitova pitvāna yathosadhāni, teneva so hoti sukhī paratthā』』ti.

Tattha yo veti, samma porisāda, yo puriso 『『idaṃ me piya』』nti pāpakiriyāya attānaṃ niraṃkatvā piyāni vatthūni sevati, so surāpemena visamissaṃ suraṃ pitvā soṇḍo viya tena pāpakammena parattha nirayādīsu dukkhī hoti. Saṅkhāyāti jānitvā tuletvā. Piyāni hitvāti adhammapaṭisaṃyuttāni piyāni chaḍḍetvā.

Evaṃ vutte porisādo kalūnaṃ paridevanto gāthamāha –

465.

『『Ohāyahaṃ pitaraṃ mātarañca, manāpiye kāmaguṇe ca pañca;

Etassa hetumhi vanaṃ paviṭṭho, taṃ te varaṃ kinti mahaṃ dadāmī』』ti.

Tattha etassāti manussamaṃsassa. Kinti mahanti kinti katvā ahaṃ taṃ varaṃ demi.

Tato mahāsatto imaṃ gāthamāha –

466.

『『Na paṇḍitā diguṇamāhu vākyaṃ, saccappaṭiññāva bhavanti santo;

『Varassu samma』 iti maṃ avoca, iccabravī tvaṃ na hi te sametī』』ti.

Tattha diguṇanti, samma porisāda, paṇḍitā nāma ekaṃ vatvā puna taṃ visaṃvādentā dutiyaṃ vacanaṃ na kathenti. Iti maṃ avocāti, 『『samma sutasoma varassu vara』』nti evaṃ maṃ abhāsasi. Iccabravīti tasmā yaṃ tvaṃ iti abravi, taṃ te idāni na sameti.

So puna rodanto eva gāthamāha –

467.

『『Apuññalābhaṃ ayasaṃ akittiṃ, pāpaṃ bahuṃ duccaritaṃ kilesaṃ;

Manussamaṃsassa kate upāgā, taṃ te varaṃ kinti mahaṃ dadeyya』』nti.

Tattha pāpanti kammapathaṃ appattaṃ. Duccaritanti kammapathappattaṃ. Kilesanti dukkhaṃ. Manussamaṃsassa kateti manussamaṃsassa hetu. Upāgāti upagatomhi. Taṃ teti taṃ tuyhaṃ kathāhaṃ varaṃ demi, mā maṃ vārayi, anukampaṃ kāruññaṃ mayi karohi, aññaṃ varaṃ gaṇhāhīti āha.

Atha mahāsatto āha –

468.

『『Na taṃ varaṃ arahati jantu dātuṃ, yaṃ vāpi datvā na avākareyya;

Varassu samma avikampamāno, pāṇaṃ cajitvānapi dassamevā』』ti.

Evaṃ tena paṭhamaṃ vuttagāthaṃ āharitvā dassetvā varadāne ussāhento gāthā āha –

469.

『『Pāṇaṃ cajanti santo nāpi dhammaṃ, saccappaṭiññāva bhavanti santo;

Datvā varaṃ khippamavākarohi, etena sampajja surājaseṭṭha.

470.

『『Caje dhanaṃ aṅgavarassa hetu, aṅgaṃ caje jīvitaṃ rakkhamāno;

Aṅgaṃ dhanaṃ jīvitañcāpi sabbaṃ, caje naro dhammamanussaranto』』ti.

Tattha pāṇanti jīvitaṃ. Santo nāma api jīvitaṃ cajanti, na dhammaṃ. Khippamavākarohīti idha khippaṃ mayhaṃ dehīti attho. Etenāti etena dhammena ceva saccena ca sampajja sampanno upapanno hohi. Surājaseṭṭhāti taṃ paggaṇhanto ālapati. Caje dhananti, samma porisāda, paṇḍito puriso hatthapādādimhi aṅge chijjamāne tassa rakkhaṇatthāya bahumpi dhanaṃ cajeyya. Dhammamanussarantoti aṅgadhanajīvitāni pariccajantopi 『『sataṃ dhammaṃ na vītikkamissāmī』』ti evaṃ dhammaṃ anussaranto.

Evaṃ mahāsatto imehi kāraṇehi taṃ sacce patiṭṭhāpetvā idāni attano gurubhāvaṃ dassetuṃ gāthamāha –

471.

『『Yasmā hi dhammaṃ puriso vijaññā, ye cassa kaṅkhaṃ vinayanti santo;

Taṃ hissa dīpañca parāyaṇañca, na tena mittiṃ jirayetha pañño』』ti.

Tattha yasmāti yamhā purisā. Dhammanti kusalākusalajotakaṃ kāraṇaṃ. Vijaññāti vijāneyya. Taṃ hissāti taṃ ācariyakulaṃ etassa puggalassa patiṭṭhānaṭṭhena dīpaṃ, uppanne bhaye gantabbaṭṭhānaṭṭhena parāyaṇañca. Na tena mittinti tena ācariyapuggalena saha so paṇḍito kenacipi kāraṇena mittiṃ na jīrayetha na vināseyya.

Evañca pana vatvā, 『『samma porisāda, guṇavantassa ācariyassa vacanaṃ nāma bhindituṃ na vaṭṭati, ahañca taruṇakālepi tava piṭṭhiācariyo hutvā bahuṃ sikkhaṃ sikkhāpesiṃ, idānipi buddhalīlāya satārahā gāthā te kathesiṃ, tena me vacanaṃ kātuṃ arahasī』』ti āha. Taṃ sutvā porisādo 『『ayaṃ sutasomo mayhaṃ ācariyo ceva paṇḍito ca, varo cassa mayā dinno, kiṃ sakkā kātuṃ, ekasmiṃ attabhāve maraṇaṃ nāma dhuvaṃ, manussamaṃsaṃ na khādissāmi, dassāmissa vara』』nti assudhārāhi pavattamānāhi uṭṭhāya sutasomanarindassa pādesu patitvā varaṃ dadamāno imaṃ gāthamāha –

472.

『『Addhā hi so bhakkho mama manāpo, etassa hetumhi vanaṃ paviṭṭho;

Sace ca maṃ yācasi etamatthaṃ, etampi te samma varaṃ dadāmī』』ti.

Atha naṃ mahāsatto evamāha – 『『samma, sīle ṭhitassa maraṇampi varaṃ, gaṇhāmi, mahārāja, tayā dinnaṃ varaṃ, ajja paṭṭhāya ariyapathe patiṭṭhitosi, evaṃ santepi taṃ yācāmi, sace te mayi sineho atthi, pañca sīlāni gaṇha, mahārājā』』ti. 『『Sādhu, samma, dehi me sīlānī』』ti. 『『Gaṇha mahārājā』』ti. So mahāsattaṃ pañcapatiṭṭhitena vanditvā ekamantaṃ nisīdi. Mahāsattopi naṃ pañcasīlesu patiṭṭhāpesi. Tasmiṃ khaṇe tattha sannipatitā bhummā devā mahāsatte pītiṃ janetvā 『『avīcito yāva bhavaggā añño porisādaṃ manussamaṃsato nivāretuṃ samattho nāma natthi, aho sutasomena dukkarataraṃ kata』』nti mahantena saddena vanaṃ unnādentā sādhukāraṃ adaṃsu. Tesaṃ saddaṃ sutvā cātumahārājikāti evaṃ yāva brahmalokā ekakolāhalaṃ ahosi. Rukkhe laggitarājānopi taṃ devatānaṃ sādhukārasaddaṃ suṇiṃsu. Rukkhadevatāpi sakavimāne ṭhitāva sādhukāramadāsi. Iti devatānaṃ saddova sūyati, rūpaṃ na dissati. Devatānaṃ sādhukārasaddaṃ sutvā rājāno cintayiṃsu – 『『sutasomaṃ nissāya no jīvitaṃ laddhaṃ, dukkaraṃ kataṃ sutasomena porisādaṃ damentenā』』ti bodhisattassa thutiṃ kariṃsu. Porisādo mahāsattassa pāde vanditvā ekamantaṃ aṭṭhāsi. Atha naṃ bodhisatto – 『『samma, khattiye mocehī』』ti āha. So cintesi 『『ahaṃ etesaṃ paccāmitto, ete mayā mocitā 『gaṇhatha no paccāmitta』nti maṃ hiṃseyyuṃ, mayā jīvitaṃ cajantenapi na sakkā sutasomassa santikā gahitaṃ sīlaṃ bhindituṃ, iminā saddhiyeva gantvā mocessāmi, evaṃ me bhayaṃ na bhavissatī』』ti. Atha bodhisattaṃ vanditvā, 『『sutasoma, ubhopi gantvā khattiye mocessāmā』』ti vatvā gāthamāha –

473.

『『Satthā ca me hosi sakhā ca mesi, vacanampi te samma ahaṃ akāsiṃ;

Tuvampi me samma karohi vākyaṃ, ubhopi gantvāna pamocayāmā』』ti.

Tattha satthāti saggamaggassa desitattā satthā ca, taruṇakālato paṭṭhāya sakhā ca.

Atha naṃ bodhisatto āha –

474.

『『Satthā ca te homi sakhā ca tyamhi, vacanampi me samma tuvaṃ akāsi;

Ahampi te samma karomi vākyaṃ, ubhopi gantvāna pamocayāmā』』ti.

Evaṃ vatvā te upasaṅkamitvā āha –

475.

『『Kammāsapādena viheṭhitattha, talāvutā assumukhā rudantā;

Na jātu dubbhetha imassa rañño, saccappaṭiññaṃ me paṭissuṇāthā』』ti.

Tattha kammāsapādenāti idaṃ mahāsatto 『『ubhopi gantvāna pamocayāmā』』ti sampaṭicchitvā 『『khattiyā nāma mānathaddhā honti, muttamattāva 『iminā mayaṃ viheṭhitamhā』ti porisādaṃ potheyyumpi haneyyumpi, na kho panesa tesu dubbhissati, ahaṃ ekakova gantvā paṭiññaṃ tāva nesaṃ gaṇhissāmī』』ti cintetvā tattha gantvā te hatthatale āvunitvā aggapādaṅgulīhi bhūmiṃ phusamānāhi rukkhasākhāsu olaggite vātappaharaṇakāle nāgadantesu olaggitakuraṇḍakadāmāni viya samparivattante addasa. Tepi taṃ disvā 『『idānimhā mayaṃ arogā』』ti ekappahāreneva mahāviravaṃ raviṃsu. Atha ne mahāsatto 『『mā bhāyitthā』』ti assāsetvā 『『mayā porisādo damito, tumhākaṃ abhayaṃ gahitaṃ, tumhe pana me vacanaṃ karothā』』ti vatvā evamāha. Tattha na jātūti ekaṃseneva na dubbhetha.

Te āhaṃsu –

476.

『『Kammāsapādena viheṭhitamhā, talāvutā assumukhā rudantā;

Na jātu dubbhema imassa rañño, saccappaṭiññaṃ te paṭissuṇāmā』』ti.

Tattha paṭissuṇāmāti 『『evaṃ paṭiññaṃ adhivāsema sampaṭicchāma, apica kho pana mayaṃ kilantā kathetuṃ na sakkoma, tumhe sabbasattānaṃ saraṇaṃ, tumheva kathetha, mayaṃ vo vacanaṃ sutvā paṭiññaṃ dassāmā』』ti.

Atha ne bodhisatto 『『tena hi paṭiññaṃ dethā』』ti vatvā gāthamāha –

477.

『『Yathā pitā vā atha vāpi mātā, anukampakā atthakāmā pajānaṃ,.

Evameva vo hotu ayañca rājā, tumhe ca vo hotha yatheva puttā』』ti.

Atha naṃ tepi sampaṭicchamānā imaṃ gāthamāhaṃsu –

478.

『『Yathā pitā vā atha vāpi mātā, anukampakā atthakāmā pajānaṃ;

Evameva no hotu ayañca rājā, mayampi hessāma yatheva puttā』』ti.

Tattha tumhe ca voti vo-kāro nipātamattaṃ.

Iti mahāsatto tesaṃ paṭiññaṃ gahetvā porisādaṃ pakkositvā 『『ehi, samma, khattiye mocehī』』ti āha. So khaggaṃ gahetvā ekassa rañño bandhanaṃ chindi. Rājā sattāhaṃ nirāhāro vedanappatto saha bandhanachedā mucchito bhūmiyaṃ pati. Taṃ disvā mahāsatto kāruññaṃ katvā, 『『samma porisāda, mā evaṃ chindī』』ti ekaṃ rājānaṃ ubhohi hatthehi daḷhaṃ gahetvā ure katvā 『『idāni bandhanaṃ chindāhī』』ti āha. Porisādo khaggena chindi. Mahāsatto thāmasampannatāya naṃ ure nipajjāpetvā orasaputtaṃ viya muducittena otāretvā bhūmiyaṃ nipajjāpesi. Evaṃ sabbepi te bhūmiyaṃ nipajjāpetvā vaṇe dhovitvā dārakānaṃ kaṇṇato suttakaṃ viya saṇikaṃ rajjuyo nikkaḍḍhitvā pubbalohitaṃ dhovitvā vaṇe niddose katvā, 『『samma porisāda, ekaṃ rukkhatacaṃ pāsāṇe ghaṃsitvā āharā』』ti āharāpetvā saccakiriyaṃ katvā tesaṃ hatthatalāni makkhesi. Taṅkhaṇaññeva vaṇo phāsukaṃ ahosi. Porisādo taṇḍulaṃ gahetvā taralaṃ paci , ubho janā parosataṃ khattiye pāyesuṃ. Iti te sabbeva santappitā, sūriyo atthaṅgato. Punadivase pāto ca majjhanhike ca sāyañca taralameva pāyetvā tatiyadivase sasitthakayāguṃ pāyesuṃ, tāvatā te arogā ahesuṃ.

Atha ne mahāsatto 『『gantuṃ sakkhissathā』』ti pucchitvā 『『gacchāmā』』ti vutte 『『ehi, samma porisāda, sakaṃ raṭṭhaṃ gacchāmā』』ti āha. So rodamāno tassa pādesu patitvā 『『tvaṃ, samma, rājāno gahetvā gaccha, ahaṃ idheva vanamūlaphalāni khādanto vasissāmī』』ti āha. 『『Samma, idha kiṃ karissasi, ramaṇīyaṃ te raṭṭhaṃ, bārāṇasiyaṃ rajjaṃ kārehī』』ti. 『『Samma kiṃ kathesi, na sakkā mayā tattha gantuṃ, sakalanagaravāsino hi me verino, te 『iminā mayhaṃ mātā khāditā, mayhaṃ pitā, mayhaṃ bhātā』ti maṃ paribhāsissanti, 『gaṇhatha imaṃ cora』nti ekekadaṇḍena vā ekekaleḍḍunā vā maṃ jīvitā voropessanti, ahañca tumhākaṃ santike sīlesu patiṭṭhito, jīvitahetupi na sakkā mayā paraṃ māretuṃ, tasmā nāhaṃ gacchāmi, ahaṃ manussamaṃsato viratattā kittakaṃ jīvissāmi, idāni mama tumhākaṃ dassanaṃ natthī』』ti roditvā 『『gacchatha tumhe』』ti āha. Atha mahāsatto tassa piṭṭhiṃ parimajjitvā, 『『samma porisāda, mā cintayi, sutasomo nāmāhaṃ, mayā tādiso kakkhaḷo pharuso vinīto, bārāṇasivāsikesu kiṃ vattabbaṃ atthi, ahaṃ taṃ tattha patiṭṭhāpessāmi, asakkonto attano rajjaṃ dvidhā bhinditvā dassāmī』』ti vatvā 『『tumhākampi nagare mama verino atthiyevā』』ti vutte 『『iminā mama vacanaṃ karontena dukkaraṃ kataṃ, yena kenaci upāyena porāṇakayase patiṭṭhapetabbo esa mayā』』ti cintetvā tassa palobhanatthāya nagarasampattiṃ vaṇṇento āha –

479.

『『Catuppadaṃ sakuṇañcāpi maṃsaṃ, sūdehi randhaṃ sukataṃ suniṭṭhitaṃ;

Sudhaṃva indo paribhuñjiyāna, hitvā katheko ramasī araññe.

480.

『『Tā khattiyā vellivilākamajjhā, alaṅkatā samparivārayitvā;

Indaṃva devesu pamodayiṃsu, hitvā katheko ramasī araññe.

481.

『『Tambūpadhāne bahugoṇakamhi, subhamhi sabbassayanamhi saṅge;

Seyyassa majjhamhi sukhaṃ sayitvā

Hitvā katheko ramasī araññe.

482.

『『Pāṇissaraṃ kumbhathūṇaṃ nisīthe, athopi ve nippurisampi tūriyaṃ;

Bahuṃ sugītañca suvāditañca, hitvā katheko ramasī araññe.

483.

『『Uyyānasampannaṃ pahūtamālyaṃ, migājinūpetaṃ puraṃ surammaṃ;

Hayehi nāgehi rathehupetaṃ, hitvā katheko ramasī araññe』』ti.

Tattha sukatanti nānappakārehi suṭṭhu kataṃ. Suniṭṭhitanti nānāsambhārayojanena suṭṭhu niṭṭhitaṃ. Kathekoti kathaṃ eko. Ramasīti mūlaphalādīni khādanto kathaṃ ramissasi, 『『ehi, mahārāja, gamissāmā』』ti. Vellivilākamajjhāti ettha vellīti rāsi, vilākamajjhāti vilaggamajjhā. Uttattaghanasuvaṇṇarāsipabhā ceva tanudīghamajjhā cāti dasseti. Devesūti devalokesu accharā indaṃ viya ramaṇīye bārāṇasinagare pubbe taṃ pamodayiṃsu, tā hitvā idha kiṃ karissasi, 『『ehi, samma, gacchāmā』』ti. Tambūpadhāneti rattūpadhāne. Sabbassayanamhīti sabbattharaṇatthate sayane. Saṅgeti anekabhūmike dassetvā addharattaaṅgayutte tattha tvaṃ pubbe sayīti attho. Sukhanti tādisassa sayanassa majjhamhi sukhaṃ sayitvāna idāni kathaṃ araññe ramissasi, 『『ehi gacchāma, sammā』』ti. Nisītheti rattibhāge. Hitvāti evarūpaṃ sampattiṃ chaḍḍetvā. Uyyānasampannaṃ pahūtamālyanti, mahārāja, tava uyyānasampannaṃ nānāvidhapupphaṃ. Migājinūpetaṃ puraṃ surammanti taṃ uyyānaṃ migājinaṃ nāma nāmena, tena upetaṃ purampi te suṭṭhu rammaṃ. Hitvāti evarūpaṃ manoramaṃ nagaraṃ chaḍḍetvā.

Iti mahāsatto 『『appeva nāmesa pubbe upabhuttaparibhogarasaṃ saritvā gantukāmo bhaveyyā』』ti paṭhamaṃ bhojanena palobhesi, dutiyaṃ kilesena, tatiyaṃ sayanena, catutthaṃ naccagītavāditena, pañcamaṃ uyyānena ceva nagarena cāti imehi ettakehi palobhetvā 『『ehi, mahārāja, ahaṃ taṃ ādāya gantvā bārāṇasiyaṃ patiṭṭhāpetvā pacchā sakaraṭṭhaṃ gamissāmi, sace bārāṇasirajjaṃ na labhissasi, upaḍḍharajjaṃ te dassāmi, kiṃ te araññavāsena, mama vacanaṃ karohī』』ti āha. So tassa vacanaṃ sutvā gantukāmo hutvā 『『sutasomo mayhaṃ atthakāmo anukampako, paṭhamaṃ maṃ kalyāṇe patiṭṭhāpetvā 『idāni porāṇakayaseva patiṭṭhāpessāmī』ti vadati, sakkhissati cesa patiṭṭhāpetuṃ, iminā saddhiṃyeva gantuṃ vaṭṭati, kiṃ me araññavāsenā』』ti cintetvā tuṭṭhacitto tassa guṇaṃ nissāya vaṇṇaṃ kathetukāmo 『『samma, sutasoma, kalyāṇamittasaṃsaggato sādhutaraṃ, pāpamittasaṃsaggato vā pāpataraṃ nāma natthī』』ti vatvā āha –

484.

『『Kāḷapakkhe yathā cando, hāyateva suve suve;

Kāḷapakkhūpamo rāja, asataṃ hoti samāgamo.

485.

『『Yathāhaṃ rasakamāgamma, sūdaṃ kāpurisādhamaṃ;

Akāsiṃ pāpakaṃ kammaṃ, yena gacchāmi duggatiṃ.

486.

『『Sukkapakkhe yathā cando, vaḍḍhateva suve suve;

Sukkapakkhūpamo rāja, sataṃ hoti samāgamo.

487.

『『Yathāhaṃ tuvamāgamma, sutasoma vijānahi;

Kāhāmi kusalaṃ kammaṃ, yena gacchāmi suggatiṃ.

488.

『『Thale yathā vāri janinda vuṭṭhaṃ, anaddhaneyyaṃ na ciraṭṭhitīkaṃ;

Evampi hoti asataṃ samāgamo, anaddhaneyyo udakaṃ thaleva.

489.

『『Sare yathā vāri janinda vuṭṭhaṃ, ciraṭṭhitīkaṃ naravīraseṭṭha;

Evampi ve hoti sataṃ samāgamo, ciraṭṭhitīko udakaṃ sareva.

490.

『『Abyāyiko hoti sataṃ samāgamo, yāvampi tiṭṭheyya tatheva hoti;

Khippañhi veti asataṃ samāgamo, tasmā sataṃ dhammo asabbhi ārakā』』ti.

Tattha suve suveti divase divase. Anaddhaneyyanti na addhānakkhamaṃ. Sareti samudde. Naravīraseṭṭhāti naresu vīriyena seṭṭha. Udakaṃ sarevāti samudde vuṭṭhaudakaṃ viya. Abyāyikoti avigacchanako. Yāvampitiṭṭheyyāti yattakaṃ kālaṃ jīvitaṃ tiṭṭheyya, tattakaṃ kālaṃ tatheva hoti, na jīrati sappurisehi mittabhāvoti.

Iti porisādo sattahi gāthāhi mahāsattasseva vaṇṇaṃ kathesi. Mahāsattopi porisādañca te ca rājāno gahetvā attano paccantagāmaṃ agamāsi. Paccantagāmavāsino mahāsattaṃ disvā nagaraṃ gantvā amaccānaṃ ācikkhiṃsu. Amaccā balakāyaṃ ādāya gantvā parivārayiṃsu. Mahāsatto tena parivārena bārāṇasirajjaṃ agamāsi. Antarāmagge janapadavāsino bodhisattassa paṇṇākāraṃ datvā anugacchiṃsu, mahanto parivāro ahosi, tena saddhiṃ bārāṇasiṃ pāpuṇi. Tadā porisādassa putto rājā hoti, senāpati kāḷahatthiyeva. Nāgarā rañño ārocayiṃsu – 『『mahārāja, sutasomo kira porisādaṃ dametvā ādāya idhāgacchati, nagaramassa pavisituṃ na dassāmā』』ti sīghaṃ nagaradvārāni pidahitvā āvudhahatthā aṭṭhaṃsu. Mahāsatto dvārānaṃ pihitabhāvaṃ ñatvā porisādañca parosatañca rājāno ohāya katipayehi amaccehi saddhiṃ āgantvā 『『ahaṃ sutasomarājā, dvāraṃ vivarathā』』ti āha. Purisā gantvā rañño ārocesuṃ. So 『『khippaṃ vivarathā』』ti vivarāpesi. Mahāsatto nagaraṃ pāvisi. Rājā ca kāḷahatthi cassa paccuggamanaṃ katvā ādāya pāsādaṃ āropayiṃsu.

So rājapallaṅke nisīditvā porisādassa aggamahesiṃ sesāmacce ca pakkosāpetvā kāḷahatthiṃ āha – 『『kāḷahatthi, kasmā rañño nagaraṃ pavisituṃ na dethā』』ti? 『『So rajjaṃ kārento imasmiṃ nagare bahū manusse khādi, khattiyehi akattabbaṃ kari, sakalajambudīpaṃ chiddamakāsi, evarūpo pāpadhammo, tena kāraṇenā』』ti. 『『Idāni 『so evarūpaṃ karissatī』ti mā cintayittha, ahaṃ taṃ dametvā sīlesu patiṭṭhāpesiṃ, jīvitahetupi kañci na viheṭhessati, natthi vo tato bhayaṃ, evaṃ mā karittha, puttehi nāma mātāpitaro paṭijaggitabbā, mātāpituposakā hi saggaṃ gacchanti, itare niraya』』nti evaṃ so nicāsane nisinnassa puttarājassa ovādaṃ datvā, 『『kāḷahatthi, tvaṃ rañño sahāyo ceva sevako ca, raññāpi mahante issariye patiṭṭhāpito, tayāpi rañño atthaṃ carituṃ vaṭṭatī』』ti senāpatimpi anusāsitvā, 『『devi, tvampi kulagehā āgantvā tassa santike aggamahesiṭṭhānaṃ patvā puttadhītāhi vaḍḍhippattā, tayāpi tassa atthaṃ carituṃ vaṭṭatī』』ti deviyāpi ovādaṃ datvā tamevatthaṃ matthakaṃ pāpetuṃ dhammaṃ desento gāthā āha –

491.

『『Na so rājā yo ajeyyaṃ jināti, na so sakhā yo sakhāraṃ jināti;

Na sā bhariyā yā patino na vibheti, na te puttā ye na bharanti jiṇṇaṃ.

492.

『『Na sā sabhā yattha na santi santo, na te santo ye na bhaṇanti dhammaṃ;

Rāgañca dosañca pahāya mohaṃ, dhammaṃ bhaṇantāva bhavanti santo.

493.

『『Nābhāsamānaṃ jānanti, missaṃ bālehi paṇḍitaṃ;

Bhāsamānañca jānanti, desentaṃ amataṃ padaṃ.

494.

『『Bhāsaye jotaye dhammaṃ, paggaṇhe isinaṃ dhajaṃ;

Subhāsitaddhajā isayo, dhammo hi isinaṃ dhajo』』ti.

Tattha ajeyyanti ajeyyā nāma mātāpitaro, te jinanto rājā nāma na hoti. Sace tvampi pitu santakaṃ rajjaṃ labhitvā tassa paṭisattu hosi, akiccakārī nāma bhavissasi . Sakhāraṃ jinātīti kūṭaḍḍena jināti. Sace tvaṃ, kāḷahatthi, raññā saddhiṃ mittadhammaṃ na pūresi, adhammaṭṭho hutvā niraye nibbattissasi. Na vibhetīti na bhāyati. Sace tvaṃ rañño na bhāyasi, bhariyādhamme ṭhitā nāma na hosi, akiccakārī nāma bhavissasi. Jiṇṇanti mahallakaṃ. Tasmiñhi kāle abharantā puttā puttā nāma na honti.

Santoti paṇḍitā. Ye na bhaṇanti dhammanti ye pucchitā saccasabhāvaṃ na vadanti, na te paṇḍitā nāma. Dhammaṃ bhaṇantāvāti ete rāgādayo pahāya parassa hitānukampakā hutvā sabhāvaṃ bhaṇantāva paṇḍitā nāma honti. Nābhāsamānanti na abhāsamānaṃ. Amataṃ padanti amatamahānibbānaṃ desentaṃ 『『paṇḍito』』ti jānanti, teneva porisādo maṃ ñatvā pasannacitto cattāro vare datvā pañcasu sīlesu patiṭṭhito. Bhāsayeti paṇḍito puriso dhammaṃ bhāseyya joteyya, buddhādayo isayo yasmā dhammo etesaṃ dhajo, tasmā subhāsitaddhajā nāma subhāsitaṃ paggaṇhanti, bālā pana subhāsitaṃ paggaṇhantā nāma natthīti.

Imassa dhammakathaṃ sutvā rājā ca senāpati ca devī ca tuṭṭhā 『『gacchāma, mahārāja, ānemā』』ti vatvā nagare bheriṃ carāpetvā nāgare sannipātetvā 『『tumhe mā bhāyittha, rājā kira dhamme patiṭṭhito, etha naṃ ānemā』』ti mahājanaṃ ādāya mahāsattaṃ purato katvā rañño santikaṃ gantvā vanditvā kappake upaṭṭhāpetvā kappitakesamassuṃ nhātānulittapasādhitaṃ rājānaṃ ratanarāsimhi ṭhapetvā abhisiñcitvā nagaraṃ pavesesuṃ. Porisādo rājā hutvā parosatānaṃ khattiyānaṃ mahāsattassa ca mahāsakkāraṃ kāresi. 『『Sutasomanarindena kira porisādaṃ dametvā rajje patiṭṭhāpito』』ti sakalajambudīpe mahākolāhalaṃ udapādi. Indapatthanagaravāsinopi 『『rājā no āgacchatū』』ti dūtaṃ pahiṇiṃsu. So tattha māsamattaṃ vasitvā, 『『samma, gacchāmahaṃ, tvaṃ appamatto hohi, nagaradvāresu ca majjhe cāti pañca dānasālāyo kārehi, dasa rājadhamme akopetvā agatigamanaṃ pariharā』』ti porisādaṃ ovadi. Parosatāhi rājadhānīhi balakāyo yebhuyyena sannipati . So tena balakāyena parivuto bārāṇasito nikkhami. Porisādopi nikkhamitvā upaḍḍhapathā nivatti. Mahāsatto avāhanānaṃ rājūnaṃ vāhanāni datvā uyyojesi. Tepi rājāno tena saddhiṃ sammoditvā mahāsattaṃ vandanādīni katvā attano attano janapadaṃ agamiṃsu.

Mahāsattopi nagaraṃ patvā indapatthanagaravāsīhi devanagaraṃ viya alaṅkatanagaraṃ pavisitvā mātāpitaro vanditvā madhurapaṭisanthāraṃ katvā mahātalaṃ abhiruhi. So dhammena rajjaṃ kārento cintesi – 『『rukkhadevatā mayhaṃ bahūpakārā, balikammalābhamassā karissāmī』』ti. So tassa nigrodhassa avidūre mahantaṃ taḷākaṃ kāretvā bahūni kulāni pesetvā gāmaṃ nivesesi. Gāmo mahā ahosi asītimattaāpaṇasahassapaṭimaṇḍito. Tampi rukkhamūlaṃ sākhantato paṭṭhāya samatalaṃ kāretvā parikkhittavedikatoraṇadvārayuttaṃ akāsi, devatā abhippasīdi. Kammāsapādassa damitaṭṭhāne nivuṭṭhattā pana so gāmo kammāsadammanigamo nāma jāto. Tepi sabbe rājāno mahāsattassa ovāde ṭhatvā dānādīni puññāni katvā āyupariyosāne saggaṃ pūrayiṃsu.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā 『『na, bhikkhave, idānevāhaṃ aṅgulimālaṃ damemi, pubbepesa mayā damitoyevā』』ti vatvā jātakaṃ samodhānesi 『『tadā porisādo rājā aṅgulimālo ahosi, kāḷahatthi sāriputto, nandabrāhmaṇo ānando, rukkhadevatā kassapo, sakko anuruddho, sesarājāno buddhaparisā, mātāpitaro mahārājakulāni, sutasomarājā pana ahameva ahosi』』nti.

Mahāsutasomajātakavaṇṇanā pañcamā.

Jātakuddānaṃ –

Sumukho pana haṃsavaro ca mahā, sudhabhojaniko ca paro pavaro;

Sakuṇāladijādhipativhayano, sutasomavaruttamasavhayanoti.

Asītinipātavaṇṇanā niṭṭhitā.

Pañcamo bhāgo niṭṭhito.

Namo tassa bhagavato arahato sammāsambuddhassa

Khuddakanikāye

Jātaka-aṭṭhakathā

(Chaṭṭho bhāgo)

  1. Mahānipāto

[538] 1. Mūgapakkhajātakavaṇṇanā

Māpaṇḍiccayaṃ vibhāvayāti idaṃ satthā jetavane viharanto mahābhinikkhamanaṃ ārabbha kathesi. Ekadivasañhi bhikkhū dhammasabhāyaṃ sannisinnā bhagavato nekkhammapāramiṃ vaṇṇayantā nisīdiṃsu. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『bhikkhave, idāni mama pūritapāramissa rajjaṃ chaḍḍetvā mahābhinikkhamanaṃ nāma anacchariyaṃ. Ahañhi pubbe aparipakke ñāṇe pāramiyo pūrentopi rajjaṃ chaḍḍetvā nikkhantoyevā』』ti vatvā tehi yācito atītaṃ āhari.

Atīte kāsiraṭṭhe bārāṇasiyaṃ kāsirājā nāma dhammena rajjaṃ kāresi. Tassa soḷasasahassā itthiyo ahesuṃ. Tāsu ekāpi puttaṃ vā dhītaraṃ vā na labhi. Nāgarā 『『amhākaṃ rañño vaṃsānurakkhako ekopi putto natthī』』ti rājaṅgaṇe sannipatitvā kusajātake (jā. 2.20.1 ādayo) āgatanayeneva rājānaṃ evamāhaṃsu 『『deva, puttaṃ patthethā』』ti. Rājā tesaṃ vacanaṃ sutvā soḷasasahassā itthiyo 『『tumhe puttaṃ patthethā』』ti āṇāpesi. Tā candādīnaṃ devatānaṃ āyācanaupaṭṭhānādīni katvā patthentiyopi puttaṃ vā dhītaraṃ vā na labhiṃsu. Aggamahesī panassa maddarājadhītā candādevī nāma sīlasampannā ahosi. Rājā 『『bhadde, tvampi puttaṃ patthehī』』ti āha. Sā puṇṇamadivase uposathaṃ samādiyitvā cūḷasayane nipannāva attano sīlaṃ āvajjetvā 『『sacāhaṃ akhaṇḍasīlā iminā me saccena putto uppajjatū』』ti saccakiriyaṃ akāsi.

Tassā sīlatejena sakkassa bhavanaṃ uṇhākāraṃ dassesi. Sakko āvajjento taṃ kāraṇaṃ ñatvā 『『candādevī puttaṃ pattheti, handāhaṃ puttaṃ dassāmī』』ti tassānucchavikaṃ puttaṃ upadhārento bodhisattaṃ passi. Bodhisattopi tadāvīsativassāni bārāṇasiyaṃ rajjaṃ kāretvā tato cuto ussadaniraye nibbattitvā asītivassasahassāni tattha paccitvā tato cavitvā tāvatiṃsabhavane nibbatti. Tatthāpi yāvatāyukaṃ ṭhatvā tato cavitvā uparidevalokaṃ gantukāmo ahosi. Sakko tassa santikaṃ gantvā 『『mārisa, tayi manussaloke uppanne pāramiyo ca te pūrissanti, mahājanassa vuḍḍhi ca bhavissati, ayaṃ kāsirañño candādevī nāma aggamahesī puttaṃ pattheti, tassā kucchiyaṃ uppajjāhī』』ti vatvā aññesañca cavanadhammānaṃ pañcasatānaṃ devaputtānaṃ paṭiññaṃ gahetvā sakaṭṭhānameva agamāsi. So 『『sādhū』』ti sampaṭicchitvā pañcahi devaputtasatehi saddhiṃ devalokato cavitvā sayaṃ candādeviyā kucchimhi paṭisandhiṃ gaṇhi. Itare pana devaputtā amaccabhariyānaṃ kucchīsu paṭisandhiṃ gaṇhiṃsu.

Tadā candādeviyā kucchi vajirapuṇṇā viya ahosi. Sā gabbhassa patiṭṭhitabhāvaṃ ñatvā rañño ārocesi. Taṃ sutvā rājā gabbhassa parihāraṃ dāpesi. Sā paripuṇṇagabbhā dasamāsaccayena dhaññapuññalakkhaṇasampannaṃ puttaṃ vijāyi. Taṃ divasameva amaccagehesu pañca kumārasatāni jāyiṃsu. Tasmiṃ khaṇe rājā amaccagaṇaparivuto mahātale nisinno ahosi. Athassa 『『putto, te deva, jāto』』ti ārocayiṃsu. Tesaṃ vacanaṃ sutvā rañño puttapemaṃ uppajjitvā chaviyādīni chinditvā aṭṭhimiñjaṃ āhacca aṭṭhāsi, abbhantare pīti uppajji, hadayaṃ sītalaṃ jātaṃ. So amacce pucchi 『『tuṭṭhā nu kho tumhe, mama putto jāto』』ti? 『『Kiṃ kathetha, deva, mayaṃ pubbe anāthā, idāni pana sanāthā jātā, sāmiko no laddho』』ti āhaṃsu. Rājā mahāsenaguttaṃ pakkosāpetvā āṇāpesi 『『mama puttassa parivāro laddhuṃ vaṭṭati, gaccha tvaṃ amaccagehesu ajja jātā dārakā kittakā nāmāti olokehī』』ti. So 『『sādhū』』ti sampaṭicchitvā amaccagehāni gantvā olokento pañca kumārasatāni disvā punāgantvā rañño ārocesi.

Rājā pañcannaṃ dārakasatānaṃ kumārapasādhanāni pesetvā puna pañca dhātisatāni ca dāpesi. Mahāsattassa pana atidīghādidosavajjitā alambatthaniyo madhurathaññāyo catusaṭṭhi dhātiyo adāsi. Atidīghāya hi itthiyā passe nisīditvā thaññaṃ pivato dārakassa gīvā dīghā hoti, atirassāya passe nisīditvā thaññaṃ pivanto dārako nippīḷitakhandhaṭṭhiko hoti, atikisāya passe nisīditvā thaññaṃ pivato dārakassa ūrū rujjanti, atithūlāya passe nisīditvā thaññaṃ pivanto dārako pakkhapādo hoti, atikāḷikāya khīraṃ atisītalaṃ hoti, atiodātāya khīraṃ atiuṇhaṃ hoti, lambatthaniyā passe nisīditvā thaññaṃ pivanto dārako nippīḷitanāsiko hoti. Kāsānañca pana itthīnaṃ khīraṃ atiambilaṃ hoti, sāsānañca pana itthīnaṃ khīraṃ atikaṭukādibhedaṃ hoti, tasmā te sabbepi dose vivajjetvā alambatthaniyo madhurathaññāyo catusaṭṭhi dhātiyo datvā mahantaṃ sakkāraṃ katvā candādeviyāpi varaṃ adāsi. Sāpi gahitakaṃ katvā ṭhapesi.

Rājā kumārassa nāmaggahaṇadivase lakkhaṇapāṭhake brāhmaṇe pakkosāpetvā tesaṃ mahantaṃ sakkāraṃ katvā kumārassa antarāyābhāvaṃ pucchi. Te tassa lakkhaṇasampattiṃ disvā 『『mahārāja, dhaññapuññalakkhaṇasampanno ayaṃ kumāro, tiṭṭhatu ekadīpo, dvisahassaparivārānaṃ catunnampi mahādīpānaṃ rajjaṃ kāretuṃ samattho hoti, nāssa koci antarāyo paññāyatī』』ti vadiṃsu. Rājā tesaṃ vacanaṃ sutvā tussitvā kumārassa nāmaṃ karonto yasmā kumārassa jātadivase sakalakāsiraṭṭhe devo vassi, yasmā ca rañño ceva amaccānañca hadayaṃ sītalaṃ jātaṃ, yasmā ca temayamāno jāto, tasmā 『『temiyakumāro』』tissa nāmaṃ akāsi. Atha naṃ dhātiyo ekamāsikaṃ alaṅkaritvā rañño santikaṃ ānayiṃsu. Rājā piyaputtaṃ āliṅgitvā sīse cumbitvā aṅke nisīdāpetvā ramayamāno nisīdi.

Tasmiṃ khaṇe cattāro corā ānītā. Rājā te disvā 『『tesu ekassa corassa sakaṇṭakāhi kasāhi pahārasahassaṃ karotha, ekassa saṅkhalikāya bandhitvā bandhanāgārapavesanaṃ karotha, ekassa sarīre sattipahāraṃ karotha, ekassa sūlāropanaṃ karothā』』ti āṇāpesi. Atha mahāsatto pitu vacanaṃ sutvā bhītatasito hutvā 『『aho mama pitā rajjaṃ nissāya atibhāriyaṃ nirayagāmikammaṃ akāsī』』ti cintesi. Punadivase pana taṃ setacchattassa heṭṭhā alaṅkatasirisayane nipajjāpesuṃ. So thokaṃ niddāyitvā pabuddho akkhīni ummīletvā setacchattaṃ olokento mahantaṃ sirivibhavaṃ passi. Athassa pakatiyāpi bhītatasitassa atirekataraṃ bhayaṃ uppajji. So 『『kuto nu kho ahaṃ imaṃ coragehaṃ āgatomhī』』ti upadhārento jātissarañāṇena devalokato āgatabhāvaṃ ñatvā tato paraṃ olokento ussadaniraye pakkabhāvaṃ passi, tato paraṃ olokento tasmiṃyeva nagare rājabhāvaṃ aññāsi.

Athassa 『『ahaṃ vīsativassāni bārāṇasiyaṃ rajjaṃ kāretvā asītivassasahassāni ussadaniraye pacciṃ, idāni punapi imasmiṃyeva coragehe nibbattomhi, pitā me hiyyo catūsu coresu ānītesu tathārūpaṃ pharusaṃ nirayasaṃvattanikaṃ kathaṃ kathesi, sacāhaṃ rajjaṃ kāressāmi, punapi niraye nibbattitvā mahādukkhaṃ anubhavissāmī』』ti āvajjentassa mahantaṃ bhayaṃ uppajji. Bodhisattassa kañcanavaṇṇaṃ sarīraṃ hatthena parimadditaṃ padumaṃ viya milātaṃ dubbaṇṇaṃ ahosi. So 『『kathaṃ nu kho imamhā coragehā mucceyya』』nti cintento nipajji. Atha naṃ ekasmiṃ attabhāve mātubhūtapubbā chatte adhivatthā devadhītā assāsetvā 『『tāta temiyakumāra, mā bhāyi, mā soci, mā cintayi. Sace ito muccitukāmosi, tvaṃ apīṭhasappīpi pīṭhasappī viya hohi, abadhiropi badhiro viya hohi, amūgopi mūgo viya hohi, imāni tīṇi aṅgāni adhiṭṭhāya attano paṇḍitabhāvaṃ mā pakāsehī』』ti vatvā paṭhamaṃ gāthamāha –

1.

『『Mā paṇḍiccayaṃ vibhāvaya, bālamato bhava sabbapāṇinaṃ;

Sabbo taṃ jano ocināyatu, evaṃ tava attho bhavissatī』』ti.

Tattha paṇḍiccayanti paṇḍiccaṃ, ayameva vā pāṭho. Bālamatoti bālo iti sammato. Sabbo janoti sakalo antojano ceva bahijano ca. Ocināyatūti 『『nīharathetaṃ kāḷakaṇṇi』』nti avamaññatu, avajānātūti attho.

So tassā vacanena assāsaṃ paṭilabhitvā –

2.

『『Karomi te taṃ vacanaṃ, yaṃ maṃ bhaṇasi devate;

Atthakāmāsi me amma, hitakāmāsi devate』』ti. –

Imaṃ gāthaṃ vatvā tāni tīṇi aṅgāni adhiṭṭhāsi. Sā ca devadhītā antaradhāyi. Rājā puttassa anukkaṇṭhanatthāya tāni pañca kumārasatāni tassa santikeyeva ṭhapesi. Te dārakā thaññatthāya rodanti paridevanti. Mahāsatto pana nirayabhayatajjito 『『rajjato me sussitvā matameva seyyo』』ti na rodati na paridevati. Athassa dhātiyo taṃ pavattiṃ ñatvā candādeviyā ārocayiṃsu. Sāpi rañño ārocesi. Rājā nemittake brāhmaṇe pakkosāpetvā pucchi. Atha brāhmaṇā āhaṃsu 『『deva, kumārassa pakativelaṃ atikkamitvā thaññaṃ dātuṃ vaṭṭati, evaṃ so rodamāno thanaṃ daḷhaṃ gahetvā sayameva pivissatī』』ti. Tato paṭṭhāya dhātiyo kumārassa pakativelaṃ atikkamitvā thaññaṃ denti. Dadamānā ca kadāci ekavāraṃ atikkamitvā denti, kadāci sakaladivasaṃ khīraṃ na denti.

Vīmaṃsanakaṇḍaṃ

So nirayabhayatajjito sussantopi thaññatthāya na rodati, na paridevati. Atha naṃ arodantampi disvā 『『putto me chāto』』ti mātā vā thaññaṃ pāyeti, kadāci dhātiyo vā pāyenti. Sesadārakā thaññaṃ aladdhavelāyameva rodanti paridevanti. Mahāsatto pana nirayabhayatajjito na rodati, na paridevati, na niddāyati, na hatthapāde samiñjati, na saddaṃ karoti. Athassa dhātiyo 『『pīṭhasappīnaṃ hatthapādā nāma na evarūpā honti, mūgānaṃ hanukapariyosānaṃ nāma na evarūpaṃ hoti, badhirānaṃ kaṇṇasotāni nāma na evarūpāni honti, bhavitabbamettha kāraṇena, vīmaṃsissāma na』』nti cintetvā 『『khīrena tāva naṃ vīmaṃsissāmā』』ti sakaladivasaṃ khīraṃ na denti. So sussantopi khīratthāya saddaṃ na karoti. Athassa mātā 『『putto me chāto』』ti sayameva thaññaṃ pāyeti. Evaṃ antarantarā khīraṃ adatvā ekasaṃvaccharaṃ vīmaṃsantāpissa antaraṃ na passiṃsu.

Tato amaccādayo rañño ārocesuṃ 『『ekavassikadārakā nāma pūvakhajjakaṃ piyāyanti, tena naṃ vīmaṃsissāmā』』ti pañca kumārasatāni tassa santikeyeva nisīdāpetvā nānāpūvakhajjakāni upanāmetvā bodhisattassa avidūre ṭhapetvā 『『yathāruci tāni pūvakhajjakāni gaṇhathā』』ti paṭicchannaṭṭhāne tiṭṭhanti. Sesadārakā kalahaṃ karontā aññamaññaṃ paharantā taṃ taṃ gahetvā khādanti. Mahāsatto pana attānaṃ ovaditvā 『『tāta temiyakumāra, nirayabhayaṃ icchanto pūvakhajjakaṃ icchāhī』』ti nirayabhayatajjito pūvakhajjakaṃ na olokesi. Evaṃ pūvakhajjakenapi ekasaṃvaccharaṃ antarantarā vīmaṃsantāpissa neva antaraṃ passiṃsu.

Tato 『『dvivassikadārakā nāma phalāphalaṃ piyāyanti, tena naṃ vīmaṃsissāmā』』ti nānāphalāni upanāmetvā bodhisattassa avidūre ṭhapetvā vīmaṃsiṃsu. Sesadārakā kalahaṃ katvā yujjhantā taṃ taṃ gahetvā khādanti. So nirayabhayatajjito tampi na olokesi. Evaṃ phalāphalenapi ekasaṃvaccharaṃ antarantarā vīmaṃsantāpissa neva antaraṃ passiṃsu.

Tato 『『tivassikadārakā nāma kīḷanabhaṇḍakaṃ piyāyanti, tena naṃ vīmaṃsissāmā』』ti nānāsuvaṇṇamayāni hatthiassarūpakādīni kārāpetvā bodhisattassa avidūre ṭhapesuṃ. Sesadārakā aññamaññaṃ vilumpantā gaṇhiṃsu. Mahāsatto pana na kiñci olokesi. Evaṃ kīḷanabhaṇḍakenapi ekasaṃvaccharaṃ antarantarā vīmaṃsantāpissa neva antaraṃ passiṃsu.

Tato 『『catuvassikadārakā nāma bhojanaṃ piyāyanti, tena naṃ vīmaṃsissāmā』』ti nānābhojanāni upanāmesuṃ. Sesadārakā taṃ piṇḍaṃ piṇḍaṃ katvā bhuñjanti. Mahāsatto pana attānaṃ ovaditvā 『『tāta temiyakumāra, aladdhabhojanānaṃ te attabhāvānaṃ gaṇanā nāma natthī』』ti nirayabhayatajjito tampi na olokesi. Athassa mātā sayameva hadayena bhijjamānena viya asahantena sahatthena bhojanaṃ bhojesi. Evaṃ bhojanenapi ekasaṃvaccharaṃ antarantarā vīmaṃsantāpissa neva antaraṃ passiṃsu.

Tato 『『pañcavassikadārakā nāma aggino bhāyanti, tena naṃ vīmaṃsissāmā』』ti rājaṅgaṇe anekadvārayuttaṃ mahantaṃ gehaṃ kāretvā tālapaṇṇehi chādetvā taṃ sesadārakehi parivutaṃ tassa majjhe nisīdāpetvā aggiṃ denti. Sesadārakā aggiṃ disvā viravantā palāyiṃsu. Mahāsatto pana cintesi 『『nirayaaggisantāpanato idameva aggisantāpanaṃ sataguṇena sahassaguṇena satasahassaguṇena varatara』』nti nirodhasamāpanno mahāthero viya niccalova ahosi. Atha naṃ aggimhi āgacchante gahetvā apanenti. Evaṃ aggināpi ekasaṃvaccharaṃ antarantarā vīmaṃsantāpissa neva antaraṃ passiṃsu.

Tato 『『chavassikadārakā nāma mattahatthino bhāyanti, tena naṃ vīmaṃsissāmā』』ti ekaṃ hatthiṃ susikkhitaṃ sikkhāpetvā bodhisattaṃ sesadārakehi parivutaṃ rājaṅgaṇe nisīdāpetvā taṃ hatthiṃ muñcanti. So koñcanādaṃ nadanto soṇḍāya bhūmiyaṃ pothento bhayaṃ dassento āgacchati. Sesadārakā taṃ disvā maraṇabhayabhītā disāvidisāsu palāyiṃsu. Mahāsatto pana mattahatthiṃ āgacchantaṃ disvā cintesi 『『caṇḍaniraye paccanato caṇḍahatthino hatthe maraṇameva seyyo』』ti nirayabhayatajjito tattheva nisīdi. Susikkhito hatthī mahāsattaṃ pupphakalāpaṃ viya ukkhipitvā aparāparaṃ katvā akilametvāva gacchati. Evaṃ hatthināpi ekasaṃvaccharaṃ antarantarā vīmaṃsantāpissa neva antaraṃ passiṃsu.

Tato 『『sattavassikadārakā nāma sappassa bhāyanti, tena naṃ vīmaṃsissāmā』』ti bodhisattaṃ sesadārakehi saddhiṃ rājaṅgaṇe nisīdāpetvā uddhaṭadāṭhe katamukhabandhe sappe vissajjesuṃ. Sesadārakā te disvā viravantā palāyiṃsu. Mahāsatto pana nirayabhayaṃ āvajjetvā 『『caṇḍasappassa mukhe vināsameva varatara』』nti nirodhasamāpanno mahāthero viya niccalova ahosi. Athassa sappo sakalasarīraṃ veṭhetvā matthake phaṇaṃ katvā acchi. Tadāpi so niccalova ahosi. Evaṃ sappenapi ekasaṃvaccharaṃ antarantarā vīmaṃsantāpissa neva antaraṃ passiṃsu .

Tato 『『aṭṭhavassikadārakā nāma naṭasamajjaṃ piyāyanti, tena naṃ vīmaṃsissāmā』』ti taṃ pañcadārakasatehi saddhiṃ rājaṅgaṇe nisīdāpetvā naṭasamajjaṃ kārāpesuṃ. Sesadārakā taṃ naṭasamajjaṃ disvā 『『sādhu sādhū』』ti vadantā mahāhasitaṃ hasanti. Mahāsatto pana 『『niraye nibbattakāle tava khaṇamattampi hāso vā somanassaṃ vā natthī』』ti nirayabhayaṃ āvajjetvā niccalova ahosi, taṃ na olokesi. Evaṃ naṭasamajjenapi ekasaṃvaccharaṃ antarantarā vīmaṃsantāpissa neva antaraṃ passiṃsu.

Tato 『『navavassikadārakā nāma asino bhāyanti, tena naṃ vīmaṃsissāmā』』ti taṃ pañcadārakasatehi saddhiṃ rājaṅgaṇe nisīdāpetvā dārakānaṃ kīḷanakāle eko puriso phalikavaṇṇaṃ asiṃ gahetvā paribbhamanto nadanto vagganto tāsento laṅghanto apphoṭento mahāsaddaṃ karonto 『『kāsirañño kira kāḷakaṇṇī eko putto atthi, so kuhiṃ, sīsamassa chindissāmī』』ti abhidhāvati. Taṃ purisaṃ disvā sesadārakā bhītatasitā hutvā viravantā disāvidisāsu palāyiṃsu. Mahāsatto pana nirayabhayaṃ āvajjetvā ajānanto viya nisīdi. Atha naṃ so puriso asinā sīse parāmasitvā 『『sīsaṃ te chindissāmī』』ti tāsentopi tāsetuṃ asakkonto apagami. Evaṃ khaggenapi ekasaṃvaccharaṃ antarantarā vīmaṃsantāpissa neva antaraṃ passiṃsu.

Tato dasavassikakāle panassa badhirabhāvavīmaṃsanatthaṃ sirisayane nisīdāpetvā sāṇiyā parikkhipāpetvā catūsu passesu chiddāni katvā tassa adassetvā heṭṭhāsayane saṅkhadhamake nisīdāpetvā ekappahāreneva saṅkhe dhamāpenti, ekaninnādaṃ ahosi. Amaccā catūsu passesu ṭhatvā sāṇiyā chiddehi olokentāpi mahāsattassa ekadivasampi satisammosaṃ vā hatthapādavikāraṃ vā phandanamattaṃ vā na passiṃsu. Evaṃ ekasaṃvaccharaṃ saṅkhasaddenapi antarantarā vīmaṃsantāpissa neva antaraṃ passiṃsu.

Tato parampi ekādasavassikakāle ekasaṃvaccharaṃ tatheva bherisaddena vīmaṃsantāpissa neva antaraṃ passiṃsu.

Tato dvādasavassikakāle 『『dīpena naṃ vīmaṃsissāmā』』ti 『『rattibhāge andhakāre hatthaṃ vā pādaṃ vā phandāpeti nu kho, no』』ti ghaṭesu dīpe jāletvā sesadīpe nibbāpetvā thokaṃ andhakāre sayāpetvā ghaṭehi dīpe ukkhipitvā ekappahāreneva ālokaṃ katvā iriyāpathaṃ upadhārenti. Evaṃ dīpenapi ekasaṃvaccharaṃ antarantarā vīmaṃsantāpissa kiñci phandanamattampi na passiṃsu.

Tato terasavassikakāle 『『phāṇitena naṃ vīmaṃsissāmā』』ti sakalasarīraṃ phāṇitena makkhetvā bahumakkhike ṭhāne nipajjāpesuṃ. Makkhikā uṭṭhahanti, tā tassa sakalasarīraṃ parivāretvā sūcīhi vijjhamānā viya khādanti. So nirodhasamāpanno mahāthero viya niccalova ahosi. Evaṃ phāṇitenapi ekasaṃvaccharaṃ antarantarā vīmaṃsantāpissa kiñci phandanamattampi na passiṃsu.

Athassa cuddasavassikakāle 『『idāni panesa mahallako jāto sucikāmo asucijigucchako, asucinā naṃ vīmaṃsissāmā』』ti tato paṭṭhāya naṃ neva nhāpenti na ca ācamāpenti. So uccārapassāvaṃ katvā tattheva palipanno sayati. Duggandhabhāvena panassa antarudhīnaṃ nikkhamanakālo viya ahosi, asucigandhena makkhikā khādanti. So niccalova ahosi . Atha naṃ parivāretvā ṭhitā dhātiyo āhaṃsu 『『tāta temiyakumāra, tvaṃ mahallako jāto, ko taṃ sabbadā paṭijaggissati, kiṃ na lajjasi, kasmā nipannosi, uṭṭhāya te sarīraṃ paṭijaggāhī』』ti akkosanti paribhāsanti. So tathārūpe paṭikūle gūtharāsimhi nimuggopi duggandhabhāvena yojanasatamatthake ṭhitānampi hadayuppatanasamatthassa gūthanirayassa duggandhabhāvaṃ āvajjetvā niccalova ahosi. Evaṃ asucināpi ekasaṃvaccharaṃ antarantarā vīmaṃsantāpissa neva antaraṃ passiṃsu.

Tato pannarasavassikakāle 『『aṅgārena naṃ vīmaṃsissāmā』』ti athassa heṭṭhāmañcake aggikapallāni ṭhapayiṃsu 『『appeva nāma uṇhena pīḷito dukkhavedanaṃ asahanto vipphandanākāraṃ dasseyyā』』ti. Athassa sarīre phoṭāni uṭṭhahanti. Mahāsatto 『『avīcinirayasantāpo yojanasatamatthake pharati, tamhā dukkhato idaṃ dukkhaṃ sataguṇena sahassaguṇena satasahassaguṇena varatara』』nti adhivāsetvā niccalova ahosi. Athassa mātāpitaro bhijjamānahadayā viya manusse paṭikkamāpetvā taṃ tato aggisantāpanato apanetvā 『『tāta temiyakumāra, mayaṃ tava apīṭhasappiādibhāvaṃ jānāma. Na hi etesaṃ evarūpāni hatthapādakaṇṇasotāni honti, tvaṃ amhehi patthetvā laddhaputtako, mā no nāsehi, sakalajambudīpe vasantānaṃ rājūnaṃ santike garahato no mocehī』』ti yāciṃsu. Evaṃ so tehi yācitopi asuṇanto viya hutvā niccalova nipajji. Athassa mātāpitaro rodamānā paridevamānā paṭikkamanti . Ekadā mātā ekikā upasaṅkamitvā yācati, ekadā pitā ekakova upasaṅkamitvā yācati. Evaṃ ekasaṃvaccharaṃ antarantarā vīmaṃsantāpissa neva antaraṃ passiṃsu.

Athassa soḷasavassikakāle amaccabrāhmaṇādayo cintayiṃsu 『『pīṭhasappī vā hotu, mūgo vā badhiro vā hotu, vaye pariṇate rajanīye arajjantā nāma natthi, dussanīye adussantā nāma natthi, samaye sampatte pupphavikasanaṃ viya hi dhammatā esā, nāṭakānampissa paccupaṭṭhāpetvā tāhi naṃ vīmaṃsissāmā』』ti. Tato uttamarūpadharā devakaññāyo viya vilāsasampannā nāṭakitthiyo pakkosāpetvā 『『yā kumāraṃ hasāpetuṃ vā kilesehi bandhituṃ vā sakkoti, sā tassa aggamahesī bhavissatī』』ti vatvā kumāraṃ gandhodakena nhāpetvā devaputtaṃ viya alaṅkaritvā devavimānasadise sirigabbhe supaññatte sirisayane āropetvā gandhadāmapupphadāmadhūmavāsacuṇṇādīhi antogabbhaṃ ekagandhasamodakaṃ katvā paṭikkamiṃsu. Atha naṃ tā itthiyo parivāretvā naccagītehi ceva madhuravacanādīhi ca nānappakārehi abhiramāpetuṃ vāyamiṃsu. So buddhisampannatāya tā itthiyo anoloketvā 『『imā itthiyo mama sarīrasamphassaṃ mā vindantū』』ti adhiṭṭhahitvā assāsapassāse sannirumbhi, athassa sarīraṃ thaddhaṃ ahosi. Tā tassa sarīrasamphassaṃ avindantiyo hutvā 『『thaddhasarīro esa, nāyaṃ manusso, yakkho bhavissatī』』ti bhītatasitā hutvā attānaṃ sandhāretuṃ asakkontiyo palāyiṃsu. Evaṃ nāṭakenapi ekasaṃvaccharaṃ antarantarā vīmaṃsantāpissa neva antaraṃ passiṃsu.

Evaṃ soḷasa saṃvaccharāni soḷasahi mahāvīmaṃsāhi ceva anekāhi khuddakavīmaṃsāhi ca vīmaṃsamānāpi tassa cittaṃ pariggaṇhituṃ nāsakkhiṃsu.

Vīmaṃsanakaṇḍaṃ niṭṭhitaṃ.

Rajjayācanakaṇḍaṃ

Tato rājā vippaṭisārī hutvā lakkhaṇapāṭhake brāhmaṇe pakkosāpetvā 『『tumhe kumārassa jātakāle 『dhaññapuññalakkhaṇasampanno ayaṃ kumāro, nāssa koci antarāyo paññāyatī』ti me kathayittha, idāni pana so pīṭhasappī mūgabadhiro jāto, kathā vo na sametī』』ti āha. Brāhmaṇā vadiṃsu 『『mahārāja, ācariyehi adiṭṭhakaṃ nāma natthi, apica kho pana, deva, 『rājakulehi patthetvā laddhaputtako kāḷakaṇṇī』ti vutte 『tumhākaṃ domanassaṃ siyā』ti na kathayimhā』』ti. Atha ne rājā evamāha 『『idāni pana kiṃ kātuṃ vaṭṭatī』』ti? 『『Mahārāja, imasmiṃ kumāre imasmiṃ gehe vasante tayo antarāyā paññāyissanti – jīvitassa vā antarāyo, setacchattassa vā antarāyo, aggamahesiyā vā antarāyo』』ti. 『『Tasmā, deva, papañcaṃ akatvā avamaṅgalarathe avamaṅgalaasse yojetvā tattha naṃ nipajjāpetvā pacchimadvārena nīharitvā āmakasusāne catubbhittikaṃ āvāṭaṃ khaṇitvā nikhaṇituṃ vaṭṭatī』』ti. Rājā antarāyabhayena bhīto tesaṃ vacanaṃ 『『sādhū』』ti sampaṭicchi.

Tadā candādevī taṃ pavattiṃ sutvā turitaturitāva ekikā rājānaṃ upasaṅkamitvā vanditvā 『『deva, tumhehi mayhaṃ varo dinno, mayā ca gahitako katvā ṭhapito, idāni taṃ me dethā』』ti yāci. 『『Gaṇhāhi, devī』』ti. 『『Deva, puttassa me rajjaṃ dethā』』ti. 『『Na sakkā, devī』』ti. 『『Kiṃkāraṇā, devā』』ti. 『『Putto, te devi, kāḷakaṇṇī』』ti. 『『Tena hi, deva, yāvajīvaṃ adadantāpi satta vassāni dethā』』ti. 『『Na sakkā, devī』』ti. 『『Tena hi, deva, cha vassāni dethā』』ti. 『『Na sakkā, devī』』ti. 『『Tena hi, deva, pañca vassāni dethā』』ti. 『『Na sakkā, devī』』ti. 『『Tena hi, deva, cattāri vassāni dethā』』ti. 『『Na sakkā, devī』』ti. 『『Tena hi, deva, tīṇi vassāni dethā』』ti. 『『Na sakkā, devī』』ti. 『『Tena hi, deva, dve vassāni dethā』』ti. 『『Na sakkā, devī』』ti. 『『Tena hi, deva, ekavassaṃ rajjaṃ dethā』』ti. 『『Na sakkā, devī』』ti. 『『Tena hi, deva, satta māsāni rajjaṃ dethā』』ti. 『『Na sakkā, devī』』ti. 『『Tena hi, deva, cha māsāni rajjaṃ dethā』』ti. 『『Na sakkā, devī』』ti. 『『Tena hi, deva, pañca māsāni rajjaṃ dethā』』ti. 『『Na sakkā, devī』』ti. 『『Tena hi, deva, cattāri māsāni rajjaṃ dethā』』ti. 『『Na sakkā, devī』』ti. 『『Tena hi, deva, tīṇi māsāni rajjaṃ dethā』』ti. 『『Na sakkā, devī』』ti. 『『Tena hi, deva, dve māsāni rajjaṃ dethā』』ti. 『『Na sakkā, devī』』ti. 『『Tena hi, deva, ekamāsaṃ rajjaṃ dethā』』ti. 『『Na sakkā, devī』』ti. 『『Tena hi, deva, aḍḍhamāsaṃ rajjaṃ dethā』』ti. 『『Na sakkā, devī』』ti. 『『Tena hi, deva, satta divasāni rajjaṃ dethā』』ti. Rājā 『『sādhu, devi, gaṇhāhī』』ti āha. Sā tasmiṃ khaṇe puttaṃ alaṅkārāpetvā 『『temiyakumārassa idaṃ rajja』』nti nagare bheriṃ carāpetvā sakalanagaraṃ alaṅkārāpetvā puttaṃ hatthikkhandhaṃ āropetvā setacchattaṃ tassa matthake kārāpetvā nagaraṃ padakkhiṇaṃ katvā puna āgantvā antonagaraṃ pavesetvā taṃ sirisayane nipajjāpetvā piyaputtaṃ sabbarattiṃ yāci 『『tāta temiyakumāra, taṃ nissāya soḷasa vassāni niddaṃ alabhitvā rodamānāya me akkhīni upakkāni, sokena me hadayaṃ bhijjamānaṃ viya ahosi, ahaṃ tava apīṭhasappiādibhāvaṃ jānāmi, mā maṃ anāthaṃ karī』』ti. Sā iminā upāyeneva punadivasepi punadivasepīti pañca divasāni yāci.

Rajjayācanakaṇḍaṃ niṭṭhitaṃ.

Atha chaṭṭhe divase rājā sunandaṃ nāma sārathiṃ pakkosāpetvā 『『tāta, sunandasārathi sve pātova avamaṅgalarathe avamaṅgalaasse yojetvā kumāraṃ tattha nipajjāpetvā pacchimadvārena nīharitvā āmakasusāne catubbhittikaṃ āvāṭaṃ khaṇitvā tattha naṃ pakkhipitvā kuddālapiṭṭhena matthakaṃ bhinditvā jīvitakkhayaṃ pāpetvā upari paṃsuṃ datvā pathavivaḍḍhanakammaṃ katvā nhatvā ehī』』ti āṇāpesi. So 『『sādhu, devā』』ti sampaṭicchi. Atha chaṭṭhampi rattiṃ devī kumāraṃ yācitvā 『『tāta temiyakumāra, tava pitā kāsirājā taṃ sve pātova āmakasusāne nikhaṇituṃ āṇāpesi, sve pātova maraṇaṃ pāpuṇissasi puttā』』ti āha. Taṃ sutvā mahāsattassa 『『tāta temiyakumāra, soḷasa vassāni tayā kato vāyāmo idāni matthakaṃ pakko』』ti cintentassa abbhantare pīti uppajji. Mātuyā panassa hadayaṃ bhijjamānaṃ viya ahosi, evaṃ santepi 『『manoratho matthakaṃ pāpuṇissatī』』ti mātuyā saddhiṃ nālapi.

Athassā rattiyā accayena pātova sunando sārathi rathaṃ yojento devatānubhāvena mahāsattassa pāramitānubhāvena ca maṅgalarathe maṅgalaasse yojetvā rathaṃ rājadvāre ṭhapetvā mahātalaṃ abhiruhitvā sirigabbhaṃ pavisitvā deviṃ vanditvā evamāha – 『『devi, mayhaṃ mā kujjha, rañño āṇā』』ti vatvā puttaṃ āliṅgitvā nipannaṃ deviṃ piṭṭhihatthena apanetvā pupphakalāpaṃ viya kumāraṃ ukkhipitvā pāsādā otari. Tadā candādevī uraṃ paharitvā mahantena saddena paridevitvā mahātale ohīyi. Atha naṃ mahāsatto oloketvā 『『mayi akathente mātā hadayena phalitena marissatī』』ti kathetukāmo hutvāpi 『『sace ahaṃ kathessāmi, soḷasa vassāni kato vāyāmo me mogho bhavissati, akathento panāhaṃ attano ca mātāpitūnañca mahājanassa ca paccayo bhavissāmī』』ti adhivāsesi.

Atha naṃ sārathi rathaṃ āropetvā 『『pacchimadvārābhimukhaṃ rathaṃ pesessāmī』』ti cintetvā rathaṃ pesesi. Tadā mahāsattassa pāramitānubhāvena devatāviggahito hutvā rathaṃ nivattāpetvā pācīnadvārābhimukhaṃ rathaṃ pesesi, atha rathacakkaṃ ummāre patihaññi. Mahāsattopi tassa saddaṃ sutvā 『『manoratho me matthakaṃ patto』』ti suṭṭhutaraṃ tuṭṭhacitto ahosi. Ratho nagarā nikkhamitvā devatānubhāvena tiyojanikaṃ ṭhānaṃ gato. Tattha vanaghaṭaṃ sārathissa āmakasusānaṃ viya upaṭṭhāsi. So 『『idaṃ ṭhānaṃ phāsuka』』nti sallakkhetvā rathaṃ maggā okkamāpetvā maggapasse ṭhapetvā rathā oruyha mahāsattassa ābharaṇabhaṇḍaṃ omuñcitvā bhaṇḍikaṃ katvā ekamantaṃ ṭhapetvā kuddālaṃ ādāya rathassa avidūre ṭhāne catubbhittikaṃ āvāṭaṃ khaṇituṃ ārabhi.

Tato bodhisatto cintesi 『『ayaṃ me vāyāmakālo, ahañhi soḷasa vassāni hatthapāde na cālesiṃ, kiṃ nu kho me balaṃ atthi, udāhu no』』ti. So uṭṭhāya vāmahatthena dakkhiṇahatthaṃ, dakkhiṇahatthena vāmahatthaṃ parāmasanto ubhohi hatthehi pāde sambāhitvā rathā otarituṃ cittaṃ uppādesi. Tāvadevassa pādapatitaṭṭhāne vātapuṇṇabhastacammaṃ viya mahāpathavī abbhuggantvā rathassa pacchimantaṃ āhacca aṭṭhāsi. Mahāsatto rathā otaritvā katipaye vāre aparāparaṃ caṅkamitvā 『『imināva niyāmena ekadivasaṃ yojanasatampi me gantuṃ balaṃ atthī』』ti ñatvā 『『sace, sārathi, mayā saddhiṃ virujjheyya, atthi nu kho me tena saha paṭivirujjhituṃ bala』』nti upadhārento rathassa pacchimantaṃ gahetvā kumārakānaṃ kīḷanayānakaṃ viya ukkhipitvā rathaṃ paribbhamento aṭṭhāsi. Athassa 『『atthi me tena saha paṭivirujjhituṃ bala』』nti sallakkhetvā pasādhanatthāya cittaṃ uppajji.

Taṃkhaṇaññeva sakkassa bhavanaṃ uṇhākāraṃ dassesi. Sakko āvajjento taṃ kāraṇaṃ ñatvā 『『temiyakumārassa manoratho matthakaṃ patto, idāni pasādhanatthāya cittaṃ uppannaṃ, kiṃ etassa mānusakena pasādhanenā』』ti dibbapasādhanaṃ gāhāpetvā vissakammadevaputtaṃ pakkosāpetvā 『『tāta vissakamma devaputta, tvaṃ gaccha, kāsirājassa puttaṃ temiyakumāraṃ alaṅkarohī』』ti āṇāpesi. So 『『sādhū』』ti sampaṭicchitvā tāvatiṃsabhavanato otaritvā tassa santikaṃ gantvā dasahi dussasahassehi veṭhanaṃ katvā dibbehi ceva mānusakehi ca alaṅkārehi sakkaṃ viya taṃ alaṅkaritvā sakaṭṭhānameva gato. So devarājalīlāya sārathissa khaṇanokāsaṃ gantvā āvāṭatīre ṭhatvā pucchanto tatiyaṃ gāthamāha –

3.

『『Kiṃ nu santaramānova, kāsuṃ khaṇasi sārathi;

Puṭṭho me samma akkhāhi, kiṃ kāsuyā karissasī』』ti.

Tattha kāsunti āvāṭaṃ.

Taṃ sutvā sārathi āvāṭaṃ khaṇanto uddhaṃ anoloketvāva catutthaṃ gāthāmāha –

4.

『『Rañño mūgo ca pakkho ca, putto jāto acetaso;

Somhi raññā samajjhiṭṭho, puttaṃ me nikhaṇaṃ vane』』ti.

Tattha pakkhoti pīṭhasappī. 『『Mūgo』』ti vacaneneva panassa badhirabhāvopi sijjhati badhirassa hi paṭivacanaṃ kathetuṃ asakkuṇeyyattā. Acetasoti acittako viya jāto. Soḷasa vassāni akathitattā evamāha . Samajjhiṭṭhoti āṇatto, pesitoti attho. Nikhaṇaṃ vaneti vane nikhaṇeyyāsi.

Atha naṃ mahāsatto āha –

5.

『『Na badhiro na mūgosmi, na pakkho na ca vīkalo;

Adhammaṃ sārathi kayirā, maṃ ce tvaṃ nikhaṇaṃ vane.

6.

『『Ūrū bāhuñca me passa, bhāsitañca suṇohi me;

Adhammaṃ sārathi kayirā, maṃ ce tvaṃ nikhaṇaṃ vane』』ti.

Tattha na badhiroti samma sārathi, sace taṃ rājā evarūpaṃ puttaṃ mārāpetuṃ āṇāpesi, ahaṃ pana evarūpo na bhavāmīti dīpetuṃ evamāha. Maṃ ce tvaṃ nikhaṇaṃ vaneti sace badhirabhāvādivirahitaṃ evarūpaṃ maṃ vane nikhaṇeyyāsi, adhammaṃ kammaṃ kareyyāsīti attho. 『『Ūrū』』ti idaṃ so purimagāthaṃ sutvāpi naṃ anolokentameva disvā 『『alaṅkatasarīramassa dassessāmī』』ti cintetvā āha. Tassattho – samma sārathi, ime kañcanakadalikkhandhasadise ūrū, kanakacchaviṃ bāhuñca me passa, madhuravacanañca me suṇāhīti.

Tato sārathi evaṃ cintesi 『『ko nu kho esa, āgatakālato paṭṭhāya attānameva vaṇṇetī』』ti. So āvāṭakhaṇanaṃ pahāya uddhaṃ olokento tassa rūpasampattiṃ disvā 『『ayaṃ puriso ko nu kho, manusso vā devo vā』』ti ajānanto imaṃ gāthamāha –

7.

『『Devatā nusi gandhabbo, adu sakko purindado;

Ko vā tvaṃ kassa vā putto, kathaṃ jānemu taṃ maya』』nti.

Athassa mahāsatto attānaṃ ācikkhitvā dhammaṃ desento āha –

8.

『『Namhi devo na gandhabbo, namhi sakko purindado;

Kāsirañño ahaṃ putto, yaṃ kāsuyā nihaññasi.

9.

『『Tassa rañño ahaṃ putto, yaṃ tvaṃ sammūpajīvasi;

Adhammaṃ sārathi kayirā, maṃ ce tvaṃ nikhaṇaṃ vane.

10.

『『Yassa rukkhassa chāyāya, nisīdeyya sayeyya vā;

Na tassa sākhaṃ bhañjeyya, mittadubbho hi pāpako.

11.

『『Yathā rukkho tathā rājā, yathā sākhā tathā ahaṃ;

Yathā chāyūpago poso, evaṃ tvamasi sārathi;

Adhammaṃ sārathi kayirā, maṃ ce tvaṃ nikhaṇaṃ vane』』ti.

Tattha nihaññasīti nihanissasi. Yaṃ tvaṃ ettha nihanissāmīti saññāya kāsuṃ khaṇasi, so ahanti dīpeti. So 『『rājaputto aha』』nti vuttepi na saddahatiyeva, madhurakathāya panassa bajjhitvā dhammaṃ suṇanto aṭṭhāsi. Mittadubbhoti paribhuttachāyassa rukkhassa pattaṃ vā sākhaṃ vā aṅkuraṃ vā bhañjanto mittaghātako hoti lāmakapuriso, kimaṅgaṃ pana sāmiputtaghātako. Chāyūpagoti paribhogatthāya chāyaṃ upagato puriso viya rājānaṃ nissāya jīvamāno tvanti vadati.

So evaṃ kathentepi bodhisatte na saddahatiyeva. Atha mahāsatto 『『saddahāpessāmi na』』nti devatānaṃ sādhukārena ceva attano ghosena ca vanaghaṭaṃ unnādento dasa mittapūjagāthā nāma ārabhi –

12.

『『Pahūtabhakkho bhavati, vippavuṭṭho sakaṃgharā;

Bahū naṃ upajīvanti, yo mittānaṃ na dubbhati.

13.

『『Yaṃ yaṃ janapadaṃ yāti, nigame rājadhāniyo;

Sabbattha pūjito hoti, yo mittānaṃ na dubbhati.

14.

『『Nāssa corā pasāhanti, nātimaññanti khattiyā;

Sabbe amitte tarati, yo mittānaṃ na dubbhati.

15.

『『Akkuddho sagharaṃ eti, sabhāyaṃ paṭinandito;

Ñātīnaṃ uttamo hoti, yo mittānaṃ na dubbhati.

16.

『『Sakkatvā sakkato hoti, garu hoti sagāravo;

Vaṇṇakittibhato hoti, yo mittānaṃ na dubbhati.

17.

『『Pūjako labhate pūjaṃ, vandako paṭivandanaṃ;

Yasokittiñca pappoti, yo mittānaṃ na dubbhati.

18.

『『Aggi yathā pajjalati, devatāva virocati;

Siriyā ajahito hoti, yo mittānaṃ na dubbhati.

19.

『『Gāvo tassa pajāyanti, khette vuttaṃ virūhati;

Vuttānaṃ phalamasnāti, yo mittānaṃ na dubbhati.

20.

『『Darito pabbatāto vā, rukkhato patito naro;

Cuto patiṭṭhaṃ labhati, yo mittānaṃ na dubbhati.

21.

『『Virūḷhamūlasantānaṃ, nigrodhamiva māluto;

Amittā nappasāhanti, yo mittānaṃ na dubbhatī』』ti.

Tattha sakaṃ gharāti sakagharā, ayameva vā pāṭho. Na dubbhatīti na dussati. Mittānanti buddhādīnaṃ kalyāṇamittānaṃ na dubbhati. 『『Sabbattha pūjito hotī』』ti idaṃ sīvalivatthunā vaṇṇetabbaṃ. Na pasāhantīti pasayhakāraṃ kātuṃ na sakkonti. Idaṃ saṃkiccasāmaṇeravatthunā dīpetabbaṃ. 『『Nātimaññanti khattiyā』』ti idaṃ jotikaseṭṭhivatthunā dīpetabbaṃ. Taratīti atikkamati. Sagharanti attagharaṃ. Mittānaṃ dubbhanto attano gharaṃ āgacchantopi ghaṭṭitacitto kuddhova āgacchati, ayaṃ pana akuddhova sakagharaṃ eti. Paṭinanditoti bahūnaṃ sannipātaṭṭhāne amittadubbhino guṇakathaṃ kathenti, tāya so paṭinandito hoti pamuditacitto.

Sakkatvā sakkato hotīti paraṃ sakkatvā sayampi parehi sakkato hoti. Garu hoti sagāravoti paresu sagāravo sayampi parehi garuko hoti. Vaṇṇakittibhatoti bhatavaṇṇakitti, guṇañceva kittisaddañca ukkhipitvā caranto nāma hotīti attho. Pūjakoti mittānaṃ pūjako hutvā sayampi pūjaṃ labhati. Vandakoti buddhādīnaṃ kalyāṇamittānaṃ vandako hutvā punabbhave paṭivandanaṃ labhati. Yasokittiñcāti issariyaparivārañceva guṇakittiñca pappoti. Imāya gāthāya cittagahapatino vatthu (dha. pa. 73-74) kathetabbaṃ.

Pajjalatīti issariyaparivārena pajjalati. Siriyā ajahito hotīti ettha anāthapiṇḍikassa vatthu (dha. pa. 119-120) kathetabbaṃ. Asnātīti paribhuñjati. 『『Patiṭṭhaṃ labhatī』』ti idaṃ cūḷapadumajātakena (jā. 1.2.85-86) dīpetabbaṃ. Virūḷhamūlasantānanti vaḍḍhitamūlapārohaṃ. Amittā nappasāhantīti ettha kuraraghariyasoṇattherassa mātu gehaṃ paviṭṭhacoravatthu kathetabbaṃ.

Sunando sārathi ettakāhi gāthāhi dhammaṃ desentampi taṃ asañjānitvā 『『ko nu kho aya』』nti āvāṭakhaṇanaṃ pahāya rathasamīpaṃ gantvā tattha tañca pasādhanabhaṇḍañca ubhayaṃ adisvā puna āgantvā olokento taṃ sañjānitvā tassa pādesu patitvā añjaliṃ paggayha yācanto imaṃ gāthamāha –

22.

『『Ehi taṃ paṭinessāmi, rājaputta sakaṃ gharaṃ;

Rajjaṃ kārehi bhaddante, kiṃ araññe karissasī』』ti.

Atha naṃ mahāsatto āha –

23.

『『Alaṃ me tena rajjena, ñātakehi dhanena vā;

Yaṃ me adhammacariyāya, rajjaṃ labbhetha sārathī』』ti.

Tattha alanti paṭikkhepavacanaṃ.

Sārathi āha –

24.

『『Puṇṇapattaṃ maṃ lābhehi, rājaputta ito gato;

Pitā mātā ca me dajjuṃ, rājaputta tayī gate.

25.

『『Orodhā ca kumārā ca, vesiyānā ca brāhmaṇā;

Tepi attamanā dajjuṃ, rājaputta tayī gate.

26.

『『Hatthārohā anīkaṭṭhā, rathikā pattikārakā;

Tepi attamanā dajjuṃ, rājaputta tayī gate.

27.

『『Bahudhaññā jānapadā, negamā ca samāgatā;

Upāyanāni me dajjuṃ, rājaputta tayī gate』』ti.

Tattha puṇṇapattanti tuṭṭhidāyaṃ. Dajjunti sattaratanavassaṃ vassantā viya mama ajjhāsayapūraṇaṃ tuṭṭhidāyaṃ dadeyyuṃ. Idaṃ so 『『appeva nāma mayi anukampāya gaccheyyā』』ti cintetvā āha. Vesiyānā cāti vessā ca. Upāyanānīti paṇṇākārāni.

Atha naṃ mahāsatto āha –

28.

『『Pitu mātu cahaṃ catto, raṭṭhassa nigamassa ca;

Atho sabbakumārānaṃ, natthi mayhaṃ sakaṃ gharaṃ.

29.

『『Anuññāto ahaṃ matyā, sañcatto pitarā mahaṃ;

Ekoraññe pabbajito, na kāme abhipatthaye』』ti.

Tattha pitu mātu cāti pitarā ca mātarā ca ahaṃ catto. Itaresupi eseva nayo. Matyāti samma sārathi, ahaṃ sattāhaṃ rajjaṃ paricchinditvā varaṃ gaṇhantiyā mātarā anuññāto nāma. Sañchattoti suṭṭhu catto. Pabbajitoti pabbajitvā araññe vasanatthāya nikkhantoti attho.

Evaṃ mahāsattassa attano guṇe kathentassa pīti uppajji, tato pītivegena udānaṃ udānento āha –

30.

『『Api ataramānānaṃ, phalāsāva samijjhati;

Vipakkabrahmacariyosmi, evaṃ jānāhi sārathi.

31.

『『Api ataramānānaṃ, sammadattho vipaccati;

Vipakkabrahmacariyosmi, nikkhanto akutobhayo』』ti.

Tattha phalāsāvāti ataramānassa mama soḷasavassehi katavāyāmassa samiddhaṃ ajjhāsayaphalaṃ dassetuṃ evamāha. Vipakkabrahmacariyosmīti niṭṭhappattamanoratho. Sammadattho vipaccatīti sammā upāyena kāraṇena kattabbakiccaṃ sampajjati.

Sārathi āha –

32.

『『Evaṃ vaggukatho santo, visaṭṭhavacano casi;

Kasmā pitu ca mātucca, santike na bhaṇī tadā』』ti.

Tattha vaggukathoti sakhilakatho.

Tato mahāsatto āha –

33.

『『Nāhaṃ asandhitā pakkho, na badhiro asotatā;

Nāhaṃ ajivhatā mūgo, mā maṃ mūgamadhārayi.

34.

『『Purimaṃ sarāmahaṃ jātiṃ, yattha rajjamakārayiṃ;

Kārayitvā tahiṃ rajjaṃ, pāpatthaṃ nirayaṃ bhusaṃ.

35.

『『Vīsatiñceva vassāni, tahiṃ rajjamakārayiṃ;

Asītivassasahassāni, nirayamhi apaccisaṃ.

36.

『『Tassa rajjassahaṃ bhīto, mā maṃ rajjābhisecayuṃ;

Tasmā pitu ca mātucca, santike na bhaṇiṃ tadā.

37.

『『Ucchaṅge maṃ nisādetvā, pitā atthānusāsati;

Ekaṃ hanatha bandhatha, ekaṃ khārāpatacchikaṃ;

Ekaṃ sūlasmiṃ uppetha, iccassa manusāsati.

38.

『『Tāyāhaṃ pharusaṃ sutvā, vācāyo samudīritā;

Amūgo mūgavaṇṇena, apakkho pakkhasammato;

Sake muttakarīsasmiṃ, acchāhaṃ samparipluto.

39.

『『Kasirañca parittañca, tañca dukkhena saṃyutaṃ;

Komaṃ jīvitamāgamma, veraṃ kayirātha kenaci.

40.

『『Paññāya ca alābhena, dhammassa ca adassanā;

Komaṃ jīvitamāgamma, veraṃ kayirātha kenaci.

41.

『『Api ataramānānaṃ, phalāsāva samijjhati;

Vipakkabrahmacariyosmi, evaṃ jānāhi sārathi.

42.

『『Api ataramānānaṃ, sammadattho vipaccati;

Vipakkabrahmacariyosmi, nikkhanto akutobhayo』』ti.

Tattha asandhitāti sandhīnaṃ abhāvena. Asotatāti sotānaṃ abhāvena. Ajivhatāti samparivattanajivhāya abhāvena mūgo ahaṃ na bhavāmi. Yatthāti yāya jātiyā bārāṇasinagare rajjaṃ akārayiṃ. Pāpatthanti pāpataṃ. Patito asmīti vadati. Rajjābhisecayunti rajje abhisecayuṃ. Nisādetvāti nisīdāpetvā. Atthānusāsatīti atthaṃ anusāsati. Khārāpatacchikanti sattīhi paharitvā khārāhi patacchikaṃ karotha. Uppethāti āvunatha. Iccassa manusāsatīti evamassa atthaṃ anusāsati. Tāyāhanti tāyo vācāyo ahaṃ. Pakkhasammatoti pakkho iti sammato ahosiṃ. Acchāhanti acchiṃ ahaṃ, avasinti attho. Sampariplutoti samparikiṇṇo, nimuggo hutvāti attho.

Kasiranti dukkhaṃ. Parittanti appaṃ. Idaṃ vuttaṃ hoti – sammasārathi, sacepi sattānaṃ jīvitaṃ dukkhampi samānaṃ bahuciraṭṭhitikaṃ bhaveyya, pattheyya, parittampi samānaṃ sace sukhaṃ bhaveyya, pattheyya, idaṃ pana kasirañca parittañca sakalena vaṭṭadukkhena saṃyuttaṃ sannihitaṃ omadditaṃ. Komanti ko imaṃ. Veranti pāṇātipātādipañcavidhaṃ veraṃ. Kenacīti kenaci kāraṇena . Paññāyāti vipassanāpaññāya alābhena. Dhammassāti sotāpattimaggassa adassanena. Puna udānagāthāyo agantukāmatāya thirabhāvadassanatthaṃ kathesi.

Taṃ sutvā sunando sārathi 『『ayaṃ kumāro evarūpaṃ rajjasiriṃ kuṇapaṃ viya chaḍḍetvā attano adhiṭṭhānaṃ abhinditvā 『『pabbajissāmīti araññaṃ paviṭṭho, mama iminā dujjīvitena ko attho, ahampi tena saddhiṃ pabbajissāmī』』ti cintetvā imaṃ gāthamāha –

43.

『『Ahampi pabbajissāmi, rājaputta tavantike;

Avhāyassu maṃ bhaddante, pabbajjā mama ruccatī』』ti.

Tattha tavantiketi tava santike. Avhāyassūti 『『ehi pabbajāhī』』ti pakkosassu.

Evaṃ tena yācitopi mahāsatto 『『sacāhaṃ idāneva taṃ pabbājessāmi, mātāpitaro idha nāgacchissanti, atha nesaṃ parihāni bhavissati, ime assā ca ratho ca pasādhanabhaṇḍañca idheva nassissanti, 『yakkho so, khādito nu kho tena sārathī』ti garahāpi me uppajjissatī』』ti cintetvā attano ca garahāmocanatthaṃ mātāpitūnañca vuḍḍhiṃ sampassanto asse ca rathañca pasādhanabhaṇḍañca tassa iṇaṃ katvā dassento imaṃ gāthamāha –

44.

『『Rathaṃ niyyādayitvāna, anaṇo ehi sārathi;

Anaṇassa hi pabbajjā, etaṃ isīhi vaṇṇita』』nti.

Tattha etanti etaṃ pabbajjākaraṇaṃ buddhādīhi isīhi vaṇṇitaṃ pasatthaṃ thomitaṃ.

Taṃ sutvā sārathi 『『sace mayi nagaraṃ gate esa aññattha gaccheyya, pitā cassa imaṃ pavattiṃ sutvā 『puttaṃ me dassehī』ti puna āgato imaṃ na passeyya, rājadaṇḍaṃ me kareyya, tasmā ahaṃ attano guṇaṃ kathetvā aññatthāgamanatthāya paṭiññaṃ gaṇhissāmī』』ti cintento gāthādvayamāha –

45.

『『Yadeva tyāhaṃ vacanaṃ, akaraṃ bhaddamatthu te;

Tadeva me tvaṃ vacanaṃ, yācito kattumarahasi.

46.

『『Idheva tāva acchassu, yāva rājānamānaye;

Appeva te pitā disvā, patīto sumano siyā』』ti.

Tato mahāsatto āha –

47.

『『Karomi te taṃ vacanaṃ, yaṃ maṃ bhaṇasi sārathi;

Ahampi daṭṭhukāmosmi, pitaraṃ me idhāgataṃ.

48.

『『Ehi samma nivattassu, kusalaṃ vajjāsi ñātinaṃ;

Mātaraṃ pitaraṃ mayhaṃ, vutto vajjāsi vandana』』nti.

Tattha karomi tetanti karomi te etaṃ vacanaṃ. Ehi samma nivattassūti samma sārathi, tattha gantvā ehi, ettova khippameva nivattassu. Vutto vajjāsīti mayā vutto hutvā 『『putto vo temiyakumāro vandatī』』ti vandanaṃ vadeyyāsīti attho.

Iti vatvā mahāsatto suvaṇṇakadali viya onamitvā pañcapatiṭṭhitena bārāṇasinagarābhimukho mātāpitaro vanditvā sārathissa sāsanaṃ adāsi. So sāsanaṃ gahetvā kumāraṃ padakkhiṇaṃ katvā rathamāruyha nagarābhimukho pāyāsi. Tamatthaṃ pakāsento satthā āha –

49.

『『Tassa pāde gahetvāna, katvā ca naṃ padakkhiṇaṃ;

Sārathi rathamāruyha, rājadvāraṃ upāgamī』』ti.

Tassattho – bhikkhave, evaṃ vutto so sārathi, tassa kumārassa pāde gahetvā taṃ padakkhiṇaṃ katvā rathaṃ āruyha rājadvāraṃ upāgamīti.

Tasmiṃ khaṇe candādevī sīhapañjaraṃ vivaritvā 『『kā nu kho me puttassa pavattī』』ti sārathissa āgamanamaggaṃ olokentī taṃ ekakaṃ āgacchantaṃ disvā uraṃ paharitvā paridevi. Tamatthaṃ pakāsento satthā āha –

50.

『『Suññaṃ mātā rathaṃ disvā, ekaṃ sārathimāgataṃ;

Assupuṇṇehi nettehi, rodantī naṃ udikkhati.

51.

『『Ayaṃ so sārathi eti, nihantvā mama atrajaṃ;

Nihato nūna me putto, pathabyā bhūmivaḍḍhano.

52.

『『Amittā nūna nandanti, patītā nūna verino;

Āgataṃ sārathiṃ disvā, nihantvā mama atrajaṃ.

53.

『『Suññaṃ mātā rathaṃ disvā, ekaṃ sārathimāgataṃ;

Assupuṇṇehi nettehi, rodantī paripucchi naṃ.

54.

『『Kiṃ nu mūgo kiṃnu pakkho, kiṃnu so vilapī tadā;

Nihaññamāno bhūmiyā, taṃ me akkhāhi sārathi.

55.

『『Kathaṃ hatthehi pādehi, mūgapakkho vivajjayi;

Nihaññamāno bhūmiyā, taṃ me akkhāhi pucchito』』ti.

Tattha mātāti temiyakumārassa mātā. Pathabyā bhūmivaḍḍhanoti so mama putto bhūmivaḍḍhano hutvā pathabyā nihato nūna. Rodantī paripucchi nanti taṃ rathaṃ ekamantaṃ ṭhapetvā mahātalaṃ abhiruyha candādeviṃ vanditvā ekamante ṭhitaṃ sārathiṃ paripucchi. Kinnūti kiṃ nu so mama putto mūgo eva pakkho eva. Tadāti yadā naṃ tvaṃ kāsuyaṃ pakkhipitvā kuddālena matthake pahari, tadā. Nihaññamāno bhūmiyāti tayā bhūmiyaṃ nihaññamāno kiṃ nu vilapi. Taṃ meti taṃ sabbaṃ aparihāpetvā me akkhāhi. Vivajjayīti 『『apehi sārathi, mā maṃ mārehī』』ti kathaṃ hatthehi pādehi ca phandanto taṃ apanudi, taṃ me kathehīti attho.

Tato sārathi āha –

56.

『『Akkheyyaṃ te ahaṃ ayye, dajjāsi abhayaṃ mama;

Yaṃ me sutaṃ vā diṭṭhaṃ vā, rājaputtassa santike』』ti.

Tattha dajjāsīti sace abhayaṃ dadeyyāsi, so idaṃ 『『sacāhaṃ 『tava putto neva mūgo na pakkho madhurakatho dhammakathiko』ti vakkhāmi, atha 『kasmā taṃ gahetvā nāgatosī』ti rājā kuddho rājadaṇḍampi me kareyya, abhayaṃ tāva yācissāmī』』ti cintetvā āha.

Atha naṃ candādevī āha –

57.

『『Abhayaṃ samma te dammi, abhīto bhaṇa sārathi;

Yaṃ te sutaṃ vā diṭṭhaṃ vā, rājaputtassa santike』』ti.

Tato sārathi āha –

58.

『『Na so mūgo na so pakkho, visaṭṭhavacano ca so;

Rajjassa kira so bhīto, akarā ālaye bahū.

59.

『『Purimaṃ sarati so jātiṃ, yattha rajjamakārayi;

Kārayitvā tahiṃ rajjaṃ, pāpattha nirayaṃ bhusaṃ.

60.

『『Vīsatiñceva vassāni, tahiṃ rajjamakārayi;

Asītivassasahassāni, nirayamhi apacci so.

61.

『『Tassa rajjassa so bhīto, mā maṃ rajjābhisecayuṃ;

Tasmā pitu ca mātucca, santike na bhaṇī tadā.

62.

『『Aṅgapaccaṅgasampanno , ārohapariṇāhavā;

Visaṭṭhavacano pañño, magge saggassa tiṭṭhati.

63.

『『Sace tvaṃ daṭṭhukāmāsi, rājaputtaṃ tavatrajaṃ;

Ehi taṃ pāpayissāmi, yattha sammati temiyo』』ti.

Tattha visaṭṭhavacanoti apalibuddhakatho. Akarā ālaye bahūti tumhākaṃ vañcanāni bahūni akāsi. Paññoti paññavā. Sace tvanti rājānaṃ dhuraṃ katvā ubhopi te evamāha. Yattha sammati temiyoti yattha vo putto mayā gahitapaṭiñño hutvā acchati, tattha pāpayissāmi, idāni papañcaṃ akatvā lahuṃ gantuṃ vaṭṭatīti āha.

Kumāro pana sārathiṃ pesetvā pabbajitukāmo ahosi. Tadā sakko tassa manaṃ ñatvā tasmiṃ khaṇe vissakammadevaputtaṃ pakkosāpetvā 『『tāta vissakammadevaputta, temiyakumāro pabbajitukāmo, tvaṃ tassa paṇṇasālañca pabbajitaparikkhārañca māpetvā ehī』』ti pesesi. So 『『sādhū』』ti sampaṭicchitvā vegena gantvā tiyojanike vanasaṇḍe attano iddhibalena ramaṇīyaṃ assamaṃ māpetvā rattiṭṭhānadivāṭṭhānañca pokkharaṇiñca āvāṭañca akālaphalasampannaṃ rukkhañca katvā paṇṇasālasamīpe catuvīsatihatthappamāṇaṃ caṅkamaṃ māpetvā antocaṅkame ca phalikavaṇṇaṃ ruciraṃ vālukaṃ okiritvā sabbe pabbajitaparikkhāre māpetvā 『『ye pabbajitukāmā, te ime gahetvā pabbajantū』』ti bhittiyaṃ akkharāni likhitvā caṇḍavāḷe ca amanāpasadde sabbe migapakkhino ca palāpetvā sakaṭṭhānameva gato.

Tasmiṃ khaṇe mahāsatto taṃ disvā sakkadattiyabhāvaṃ ñatvā, paṇṇasālaṃ pavisitvā vatthāni apanetvā, rattavākacīraṃ nivāsetvā ekaṃ pārupitvā ajinacammaṃ ekaṃse katvā jaṭāmaṇḍalaṃ bandhitvā kājaṃ aṃse katvā kattaradaṇḍamādāya paṇṇasālato nikkhamitvā pabbajitasiriṃ samubbahanto aparāparaṃ caṅkamitvā 『『aho sukhaṃ, aho sukha』』nti udānaṃ udānento paṇṇasālaṃ pavisitvā kaṭṭhattharaṇe nisinno pañca abhiññā aṭṭha samāpattiyo ca nibbattetvā sāyanhasamaye paṇṇasālato nikkhamitvā caṅkamanakoṭiyaṃ ṭhitakārarukkhato paṇṇāni gahetvā , sakkadattiyabhājane aloṇake atakke nidhūpane udake sedetvā amataṃ viya paribhuñjitvā cattāro brahmavihāre bhāvetvā tattha vāsaṃ kappesi.

Kāsirājāpi sunandasārathissa vacanaṃ sutvā mahāsenaguttaṃ pakkosāpetvā taramānarūpova gamanasajjaṃ kāretuṃ āha –

64.

『『Yojayantu rathe asse, kacchaṃ nāgāna bandhatha;

Udīrayantu saṅkhapaṇavā, vādantu ekapokkharā.

65.

『『Vādantu bherī sannaddhā, vaggū vādantu dundubhī;

Negamā ca maṃ anventu, gacchaṃ puttanivedako.

66.

『『Orodhā ca kumārā ca, vesiyānā ca brāhmaṇā;

Khippaṃ yānāni yojentu, gacchaṃ puttanivedako.

67.

『『Hatthārohā anīkaṭṭhā, rathikā pattikārakā;

Khippaṃ yānāni yojentu, gacchaṃ puttanivedako.

68.

『『Samāgatā jānapadā, negamā ca samāgatā;

Khippaṃ yānāni yojentu, gacchaṃ puttanivedako』』ti.

Tattha udīrayantūti saddaṃ muñcantu. Vādantūti vajjantu. Ekapokkharāti ekamukhabheriyo. Sannaddhāti suṭṭhu naddhā. Vaggūti madhurassarā. Gacchanti gamissāmi. Puttanivedakoti puttassa nivedako ovādako hutvā gacchāmi. Taṃ ovaditvā mama vacanaṃ gāhāpetvā tattheva taṃ ratanarāsimhi ṭhapetvā abhisiñcitvā ānetuṃ gacchāmīti adhippāyenevamāha. Negamāti kuṭumbikajanā. Samāgatāti sannipatitā hutvā.

Evaṃ raññā āṇattā sārathino asse yojetvā rathe rājadvāre ṭhapetvā rañño ārocesuṃ. Tamatthaṃ pakāsento satthā āha –

69.

『『Asse ca sārathī yutte, sindhave sīghavāhane;

Rājadvāraṃ upāgacchuṃ, yuttā deva ime hayā』』ti.

Tattha asseti sindhave sindhavajātike sīghavāhane javasampanne asse ādāya. Sārathīti sārathino. Yutteti rathesu yojite. Upāgacchunti te rathesu yutte asse ādāya āgamaṃsu, āgantvā ca pana 『『yuttā, deva, ime hayā』』ti ārocesuṃ.

Tato sārathīnaṃ vacanaṃ sutvā rājā upaḍḍhagāthamāha –

70.

『『Thūlā javena hāyanti, kisā hāyanti thāmunā』』ti.

Taṃ sutvā sārathinopi upaḍḍhagāthamāhaṃsu –

『『Kise thūle vivajjetvā, saṃsaṭṭhā yojitā hayā』』ti.

Tassattho – deva, kise ca thūle ca evarūpe asse aggaṇhitvā vayena vaṇṇena javena balena sadisā hayā yojitāti.

Atha rājā puttassa santikaṃ gacchanto cattāro vaṇṇe aṭṭhārasa seniyo sabbañca balakāyaṃ sannipātāpesi. Tassa sannipātentasseva tayo divasā atikkantā. Atha catutthe divase kāsirājā nagarato nikkhamitvā gahetabbayuttakaṃ gāhāpetvā assamapadaṃ gantvā puttena saddhiṃ paṭinandito paṭisanthāramakāsi. Tamatthaṃ pakāsento satthā āha –

71.

『『Tato rājā taramāno, yuttamāruyha sandanaṃ;

Itthāgāraṃ ajjhabhāsi, sabbāva anuyātha maṃ.

72.

『『Vāḷabījanimuṇhīsaṃ, khaggaṃ chattañca paṇḍaraṃ;

Upādhī rathamāruyha, suvaṇṇehi alaṅkatā.

73.

『『Tato sa rājā pāyāsi, purakkhatvāna sārathiṃ;

Khippameva upāgacchi, yattha sammati temiyo.

74.

『『Tañca disvāna āyantaṃ, jalantamiva tejasā;

Khattasaṅghaparibyūḷhaṃ, temiyo etadabravi.

75.

『『Kacci nu tāta kusalaṃ, kacci tāta anāmayaṃ;

Sabbā ca rājakaññāyo, arogā mayha mātaro.

76.

『『Kusalañceva me putta, atho putta anāmayaṃ;

Sabbā ca rājakaññāyo, arogā tuyha mātaro.

77.

『『Kacci amajjapo tāta, kacci te suramappiyaṃ;

Kacci sacce ca dhamme ca, dāne te ramate mano.

78.

『『Amajjapo ahaṃ putta, atho me suramappiyaṃ;

Atho sacce ca dhamme ca, dāne me ramate mano.

79.

『『Kacci arogaṃ yoggaṃ te, kacci vahati vāhanaṃ;

Kacci te byādhayo natthi, sarīrassupatāpanā.

80.

『『Atho arogaṃ yoggaṃ me, atho vahati vāhanaṃ;

Atho me byādhayo natthi, sarīrassupatāpanā.

81.

『『Kacci antā ca te phītā, majjhe ca bahalā tava;

Koṭṭhāgārañca kosañca, kacci te paṭisanthataṃ.

82.

『『Atho antā ca me phītā, majjhe ca bahalā mama;

Koṭṭhāgārañca kosañca, sabbaṃ me paṭisanthataṃ.

83.

『『Svāgataṃ te mahārāja, atho te adurāgataṃ;

Patiṭṭhapentu pallaṅkaṃ, yattha rājā nisakkatī』』ti.

Tattha upādhī rathamāruyhāti suvaṇṇapādukā ca rathaṃ āropentūti attho. Ime tayo pāde puttassa tattheva abhisekakaraṇatthāya 『『pañca rājakakudhabhaṇḍāni gaṇhathā』』ti āṇāpento rājā āha. Suvaṇṇehi alaṅkatāti idaṃ pādukaṃ sandhāyāha. Upāgacchīti upāgato ahosi. Kāya velāyāti? Mahāsattassa kārapaṇṇāni pacitvā nibbāpentassa nisinnavelāya. Jalantamiva tejasāti rājatejena jalantaṃ viya. Khattasaṅghaparibyūḷhanti kathāphāsukena amaccasaṅghena parivutaṃ, khattiyasamūhehi vā parivāritaṃ. Etadabravīti kāsirājānaṃ bahi khandhāvāraṃ nivāsāpetvā padasāva paṇṇasālaṃ āgantvā taṃ vanditvā nisinnaṃ paṭisanthāraṃ karonto etaṃ vacanaṃ abravi.

Kusalaṃ anāmayanti ubhayenapi padena ārogyameva pucchati. Kacci amajjapoti kacci majjaṃ na pivasīti pucchati. 『『Appamatto』』tipi pāṭho, kusaladhammesu nappamajjasīti attho. Suramappiyanti surāpānaṃ appiyaṃ. 『『Suramappiyā』』tipi pāṭho, surā appiyāti attho. Dhammeti dasavidhe rājadhamme. Yogganti yuge yuñjitabbaṃ te tava assagoṇādikaṃ. Kacci vahatīti kacci arogaṃ hutvā vahati. Vāhananti hatthiassādi sabbaṃ vāhanaṃ. Sarīrassupatāpanāti sarīrassa upatāpakarā. Antāti paccantajanapadā. Phītāti iddhā subhikkhā, vatthābharaṇehi vā annapānehi vā paripuṇṇā gāḷhavāsā. Majjhe cāti raṭṭhassa majjhe. Bahalāti gāmanigamā ghanavāsā. Paṭisanthatanti paṭicchāditaṃ guttaṃ, paripuṇṇaṃ vā. Yattha rājā nisakkatīti yasmiṃ pallaṅke rājā nisīdissati, taṃ paññāpentūti vadati.

Rājā mahāsatte gāravena pallaṅke na nisīdati. Atha mahāsatto 『『sace pallaṅke na nisīdati, paṇṇasanthāraṃ paññāpethā』』ti vatvā tasmiṃ paññatte nisīdanatthāya rājānaṃ nimantento gāthamāha –

84.

『『Idheva te nisīdassu, niyate paṇṇasanthare;

Etto udakamādāya, pāde pakkhālayassu te』』ti.

Tattha niyateti susanthate. Ettoti paribhogaudakaṃ dassento āha.

Rājā mahāsatte gāravena paṇṇasanthārepi anisīditvā bhūmiyaṃ eva nisīdi. Mahāsattopi paṇṇasālaṃ pavisitvā taṃ kārapaṇṇakaṃ nīharitvā rājānaṃ tena nimantento gāthamāha –

85.

『『Idampi paṇṇakaṃ mayhaṃ, randhaṃ rāja aloṇakaṃ;

Paribhuñja mahārāja, pāhuno mesidhāgato』』ti.

Atha naṃ rājā āha –

86.

『『Na cāhaṃ paṇṇaṃ bhuñjāmi, na hetaṃ mayha bhojanaṃ;

Sālīnaṃ odanaṃ bhuñje, suciṃ maṃsūpasecana』』nti.

Tattha na cāhanti paṭikkhepavacanaṃ.

Rājā tathārūpaṃ attano rājabhojanaṃ vaṇṇetvā tasmiṃ mahāsatte gāravena thokaṃ paṇṇakaṃ hatthatale ṭhapetvā 『『tāta, tvaṃ evarūpaṃ bhojanaṃ bhuñjasī』』ti puttena saddhiṃ piyakathaṃ kathento nisīdi. Tasmiṃ khaṇe candādevī orodhena parivutā ekamaggena āgantvā bodhisattassa assamapadaṃ patvā piyaputtaṃ disvā tattheva patitvā visaññī ahosi. Tato paṭiladdhassāsā patitaṭṭhānato uṭṭhahitvā āgantvā bodhisattassa pāde daḷhaṃ gahetvā vanditvā assupuṇṇehi nettehi roditvā vandanaṭṭhānato uṭṭhāya ekamantaṃ nisīdi. Atha naṃ rājā 『『bhadde, tava puttassa bhojanaṃ passāhī』』ti vatvā thokaṃ paṇṇakaṃ tassā hatthe ṭhapetvā sesaitthīnampi thokaṃ thokaṃ adāsi. Tā sabbāpi 『『sāmi, evarūpaṃ bhojanaṃ bhuñjasī』』ti vadantiyo taṃ gahetvā attano attano sīse katvā 『『atidukkaraṃ karosi, sāmī』』ti vatvā namassamānā nisīdiṃsu. Rājā puna 『『tāta, idaṃ mayhaṃ acchariyaṃ hutvā upaṭṭhātī』』ti vatvā imaṃ gāthamāha –

87.

『『Accherakaṃ maṃ paṭibhāti, ekakampi rahogataṃ;

Edisaṃ bhuñjamānānaṃ, kena vaṇṇo pasīdatī』』ti.

Tattha ekakanti tāta, taṃ ekakampi rahogataṃ iminā bhojanena yāpentaṃ disvā mama acchariyaṃ hutvā upaṭṭhāti. Edisanti evarūpaṃ aloṇakaṃ atakkaṃ nidhūpanaṃ randhaṃ pattaṃ bhuñjantānaṃ kena kāraṇena vaṇṇo pasīdatīti naṃ pucchi.

Athassa so ācikkhanto āha –

88.

『『Eko rāja nipajjāmi, niyate paṇṇasanthare;

Tāya me ekaseyyāya, rāja vaṇṇo pasīdati.

89.

『『Na ca nettiṃsabandhā me, rājarakkhā upaṭṭhitā;

Tāya me sukhaseyyāya, rājavaṇṇo pasīdati.

90.

『『Atītaṃ nānusocāmi, nappajappāmināgataṃ;

Paccuppannena yāpemi, tena vaṇṇo pasīdati.

91.

『『Anāgatappajappāya, atītassānusocanā;

Etena bālā sussanti, naḷova harito luto』』ti.

Tattha nettiṃsabandhāti khaggabandhā. Rājarakkhāti rājānaṃ rakkhitā. Nappajappāmīti na patthemi. Haritoti haritavaṇṇo. Lutoti luñcitvā ātape khittanaḷo viya.

Atha rājā 『『idheva naṃ abhisiñcitvā ādāya gamissāmī』』ti cintetvā rajjena nimantento āha –

92.

『『Hatthānīkaṃ rathānīkaṃ, asse pattī ca vammino;

Nivesanāni rammāni, ahaṃ putta dadāmi te.

93.

『『Itthāgārampi te dammi, sabbālaṅkārabhūsitaṃ;

Tā putta paṭipajjassu, tvaṃ no rājā bhavissasi.

94.

『『Kusalā naccagītassa, sikkhitā cāturitthiyo;

Kāme taṃ ramayissanti, kiṃ araññe karissasi.

95.

『『Paṭirājūhi te kaññā, ānayissaṃ alaṅkatā;

Tāsu putte janetvāna, atha pacchā pabbajissasi.

96.

『『Yuvā ca daharo cāsi, paṭhamuppattiko susu;

Rajjaṃ kārehi bhaddante, kiṃ araññe karissasī』』ti.

Tattha hatthānīkanti dasahatthito paṭṭhāya hatthānīkaṃ nāma, tathā rathānīkaṃ. Vamminoti vammabaddhasūrayodhe. Kusalāti chekā. Sikkhitāti aññesupi itthikiccesu sikkhitā. Cāturitthiyoti caturā vilāsā itthiyo, atha vā caturā nāgarā itthiyo, atha vā caturā nāma nāṭakitthiyo. Paṭirājūhi te kaññāti aññehi rājūhi tava rājakaññāyo ānayissāmi. Yuvāti yobbanappatto. Daharoti taruṇo. Paṭhamuppattikoti paṭhamavayena uppattito samuggato. Susūti atitaruṇo.

Ito paṭṭhāya bodhisattassa dhammakathā hoti –

97.

『『Yuvā care brahmacariyaṃ, brahmacārī yuvā siyā;

Daharassa hi pabbajjā, etaṃ isīhi vaṇṇitaṃ.

98.

『『Yuvā care brahmacariyaṃ, brahmacārī yuvā siyā;

Brahmacariyaṃ carissāmi, nāhaṃ rajjena matthiko.

99.

『『Passāmi vohaṃ daharaṃ, amma tāta vadantaraṃ;

Kicchāladdhaṃ piyaṃ puttaṃ, appatvāva jaraṃ mataṃ.

100.

『『Passāmi vohaṃ dahariṃ, kumāriṃ cārudassaniṃ;

Navavaṃsakaḷīraṃva, paluggaṃ jīvitakkhayaṃ.

101.

『『Daharāpi hi mīyanti, narā ca atha nāriyo;

Tattha ko vissase poso, 『daharomhī』ti jīvite.

102.

『『Yassa ratyā vivasāne, āyu appataraṃ siyā;

Appodakeva macchānaṃ, kiṃ nu komārakaṃ tahiṃ.

103.

『『Niccamabbhāhato loko, niccañca parivārito;

Amoghāsu vajantīsu, kiṃ maṃ rajjebhisiñcasī』』ti.

Kāsirājā āha –

104.

『『Kena mabbhāhato loko, kena ca parivārito;

Kāyo amoghā gacchanti, taṃ me akkhāhi pucchito』』ti.

Bodhisatto āha –

105.

『『Maccunābbhāhato loko, jarāya parivārito;

Ratyo amoghā gacchanti, evaṃ jānāhi khattiya.

106.

『『Yathāpi tante vitate, yaṃ yadevūpavīyati;

Appakaṃ hoti vetabbaṃ, evaṃ maccāna jīvitaṃ.

107.

『『Yathā vārivaho pūro, gacchaṃ nupanivattati;

Evamāyu manussānaṃ, gacchaṃ nupanivattati.

108.

『『Yathā vārivaho pūro, vahe rukkhepakūlaje;

Evaṃ jarāmaraṇena, vuyhante sabbapāṇino』』ti.

Tattha brahmacārī yuvā siyāti brahmacariyaṃ caranto yuvā bhaveyya. Isīhi vaṇṇitanti buddhādīhi isīhi thomitaṃ pasatthaṃ. Nāhaṃ rajjena matthikoti ahaṃ rajjena atthiko na homi. Amma tāta vadantaranti 『『amma, tātā』』ti vadantaṃ. Palugganti maccunā luñcitvā gahitaṃ. Yassa ratyā vivasāneti mahārāja, yassa mātukucchimhi paṭisandhiggahaṇakālato paṭṭhāya rattidivātikkamena appataraṃ āyu hoti. Komārakaṃ tahinti tasmiṃ vaye taruṇabhāvo kiṃ karissati.

Kena mabbhāhatoti kena abbhāhato. Idaṃ rājā saṃkhittena bhāsitassa atthaṃ ajānantova pucchati. Ratyoti rattiyo. Tā hi imesaṃ sattānaṃ āyuñca vaṇṇañca balañca khepentiyo eva gacchantīti amoghā gacchanti nāmāti veditabbaṃ . Yaṃ yadevūpavīyatīti yaṃ yaṃ tantaṃ upavīyati. Vetabbanti tantasmiṃ vīte sesaṃ vetabbaṃ yathā appakaṃ hoti, evaṃ sattānaṃ jīvitaṃ. Nupanivattatīti tasmiṃ tasmiṃ khaṇe gataṃ gatameva hoti, na upanivattati. Vahe rukkhepakūlajeti upakūlaje rukkhe vaheyya.

Rājā mahāsattassa dhammakathaṃ sutvā 『『kiṃ me gharāvāsenā』』ti ativiya ukkaṇṭhito pabbajitukāmo hutvā 『『nāhaṃ tāva puna nagaraṃ gamissāmi, idheva pabbajissāmi. Sace pana me putto nagaraṃ gaccheyya, setacchattamassa dadeyya』』nti cintetvā taṃ vīmaṃsituṃ puna rajjena nimantento āha –

109.

『『Hatthānīkaṃ rathānīkaṃ, asse pattī ca vammino;

Nivesanāni rammāni, ahaṃ putta dadāmi te.

110.

『『Itthāgārampi te dammi, sabbālaṅkārabhūsitaṃ;

Tā putta paṭipajjassu, tvaṃ no rājā bhavissasi.

111.

『『Kusalā naccagītassa, sikkhitā cāturitthiyo;

Kāme taṃ ramayissanti, kiṃ araññe karissasi.

112.

『『Paṭirājūhi te kaññā, ānayissaṃ alaṅkatā;

Tāsu putte janetvāna, atha pacchā pabbajissasi.

113.

『『Yuvā ca daharo cāsi, paṭhamuppattiko susu;

Rajjaṃ kārehi bhaddante, kiṃ araññe karissasi.

114.

『『Koṭṭhāgārañca kosañca, vāhanāni balāni ca;

Nivesanāni rammāni, ahaṃ putta dadāmi te.

115.

『『Gomaṇḍalaparibyūḷho, dāsisaṅghapurakkhato;

Rajjaṃ kārehi bhaddante, kiṃ araññe karissasī』』ti.

Tattha gomaṇḍalaparibyūḷhoti subhaṅgīnaṃ rājakaññānaṃ maṇḍalena purakkhato.

Atha mahāsatto rajjena anatthikabhāvaṃ pakāsento āha –

116.

『『Kiṃ dhanena yaṃ khīyetha, kiṃ bhariyāya marissati;

Kiṃ yobbanena jiṇṇena, yaṃ jarāyābhibhuyyati.

117.

『『Tattha kā nandi kā khiḍḍā, kā ratī kā dhanesanā;

Kiṃ me puttehi dārehi, rāja muttosmi bandhanā.

118.

『『Yohaṃ evaṃ pajānāmi, maccu me nappamajjati;

Antakenādhipannassa, kā ratī kā dhanesanā.

119.

『『Phalānamiva pakkānaṃ, niccaṃ patanato bhayaṃ;

Evaṃ jātāna maccānaṃ, niccaṃ maraṇato bhayaṃ.

120.

『『Sāyameke na dissanti, pāto diṭṭhā bahū janā;

Pāto ete na dissanti, sāyaṃ diṭṭhā bahū janā.

121.

『『Ajjeva kiccaṃ ātapaṃ, ko jaññā maraṇaṃ suve;

Na hi no saṅgaraṃ tena, mahāsenena maccunā.

122.

『『Corā dhanassa patthenti, rāja muttosmi bandhanā;

Ehi rāja nivattassu, nāhaṃ rajjena matthiko』』ti.

Tattha yaṃ khīyethāti mahārāja, kiṃ tvaṃ maṃ dhanena nimantesi, yaṃ khīyetha khayaṃ gaccheyya. Dhanaṃ vā hi purisaṃ cajati, puriso vā taṃ dhanaṃ cajitvā gacchatīti sabbathāpi khayagāmīyeva hoti, kiṃ tvaṃ maṃ tena dhanena nimantesi. Kiṃ bhariyāyāti bhariyāya kiṃ karissāmi, yā mayi ṭhiteyeva marissati. Jiṇṇenāti jarāya anuparitena anubhūtena. Abhibhuyyatīti abhibhaviyyati. Tatthāti tasmiṃ evaṃ jarāmaraṇadhamme lokasannivāse. Kā nandīti kā nāma tuṭṭhi. Khiḍḍāti kīḷā. Ratīti pañcakāmaguṇarati. Bandhanāti kāmabandhanā mutto asmi, mahārājāti jhānena vikkhambhitattā evamāha. Maccu meti mama maccu nappamajjati, niccaṃ mama vadhāya appamatoyevāti. Yo ahaṃ evaṃ pajānāmi, tassa mama antakena adhipannassa vadhitassa kā nāma rati, kā dhanesanāti. Niccanti jātakālato paṭṭhāya sadā jarāmaraṇato bhayameva uppajjati.

Ātapanti kusalakammavīriyaṃ. Kiccanti kattabbaṃ. Ko jaññā maraṇaṃ suveti suve vā parasuve vā maraṇaṃ vā jīvitaṃ vā ko jāneyya. Saṅgaranti saṅketaṃ. Mahāsenenāti pañcavīsatibhayabāttiṃsakammakaraṇachannavutirogappamukhādivasena puthusenena. Corā dhanassāti dhanatthāya jīvitaṃ cajantā corā dhanassa patthenti nāma, ahaṃ pana dhanapatthanāsaṅkhātā bandhanā mutto asmi, na me dhanenatthoti attho. Nivattassūti mama vacanena sammā nivattassu, rajjaṃ pahāya nekkhammaṃ paṭisaraṇaṃ katvā pabbajassu. Yaṃ pana cintesi 『『imaṃ rajje patiṭṭhāpessāmī』』ti, taṃ mā cintayi, nāhaṃ rajjena atthikoti. Iti mahāsattassa dhammadesanā sahānusandhinā matthakaṃ pattā.

Taṃ sutvā rājānañca candādeviñca ādiṃ katvā soḷasasahassā orodhā ca amaccādayo ca sabbe pabbajitukāmā ahesuṃ. Rājāpi nagare bheriṃ carāpesi 『『ye mama puttassa santike pabbajituṃ icchanti, te pabbajantū』』ti . Sabbesañca suvaṇṇakoṭṭhāgārādīnaṃ dvārāni vivarāpetvā 『『asukaṭṭhāne ca mahānidhikumbhiyo atthi, atthikā gaṇhantū』』ti suvaṇṇapaṭṭe akkharāni likhāpetvā mahāthambhe bandhāpesi. Te nāgarā yathāpasārite āpaṇe ca vivaṭadvārāni gehāni ca pahāya nagarato nikkhamitvā rañño santikaṃ āgamiṃsu. Rājā mahājanena saddhiṃ mahāsattassa santike pabbaji. Sakkadattiyaṃ tiyojanikaṃ assamapadaṃ paripuṇṇaṃ ahosi. Mahāsatto paṇṇasālāyo vicāresi, majjhe ṭhitā paṇṇasālāyo itthīnaṃ dāpesi. Kiṃkāraṇā? Bhīrukajātikā etāti. Purisānaṃ pana bahipaṇṇasālāyo dāpesi. Tā sabbāpi paṇṇasālāyo vissakammadevaputtova māpesi. Te ca phaladhararukkhe vissakammadevaputtoyeva attano iddhiyā māpesi. Te sabbe vissakammena nimmitesu phaladhararukkhesu uposathadivase bhūmiyaṃ patitapatitāni phalāni gahetvā paribhuñjitvā samaṇadhammaṃ karonti. Tesu yo kāmavitakkaṃ vā byāpādavitakkaṃ vā vihiṃsāvitakkaṃ vā vitakketi, tassa manaṃ jānitvā mahāsatto ākāse nisīditvā madhuradhammaṃ kathesi. Te janā bodhisattassa madhuradhammaṃ sutvā ekaggacittā hutvā khippameva abhiññā ca samāpattiyo ca nibbattesuṃ.

Tadā eko sāmantarājā 『『kāsirājā kira bārāṇasinagarato nikkhamitvā vanaṃ pavisitvā pabbajito』』ti sutvā 『『bārāṇasiṃ gaṇhissāmī』』ti nagarā nikkhamitvā bārāṇasiṃ patvā nagaraṃ pavisitvā alaṅkatanagaraṃ disvā rājanivesanaṃ āruyha sattavidhaṃ vararatanaṃ oloketvā 『『kāsirañño imaṃ dhanaṃ nissāya ekena bhayena bhavitabba』』nti cintento surāsoṇḍe pakkosāpetvā pucchi 『『tumhākaṃ rañño idha nagare bhayaṃ uppannaṃ atthī』』ti? 『『Natthi, devā』』ti. 『『Kiṃ kāraṇā』』ti. 『『Amhākaṃ rañño putto temiyakumāro 『bārāṇasiṃ rajjaṃ na karissāmī』ti amūgopi mūgo viya hutvā imamhā nagarā nikkhamitvā vanaṃ pavisitvā isipabbajjaṃ pabbaji, tena kāraṇena amhākaṃ rājā mahājanena saddhiṃ imamhā nagarā nikkhamitvā temiyakumārassa santikaṃ gantvā pabbajito』』ti ārocesuṃ. Sāmantarājā tesaṃ vacanaṃ sutvā tussitvā 『『ahampi pabbajissāmī』』ti cintetvā 『『tāta, tumhākaṃ rājā kataradvārena nikkhanto』』ti pucchi. 『『Deva, pācīnadvārenā』』ti vutte attano parisāya saddhiṃ teneva pācīnadvārena nikkhamitvā nadītīrena pāyāsi.

Mahāsattopi tassa āgamanaṃ ñatvā vanantaraṃ āgantvā ākāse nisīditvā madhuradhammaṃ desesi. So parisāya saddhiṃ tassa santikeyeva pabbaji. Evaṃ aparepi satta rājāno 『『bārāṇasinagaraṃ gaṇhissāmī』』ti āgatā. Tepi rājāno satta rajjāni chaḍḍetvā bodhisattassa santikeyeva pabbajiṃsu. Hatthīpi araññahatthī jātā, assāpi araññaassā jātā, rathāpi araññeyeva vinaṭṭhā, bhaṇḍāgāresu kahāpaṇe assamapade vālukaṃ katvā vikiriṃsu. Sabbepi abhiññāsamāpattiyo nibbattetvā jīvitapariyosāne brahmalokaparāyaṇā ahesuṃ. Tiracchānagatā hatthiassāpi isigaṇe cittaṃ pasādetvā chakāmāvacaralokesu nibbattiṃsu.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā 『『na, bhikkhave, idāneva, pubbepi rajjaṃ pahāya nikkhantoyevā』』ti vatvā jātakaṃ samodhānesi – 『『tadā chatte adhivatthā devadhītā uppalavaṇṇā ahosi, sunando sārathi sāriputto, mātāpitaro mahārājakulāni, sesaparisā buddhaparisā, mūgapakkhapaṇḍito pana ahameva sammāsambuddho ahosi』』nti.

Mūgapakkhajātakavaṇṇanā paṭhamā.

[539] 2. Mahājanakajātakavaṇṇanā

Koyaṃ majjhe samuddasminti idaṃ satthā jetavane viharanto mahābhinikkhamanaṃ ārabbha kathesi. Ekadivasañhi bhikkhū dhammasabhāyaṃ sannisinnā tathāgatassa mahābhinikkhamanaṃ vaṇṇayantā nisīdiṃsu. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, idāneva, pubbepi tathāgato mahābhinikkhamanaṃ nikkhantoyevā』』ti vatvā tehi yācito atītaṃ āhari.

Atīte videharaṭṭhe mithilāyaṃ mahājanako nāma rājā rajjaṃ kāresi. Tassa dve puttā ahesuṃ ariṭṭhajanako ca polajanako cāti. Tesu rājā jeṭṭhaputtassa uparajjaṃ adāsi, kaniṭṭhassa senāpatiṭṭhānaṃ adāsi. Aparabhāge mahājanako kālamakāsi. Tassa sarīrakiccaṃ katvā rañño accayena ariṭṭhajanako rājā hutvā itarassa uparajjaṃ adāsi. Tasseko pādamūliko amacco rañño santikaṃ gantvā 『『deva, uparājā tumhe ghātetukāmo』』ti āha. Rājā tassa punappunaṃ kathaṃ sutvā kaniṭṭhassa sinehaṃ bhinditvā polajanakaṃ saṅkhalikāhi bandhāpetvā rājanivesanato avidūre ekasmiṃ gehe vasāpetvā ārakkhaṃ ṭhapesi. Kumāro 『『sacāhaṃ bhātu verīmhi, saṅkhalikāpi me hatthapādā mā muccantu, dvārampi mā vivarīyatu, sace no verīmhi, saṅkhalikāpi me hatthapādā muccantu, dvārampi vivarīyatū』』ti saccakiriyamakāsi. Tāvadeva saṅkhalikāpi khaṇḍākhaṇḍaṃ chijjiṃsu, dvārampi vivaṭaṃ. So nikkhamitvā ekaṃ paccantagāmaṃ gantvā vāsaṃ kappesi.

Paccantagāmavāsino taṃ sañjānitvā upaṭṭhahiṃsu. Rājāpi taṃ gāhāpetuṃ nāsakkhi. So anupubbena paccantajanapadaṃ hatthagataṃ katvā mahāparivāro hutvā 『『ahaṃ pubbe bhātu na verī, idāni pana verīmhī』』ti mahājanaparivuto mithilaṃ gantvā bahinagare khandhāvāraṃ katvā vāsaṃ kappesi. Nagaravāsino yodhā 『『kumāro kira āgato』』ti sutvā yebhuyyena hatthiassavāhanādīni gahetvā tasseva santikaṃ āgamiṃsu, aññepi nāgarā āgamiṃsu. So bhātu sāsanaṃ pesesi 『『nāhaṃ pubbe tumhākaṃ verī, idāni pana verīmhi, chattaṃ vā me detha, yuddhaṃ vā』』ti. Rājā taṃ sutvā yuddhaṃ kātuṃ icchanto aggamahesiṃ āmantetvā 『『bhadde, yuddhe jayaparājayo nāma na sakkā ñātuṃ, sace mama antarāyo hoti, tvaṃ gabbhaṃ rakkheyyāsī』』ti vatvā mahatiyā senāya parivuto nagarā nikkhami.

Atha naṃ yuddhe polajanakassa yodhā jīvitakkhayaṃ pāpesuṃ. Tadā 『『rājā mato』』ti sakalanagare ekakolāhalaṃ jātaṃ. Devīpi tassa matabhāvaṃ ñatvā sīghaṃ sīghaṃ suvaṇṇasārādīni gahetvā pacchiyaṃ pakkhipitvā matthake kiliṭṭhapilotikaṃ attharitvā upari taṇḍule okiritvā kiliṭṭhapilotikaṃ nivāsetvā sarīraṃ virūpaṃ katvā pacchiṃ sīse ṭhapetvā divā divasseva nikkhami, na koci naṃ sañjāni. Sā uttaradvārena nikkhamitvā katthaci agatapubbattā maggaṃ ajānantī disaṃ vavatthāpetuṃ asakkontī kevalaṃ 『『kālacampānagaraṃ nāma atthī』』ti sutattā 『『kālacampānagaraṃ gamikā nāma atthī』』ti pucchamānā ekikā sālāyaṃ nisīdi. Kucchimhi panassā nibbattasatto na yo vā so vā, pūritapāramī mahāsatto nibbatti.

Tassa tejena sakkassa bhavanaṃ kampi. Sakko āvajjento taṃ kāraṇaṃ ñatvā 『『tassā kucchiyaṃ nibbattasatto mahāpuñño, mayā gantuṃ vaṭṭatī』』ti cintetvā paṭicchannayoggaṃ māpetvā tattha mañcaṃ paññāpetvā mahallakapuriso viya yoggaṃ pājento tāya nisinnasālāya dvāre ṭhatvā 『『kālacampānagaraṃ gamikā nāma atthī』』ti pucchi. 『『Ahaṃ, tāta, gamissāmī』』ti. 『『Tena hi yoggaṃ āruyha nisīda, ammā』』ti. 『『Tāta, ahaṃ paripuṇṇagabbhā, na sakkā mayā yoggaṃ abhiruhituṃ, pacchato pacchato gamissāmi, imissā pana me pacchiyā okāsaṃ dehī』』ti. 『『Amma, kiṃ vadesi, yoggaṃ pājetuṃ jānanasamattho nāma mayā sadiso natthi. Amma, mā bhāyi, āruyha nisīdā』』ti. Sā 『『tāta, sādhū』』ti vadati. So tassā ārohanakāle attano ānubhāvena vātapuṇṇabhastacammaṃ viya pathaviṃ unnāmetvā yoggassa pacchimante paharāpesi. Sā abhiruyha sayane nipajjitvāva 『『ayaṃ devatā bhavissatī』』ti aññāsi. Sā dibbasayane nipannamattāva niddaṃ okkami.

Atha naṃ sakko tiṃsayojanamatthake ekaṃ nadiṃ patvā pabodhetvā 『『amma, otaritvā nadiyaṃ nhāyitvā ussīsake sāṭakayugaṃ atthi, taṃ nivāsehi, antoyogge puṭabhattaṃ atthi, taṃ bhuñjāhī』』ti āha. Sā tathā katvā puna nipajjitvā sāyanhasamaye kālacampānagaraṃ patvā dvāraṭṭālakapākāre disvā 『『tāta, kiṃ nāma nagarameta』』nti pucchi. 『『Kālacampānagaraṃ, ammā』』ti. 『『Kiṃ vadesi, tāta, nanu amhākaṃ nagarato kālacampānagaraṃ saṭṭhiyojanamatthake hotī』』ti? 『『Evaṃ, amma, ahaṃ pana ujumaggaṃ jānāmī』』ti. Atha naṃ dakkhiṇadvārasamīpe otāretvā 『『amma, amhākaṃ gāmo purato atthi, tvaṃ gantvā nagaraṃ pavisāhī』』ti vatvā purato gantvā viya sakko antaradhāyitvā sakaṭṭhānameva gato.

Devīpi ekikāva sālāyaṃ nisīdi. Tasmiṃ khaṇe eko disāpāmokkho ācariyo kālacampānagaravāsī mantajjhāyako brāhmaṇo pañcahi māṇavakasatehi parivuto nhānatthāya gacchanto dūratova oloketvā taṃ abhirūpaṃ sobhaggappattaṃ tattha nisinnaṃ disvā tassā kucchiyaṃ mahāsattassānubhāvena saha dassaneneva kaniṭṭhabhaginisinehaṃ uppādetvā māṇavake bahi ṭhapetvā ekakova sālaṃ pavisitvā 『『bhagini, kataragāmavāsikā tva』』nti pucchi. 『『Tāta, mithilāyaṃ ariṭṭhajanakarañño aggamahesīmhī』』ti. 『『Amma, idha kasmā āgatāsī』』ti? 『『Tāta, polajanakena rājā mārito, athāhaṃ bhītā 『gabbhaṃ anurakkhissāmī』ti āgatā』』ti. 『『Amma, imasmiṃ pana te nagare koci ñātako atthī』』ti? 『『Natthi, tātā』』ti. Tena hi mā cintayi, ahaṃ udiccabrāhmaṇo mahāsālo disāpāmokkhaācariyo, ahaṃ taṃ bhaginiṭṭhāne ṭhapetvā paṭijaggissāmi, tvaṃ 『『bhātikā』』ti maṃ vatvā pādesu gahetvā paridevāti. Sā mahāsaddaṃ katvā tassa pādesu gahetvā paridevi. Te dvepi aññamaññaṃ parideviṃsu.

Athassa antevāsikā mahāsaddaṃ sutvā khippaṃ upadhāvitvā 『『ācariya, kiṃ te hotī』』ti pucchiṃsu. So āha – 『『kaniṭṭhabhaginī me esā, asukakāle nāma mayā vinā jātā』』ti. Atha māṇavā 『『tava bhaginiṃ diṭṭhakālato paṭṭhāya mā cintayittha ācariyā』』ti āhaṃsu. So māṇave paṭicchannayoggaṃ āharāpetvā taṃ tattha nisīdāpetvā 『『tātā, vo gantvā brāhmaṇiyā mama kaniṭṭhabhaginibhāvaṃ kathetvā sabbakiccāni kātuṃ vadethā』』ti vatvā gehaṃ pesesi. Te gantvā brāhmaṇiyā kathesuṃ. Atha naṃ brāhmaṇīpi uṇhodakena nhāpetvā sayanaṃ paññāpetvā nipajjāpesi. Atha brāhmaṇopi nhātvā āgato bhojanakāle 『『bhaginiṃ me pakkosathā』』ti pakkosāpetvā tāya saddhiṃ ekato bhuñjitvā antonivesaneyeva taṃ paṭijaggi.

Sā na cirasseva suvaṇṇavaṇṇaṃ puttaṃ vijāyi, 『『mahājanakakumāro』』tissa ayyakasantakaṃ nāmamakāsi. So vaḍḍhamāno dārakehi saddhiṃ kīḷanto ye taṃ rosenti, te asambhinnakhattiyakule jātattā mahābalavatāya ceva mānathaddhatāya ca daḷhaṃ gahetvā paharati. Tadā te mahāsaddena rodantā 『『kena pahaṭā』』ti vutte 『『vidhavāputtenā』』ti vadanti. Atha kumāro cintesi 『『ime maṃ 『vidhavāputto』ti abhiṇhaṃ vadanti, hotu, mama mātaraṃ pucchissāmī』』ti. So ekadivasaṃ mātaraṃ pucchi 『『amma, ko mayhaṃ pitā』』ti? Atha naṃ mātā 『『tāta, brāhmaṇo te pitā』』ti vañcesi. So punadivasepi dārake paharanto 『『vidhavāputto』』ti vutte 『『nanu brāhmaṇo me pitā』』ti vatvā 『『brāhmaṇo kiṃ te hotī』』ti vutte cintesi 『『ime maṃ, brāhmaṇo te kiṃ hotī』ti abhiṇhaṃ vadanti, mātā me idaṃ kāraṇaṃ yathābhūtaṃ na kathesi, sā attano manena me na kathessati, hotu, kathāpessāmi na』』nti. So thaññaṃ pivanto thanaṃ dantehi ḍaṃsitvā 『『amma, me pitaraṃ kathehi, sace na kathessasi, thanaṃ te chindissāmī』』ti āha. Sā puttaṃ vañcetuṃ asakkontī 『『tāta, tvaṃ mithilāyaṃ ariṭṭhajanakarañño putto, pitā te polajanakena mārito, ahaṃ taṃ anurakkhantī imaṃ nagaraṃ āgatā, ayaṃ brāhmaṇo maṃ bhaginiṭṭhāne ṭhapetvā paṭijaggatī』』ti kathesi. So taṃ sutvā tato paṭṭhāya 『『vidhavāputto』』ti vuttepi na kujjhi.

So soḷasavassabbhantareyeva tayo vede ca sabbasippāni ca uggaṇhi , soḷasavassikakāle pana uttamarūpadharo ahosi. Atha so 『『pitu santakaṃ rajjaṃ gaṇhissāmī』』ti cintetvā mātaraṃ pucchi 『『amma, kiñci dhanaṃ te hatthe atthi, udāhu no, ahaṃ vohāraṃ katvā dhanaṃ uppādetvā pitu santakaṃ rajjaṃ gaṇhissāmī』』ti. Atha naṃ mātā āha – 『『tāta, nāhaṃ tucchahatthā āgatā, tayo me hatthe dhanasārā atthi, muttasāro, maṇisāro, vajirasāroti, tesu ekeko rajjaggahaṇappamāṇo, taṃ gahetvā rajjaṃ gaṇha, mā vohāraṃ karī』』ti. 『『Amma, idampi dhanaṃ mayhameva upaḍḍhaṃ katvā dehi, taṃ pana gahetvā suvaṇṇabhūmiṃ gantvā bahuṃ dhanaṃ āharitvā rajjaṃ gaṇhissāmī』』ti. So upaḍḍhaṃ āharāpetvā bhaṇḍikaṃ katvā suvaṇṇabhūmiṃ gamikehi vāṇijehi saddhiṃ nāvāya bhaṇḍaṃ āropetvā puna nivattitvā mātaraṃ vanditvā 『『amma, ahaṃ suvaṇṇabhūmiṃ gamissāmī』』ti āha. Atha naṃ mātā āha – 『『tāta, samuddo nāma appasiddhiko bahuantarāyo, mā gaccha, rajjaggahaṇāya te dhanaṃ bahū』』ti. So 『『gacchissāmeva ammā』』ti mātaraṃ vanditvā gehā nikkhamma nāvaṃ abhiruhi.

Taṃ divasameva polajanakassa sarīre rogo uppajji, anuṭṭhānaseyyaṃ sayi. Tadā satta jaṅghasatāni nāvaṃ abhiruhiṃsu. Nāvā sattadivasehi satta yojanasatāni gatā. Sā aticaṇḍavegena gantvā attānaṃ vahituṃ nāsakkhi, phalakāni bhinnāni, tato tato udakaṃ uggataṃ, nāvā samuddamajjhe nimuggā. Mahājanā rodanti paridevanti, nānādevatāyo namassanti. Mahāsatto pana neva rodati na paridevati, na devatāyo namassati, nāvāya pana nimujjanabhāvaṃ ñatvā sappinā sakkharaṃ omadditvā kucchipūraṃ khāditvā dve maṭṭhakasāṭake telena temetvā daḷhaṃ nivāsetvā kūpakaṃ nissāya ṭhito nāvāya nimujjanasamaye kūpakaṃ abhiruhi. Mahājanā macchakacchapabhakkhā jātā, samantā udakaṃ aḍḍhūsabhamattaṃ lohitaṃ ahosi. Mahāsatto kūpakamatthake ṭhitova 『『imāya nāma disāya mithilanagara』』nti disaṃ vavatthapetvā kūpakamatthakā uppatitvā macchakacchape atikkamma mahābalavatāya usabhamatthake pati. Taṃ divasameva polajanako kālamakāsi. Tato paṭṭhāya mahāsatto maṇivaṇṇāsu ūmīsu parivattanto suvaṇṇakkhandho viya samuddaṃ tarati. So yathā ekadivasaṃ, evaṃ sattāhaṃ tarati, 『『idāni puṇṇamīdivaso』』ti velaṃ pana oloketvā loṇodakena mukhaṃ vikkhāletvā uposathiko hoti.

Tadā ca 『『ye mātupaṭṭhānādiguṇayuttā samudde marituṃ ananucchavikā sattā, te uddhārehī』』ti catūhi lokapālehi maṇimekhalā nāma devadhītā samuddarakkhikā ṭhapitā hoti. Sā satta divasāni samuddaṃ na olokesi, dibbasampattiṃ anubhavantiyā kirassā sati pamuṭṭhā. 『『Devasamāgamaṃ gatā』』tipi vadanti. Atha sā 『『ajja me sattamo divaso samuddaṃ anolokentiyā, kā nu kho pavattī』』ti olokentī mahāsattaṃ disvā 『『sace mahājanakakumāro samudde nassissa, devasamāgamapavesanaṃ na labhissa』』nti cintetvā mahāsattassa avidūre alaṅkatena sarīrena ākāse ṭhatvā mahāsattaṃ vīmaṃsamānā paṭhamaṃ gāthamāha –

123.

『『Koyaṃ majjhe samuddasmiṃ, apassaṃ tīramāyuhe;

Kaṃ tvaṃ atthavasaṃ ñatvā, evaṃ vāyamase bhusa』』nti.

Tattha apassaṃ tīramāyuheti tīraṃ apassantova āyūhati vīriyaṃ karoti.

Atha mahāsatto tassā vacanaṃ sutvā 『『ajja me sattamo divaso samuddaṃ tarantassa, na me dutiyo satto diṭṭhapubbo, ko nu maṃ vadatī』』ti ākāsaṃ olokento taṃ disvā dutiyaṃ gāthamāha –

124.

『『Nisamma vattaṃ lokassa, vāyāmassa ca devate;

Tasmā majjhe samuddasmiṃ, apassaṃ tīramāyuhe』』ti.

Tattha nisamma vattaṃ lokassāti ahaṃ lokassa vattakiriyaṃ disvā upadhāretvā viharāmīti attho. Vāyāmassa cāti vāyāmassa ca ānisaṃsaṃ nisāmetvā viharāmīti dīpeti. Tasmāti yasmā nisamma viharāmi, 『『purisakāro nāma na nassati, sukhe patiṭṭhāpetī』』ti jānāmi, tasmā tīraṃ apassantopi āyūhāmi vīriyaṃ karomi, na ukkaṇṭhāmīti.

Sā tassa dhammakathaṃ sutvā uttari sotukāmā hutvā puna gāthamāha –

125.

『『Gambhīre appameyyasmiṃ, tīraṃ yassa na dissati;

Mogho te purisavāyāmo, appatvāva marissasī』』ti.

Tattha appatvāti tīraṃ appatvāyeva.

Atha naṃ mahāsatto 『『devate, kiṃ nāmetaṃ kathesi, vāyāmaṃ katvā marantopi garahato muccissāmī』』ti vatvā gāthamāha –

126.

『『Anaṇo ñātinaṃ hoti, devānaṃ pitunañca so;

Karaṃ purisakiccāni, na ca pacchānutappatī』』ti.

Tattha anaṇoti vāyāmaṃ karonto ñātīnañceva devatānañca brahmānañca antare anaṇo hoti agarahito anindito. Karaṃ purisakiccānīti yathā so puggalo purisehi kattabbāni kammāni karaṃ pacchākāle na ca anutappati, yathā nānusocati, evāhampi vīriyaṃ karonto pacchākāle nānutappāmi nānusocāmīti attho.

Atha naṃ devadhītā gāthamāha –

127.

『『Apāraneyyaṃ yaṃ kammaṃ, aphalaṃ kilamathuddayaṃ;

Tattha ko vāyāmenattho, maccu yassābhinippata』』nti.

Tattha apāraneyyanti vāyāmena matthakaṃ apāpetabbaṃ. Maccu yassābhinippatanti yassa aṭṭhāne vāyāmakaraṇassa maraṇameva nipphannaṃ, tattha ko vāyāmenatthoti.

Evaṃ devadhītāya vutte taṃ appaṭibhānaṃ karonto mahāsatto uttari gāthā āha –

128.

『『Apāraneyyamaccantaṃ , yo viditvāna devate;

Na rakkhe attano pāṇaṃ, jaññā so yadi hāpaye.

129.

『『Adhippāyaphalaṃ eke, asmiṃ lokasmi devate;

Payojayanti kammāni, tāni ijjhanti vā na vā.

130.

『『Sandiṭṭhikaṃ kammaphalaṃ, nanu passasi devate;

Sannā aññe tarāmahaṃ, tañca passāmi santike.

131.

『『So ahaṃ vāyamissāmi, yathāsatti yathābalaṃ;

Gacchaṃ pāraṃ samuddassa, kassaṃ purisakāriya』』nti.

Tattha accantanti yo 『『idaṃ kammaṃ vīriyaṃ katvā nipphādetuṃ na sakkā, accantameva apāraneyya』』nti viditvā caṇḍahatthiādayo apariharanto attano pāṇaṃ na rakkhati. Jaññā so yadi hāpayeti so yadi tādisesu ṭhānesu vīriyaṃ hāpeyya, jāneyya tassa kusītabhāvassa phalaṃ. Tvaṃ yaṃ vā taṃ vā niratthakaṃ vadasīti dīpeti. Pāḷiyaṃ pana 『『jaññā so yadi hāpaya』』nti likhitaṃ, taṃ aṭṭhakathāsu natthi. Adhippāyaphalanti attano adhippāyaphalaṃ sampassamānā ekacce purisā kasivaṇijjādīni kammāni payojayanti, tāni ijjhanti vā na vā ijjhanti. 『『Ettha gamissāmi, idaṃ uggahessāmī』』ti pana kāyikacetasikavīriyaṃ karontassa taṃ ijjhateva, tasmā taṃ kātuṃ vaṭṭatiyevāti dasseti. Sannā aññe tarāmahanti aññe janā mahāsamudde sannā nimuggā vīriyaṃ akarontā macchakacchapabhakkhā jātā, ahaṃ pana ekakova tarāmi. Tañca passāmi santiketi idaṃ me vīriyaphalaṃ passa, mayā iminā attabhāvena devatā nāma na diṭṭhapubbā, sohaṃ tañca iminā dibbarūpena mama santike ṭhitaṃ passāmi. Yathāsatti yathābalanti attano sattiyā ca balassa ca anurūpaṃ. Kassanti karissāmi.

Tato devatā tassa taṃ daḷhavacanaṃ sutvā thutiṃ karontī gāthamāha –

132.

『『Yo tvaṃ evaṃ gate oghe, appameyye mahaṇṇave;

Dhammavāyāmasampanno, kammunā nāvasīdasi;

So tvaṃ tattheva gacchāhi, yattha te nirato mano』』ti.

Tattha evaṃ gateti evarūpe gambhīre vitthate mahāsamudde. Dhammavāyāmasampannoti dhammavāyāmena samannāgato. Kammunāti attano purisakārakammena. Nāvasīdasīti na avasīdasi. Yattha teti yasmiṃ ṭhāne tava mano nirato, tattheva gacchāhīti.

Sā evañca pana vatvā 『『paṇḍita mahāparakkama, kuhiṃ taṃ nemī』』ti pucchi. 『『Mithilanagara』』nti vutte sā mahāsattaṃ pupphakalāpaṃ viya ukkhipitvā ubhohi hatthehi pariggayha ure nipajjāpetvā piyaputtaṃ ādāya gacchantī viya ākāse pakkhandi. Mahāsatto sattāhaṃ loṇodakena upakkasarīro hutvā dibbaphassena phuṭṭho niddaṃ okkami. Atha naṃ sā mithilaṃ netvā ambavanuyyāne maṅgalasilāpaṭṭe dakkhiṇapassena nipajjāpetvā uyyānadevatāhi tassa ārakkhaṃ gāhāpetvā sakaṭṭhānameva gatā.

Tadā polajanakassa putto natthi. Ekā panassa dhītā ahosi, sā sīvalidevī nāma paṇḍitā byattā. Amaccā tamenaṃ maraṇamañce nipannaṃ pucchiṃsu 『『mahārāja, tumhesu divaṅgatesu rajjaṃ kassa dassāmā』』ti? Atha ne rājā 『『tātā, mama dhītaraṃ sīvalideviṃ ārādhetuṃ samatthassa rajjaṃ detha, yo vā pana caturassapallaṅkassa ussīsakaṃ jānāti, yo vā pana sahassathāmadhanuṃ āropetuṃ sakkoti, yo vā pana soḷasa mahānidhī nīharituṃ sakkoti, tassa rajjaṃ dethā』』ti āha. Amaccā 『『deva, tesaṃ no nidhīnaṃ uddānaṃ kathethā』』ti āhaṃsu. Atha rājā –

『『Sūriyuggamane nidhi, atho okkamane nidhi;

Anto nidhi bahi nidhi, na anto na bahi nidhi.

『『Ārohane mahānidhi, atho orohane nidhi;

Catūsu mahāsālesu, samantā yojane nidhi.

『『Dantaggesu mahānidhi, vālaggesu ca kepuke;

Rukkhaggesu mahānidhi, soḷasete mahānidhī.

『『Sahassathāmo pallaṅko, sīvaliārādhanena cā』』ti. –

Mahānidhīhi saddhiṃ itaresampi uddānaṃ kathesi. Rājā imaṃ kathaṃ vatvā kālamakāsi.

Amaccā rañño accayena tassa matakiccaṃ katvā sattame divase sannipatitvā mantayiṃsu 『『ambho raññā 『attano dhītaraṃ ārādhetuṃ samatthassa rajjaṃ dātabba』nti vuttaṃ, ko taṃ ārādhetuṃ sakkhissatī』』ti. Te 『『senāpati vallabho』』ti vatvā tassa sāsanaṃ pesesuṃ. So sāsanaṃ sutvā 『『sādhū』』ti sampaṭicchitvā rajjatthāya rājadvāraṃ gantvā attano āgatabhāvaṃ rājadhītāya ārocāpesi. Sā tassa āgatabhāvaṃ ñatvā 『『atthi nu khvassa setacchattasiriṃ dhāretuṃ dhitī』』ti tassa vīmaṃsanatthāya 『『khippaṃ āgacchatū』』ti āha. So tassā sāsanaṃ sutvā taṃ ārādhetukāmo sopānapādamūlato paṭṭhāya javenāgantvā tassā santike aṭṭhāsi. Atha naṃ sā vīmaṃsamānā 『『mahātale javena dhāvā』』ti āha. So 『『rājadhītaraṃ tosessāmī』』ti vegena pakkhandi. Atha naṃ 『『puna ehī』』ti āha. So puna vegena āgato. Sā tassa dhitiyā virahitabhāvaṃ ñatvā 『『ehi samma, pāde me sambāhā』』ti āha. So tassā ārādhanatthaṃ nisīditvā pāde sambāhi. Atha naṃ sā ure pādena paharitvā uttānakaṃ pātetvā 『『imaṃ andhabālapurisaṃ dhitivirahitaṃ pothetvā gīvāyaṃ gahetvā nīharathā』』ti dāsīnaṃ saññaṃ adāsi. Tā tathā kariṃsu. So tehi 『『kiṃ senāpatī』』ti puṭṭho 『『mā kathetha, sā neva manussitthī, yakkhinī』』ti āha. Tato bhaṇḍāgāriko gato, tampi tatheva lajjāpesi. Tathā seṭṭhiṃ, chattaggāhaṃ, asiggāhanti sabbepi te lajjāpesiyeva.

Atha amaccā sannipatitvā 『『rājadhītaraṃ ārādhetuṃ samattho nāma natthi, sahassathāmadhanuṃ āropetuṃ samatthassa rajjaṃ dethā』』ti āha, tampi koci āropetuṃ nāsakkhi. Tato 『『caturassapallaṅkassa ussīsakaṃ jānantassa rajjaṃ dethā』』ti āha, tampi koci na jānāti. Tato soḷasa mahānidhī nīharituṃ samatthassa rajjaṃ dethā』』ti āha, tepi koci nīharituṃ nāsakkhi. Tato 『『ambho arājikaṃ nāma raṭṭhaṃ pāletuṃ na sakkā, kiṃ nu kho kātabba』』nti mantayiṃsu. Atha ne purohito āha – 『『bho tumhe mā cintayittha, phussarathaṃ nāma vissajjetuṃ vaṭṭati, phussarathena hi laddharājā sakalajambudīpe rajjaṃ kāretuṃ samattho hotī』』ti. Te 『『sādhū』』ti sampaṭicchitvā nagaraṃ alaṅkārāpetvā maṅgalarathe cattāro kumudavaṇṇe asse yojetvā uttamapaccattharaṇaṃ attharitvā pañca rājakakudhabhaṇḍāni āropetvā caturaṅginiyā senāya parivāresuṃ. 『『Sasāmikassa rathassa purato tūriyāni vajjanti, asāmikassa pacchato vajjanti, tasmā sabbatūriyāni pacchato vādethā』』ti vatvā suvaṇṇabhiṅkārena rathadhurañca patodañca abhisiñcitvā 『『yassa rajjaṃ kāretuṃ puññaṃ atthi, tassa santikaṃ gacchatū』』ti rathaṃ vissajjesuṃ. Atha ratho rājagehaṃ padakkhiṇaṃ katvā vegena mahāvīthiṃ abhiruhi.

Senāpatiādayo 『『phussaratho mama santikaṃ āgacchatū』』ti cintayiṃsu. So sabbesaṃ gehāni atikkamitvā nagaraṃ padakkhiṇaṃ katvā pācīnadvārena nikkhamitvā uyyānābhimukho pāyāsi. Atha naṃ vegena gacchantaṃ disvā 『『nivattethā』』ti āhaṃsu. Purohito 『『mā nivattayittha, icchanto yojanasatampi gacchatu, mā nivārethā』』ti āha. Ratho uyyānaṃ pavisitvā maṅgalasilāpaṭṭaṃ padakkhiṇaṃ katvā ārohanasajjo hutvā aṭṭhāsi. Purohito mahāsattaṃ nipannakaṃ disvā amacce āmantetvā 『『ambho eko silāpaṭṭe nipannako puriso dissati, setacchattānucchavikā panassa dhiti atthīti vā natthīti vā na jānāma, sace esa puññavā bhavissati, amhe na olokessati, kāḷakaṇṇisatto sace bhavissati, bhītatasito uṭṭhāya kampamāno olokessati, tasmā khippaṃ sabbatūriyāni paggaṇhathā』』ti āha. Tāvadeva anekasatāni tūriyāni paggaṇhiṃsu. Tadā tūriyasaddo sāgaraghoso viya ahosi.

Mahāsatto tena saddena pabujjhitvā sīsaṃ vivaritvā olokento mahājanaṃ disvā 『『setacchattena me āgatena bhavitabba』』nti cintetvā puna sīsaṃ pārupitvā parivattitvā vāmapassena nipajji. Purohito tassa pāde vivaritvā lakkhaṇāni olokento 『『tiṭṭhatu ayaṃ eko dīpo, catunnampi mahādīpānaṃ rajjaṃ kāretuṃ samattho hotī』』ti puna tūriyāni paggaṇhāpesi. Atha mahāsatto mukhaṃ vivaritvā parivattitvā dakkhiṇapassena nipajjitvā mahājanaṃ olokesi. Tadā purohito parisaṃ ussāretvā añjaliṃ paggayha avakujjo hutvā 『『uṭṭhehi, deva, rajjaṃ te pāpuṇātī』』ti āha. Atha naṃ mahāsatto 『『rājā vo kuhī』』nti pucchitvā 『『kālakato devā』』ti vutte 『『tassa putto vā bhātā vā natthī』』ti pucchitvā 『『natthi devā』』ti vutte 『『tena hi sādhu rajjaṃ kāressāmī』』ti vatvā uṭṭhāya silāpaṭṭe pallaṅkena nisīdi. Atha naṃ tattheva abhisiñciṃsu. So mahājanako nāma rājā ahosi. So rathavaraṃ abhiruyha mahantena sirivibhavena nagaraṃ pavisitvā rājanivesanaṃ abhiruhanto 『『senāpatiādīnaṃ tāneva ṭhānāni hontū』』ti vicāretvā mahātalaṃ abhiruhi.

Rājadhītā pana purimasaññāya eva tassa vīmaṃsanatthaṃ ekaṃ purisaṃ āṇāpesi 『『tāta, tvaṃ gaccha, rājānaṃ upasaṅkamitvā evaṃ vadehi 『deva, sīvalidevī tumhe pakkosati, khippaṃ kirāgacchatū』』』ti. So gantvā tathā ārocesi. Rājā paṇḍito tassa vacanaṃ sutvāpi assuṇanto viya 『『aho sobhano vatāyaṃ pāsādo』』ti pāsādameva vaṇṇeti. So taṃ sāvetuṃ asakkonto gantvā rājadhītāya taṃ pavattiṃ ārocesi 『『ayye, rājā tumhākaṃ vacanaṃ na suṇāti, pāsādameva vaṇṇeti, tumhākaṃ vacanaṃ tiṇaṃ viya na gaṇetī』』ti. Sā tassa vacanaṃ sutvā 『『so mahajjhāsayo puriso bhavissatī』』ti cintetvā dutiyampi tatiyampi pesesi. Rājāpi attano ruciyā pakatigamanena sīho viya vijambhamāno pāsādaṃ abhiruhi. Tasmiṃ upasaṅkamante rājadhītā tassa tejena sakabhāvena saṇṭhātuṃ asakkontī āgantvā hatthālambakaṃ adāsi.

So tassā hatthaṃ olambitvā mahātalaṃ abhiruhitvā samussitasetacchatte rājapallaṅke nisīditvā amacce āmantetvā 『『ambho, atthi pana vo raññā kālaṃ karontena koci ovādo dinno』』ti pucchitvā 『『āma, devā』』ti vutte 『『tena hi vadethā』』ti āha. Deva 『『sīvalideviṃ ārādhetuṃ samatthassa rajjaṃ dethā』』ti tena vuttanti. Sīvalideviyā āgantvā hatthālambako dinno, ayaṃ tāva ārādhitā nāma, aññaṃ vadethāti. Deva 『『caturassapallaṅkassa ussīsakaṃ jānituṃ samatthassa rajjaṃ dethā』』ti tena vuttanti. Rājā 『『idaṃ dujjānaṃ, upāyena sakkā jānitu』』nti cintetvā sīsato suvaṇṇasūciṃ nīharitvā sīvalideviyā hatthe ṭhapesi 『『imaṃ ṭhapehī』』ti . Sā taṃ gahetvā pallaṅkassa ussīsake ṭhapesi. 『『Khaggaṃ adāsī』』tipi vadantiyeva. So tāya saññāya 『『idaṃ ussīsaka』』nti ñatvā tesaṃ kathaṃ assuṇanto viya 『『kiṃ kathethā』』ti vatvā puna tehi tathā vutte 『『idaṃ jānituṃ na garu, etaṃ ussīsaka』』nti vatvā 『『aññaṃ vadethā』』ti āha. Deva, 『『sahassathāmadhanuṃ āropetuṃ samatthassa rajjaṃ dethā』』ti tena vuttanti. 『『Tena hi āharatha na』』nti āharāpetvā so dhanuṃ pallaṅke yathānisinnova itthīnaṃ kappāsaphoṭanadhanuṃ viya āropetvā 『『aññaṃ vadethā』』ti āha. 『『Deva, soḷasa mahānidhī nīharituṃ samatthassa rajjaṃ dethā』』ti tena vuttanti. 『『Tesaṃ kiñci uddānaṃ atthī』』ti pucchitvā 『『āma, devā』』ti vutte 『『tena hi naṃ kathethā』』ti āha. Te 『『sūriyuggamane nidhī』』ti uddānaṃ kathayiṃsu. Tassa taṃ suṇantasseva gaganatale puṇṇacando viya so attho pākaṭo ahosi.

Atha ne rājā āha – 『『ajja, bhaṇe, velā natthi, sve nidhī gaṇhissāmī』』ti. So punadivase amacce sannipātetvā pucchi 『『tumhākaṃ rājā paccekabuddhe bhojesī』』ti? 『『Āma, devā』』ti. So cintesi 『『sūriyoti nāyaṃ sūriyo, sūriyasadisattā pana paccekabuddhā sūriyā nāma, tesaṃ paccuggamanaṭṭhāne nidhinā bhavitabba』』nti. Tato rājā 『『tesu paccekabuddhesu āgacchantesu paccuggamanaṃ karonto kataraṃ ṭhānaṃ gacchatī』』ti pucchitvā 『『asukaṭṭhānaṃ nāma devā』』ti vutte 『『taṃ ṭhānaṃ khaṇitvā nidhiṃ nīharathā』』ti nidhiṃ nīharāpesi. 『『Gamanakāle anugacchanto kattha ṭhatvā uyyojesī』』ti pucchitvā 『『asukaṭṭhāne nāmā』』ti vutte 『『tatopi nidhiṃ nīharathā』』ti nidhiṃ nīharāpesi. Atha mahājanā ukkuṭṭhisahassāni pavattentā 『『sūriyuggamane nidhī』』ti vuttattā sūriyuggamanadisāyaṃ khaṇantā vicariṃsu. Atho 『『okkamane nidhī』』ti vuttattā sūriyatthaṅgamanadisāyaṃ khaṇantā vicariṃsu. 『『Idaṃ pana dhanaṃ idheva hoti, aho acchariya』』nti pītisomanassaṃ pavattayiṃsu. Antonidhīti rājagehe mahādvārassa antoummārā nidhiṃ nīharāpesi. Bahi nidhīti bahiummārā nidhiṃ nīharāpesi. Na anto na bahi nidhīti heṭṭhāummārato nidhiṃ nīharāpesi . Ārohane nidhīti maṅgalahatthiṃ ārohanakāle suvaṇṇanisseṇiyā attharaṇaṭṭhānato nidhiṃ nīharāpesi. Atho orohane nidhīti hatthikkhandhato orohanaṭṭhānato nidhiṃ nīharāpesi. Catūsu mahāsālesūti bhūmiyaṃ kataupaṭṭhānaṭṭhāne sirisayanassa cattāro mañcapādā sālamayā, tesaṃ heṭṭhā catasso nidhikumbhiyo nīharāpesi. Samantāyojane nidhīti yojanaṃ nāma rathayugapamāṇaṃ, sirisayanassa samantā rathayugappamāṇato nidhiṃ nīharāpesi. Dantaggesu mahānidhīti maṅgalahatthiṭṭhāne tassa dvinnaṃ dantānaṃ abhimukhaṭṭhānato nidhiṃ nīharāpesi. Vālaggesūti maṅgalahatthiṭṭhāne tassa vāladhisammukhaṭṭhānato nidhiṃ nīharāpesi. Kepuketi kepukaṃ vuccati udakaṃ, maṅgalapokkharaṇito udakaṃ nīharāpetvā nidhiṃ dassesi. Rukkhaggesu mahānidhīti uyyāne mahāsālarukkhamūle ṭhitamajjhanhikasamaye parimaṇḍalāya rukkhacchāyāya anto nidhiṃ nīharāpesi. Evaṃ soḷasa mahānidhayo nīharāpetvā 『『aññaṃ kiñci atthī』』ti pucchi. 『『Natthi devā』』ti vadiṃsu. Mahājano haṭṭhatuṭṭho ahosi.

Atha rājā 『『idaṃ dhanaṃ dānamukhe vikirissāmī』』ti nagaramajjhe ceva catūsu nagaradvāresu cāti pañcasu ṭhānesu pañca dānasālāyo kārāpetvā mahādānaṃ paṭṭhapesi, kālacampānagarato attano mātarañca brāhmaṇañca pakkosāpetvā mahantaṃ sakkāraṃ akāsi. Tassa taruṇarajjeyeva sakalaṃ videharaṭṭhaṃ 『『ariṭṭhajanakarañño kira putto mahājanako nāma rājā rajjaṃ kāreti, so kira paṇḍito upāyakusalo, passissāma na』』nti dassanatthāya saṅkhubhitaṃ ahosi. Tato tato bahuṃ paṇṇākāraṃ gahetvā āgamiṃsu, nāgarāpi mahāchaṇaṃ sajjayiṃsu. Rājanivesane attharaṇādīni santharitvā gandhadāmamālādāmādīni osāretvā vippakiṇṇalājākusumavāsadhūmagandhākāraṃ kāretvā nānappakāraṃ pānabhojanaṃ upaṭṭhāpesuṃ. Rañño paṇṇākāratthāya rajatasuvaṇṇabhājanādīsu anekappakārāni khādanīyabhojanīyamadhuphāṇitaphalādīni gahetvā tattha tattha parivāretvā aṭṭhaṃsu. Ekato amaccamaṇḍalaṃ nisīdi, ekato brāhmaṇagaṇo, ekato seṭṭhiādayo nisīdiṃsu, ekato uttamarūpadharā nāṭakitthiyo nisīdiṃsu, brāhmaṇāpi sotthikārena mukhamaṅgalikāni kathenti, naccagītādīsu kusalā naccagītādīni pavattayiṃsu, anekasatāni tūriyāni pavajjiṃsū. Tadā rājanivesanaṃ yugandharavātavegena pahaṭā sāgarakucchi viya ekaninnādaṃ ahosi. Olokitolokitaṭṭhānaṃ kampati.

Atha mahāsatto setacchattassa heṭṭhā rājāsane nisinnova sakkasirisadisaṃ mahantaṃ sirivilāsaṃ oloketvā attano mahāsamudde katavāyāmaṃ anussari. Tassa 『『vīriyaṃ nāma kattabbayuttakaṃ, sacāhaṃ mahāsamudde vīriyaṃ nākarissaṃ, na imaṃ sampattiṃ alabhissa』』nti taṃ vāyāmaṃ anussarantassa pīti uppajji. So pītivegena udānaṃ udānento āha –

133.

『『Āsīsetheva puriso, na nibbindeyya paṇḍito;

Passāmi vohaṃ attānaṃ, yathā icchiṃ tathā ahu.

134.

『『Āsīsetheva puriso, na nibbindeyya paṇḍito;

Passāmi vohaṃ attānaṃ, udakā thalamubbhataṃ.

135.

『『Vāyametheva puriso, na nibbindeyya paṇḍito;

Passāmi vohaṃ attānaṃ, yathā icchiṃ tathā ahu.

136.

『『Vāyametheva puriso, na nibbindeyya paṇḍito;

Passāmi vohaṃ attānaṃ, udakā thalamubbhataṃ.

137.

『『Dukkhūpanītopi naro sapañño, āsaṃ na chindeyya sukhāgamāya;

Bahū hi phassā ahitā hitā ca, avitakkitā maccumupabbajanti.

138.

『『Acintitampi bhavati, cintitampi vinassati;

Na hi cintāmayā bhogā, itthiyā purisassa vā』』ti.

Tattha āsīsethevāti āsāchedakammaṃ akatvā attano kammaṃ āsaṃ karotheva. Na nibbindeyyāti vīriyaṃ karonto na nibbindeyya na alaseyya. Yathā icchinti yathā rājabhāvaṃ icchiṃ, tatheva rājā jātomhi. Ubbhatanti nīhaṭaṃ. Dukkhūpanītoti kāyikacetasikadukkhena phuṭṭhopīti attho. Ahitā hitā cāti dukkhaphassā ahitā, sukhaphassā hitā. Avitakkitāti avitakkitāro acintitāro. Idaṃ vuttaṃ hoti – tesu phassesu ahitaphassena phuṭṭhā sattā 『『hitaphassopi atthīti vīriyaṃ karontā taṃ pāpuṇantī』』ti acintetvā vīriyaṃ na karonti, te imassa atthassa avitakkitāro hitaphassaṃ alabhitvāva maccumupabbajanti maraṇaṃ pāpuṇanti, tasmā vīriyaṃ kattabbamevāti.

Acintitampīti imesaṃ sattānaṃ acintitampi hoti, cintitampi vinassati. Mayāpi hi 『『ayujjhitvāva rajjaṃ labhissāmī』』ti idaṃ acintitaṃ, 『『suvaṇṇabhūmito dhanaṃ āharitvā yujjhitvā pitu santakaṃ rajjaṃ gaṇhissāmī』』ti pana cintitaṃ, idāni me cintitaṃ naṭṭhaṃ, acintitaṃ jātaṃ. Na hi cintāmayā bhogāti imesaṃ sattānañhi bhogā cintāya anipphajjanato cintāmayā nāma na honti, tasmā vīriyameva kattabbaṃ. Vīriyavato hi acintitampi hotīti.

So tato paṭṭhāya dasa rājadhamme akopetvā dhammena samena rajjaṃ kāresi, paccekabuddhe ca upaṭṭhāsi. Aparabhāge sīvalidevī dhaññapuññalakkhaṇasampannaṃ puttaṃ vijāyi, 『『dīghāvukumāro』』tissa nāmaṃ kariṃsu. Tassa vayappattassa rājā uparajjaṃ datvā sattavassasahassāni rajjaṃ kāresi. So ekadivasaṃ uyyānapālena phalāphalesu ceva nānāpupphesu ca ābhatesu tāni disvā tuṭṭho hutvā tassa sammānaṃ kāretvā 『『samma uyyānapāla, ahaṃ uyyānaṃ passissāmi, tvaṃ alaṅkarohi na』』nti āha. So 『『sādhu, devā』』ti sampaṭicchitvā tathā katvā rañño paṭivedesi. So hatthikkhandhavaragato mahantena parivārena nagarā nikkhamitvā uyyānadvāraṃ pāpuṇi. Tatra ca dve ambā atthi nīlobhāsā. Eko aphalo, eko phaladharo. So pana atimadhuro, raññā aggaphalassa aparibhuttattā tato koci phalaṃ gahetuṃ na ussahati. Rājā hatthikkhandhavaragatova tato ekaṃ phalaṃ gahetvā paribhuñji, tassa taṃ jivhagge ṭhapitamattameva dibbojaṃ viya upaṭṭhāsi. So 『『nivattanakāle bahū khādissāmī』』ti cintesi. 『『Raññā aggaphalaṃ paribhutta』』nti ñatvā uparājānaṃ ādiṃ katvā antamaso hatthimeṇḍaassameṇḍādayopi phalaṃ gahetvā paribhuñjiṃsu. Aññe phalaṃ alabhantā daṇḍehi sākhaṃ bhinditvā nipaṇṇamakaṃsu. Rukkho obhaggavibhaggo aṭṭhāsi, itaro pana maṇipabbato viya vilāsamāno ṭhito.

Rājā uyyānā nikkhanto taṃ disvā 『『idaṃ ki』』nti amacce pucchati. 『『Devena aggaphalaṃ paribhuttanti mahājanena vilumpito devā』』ti āhaṃsu. 『『Kiṃ nu kho bhaṇe, imassa pana neva pattaṃ, na vaṇṇo khīṇo』』ti? 『『Nipphalatāya na khīṇo, devā』』ti. Taṃ sutvā rājā saṃvegaṃ paṭilabhitvā 『『ayaṃ rukkho nipphalatāya nīlobhāso ṭhito, ayaṃ pana saphalatāya obhaggavibhaggo ṭhito. Idampi rajjaṃ saphalarukkhasadisaṃ, pabbajjā pana nipphalarukkhasadisā. Sakiñcanasseva bhayaṃ, nākiñcanassa. Tasmā ahaṃ phalarukkho viya ahutvā nipphalarukkhasadiso bhavissāmi, imaṃ sampattiṃ cajitvā nikkhamma pabbajissāmī』』ti daḷhaṃ samādānaṃ katvā manaṃ adhiṭṭhahitvā nagaraṃ pavisitvā pāsādadvāre ṭhitova senāpatiṃ pakkosāpetvā 『『mahāsenāpati, ajja me paṭṭhāya bhattahārakañceva mukhodakadantakaṭṭhadāyakañca ekaṃ upaṭṭhākaṃ ṭhapetvā aññe maṃ daṭṭhuṃ mā labhantu, porāṇakavinicchayāmacce gahetvā rajjaṃ anusāsatha, ahaṃ ito paṭṭhāya uparipāsādatale samaṇadhammaṃ karissāmī』』ti vatvā pāsādamāruyha ekakova samaṇadhammaṃ akāsi. Evaṃ gate kāle mahājano rājaṅgaṇe sannipatitvā mahāsattaṃ adisvā 『『na no rājā porāṇako viya hotī』』ti vatvā gāthādvayamāha –

139.

『『Aporāṇaṃ vata bho rājā, sabbabhummo disampati;

Najja nacce nisāmeti, na gīte kurute mano.

140.

『『Na mige napi uyyāne, napi haṃse udikkhati;

Mūgova tuṇhimāsīno, na atthamanusāsatī』』ti.

Tattha migeti sabbasaṅgāhikavacanaṃ, pubbe hatthī yujjhāpeti, meṇḍe yujjhāpeti, ajja tepi na oloketīti attho. Uyyāneti uyyānakīḷampi nānubhoti. Haṃseti pañcapadumasañchannāsu uyyānapokkharaṇīsu haṃsagaṇaṃ na oloketi. Mūgovāti bhattahārakañca upaṭṭhākañca pucchiṃsu 『『bho rājā, tumhehi saddhiṃ kiñci atthaṃ mantetī』』ti. Te 『『na mantetī』』ti vadiṃsu. Tasmā evamāhaṃsu.

Rājā kāmesu anallīyantena vivekaninnena cittena attano kulūpakapaccekabuddhe anussaritvā 『『ko nu kho me tesaṃ sīlādiguṇayuttānaṃ akiñcanānaṃ vasanaṭṭhānaṃ ācikkhissatī』』ti tīhi gāthāhi udānaṃ udānesi –

141.

『『Sukhakāmā rahosīlā, vadhabandhā upāratā;

Kassa nu ajja ārāme, daharā vuddhā ca acchare.

142.

『『Atikkantavanathā dhīrā, namo tesaṃ mahesinaṃ;

Ye ussukamhi lokamhi, viharanti manussukā.

143.

『『Te chetvā maccuno jālaṃ, tataṃ māyāvino daḷhaṃ;

Chinnālayattā gacchanti, ko tesaṃ gatimāpaye』』ti.

Tattha sukhakāmāti nibbānasukhakāmā. Rahosīlāti paṭicchannasīlā na attano guṇappakāsanā. Daharā vuḍḍhā cāti daharā ceva mahallakā ca. Acchareti vasanti.

Tassevaṃ tesaṃ guṇe anussarantassa mahatī pīti uppajji. Atha mahāsatto pallaṅkato uṭṭhāya uttarasīhapañjaraṃ vivaritvā uttaradisābhimukho sirasi añjaliṃ patiṭṭhāpetvā 『『evarūpehi guṇehi samannāgatā paccekabuddhā』』ti namassamāno 『『atikkantavanathā』』tiādimāha. Tattha atikkantavanathāti pahīnataṇhā. Mahesinanti mahante sīlakkhandhādayo guṇe esitvā ṭhitānaṃ. Ussukamhīti rāgādīhi ussukkaṃ āpanne lokasmiṃ. Maccuno jālanti kilesamārena pasāritaṃ taṇhājālaṃ. Tataṃ māyāvinoti atimāyāvino. Ko tesaṃ gatimāpayeti ko maṃ tesaṃ paccekabuddhānaṃ nivāsaṭṭhānaṃ pāpeyya, gahetvā gaccheyyāti attho.

Tassa pāsādeyeva samaṇadhammaṃ karontassa cattāro māsā atītā. Athassa ativiya pabbajjāya cittaṃ nami, agāraṃ lokantarikanirayo viya khāyi, tayo bhavā ādittā viya upaṭṭhahiṃsu. So pabbajjābhimukhena cittena 『『kadā nu kho imaṃ sakkabhavanaṃ viya alaṅkatappaṭiyattaṃ mithilaṃ pahāya himavantaṃ pavisitvā pabbajitavesagahaṇakālo mayhaṃ bhavissatī』』ti cintetvā mithilavaṇṇanaṃ nāma ārabhi –

144.

『『Kadāhaṃ mithilaṃ phītaṃ, vibhattaṃ bhāgaso mitaṃ;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

145.

『『Kadāhaṃ mithilaṃ phītaṃ, visālaṃ sabbatopabhaṃ;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

146.

『『Kadāhaṃ mithilaṃ phītaṃ, bahupākāratoraṇaṃ;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

147.

『『Kadāhaṃ mithilaṃ phītaṃ, daḷhamaṭṭālakoṭṭhakaṃ;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

148.

『『Kadāhaṃ mithilaṃ phītaṃ, suvibhattaṃ mahāpathaṃ;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

149.

『『Kadāhaṃ mithilaṃ phītaṃ, suvibhattantarāpaṇaṃ;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

150.

『『Kadāhaṃ mithilaṃ phītaṃ, gavāssarathapīḷitaṃ;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

151.

『『Kadāhaṃ mithilaṃ phītaṃ, ārāmavanamāliniṃ;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

152.

『『Kadāhaṃ mithilaṃ phītaṃ, uyyānavanamāliniṃ;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

153.

『『Kadāhaṃ mithilaṃ phītaṃ, pāsādavanamāliniṃ;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

154.

『『Kadāhaṃ mithilaṃ phītaṃ, tipuraṃ rājabandhuniṃ;

Māpitaṃ somanassena, vedehena yasassinā;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

155.

『『Kadāhaṃ vedehe phīte, nicite dhammarakkhite;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

156.

『『Kadāhaṃ vedehe phīte, ajeyye dhammarakkhite;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

157.

『『Kadāhaṃ antepuraṃ rammaṃ, vibhattaṃ bhāgaso mitaṃ;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

158.

『『Kadāhaṃ antepuraṃ rammaṃ, sudhāmattikalepanaṃ;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

159.

『『Kadāhaṃ antepuraṃ rammaṃ, sucigandhaṃ manoramaṃ;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

160.

『『Kadāhaṃ kūṭāgāre ca, vibhatte bhāgaso mite;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

161.

『『Kadāhaṃ kūṭāgāre ca, sudhāmattikalepane;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

162.

『『Kadāhaṃ kūṭāgāre ca, sucigandhe manorame;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

163.

『『Kadāhaṃ kūṭāgāre ca, litte candanaphosite;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

164.

『『Kadāhaṃ soṇṇapallaṅke, gonake cittasanthate;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

165.

『『Kadāhaṃ maṇipallaṅke, gonake cittasanthate;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

166.

『『Kadāhaṃ kappāsakoseyyaṃ, khomakoṭumbarāni ca;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

167.

『『Kadāhaṃ pokkharaṇī rammā, cakkavākapakūjitā;

Mandālakehi sañchannā, padumuppalakehi ca;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

168.

『『Kadāhaṃ hatthigumbe ca, sabbālaṅkārabhūsite;

Suvaṇṇakacche mātaṅge, hemakappanavāsase.

169.

『『Ārūḷhe gāmaṇīyehi, tomaraṅkusapāṇibhi;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

170.

『『Kadāhaṃ assagumbe ca, sabbālaṅkārabhūsite;

Ājānīyeva jātiyā, sindhave sīghavāhane.

171.

『『Ārūḷhe gāmaṇīyehi, illiyācāpadhāribhi;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

172.

『『Kadāhaṃ rathaseniyo, sannaddhe ussitaddhaje;

Dīpe athopi veyyagghe, sabbālaṅkārabhūsite.

173.

『『Ārūḷhe gāmaṇīyehi, cāpahatthehi vammibhi;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

174.

『『Kadāhaṃ sovaṇṇarathe, sannaddhe ussitaddhaje;

Dīpe athopi veyyagghe, sabbālaṅkārabhūsite.

175.

『『Ārūḷhe gāmaṇīyehi, cāpahatthehi vammibhi;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

176.

『『Kadāhaṃ sajjhurathe ca, sannaddhe ussitaddhaje;

Dīpe athopi veyyagghe, sabbālaṅkārabhūsite.

177.

『『Ārūḷhe gāmaṇīyehi, cāpahatthehi vammibhi;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

178.

『『Kadāhaṃ assarathe ca, sannaddhe ussitaddhaje;

Dīpe athopi veyyagghe, sabbālaṅkārabhūsite.

179.

『『Ārūḷhe gāmaṇīyehi, cāpahatthehi vammibhi;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

180.

『『Kadāhaṃ oṭṭharathe ca, sannaddhe ussitaddhaje;

Dīpe athopi veyyagghe, sabbālaṅkārabhūsite.

181.

『『Ārūḷhe gāmaṇīyehi, cāpahatthehi vammibhi;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

182.

『『Kadāhaṃ goṇarathe ca, sannaddhe ussitaddhaje;

Dīpe athopi veyyagghe, sabbālaṅkārabhūsite.

183.

『『Ārūḷhe gāmaṇīyehi, cāpahatthehi vammibhi;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

184.

『『Kadāhaṃ ajarathe ca, sannaddhe ussitaddhaje;

Dīpe athopi veyyagghe, sabbālaṅkārabhūsite.

185.

『『Ārūḷhe gāmaṇīyehi, cāpahatthehi vammibhi;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

186.

『『Kadāhaṃ meṇḍarathe ca, sannaddhe ussitaddhaje;

Dīpe athopi veyyagghe, sabbālaṅkārabhūsite.

187.

『『Ārūḷhe gāmaṇīyehi, cāpahatthehi vammibhi;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

188.

『『Kadāhaṃ migarathe ca, sannaddhe ussitaddhaje;

Dīpe athopi veyyagghe, sabbālaṅkārabhūsite.

189.

『『Ārūḷhe gāmaṇīyehi, cāpahatthehi vammibhi;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

190.

『『Kadāhaṃ hatthārohe ca, sabbālaṅkārabhūsite;

Nīlavammadhare sūre, tomaraṅkusapāṇine;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

191.

『『Kadāhaṃ assārohe ca, sabbālaṅkārabhūsite;

Nīlavammadhare sūre, illiyācāpadhārine;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

192.

『『Kadāhaṃ rathārohe ca, sabbālaṅkārabhūsite;

Nīlavammadhare sūre, cāpahatthe kalāpine;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

193.

『『Kadāhaṃ dhanuggahe ca, sabbālaṅkārabhūsite;

Nīlavammadhare sūre, cāpahatthe kalāpine;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

194.

『『Kadāhaṃ rājaputte ca, sabbālaṅkārabhūsite;

Citravammadhare sūre, kañcanāveḷadhārine;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

195.

『『Kadāhaṃ ariyagaṇe ca, vatavante alaṅkate;

Haricandanalittaṅge, kāsikuttamadhārine;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

196.

『『Kadāhaṃ amaccagaṇe ca, sabbālaṅkārabhūsite;

Pītavammadhare sūre, purato gacchamāline;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

197.

『『Kadāhaṃ sattasatā bhariyā, sabbālaṅkārabhūsitā;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

198.

『『Kadāhaṃ sattasatā bhariyā, susaññā tanumajjhimā;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

199.

『『Kadāhaṃ sattasatā bhariyā, assavā piyabhāṇinī;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

200.

『『Kadāhaṃ satapalaṃ kaṃsaṃ, sovaṇṇaṃ satarājikaṃ;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

201.

『『Kadāssu maṃ hatthigumbā, sabbālaṅkārabhūsitā;

Suvaṇṇakacchā mātaṅgā, hemakappanavāsasā.

202.

『『Ārūḷhā gāmaṇīyehi, tomaraṅkusapāṇibhi;

Yantaṃ maṃ nānuyissanti, taṃ kudāssu bhavissati.

203.

『『Kadāssu maṃ assagumbā, sabbālaṅkārabhūsitā;

Ājānīyāva jātiyā, sindhavā sīghavāhanā.

204.

『『Ārūḷhā gāmaṇīyehi, illiyācāpadhāribhi;

Yantaṃ maṃ nānuyissanti, taṃ kudāssu bhavissati.

205.

『『Kadāssu maṃ rathasenī, sannaddhā ussitaddhajā;

Dīpā athopi veyyagghā, sabbālaṅkārabhūsitā.

206.

『『Ārūḷhā gāmaṇīyehi, cāpahatthehi vammibhi;

Yantaṃ maṃ nānuyissanti, taṃ kudāssu bhavissati.

207.

『『Kadāssu maṃ soṇṇarathā, sannaddhā ussitaddhajā;

Dīpā athopi veyyagghā, sabbālaṅkārabhūsitā.

208.

『『Ārūḷhā gāmaṇīyehi, cāpahatthehi vammibhi;

Yantaṃ maṃ nānuyissanti, taṃ kudāssu bhavissati.

209.

『『Kadāssu maṃ sajjhurathā, sannaddhā ussitaddhajā;

Dīpā athopi veyyagghā, sabbālaṅkārabhūsitā.

210.

『『Ārūḷhā gāmaṇīyehi, cāpahatthehi vammibhi;

Yantaṃ maṃ nānuyissanti, taṃ kudāssu bhavissati.

211.

『『Kadāssu maṃ assarathā, sannaddhā ussitaddhajā;

Dīpā athopi veyyagghā, sabbālaṅkārabhūsitā.

212.

『『Ārūḷhā gāmaṇīyehi, cāpahatthehi vammibhi;

Yantaṃ maṃ nānuyissanti, taṃ kudāssu bhavissati.

213.

『『Kadāssu maṃ oṭṭharathā, sannaddhā ussitaddhajā;

Dīpā athopi veyyagghā, sabbālaṅkārabhūsitā.

214.

『『Ārūḷhā gāmaṇīyehi, cāpahatthehi vammibhi;

Yantaṃ maṃ nānuyissanti, taṃ kudāssu bhavissati.

215.

『『Kadāssu maṃ goṇarathā, sannaddhā ussitaddhajā;

Dīpā athopi veyyagghā, sabbālaṅkārabhūsitā.

216.

『『Ārūḷhā gāmaṇīyehi, cāpahatthehi vammibhi;

Yantaṃ maṃ nānuyissanti, taṃ kudāssu bhavissati.

217.

『『Kadāssu maṃ ajarathā, sannaddhā ussitaddhajā;

Dīpā athopi veyyagghā, sabbālaṅkārabhūsitā.

218.

『『Ārūḷhā gāmaṇīyehi, cāpahatthehi vammibhi;

Yantaṃ maṃ nānuyissanti, taṃ kudāssu bhavissati.

219.

『『Kadāssu maṃ meṇḍarathā, sannaddhā ussitaddhajā;

Dīpā athopi veyyagghā, sabbālaṅkārabhūsitā.

220.

『『Ārūḷhā gāmaṇīyehi, cāpahatthehi vammibhi;

Yantaṃ maṃ nānuyissanti, taṃ kudāssu bhavissati.

221.

『『Kadāssu maṃ migarathā, sannaddhā ussitaddhajā;

Dīpā athopi veyyagghā, sabbālaṅkārabhūsitā.

222.

『『Ārūḷhā gāmaṇīyehi, cāpahatthehi vammibhi;

Yantaṃ maṃ nānuyissanti, taṃ kudāssu bhavissati.

223.

『『Kadāssu maṃ hatthārohā, sabbālaṅkārabhūsitā;

Nīlavammadharā sūrā, tomaraṅkusapāṇino;

Yantaṃ maṃ nānuyissanti, taṃ kudāssu bhavissati.

224.

『『Kadāssu maṃ assārohā, sabbālaṅkārabhūsitā;

Nīlavammadharā sūrā, illiyācāpadhārino;

Yantaṃ maṃ nānuyissanti, taṃ kudāssu bhavissati.

225.

『『Kadāssu maṃ rathārohā, sabbālaṅkārabhūsitā;

Nīlavammadharā sūrā, cāpahatthā kalāpino;

Yantaṃ maṃ nānuyissanti, taṃ kudāssu bhavissati.

226.

『『Kadāssu maṃ dhanuggahā, sabbālaṅkārabhūsitā;

Nīlavammadharā sūrā, cāpahatthā kalāpino;

Yantaṃ maṃ nānuyissanti, taṃ kudāssu bhavissati.

227.

『『Kadāssu maṃ rājaputtā, sabbālaṅkārabhūsitā;

Citravammadharā sūrā, kañcanāveḷadhārino;

Yantaṃ maṃ nānuyissanti, taṃ kudāssu bhavissati.

228.

『『Kadāssu maṃ ariyagaṇā, vatavantā alaṅkatā;

Haricandanalittaṅgā, kāsikuttamadhārino;

Yantaṃ maṃ nānuyissanti, taṃ kudāssu bhavissati.

229.

『『Kadāssu maṃ amaccagaṇā, sabbālaṅkārabhūsitā;

Pītavammadharā sūrā, purato gacchamālino;

Yantaṃ maṃ nānuyissanti, taṃ kudāssu bhavissati.

230.

『『Kadāssu maṃ sattasatā bhariyā, sabbālaṅkārabhūsitā;

Yantaṃ maṃ nānuyissanti, taṃ kudāssu bhavissati.

231.

『『Kadāssu maṃ sattasatā bhariyā, susaññā tanumajjhimā;

Yantaṃ maṃ nānuyissanti, taṃ kudāssu bhavissati.

232.

『『Kadāssu maṃ sattasatā bhariyā, assavā piyabhāṇinī;

Yantaṃ maṃ nānuyissanti, taṃ kudāssu bhavissati.

233.

『『Kadāhaṃ pattaṃ gahetvāna, muṇḍo saṅghāṭipāruto;

Piṇḍikāya carissāmi, taṃ kudāssu bhavissati.

234.

『『Kadāhaṃ paṃsukūlānaṃ, ujjhitānaṃ mahāpathe;

Saṅghāṭiṃ dhārayissāmi, taṃ kudāssu bhavissati.

235.

『『Kadāhaṃ sattāhasammeghe, ovaṭṭho allacīvaro;

Piṇḍikāya carissāmi, taṃ kudāssu bhavissati.

236.

『『Kadāhaṃ sabbattha gantvā, rukkhā rukkhaṃ vanā vanaṃ;

Anapekkho gamissāmi, taṃ kudāssu bhavissati.

237.

『『Kadāhaṃ giriduggesu, pahīnabhayabheravo;

Adutiyo gamissāmi, taṃ kudāssu bhavissati.

238.

『『Kadāhaṃ vīṇaṃva rujjako, sattatantiṃ manoramaṃ;

Cittaṃ ujuṃ karissāmi, taṃ kudāssu bhavissati.

239.

『『Kadāhaṃ rathakārova, parikantaṃ upāhanaṃ;

Kāmasaññojane checchaṃ, ye dibbe ye ca mānuse』』ti.

Tattha kadāti kālaparivitakko. Phītanti vatthālaṅkārādīhi supupphitaṃ. Vibhattaṃ bhāgaso mitanti chekehi nagaramāpakehi rājanivesanādīnaṃ vasena vibhattaṃ dvāravīthīnaṃ vasena koṭṭhāsato mitaṃ. Taṃ kudāssu bhavissatīti taṃ evarūpaṃ nagaraṃ pahāya pabbajanaṃ kudā nāma me bhavissati . Sabbatopabhanti samantato alaṅkārobhāsena yuttaṃ. Bahupākāratoraṇanti bahalena puthulena pākārena ceva dvāratoraṇehi ca samannāgataṃ. Daḷhamaṭṭālakoṭṭhakanti daḷhehi aṭṭālakehi dvārakoṭṭhakehi ca samannāgataṃ. Pīḷitanti samākiṇṇaṃ. Tipuranti tīhi purehi samannāgataṃ, tipākāranti attho. Atha vā tipuranti tikkhattuṃ puṇṇaṃ. Rājabandhunīnti rājaññatakeheva puṇṇaṃ. Somanassenāti evaṃnāmakena videharājena.

Niciteti dhanadhaññanicayādinā sampanne. Ajeyyeti paccāmittehi ajetabbe. Candanaphositeti lohitacandanena paripphosite. Koṭumbarānīti koṭumbararaṭṭhe uṭṭhitavatthāni. Hatthigumbeti hatthighaṭāyo. Hemakappanavāsaseti hemamayena sīsālaṅkārasaṅkhātena kappanena ca hemajālena ca samannāgate. Gāmaṇīyehīti hatthācariyehi. Ājānīyeva jātiyāti jātiyā kāraṇākāraṇajānanatāya ājānīyeva, tādisānaṃ assānaṃ gumbe. Gāmaṇīyehīti assācariyehi. Illiyācāpadhāribhīti illiyañca cāpañca dhārentehi. Rathaseniyoti rathaghaṭāyo. Sannandheti suṭṭhu naddhe. Dīpe athopi veyyaggheti dīpibyagghacammaparikkhitte. Gāmaṇīyehīti rathācariyehi. Sajjhuratheti rajatarathe. Ajarathameṇḍarathamigarathe sobhanatthāya yojenti.

Ariyagaṇeti brāhmaṇagaṇe. Te kira tadā ariyācārā ahesuṃ, tena te evamāha. Haricandanalittaṅgeti kañcanavaṇṇena candanena littasarīre. Sattasatā bhariyāti piyabhariyāyeva sandhāyāha. Susaññāti suṭṭhu saññitā. Assavāti sāmikassa vacanakārikā. Satapalanti palasatena suvaṇṇena kāritaṃ. Kaṃsanti pātiṃ. Satarājikanti piṭṭhipasse rājisatena samannāgataṃ. Yantaṃ manti anitthigandhavanasaṇḍe ekameva gacchantaṃ maṃ kadā nu te nānuyissanti. Sattāhasammegheti sattāhaṃ samuṭṭhite mahāmeghe, sattāhavaddaliketi attho. Ovaṭṭhoti onatasīso. Sabbatthāti sabbadisaṃ. Rujjakoti vīṇāvādako. Kāmasaṃyojaneti kāmasaṃyojanaṃ. Dibbeti dibbaṃ. Mānuseti mānusaṃ.

So kira dasavassasahassāyukakāle nibbatto sattavassasahassāni rajjaṃ kāretvā tivassasahassāvasiṭṭhe āyumhi pabbajito. Pabbajanto panesa uyyānadvāre ambarukkhassa diṭṭhakālato paṭṭhāya cattāro māse agāre vasitvā 『『imamhā rājavesā pabbajitaveso varataro, pabbajissāmī』』ti cintetvā upaṭṭhākaṃ rahassena āṇāpesi 『『tāta, kañci ajānāpetvā antarāpaṇato kāsāyavatthāni ceva mattikāpattañca kiṇitvā āharā』』ti. So tathā akāsi. Rājā kappakaṃ pakkosāpetvā kesamassuṃ ohārāpetvā kappakassa gāmavaraṃ datvā kappakaṃ uyyojetvā ekaṃ kāsāvaṃ nivāsetvā ekaṃ pārupitvā ekaṃ aṃse katvā mattikāpattampi thavikāya osāretvā aṃse laggesi. Tato kattaradaṇḍaṃ gahetvā mahātale katipaye vāre paccekabuddhalīlāya aparāparaṃ caṅkami. So taṃ divasaṃ tattheva vasitvā punadivase sūriyuggamanavelāya pāsādā otarituṃ ārabhi.

Tadā sīvalidevī tā sattasatā vallabhitthiyo pakkosāpetvā 『『ciraṃ diṭṭho no rājā, cattāro māsā atītā, ajja naṃ passissāma, sabbālaṅkārehi alaṅkaritvā yathābalaṃ itthikuttahāsavilāse dassetvā kilesabandhanena bandhituṃ vāyameyyāthā』』ti vatvā alaṅkatappaṭiyattāhi tāhi saddhiṃ 『『rājānaṃ passissāmā』』ti pāsādaṃ abhiruhantī taṃ otarantaṃ disvāpi na sañjāni. 『『Rañño ovādaṃ dātuṃ āgato paccekabuddho bhavissatī』』ti saññāya vanditvā ekamantaṃ aṭṭhāsi. Mahāsattopi pāsādā otari. Itarāpi pāsādaṃ abhiruhitvā sirisayanapiṭṭhe bhamaravaṇṇakese ca pasādhanabhaṇḍañca disvā 『『na so paccekabuddho, amhākaṃ piyasāmiko bhavissati, etha naṃ yācitvā nivattāpessāmī』』ti mahātalā otaritvā rājaṅgaṇaṃ sampāpuṇi. Pāpuṇitvā ca pana sabbāhi tāhi saddhiṃ kese mocetvā piṭṭhiyaṃ vikiritvā ubhohi hatthehi uraṃ saṃsumbhitvā 『『kasmā evarūpaṃ kammaṃ karotha, mahārājā』』ti atikaruṇaṃ paridevamānā rājānaṃ anubandhi, sakalanagaraṃ saṅkhubhitaṃ ahosi. Tepi 『『rājā kira no pabbajito, kuto pana evarūpaṃ dhammikarājānaṃ labhissāmā』』ti rodamānā rājānaṃ anubandhiṃsu. Tatra tāsaṃ itthīnaṃ paridevanañceva paridevantiyopi tā pahāya rañño gamanañca āvikaronto satthā āha –

240.

『『Tā ca sattasatā bhariyā, sabbālaṅkārabhūsitā;

Bāhā paggayha pakkanduṃ, kasmā no vijahissasi.

241.

『『Tā ca sattasatā bhariyā, susaññā tanumajjhimā;

Bāhā paggayha pakkanduṃ, kasmā no vijahissasi.

242.

『『Tā ca sattasatā bhariyā, assavā piyabhāṇinī;

Bāhā paggayha pakkanduṃ, kasmā no vijahissasi.

243.

『『Tā ca sattasatā bhariyā, sabbālaṅkārabhūsitā;

Hitvā sampaddavī rājā, pabbajjāya purakkhato.

244.

『『Tā ca sattasatā bhariyā, susaññā tanumajjhimā;

Hitvā sampaddavī rājā, pabbajjāya purakkhato.

245.

『『Tā ca sattasatā bhariyā, assavā piyabhāṇinī;

Hitvā sampaddavī rājā, pabbajjāya purakkhato.

246.

『『Hitvā satapalaṃ kaṃsaṃ, sovaṇṇaṃ satarājikaṃ;

Aggahī mattikaṃ pattaṃ, taṃ dutiyābhisecana』』nti.

Tattha bāhā paggayhāti bāhā ukkhipitvā. Sampaddavīti bhikkhave, so mahājanako rājā, tā ca sattasatā bhariyā 『『kiṃ no, deva, pahāya gacchasi, ko amhākaṃ doso』』ti vilapantiyova chaḍḍetvā sampaddavī gato, 『『pabbajjāya yāhī』』ti codiyamāno viya purakkhato hutvā gatoti attho. Taṃ dutiyābhisecananti bhikkhave, taṃ mattikāpattaggahaṇaṃ dutiyābhisecanaṃ katvā so rājā nikkhantoti.

Sīvalidevīpi paridevamānā rājānaṃ nivattetuṃ asakkontī 『『attheso upāyo』』ti cintetvā mahāsenaguttaṃ pakkosāpetvā 『『tāta, rañño purato gamanadisābhāge jiṇṇagharajiṇṇasālādīsu aggiṃ dehi, tiṇapaṇṇāni saṃharitvā tasmiṃ tasmiṃ ṭhāne dhūmaṃ kārehī』』ti āṇāpesi. So tathā kāresi. Sā rañño santikaṃ gantvā pādesu patitvā mithilāya ādittabhāvaṃ ārocentī gāthādvayamāha –

247.

『『Bhesmā aggisamā jālā, kosā ḍayhanti bhāgaso;

Rajataṃ jātarūpañca, muttā veḷuriyā bahū.

248.

『『Maṇayo saṅkhamuttā ca, vatthikaṃ haricandanaṃ;

Ajinaṃ dantabhaṇḍañca, lohaṃ kāḷāyasaṃ bahū;

Ehi rāja nivattassu, mā tetaṃ vinasā dhana』』nti.

Tattha bhesmāti bhayānakā. Aggisamā jālāti tesaṃ tesaṃ manussānaṃ gehāni aggi gaṇhi, so esa mahājāloti attho. Kosāti suvaṇṇarajatakoṭṭhāgārādīni. Bhāgasoti koṭṭhāsato suvibhattāpi no ete agginā ḍayhanti, devāti. Lohanti tambalohādikaṃ. Mā tetaṃ vinasā dhananti mā te etaṃ dhanaṃ vinassatu, ehi naṃ nibbāpeti, pacchā gamissasi, 『『mahājanako nagaraṃ ḍayhamānaṃ anoloketvāva nikkhanto』』ti tumhākaṃ garahā bhavissati, tāya te lajjāpi vippaṭisāropi bhavissati, ehi amacce āṇāpetvā aggiṃ nibbāpehi, devāti.

Atha mahāsatto 『『devi, kiṃ kathesi, yesaṃ kiñcanaṃ atthi, tesaṃ taṃ ḍayhati, mayaṃ pana akiñcanā』』ti dīpento gāthamāha –

249.

『『Susukhaṃ vata jīvāma, yesaṃ no natthi kiñcanaṃ;

Mithilā ḍayhamānāya, na me kiñci aḍayhathā』』ti.

Tattha kiñcananti yesaṃ amhākaṃ palibuddhakilesasaṅkhātaṃ kiñcanaṃ natthi, te mayaṃ tena akiñcanabhāvena susukhaṃ vata jīvāma. Teneva kāraṇena mithilāya ḍayhamānāya na me kiñci aḍayhatha, appamattakampi attano bhaṇḍakaṃ ḍayhamānaṃ na passāmīti vadati.

Evañca pana vatvā mahāsatto uttaradvārena nikkhami. Tāpissa sattasatā bhariyā nikkhamiṃsu. Puna sīvalidevī ekaṃ upāyaṃ cintetvā 『『gāmaghātaraṭṭhavilumpanākāraṃ viya dassethā』』ti amacce āṇāpesi. Taṃkhaṇaṃyeva āvudhahatthe purise tato tato ādhāvante paridhāvante vilumpante viya sarīre lākhārasaṃ siñcitvā laddhappahāre viya phalake nipajjāpetvā vuyhante mate viya ca rañño dassesuṃ. Mahājano upakkosi 『『mahārāja, tumhesu dharantesuyeva raṭṭhaṃ vilumpanti, mahājanaṃ ghātentī』』ti. Atha devīpi rājānaṃ vanditvā nivattanatthāya gāthamāha –

250.

『『Aṭaviyo samuppannā, raṭṭhaṃ viddhaṃsayanti taṃ;

Ehi rāja nivattassu, mā raṭṭhaṃ vinasā ida』』nti.

Tattha aṭaviyoti mahārāja, tumhesu dharantesuyeva aṭavicorā samuppannā samuṭṭhitā, taṃ tayā dhammarakkhitaṃ tava raṭṭhaṃ viddhaṃsenti.

Taṃ sutvā rājā 『『mayi dharanteyeva corā uṭṭhāya raṭṭhaṃ viddhaṃsentā nāma natthi, sīvalideviyā kiriyā esā bhavissatī』』ti cintetvā taṃ appaṭibhānaṃ karonto āha –

251.

『『Susukhaṃ vata jīvāma, yesaṃ no natthi kiñcanaṃ;

Raṭṭhe vilumpamānamhi, na me kiñci ahīratha.

252.

『『Susukhaṃ vata jīvāma, yesaṃ no natthi kiñcanaṃ;

Pītibhakkhā bhavissāma, devā ābhassarā yathā』』ti.

Tattha vilumpamānamhīti viluppamāne. Ābhassarā yathāti yathā te brahmāno pītibhakkhā hutvā samāpattisukhena vītināmenti, tathā vītināmessāmāti.

Evaṃ vuttepi mahājano rājānaṃ anubandhiyeva. Athassa etadahosi 『『ayaṃ mahājano nivattituṃ na icchati, nivattessāmi na』』nti. So aḍḍhagāvutamattaṃ gatakāle nivattitvā mahāmagge ṭhitova amacce 『『kassidaṃ rajja』』nti pucchitvā 『『tumhākaṃ , devā』』ti vutte 『『tena hi imaṃ lekhaṃ antaraṃ karontassa rājadaṇḍaṃ karothā』』ti kattaradaṇḍena tiriyaṃ lekhaṃ ākaḍḍhi. Tena tejavatā raññā kataṃ lekhaṃ koci antaraṃ kātuṃ nāsakkhi. Mahājano lekhaṃ ussīsake katvā bāḷhaparidevaṃ paridevi. Devīpi taṃ lekhaṃ antaraṃ kātuṃ asakkontī rājānaṃ piṭṭhiṃ datvā gacchantaṃ disvā sokaṃ sandhāretuṃ asakkontī uraṃ paharitvā mahāmagge tiriyaṃ patitvā parivattamānā agamāsi. Mahājano 『『lekhasāmikehi lekhā bhinnā』』ti vatvā deviyā gatamaggeneva gato. Atha mahāsattopi uttarahimavantābhimukho agamāsi. Devīpi sabbaṃ senāvāhanaṃ ādāya tena saddhiṃyeva gatā. Rājā mahājanaṃ nivattetuṃ asakkontoyeva saṭṭhiyojanamaggaṃ gato.

Tadā nārado nāma tāpaso himavante suvaṇṇaguhāyaṃ vasitvā pañcābhiñño jhānasukhena vītināmetvā sattāhaṃ atikkāmetvā jhānasukhato vuṭṭhāya 『『aho sukhaṃ, aho sukha』』nti udānaṃ udānesi. So 『『atthi nu kho koci jambudīpatale idaṃ sukhaṃ pariyesanto』』ti dibbacakkhunā olokento mahājanakabuddhaṅkuraṃ disvā 『『rājā mahābhinikkhamanaṃ nikkhantopi sīvalidevippamukhaṃ mahājanaṃ nivattetuṃ na sakkoti, antarāyampissa kareyya, idāni gantvā bhiyyoso mattāya daḷhasamādānatthaṃ ovādaṃ dassāmī』』ti cintetvā iddhibalena gantvā rañño purato ākāse ṭhitova tassa ussāhaṃ janetuṃ imaṃ gāthamāha –

253.

『『Kimheso mahato ghoso, kā nu gāmeva kīḷiyā;

Samaṇa teva pucchāma, kattheso abhisaṭo jano』』ti.

Tassa taṃ sutvā rājā āha –

254.

『『Mamaṃ ohāya gacchantaṃ, ettheso abhisaṭo jano;

Sīmātikkamanaṃ yantaṃ, munimonassa pattiyā;

Missaṃ nandīhi gacchantaṃ, kiṃ jānamanupucchasī』』ti.

Tattha kimhesoti kimhi kena kāraṇena eso hatthikāyādivasena mahato samūhassa ghoso. Kā nu gāmeva kīḷiyāti kā nu esā tayā saddhiṃ āgacchantānaṃ gāme viya kīḷi. Katthesoti kimatthaṃ esa mahājano abhisaṭo sannipatito, taṃ parivāretvā āgacchatīti pucchi. Mamanti yo ahaṃ etaṃ janaṃ ohāya gacchāmi, taṃ maṃ ohāya gacchantaṃ. Etthāti etasmiṃ ṭhāne eso mahājano abhisaṭo anubandhanto āgato. Sīmātikkamanaṃ yantanti tvaṃ pana taṃ maṃ kilesasīmaṃ atikkamma anagāriyamuniñāṇasaṅkhātassa monassa pattiyā yantaṃ, 『『pabbajito vatamhī』』ti nandiṃ avijahitvā khaṇe khaṇe uppajjamānāhi nandīhi missameva gacchantaṃ kiṃ jānanto pucchasi, udāhu ajānanto. Mahājanako kira videharaṭṭhaṃ chaḍḍetvā pabbajitoti kiṃ na sutaṃ tayāti.

Athassa so daḷhasamādānatthāya puna gāthamāha –

255.

『『Māssu tiṇṇo amaññittha, sarīraṃ dhārayaṃ imaṃ;

Atīraṇeyya yamidaṃ, bahū hi paripanthayo』』ti.

Tattha māssu tiṇṇo amaññitthāti imaṃ bhaṇḍukāsāvanivatthaṃ sarīraṃ dhārento 『『iminā pabbajitaliṅgaggahaṇamatteneva kilesasīmaṃ tiṇṇo atikkantosmī』』ti mā amaññittha. Atīraṇeyyayamidanti idaṃ kilesajātaṃ nāma na ettakena tīretabbaṃ. Bahū hi paripanthayoti saggamaggaṃ āvaritvā ṭhitā tava bahū kilesaparipanthāti.

Tato mahāsatto tassa vacanaṃ sutvā paripanthe pucchanto āha –

256.

『『Ko nu me paripanthassa, mamaṃ evaṃvihārino;

Yo neva diṭṭhe nādiṭṭhe, kāmānamabhipatthaye』』ti.

Tattha yo neva diṭṭhe nādiṭṭheti yo ahaṃ neva diṭṭhe manussaloke, nādiṭṭhe devaloke kāmānaṃ abhipatthemi, tassa mama evaṃ ekavihārino ko nu paripantho assāti vadati.

Athassa so paripanthe dassento gāthamāha –

257.

『『Niddā tandī vijambhitā, aratī bhattasammado;

Āvasanti sarīraṭṭhā, bahū hi paripanthayo』』ti.

Tattha niddāti kapiniddā. Tandīti ālasiyaṃ. Aratīti ukkaṇṭhitā. Bhattasammadoti bhattapariḷāho. Idaṃ vuttaṃ hoti – 『『samaṇa, tvaṃ pāsādiko suvaṇṇavaṇṇo rajjaṃ pahāya pabbajito』』ti vutte tuyhaṃ paṇītaṃ ojavantaṃ piṇḍapātaṃ dassanti, so tvaṃ pattapūraṃ ādāya yāvadatthaṃ paribhuñjitvā paṇṇasālaṃ pavisitvā kaṭṭhattharaṇe nipajjitvā kākacchamāno niddaṃ okkamitvā antarā pabuddho aparāparaṃ parivattitvā hatthapāde pasāretvā uṭṭhāya cīvaravaṃsaṃ gahetvā laggacīvaraṃ nivāsetvā ālasiyo hutvā neva sammajjaniṃ ādāya sammajjissasi, na pānīyaṃ āharissasi, puna nipajjitvā niddāyissasi , kāmavitakkaṃ vitakkessasi, tadā pabbajjāya ukkaṇṭhissasi, bhattapariḷāho te bhavissatīti. Āvasanti sarīraṭṭhāti ime ettakā paripanthā tava sarīraṭṭhakā hutvā nivasanti, sarīreyeva te nibbattantīti dasseti.

Athassa mahāsatto thutiṃ karonto gāthamāha –

258.

『『Kalyāṇaṃ vata maṃ bhavaṃ, brāhmaṇa manusāsati;

Brāhmaṇa teva pucchāmi, ko nu tvamasi mārisā』』ti.

Tattha brāhmaṇa manusāsatīti brāhmaṇa, kalyāṇaṃ vata maṃ bhavaṃ anusāsati.

Tato tāpaso āha –

259.

『『Nārado iti me nāmaṃ, kassapo iti maṃ vidū;

Bhoto sakāsamāgacchiṃ, sādhu sabbhi samāgamo.

260.

『『Tassa te sabbo ānando, vihāro upavattatu;

Yaṃ ūnaṃ taṃ paripūrehi, khantiyā upasamena ca.

261.

『『Pasāraya sannatañca, unnatañca pasāraya;

Kammaṃ vijjañca dhammañca, sakkatvāna paribbajā』』ti.

Tattha vidūti gottena maṃ 『『kassapo』』ti jānanti. Sabbhīti paṇḍitehi saddhiṃ samāgamo nāma sādhu hotīti āgatomhi. Ānandoti tassa tava imissā pabbajjāya ānando tuṭṭhi somanassameva hotu mā ukkaṇṭhi. Vihāroti catubbidho brahmavihāro. Upavattatūti nibbattatu. Yaṃ ūnaṃ tanti yaṃ te sīlena kasiṇaparikammena jhānena ca ūnaṃ, taṃ etehi sīlādīhi pūraya. Khantiyā upasamena cāti 『『ahaṃ rājapabbajito』』ti mānaṃ akatvā adhivāsanakhantiyā ca kilesūpasamena ca samannāgato hohi. Pasārayāti mā ukkhipa mā patthara, pajahāti attho. Sannatañca unnatañcāti 『『ko nāmāha』』ntiādinā nayena pavattaṃ omānañca 『『ahamasmi jātisampanno』』tiādinā nayena pavattaṃ atimānañca. Kammanti dasakusalakammapathaṃ. Vijjanti pañcaabhiññā-aṭṭhasamāpattiñāṇaṃ. Dhammanti kasiṇaparikammasaṅkhātaṃ samaṇadhammaṃ. Sakkatvāna paribbajāti ete guṇe sakkatvā vattassu, ete vā guṇe sakkatvā daḷhaṃ samādāya paribbaja, pabbajjaṃ pālehi, mā ukkaṇṭhīti attho.

Evaṃ so mahāsattaṃ ovaditvā ākāsena sakaṭṭhānameva gato. Tasmiṃ gate aparopi migājino nāma tāpaso tatheva samāpattito vuṭṭhāya olokento bodhisattaṃ disvā 『『mahājanaṃ nivattanatthāya tassa ovādaṃ dassāmī』』ti tatthevāgantvā ākāse attānaṃ dassento āha –

262.

『『Bahū hatthī ca asse ca, nagare janapadāni ca;

Hitvā janaka pabbajito, kapāle ratimajjhagā.

263.

『『Kacci nu te jānapadā, mittāmaccā ca ñātakā;

Dubbhimakaṃsu janaka, kasmā tetaṃ aruccathā』』ti.

Tattha kapāleti mattikāpattaṃ sandhāyāha. Idaṃ vuttaṃ hoti – mahārāja, tvaṃ evarūpaṃ issariyādhipaccaṃ chaḍḍetvā pabbajito imasmiṃ kapāle ratiṃ ajjhagā adhigatoti pabbajjākāraṇaṃ pucchanto evamāha. Dubbhinti kiṃ nu ete tava antare kiñci aparādhaṃ kariṃsu, kasmā tava evarūpaṃ issariyasukhaṃ pahāya etaṃ kapālameva aruccitthāti.

Tato mahāsatto āha –

264.

『『Na migājina jātucche, ahaṃ kañci kudācanaṃ;

Adhammena jine ñātiṃ, na cāpi ñātayo mama』』nti.

Tattha na migājināti ambho migājina jātucche ekaṃseneva ahaṃ kañci ñātiṃ kudācanaṃ kismiñci kāle adhammena na jināmi. Tepi ca ñātayo maṃ adhammena na jinanteva, iti na koci mayi dubbhiṃ nāma akāsīti attho.

Evamassa pañhaṃ paṭikkhipitvā idāni yena kāraṇena pabbajito, taṃ dassento āha –

265.

『『Disvāna lokavattantaṃ, khajjantaṃ kaddamīkataṃ;

Haññare bajjhare cettha, yattha sanno puthujjano;

Etāhaṃ upamaṃ katvā, bhikkhakosmi migājinā』』ti.

Tattha disvāna lokavattantanti vaṭṭānugatassa bālalokassa vattaṃ tantiṃ paveṇiṃ ahamaddasaṃ, taṃ disvā pabbajitomhīti dīpeti. Khajjantaṃ kaddamīkatanti kilesehi khajjantaṃ teheva ca kaddamīkataṃ lokaṃ disvā. Yattha sanno puthujjanoti yamhi kilesavatthumhi sanno laggo puthujjano, tattha laggā bahū sattā haññanti ceva andubandhanādīhi ca bajjhanti. Etāhanti ahampi sace ettha bajjhissāmi, ime sattā viya haññissāmi ceva bajjhissāmi cāti evaṃ etadeva kāraṇaṃ attano upamaṃ katvā kaddamīkataṃ lokaṃ disvā bhikkhako jātoti attho. Migājināti taṃ nāmena ālapati. Kathaṃ pana tena tassa nāmaṃ ñātanti? Paṭisanthārakāle paṭhamameva pucchitattā.

Tāpaso taṃ kāraṇaṃ vitthārato sotukāmo hutvā gāthamāha –

266.

『『Ko nu te bhagavā satthā, kassetaṃ vacanaṃ suci;

Na hi kappaṃ vā vijjaṃ vā, paccakkhāya rathesabha;

Samaṇaṃ āhu vattantaṃ, yathā dukkhassatikkamo』』ti.

Tattha kassetanti etaṃ tayā vuttaṃ sucivacanaṃ kassa vacanaṃ nāma. Kappanti kappetvā kappetvā pavattitānaṃ abhiññāsamāpattīnaṃ lābhiṃ kammavādiṃ tāpasaṃ. Vijjanti āsavakkhayañāṇavijjāya samannāgataṃ paccekabuddhaṃ. Idaṃ vuttaṃ hoti – rathesabha mahārāja, na hi kappasamaṇaṃ vā vijjāsamaṇaṃ vā paccakkhāya tassovādaṃ vinā evaṃ paṭipajjituṃ sakkā. Yathā dukkhassa atikkamo hoti, evaṃ vattantaṃ samaṇaṃ āhu. Tesaṃ pana vacanaṃ sutvā sakkā evaṃ paṭipajjituṃ, tasmā vadehi, ko nu te bhagavā satthāti.

Mahāsatto āha –

267.

『『Na migājina jātucche, ahaṃ kañci kudācanaṃ;

Samaṇaṃ brāhmaṇaṃ vāpi, sakkatvā anupāvisi』』nti.

Tattha sakkatvāti pabbajjāya guṇapucchanatthāya pūjetvā. Anupāvisinti na kañci anupaviṭṭhapubbosmi, na mayā añño koci samaṇo pucchitapubboti vadati. Iminā hi paccekabuddhānaṃ santike dhammaṃ suṇantenapi na kadāci odissakavasena pabbajjāya guṇo pucchitapubbo, tasmā evamāha.

Evañca pana vatvā yena kāraṇena pabbajito, taṃ ādito paṭṭhāya dīpento āha –

268.

『『Mahatā cānubhāvena, gacchanto siriyā jalaṃ;

Gīyamānesu gītesu, vajjamānesu vaggusu.

269.

『『Tūriyatāḷasaṅghuṭṭhe, sammatālasamāhite;

Sa migājina maddakkhiṃ, phaliṃ ambaṃ tirocchadaṃ;

Haññamānaṃ manussehi, phalakāmehi jantubhi.

270.

『『So khohaṃ taṃ siriṃ hitvā, orohitvā migājina;

Mūlaṃ ambassupāgacchiṃ, phalino nipphalassa ca.

271.

『『Phaliṃ ambaṃ hataṃ disvā, viddhastaṃ vinaḷīkataṃ;

Athekaṃ itaraṃ ambaṃ, nīlobhāsaṃ manoramaṃ.

272.

『『Evameva nūnamhepi, issare bahukaṇṭake;

Amittā no vadhissanti, yathā ambo phalī hato.

273.

『『Ajinamhi haññate dīpi, nāgo dantehi haññate;

Dhanamhi dhanino hanti, aniketamasanthavaṃ;

Phalī ambo aphalo ca, te satthāro ubho mamā』』ti.

Tattha vaggusūti madhurassaresu tūriyesu vajjamānesu. Tūriyatāḷasaṅghuṭṭheti tūriyānaṃ tāḷitehi saṅghuṭṭhe uyyāne. Sammatālasamāhiteti sammehi ca tālehi ca samannāgate. Sa migājināti migājina, so ahaṃ adakkhiṃ. Phaliṃ ambanti phalitaṃ ambarukkhanti attho. Tirocchadanti tiropākāraṃ uyyānassa antoṭhitaṃ bahipākāraṃ nissāya jātaṃ ambarukkhaṃ. Haññamānanti pothiyamānaṃ. Orohitvāti hatthikkhandhā otaritvā. Vinaḷīkatanti nipattanaḷaṃ kataṃ.

Evamevāti evaṃ eva. Phalīti phalasampanno. Ajinamhīti cammatthāya cammakāraṇā. Dantehīti attano dantehi, haññate dantanimittaṃ haññateti attho. Hantīti haññati. Aniketamasanthavanti yo pana niketaṃ pahāya pabbajitattā aniketo nāma sattasaṅkhāravatthukassa taṇhāsanthavassa abhāvā asanthavo nāma, taṃ aniketaṃ asanthavaṃ ko hanissatīti adhippāyo. Te satthāroti te dve rukkhā mama satthāro ahesunti vadati.

Taṃ sutvā migājino 『『appamatto hohī』』ti rañño ovādaṃ datvā sakaṭṭhānameva gato. Tasmiṃ gate sīvalidevī rañño pādamūle patitvā āha –

274.

『『Sabbo jano pabyathito, rājā pabbajito iti;

Hatthārohā anīkaṭṭhā, rathikā pattikārakā.

275.

『『Assāsayitvā janataṃ, ṭhapayitvā paṭicchadaṃ;

Puttaṃ rajje ṭhapetvāna, atha pacchā pabbajissasī』』ti.

Tattha pabyathitoti bhīto utrasto. Paṭicchadanti amhe ḍayhamānepi viluppamānepi rājā na oloketīti pabyathitassa mahājanassa āvaraṇaṃ rakkhaṃ ṭhapetvā puttaṃ dīghāvukumāraṃ rajje ṭhapetvā abhisiñcitvā pacchā pabbajissasīti attho.

Tato bodhisatto āha –

276.

『『Cattā mayā jānapadā, mittāmaccā ca ñātakā;

Santi puttā videhānaṃ, dīghāvu raṭṭhavaḍḍhano;

Te rajjaṃ kārayissanti, mithilāyaṃ pajāpatī』』ti.

Tattha santi puttāti sīvali samaṇānaṃ puttā nāma natthi, videharaṭṭhavāsīnaṃ pana puttā dīghāvu atthi, te rajjaṃ kārayissanti. Pajāpatīti deviṃ ālapati.

Devī āha 『『deva, tumhesu tāva pabbajitesu ahaṃ kiṃ karomī』』ti. Atha naṃ so 『『bhadde, ahaṃ taṃ anusikkhāmi, vacanaṃ me karohī』』ti vatvā gāthamāha –

277.

『『Ehi taṃ anusikkhāmi, yaṃ vākyaṃ mama ruccati;

Rajjaṃ tuvaṃ kārayasi, pāpaṃ duccaritaṃ bahuṃ;

Kāyena vācā manasā, yena gacchasi duggatiṃ.

278.

『『Paradinnakena paraniṭṭhitena, piṇḍena yāpehi sa dhīradhammo』』ti.

Tattha tuvanti tvaṃ puttassa chattaṃ ussāpetvā 『『mama puttassa rajja』』nti rajjaṃ anusāsamānā bahuṃ pāpaṃ karissasi. Gacchasīti yena kāyādīhi katena bahupāpena duggatiṃ gamissasi. Sa dhīradhammoti piṇḍiyālopena yāpetabbaṃ, esa paṇḍitānaṃ dhammoti.

Evaṃ mahāsatto tassā ovādaṃ adāsi. Tesaṃ aññamaññaṃ sallapantānaṃ gacchantānaññeva sūriyo atthaṅgato. Devī patirūpe ṭhāne khandhāvāraṃ nivāsāpesi. Mahāsattopi ekaṃ rukkhamūlaṃ upagato. So tattha rattiṃ vasitvā punadivase sarīrapaṭijagganaṃ katvā maggaṃ paṭipajji. Devīpi 『『senā pacchatova āgacchatū』』ti vatvā tassa pacchatova ahosi. Te bhikkhācāravelāyaṃ thūṇaṃ nāma nagaraṃ pāpuṇiṃsu. Tasmiṃ khaṇe antonagare eko puriso sūṇato mahantaṃ maṃsakhaṇḍaṃ kiṇitvā sūlena aṅgāresu pacāpetvā nibbāpanatthāya phalakakoṭiyaṃ ṭhapetvā aṭṭhāsi. Tassa aññavihitassa eko sunakho taṃ ādāya palāyi. So ñatvā taṃ anubandhanto yāva bahidakkhiṇadvāraṃ gantvā nibbindo nivatti. Rājā ca devī ca sunakhassa purato gacchantā dvidhā ahesuṃ . So bhayena maṃsakhaṇḍaṃ chaḍḍetvā palāyi.

Mahāsatto taṃ disvā cintesi 『『ayaṃ sunakho chaḍḍetvā anapekkho palāto, aññopissa sāmiko na paññāyati, evarūpo anavajjo paṃsukūlapiṇḍapāto nāma natthi, paribhuñjissāmi na』』nti. So mattikāpattaṃ nīharitvā taṃ maṃsakhaṇḍaṃ ādāya puñchitvā patte pakkhipitvā udakaphāsukaṭṭhānaṃ gantvā paribhuñjituṃ ārabhi. Tato devī 『『sace esa rajjenatthiko bhaveyya, evarūpaṃ jegucchaṃ paṃsumakkhitaṃ sunakhucchiṭṭhakaṃ na khādeyya. Sace khādeyya, idānesa amhākaṃ sāmiko na bhavissatī』』ti cintetvā 『『mahārāja, evarūpaṃ jegucchaṃ khādasī』』ti āha. 『『Devi, tvaṃ andhabālatāya imassa piṇḍapātassa visesaṃ na jānāsī』』ti vatvā tasseva patitaṭṭhānaṃ paccavekkhitvā amataṃ viya paribhuñjitvā mukhaṃ vikkhāletvā hatthe dhovati. Tasmiṃ khaṇe devī nindamānā āha –

279.

『『Yopi catutthe bhattakāle na bhuñje, ajuṭṭhamārīva khudāya miyye;

Na tveva piṇḍaṃ luḷitaṃ anariyaṃ, kulaputtarūpo sappuriso na seve;

Tayidaṃ na sādhu tayidaṃ na suṭṭhu, sunakhucchiṭṭhakaṃ janaka bhuñjase tuva』』nti.

Tattha ajuṭṭhamārīvāti anāthamaraṇameva. Luḷitanti paṃsumakkhitaṃ. Anariyanti asundaraṃ. Na seveti na-kāro paripucchanatthe nipāto. Idaṃ vuttaṃ hoti – sace catutthepi bhattakāle na bhuñjeyya, khudāya mareyya, nanu evaṃ santepi kulaputtarūpo sappuriso evarūpaṃ piṇḍaṃ na tveva seveyyāti. Tayidanti taṃ idaṃ.

Mahāsatto āha –

280.

『『Na cāpi me sīvali so abhakkho, yaṃ hoti cattaṃ gihino sunassa vā;

Ye keci bhogā idha dhammaladdhā, sabbo so bhakkho anavayoti vutto』』ti.

Tattha abhakkhoti so piṇḍapāto mama abhakkho nāma na hoti. Yaṃ hotīti yaṃ gihino vā sunassa vā cattaṃ hoti, taṃ paṃsukūlaṃ nāma asāmikattā anavajjameva hoti. Ye kecīti tasmā aññepi ye keci dhammena laddhā bhogā, sabbo so bhakkho. Anavayoti anuavayo, anupunappunaṃ olokiyamānopi avayo paripuṇṇaguṇo anavajjo, adhammaladdhaṃ pana sahassagghanakampi jigucchanīyamevāti.

Evaṃ te aññamaññaṃ kathentāva thūṇanagaradvāraṃ sampāpuṇiṃsu. Tatra dārikāsu kīḷantīsu ekā kumārikā khuddakakullakena vālukaṃ papphoṭeti. Tassā ekasmiṃ hatthe ekaṃ valayaṃ, ekasmiṃ dve valayāni. Tāni aññamaññaṃ saṅghaṭṭenti, itaraṃ nissaddaṃ. Rājā taṃ kāraṇaṃ ñatvā 『『sīvalidevī mama pacchato carati, itthī ca nāma pabbajitassa malaṃ, 『ayaṃ pabbajitvāpi bhariyaṃ jahituṃ na sakkotī』ti garahissanti maṃ. Sacāyaṃ kumārikā paṇḍitā bhavissati, sīvalideviyā nivattanakāraṇaṃ kathessati, imissā kathaṃ sutvā sīvalideviṃ uyyojessāmī』』ti cintetvā āha –

281.

『『Kumārike upaseniye, niccaṃ niggaḷamaṇḍite;

Kasmā te eko bhujo janati, eko te na janatī bhujo』』ti.

Tattha upaseniyeti mātaraṃ upagantvā senike. Niggaḷamaṇḍiteti agalitamaṇḍanena maṇḍanasīliketi vadati. Janatīti saddaṃ karoti.

Kumārikā āha –

282.

『『Imasmiṃ me samaṇa hatthe, paṭimukkā dunīvarā;

Saṅghātā jāyate saddo, dutiyasseva sā gati.

283.

『『Imasmiṃ me samaṇa hatthe, paṭimukko ekanīvaro;

So adutiyo na janati, munibhūtova tiṭṭhati.

284.

『『Vivādappatto dutiyo, keneko vivadissati;

Tassa te saggakāmassa, ekattamuparocata』』nti.

Tattha dunīvarāti dve valayāni. Saṅghātāti saṃhananato saṅghaṭṭanatoti attho. Gatīti nibbatti. Dutiyasseva hi evarūpā nibbatti hotīti attho. Soti so nīvaro. Munibhūtovāti pahīnasabbakileso ariyapuggalo viya tiṭṭhati. Vivādappattoti samaṇa dutiyako nāma vivādamāpanno hoti, kalahaṃ karoti, nānāgāhaṃ gaṇhāti. Kenekoti ekako pana kena saddhiṃ vivadissati. Ekattamuparocatanti ekībhāvo te ruccatu. Samaṇā nāma bhaginimpi ādāya na caranti, kiṃ pana tvaṃ evarūpaṃ uttamarūpadharaṃ bhariyaṃ ādāya vicarasi, ayaṃ te antarāyaṃ karissati, imaṃ nīharitvā ekakova samaṇakammaṃ karohīti naṃ ovadati.

So tassā kumārikāya vacanaṃ sutvā paccayaṃ labhitvā deviyā saddhiṃ kathento āha –

285.

『『Suṇāsi sīvali kathā, kumāriyā paveditā;

Pesiyā maṃ garahittho, dutiyasseva sā gati.

286.

『『Ayaṃ dvedhāpatho bhadde, anuciṇṇo pathāvihi;

Tesaṃ tvaṃ ekaṃ gaṇhāhi, ahamekaṃ punāparaṃ.

287.

『『Māvaca maṃ tvaṃ 『pati me』ti, nāhaṃ 『bhariyā』ti vā punā』』ti.

Tattha kumāriyā paveditāti kumārikāya kathitā. Pesiyāti sacāhaṃ rajjaṃ kāreyyaṃ, esā me pesiyā vacanakārikā bhaveyya, oloketumpi maṃ na visaheyya. Idāni pana attano pesiyaṃ viya ca maññati, 『『dutiyasseva sā gatī』』ti maṃ ovadati. Anuciṇṇoti anusañcarito. Pathāvihīti pathikehi. Ekanti tava ruccanakaṃ ekaṃ maggaṃ gaṇha, ahaṃ pana tayā gahitāvasesaṃ aparaṃ gaṇhissāmi. Māvaca maṃ tvanti sīvali ito paṭṭhāya puna maṃ 『『pati me』』ti mā avaca, ahaṃ vā tvaṃ 『『bhariyā me』』ti nāvacaṃ.

Sā tassa vacanaṃ sutvā 『『deva, tumhe uttamā, dakkhiṇamaggaṃ gaṇhatha, ahaṃ vāmamaggaṃ gaṇhissāmī』』ti vatvā thokaṃ gantvā sokaṃ sandhāretuṃ asakkontī punāgantvā raññā saddhiṃ kathentī ekatova nagaraṃ pāvisi. Tamatthaṃ pakāsento satthā upaḍḍhagāthamāha –

『『Imameva kathayantā, thūṇaṃ nagarupāgamu』』nti.

Tattha nagarupāgamunti nagaraṃ paviṭṭhā.

Pavisitvā ca pana mahāsatto piṇḍatthāya caranto usukārassa gehadvāraṃ patto. Sīvalidevīpi ekamantaṃ aṭṭhāsi. Tasmiṃ samaye usukāro aṅgārakapalle usuṃ tāpetvā kañjiyena temetvā ekaṃ akkhiṃ nimīletvā ekena akkhinā olokento ujuṃ karoti. Taṃ disvā mahāsatto cintesi 『『sacāyaṃ paṇḍito bhavissati, mayhaṃ ekaṃ kāraṇaṃ kathessati, pucchissāmi na』』nti. So upasaṅkamitvā pucchati. Tamatthaṃ pakāsento satthā āha –

288.

『『Koṭṭhake usukārassa, bhattakāle upaṭṭhite;

Tatrā ca so usukāro, ekaṃ daṇḍaṃ ujuṃ kataṃ;

Ekañca cakkhuṃ niggayha, jimhamekena pekkhatī』』ti.

Tattha koṭṭhaketi bhikkhave, so rājā attano bhattakāle upaṭṭhite usukārassa koṭṭhake aṭṭhāsi. Tatrā cāti tasmiñca koṭṭhake. Niggayhāti nimīletvā. Jimhamekenāti ekena akkhinā vaṅkaṃ saraṃ pekkhati.

Atha naṃ mahāsatto āha –

289.

『『Evaṃ no sādhu passasi, usukāra suṇohi me;

Yadekaṃ cakkhuṃ niggayha, jimhamekena pekkhasī』』ti.

Tassattho – samma usukāra, evaṃ nu tvaṃ sādhu passasi, yaṃ ekaṃ cakkhuṃ nimīletvā ekena cakkhunā vaṅkaṃ saraṃ pekkhasīti.

Athassa so kathento āha –

290.

『『Dvīhi samaṇa cakkhūhi, visālaṃ viya khāyati;

Asampatvā paramaṃ liṅgaṃ, nujubhāvāya kappati.

291.

『『Ekañca cakkhuṃ niggayha, jimhamekena pekkhato;

Sampatvā paramaṃ liṅgaṃ, ujubhāvāya kappati.

292.

『『Vivādappatto dutiyo, keneko vivadissati;

Tassa te saggakāmassa, ekattamuparocata』』nti.

Tattha visālaṃ viyāti vitthiṇṇaṃ viya hutvā khāyati. Asampatvā paramaṃ liṅganti parato vaṅkaṭṭhānaṃ appatvā. Nujubhāvāyāti na ujubhāvāya. Idaṃ vuttaṃ hoti – visāle khāyamāne parato ujuṭṭhānaṃ vā vaṅkaṭṭhānaṃ vā na pāpuṇeyya, tasmiṃ asampatte adissamāne ujubhāvāya kiccaṃ na kappati na sampajjatīti. Sampatvāti cakkhunā patvā , disvāti attho. Vivādappattoti yathā dutiye akkhimhi ummīlite liṅgaṃ na paññāyati, vaṅkaṭṭhānampi ujukaṃ paññāyati, ujuṭṭhānampi vaṅkaṃ paññāyatīti vivādo hoti, evaṃ samaṇassapi dutiyo nāma vivādamāpanno hoti, kalahaṃ karoti, nānāgāhaṃ gaṇhāti. Kenekoti eko pana kena saddhiṃ vivadissati. Ekattamuparocatanti ekībhāvo te ruccatu. Samaṇā nāma bhaginimpi ādāya na caranti, kiṃ pana tvaṃ evarūpaṃ uttamarūpadharaṃ bhariyaṃ ādāya vicarasi. Ayaṃ te antarāyaṃ karissati, imaṃ nīharitvā ekakova samaṇadhammaṃ karohīti so taṃ ovadati.

Evamassa so ovādaṃ datvā tuṇhī ahosi. Mahāsattopi piṇḍāya caritvā missakabhattaṃ saṃkaḍḍhitvā nagarā nikkhamitvā udakaphāsukaṭṭhāne nisīditvā katabhattakicco mukhaṃ vikkhāletvā pattaṃ thavikāya osāretvā sīvalideviṃ āmantetvā āha –

293.

『『Suṇāsi sīvali kathā, usukārena veditā;

Pesiyā maṃ garahittho, dutiyasseva sā gati.

294.

『『Ayaṃ dvedhāpatho bhadde, anuciṇṇo pathāvihi;

Tesaṃ tvaṃ ekaṃ gaṇhāhi, ahamekaṃ punāparaṃ.

295.

『『Māvaca maṃ tvaṃ 『pati me』ti, nāhaṃ 『bhariyā』ti vā punā』』ti.

Tattha suṇāsīti suṇa, tvaṃ kathā. 『『Pesiyā ma』』nti idaṃ pana kumārikāya ovādameva sandhāyāha.

Sā kira 『『māvaca maṃ tvaṃ 『pati me』ti』』 vuttāpi mahāsattaṃ anubandhiyeva. Rājā naṃ nivattetuṃ na sakkoti. Mahājanopi anubandhi. Tato pana aṭavī avidūre hoti. Mahāsatto nīlavanarājiṃ disvā taṃ nivattetukāmo hutvā gacchantoyeva maggasamīpe muñjatiṇaṃ addasa. So tato īsikaṃ luñcitvā 『『passasi sīvali, ayaṃ idha puna ghaṭetuṃ na sakkā, evameva puna mayhaṃ tayā saddhiṃ saṃvāso nāma ghaṭetuṃ na sakkā』』ti vatvā imaṃ upaḍḍhagāthamāha –

『『Muñjāvesikā pavāḷhā, ekā vihara sīvalī』』ti.

Tattha ekā viharāti ahaṃ ekībhāvena viharissāmi, tvampi ekā viharāhīti tassā ovādamadāsi.

Taṃ sutvā sīvalidevī 『『itodāni paṭṭhāya natthi mayhaṃ mahājanakanarindena saddhiṃ saṃvāso』』ti sokaṃ sandhāretuṃ asakkontī ubhohi hatthehi uraṃ paharitvā mahāmagge pati. Mahāsatto tassā visaññibhāvaṃ ñatvā padaṃ vikopetvā araññaṃ pāvisi. Amaccā āgantvā tassā sarīraṃ udakena siñcitvā hatthapāde parimajjitvā saññaṃ labhāpesuṃ. Sā 『『tātā, kuhiṃ rājā』』ti pucchi. 『『Nanu tumheva jānāthā』』ti? 『『Upadhāretha tātā』』ti. Te ito cito dhāvitvā vicinantāpi mahāsattaṃ na passiṃsu. Devī mahāparidevaṃ paridevitvā rañño ṭhitaṭṭhāne cetiyaṃ kāretvā gandhamālādīhi pūjetvā nivatti. Mahāsattopi himavantaṃ pavisitvā sattāhabbhantareyeva pañca abhiññā ca, aṭṭha samāpattiyo ca nibbattetvā puna manussapathaṃ nāgami. Devīpi usukārena saddhiṃ kathitaṭṭhāne, kumārikāya saddhiṃ kathitaṭṭhāne, maṃsaparibhogaṭṭhāne, migājinena saddhiṃ kathitaṭṭhāne, nāradena saddhiṃ kathitaṭṭhāne cāti sabbaṭṭhānesu cetiyāni kāretvā gandhamālādīhi pūjetvā senaṅgaparivutā mithilaṃ patvā ambavanuyyāne puttassa abhisekaṃ kāretvā taṃ senaṅgaparivutaṃ nagaraṃ pesetvā sayaṃ isipabbajjaṃ pabbajitvā tattheva uyyāne vasantī kasiṇaparikammaṃ katvā jhānaṃ nibbattetvā brahmalokaparāyaṇā ahosi. Mahāsattopi aparihīnajjhāno hutvā brahmalokaparāyaṇo ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā 『『na, bhikkhave, idāneva, pubbepi tathāgato mahābhinikkhamanaṃ nikkhantoyevā』』ti vatvā jātakaṃ samodhānesi – 『『tadā samuddarakkhikā devadhītā uppalavaṇṇā ahosi, nārado sāriputto, migājino moggallāno, kumārikā khemā bhikkhunī, usukāro ānando, sīvalidevī rāhulamātā, dīghāvukumāro rāhulo, mātāpitaro mahārājakulāni, mahājanakanarindo pana ahameva sammāsambuddho ahosi』』nti.

Mahājanakajātakavaṇṇanā dutiyā.

[540] 3. Suvaṇṇasāmajātakavaṇṇanā

Konu maṃ usunā vijjhīti idaṃ satthā jetavane viharanto ekaṃ mātuposakabhikkhuṃ ārabbha kathesi. Sāvatthiyaṃ kira aṭṭhārasakoṭivibhavassa ekassa seṭṭhikulassa ekaputtako ahosi mātāpitūnaṃ piyo manāpo. So ekadivasaṃ pāsādavaragato sīhapañjaraṃ ugghāṭetvā vīthiṃ olokento gandhamālādihatthaṃ mahājanaṃ dhammassavanatthāya jetavanaṃ gacchantaṃ disvā 『『ahampi dhammaṃ suṇissāmī』』ti mātāpitaro vanditvā gandhamālādīni gāhāpetvā vihāraṃ gantvāvatthabhesajjapānakādīni bhikkhusaṅghassa dāpetvā gandhamālādīhi ca bhagavantaṃ pūjetvā ekamantaṃ nisinno dhammaṃ sutvā kāmesu ādīnavaṃ disvā pabbajjāya ca ānisaṃsaṃ sallakkhetvā parisāya vuṭṭhitāya bhagavantaṃ pabbajjaṃ yācitvā 『『mātāpitūhi ananuññātaṃ puttaṃ tathāgatā nāma na pabbājentī』』ti sutvā bhagavantaṃ vanditvā puna gehaṃ gantvā sagāravena mātāpitaro vanditvā evamāha – 『『ammatātā, ahaṃ tathāgatassa santike pabbajissāmī』』ti. Athassa mātāpitaro tassa vacanaṃ sutvā ekaputtakabhāvena sattadhā bhijjamānahadayā viya puttasinehena kampamānā evamāhaṃsu 『『tāta piyaputtaka, tāta kulaṅkura, tāta nayana, tāta hadaya, tāta pāṇasadisa, tayā vinā kathaṃ jīvāma, tayi paṭibaddhaṃ no jīvitaṃ. Mayañhi tāta, jarājiṇṇā vuḍḍhā mahallakā, ajja vā suve vā parasuve vā maraṇaṃ pāpuṇissāma, tasmā mā amhe ohāya gacchasi. Tāta, pabbajjā nāma atidukkarā, sītena atthe sati uṇhaṃ labhati, uṇhena atthe sati sītaṃ labhati, tasmā tāta, mā pabbajāhī』』ti.

Taṃ sutvā kulaputto dukkhī dummano onatasīso pajjhāyantova nisīdi sattāhaṃ nirāhāro. Athassa mātāpitaro evaṃ cintesuṃ 『『sace no putto ananuññāto, addhā marissati, puna na passissāma, pabbajjāya jīvamānaṃ puna naṃ passissāmā』』ti. Cintetvā ca pana 『『tāta piyaputtaka, taṃ pabbajjāya anujānāma, pabbajāhī』』ti anujāniṃsu. Taṃ sutvā kulaputto tuṭṭhamānaso hutvā attano sakalasarīraṃ oṇāmetvā mātāpitaro vanditvā vihāraṃ gantvā bhagavantaṃ pabbajjaṃ yāci. Satthā ekaṃ bhikkhuṃ pakkosāpetvā 『『imaṃ kumāraṃ pabbājehī』』ti āṇāpesi. So taṃ pabbājesi. Tassa pabbajitakālato paṭṭhāya mahālābhasakkāro nibbatti. So ācariyupajjhāye ārādhetvā laddhūpasampado pañca vassāni dhammaṃ pariyāpuṇitvā 『『ahaṃ idha ākiṇṇo viharāmi, na me idaṃ patirūpa』』nti vipassanādhuraṃ pūretukāmo hutvā upajjhāyassa santike kammaṭṭhānaṃ gahetvā upajjhāyaṃ vanditvā jetavanā nikkhamitvā ekaṃ paccantagāmaṃ nissāya araññe vihāsi. So tattha vipassanaṃ vaḍḍhetvā dvādasa vassāni ghaṭento vāyamantopi visesaṃ nibbattetuṃ nāsakkhi. Mātāpitaropissa gacchante gacchante kāle duggatā ahesuṃ. Ye hi tesaṃ khettaṃ vā vaṇijjaṃ vā payojesuṃ, te 『『imasmiṃ kule putto vā bhātā vā iṇaṃ codetvā gaṇhanto nāma natthī』』ti attano attano hatthagataṃ gahetvā yathāruci palāyiṃsu. Gehe dāsakammakarādayopi hiraññasuvaṇṇādīni gahetvā palāyiṃsu.

Aparabhāge dve janā kapaṇā hutvā hatthe udakasiñcanampi alabhitvā gehaṃ vikkiṇitvā agharā hutvā kāruññabhāvaṃ pattā pilotikaṃ nivāsetvā kapālahatthā bhikkhāya cariṃsu. Tasmiṃ kāle eko bhikkhu jetavanato nikkhamitvā anupubbena tassa vasanaṭṭhānaṃ agamāsi. So tassa āgantukavattaṃ katvā sukhanisinnakāle 『『bhante, kuto āgatatthā』』ti pucchitvā 『『jetavanā āgato āvuso』』ti vutte satthuno ceva mahāsāvakādīnañca ārogyaṃ pucchitvā mātāpitūnañca pavattiṃ pucchi 『『kiṃ, bhante, sāvatthiyaṃ asukassa nāma seṭṭhikulassa ārogya』』nti? 『『Āvuso, mā tassa kulassa pavattiṃ pucchā』』ti. 『『Kiṃ bhante』』ti. 『『Āvuso, tassa kira kulassa eko putto atthi, so buddhasāsane pabbajito, tassa pabbajitakālato paṭṭhāya etaṃ kulaṃ parikkhīṇaṃ, idāni dve janā paramakāruññabhāvaṃ pattā bhikkhāya carantī』』ti. So tassa vacanaṃ sutvā sakabhāvena saṇṭhātuṃ asakkonto assupuṇṇehi nettehi rodituṃ ārabhi. 『『Āvuso, kiṃ rodasī』』ti? 『『Bhante, te mayhaṃ mātāpitaro, ahaṃ tesaṃ putto』』ti. 『『Āvuso, tava mātāpitaro taṃ nissāya vināsaṃ pattā, gaccha, te paṭijaggāhī』』ti.

So 『『ahaṃ dvādasa vassāni ghaṭento vāyamantopi maggaṃ vā phalaṃ vā nibbattetuṃ nāsakkhiṃ , abhabbo bhavissāmi, kiṃ me pabbajjāya, gihī hutvā mātāpitaro posetvā dānaṃ datvā saggaparāyaṇo bhavissāmī』』ti cintetvā araññāvāsaṃ tassa therassa niyyādetvā punadivase araññā nikkhamitvā anupubbena gacchanto sāvatthito avidūre jetavanapiṭṭhivihāraṃ pāpuṇi. Tattha dve maggā ahesuṃ. Tesu eko maggo jetavanaṃ gacchati, eko sāvatthiṃ. So tattheva ṭhatvā 『『kiṃ nu kho paṭhamaṃ mātāpitaro passāmi, udāhu dasabala』』nti cintetvā 『『mayā mātāpitaro ciraṃ diṭṭhapubbā, ito paṭṭhāya pana me buddhadassanaṃ dullabhaṃ bhavissati, tasmā ajjameva sammāsambuddhaṃ disvā dhammaṃ sutvā sve pātova mātāpitaro passissāmī』』ti sāvatthimaggaṃ pahāya sāyanhasamaye jetavanaṃ pāvisi. Taṃ divasaṃ pana satthā paccūsakāle lokaṃ olokento imassa kulaputtassa upanissayasampattiṃ addasa. So tassāgamanakāle mātuposakasuttena (saṃ. ni. 1.205) mātāpitūnaṃ guṇaṃ vaṇṇesi. So pana bhikkhu parisapariyante ṭhatvā satthussa dhammakathaṃ suṇanto cintesi 『『ahaṃ gihī hutvā mātāpitaro paṭijaggituṃ sakkomīti cintesiṃ, satthā pana 『pabbajitova samāno paṭijaggito upakārako mātāpitūna』nti vadati. Sacāhaṃ satthāraṃ adisvā gato, evarūpāya pabbajjāya parihīno bhaveyyaṃ. Idāni pana gihī ahutvā pabbajitova samāno mātāpitaro posessāmī』』ti.

So salākaggaṃ gantvā salākabhattañceva salākayāguñca gaṇhitvā dvādasa vassāni araññe vutthabhikkhu pārājikappatto viya ahosi. So pātova sāvatthiyaṃ pavisitvā 『『kiṃ nu kho paṭhamaṃ yāguṃ gaṇhissāmi, udāhu mātāpitaro passissāmī』』ti cintetvā 『『kapaṇānaṃ mātāpitūnaṃ santikaṃ tucchahatthena gantuṃ ayutta』』nti cintetvā yāguṃ gahetvā etesaṃ porāṇakagehadvāraṃ gato. Mātāpitaropissa yāgubhikkhaṃ caritvā parabhittiṃ nissāya viharanti. So upagantvā nisinnake disvā uppannasoko assupuṇṇehi nettehi tesaṃ avidūre aṭṭhāsi. Te taṃ disvāpi na sañjāniṃsu. Atha mātā 『『bhikkhatthāya ṭhito bhavissatī』』ti saññāya 『『bhante, tumhākaṃ dātabbayuttakaṃ natthi, aticchathā』』ti āha. So tassā kathaṃ sutvā hadayapūraṃ sokaṃ gahetvā assupuṇṇehi nettehi tattheva aṭṭhāsi. Dutiyampi tatiyampi 『『aticchathā』』ti vuccamānopi aṭṭhāsiyeva. Athassa pitā mātaraṃ āha – 『『gaccha, bhadde, jānāhi, putto nu kho no eso』』ti. Sā uṭṭhāya upagantvā olokentī sañjānitvā pādamūle patitvā paridevi, pitāpissa tatheva akāsi, mahantaṃ kāruññaṃ ahosi.

Sopi mātāpitaro disvā sakabhāvena saṇṭhātuṃ asakkonto assūni pavattesi. So sokaṃ adhivāsetvā 『『ammatātā, mā cintayittha, ahaṃ vo posessāmī』』ti mātāpitaro assāsetvā yāguṃ pāyetvā ekamante nisīdāpetvā puna bhikkhaṃ āharitvā te bhojetvā attano atthāya bhikkhaṃ pariyesitvā tesaṃ santikaṃ gantvā puna bhattenāpucchitvā pacchā sayaṃ paribhuñjati. So tato paṭṭhāya iminā niyāmena mātāpitaro paṭijaggati. Attanā laddhāni pakkhikabhattādīni tesaṃyeva datvā sayaṃ piṇḍāya caritvā labhamāno bhuñjati, alabhamāno na bhuñjati, vassāvāsikampi aññampi yaṃ kiñci labhitvā tesaṃyeva deti. Tehi paribhuttaṃ jiṇṇapilotikaṃ gahetvā aggaḷaṃ datvā rajitvā sayaṃ paribhuñjati. Bhikkhalabhanadivasehi panassa alabhanadivasā bahū ahesuṃ. Athassa nivāsanapārupanaṃ atilūkhaṃ hoti.

Iti so mātāpitaro paṭijaggantoyeva aparabhāge kiso uppaṇḍuppaṇḍukajāto dhamanisanthatagatto ahosi. Atha naṃ sandiṭṭhasambhattā bhikkhū pucchiṃsu 『『āvuso, pubbe tava sarīravaṇṇo sobhati, idāni pana kiso uppaṇḍuppaṇḍukajāto dhamanisanthatagatto, byādhi te nu kho uppanno』』ti. So 『『natthi me, āvuso, byādhi, apica pana palibodho me atthī』』ti taṃ pavattiṃ ārocesi. Atha naṃ te bhikkhū āhaṃsu 『『āvuso, bhagavā saddhādeyyaṃ vinipātetuṃ na deti, tvaṃ pana saddhādeyyaṃ gahetvā gihīnaṃ dadamāno ayuttaṃ karosī』』ti. So tesaṃ kathaṃ sutvā lajjito olīyi. Te ettakenapi asantuṭṭhā bhagavato santikaṃ gantvā 『『bhante, asuko nāma bhikkhu saddhādeyyaṃ vinipātetvā gihī posetī』』ti satthu ārocesuṃ. Satthā taṃ bhikkhuṃ pakkosāpetvā 『『saccaṃ kira tvaṃ bhikkhu saddhādeyyaṃ gahetvā gihī posesī』』ti pucchitvā 『『saccaṃ, bhante』』ti vutte taṃ kiriyaṃ vaṇṇetukāmo attano ca pubbacariyaṃ pakāsetukāmo 『『bhikkhu, gihī posento ke posesī』』ti pucchi. 『『Mātāpitaro me, bhante』』ti vutte satthā tassa ussāhaṃ janetuṃ 『『sādhu sādhu, bhikkhū』』ti tikkhattuṃ sādhukāraṃ datvā 『『tvaṃ mama gatamagge ṭhito, ahampi pubbacariyaṃ caranto mātāpitaro posesi』』nti āha. So assāsaṃ paṭilabhi. Satthā tāya pubbacariyāya āvikaraṇatthaṃ tehi bhikkhūhi yācito atītaṃ āhari.

Atīte bārāṇasinagarato avidūre nadiyā orimatīre eko nesādagāmo ahosi, pārimatīre eko nesādagāmo. Ekekasmiṃ gāme pañca pañca kulasatāni vasanti. Dvīsupi gāmesu dve nesādajeṭṭhakā sahāyakā ahesuṃ. Te daharakāleyeva katikavattaṃ kariṃsu 『『sace amhesu ekassa dhītā hoti, ekassa putto hoti, tesaṃ āvāhavivāhaṃ karissāmā』』ti. Atha orimatīre gāmajeṭṭhakassa gehe putto jāyi, jātakkhaṇeyeva dukūlena paṭiggahitattā 『『dukūlo』』tvevassa nāmaṃ kariṃsu. Itarassa gehe dhītā jāyi, tassā paratīre jātattā 『『pārikā』』ti nāmaṃ kariṃsu. Te ubhopi abhirūpā pāsādikā ahesuṃ suvaṇṇavaṇṇā. Te nesādakule jātāpi pāṇātipātaṃ nāma na kariṃsu.

Aparabhāge soḷasavassuddesikaṃ dukūlakumāraṃ mātāpitaro āhaṃsu 『『putta, kumārikaṃ te ānayissāmā』』ti. So pana brahmalokato āgato suddhasatto ubho kaṇṇe pidhāya 『『na me gharāvāsenattho ammatātā, mā evarūpaṃ avacutthā』』ti vatvā yāvatatiyaṃ vuccamānopi na icchiyeva. Pārikāpi mātāpitūhi 『『amma, amhākaṃ sahāyakassa putto atthi, so abhirūpo suvaṇṇavaṇṇo, tassa taṃ dassāmā』』ti vuttā tatheva vatvā ubho kaṇṇe pidahi. Sāpi brāhmalokato āgatā gharāvāsaṃ na icchi. Dukūlakumāro pana tassā rahassena sāsanaṃ pahiṇi 『『sace pārike methunadhammena atthikā, aññassa gehaṃ gacchatu, mayhaṃ methunadhamme chando natthī』』ti. Sāpi tassa tatheva sāsanaṃ pesesi.

Atha mātāpitaro tesaṃ anicchamānānaññeva āvāhavivāhaṃ kariṃsu. Te ubhopi kilesasamuddaṃ anotaritvā dve mahābrahmāno viya ekatova vasiṃsu. Dukūlakumāro pana macchaṃ vā migaṃ vā na māreti, antamaso āhaṭamaṃsampi na vikkiṇāti. Atha naṃ mātāpitaro vadiṃsu 『『tāta, tvaṃ nesādakule nibbattitvāpi neva gharāvāsaṃ icchasi, na pāṇavadhaṃ karosi, kiṃ nāma kammaṃ karissasī』』ti? 『『Ammatātā, tumhesu anujānantesu mayaṃ pabbajissāmā』』ti. Taṃ sutvā mātāpitaro 『『tena hi pabbajathā』』ti dve jane anujāniṃsu. Te tuṭṭhahaṭṭhā mātāpitaro vanditvā gāmato nikkhamitvā anupubbena gaṅgātīrena himavantaṃ pavisitvā yasmiṃ ṭhāne migasammatā nāma nadī himavantato otaritvā gaṅgaṃ pattā, taṃ ṭhānaṃ gantvā gaṅgaṃ pahāya migasammatābhimukhā abhiruhiṃsu.

Tasmiṃ khaṇe sakkassa bhavanaṃ uṇhākāraṃ dassesi. Sakko olokento taṃ kāraṇaṃ ñatvā vissakammaṃ āmantetvā 『『tāta vissakamma, dve mahāpurisā gāmā nikkhamitvā himavantaṃ paviṭṭhā, tesaṃ nivāsaṭṭhānaṃ laddhuṃ vaṭṭati, migasammatānadiyā aḍḍhakosantare etesaṃ paṇṇasālañca pabbajitaparikkhāre ca māpetvā ehī』』ti āha. So 『『sādhū』』ti sampaṭicchitvā mūgapakkhajātake (jā. 2.22.1 ādayo) vuttanayeneva sabbaṃ saṃvidahitvā amanāpasadde migapakkhino palāpetvā ekapadikaṃ jaṅghamaggaṃ māpetvā sakaṭṭhānameva gato. Tepi taṃ maggaṃ disvā tena maggena gantvā taṃ assamapadaṃ pāpuṇiṃsu. Dukūlapaṇḍito paṇṇasālaṃ pavisitvā pabbajitaparikkhāre disvā 『『sakkena mayhaṃ dinnā』』ti sakkadattiyabhāvaṃ ñatvā sāṭakaṃ omuñcitvā rattavākacīraṃ nivāsetvā ekaṃ pārupitvā ajinacammaṃ aṃse katvā jaṭāmaṇḍalaṃ bandhitvā isivesaṃ gahetvā pārikāyapi pabbajjaṃ adāsi. Ubhopi kāmāvacaramettaṃ bhāvetvā tattha vasiṃsu. Tesaṃ mettānubhāvena sabbepi migapakkhino aññamaññaṃ mettacittameva paṭilabhiṃsu, na koci kañci viheṭhesi. Pārikā tato paṭṭhāya pānīyaṃ paribhojanīyaṃ āharati, assamapadaṃ sammajjati, sabbakiccāni karoti. Ubhopi phalāphalāni āharitvā paribhuñjitvā attano attano paṇṇasālaṃ pavisitvā samaṇadhammaṃ karontā tattha vāsaṃ kappayiṃsu.

Sakko tesaṃ upaṭṭhānaṃ āgacchati. So ekadivasaṃ anuolokento 『『imesaṃ cakkhūni parihāyissantī』』ti antarāyaṃ disvā dukūlapaṇḍitaṃ upasaṅkamitvā vanditvā ekamantaṃ nisīditvā evamāha – 『『bhante, tumhākaṃ antarāyo paññāyati, paṭijagganakaṃ puttaṃ laddhuṃ vaṭṭati, lokadhammaṃ paṭisevathā』』ti. Atha naṃ dukūlapaṇḍito āha – 『『sakka, kinnāmetaṃ kathesi, mayaṃ agāramajjhe vasantāpi etaṃ lokadhammaṃ puḷavakagūtharāsiṃ viya jigucchimhā, idāni pana araññaṃ pavisitvā isipabbajjaṃ pabbajitvā kathaṃ evarūpaṃ karissāmā』』ti. Atha sakko taṃ āha – 『『bhante, sace evaṃ na karotha, pārikāya tāpasiyā utunikāle nābhiṃ hatthena parāmaseyyāthā』』ti. Dukūlapaṇḍito 『『idaṃ sakkā kātu』』nti sampaṭicchi. Sakko taṃ vanditvā sakaṭṭhānameva gato.

Dukūlapaṇḍitopi taṃ kāraṇaṃ pārikāya ācikkhitvā assā utunikāle nābhiṃ hatthena parāmasi. Tadā bodhisatto devalokato cavitvā tassā kucchimhi paṭisandhiṃ gaṇhi. Sā dasamāsaccayena suvaṇṇavaṇṇaṃ puttaṃ vijāyi, tenevassa 『『suvaṇṇasāmo』』ti nāmaṃ kariṃsu. Pārikāya phalāphalatthāya vanaṃ gatakāle pabbatantare kinnariyo dhātikiccaṃ kariṃsu. Te ubhopi bodhisattaṃ nhāpetvā paṇṇasālāyaṃ nipajjāpetvā phalāphalatthāya araññaṃ gacchanti. Tasmiṃ khaṇe kinnarā kumāraṃ gahetvā girikandarādīsu nhāpetvā pabbatamatthakaṃ āruyha nānāpupphehi alaṅkaritvā haritālamanosilādīni silāyaṃ ghaṃsitvā nalāṭe tilake katvā puna ānetvā paṇṇasālāyaṃ nipajjāpesuṃ. Pārikāpi āgantvā puttaṃ thaññaṃ pāyesi. Taṃ aparabhāge vaḍḍhitvā soḷasavassuddesikampi anurakkhantā mātāpitaro paṇṇasālāyaṃ nisīdāpetvā sayameva vanamūlaphalāphalatthāya vanaṃ gacchanti. Mahāsatto 『『mama mātāpitūnaṃ kadāci kocideva antarāyo bhaveyyā』』ti cintetvā tesaṃ gatamaggaṃ sallakkhesi.

Athekadivasaṃ tesaṃ vanamūlaphalāphalaṃ ādāya sāyanhasamaye nivattantānaṃ assamapadato avidūre mahāmegho uṭṭhahi. Te ekaṃ rukkhamūlaṃ pavisitvā vammikamatthake aṭṭhaṃsu. Tassa ca abbhantare āsīviso atthi. Tesaṃ sarīrato sedagandhamissakaṃ udakaṃ otaritvā tassa nāsāpuṭaṃ pāvisi. So kujjhitvā nāsāvātena pahari. Dvepi andhā hutvā aññamaññaṃ na passiṃsu. Dukūlapaṇḍito pārikaṃ āmantetvā 『『pārike mama cakkhūni parihīnāni, ahaṃ taṃ na passāmī』』ti āha. Sāpi tatheva āha. Te 『『natthi no idāni jīvita』』nti maggaṃ apassantā paridevamānā aṭṭhaṃsu. 『『Kiṃ pana tesaṃ pubbakamma』』nti? Te kira pubbe vejjakule ahesuṃ. Atha so vejjo ekassa mahādhanassa purisassa akkhirogaṃ paṭijaggi. So tassa kiñci dhanaṃ na adāsi. Atha vejjo kujjhitvā attano gehaṃ gantvā bhariyāya ārocetvā 『『bhadde, ahaṃ tassa akkhirogaṃ paṭijaggāmi, idāni mayhaṃ dhanaṃ na deti, kiṃ karomā』』ti āha . Sāpi kujjhitvā 『『na no tassa santakenattho, bhesajjaṃ tassa ekayogaṃ datvā akkhīni kāṇāni karohī』』ti āha. So 『『sādhū』』ti sampaṭicchitvā tassa santikaṃ gantvā tathā akāsi. So nacirasseva andho hoti. Tesaṃ ubhinnampi iminā kammena cakkhūni andhāni jāyiṃsu.

Atha mahāsatto 『『mama mātāpitaro aññesu divasesu imāya velāya āgacchanti, idāni tesaṃ pavattiṃ na jānāmi, paṭimaggaṃ gamissāmī』』ti cintetvā maggaṃ gantvā saddamakāsi. Te tassa saddaṃ sañjānitvā paṭisaddaṃ karitvā puttasinehena 『『tāta suvaṇṇasāma, idha paripantho atthi, mā āgamī』』ti vadiṃsu. Atha nesaṃ 『『tena hi imaṃ laṭṭhikoṭiṃ gahetvā mama santikaṃ ethā』』ti dīghalaṭṭhiṃ adāsi. Te laṭṭhikoṭiṃ gahetvā tassa santikaṃ āgamiṃsu. Atha ne 『『kena kāraṇena vo cakkhūni vinaṭṭhānī』』ti pucchi. Atha naṃ mātāpitaro āhaṃsu 『『tāta, mayaṃ deve vassante idha rukkhamūle vammikamatthake ṭhitā, tena kāraṇenā』』ti. So mātāpitūnaṃ kathaṃ sutvāva aññāsi 『『tattha āsīvisena bhavitabbaṃ, tena kuddhena nāsāvāto vissaṭṭho bhavissatī』』ti. So mātāpitaro disvā rodi ceva hasi ca. Atha naṃ te pucchiṃsu 『『kasmā, tāta, rodasi ceva hasasi cā』』ti? Ammatātā, 『『tumhākaṃ daharakāleyeva evaṃ cakkhūni vinaṭṭhānī』』ti rodiṃ, 『『idāni paṭijaggituṃ labhissāmī』』ti hasiṃ. Ammatātā, tumhe mā cintayittha, ahaṃ vo paṭijaggissāmīti.

So mātāpitaro assāsetvā assamapadaṃ ānetvā tesaṃ rattiṭṭhānadivāṭṭhānesu caṅkame paṇṇasālāyaṃ vaccaṭṭhāne passāvaṭṭhāne cāti sabbaṭṭhānesu rajjuke bandhi, tato paṭṭhāya te assamapade ṭhapetvā sayaṃ vanamūlaphalādīni āharitvā paṇṇasālāyaṃ ṭhapetvā pātova tesaṃ vasanaṭṭhānaṃ sammajjitvā mātāpitaro vanditvā ghaṭaṃ ādāya migasammatānadiṃ gantvā pānīyaparibhojanīyaṃ āharitvā upaṭṭhāpeti, dantakaṭṭhamukhodakādīni datvā madhuraphalāphalaṃ deti, tehi bhuñjitvā mukhe vikkhālite sayaṃ khāditvā mātāpitaro vanditvā migagaṇaparivuto phalāphalatthāya araññaṃ pāvisi. Pabbatapāde kinnaraparivāro phalāphalaṃ gahetvā sāyanhasamaye āgantvā ghaṭena udakaṃ āharitvā uṇhodakena tesaṃ yathāruci nhāpanaṃ pādadhovanaṃ vā katvā aṅgārakapallaṃ upanetvā hatthapāde sedetvā tesaṃ nisinnānaṃ phalāphalaṃ datvā khādāpetvā pariyosāne sayaṃ khāditvā sesakaṃ ṭhapesi. Iminā niyāmeneva mātāpitaro paṭijaggi.

Tasmiṃ samaye bārāṇasiyaṃ pīḷiyakkho nāma rājā rajjaṃ kāresi. So migamaṃsalobhena mātaraṃ rajjaṃ paṭicchāpetvā sannaddhapañcāvudho himavantaṃ pavisitvā mige vadhitvā maṃsaṃ khādanto migasammatānadiṃ patvā anupubbena sāmassa pānīyaggahaṇatitthaṃ sampatto migapadavalañjaṃ disvā maṇivaṇṇāhi sākhāhi koṭṭhakaṃ katvā dhanuṃ ādāya visapītaṃ saraṃ sannahitvā nilīnova acchi. Mahāsattopi sāyanhasamaye phalāphalaṃ āharitvā assamapade ṭhapetvā mātāpitaro vanditvā 『『pānīyaṃ āharissāmī』』ti ghaṭaṃ gahetvā migagaṇaparivuto dvepi mige ekato katvā tesaṃ piṭṭhiyaṃ pānīyaghaṭaṃ ṭhapetvā hatthena gahetvā nadītitthaṃ agamāsi. Rājā koṭṭhake ṭhitova taṃ tathā āgacchantaṃ disvā 『『mayā ettakaṃ kālaṃ evaṃ vicarantenapi manusso nāma na diṭṭhapubbo, devo nu kho esa nāgo nu kho, sace panāhaṃ etaṃ upasaṅkamitvā pucchissāmi. Devo ce bhavissati, ākāsaṃ uppatissati. Nāgo ce, bhūmiyaṃ pavisissati. Na kho panāhaṃ sabbakālaṃ himavanteyeva vicarissāmi, bārāṇasiṃ gamissāmi. Tatra maṃ pucchissanti 『api nu kho te, mahārāja, himavante vasantena kiñci achariyaṃ diṭṭhapubba』nti? Tatrāhaṃ 『evarūpo me satto diṭṭhapubbo』ti vakkhāmi. 『Ko nāmeso』ti vutte sace 『na jānāmī』ti vakkhāmi , atha garahissanti maṃ, tasmā etaṃ vijjhitvā dubbalaṃ katvā pucchissāmī』』ti cintesi.

Atha tesu migesu paṭhamameva otaritvā pānīyaṃ pivitvā uttiṇṇesu bodhisatto uggahitavatto mahāthero viya saṇikaṃ otaritvā passaddhadaratho paccuttaritvā rattavākacīraṃ nivāsetvā ekaṃ pārupitvā ajinacammaṃ aṃse katvā pānīyaghaṭaṃ ukkhipitvā udakaṃ puñchitvā vāmaaṃsakūṭe ṭhapesi. Tasmiṃ kāle 『『idāni vijjhituṃ samayo』』ti rājā visapītaṃ saraṃ ukkhipitvā mahāsattaṃ dakkhiṇapasse vijjhi, saro vāmapassena nikkhami. Tassa viddhabhāvaṃ ñatvā migagaṇā bhītā palāyiṃsu. Suvaṇṇasāmapaṇḍito pana viddhopi pānīyaghaṭaṃ yathā vā tathā vā anavasumbhitvā satiṃ paccupaṭṭhāpetvā saṇikaṃ otāretvā vālukaṃ viyūhitvā ṭhapetvā disaṃ vavatthapetvā mātāpitūnaṃ vasanaṭṭhānadisābhāgena sīsaṃ katvā rajatapaṭṭavaṇṇāya vālukāya suvaṇṇapaṭimā viya nipajjitvā satiṃ paccupaṭṭhāpetvā 『『imasmiṃ himavantappadese mama verī nāma natthi, mayhaṃ mātāpitūnañca verī nāma natthī』』ti mukhena lohitaṃ chaḍḍetvā rājānaṃ adisvāva paṭhamaṃ gāthamāha –

296.

『『Ko nu maṃ usunā vijjhi, pamattaṃ udahārakaṃ;

Khattiyo brāhmaṇo vesso, ko maṃ viddhā nilīyasī』』ti.

Tattha pamattanti mettābhāvanāya anupaṭṭhitasatiṃ. Idañhi so sandhāya tasmiṃ khaṇe attānaṃ pamattaṃ nāma akāsi. Viddhāti vijjhitvā.

Evañca pana vatvā puna attano sarīramaṃsassa abhakkhasammatabhāvaṃ dassetuṃ dutiyaṃ gāthamāha –

297.

『『Na me maṃsāni khajjāni, cammenattho na vijjati;

Atha kena nu vaṇṇena, viddheyyaṃ maṃ amaññathā』』ti.

Dutiyagāthaṃ vatvā tameva nāmādivasena pucchanto āha –

298.

『『Ko vā tvaṃ kassa vā putto, kathaṃ jānemu taṃ mayaṃ;

Puṭṭho me samma akkhāhi, kiṃ maṃ viddhā nilīyasī』』ti.

Tattha amaññathāti ayaṃ puriso kena kāraṇena maṃ vijjhitabbanti amaññitthāti attho.

Evañca pana vatvā tuṇhī ahosi. Taṃ sutvā rājā 『『ayaṃ mayā visapītena sallena vijjhitvā pātitopi neva maṃ akkosati na paribhāsati, mama hadayaṃ sambāhanto viya piyavacanena samudācarati, gacchissāmissa santika』』nti cintetvā gantvā tassa santike ṭhitova dve gāthā abhāsi –

299.

『『Rājāhamasmi kāsīnaṃ, pīḷiyakkhoti maṃ vidū;

Lobhā raṭṭhaṃ pahitvāna, migamesaṃ carāmahaṃ.

300.

『『Issatthe casmi kusalo, daḷhadhammoti vissuto;

Nāgopi me na mucceyya, āgato usupātana』』nti.

Tattha rājāhamasmīti evaṃ kirassa vitakko ahosi 『『devāpi nāgāpi manussabhāsāya kathentiyeva, ahametaṃ devoti vā nāgoti vā manussoti vā na jānāmi. Sace kujjheyya, nāseyya maṃ, 『rājā』ti vutte pana abhāyanto nāma natthī』』ti. Tasmā attano rājabhāvaṃ jānāpetuṃ paṭhamaṃ 『『rājāhamasmī』』ti āha. Lobhāti migamaṃsalobhena. Migamesanti migaṃ esanto. Carāmahanti carāmi ahaṃ. Dutiyaṃ gāthaṃ pana attano balaṃ dīpetukāmo evamāha. Tattha issattheti dhanusippe. Daḷhadhammoti daḷhadhanuṃ sahassatthāmadhanuṃ oropetuñca āropetuñca samattho.

Iti rājā attano balaṃ vaṇṇetvā tassa nāmagottaṃ pucchanto āha –

301.

『『Ko vā tvaṃ kassa vā putto, kathaṃ jānemu taṃ mayaṃ;

Pituno attano cāpi, nāmagottaṃ pavedayā』』ti.

Tattha pavedayāti kathaya.

Taṃ sutvā mahāsatto 『『sacāhaṃ 『devanāgakinnarakhattiyādīsu aññatarohamasmī』ti katheyyaṃ, saddaheyyeva esa, saccameva panassa kathetuṃ vaṭṭatī』』ti cintetvā evamāha –

302.

『『Nesādaputto bhaddante, sāmo iti maṃ ñātayo;

Āmantayiṃsu jīvantaṃ, svajjevāhaṃ gato saye.

303.

『『Viddhosmi puthusallena, savisena yathā migo;

Sakamhi lohite rāja, passa semi paripluto.

304.

『『Paṭivāmagataṃ sallaṃ, passa dhimhāmi lohitaṃ;

Āturo tyānupucchāmi, kiṃ maṃ viddhā nilīyasi.

305.

『『Ajinamhi haññate dīpi, nāgo dantehi haññate;

Atha kena nu vaṇṇena, viddheyyaṃ maṃ amaññathā』』ti.

Tattha jīvantanti maṃ ito pubbe jīvamānaṃ 『『ehi sāma, yāhi sāmā』』ti ñātayo āmantayiṃsu. Svajjevāhaṃ gatoti so ahaṃ ajja evaṃ gato maraṇamukhe sampatto, paviṭṭhoti attho . Sayeti sayāmi. Pariplutoti nimuggo. Paṭivāmagatanti dakkhiṇapassena pavisitvā vāmapassena niggatanti attho. Passāti olokehi maṃ. Dhimhāmīti niṭṭhubhāmi, idaṃ so satiṃ paccupaṭṭhāpetvā avikampamānova lohitaṃ mukhena chaḍḍetvā āha. Āturo tyānupucchāmī』』ti bāḷhagilāno hutvā ahaṃ taṃ anupucchāmi. Nilīyasīti etasmiṃ vanagumbe nilīno acchasi. Viddheyyanti vijjhitabbaṃ. Amaññathāti amaññittha.

Rājā tassa vacanaṃ sutvā yathābhūtaṃ anācikkhitvā musāvādaṃ kathento āha –

306.

『『Migo upaṭṭhito āsi, āgato usupātanaṃ;

Taṃ disvā ubbijī sāma, tena kodho mamāvisī』』ti.

Tattha āvisīti ajjhotthari. Tena kāraṇena me kodho uppannoti dīpeti.

Atha naṃ mahāsatto 『『kiṃ vadesi, mahārāja, imasmiṃ himavante maṃ disvā palāyanamigo nāma natthī』』ti vatvā āha –

307.

『『Yato sarāmi attānaṃ, yato pattosmi viññutaṃ;

Na maṃ migā uttasanti, araññe sāpadānipi.

308.

『『Yato nidhiṃ parihariṃ, yato pattosmi yobbanaṃ;

Na maṃ migā uttasanti, araññe sāpadānipi.

309.

『『Bhīrū kimpurisā rāja, pabbate gandhamādane;

Sammodamānā gacchāma, pabbatāni vanāni ca.

310.

『『Na maṃ migā uttasanti, araññe sāpadānipi;

Atha kena nu vaṇṇena, utrāsanti migā mama』』nti.

Tattha na maṃ migāti bho mahārāja, yato kālato paṭṭhāya ahaṃ attānaṃ sarāmi, yato kālato paṭṭhāya ahaṃ viññubhāvaṃ patto asmi bhavāmi, tato kālato paṭṭhāya maṃ disvā migā nāma na uttasanti. Sāpadānipīti vāḷamigāpi. Yato nidhinti yato kālato paṭṭhāya ahaṃ vākacīraṃ parihariṃ. Bhīrū kimpurisāti mahārāja, migā tāva tiṭṭhantu, kimpurisā nāma atibhīrukā honti. Ye imasmiṃ gandhamādanapabbate viharanti, tepi maṃ disvā na uttasanti, atha kho mayaṃ aññamaññaṃ sammodamānā gacchāma. Utrāsanti migā mamanti mamaṃ disvā migā utrāseyyuṃ, kena kāraṇena tvaṃ maṃ saddahāpessasīti dīpeti.

Taṃ sutvā rājā 『『mayā imaṃ niraparādhaṃ vijjhitvā musāvādo kathito, saccameva kathayissāmī』』ti cintetvā āha –

311.

『『Na taṃ tasa migo sāma, kiṃ tāhaṃ alikaṃ bhaṇe;

Kodhalobhābhibhūtāhaṃ, usuṃ te taṃ avassaji』』nti.

Tattha na taṃ tasāti na taṃ disvā migo tasa, na bhītoti attho. Kiṃ tāhanti kiṃ te evaṃ kalyāṇadassanassa santike ahaṃ alikaṃ bhaṇissāmi . Kodhalobhābhibhūtāhanti kodhena ca lobhena ca abhibhūto hutvā ahaṃ. So hi paṭhamameva migesu uppannena kodhena 『『mige vijjhissāmī』』ti dhanuṃ āropetvā ṭhito pacchā bodhisattaṃ disvā tassa devatādīsu aññatarabhāvaṃ ajānanto 『『pucchissāmi na』』nti lobhaṃ uppādesi, tasmā evamāha.

Evañca pana vatvā 『『nāyaṃ suvaṇṇasāmo imasmiṃ araññe ekakova vasissati, ñātakehipissa bhavitabbaṃ, pucchissāmi na』』nti cintetvā itaraṃ gāthamāha –

312.

『『Kuto nu sāma āgamma, kassa vā pahito tuvaṃ;

『Udahāro nadiṃ gaccha』, āgato migasammata』』nti.

Tattha sāmāti mahāsattaṃ ālapati. Āgammāti kuto desā imaṃ vanaṃ āgamitvā 『『amhākaṃ udahāro udakaṃ āharituṃ nadiṃ gacchā』』ti kassa vā pahitokena puggalena pesito hutvā tuvaṃ imaṃ migasammataṃ āgatoti attho.

So tassa kathaṃ sutvā mahantaṃ dukkhavedanaṃ adhivāsetvā mukhena lohitaṃ chaḍḍetvā gāthamāha –

313.

『『Andhā mātāpitā mayhaṃ, te bharāmi brahāvane;

Tesāhaṃ udakāhāro, āgato migasammata』』nti.

Tattha bharāmīti mūlaphalādīni āharitvā posemi.

Evañca pana vatvā mahāsatto mātāpitaro ārabbha vilapanto āha –

314.

『『Atthi nesaṃ usāmattaṃ, atha sāhassa jīvitaṃ;

Udakassa alābhena, maññe andhā marissare.

315.

『『Na me idaṃ tathā dukkhaṃ, labbhā hi pumunā idaṃ;

Yañca ammaṃ na passāmi, taṃ me dukkhataraṃ ito.

316.

『『Na me idaṃ tathā dukkhaṃ, labbhā hi pumunā idaṃ;

Yañca tātaṃ na passāmi, taṃ me dukkhataraṃ ito.

317.

『『Sā nūna kapaṇā ammā, cirarattāya rucchati;

Aḍḍharatteva ratte vā, nadīva avasucchati.

318.

『『So nūna kapaṇo tāto, cirarattāya rucchati;

Aḍḍharatteva ratte vā, nadīva avasucchati.

319.

『『Uṭṭhānapādacariyāya, pādasambāhanassa ca;

Sāma tātavilapantā, hiṇḍissanti brahāvane.

320.

Idampi dutiyaṃ sallaṃ, kampeti hadayaṃ mamaṃ;

Yañca andhe na passāmi, maññe hissāmi jīvita』』nti.

Tattha usāmattanti bhojanamattaṃ. 『『Usā』』ti hi bhojanassa nāmaṃ tassa ca atthitāya. Sāhassa jīvitanti chadivasamattaṃ jīvitanti attho. Idaṃ āharitvā ṭhapitaṃ phalāphalaṃ sandhāyāha . Atha vā usāti usmā. Tenetaṃ dasseti – tesaṃ sarīre usmāmattaṃ atthi, atha mayā ābhatena phalāphalena sāhassa jīvitaṃ atthīti. Marissareti marissantīti maññāmi. Pumunāti purisena, evarūpañhi dukkhaṃ purisena labhitabbamevāti attho. Cirarattāya rucchatīti cirarattaṃ rodissati. Aḍḍharatte vāti majjhimaratte vā. Ratte vāti pacchimaratte vā. Avasucchatīti kunnadī viya sussissatīti attho. Uṭṭhānapādacariyāyāti mahārāja, ahaṃ rattimpi divāpi dve tayo vāre uṭṭhāya attano uṭṭhānavīriyena tesaṃ pādacariyaṃ karomi, hatthapāde sambāhāmi, idāni maṃ adisvā mamatthāya te parihīnacakkhukā 『『sāmatātā』』ti vilapantā kaṇṭakehi vijjhiyamānā viya imasmiṃ vanappadese hiṇḍissanti vicarissantīti attho. Dutiyaṃ sallanti paṭhamaviddhavisapītasallato sataguṇena sahassaguṇena satasahassaguṇena dukkhataraṃ idaṃ dutiyaṃ tesaṃ adassanasokasallaṃ.

Rājā tassa vilāpaṃ sutvā 『『ayaṃ accantaṃ brahmacārī dhamme ṭhito mātāpitaro bharati, idāni evaṃ dukkhappattopi tesaṃyeva vilapati, evaṃ guṇasampanne nāma mayā aparādho kato, kathaṃ nu kho imaṃ samassāseyya』』nti cintetvā 『『niraye paccanakāle rajjaṃ kiṃ karissati, iminā paṭijaggitaniyāmenevassa mātāpitaro paṭijaggissāmi, imassa maraṇampi amaraṇaṃ viya bhavissatī』』ti sanniṭṭhānaṃ katvā āha –

321.

『『Mā bāḷhaṃ paridevesi, sāma kalyāṇadassana;

Ahaṃ kammakaro hutvā, bharissaṃ te brahāvane.

322.

『『Issatthe casmi kusalo, daḷhadhammoti vissuto;

Ahaṃ kammakaro hutvā, bharissaṃ te brahāvane.

323.

『『Migānaṃ vighāsamanvesaṃ, vanamūlaphalāni ca;

Ahaṃ kammakaro hutvā, bharissaṃ te brahāvane.

324.

『『Katamaṃ taṃ vanaṃ sāma, yattha mātāpitā tava;

Ahaṃ te tathā bharissaṃ, yathā te abharī tuva』』nti.

Tattha bharissaṃ teti te tava mātāpitaro bharissāmi. Migānanti sīhādīnaṃ migānaṃ vighāsaṃ anvesanto. Idaṃ so 『『issatthe casmi kusaloti thūlathūle mige vadhitvā madhuramaṃsena tava mātāpitaro bharissāmī』』ti vatvā 『『mā, mahārāja, amhe nissāya pāṇavadhaṃ karī』』ti vutte evamāha. Yathā teti yathā tvaṃ te abhari, tathevāhampi bharissāmīti.

Athassa mahāsatto 『『sādhu, mahārāja, tena hi me mātāpitaro bharassū』』ti vatvā maggaṃ ācikkhanto āha –

325.

『『Ayaṃ ekapadī rāja, yoyaṃ ussīsake mama;

Ito gantvā aḍḍhakosaṃ, tattha nesaṃ agārakaṃ;

Yattha mātāpitā mayhaṃ, te bharassu ito gato』』ti.

Tattha ekapadīti ekapadamaggo. Ussīsaketi yo esa mama matthakaṭṭhāne. Aḍḍhakosanti aḍḍhakosantare.

Evaṃ so tassa maggaṃ ācikkhitvā mātāpitūsu balavasinehena tathārūpaṃ vedanaṃ adhivāsetvā tesaṃ bharaṇatthāya añjaliṃ paggayha yācanto puna evamāha –

326.

『『Namo te kāsirājatthu, namo te kāsivaḍḍhana;

Andhā mātāpitā mayhaṃ, te bharassu brahāvane.

327.

『『Añjaliṃ te paggaṇhāmi, kāsirāja namatthu te;

Mātaraṃ pitaraṃ mayhaṃ, vutto vajjāsi vandana』』nti.

Tattha vutto vajjāsīti 『『putto vo suvaṇṇasāmo nadītīrevisapītena sallena viddho rajatapaṭṭasadise vālukāpuline dakkhiṇapassena nipanno añjaliṃ paggayha tumhākaṃ pāde vandatī』』ti evaṃ mahārāja, mayā vutto hutvā mātāpitūnaṃ me vandanaṃ vadeyyāsīti attho.

Rājā 『『sādhū』』ti sampaṭicchi. Mahāsattopi mātāpitūnaṃ vandanaṃ pesetvā visaññitaṃ pāpuṇi. Tamatthaṃ pakāsento satthā āha –

328.

『『Idaṃ vatvāna so sāmo, yuvā kalyāṇadassano;

Mucchito visavegena, visaññī samapajjathā』』ti.

Tattha samapajjathāti visaññī jāto.

So hi heṭṭhā ettakaṃ kathento nirassāso viya ahosi. Idāni panassa visavegena madditā bhavaṅgacittasantati hadayarūpaṃ nissāya pavatti, kathā pacchijji, mukhaṃ pihitaṃ, akkhīni nimīlitāni, hatthapādā thaddhabhāvaṃ pattā, sakalasarīraṃ lohitena makkhitaṃ. Rājā 『『ayaṃ idāneva mayā saddhiṃ kathesi, kiṃ nu kho』』ti tassa assāsapassāse upadhāresi. Te pana niruddhā, sarīraṃ thaddhaṃ jātaṃ. So taṃ disvā 『『niruddho dāni sāmo』』ti sokaṃ saddhāretuṃ asakkonto ubho hatthe matthake ṭhapetvā mahāsaddena paridevi. Tamatthaṃ pakāsento satthā āha –

329.

『『Sa rājā paridevesi, bahuṃ kāruññasañhitaṃ;

Ajarāmarohaṃ āsiṃ, ajjetaṃ ñāmi no pure;

Sāmaṃ kālaṅkataṃ disvā, natthi maccussa nāgamo.

330.

『『Yassu maṃ paṭimanteti, savisena samappito;

Svajja evaṃ gate kāle, na kiñci mabhibhāsati.

331.

『『Nirayaṃ nūna gacchāmi, ettha me natthi saṃsayo;

Tadā hi pakataṃ pāpaṃ, cirarattāya kibbisaṃ.

332.

『『Bhavanti tassa vattāro, gāme kibbisakārako;

Araññe nimmanussamhi, ko maṃ vattumarahati.

333.

『『Sārayanti hi kammāni, gāme saṃgaccha māṇavā;

Araññe nimmanussamhi, ko nu maṃ sārayissatī』』ti.

Tattha āsinti ahaṃ ettakaṃ kālaṃ ajarāmaromhīti saññī ahosiṃ. Ajjetanti ajja ahaṃ imaṃ sāmaṃ kālakataṃ disvā mamañceva aññesañca natthi maccussa nāgamoti taṃ maccussa āgamanaṃ ajja jānāmi, ito pubbe na jānāmīti vilapati. Svajja evaṃ gate kāleti yo savisena sallena samappito idāneva maṃ paṭimanteti, so ajja evaṃ gate kāle evaṃ maraṇakāle sampatte kiñci appamattakampi na bhāsati. Tadā hīti tasmiṃ khaṇe sāmaṃ vijjhantena mayā pāpaṃ kataṃ. Cirarattāya kibbisanti taṃ pana cirarattaṃ vipaccanasamatthaṃ dāruṇaṃ pharusaṃ.

Tassāti tassa evarūpaṃ pāpakammaṃ katvā vicarantassa. Vattāroti ninditāro bhavanti 『『kuhiṃ gāme kinti kibbisakārako』』ti. Imasmiṃ pana araññe nimmanussamhi ko maṃ vattumarahati, sace hi bhaveyya, vadeyyāti vilapati. Sārayantīti gāme vā nigamādīsu vā saṃgaccha māṇavā tattha tattha bahū purisā sannipatitvā 『『ambho purisaghātaka, dāruṇaṃ te kammaṃ kataṃ, asukadaṇḍaṃ patto nāma tva』』nti evaṃ kammāni sārenti codenti. Imasmiṃ pana nimmanusse araññe maṃ ko sārayissatīti attānaṃ codento vilapati.

Tadā bahusundarī nāma devadhītā gandhamādanavāsinī mahāsattassa sattame attabhāve mātubhūtapubbā. Sā puttasinehena bodhisattaṃ niccaṃ āvajjeti, taṃ divasaṃ pana dibbasampattiṃ anubhavamānā na taṃ āvajjeti. 『『Devasamāgamaṃ gatā』』tipi vadantiyeva. Sā tassa visaññibhūtakāle 『『kiṃ nu kho me puttassa pavattī』』ti āvajjamānā addasa 『『ayaṃ pīḷiyakkho nāma rājā mama puttaṃ visapītena sallena vijjhitvā migasammatānadītīre vālukāpuline ghātetvā mahantena saddena paridevati. Sacāhaṃ na gamissāmi, mama putto suvaṇṇasāmo ettheva marissati, raññopi hadayaṃ phalissati, sāmassa mātāpitaropi nirāhārā pānīyampi alabhantā sussitvā marissanti. Mayi pana gatāya rājā pānīyaghaṭaṃ ādāya tassa mātāpitūnaṃ santikaṃ gamissati, gantvā ca pana 『『putto vo mayā hato』ti kathessati. Evañca vatvā tesaṃ vacanaṃ sutvā te puttassa santikaṃ ānayissati. Atha kho te ca ahañca saccakiriyaṃ karissāma, saccabalena sāmassa visaṃ vinassissati. Evaṃ me putto jīvitaṃ labhissati, mātāpitaro ca cakkhūni labhissanti, rājā ca sāmassa dhammadesanaṃ sutvā nagaraṃ gantvā mahādānaṃ datvā saggaparāyaṇo bhavissati, tasmā gacchāmahaṃ tatthā』』ti. Sā gantvā migasammatānadītīre adissamānena kāyena ākāse ṭhatvā raññā saddhiṃ kathesi. Tamatthaṃ pakāsento satthā āha –

334.

『『Sā devatā antarahitā, pabbate gandhamādane;

Raññova anukampāya, imā gāthā abhāsatha.

335.

『『Āguṃ kira mahārāja, akari kammadukkaṭaṃ;

Adūsakā pitāputtā, tayo ekūsunā hatā.

336.

『『Ehi taṃ anusikkhāmi, yathā te sugatī siyā;

Dhammenandhe vane posa, maññehaṃ sugatī tayā』』ti.

Tattha raññovāti raññoyeva. Āguṃ kirāti mahārāja, tvaṃ mahāparādhaṃ mahāpāpaṃ akari. Dukkaṭanti yaṃ kataṃ dukkaṭaṃ hoti, taṃ lāmakakammaṃ akari. Adūsakāti niddosā. Pitāputtāti mātā ca pitā ca putto ca ime tayo janā ekausunā hatā. Tasmiñhi hate tappaṭibaddhā tassa mātāpitaropi hatāva honti. Anusikkhāmīti sikkhāpemi anusāsāmi. Posāti sāmassa ṭhāne ṭhatvā sinehaṃ paccupaṭṭhāpetvā sāmo viya te ubho andhe posehi. Maññehaṃ sugatī tayāti evaṃ tayā sugatiyeva gantabbā bhavissatīti ahaṃ maññāmi.

So devatāya vacanaṃ sutvā 『『ahaṃ kira tassa mātāpitaro posetvā saggaṃ gamissāmī』』ti saddahitvā 『『kiṃ me rajjena, teyeva posessāmī』』ti daḷhaṃ adhiṭṭhāya balavaparidevaṃ paridevanto sokaṃ tanukaṃ katvā 『『suvaṇṇasāmo mato bhavissatī』』ti nānāpupphehi tassa sarīraṃ pūjetvā udakena siñcitvā tikkhattuṃ padakkhiṇaṃ katvā catūsu ṭhānesu vanditvā tena pūritaṃ udakaghaṭaṃ ādāya domanassappatto dakkhiṇadisābhimukho agamāsi. Tamatthaṃ pakāsento satthā āha –

337.

『『Sa rājā paridevitvā, bahuṃ kāruññasañhitaṃ;

Udakakumbhamādāya, pakkāmi dakkhiṇāmukho』』ti.

Pakatiyāpi mahāthāmo rājā pānīyaghaṭaṃ ādāya gacchanto assamapadaṃ koṭṭento viya pavisitvā dukūlapaṇḍitassa paṇṇasālādvāraṃ sampāpuṇi. Dukūlapaṇḍito anto nisinnova tassa padasaddaṃ sutvā 『『nāyaṃ sāmassa padasaddo, kassa nu kho』』ti pucchanto gāthādvayamāha –

338.

『『Kassa nu eso padasaddo, manussasseva āgato;

Neso sāmassa nigghoso, ko nu tvamasi mārisa.

339.

『『Santañhi sāmo vajati, santaṃ pādāni neyati;

Neso sāmassa nigghoso, ko nu tvamasi mārisā』』ti.

Tattha manussassevāti nāyaṃ sīhabyagghadīpiyakkhanāgakinnarānaṃ, āgacchato pana manussassevāyaṃ padasaddo, neso sāmassāti. Santaṃ hīti upasamayuttaṃ eva. Vajatīti caṅkamati. Neyatīti patiṭṭhāpeti.

Taṃ sutvā rājā 『『sacāhaṃ attano rājabhāvaṃ akathetvā 『mayā tumhākaṃ putto mārito』ti vakkhāmi, ime kujjhitvā mayā saddhiṃ pharusaṃ kathessanti. Evaṃ me tesu kodho uppajjissati, atha ne viheṭhessāmi, taṃ mama akusalaṃ bhavissati, 『rājā』ti pana vutte abhāyantā nāma natthi, tasmā rājabhāvaṃ tāva kathessāmī』』ti cintetvā pānīyamāḷake pānīyaghaṭaṃ ṭhapetvā paṇṇasālādvāre ṭhatvā āha –

340.

『『Rājāhamasmi kāsīnaṃ, pīḷiyakkhoti maṃ vidū;

Lobhā raṭṭhaṃ pahitvāna, migamesaṃ carāmahaṃ.

341.

『『Issatthe casmi kusalo, daḷhadhammoti vissuto;

Nāgopi me na mucceyya, āgato usupātana』』nti.

Dukūlapaṇḍitopi tena saddhiṃ paṭisanthāraṃ karonto āha –

342.

『『Svāgataṃ te mahārāja, atho te adurāgataṃ;

Issarosi anuppatto, yaṃ idhatthi pavedaya.

343.

『『Tindukāni piyālāni, madhuke kāsumāriyo;

Phalāni khuddakappāni, bhuñja rāja varaṃ varaṃ.

344.

『『Idampi pānīyaṃ sītaṃ, ābhataṃ girigabbharā;

Tato piva mahārāja, sace tvaṃ abhikaṅkhasī』』ti;

Tassattho sattigumbajātake (jā. 1.15.159 ādayo) kathito. Idha pana 『『girigabbharā』』ti migasammataṃ sandhāya vuttaṃ. Sā hi nadī girigabbharā nikkhantattā 『『girigabbharā』』 tveva jātā.

Evaṃ tena paṭisanthāre kate rājā 『『putto vo mayā mārito』』ti paṭhamameva vattuṃ ayuttaṃ, ajānanto viya kathaṃ samuṭṭhāpetvā kathessāmī』』ti cintetvā āha –

345.

『『Nālaṃ andhā vane daṭṭhuṃ, ko nu vo phalamāhari;

Anandhassevayaṃ sammā, nivāpo mayha khāyatī』』ti.

Tattha nālanti tumhe andhā imasmiṃ vane kiñci daṭṭhuṃ na samatthā. Ko nu vo phalamāharīti ko nu tumhākaṃ imāni phalāphalāni āhari. Nivāpoti ayaṃ sammā nayena upāyena kāraṇena kato khāditabbayuttakānaṃ parisuddhānaṃ phalāphalānaṃ nivāpo sannicayo anandhassa viya mayhaṃ khāyati paññāyati upaṭṭhāti.

Taṃ sutvā dukūlapaṇḍito 『『mahārāja, na mayaṃ phalāphalāni āharāma, putto pana no āharatī』』ti dassento gāthādvayamāha –

346.

『『Daharo yuvā nātibrahā, sāmo kalyāṇadassano;

Dīghassa kesā asitā, atho sūnaggavellitā.

347.

『『So have phalamāharitvā, ito ādāya kamaṇḍaluṃ;

Nadiṃ gato udahāro, maññe na dūramāgato』』ti.

Tattha nātibrahāti nātidīgho nātirasso. Sūnaggavellitāti sūnasaṅkhātāya maṃsakoṭṭanapotthaniyā aggaṃ viya vinatā. Kamaṇḍalunti ghaṭaṃ. Na dūramāgatoti idāni na dūraṃ āgato, āsannaṭṭhānaṃ āgato bhavissatīti maññāmīti attho.

Taṃ sutvā rājā āha –

348.

『『Ahaṃ taṃ avadhiṃ sāmaṃ, yo tuyhaṃ paricārako;

Yaṃ kumāraṃ pavedetha, sāmaṃ kalyāṇadassanaṃ.

349.

『『Dīghassa kesā asitā, atho sūnaggavellitā;

Tesu lohitalittesu, seti sāmo mahā hato』』ti.

Tattha avadhinti visapītena sarena vijjhitvā māresiṃ. Pavedethāti kathetha. Setīti migasammatānadītīre vālukāpuline sayati.

Dukūlapaṇḍitassa pana avidūre pārikāya paṇṇasālā hoti. Sā tattha nisinnāva rañño vacanaṃ sutvā taṃ pavattiṃ sotukāmā attano paṇṇasālato nikkhamitvā rajjukasaññāya dukūlapaṇḍitassa santikaṃ gantvā āha –

350.

『『Kena dukūla mantesi, 『hato sāmo』ti vādinā;

『Hato sāmo』ti sutvāna, hadayaṃ me pavedhati.

351.

『『Assatthasseva taruṇaṃ, pavāḷaṃ māluteritaṃ;

『Hato sāmo』ti sutvāna, hadayaṃ me pavedhatī』』ti.

Tattha vādināti 『『mayā sāmo hato』』ti vadantena. Pavāḷanti pallavaṃ. Māluteritanti vātena pahaṭaṃ.

Dukūlapaṇḍito ovadanto āha –

352.

『『Pārike kāsirājāyaṃ, so sāmaṃ migasammate;

Kodhasā usunā vijjhi, tassa mā pāpamicchimhā』』ti.

Tattha migasammateti migasammatānadītīre. Kodhasāti migesu uppannena kodhena. Mā pāpamicchimhāti tassa mayaṃ ubhopi pāpaṃ mā icchimhā.

Puna pārikā āha –

353.

『『Kicchā laddho piyo putto, yo andhe abharī vane;

Taṃ ekaputtaṃ ghātimhi, kathaṃ cittaṃ na kopaye』』ti.

Tattha ghātimhīti ghātake.

Dukūlapaṇḍito āha –

354.

『『Kicchā laddho piyo putto, yo andhe abharī vane;

Taṃ ekaputtaṃ ghātimhi, akkodhaṃ āhu paṇḍitā』』ti.

Tattha akkodhanti kodho nāma nirayasaṃvattaniko, tasmā taṃ kodhaṃ akatvā puttaghātakamhi akkodho eva kattabboti paṇḍitā āhu kathenti.

Evañca pana vatvā te ubhohi hatthehi uraṃ paharitvā mahāsattassa guṇe vaṇṇetvā bhusaṃ parideviṃsu. Atha ne rājā samassāsento āha –

355.

『『Mā bāḷhaṃ paridevetha, 『hato sāmo』ti vādinā;

Ahaṃ kammakaro hutvā, bharissāmi brahāvane.

356.

『『Issatthe casmi kusalo, daḷhadhammoti vissuto;

Ahaṃ kammakaro hutvā, bharissāmi brahāvane.

357.

『『Migānaṃ vighāsamanvesaṃ, vanamūlaphalāni ca;

Ahaṃ kammakaro hutvā, bharissāmi brahāvane』』ti.

Tattha vādināti tumhe 『『sāmo hato』』ti vadantena mayā saddhiṃ 『『tayā no evaṃ guṇasampanno putto mārito, idāni ko amhe bharissatī』』tiādīni vatvā mā bāḷhaṃ paridevetha, ahaṃ tumhākaṃ kammakaro hutvā sāmo viya tumhe bharissāmīti.

Evaṃ rājā 『『tumhe mā cintayittha, na mayhaṃ rajjenattho, ahaṃ vo yāvajīvaṃ bharissāmī』』ti te assāsesi. Te tena saddhiṃ sallapantā āhaṃsu –

358.

『『Nesa dhammo mahārāja, netaṃ amhesu kappati;

Rājā tvamasi amhākaṃ, pāde vandāma te maya』』nti.

Tattha dhammoti sabhāvo kāraṇaṃ vā. Netaṃ amhesu kappatīti etaṃ tava kammakaraṇaṃ amhesu na kappati na sobhati. 『『Pāde vandāma te maya』』nti idaṃ pana te pabbajitaliṅge ṭhitāpi puttasokena samabbhāhatāya ceva nihatamānatāya ca vadiṃsu. 『『Rañño vissāsaṃ uppādetuṃ evamāhaṃsū』』tipi vadanti.

Taṃ sutvā rājā ativiya tussitvā 『『aho acchariyaṃ, evaṃ dosakārake nāma mayi pharusavacanamattampi natthi, paggaṇhantiyeva mama』』nti cintetvā gāthamāha –

359.

『『Dhammaṃ nesādā bhaṇatha, katā apacitī tayā;

Pitā tvamasi amhākaṃ, mātā tvamasi pārike』』ti.

Tattha tayāti ekekaṃ vadanto evamāha. Pitāti dukūlapaṇḍita, ajja paṭṭhāya tvaṃ mayhaṃ pituṭṭhāne tiṭṭha, amma pārike, tvampi me mātuṭṭhāne tiṭṭha, ahaṃ pana vo puttassa sāmassa ṭhāne ṭhatvā pādadhovanādīni sabbakiccāni karissāmi, maṃ rājāti asallakkhetvā sāmoti sallakkhethāti.

Te añjaliṃ paggayha vanditvā 『『mahārāja, tava amhākaṃ kammakaraṇakiccaṃ natthi, apica kho pana laṭṭhikoṭiyā no gahetvā ānetvā sāmaṃ dassehī』』ti yācantā gāthādvayamāhaṃsu –

360.

『『Namo te kāsirājatthu, namo te kāsivaḍḍhana;

Añjaliṃ te paggaṇhāma, yāva sāmānupāpaya.

361.

『『Tassa pāde samajjantā, mukhañca bhujadassanaṃ;

Saṃsumbhamānā attānaṃ, kālamāgamayāmase』』ti.

Tattha yāva sāmānupāpayāti yāva sāmo yattha, tattha amhe anupāpaya. Bhujadassananti kalyāṇadassanaṃ abhirūpaṃ. Saṃsumbhamānāti pothentā. Kālamāgamayāmaseti kālakiriyaṃ āgamessāma.

Tesaṃ evaṃ kathentānaññeva sūriyo atthaṅgato. Atha rājā 『『sacāhaṃ idāneva ime tattha nessāmi, taṃ disvāva nesaṃ hadayaṃ phalissati, iti tiṇṇampi etesaṃ matakāle ahaṃ niraye uppajjantoyeva nāma, tasmā tesaṃ gantuṃ na dassāmī』』ti cintetvā catasso gāthāyo ajjhabhāsi –

362.

『『Brahā vāḷamigākiṇṇaṃ, ākāsantaṃva dissati;

Yattha sāmo hato seti, candova patito chamā.

363.

『『Brahā vāḷamigākiṇṇaṃ, ākāsantaṃva dissati;

Yattha sāmo hato seti, sūriyova patito chamā.

364.

『『Brahā vāḷamigākiṇṇaṃ, ākāsantaṃva dissati;

Yattha sāmo hato seti, paṃsunā patikunthito.

365.

『『Brahā vāḷamigākiṇṇaṃ, ākāsantaṃva dissati;

Yattha sāmo hato seti, idheva vasathassame』』ti.

Tattha brahāti accuggataṃ. Ākāsantaṃvāti etaṃ vanaṃ ākāsassa anto viya hutvā dissati. Atha vā ākāsantanti ākāsamānaṃ, pakāsamānanti attho. Chamāti chamāyaṃ, pathaviyanti attho. 『『Chama』』ntipi pāṭho, pathaviṃ patito viyāti attho. Patikunthitoti parikiṇṇo, paliveṭhitoti attho.

Atha te attano vāḷamigabhayābhāvaṃ dassetuṃ gāthamāhaṃsu –

366.

『『Yadi tattha sahassāni, satāni niyutāni ca;

Nevamhākaṃ bhayaṃ koci, vane vāḷesu vijjatī』』ti.

Tattha kocīti imasmiṃ vane katthaci ekasmiṃ padesepi amhākaṃ vāḷesu bhayaṃ nāma natthi.

Rājā te paṭibāhituṃ asakkonto hatthesu gahetvā tattha nesi. Tamatthaṃ pakāsento satthā āha –

367.

『『Tato andhānamādāya, kāsirājā brahāvane;

Hatthe gahetvā pakkāmi, yattha sāmo hato ahū』』ti.

Tattha tatoti tadā. Andhānanti andhe. Ahūti ahosi. Yatthāti yasmiṃ ṭhāne so nipanno, tattha nesīti attho.

So ānetvā ca pana sāmassa santike ṭhapetvā 『『ayaṃ vo putto』』ti ācikkhi. Athassa pitā sīsaṃ ukkhipitvā mātā pāde gahetvā ūrūsu ṭhapetvā nisīditvā vilapiṃsu. Tamatthaṃ pakāsento satthā āha –

368.

『『Disvāna patitaṃ sāmaṃ, puttakaṃ paṃsukunthitaṃ;

Apaviddhaṃ brahāraññe, candaṃva patitaṃ chamā.

369.

『『Disvāna patitaṃ sāmaṃ, puttakaṃ paṃsukunthitaṃ;

Apaviddhaṃ brahāraññe, sūriyaṃva patitaṃ chamā.

370.

『『Disvāna patitaṃ sāmaṃ, puttakaṃ paṃsukunthitaṃ;

Apaviddhaṃ brahāraññe, kalūnaṃ paridevayuṃ.

371.

『『Disvāna patitaṃ sāmaṃ, puttakaṃ paṃsukunthitaṃ;

Bāhā paggayha pakkanduṃ, 『adhammo kira bho』iti.

372.

『『Bāḷhaṃ kho tvaṃ pamattosi, sāma kalyāṇadassana;

Yo ajjevaṃ gate kāle, na kiñci mabhibhāsasi.

373.

『『Bāḷhaṃ kho tvaṃ padittosi, sāma kalyāṇadassana;

Yo ajjevaṃ gate kāle, na kiñci mabhibhāsasi.

374.

『『Bāḷhaṃ kho tvaṃ pakuddhosi, sāma kalyāṇadassana;

Yo ajjevaṃ gate kāle, na kiñci mabhibhāsati.

375.

『『Bāḷhaṃ kho tvaṃ pasuttosi, sāma kalyāṇadassana;

Yo ajjevaṃ gate kāle, na kiñci mabhibhāsasi.

376.

『『Bāḷhaṃ kho tvaṃ vimanosi, sāma kalyāṇadassana;

Yo ajjevaṃ gate kāle, na kiñci mabhibhāsasi.

377.

『『Jaṭaṃ valinaṃ paṃsugataṃ, kodāni saṇṭhapessati;

Sāmo ayaṃ kālakato, andhānaṃ paricārako.

378.

『『Ko me sammajjamādāya, sammajjissati assamaṃ;

Sāmo ayaṃ kālakato, andhānaṃ paricārako.

379.

『『Kodāni nhāpayissati, sītenuṇhodakena ca;

Sāmo ayaṃ kālakato, andhānaṃ paricārako.

380.

『『Kodāni bhojayissati, vanamūlaphalāni ca;

Sāmo ayaṃ kālakato, andhānaṃ paricārako』』ti.

Tattha apaviddhanti raññā niratthakaṃ chaḍḍitaṃ. Adhammo kira bho itīti ayuttaṃ kira bho, ajja imasmiṃ loke vattati. Pamattoti tikhiṇasuraṃ pivitvā viya matto pamatto pamādaṃ āpanno. Padittoti dappito. 『『Pakuddhosi vimanosī』』ti sabbaṃ vilāpavasena bhaṇanti. Jaṭanti tāta , amhākaṃ jaṭāmaṇḍalaṃ. Valinaṃ paṃsugatanti yadā ākulaṃ malaggahitaṃ bhavissati. Kodānīti idāni ko saṇṭhapessati, sodhetvā ujuṃ karissatīti.

Athassa mātā bahuṃ vilapitvā tassa ure hatthaṃ ṭhapetvā santāpaṃ upadhārentī 『『puttassa me santāpo pavattatiyeva, visavegena visaññitaṃ āpanno bhavissati, nibbisabhāvatthāya cassa saccakiriyaṃ karissāmī』』ti cintetvā saccakiriyamakāsi. Tamatthaṃ pakāsento satthā āha –

381.

『『Disvāna patitaṃ sāmaṃ, puttakaṃ paṃsukunthitaṃ;

Aṭṭitā puttasokena, mātā saccaṃ abhāsatha.

382.

『『Yena saccenayaṃ sāmo, dhammacārī pure ahu;

Etena saccavajjena, visaṃ sāmassa haññatu.

383.

『『Yena saccenayaṃ sāmo, brahmacārī pure ahu;

Etena saccavajjena, visaṃ sāmassa haññatu.

384.

『『Yena saccenayaṃ sāmo, saccavādī pure ahu;

Etena saccavajjena, visaṃ sāmassa haññatu.

385.

『『Yena saccenayaṃ sāmo, mātāpettibharo ahu;

Etena saccavajjena, visaṃ sāmassa haññatu.

386.

『『Yena saccenayaṃ sāmo, kule jeṭṭhāpacāyiko;

Etena saccavajjena, visaṃ sāmassa haññatu.

387.

『『Yena saccenayaṃ sāmo, pāṇā piyataro mama;

Etena saccavajjena, visaṃ sāmassa haññatu.

388.

『『Yaṃ kiñcitthi kataṃ puññaṃ, mayhañceva pitucca te;

Sabbena tena kusalena, visaṃ sāmassa haññatū』』ti.

Tattha yena saccenāti yena bhūtena sabhāvena. Dhammacārīti dasakusalakammapathadhammacārī. Saccavādīti hasitavasenapi musāvādaṃ na vadati. Mātāpettibharoti analaso hutvā rattindivaṃ mātāpitaro bhari. Kule jeṭṭhāpacāyikoti jeṭṭhānaṃ mātāpitūnaṃ sakkārakārako hoti.

Evaṃ mātarā sattahi gāthāhi saccakiriyāya katāya sāmo parivattitvā nipajji. Athassa pitā 『『jīvati me putto, ahampissa saccakiriyaṃ karissāmī』』ti tatheva saccakiriyamakāsi. Tamatthaṃ pakāsento satthā āha –

389.

『『Disvāna patitaṃ sāmaṃ, puttakaṃ paṃsukunthitaṃ;

Aṭṭito puttasokena, pitā saccaṃ abhāsatha.

390.

『『Yena saccenayaṃ sāmo, dhammacārī pure ahu;

Etena saccavajjena, visaṃ sāmassa haññatu.

391.

『『Yena saccenayaṃ sāmo, brahmacārī pure ahu;

Etena saccavajjena, visaṃ sāmassa haññatu.

392.

『『Yena saccenayaṃ sāmo, saccavādī pure ahu;

Etena saccavajjena, visaṃ sāmassa haññatu.

393.

『『Yena saccenayaṃ sāmo, mātāpettibharo ahu;

Etena saccavajjena, visaṃ sāmassa haññatu.

394.

『『Yena saccenayaṃ sāmo, kule jeṭṭhāpacāyiko;

Etena saccavajjena, visaṃ sāmassa haññatu.

395.

『『Yena saccenayaṃ sāmo, pāṇā piyataro mama;

Etena saccavajjena, visaṃ sāmassa haññatu.

396.

『『Yaṃ kiñcitthi kataṃ puññaṃ, mayhañceva mātucca te;

Sabbena tena kusalena, visaṃ sāmassa haññatū』』ti.

Evaṃ pitari saccakiriyaṃ karonte mahāsatto parivattitvā itarena passena nipajji. Athassa tatiyaṃ saccakiriyaṃ devatā akāsi. Tamatthaṃ pakāsento satthā aha –

397.

『『Sā devatā antarahitā, pabbate gandhamādane;

Sāmassa anukampāya, imaṃ saccaṃ abhāsatha.

398.

『『Pabbatyāhaṃ gandhamādane, cirarattanivāsinī;

Na me piyataro koci, añño sāmena vijjati;

Etena saccavajjena, visaṃ sāmassa haññatu.

399.

『『Sabbe vanā gandhamayā, pabbate gandhamādane;

Etena saccavajjena, visaṃ sāmassa haññatu.

400.

『『Tesaṃ lālappamānānaṃ, bahuṃ kāruññasañhitaṃ;

Khippaṃ sāmo samuṭṭhāsi, yuvā kalyāṇadassano』』ti.

Tattha pabbatyāhanti pabbate ahaṃ. Sabbe vanā gandhamayāti sabbe rukkhā gandhamayā. Na hi tattha agandho nāma koci rukkho atthi. Tesanti bhikkhave, tesaṃ ubhinnaṃ lālappamānānaññeva devatāya saccakiriyāya pariyosāne khippaṃ sāmo uṭṭhāsi, padumapattato udakaṃ viyassa visaṃ vinivattetvā ābādho vigato, idha nu kho viddho, ettha nu kho viddhoti viddhaṭṭhānampi na paññāyi.

Iti mahāsattassa nirogabhāvo, mātāpitūnañca cakkhupaṭilābho, aruṇuggamanañca, devatānubhāvena tesaṃ catunnaṃ assameyeva pākaṭabhāvo cāti sabbaṃ ekakkhaṇeyeva ahosi. Mātāpitaro 『『cakkhūni no laddhāni, suvaṇṇasāmo ca arogo jāto』』ti atirekataraṃ tussiṃsu. Atha ne sāmapaṇḍito gāthaṃ abhāsi –

401.

『『Sāmohamasmi bhaddaṃ vo, sotthināmhi samuṭṭhito;

Mā bāḷhaṃ paridevetha, mañcunābhivadetha ma』』nti.

Tattha sotthināmhi samuṭṭhitoti sotthinā sukhena uṭṭhito amhi bhavāmi. Mañjunāti madhurassarena maṃ abhivadetha.

Atha so rājānaṃ disvā paṭisanthāraṃ karonto āha –

402.

『『Svāgataṃ te mahārāja, atho te adurāgataṃ;

Issarosi anuppatto, yaṃ idhatthi pavedaya.

403.

『『Tindukāni piyālāni, madhuke kāsumāriyo;

Phalāni khuddakappāni, bhuñja rāja varaṃ varaṃ.

404.

『『Atthi me pānīyaṃ sītaṃ, ābhataṃ girigabbharā;

Tato piva mahārāja, sace tvaṃ abhikaṅkhasī』』ti.

Rājāpi taṃ acchariyaṃ disvā āha –

405.

『『Sammuyhāmi pamuyhāmi, sabbā muyhanti me disā;

Petaṃ taṃ sāma maddakkhiṃ, ko nu tvaṃ sāma jīvasī』』ti.

Tattha petanti sāma ahaṃ taṃ mataṃ addasaṃ. Ko nu tvanti kathaṃ nu tvaṃ jīvitaṃ paṭilabhasīti pucchi.

Mahāsatto 『『ayaṃ rājā maṃ 『mato』ti sallakkhesi, amatabhāvamassa pakāsessāmī』』ti cintetvā āha –

406.

『『Api jīvaṃ mahārāja, purisaṃ gāḷhavedanaṃ;

Upanītamanasaṅkappaṃ, jīvantaṃ maññate mataṃ.

407.

『『Api jīvaṃ mahārāja, purisaṃ gāḷhavedanaṃ;

Taṃ nirodhagataṃ santaṃ, jīvantaṃ maññate mata』』nti.

Tattha api jīvanti jīvamānaṃ api. Upanītamanasaṅkappanti bhavaṅgaotiṇṇacittācāraṃ. Jīvantanti jīvamānameva 『『eso mato』』ti maññati. Nirodhagatanti assāsapassāsanirodhaṃ samāpannaṃ santaṃ vijjamānaṃ maṃ evaṃ loko mataṃ viya jīvantameva maññati.

Evañca pana vatvā mahāsatto rājānaṃ atthe yojetukāmo dhammaṃ desento puna dve gāthā abhāsi –

408.

『『Yo mātaraṃ pitaraṃ vā, macco dhammena posati;

Devāpi naṃ tikicchanti, mātāpettibharaṃ naraṃ.

409.

『『Yo mātaraṃ pitaraṃ vā, macco dhammena posati;

Idheva naṃ pasaṃsanti, pecca sagge pamodatī』』ti.

Taṃ sutvā rājā 『『acchariyaṃ vata, bho, mātāpettibharassa jantuno uppannarogaṃ devatāpi tikicchanti, ativiya ayaṃ sāmo sobhatī』』ti añjaliṃ paggayha yācanto āha –

410.

『『Esa bhiyyo pamuyhāmi, sabbā muyhanti me disā;

Saraṇaṃ taṃ sāma gacchāmi, tvañca me saraṇaṃ bhavā』』ti.

Tattha bhiyyoti yasmā tādise parisuddhasīlaguṇasampanne tayi aparajjhiṃ, tasmā atirekataraṃ sammuyhāmi. Tvañca me saraṇaṃ bhavāti saraṇaṃ gacchantassa me tvaṃ saraṇaṃ bhava, patiṭṭhā hohi, devalokagāmimaggaṃ karohīti.

Atha naṃ mahāsatto 『『sacepi, mahārāja, devalokaṃ gantukāmosi, mahantaṃ dibbasampattiṃ paribhuñjitukāmosi, imāsu dasarājadhammacariyāsu vattassū』』ti tassa dhammaṃ desento dasa rājadhammacariyagāthā abhāsi –

411.

『『Dhammaṃ cara mahārāja, mātāpitūsu khattiya;

Idha dhammaṃ caritvāna, rāja saggaṃ gamissasi.

412.

『『Dhammaṃ cara mahārāja, puttadāresu khattiya;

Idha dhammaṃ caritvāna, rāja saggaṃ gamissasi.

413.

『『Dhammaṃ cara mahārāja, mittāmaccesu khattiya;

Idha dhammaṃ caritvāna, rāja saggaṃ gamissasi.

414.

『『Dhammaṃ cara mahārāja, vāhanesu balesu ca;

Idha dhammaṃ caritvāna, rāja saggaṃ gamissasi.

415.

『『Dhammaṃ cara mahārāja, gāmesu nigamesu ca;

Idha dhammaṃ caritvāna, rāja saggaṃ gamissasi.

416.

『『Dhammaṃ cara mahārāja, raṭṭhesu janapadesu ca;

Idha dhammaṃ caritvāna, rāja saggaṃ gamissasi.

417.

『『Dhammaṃ cara mahārāja, samaṇabrāhmaṇesu ca;

Idha dhammaṃ caritvāna, rāja saggaṃ gamissasi.

418.

『『Dhammaṃ cara mahārāja, migapakkhīsu khattiya;

Idha dhammaṃ caritvāna, rāja saggaṃ gamissasi.

419.

『『Dhammaṃ cara mahārāja, dhammo ciṇṇo sukhāvaho;

Idha dhammaṃ caritvāna, rāja saggaṃ gamissasi.

420.

『『Dhammaṃ cara mahārāja, saindā devā sabrahmakā;

Suciṇṇena divaṃ pattā, mā dhammaṃ rāja pāmado』』ti.

Tāsaṃ attho tesakuṇajātake (jā. 2.17.1 ādayo) vitthāritova. Evaṃ mahāsatto tassa dasa rājadhamme desetvā uttaripi ovaditvā pañca sīlāni adāsi. So tassa ovādaṃ sirasā sampaṭicchitvā mahāsattaṃ vanditvā khamāpetvā bārāṇasiṃ gantvā dānādīni puññāni katvā saggaparāyaṇo ahosi. Bodhisattopi yāvajīvaṃ mātāpitaro paricaritvā mātāpitūhi saddhiṃ pañca abhiññā ca aṭṭha samāpattiyo ca nibbattetvā brahmalokūpago ahosi.

Satthā idaṃ dhammadesanaṃ āharitvā 『『bhikkhave, mātāpitūnaṃ posanaṃ nāma paṇḍitānaṃ vaṃso』』ti vatvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne mātuposakabhikkhu sotāpattiphalaṃ pāpuṇi.

Tadā rājā ānando ahosi, devadhītā uppalavaṇṇā, sakko anuruddho, dukūlapaṇḍito mahākassapo, pārikā bhaddakāpilānī bhikkhunī, suvaṇṇasāmapaṇḍito pana ahameva sammāsambuddho ahosinti.

Suvaṇṇasāmajātakavaṇṇanā tatiyā.

[541] 4. Nimijātakavaṇṇanā

Accheraṃvata lokasminti idaṃ satthā mithilaṃ upanissāya maghadevaambavane viharanto sitapātukammaṃ ārabbha kathesi. Ekadivasañhi satthā sāyanhasamaye sambahulehi bhikkhūhi saddhiṃ tasmiṃ ambavane cārikaṃ caramāno ekaṃ ramaṇīyaṃ bhūmippadesaṃ disvā attano pubbacariyaṃ kathetukāmo hutvā sitapātukammaṃ katvā āyasmatā ānandattherena sitapātukammakāraṇaṃ puṭṭho 『『ānanda, ayaṃ bhūmippadeso pubbe mayā maghadevarājakāle jhānakīḷhaṃ kīḷantena ajjhāvuṭṭhapubbo』』ti vatvā tena yācito paññattāsane nisīditvā atītaṃ āhari.

Atīte videharaṭṭhe mithilanagare maghadevo nāma rājā rajjaṃ kāresi. So caturāsītivassasahassāni kumārakīḷhaṃ kīḷi, caturāsītivassasahassāni uparajjaṃ kāresi, caturāsītivassasahassāni rajjaṃ kārento 『『yadā me samma kappaka, sirasmiṃ palitāni passeyyāsi, tadā me āroceyyāsī』』ti āha. Aparabhāge kappako palitāni disvā rañño ārocesi. Rājā palitaṃ suvaṇṇasaṇḍāsena uddharāpetvā hatthatale patiṭṭhāpetvā palitaṃ oloketvā maccurājena āgantvā nalāṭe laggaṃ viya maraṇaṃ sampassamāno 『『idāni me pabbajitakālo』』ti kappakassa gāmavaraṃ datvā jeṭṭhaputtaṃ pakkosāpetvā 『『tāta, rajjaṃ paṭiccha, ahaṃ pabbajissāmī』』ti vatvā 『『kiṃ kāraṇā devā』』ti vutte –

『『Uttamaṅgaruhā mayhaṃ, ime jātā vayoharā;

Pātubhūtā devadūtā, pabbajjāsamayo mamā』』ti. –

Vatvā puttaṃ rajje abhisiñcitvā 『『tāta, tvampi evarūpaṃ palitaṃ disvāva pabbajeyyāsī』』ti taṃ ovaditvā nagarā nikkhamitvā ambavane isipabbajjaṃ pabbajitvā caturāsītivassasahassāni cattāro brahmavihāre bhāvetvā brahmaloke nibbatti. Puttopissa eteneva upāyena pabbajitvā brahmalokaparāyaṇo ahosi. Tathā tassa putto, tathā tassa puttoti evaṃ dvīhi ūnāni caturāsītikhattiyasahassāni sīse palitaṃ disvāva imasmiṃ ambavane pabbajitvā cattāro brahmavihāre bhāvetvā brahmaloke nibbattiṃsu.

Tesaṃ sabbapaṭhamaṃ nibbatto maghadevarājā brahmaloke ṭhitova attano vaṃsaṃ olokento dvīhi ūnāni caturāsītikhattiyasahassāni pabbajitāni disvā tuṭṭhamānaso hutvā 『『ito nu kho paraṃ pavattissati, na pavattissatī』』ti olokento appavattanabhāvaṃ ñatvā 『『mama vaṃsaṃ ahameva ghaṭessāmī』』ti cintetvā tato cavitvā mithilanagare rañño aggamahesiyā kucchimhi paṭisandhiṃ gaṇhitvā dasamāsaccayena mātu kucchito nikkhami. Rājā tassa nāmaggahaṇadivase nemittake brāhmaṇe pakkosāpetvā pucchi. Te tassa lakkhaṇāni oloketvā 『『mahārāja, ayaṃ kumāro tumhākaṃ vaṃsaṃ ghaṭento uppanno. Tumhākañhi vaṃso pabbajitavaṃso, imassa parato nāgamissatī』』ti vadiṃsu. Taṃ sutvā rājā 『『ayaṃ kumāro rathacakkanemi viya mama vaṃsaṃ ghaṭento jāto, tasmā tassa 『nimikumāro』ti nāmaṃ karissāmī』』ti cintetvā 『『nimikumāro』』tissa nāmaṃ akāsi.

So daharakālato paṭṭhāya dāne sīle uposathakamme ca abhirato ahosi. Athassa pitā purimanayeneva palitaṃ disvā kappakassa gāmavaraṃ datvā puttassa rajjaṃ niyyādetvā ambavane pabbajitvā brahmalokaparāyaṇo ahosi. Nimirājā pana dānajjhāsayatāya catūsu nagaradvāresu nagaramajjhe cāti pañcasu ṭhānesu pañca dānasālāyo kārāpetvā mahādānaṃ pavattesi. Ekekāya dānasālāya satasahassaṃ satasahassaṃ katvā devasikaṃ pañca pañca kahāpaṇasatasahassāni pariccaji, niccaṃ pañca sīlāni rakkhi, pakkhadivasesu uposathaṃ samādiyi, mahājanampi dānādīsu puññesu samādapesi, saggamaggaṃ ācikkhitvā nirayabhayena tajjetvā dhammaṃ desesi. Tassa ovāde ṭhitā manussā dānādīni puññāni katvā tato cutā devaloke nibbattiṃsu, devaloko paripūri, nirayo tuccho viya ahosi. Tadā tāvatiṃsabhavane devasaṅghā sudhammāyaṃ devasabhāyaṃ sannipatitvā 『『aho, vata amhākaṃ ācariyo nimirājā, taṃ nissāya mayaṃ imaṃ buddhaññaṇenapi aparicchindanīyaṃ dibbasampattiṃ anubhavāmā』』ti vatvā mahāsattassa guṇe vaṇṇayiṃsu . Manussalokepi mahāsamuddapiṭṭhe āsittatelaṃ viya mahāsattassa guṇakathā patthari. Satthā tamatthaṃ āvibhūtaṃ katvā bhikkhusaṅghassa kathento āha –

421.

『『Accheraṃ vata lokasmiṃ, uppajjanti vicakkhaṇā;

Yadā ahu nimirājā, paṇḍito kusalatthiko.

422.

『『Rājā sabbavidehānaṃ, adā dānaṃ arindamo;

Tassa taṃ dadato dānaṃ, saṅkappo udapajjatha;

Dānaṃ vā brahmacariyaṃ vā, katamaṃ su mahapphala』』nti.

Tattha yadā ahūti bhikkhave, yadā paṇḍito attano ca paresañca kusalatthiko nimirājā ahosi, tadā devamanussā 『『accheraṃ vata, bho, evarūpāpi nāma anuppanne buddhañāṇe mahājanassa buddhakiccaṃ sādhayamānā lokasmiṃ vicakkhaṇā uppajjantī』』ti evaṃ tassa guṇakathaṃ kathesunti attho. 『『Yathā ahū』』tipi pāṭho. Tassattho – yathā ahu nimirājā paṇḍito kusalatthikoyeva, tathārūpā mahājanassa buddhakiccaṃ sādhayamānā uppajjanti vicakkhaṇā. Yaṃ tesaṃ uppannaṃ, taṃ accheraṃ vata lokasminti. Iti satthā sayameva acchariyajāto evamāha. Sabbavidehānanti sabbavideharaṭṭhavāsīnaṃ. Katamaṃ sūti etesu dvīsu katamaṃ nu kho mahapphalanti attho.

So kira pannarasīuposathadivase uposathiko hutvā sabbābharaṇāni omuñcitvā sirisayanapiṭṭhe nipannova dve yāme niddaṃ okkamitvā pacchimayāme pabuddho pallaṅkaṃ ābhujitvā 『『ahaṃ mahājanassa aparimāṇaṃ dānampi demi, sīlampi rakkhāmi, dānassa nu kho mahantaṃ phalaṃ, udāhu brahmacariyassā』』ti cintetvā attano kaṅkhaṃ chindituṃ nāsakkhi. Tasmiṃ khaṇe sakkassa bhavanaṃ uṇhākāraṃ dassesi. Sakko āvajjento taṃ tathā vitakkentaṃ disvā 『『kaṅkhamassa chindissāmī』』ti ekakova sīghaṃ āgantvā sakalanivesanaṃ ekobhāsaṃ katvā sirigabbhaṃ pavisitvā obhāsaṃ pharitvā ākāse ṭhatvā tena puṭṭho byākāsi. Tamatthaṃ pakāsento satthā āha –

423.

『『Tassa saṅkappamaññāya, maghavā devakuñjaro;

Sahassanetto pāturahu, vaṇṇena vihanaṃ tamaṃ.

424.

『『Salomahaṭṭho manujindo, vāsavaṃ avacā nimi;

Devatā nusi gandhabbo, adu sakko purindado.

425.

『『Na ca me tādiso vaṇṇo, diṭṭho vā yadi vā suto;

Ācikkha me tvaṃ bhaddante, kathaṃ jānemu taṃ mayaṃ.

426.

『『Salomahaṭṭhaṃ ñatvāna, vāsavo avacā nimiṃ;

Sakkohamasmi devindo, āgatosmi tavantike;

Alomahaṭṭho manujinda, puccha pañhaṃ yamicchasi.

427.

『『So ca tena katokāso, vāsavaṃ avacā nimi;

Pucchāmi taṃ mahārāja, sabbabhūtānamissara;

『Dānaṃ vā brahmacariyaṃ vā, katamaṃsu mahapphalaṃ』.

428.

『『So puṭṭho naradevena, vāsavo avacā nimiṃ;

Vipākaṃ brahmacariyassa, jānaṃ akkhāsijānato.

429.

『『Hīnena brahmacariyena, khattiye upapajjati;

Majjhimena ca devattaṃ, uttamena visujjhati.

430.

『『Na hete sulabhā kāyā, yācayogena kenaci;

Ye kāye upapajjanti, anāgārā tapassino』』ti.

Tattha salomahaṭṭhoti bhikkhave, so nimirājā obhāsaṃ disvā ākāsaṃ olokento taṃ dibbābharaṇapaṭimaṇḍitaṃ disvāva bhayena lomahaṭṭho hutvā 『『devatā nusi gandhabbo』』tiādinā pucchi. Alomahaṭṭhoti nibbhayo ahaṭṭhalomo hutvā puccha, mahārājāti. Vāsavaṃ avacāti tuṭṭhamānaso hutvā sakkaṃ avoca. Jānaṃ akkhāsijānatoti bhikkhave, so sakko atīte attanā paccakkhato diṭṭhapubbaṃ brahmacariyassa vipākaṃ jānanto tassa ajānato akkhāsi.

Hīnenātiādīsu puthutitthāyatane methunaviratimattaṃ sīlaṃ hīnaṃ nāma, tena khattiyakule upapajjati. Jhānassa upacāramattaṃ majjhimaṃ nāma, tena devattaṃ upapajjati. Aṭṭhasamāpattinibbattanaṃ pana uttamaṃ nāma, tena brahmaloke nibbattati, taṃ bāhirakā nibbānanti kathenti. Tenāha 『『visujjhatī』』ti. Imasmiṃ pana buddhasāsane parisuddhasīlassa bhikkhuno aññataraṃ devanikāyaṃ patthentassa brahmacariyacetanā hīnatāya hīnaṃ nāma, tena yathāpatthite devaloke nibbattati. Parisuddhasīlassa bhikkhuno aṭṭhasamāpattinibbattanaṃ majjhimaṃ nāma, tena brahmaloke nibbattati . Parisuddhasīlassa vipassanaṃ vaḍḍhetvā arahattuppatti uttamaṃ nāma, tena visujjhatīti . Iti sakko 『『mahārāja, dānato sataguṇena sahassaguṇena satasahassaguṇena brahmacariyavāsova mahapphalo』』ti vaṇṇeti. Kāyāti brahmaghaṭā. Yācayogenāti yācanayuttakena yaññayuttakena vāti ubhayatthāpi dāyakassevetaṃ nāmaṃ. Tapassinoti tapanissitakā.

Imāya gāthāya brahmacariyavāsasseva mahapphalabhāvaṃ dīpetvā idāni ye atīte mahādānaṃ datvā kāmāvacaraṃ atikkamituṃ nāsakkhiṃsu, te rājāno dassento āha –

431.

『『Dudīpo sāgaro selo, mujakindo bhagīraso;

Usindaro kassapo ca, asako ca puthujjano.

432.

『『Ete caññe ca rājāno, khattiyā brāhmaṇā bahū;

Puthuyaññaṃ yajitvāna, petattaṃ nātivattisu』』nti.

Tassattho – mahārāja, pubbe bārāṇasiyaṃ dudīpo nāma rājā dānaṃ datvā maraṇacakkena chinno kāmāvacareyeva nibbatti. Tathā sāgarādayo aṭṭhāti ete ca aññe ca bahū rājāno ceva khattiyā brāhmaṇā ca puthuyaññaṃ yajitvāna anekappakāraṃ dānaṃ datvā kāmāvacarabhūmisaṅkhātaṃ petattaṃ nātivattiṃsūti attho. Kāmāvacaradevatā hi rūpādino kilesavatthussa kāraṇā paraṃ paccāsīsanato kapaṇatāya 『『petā』』ti vuccanti. Vuttampi cetaṃ –

『『Ye adutiyā na ramanti ekikā, vivekajaṃ ye na labhanti pītiṃ;

Kiñcāpi te indasamānabhogā, te ve parādhīnasukhā varākā』』ti.

Evampi dānaphalato brahmacariyaphalasseva mahantabhāvaṃ dassetvā idāni brahmacariyavāsena petabhavanaṃ atikkamitvā brahmaloke nibbattatāpase dassento āha –

433.

『『Atha yīme avattiṃsu, anāgārā tapassino;

Sattisayo yāmahanu, somayāmo manojavo.

434.

『『Samuddo māgho bharato ca, isi kālapurakkhato;

Aṅgīraso kassapo ca, kisavaccho akatti cā』』ti.

Tattha avattiṃsūti kāmāvacaraṃ atikkamiṃsu. Tapassinoti sīlatapañceva samāpattitapañca nissitā. Sattisayoti yāmahanuādayo satta bhātarova sandhāyāha. Aṅgīrasādīhi catūhi saddhiṃ ekādasete avattiṃsu atikkamiṃsūti attho.

Evaṃ tāva sutavaseneva dānaphalato brahmacariyavāsasseva mahapphalataṃ vaṇṇetvā idāni attanā diṭṭhapubbaṃ āharanto āha –

435.

『『Uttarena nadī sīdā, gambhīrā duratikkamā;

Naḷaggivaṇṇā jotanti, sadā kañcanapabbatā.

436.

『『Parūḷhakacchā tagarā, rūḷhakacchā vanā nagā;

Tatrāsuṃ dasasahassā, porāṇā isayo pure.

437.

『『Ahaṃ seṭṭhosmi dānena, saṃyamena damena ca;

Anuttaraṃ vataṃ katvā, pakiracārī samāhite.

438.

『『Jātimantaṃ ajaccañca, ahaṃ ujugataṃ naraṃ;

Ativelaṃ namassissaṃ, kammabandhū hi māṇavā.

439.

『『Sabbe vaṇṇā adhammaṭṭhā, patanti nirayaṃ adho;

Sabbe vaṇṇā visujjhanti, caritvā dhammamuttama』』nti.

Tattha uttarenāti mahārāja, atīte uttarahimavante dvinnaṃ suvaṇṇapabbatānaṃ antare pavattā sīdā nāma nadī gambhīrā nāvāhipi duratikkamā ahosi. Kiṃ kāraṇā? Sā hi atisukhumodakā, sukhumattā udakassa antamaso morapiñcha-mattampi tattha patitaṃ naṃ saṇṭhāti, osīditvā heṭṭhātalameva gacchati. Teneva sā sīdā nāma ahosi. Te pana tassā tīresu kañcanapabbatā sadā naḷaggivaṇṇā hutvā jotanti obhāsanti. Parūḷhakacchā tagarāti tassā pana nadiyā tīre kacchā parūḷhatagarā ahesuṃ tagaragandhasugandhino. Rūḷhakacchā vanā nagāti ye tattha aññepi pabbatā, tesampi antare kacchā rūḷhavanā ahesuṃ, pupphaphalūpagarukkhasañchannāti attho. Tatrāsunti tasmiṃ evaṃ ramaṇīye bhūmibhāge dasasahassā isayo ahesuṃ. Te sabbepi abhiññāsamāpattilābhinova. Tesu bhikkhācāravelāya keci uttarakuruṃ gacchanti, keci mahājambudīpe jambuphalaṃ āharanti, keci himavanteyeva madhuraphalāphalāni āharitvā khādanti, keci jambudīpatale taṃ taṃ nagaraṃ gacchanti. Ekopi rasataṇhābhibhūto natthi, jhānasukheneva vītināmenti. Tadā eko tāpaso ākāsena bārāṇasiṃ gantvā sunivattho supāruto piṇḍāya caranto purohitassa gehadvāraṃ pāpuṇi. So tassa upasame pasīditvā antonivesanaṃ ānetvā bhojetvā katipāhaṃ paṭijagganto vissāse uppanne 『『bhante, tumhe kuhiṃ vasathā』』ti pucchi. 『『Asukaṭṭhāne nāmāvuso』』ti. 『『Kiṃ pana tumhe ekakova tattha vasatha, udāhu aññepi atthī』』ti? 『『Kiṃ vadesi, āvuso, tasmiṃ padese dasasahassā isayo vasanti, sabbeva abhiññāsamāpattilābhino』』ti. Tassa tesaṃ guṇaṃ sutvā pabbajjāya cittaṃ nami. Atha naṃ so āha – 『『bhante, mampi tattha netvā pabbājethā』』ti. 『『Āvuso, tvaṃ rājapuriso, na taṃ sakkā pabbājetu』』nti. 『『Tena hi, bhante, ajjāhaṃ rājānaṃ āpucchissāmi, tumhe svepi āgaccheyyāthā』』ti. So adhivāsesi.

Itaropi bhuttapātarāso rājānaṃ upasaṅkamitvā 『『icchāmahaṃ, deva , pabbajitu』』nti āha. 『『Kiṃ kāraṇā pabbajissasī』』ti? 『『Kāmesu dosaṃ nekkhamme ca ānisaṃsaṃ disvā』』ti. 『『Tena hi pabbajāhi, pabbajitopi maṃ dasseyyāsī』』ti. So 『『sādhū』』ti sampaṭicchitvā attano gehaṃ gantvā puttadāraṃ anusāsitvā sabbaṃ sāpateyyaṃ dassetvā attano pabbajitaparikkhāraṃ gahetvā tāpasassa āgamanamaggaṃ olokentova nisīdi. Tāpasopi tatheva ākāsenāgantvā antonagaraṃ pavisitvā tassa gehaṃ pāvisi. So taṃ sakkaccaṃ parivisitvā 『『bhante, mayā kathaṃ kātabba』』nti āha. So taṃ bahinagaraṃ netvā hatthe ādāya attano ānubhāvena tattha netvā pabbājetvā punadivase taṃ tattheva ṭhapetvā bhattaṃ āharitvā datvā kasiṇaparikammaṃ ācikkhi. So katipāheneva abhiññāsamāpattiyo nibbattetvā sayameva piṇḍāya carati.

So aparabhāge 『『ahaṃ rañño attānaṃ dassetuṃ paṭiññaṃ adāsiṃ, dassessāmassa attāna』』nti cintetvā tāpase vanditvā ākāsena bārāṇasiṃ gantvā bhikkhaṃ caranto rājadvāraṃ pāpuṇi. Rājā taṃ disvā sañjānitvā antonivesanaṃ pavesetvā sakkāraṃ katvā 『『bhante, kuhiṃ vasathā』』ti pucchi. 『『Uttarahimavantapadese kañcanapabbatantare pavattāya sīdānadiyā tīre, mahārājā』』ti. 『『Kiṃ pana, bhante, ekakova tattha vasatha, udāhu aññepi atthī』』ti. 『『Kiṃ vadesi, mahārāja, tattha dasasahassā isayo vasanti, sabbeva abhiññāsamāpattilābhino』』ti? Rājā tesaṃ guṇaṃ sutvā sabbesaṃ bhikkhaṃ dātukāmo ahosi. Atha naṃ rājā āha – 『『bhante, ahaṃ tesaṃ isīnaṃ bhikkhaṃ dātukāmomhi, kiṃ karomī』』ti? 『『Mahārāja, te isayo jivhāviññeyyarase agiddhā, na sakkā idhānetu』』nti. 『『Bhante, tumhe nissāya te bhojessāmi, upāyaṃ me ācikkhathā』』ti. 『『Tena hi, mahārāja, sace tesaṃ dānaṃ dātukāmosi, ito nikkhamitvā sīdānadītīre vasanto tesaṃ dānaṃ dehī』』ti.

So 『『sādhū』』ti sampaṭicchitvā sabbūpakaraṇāni gāhāpetvā caturaṅginiyā senāya saddhiṃ nikkhamitvā attano rajjasīmaṃ pāpuṇi. Atha naṃ tāpaso attano ānubhāvena saddhiṃ senāya sīdānadītīraṃ netvā nadītīre khandhāvāraṃ kārāpetvā ākāsena attano vasanaṭṭhānaṃ gantvā punadivase paccāgami. Atha naṃ rājā sakkaccaṃ bhojetvā 『『sve, bhante, dasasahasse isayo ādāya idheva āgacchathā』』ti āha. So 『『sādhū』』ti sampaṭicchitvā gantvā punadivase bhikkhācāravelāya tesaṃ isīnaṃ ārocesi 『『mārisā, bārāṇasirājā 『tumhākaṃ bhikkhaṃ dassāmī』ti āgantvā sīdānadītīre nisinno sve vo nimanteti, tassānukampāya khandhāvāraṃ gantvā bhikkhaṃ gaṇhathā』』ti. Te 『『sādhū』』ti sampaṭicchitvā ākāsena gantvā khandhāvārassa avidūre otariṃsu. Rājā te disvā paccuggamanaṃ katvā khandhāvāraṃ pavesetvā paññattāsanesu nisīdāpetvā isigaṇaṃ paṇītenāhārena santappetvā tesaṃ iriyāpathe pasanno svātanāyapi nimantesi. Etenupāyena dasannaṃ tāpasasahassānaṃ dasavassasahassāni dānaṃ adāsi. Dadanto ca tasmiṃyeva padese nagaraṃ māpetvā sassakammaṃ kāresi. Na kho pana, mahārāja, tadā so rājā añño ahosi, atha kho ahaṃ seṭṭhosmi dānena, ahameva hi tadā dānena seṭṭho hutvā taṃ mahādānaṃ datvā imaṃ petalokaṃ atikkamitvā brahmaloke nibbattituṃ nāsakkhiṃ. Mayā dinnaṃ pana dānaṃ bhuñjitvā sabbeva te tāpasā kāmāvacaraṃ atikkamitvā brahmaloke nibbattā, imināpetaṃ veditabbaṃ 『『brahmacariyavāsova mahapphalo』』ti.

Evaṃ dānena attano seṭṭhabhāvaṃ pakāsetvā itarehi tīhi padehi tesaṃ isīnaṃ guṇaṃ pakāseti. Tattha saṃyamenāti sīlena. Damenāti indriyadamena. Anuttaranti etehi guṇehi nirantaraṃ uttamaṃ vataṃ samādānaṃ caritvā. Pakiracārīti gaṇaṃ pakiritvā paṭikkhipitvā pahāya ekacārike, ekībhāvaṃ gateti attho. Samāhiteti upacārappanāsamādhīhi samāhitacitte. Evarūpe ahaṃ tapassino upaṭṭhahinti dasseti. Ahaṃ ujugatanti ahaṃ, mahārāja, tesaṃ dasasahassānaṃ isīnaṃ antare kāyavaṅkādīnaṃ abhāvena ujugataṃ ekampi naraṃ hīnajacco vā hotu jātisampanno vā, jātiṃ avicāretvā tesaṃ guṇesu pasannamānaso hutvā sabbameva ativelaṃ namassissaṃ, niccakālameva namassissanti vadati. Kiṃ kāraṇā? Kammabandhū hi māṇavāti, sattā hi nāmete kammabandhū kammapaṭisaraṇā, teneva kāraṇena sabbe vaṇṇāti veditabbā.

Evañca pana vatvā 『『kiñcāpi, mahārāja, dānato brahmacariyameva mahapphalaṃ, dvepi panete mahāpurisavitakkāva, tasmā dvīsupi appamattova hutvā dānañca dehi, sīlañca rakkhāhī』』ti taṃ ovaditvā sakaṭṭhānameva gato. Tamatthaṃ pakāsento satthā āha –

440.

『『Idaṃ vatvāna maghavā, devarājā sujampati;

Vedehamanusāsitvā, saggakāyaṃ apakkamī』』ti.

Tattha apakkamīti pakkami, sudhammādevasabhāyaṃ nisinnameva attānaṃ dassesīti attho.

Atha naṃ devagaṇā āhaṃsu 『『mahārāja, nanu na paññāyittha, kuhiṃ gatatthā』』ti? 『『Mārisā mithilāyaṃ nimirañño ekā kaṅkhā uppajji, tassa pañhaṃ kathetvā taṃ rājānaṃ nikkaṅkhaṃ katvā āgatomhī』』ti vatvā puna taṃ kāraṇaṃ gāthāya kathetuṃ āha –

441.

『『Imaṃ bhonto nisāmetha, yāvantettha samāgatā;

Dhammikānaṃ manussānaṃ, vaṇṇaṃ uccāvacaṃ bahuṃ.

442.

『『Yathā ayaṃ nimirājā, paṇḍito kusalatthiko;

Rājā sabbavidehānaṃ, adā dānaṃ arindamo.

443.

『『Tassa taṃ dadato dānaṃ, saṅkappo udapajjatha;

Dānaṃ vā brahmacariyaṃ vā, katamaṃ su mahapphala』』nti.

Tattha imanti dhammikānaṃ kalyāṇadhammānaṃ manussānaṃ mayā vuccamānaṃ sīlavasena uccaṃ dānavasena avacaṃ bahuṃ imaṃ vaṇṇaṃ nisāmetha suṇāthāti attho. Yathā ayanti ayaṃ nimirājā yathā ativiya paṇḍitoti.

Iti so aparihāpetvā rañño vaṇṇaṃ kathesi. Taṃ sutvā devasaṅghā rājānaṃ daṭṭhukāmā hutvā 『『amhākaṃ nimirājā ācariyo, tassovāde ṭhatvā taṃ nissāya amhehi ayaṃ dibbasampatti laddhā, mayaṃ daṭṭhukāmamhā, taṃ pakkosāpehi, mahārājā』』ti vadiṃsu. Sakko 『『sādhū』』ti sampaṭicchitvā mātaliṃ pakkosāpetvā 『『samma mātali, vejayantarathaṃ yojetvā mithilaṃ gantvā nimirājānaṃ dibbayāne āropetvā ānehī』』ti āha. So 『『sādhū』』ti sampaṭicchitvā rathaṃ yojetvā pāyāsi. Sakkassa pana devehi saddhiṃ kathentassa mātaliṃ āṇāpentassa ca rathaṃ yojentassa ca manussagaṇanāya māso atikkanto. Iti nimirañño puṇṇamāyaṃ uposathikassa pācīnasīhapañjaraṃ vivaritvā mahātale nisīditvā amaccagaṇaparivutassa sīlaṃ paccavekkhantassa pācīnalokadhātuto uggacchantena candamaṇḍalena saddhiṃyeva so ratho paññāyati. Manussā bhuttasāyamāsā gharadvāresu nisīditvā sukhakathaṃ kathentā 『『ajja dve candā uggatā』』ti āhaṃsu. Atha nesaṃ sallapantānaññeva ratho pākaṭo ahosi. Mahājano 『『nāyaṃ, cando, ratho』』ti vatvā anukkamena sindhavasahassayutte mātalisaṅgāhake vejayantarathe ca pākaṭe jāte 『『kassa nu kho idaṃ dibbayānaṃ āgacchatī』』ti cintetvā 『『na kassaci aññassa, amhākaṃ rājā dhammiko, sakkena vejayantaratho pesito bhavissati, amhākaṃ raññova anucchaviko』』ti tuṭṭhappahaṭṭho gāthamāha –

444.

『『Abbhuto vata lokasmiṃ, uppajji lomahaṃsano;

Dibbo ratho pāturahu, vedehassa yasassino』』ti.

Tattha abbhutoti abhūtapubbo. Acchariyoti te vimhayavasenevamāhaṃsu.

Tassa pana mahājanassa evaṃ kathentasseva mātali vātavegena āgantvā rathaṃ nivattetvā sīhapañjaraummāre pacchābhāgena ṭhapetvā ārohaṇasajjaṃ katvā ārohaṇatthāya rājānaṃ nimantesi . Tamatthaṃ pakāsento satthā āha –

445.

『『Devaputto mahiddhiko, mātali devasārathi;

Nimantayittha rājānaṃ, vedehaṃ mithilaggahaṃ.

446.

『『Ehimaṃ rathamāruyha, rājaseṭṭha disampati;

Devā dassanakāmā te, tāvatiṃsā saindakā;

Saramānā hi te devā, sudhammāyaṃ samacchare』』ti.

Tattha mithilaggahanti mithilāyaṃ patiṭṭhitagehaṃ, catūhi vā saṅgahavatthūhi mithilāyaṃ saṅgāhakaṃ. Samacchareti taveva guṇakathaṃ kathentā nisinnāti.

Taṃ sutvā rājā 『『adiṭṭhapubbaṃ devalokañca passissāmi, mātalissa ca me saṅgaho kato bhavissati, gacchissāmī』』ti cintetvā antepurañca mahājanañca āmantetvā 『『ahaṃ nacirasseva āgamissāmi, tumhe appamattā dānādīni puññāni karothā』』ti vatvā rathaṃ abhiruhi. Tamatthaṃ pakāsento satthā āha –

447.

『『Tato rājā taramāno, vedeho mithilaggaho;

Āsanā vuṭṭhahitvāna, pamukho rathamāruhi.

448.

『『Abhirūḷhaṃ rathaṃ dibbaṃ, mātali etadabravi;

Kena taṃ nemi maggena, rājaseṭṭha disampati;

Yena vā pāpakammantā, puññakammā ca ye narā』』ti.

Tattha pamukhoti uttamo, abhimukho vā, mahājanassa piṭṭhiṃ datvā ārūḷhoti attho. Yena vāti yena maggena gantvā yattha pāpakammantā vasanti, taṃ ṭhānaṃ sakkā daṭṭhuṃ, yena vā gantvā ye puññakammā narā vasanti, tesaṃ ṭhānaṃ sakkā daṭṭhuṃ, etesu dvīsu kena maggena taṃ nemi. Idaṃ so sakkena anāṇattopi attano dūtavisesadassanatthaṃ āha.

Atha naṃ rājā 『『mayā dve ṭhānāni adiṭṭhapubbāni, dvepi passissāmī』』ti cintetvā āha –

449.

『『Ubhayeneva maṃ nehi, mātali devasārathi;

Yena vā pāpakammantā, puññakammā ca ye narā』』ti.

Tato mātali 『『dvepi ekapahāreneva na sakkā dassetuṃ, pucchissāmi na』』nti pucchanto puna gāthamāha –

450.

『『Kena taṃ paṭhamaṃ nemi, rājaseṭṭha disampati;

Yena vā pāpakammantā, puññakammā ca ye narā』』ti.

Nirayakaṇḍaṃ

Tato rājā 『『ahaṃ avassaṃ devalokaṃ gamissāmi, nirayaṃ tāva passissāmī』』ti cintetvā anantaraṃ gāthamāha –

451.

『『Niraye tāva passāmi, āvāse pāpakamminaṃ;

Ṭhānāni luddakammānaṃ, dussīlānañca yā gatī』』ti.

Tattha yā gatīti yā etesaṃ nibbatti, tañca passāmīti.

Athassa vetaraṇiṃ nadiṃ tāva dassesi. Tamatthaṃ pakāsento satthā āha –

452.

『『Dassesi mātali rañño, duggaṃ vetaraṇiṃ nadiṃ;

Kuthitaṃ khārasaṃyuttaṃ, tattaṃ aggisikhūpama』』nti.

Tattha vetaraṇinti bhikkhave, mātali rañño kathaṃ sutvā nirayābhimukhaṃ rathaṃ pesetvā kammapaccaye utunā samuṭṭhitaṃ vetaraṇiṃ nadiṃ tāva dassesi. Tattha nirayapālā jalitāni asisattitomarabhindivālamuggarādīni āvudhāni gahetvā nerayikasatte paharanti vijjhanti viheṭhenti. Te taṃ dukkhaṃ asahantā vetaraṇiyaṃ patanti. Sā upari bhindivālappamāṇāhi sakaṇṭakāhi vettalatāhi sañchannā. Te tattha bahūni vassasahassāni pacciṃsu. Tesu pajjalantesu khuradhārātikhiṇesu kaṇṭakesu khaṇḍākhaṇḍikā honti. Tesaṃ heṭṭhā tālakkhandhappamāṇāni pajjalitaayasūlāni uṭṭhahanti. Nerayikasattā bahuṃ addhānaṃ vītināmetvā vettalatāhi gaḷitvā sūlesu patitvā viddhasarīrā sūlesu āvuṇitamacchā viya ciraṃ paccanti. Tāni sūlānipi pajjalanti, nerayikasattāpi pajjalanti. Sūlānaṃ heṭṭhā udakapiṭṭhe jalitāni khuradhārāsadisāni tikhiṇāni ayopokkharapattāni honti. Te sūlehi gaḷitvā ayapokkharapattesu patitvā ciraṃ dukkhavedanaṃ anubhavanti. Tato khārodake patanti, udakaṃ pajjalati, nerayikasattāpi pajjalanti, dhūmopi uṭṭhahati. Udakassa pana heṭṭhā nadītalaṃ khuradhārāhi sañchannaṃ. Te 『『heṭṭhā nu kho kīdisa』』nti udake nimujjitvā khuradhārāsu khaṇḍākhaṇḍikā honti. Te taṃ mahādukkhaṃ adhivāsetuṃ asakkontā mahantaṃ bheravaṃ viravantā vicaranti. Kadāci anusotaṃ vuyhanti, kadāci paṭisotaṃ. Atha ne tīre ṭhitā nirayapālā ususattitomarādīni ukkhipitvā macche viya vijjhanti. Te dukkhavedanāppattā mahāviravaṃ ravanti. Atha ne pajjalitehi ayabaḷisehi uddharitvā parikaḍḍhitvā pajjalitaayapathaviyaṃ nipajjāpetvā tesaṃ mukhe tattaṃ ayoguḷhaṃ pakkhipanti.

Iti nimirājā vetaraṇiyaṃ mahādukkhapīḷite nerayikasatte disvā bhītatasito saṅkampitahadayo hutvā 『『kiṃ nāmete sattā pāpakammaṃ akaṃsū』』ti mātaliṃ pucchi. Sopissa byākāsi. Tamatthaṃ pakāsento āha –

453.

『『Nimī have mātalimajjhabhāsatha, disvā janaṃ patamānaṃ vidugge;

Bhayañhi maṃ vindati sūta disvā, pucchāmi taṃ mātali devasārathi;

Ime nu maccā kimakaṃsu pāpaṃ, yeme janā vetaraṇiṃ patanti.

454.

『『Tassa puṭṭho viyākāsi, mātali devasārathi;

Vipākaṃ pāpakammānaṃ, jānaṃ akkhāsijānato.

455.

『『Ye dubbale balavantā jīvaloke, hiṃ santi rosenti supāpadhammā;

Te luddakammā pasavetva pāpaṃ, teme janā vetaraṇiṃ patantī』』ti.

Tattha vindatīti ahaṃ attano anissaro hutvā bhayasantako viya jāto. Disvāti patamānaṃ disvā. Jānanti bhikkhave, so mātali sayaṃ jānanto tassa ajānato akkhāsi. Dubbaleti sarīrabalabhogabalaāṇābalavirahite. Balavantāti tehi balehi samannāgatā. Hiṃsantīti pāṇippahārādīhi kilamenti. Rosentīti nānappakārehi akkosavatthūhi akkosanti ghaṭenti. Pasavetvāti janetvā, katvāti attho.

Evaṃ mātali tassa pañhaṃ byākaritvā raññā vetaraṇiniraye diṭṭhe taṃ padesaṃ antaradhāpetvā purato rathaṃ pesetvā sunakhādīhi khādanaṭṭhānaṃ dassetvā taṃ disvā bhītena raññā pañhaṃ puṭṭho byākāsi. Tamatthaṃ pakāsento satthā āha –

456.

『『Sāmā ca soṇā sabalā ca gijjhā, kākolasaṅghā adanti bheravā;

Bhayañhi maṃ vindati sūta disvā, pucchāmi taṃ mātali devasārathi;

Ime nu maccā kiṃmakaṃsu pāpaṃ, yeme jane kākolasaṅghā adanti.

457.

『『Tassa puṭṭho viyākāsi, mātali devasārathi;

Vipākaṃ pāpakammānaṃ, jānaṃ akkhāsijānato.

458.

『『Ye kecime maccharino kadariyā, paribhāsakā samaṇabrāhmaṇānaṃ;

Hiṃ santi rosenti supāpadhammā, te luddakammā pasavetva pāpaṃ;

Teme jane kākolasaṅghā adantī』』ti.

Ito paresu pañhesu ceva byākaraṇesu ca eseva nayo. Tattha sāmāti rattavaṇṇā. Soṇāti sunakhā. Sabalā cāti kabaravaṇṇā ca, setakāḷapītalohitavaṇṇā cāti evaṃ pañcavaṇṇasunakhe dasseti. Te kira mahāhatthippamāṇā jalitaayapathaviyaṃ nerayikasatte mige viya anubandhitvā piṇḍikamaṃsesu ḍaṃsitvā tesaṃ tigāvutappamāṇaṃ sarīraṃ jalitaayapathaviyaṃ pātetvā mahāravaṃ ravantānaṃ dvīhi purimapādehi uraṃ akkamitvā aṭṭhimeva sesetvā maṃsaṃ luñcitvā khādanti. Gijjhāti mahābhaṇḍasakaṭappamāṇā lohatuṇḍā gijjhā. Ete tesaṃ kaṇayasadisehi tuṇḍehi aṭṭhīni bhinditvā aṭṭhimiñjaṃ khādanti. Kākolasaṅghāti lohatuṇḍakākagaṇā. Te ativiya bhayānakā diṭṭhe diṭṭhe khādanti. Yeme janeti ye ime nerayikasatte kākolasaṅghā khādanti, ime nu maccā kiṃ nāma pāpaṃ akaṃsūti pucchi. Maccharinoti aññesaṃ adāyakā. Kadariyāti pare dentepi paṭisedhakā thaddhamaccharino. Samaṇabrāhmaṇānanti samitabāhitapāpānaṃ.

459.

『『Sajotibhūtā pathaviṃ kamanti, tattehi khandhehi ca pothayanti;

Bhayañhi maṃ vindati sūta disvā, pucchāmi taṃ mātali devasārathi;

Ime nu maccā kimakaṃsu pāpaṃ, yeme janā khandhahatā sayanti.

460.

『『Tassa puṭṭho viyākāsi, mātali devasārathi;

Vipākaṃ pāpakammānaṃ, jānaṃ akkhāsijānato.

461.

『『Ye jīvalokasmi supāpadhammino, narañca nāriñca apāpadhammaṃ;

Hiṃ santi rosenti supāpadhammā, te luddakammā pasavetva pāpaṃ;

Teme janā khandhahatā sayantī』』ti.

Tattha sajotibhūtāti pajjalitasarīrā. Pathavinti pajjalitaṃ navayojanabahalaṃ ayapathaviṃ. Kamantīti akkamanti. Khandhehi ca pothayantīti nirayapālā anubandhitvā tālappamāṇehi jalitaayakkhandhehi jaṅghādīsu paharitvā pātetvā teheva khandhehi pothayanti, cuṇṇavicuṇṇaṃ karonti. Supāpadhamminoti attanā suṭṭhu pāpadhammā hutvā. Apāpadhammanti sīlācārādisampannaṃ, niraparādhaṃ vā.

462.

『『Aṅgārakāsuṃ apare phuṇanti, narā rudantā paridaḍḍhagattā;

Bhayañhi maṃ vindati sūta disvā, pucchāmi taṃ mātali devasārathi;

Ime nu maccā kiṃ makaṃsu pāpaṃ, yeme janā aṅgārakāsuṃ phuṇanti.

463.

『『Tassa puṭṭho viyākāsi, mātali devasārathi;

Vipākaṃ pāpakammānaṃ, jānaṃ akkhāsijānato.

464.

『『Ye keci pūgāya dhanassa hetu, sakkhiṃ karitvā iṇaṃ jāpayanti;

Te jāpayitvā janataṃ janinda, te luddakammā pasavetva pāpaṃ;

Teme janā aṅgārakāsuṃ phuṇantī』』ti.

Tattha aṅgārakāsunti samma mātali, ke nāmete apare vajaṃ apavisantiyo gāvo viya samparivāretvā nirayapālehi jalitaayaguḷehi pothiyamānā aṅgārakāsuṃ patanti. Tatra ca nesaṃ yāva kaṭippamāṇā nimuggānaṃ mahatīhi ayapacchīhi ādāya upariaṅgāre okiranti, atha ne aṅgāre sampaṭicchituṃ asakkontā rodantā daḍḍhagattā phuṇanti vidhunanti, kammabalena vā attano sīse aṅgāre phuṇanti okirantīti attho. Pūgāya dhanassāti okāse sati dānaṃ vā dassāma, pūjaṃ vā pavattessāma, vihāraṃ vā karissāmāti saṃkaḍḍhitvā ṭhapitassa pūgasantakassa dhanassa hetu. Jāpayantīti taṃ dhanaṃ yathāruci khāditvā gaṇajeṭṭhakānaṃ lañjaṃ datvā 『『asukaṭṭhāne ettakaṃ vayakaraṇaṃ gataṃ, asukaṭṭhāne amhehi ettakaṃ dinna』』nti kūṭasakkhiṃ karitvā taṃ iṇaṃ jāpayanti vināsenti.

465.

『『Sajotibhūtā jalitā padittā, padissati mahatī lohakumbhī;

Bhayañhi maṃ vindati sūta disvā, pucchāmi taṃ mātali devasārathi;

Ime nu maccā kimakaṃsu pāpaṃ, yeme janā avaṃsirā lohakumbhiṃ patanti.

466.

『『Tassa puṭṭho viyākāsi, mātali devasārathi;

Vipākaṃ pāpakammānaṃ, jānaṃ akkhāsijānato.

467.

『『Ye sīlavantaṃ samaṇaṃ brāhmaṇaṃ vā, hiṃsanti rosenti supāpadhammā;

Te luddakammā pasavetva pāpaṃ, teme janā avaṃsirā lohakumbhiṃ patantī』』ti.

Tattha padittātiādittā. Mahatīti pabbatappamāṇā kappena saṇṭhitaloharasena sampuṇṇā. Avaṃsirāti bhayānakehi nirayapālehi uddhaṃpāde adhosire katvā khipiyamānā taṃ lohakumbhiṃ patanti. Sīlavantanti sīlaācāraguṇasampannaṃ.

468.

『『Luñcanti gīvaṃ atha veṭhayitvā, uṇhodakasmiṃ pakiledayitvā;

Bhayañhi maṃ vindati sūta disvā, pucchāmi taṃ mātali devasārathi;

Ime nu maccā kimakaṃsu pāpaṃ, yeme janā luttasirā sayanti.

469.

『『Tassa puṭṭho viyākāsi, mātali devasārathi;

Vipākaṃ pāpakammānaṃ, jānaṃ akkhāsijānato.

470.

『『Ye jīvalokasmi supāpadhammino, pakkhī gahetvāna viheṭhayanti te;

Viheṭhayitvā sakuṇaṃ janinda, te luddakammā pasavetva pāpaṃ;

Teme janā luttasirā saya』』nti.

Tattha luñcantīti uppāṭenti. Atha veṭhayitvāti jalitalohayottehi adhomukhaṃ veṭhayitvā. Uṇhodakasminti kappena saṇṭhitalohaudakasmiṃ. Pakiledayitvāti temetvā khipitvā. Idaṃ vuttaṃ hoti – samma mātali, yesaṃ ime nirayapālā jalitalohayottehi gīvaṃ veṭhetvā tigāvutappamāṇaṃ sarīraṃ onāmetvā taṃ gīvaṃ samparivattakaṃ luñcitvā jalitaayadaṇḍehi ādāya ekasmiṃ jalitaloharase pakkhipitvā tuṭṭhahaṭṭhā honti, tāya ca gīvāya luñcitāya puna sīsena saddhiṃ gīvā uppajjatiyeva. Kiṃ nāmete kammaṃ kariṃsu? Ete hi me disvā bhayaṃ uppajjatīti. Pakkhī gahetvāna viheṭhayantīti mahārāja, ye jīvalokasmiṃ sakuṇe gahetvā pakkhe luñcitvā gīvaṃ veṭhetvā jīvitakkhayaṃ pāpetvā khādanti vā vikkiṇanti vā, te ime luttasirā sayantīti.

471.

『『Pahūtatoyā anigādhakūlā, nadī ayaṃ sandati suppatitthā;

Ghammābhitattā manujā pivanti, pītañca tesaṃ bhusa hoti pāni.

472.

『『Bhayañhi maṃ vindati sūta disvā, pucchāmi taṃ mātali devasārathi;

Ime nu maccā kimakaṃsu pāpaṃ, pītañca tesaṃ bhusa hoti pāni.

473.

『『Tassa puṭṭho viyākāsi, mātali devasārathi;

Vipākaṃ pāpakammānaṃ, jānaṃ akkhāsijānato.

474.

『『Ye suddhadhaññaṃ palāsena missaṃ, asuddhakammā kayino dadanti;

Ghammābhitattāna pipāsitānaṃ, pītañca tesaṃ bhusa hoti pānī』』ti.

Tattha anigādhakūlāti agambhīratīrā. Suppatitthāti sobhanehi titthehi upetā. Bhusa hotīti vīhibhusaṃ sampajjati. Pānīti pānīyaṃ. Tasmiṃ kira padese pahūtasalilā ramaṇīyā nadī sandati, nerayikasattā aggisantāpena tattā pipāsaṃ sandhāretuṃ asakkontā bāhā paggayha jalitalohapathaviṃ maddantā taṃ nadiṃ otaranti, taṅkhaṇaññeva tīrā pajjalanti, pānīyaṃ bhusapalāsabhāvaṃ āpajjitvā pajjalati. Te pipāsaṃ sandhāretuṃ asakkontā taṃ jalitaṃ bhusapalāsaṃ khādanti. Taṃ tesaṃ sakalasarīraṃ jhāpetvā adhobhāgena nikkhamati. Te taṃ dukkhaṃ adhivāsetuṃ asakkontā bāhā paggayha kandanti. Suddhadhaññanti vīhiādisattavidhaṃ parisuddhadhaññaṃ. Palāsena missanti palāsena vā bhusena vā vālukāmattikādīhi vā missakaṃ katvā . Asuddhakammāti kiliṭṭhakāyavacīmanokammā. Kayinoti 『『suddhadhaññaṃ dassāmī』』ti kayikassa hatthato mūlaṃ gahetvā tathārūpaṃ asuddhadhaññaṃ dadanti.

475.

『『Usūhi sattīhi ca tomarehi, dubhayāni passāni tudanti kandataṃ;

Bhayañhi maṃ vindati sūta disvā, pucchāmi taṃ mātali devasārathi;

Ime nu maccā kimakaṃsu pāpaṃ, yeme janā sattihatā sayanti.

476.

『『Tassa puṭṭho viyākāsi, mātali devasārathi;

Vipākaṃ pāpakammānaṃ, jānaṃ akkhāsijānato.

477.

『『Ye jīvalokasmiṃ asādhukammino, adinnamādāya karonti jīvikaṃ;

Dhaññaṃ dhanaṃ rajataṃ jātarūpaṃ, ajeḷakañcāpi pasuṃ mahiṃsaṃ;

Te luddakammā pasavetva pāpaṃ, teme janā sattihatā sayantī』』ti.

Tattha dubhayānīti ubhayāni. Tudantīti vijjhanti. Kandatanti kandantānaṃ. Pharusā nirayapālā araññe luddā migaṃ viya samparivāretvā usuādīhi nānāvudhehi dve passāni tudanti, sarīraṃ chiddāvachiddaṃ purāṇapaṇṇaṃ viya khāyati. Adinnamādāyātiparasantakaṃ saviññāṇakāviññāṇakaṃ sandhicchedādīhi ceva vañcanāya ca gahetvā jīvikaṃ kappenti.

478.

『『Gīvāya baddhā kissa ime puneke, aññe vikantā bilakatā sayanti;

Bhayañhi maṃ vindati sūta disvā, pucchāmi taṃ mātali devasārathi;

Ime nu maccā kimakaṃsu pāpaṃ, yeme janā bilakatā sayanti.

479.

『『Tassa puṭṭho viyākāsi, mātali devasārathi;

Vipākaṃ pāpakammānaṃ, jānaṃ akkhāsijānato.

480.

『『Orabbhikā sūkarikā ca macchikā, pasuṃ mahiṃsañca ajeḷakañca;

Hantvāna sūnesu pasārayiṃsu, te luddakammā pasavetva pāpaṃ;

Teme janā bilakatā sayantī』』ti.

Tattha gīvāya baddhāti mahantehi jalitalohayottehi gīvāya bandhitvā ākaḍḍhitvā ayapathaviyaṃ pātetvā nānāvudhehi koṭṭiyamāne disvā pucchi. Aññe vikantāti aññe pana khaṇḍākhaṇḍikaṃ chinnā. Bilakatāti jalitesu ayaphalakesu ṭhapetvā maṃsaṃ viya potthaniyā koṭṭetvā puñjakatā hutvā sayanti. Macchikāti macchaghātakā. Pasunti gāviṃ. Sūnesu pasārayiṃsūti maṃsaṃ vikkiṇitvā jīvikakappanatthaṃ sūnāpaṇesu ṭhapesuṃ.

481.

『『Rahado ayaṃ muttakarīsapūro, duggandharūpo asuci pūti vāti;

Khudāparetā manujā adanti, bhayañhi maṃ vindati sūta disvā;

Pucchāmi taṃ mātali devasārathi, ime nu maccā kimakaṃsu pāpaṃ;

Yeme janā muttakarīsabhakkhā.

482.

『『Tassa puṭṭho viyākāsi, mātali devasārathi;

Vipākaṃ pāpakammānaṃ, jānaṃ akkhāsi jānato.

483.

『『Ye kecime kāraṇikā virosakā, paresaṃ hiṃsāya sadā niviṭṭhā;

Te luddakammā pasavetva pāpaṃ, mittadduno mīḷhamadanti bālā』』ti;

Tattha khudāparetā manujā adantīti ete nerayikā sattā chātakena phuṭṭhā khudaṃ sahituṃ asakkontā pakkuthitaṃ dhūmāyantaṃ pajjalantaṃ kappena saṇṭhitaṃ purāṇamīḷhaṃ piṇḍaṃ piṇḍaṃ katvā adanti khādanti. Kāraṇikāti kāraṇakārakā. Virosakāti mittasuhajjānampi viheṭhakā. Mittaddunoti ye tesaññeva gehe khāditvā bhuñjitvā paññattāsane nisīditvā sayitvā puna māsakahāpaṇaṃ nāma āharāpenti, lañjaṃ gaṇhanti, te mittadūsakā bālā evarūpaṃ mīḷhaṃ khādanti, mahārājāti.

484.

『『Rahado ayaṃ lohitapubbapūro, duggandharūpo asuci pūti vāti;

Ghammābhitattā manujā pivanti, bhayañhi maṃ vindati sūta disvā;

Pucchāmi taṃ mātali devasārathi, ime nu maccā kimakaṃsu pāpaṃ;

Yeme janā lohitapubbabhakkhā.

485.

『『Tassa puṭṭho viyākāsi, mātali devasārathi;

Vipākaṃ pāpakammānaṃ, jānaṃ akkhāsijānato.

486.

『『Ye mātaraṃ vā pitaraṃ vā jīvaloke, pārājikā arahante hananti;

Te luddakammā pasavetva pāpaṃ, teme janā lohitapubbabhakkhā』』ti.

Tattha ghammābhitattāti santāpena pīḷitā. Pārājikāti parājitā jarājiṇṇe mātāpitaro ghātetvā gihibhāveyeva pārājikaṃ pattā. Arahanteti pūjāvisesassa anucchavike. Hanantīti dukkarakārake mātāpitaro mārenti. Apica 『『arahante』』ti padena buddhasāvakepi saṅgaṇhāti.

Aparasmimpi ussadaniraye nirayapālā nerayikānaṃ tālappamāṇena jalitaayabaḷisena jivhaṃ vijjhitvā ākaḍḍhitvā te satte jalitaayapathaviyaṃ pātetvā usabhacammaṃ viya pattharitvā saṅkusatena hananti. Te thale khittamacchā viya phandanti, tañca dukkhaṃ sahituṃ asakkontā rodantā paridevantā mukhena kheḷaṃ muñcanti. Tasmiṃ rājā mātalinā dassite āha –

487.

『『Jivha ca passa baḷisena viddhaṃ, vihataṃ yathā saṅkusatena cammaṃ;

Phandanti macchāva thalamhi khittā, muñcanti kheḷaṃ rudamānā kimete.

488.

『『Bhayañhi maṃ vindati sūta disvā, pucchāmi taṃ mātali devasārathi;

Ime nu maccā kimakaṃsu pāpaṃ, yeme janā vaṅkaghastā sayantī』』ti.

489.

『『Tassa puṭṭho viyākāsi, mātali devasārathi;

Vipākaṃ pāpakammānaṃ, jānaṃ akkhāsijānato.

490.

『『Ye keci sandhānagatā manussā, agghena agghaṃ kayaṃ hāpayanti;

Kūṭena kūṭaṃ dhanalobhahetu, channaṃ yathā vāricaraṃ vadhāya.

491.

『『Na hi kūṭakārissa bhavanti tāṇā, sakehi kammehi purakkhatassa;

Te luddakammā pasavetva pāpaṃ, teme janā vaṅkaghastā sayantī』』ti.

Tattha kimeteti kiṃkāraṇā ete. Vaṅkaghastāti gilitabaḷisā. Sandhānagatāti sandhānaṃ mariyādaṃ gatā, agghāpanakaṭṭhāne ṭhitāti attho. Agghena agghanti taṃ taṃ agghaṃ lañjaṃ gahetvā hatthiassādīnaṃ vā jātarūparajatādīnaṃ vā tesaṃ tesaṃ saviññāṇakāviññāṇakānaṃ agghaṃ hāpenti. Kayanti taṃ hāpentā kāyikānaṃ kayaṃ hāpenti, sate dātabbe paṇṇāsaṃ dāpenti, itaraṃ tehi saddhiṃ vibhajitvā gaṇhanti. Kūṭena kūṭanti tulākūṭādīsu taṃ taṃ kūṭaṃ. Dhanalobhahetūti dhanalobhena etaṃ kūṭakammaṃ karonti. Channaṃ yathā vāricaraṃ vadhāyāti taṃ pana kammaṃ karontāpi madhuravācāya tathā katabhāvaṃ paṭicchannaṃ katvā yathā vāricaraṃ macchaṃ vadhāya upagacchantā baḷisaṃ āmisena paṭicchannaṃ katvā taṃ vadhenti, evaṃ paṭicchannaṃ katvā taṃ kammaṃ karonti. Na hi kūṭakārissāti paṭicchannaṃ mama kammaṃ, na taṃ koci jānātīti maññamānassa hi kūṭakārissa tāṇā nāma na honti. So tehi kammehi purakkhato patiṭṭhaṃ na labhati.

492.

『『Nārī imā samparibhinnagattā, paggayha kandanti bhuje dujaccā;

Sammakkhitā lohitapubbalittā, gāvo yathā āghātane vikantā;

Tā bhūmibhāgasmiṃ sadā nikhātā, khandhātivattanti sajotibhūtā.

493.

『『Bhayañhi maṃ vindati sūta disvā, pucchāmi taṃ mātali devasārathi;

Imā nu nāriyo kimakaṃsu pāpaṃ, yā bhūmibhāgasmiṃ sadā nikhātā;

Khandhātivattanti sajotibhūtā.

494.

『『Tassa puṭṭho viyākāsi, mātali devasārathi;

Vipākaṃ pāpakammānaṃ, jānaṃ akkhāsijānato.

495.

『『Kolitthiyāyo idha jīvaloke, asuddhakammā asataṃ acāruṃ;

Tā dittarūpā pati vippahāya, aññaṃ acāruṃ ratikhiḍḍahetu;

Tā jīvalokasmiṃ ramāpayitvā, khandhātivattanti sajotibhūtā』』ti.

Tattha nārīti itthiyo. Samparibhinnagattāti suṭṭhu samantato bhinnasarīrā. Dujaccāti dujjātikā virūpā jegucchā. Āghātaneti gāvaghātaṭṭhāne. Vikantāti chinnasīsā gāvo viya pubbalohitalittā hutvā . Sadā nikhātāti niccaṃ jalitaayapathaviyaṃ kaṭimattaṃ pavesetvā nikhaṇitvā ṭhapitā viya ṭhitā. Khandhātivattantīti samma mātali, tā nāriyo ete pabbatakkhandhā atikkamanti. Tāsaṃ kira evaṃ kaṭippamāṇaṃ pavisitvā ṭhitakāle puratthimāya disāya jalitaayapabbato samuṭṭhahitvā asani viya viravanto āgantvā sarīraṃ saṇhakaraṇī viya pisanto gacchati. Tasmiṃ ativattitvā pacchimapasse ṭhite puna ca tāsaṃ sarīraṃ pātu bhavati. Tā dukkhaṃ adhivāsetuṃ asakkontiyo bāhā paggayha kandanti. Sesadisāsu vuṭṭhitesu jalitapabbatesupi eseva nayo. Dve pabbatā samuṭṭhāya ucchughaṭikaṃ viya pīḷenti, lohitaṃ pakkuthitaṃ sandati. Kadāci tayo pabbatā samuṭṭhāya pīḷenti. Kadāci cattāro pabbatā samuṭṭhāya tāsaṃ sarīraṃ pīḷenti. Tenāha 『『khandhātivattantī』』ti.

Kolitthiyāyoti kule patiṭṭhitā kuladhītaro. Asataṃ acārunti asaññatakammaṃ kariṃsu. Dittarūpāti saṭharūpā dhuttajātikā hutvā. Pati vippahāyāti attano patiṃ pajahitvā. Acārunti agamaṃsu. Ratikhiḍḍahetūti kāmaratihetu ceva khiḍḍāhetu ca. Ramāpayitvāti parapurisehi saddhiṃ attano cittaṃ ramāpayitvā idha upapannā. Atha tāsaṃ sarīraṃ ime khandhātivattanti sajotibhūtāti.

496.

『『Pāde gahetvā kissa ime puneke, avaṃsirā narake pātayanti;

Bhayañhi maṃ vindati sūta disvā, pucchāmi taṃ mātali devasārathi;

Ime nu maccā kimakaṃsu pāpaṃ, yeme janā avaṃsirā narake pātayanti.

497.

『『Tassa puṭṭho viyākāsi, mātali devasārathi;

Vipākaṃ pāpakammānaṃ, jānaṃ akkhāsijānato.

498.

『『Ye jīvalokasmiṃ asādhukammino, parassa dārāni atikkamanti;

Te tādisā uttamabhaṇḍathenā, teme janā avaṃsirā narake pātayanti.

499.

『『Te vassapūgāni bahūni tattha, nirayesu dukkhaṃ vedanaṃ vedayanti;

Na hi pāpakārissa bhavanti tāṇā, sakehi kammehi purakkhatassa;

Te luddakammā pasavetva pāpaṃ, teme janā avaṃsirā narake pātayantī』』ti.

Tattha naraketi jalitaaṅgārapuṇṇe mahāāvāṭe. Te kira vajaṃ apavisantiyo gāvo viya nirayapālehi nānāvudhāni gahetvā vijjhiyamānā pothiyamānā yadā taṃ narakaṃ upagacchanti, atha te nirayapālā uddhaṃpāde katvā tattha pātayanti khipanti. Evaṃ te pātiyamāne disvā pucchanto evamāha. Uttamabhaṇḍathenāti manussehi piyāyitassa varabhaṇḍassa thenakā.

Evañca pana vatvā mātalisaṅgāhako taṃ nirayaṃ antaradhāpetvā rathaṃ purato pesetvā micchādiṭṭhikānaṃ paccanaṭṭhānaṃ nirayaṃ dassesi. Tena puṭṭho cassa viyākāsi.

500.

『『Uccāvacāme vividhā upakkamā, nirayesu dissanti sughorarūpā;

Bhayañhi maṃ vindati sūta disvā, pucchāmi taṃ mātali devasārathi;

Ime nu maccā kimakaṃsu pāpaṃ, yeme janā adhimattā dukkhā tibbā;

Kharā kaṭukā vedanā vedayanti.

501.

『『Tassa puṭṭho viyākāsi, mātali devasārathi;

Vipākaṃ pāpakammānaṃ, jānaṃ akkhāsijānato.

502.

『『Ye jīvalokasmiṃ supāpadiṭṭhino, vissāsakammāni karonti mohā;

Parañca diṭṭhīsu samādapenti, te pāpadiṭṭhiṃ pasavetva pāpaṃ;

Teme janā adhimattā dukkhā tibbā, kharā kaṭukā vedanā vedayantī』』ti.

Tattha uccāvacāmeti uccā avacā ime, khuddakā ca mahantā cāti attho. Upakkamāti kāraṇappayogā. Supāpadiṭṭhinoti 『『natthi dinna』』ntiādikāya dasavatthukāya micchādiṭṭhiyā suṭṭhu pāpadiṭṭhino. Vissāsakammānīti tāya diṭṭhiyā vissāsena tannissitā hutvā nānāvidhāni pāpakammāni karonti. Temeti te ime janā evarūpaṃ dukkhaṃ anubhavanti.

Iti rañño micchādiṭṭhikānaṃ paccananirayaṃ ācikkhi. Devalokepi devagaṇā rañño āgamanamaggaṃ olokayamānā sudhammāyaṃ devasabhāyaṃ nisīdiṃsuyeva. Sakkopi 『『kiṃ nu kho, mātali, cirāyatī』』ti upadhārento taṃ kāraṇaṃ ñatvā 『『mātali, attano dūtavisesaṃ dassetuṃ 『mahārāja, asukakammaṃ katvā asukaniraye nāma paccantī』ti niraye dassento vicarati, nimirañño pana appameva āyu khīyetha, nirayadassanaṃ nāssa pariyantaṃ gaccheyyā』』ti ekaṃ mahājavaṃ devaputtaṃ pesesi 『『tvaṃ 『sīghaṃ rājānaṃ gahetvā āgacchatū』ti mātalissa vadehī』』ti. So 『『sādhū』』ti sampaṭicchitvā javena gantvā ārocesi. Mātali, tassa vacanaṃ sutvā 『『na sakkā cirāyitu』』nti rañño ekapahāreneva catūsu disāsu bahū niraye dassetvā gāthamāha –

503.

『『Viditāni te mahārāja, āvāsaṃ pāpakamminaṃ;

Ṭhānāni luddakammānaṃ, dussīlānañca yā gati;

Uyyāhi dāni rājīsi, devarājassa santike』』ti.

Tassattho – mahārāja, imaṃ pāpakammīnaṃ sattānaṃ āvāsaṃ disvā luddakammānañca ṭhānāni tayā viditāni. Dussīlānañca yā gati nibbatti, sāpi te viditā. Idāni devarājassa santike dibbasampattiṃ dassanatthaṃ uyyāhi gacchāhi, mahārājāti.

Nirayakaṇḍaṃ niṭṭhitaṃ.

Saggakaṇḍaṃ

Evañca pana vatvā mātali devalokābhimukhaṃ rathaṃ pesesi. Rājā devalokaṃ gacchanto dvādasayojanikaṃ maṇimayaṃ pañcathūpikaṃ sabbālaṅkārapaṭimaṇḍitaṃ uyyānapokkharaṇisampannaṃ kapparukkhaparivutaṃ bīraṇiyā devadhītāya ākāsaṭṭhakavimānaṃ disvā, tañca devadhītaraṃ antokūṭāgāre sayanapiṭṭhe nisinnaṃ accharāsahassaparivutaṃ maṇisīhapañjaraṃ vivaritvā olokentiṃ disvā mātaliṃ pucchanto gāthamāha. Itaropissa byākāsi.

504.

『『Pañcathūpaṃ dissatidaṃ vimānaṃ, mālāpiḷandhā sayanassa majjhe;

Tatthacchati nārī mahānubhāvā, uccāvacaṃ iddhi vikubbamānā.

505.

『『Vittī hi maṃ vindati sūta disvā, pucchāmi taṃ mātali devasārathi;

Ayaṃ nu nārī kimakāsi sādhuṃ, yā modati saggapattā vimāne.

506.

『『Tassa puṭṭho viyākāsi, mātali devasārathi;

Vipākaṃ puññakammānaṃ, jānaṃ akkhāsijānato.

507.

『『Yadi te sutā bīraṇī jīvaloke, āmāyadāsī ahu brāhmaṇassa;

Sā pattakālaṃ atithiṃ viditvā, mātāva puttaṃ sakimābhinandī;

Saṃyamā saṃvibhāgā ca, sā vimānasmi modatī』』ti.

Tattha pañcathūpanti pañcahi kūṭāgārehi samannāgataṃ. Mālāpiḷandhāti mālādīhi sabbābharaṇehi paṭimaṇḍitāti attho. Tatthacchatīti tasmiṃ vimāne acchati. Uccāvacaṃ iddhi vikubbamānāti nānappakāraṃ deviddhiṃ dassayamānā. Disvāti etaṃ disvā ṭhitaṃ maṃ vitti vindati paṭilabhati, vittisantako viya homi tuṭṭhiyā atibhūtattāti attho. Āmāyadāsīti gehadāsiyā kucchimhi jātadāsī. Ahu brāhmaṇassāti sā kira kassapadasabalassa kāle ekassa brāhmaṇassa dāsī ahosi. Sā pattakālanti tena brāhmaṇena aṭṭha salākabhattāni saṅghassa pariccattāni ahesuṃ. So gehaṃ gantvā 『『sve paṭṭhāya ekekassa bhikkhussa ekekaṃ kahāpaṇagghanakaṃ katvā aṭṭha salākabhattāni sampādeyyāsī』』ti brāhmaṇiṃ āha. Sā 『『sāmi, bhikkhu nāma dhutto, nāhaṃ sakkhissāmī』』ti paṭikkhipi. Dhītaropissa paṭikkhipiṃsu. So dāsiṃ 『『sakkhissasi ammā』』ti āha. Sā 『『sakkhissāmi ayyā』』ti sampaṭicchitvā sakkaccaṃ yāgukhajjakabhattādīni sampādetvā salākaṃ labhitvā āgataṃ pattakālaṃ atithiṃ viditvā haritagomayupalitte katapupphupahāre supaññattāsane nisīdāpetvā yathā nāma vippavāsā āgataṃ puttaṃ mātā sakiṃ abhinandati, tathā niccakālaṃ abhinandati, sakkaccaṃ parivisati, attano santakampi kiñci deti. Saṃyamā saṃvibhāgā cāti sā sīlavatī ahosi cāgavatī ca, tasmā tena sīlena ceva cāgena ca imasmiṃ vimāne modati. Atha vā saṃyamāti indriyadamanā.

Evañca pana vatvā mātali purato rathaṃ pesetvā soṇadinnadevaputtassa satta kanakavimānāni dassesi. So tāni ca tassa ca sirisampattiṃ disvā tena katakammaṃ pucchi. Itaropissa byākāsi.

508.

『『Daddallamānā ābhenti, vimānā satta nimmitā;

Tattha yakkho mahiddhiko, sabbābharaṇabhūsito;

Samantā anupariyāti, nārīgaṇapurakkhato.

509.

『『Vittī hi maṃ vindati sūta disvā, pucchāmi taṃ mātali devasārathi;

Ayaṃ nu macco kimakāsi sādhuṃ, yo modati saggapatto vimāne.

510.

『『Tassa puṭṭho viyākāsi, mātali devasārathi;

Vipākaṃ puññakammānaṃ, jānaṃ akkhāsijānato.

511.

『『Soṇadinno gahapati, esa dānapatī ahu;

Esa pabbajituddissa, vihāre satta kārayi.

512.

『『Sakkaccaṃ te upaṭṭhāsi, bhikkhavo tattha vāsike;

Acchādanañca bhattañca, senāsanaṃ padīpiyaṃ;

Adāsi ujubhūtesu, vippasannena cetasā.

513.

『『Cātuddasiṃ pañcadasiṃ, yā ca pakkhassa aṭṭhamī;

Pāṭihāriyapakkhañca, aṭṭhaṅgasusamāgataṃ.

514.

『『Uposathaṃ upavasī, sadā sīlesu saṃvuto;

Saṃyamā saṃvibhāgā ca, so vimānasmi modatī』』ti.

Tattha daddallamānāti jalamānā. Ābhentīti taruṇasūriyo viya obhāsanti. Tatthāti tesu paṭipāṭiyā ṭhitesu sattasu vimānesu. Yakkhoti eko devaputto. Soṇadinnoti mahārāja, ayaṃ pubbe kassapadasabalassa kāle kāsiraṭṭhe aññatarasmiṃ nigame soṇadinno nāma gahapati dānapati ahosi. So pabbajite uddissa satta vihārakuṭiyo kāretvā tattha vāsike bhikkhū catūhi paccayehi sakkaccaṃ upaṭṭhāsi, uposathañca upavasi, niccaṃ sīlesu ca saṃvuto ahosi. So tato cavitvā idhūpapanno modatīti attho. Ettha ca pāṭihāriyapakkhanti idaṃ pana aṭṭhamīuposathassa paccuggamanānugamanavasena sattaminavamiyo, cātuddasīpannarasīnaṃ paccuggamanānugamanavasena terasīpāṭipade ca sandhāya vuttaṃ.

Evaṃ soṇadinnassa katakammaṃ kathetvā purato rathaṃ pesetvā phalikavimānaṃ dassesi. Taṃ ubbedhato pañcavīsatiyojanaṃ anekasatehi sattaratanamayatthambhehi samannāgataṃ, anekasatakūṭāgārapaṭimaṇḍitaṃ , kiṅkiṇikajālāparikkhittaṃ, samussitasuvaṇṇarajatamayadhajaṃ, nānāpupphavicittauyyānavanavibhūsitaṃ, ramaṇīyapokkharaṇisamannāgataṃ, naccagītavāditādīsu chekāhi accharāhi samparikiṇṇaṃ. Taṃ disvā rājā tāsaṃ accharānaṃ katakammaṃ pucchi, itaropissa byākāsi.

515.

『『Pabhāsati midaṃ byamhaṃ, phalikāsu sunimmitaṃ;

Nārīvaragaṇākiṇṇaṃ, kūṭāgāravarocitaṃ;

Upetaṃ annapānehi, naccagītehi cūbhayaṃ.

516.

『『Vittī hi maṃ vindati sūta disvā, pucchāmi taṃ mātali devasārathi;

Ime nu maccā kimakaṃsu sādhuṃ, yā modare saggapattā vimāne.

517.

『『Tassa puṭṭho viyākāsi, mātali devasārathi;

Vipākaṃ puññakammānaṃ, jānaṃ akkhāsijānato.

518.

『『Yā kāci nāriyo idha jīvaloke, sīlavantiyo upāsikā;

Dāne ratā niccaṃ pasannacittā, sacce ṭhitā uposathe appamattā;

Saṃyamā saṃvibhāgā ca, tā vimānasmi modare』』ti.

Tattha byamhanti vimānaṃ, pāsādoti vuttaṃ hoti. Phalikāsūti phalikabhittīsu. Nārīvaragaṇākiṇṇanti varanārigaṇehi ākiṇṇaṃ. Kūṭāgāravarocitanti varakūṭāgārehi ocitaṃ samocitaṃ, vaḍḍhitanti attho. Ubhayanti ubhayehi. 『『Yā kācī』』ti idaṃ kiñcāpi aniyametvā vuttaṃ, tā pana kassapabuddhasāsane bārāṇasiyaṃ upāsikā hutvā gaṇabandhanena etāni vuttappakārāni puññāni katvā taṃ dibbasampattiṃ pattāti veditabbā.

Athassa so purato rathaṃ pesetvā ekaṃ ramaṇīyaṃ maṇivimānaṃ dassesi. Taṃ same bhūmibhāge patiṭṭhitaṃ ubbedhasampannaṃ maṇipabbato viya obhāsamānaṃ tiṭṭhati, dibbagītavāditaninnāditaṃ bahūhi devaputtehi samparikiṇṇaṃ. Taṃ disvā rājā tesaṃ devaputtānaṃ katakammaṃ pucchi, itaropissa byākāsi.

519.

『『Pabhāsati midaṃ byamhaṃ, veḷuriyāsu nimmitaṃ;

Upetaṃ bhūmibhāgehi, vibhattaṃ bhāgaso mitaṃ.

520.

『『Āḷambarā mudiṅgā ca, naccagītā suvāditā;

Dibbā saddā niccharanti, savanīyā manoramā.

521.

『『Nāhaṃ evaṃgataṃ jātu, evaṃsuruciraṃ pure;

Saddaṃ samabhijānāmi, diṭṭhaṃ vā yadi vā sutaṃ.

522.

『『Vittī hi maṃ vindati sūta disvā, pucchāmi taṃ mātali devasārathi;

Ime nu maccā kimakaṃsu sādhuṃ, ye modare saggapattā vimāne.

523.

『『Tassa puṭṭho viyākāsi, mātali devasārathi;

Vipākaṃ puññakammānaṃ, jānaṃ akkhāsijānato.

524.

『『Ye keci maccā idha jīvaloke, sīlavantā upāsakā;

Ārāme udapāne ca, papā saṅkamanāni ca;

Arahante sītibhūte, sakkaccaṃ paṭipādayuṃ.

525.

『『Cīvaraṃ piṇḍapātañca, paccayaṃ sayanāsanaṃ;

Adaṃsu ujubhūtesu, vippasannena cetasā.

526.

『『Cātuddasiṃ pañcadasiṃ, yā ca pakkhassa aṭṭhamī;

Pāṭihāriyapakkhañca, aṭṭhaṅgasusamāgataṃ.

527.

『『Uposathaṃ upavasuṃ, sadā sīlesu saṃvutā;

Saṃyamā saṃvibhāgā ca, te vimānasmi modare』』ti.

Tattha veḷuriyāsūti veḷuriyabhittīsu. Bhūmibhāgehīti ramaṇīyehi bhūmibhāgehi upetaṃ. Āḷambarā mudiṅgā cāti ete dve ettha vajjanti. Naccagītā suvāditāti nānappakārāni naccāni ceva gītāni ca aparesampi tūriyānaṃ suvāditāni cettha pavattanti. Evaṃgatanti evaṃ manoramabhāvaṃ gataṃ. 『『Ye kecī』』ti idampi kāmaṃ aniyametvā vuttaṃ, te pana kassapabuddhakāle bārāṇasivāsino upāsakā hutvā gaṇabandhanena etāni puññāni katvā taṃ sampattiṃ pattāti veditabbā. Tattha paṭipādayunti paṭipādayiṃsu, tesaṃ adaṃsūti attho. Paccayanti gilānapaccayaṃ. Adaṃsūti evaṃ nānappakārakaṃ dānaṃ adaṃsūti.

Itissa so tesaṃ katakammaṃ ācikkhitvā purato rathaṃ pesetvā aparampi phalikavimānaṃ dassesi. Taṃ anekakūṭāgārapaṭimaṇḍitaṃ, nānākusumasañchannadibbataruṇavanapaṭimaṇḍitatīrāya, vividhavihaṅgamaninnāditāya nimmalasalilāya nadiyā parikkhittaṃ , accharāgaṇaparivutassekassa puññavato nivāsabhūtaṃ. Taṃ disvā rājā tassa katakammaṃ pucchi, itaropissa byākāsi.

528.

『『Pabhāsati midaṃ byamhaṃ, phalikāsu sunimmitaṃ;

Nārīvaragaṇākiṇṇaṃ, kūṭāgāravarocitaṃ.

529.

『『Upetaṃ annapānehi, naccagītehi cūbhayaṃ;

Najjo cānupariyāti, nānāpupphadumāyutā.

530.

『『Vittī hi maṃ vindati sūta disvā, pucchāmi taṃ mātali devasārathi;

Ayaṃ nu macco kiṃmakāsi sādhuṃ, yo modatī saggapatto vimāne.

531.

『『Tassa puṭṭho viyākāsi, mātali devasārathi;

Vipākaṃ puññakammānaṃ, jānaṃ akkhāsijānato.

532.

『『Mithilāyaṃ gahapati, esa dānapatī ahu;

Ārāme udapāne ca, papā saṅkamanāni ca;

Arahante sītibhūte, sakkaccaṃ paṭipādayi.

533.

『『Cīvaraṃ piṇḍapātañca, paccayaṃ sayanāsanaṃ;

Adāsi ujubhūtesu, vippasannena cetasā.

534.

『『Cātuddasiṃ pañcadasiṃ, yā ca pakkhassa aṭṭhamī;

Pāṭihāriyapakkhañca, aṭṭhaṅgasusamāgataṃ.

535.

『『Uposathaṃ upavasī, sadā sīlesu saṃvuto;

Saṃyamā saṃvibhāgā ca, so vimānasmi modatī』』ti.

Tattha najjoti vacanavipallāso, ekā nadī taṃ vimānaṃ parikkhipitvā gatāti attho. Nānāpupphadumāyutāti sā nadī nānāpupphehi dumehi āyutā. Mithilāyanti esa mahārāja, kassapabuddhakāle mithilanagare eko gahapati dānapati ahosi. So etāni ārāmaropanādīni puññāni katvā imaṃ sampattiṃ pattoti.

Evamassa tena katakammaṃ ācikkhitvā purato rathaṃ pesetvā aparampi phalikavimānaṃ dassesi. Taṃ purimavimānato atirekāya nānāpupphaphalasañchannāya taruṇavanaghaṭāya samannāgataṃ. Taṃ disvā rājā tāya sampattiyā samannāgatassa devaputtassa katakammaṃ pucchi, itaropissa byākāsi.

536.

『『Pabhāsati midaṃ byamhaṃ, phalikāsu sunimmitaṃ;

Nārīvaragaṇākiṇṇaṃ, kūṭāgāravarocitaṃ.

537.

『『Upetaṃ annapānehi, naccagītehi cūbhayaṃ;

Najjo cānupariyāti, nānāpupphadumāyutā.

538.

『『Rājāyatanā kapitthā ca, ambā sālā ca jambuyo;

Tindukā ca piyālā ca, dumā niccaphalā bahū.

539.

『『Vittī hi maṃ vindati sūta disvā, pucchāmi taṃ mātali devasārathi;

Ayaṃ nu macco kimakāsi sādhuṃ, yo modatī saggapatto vimāne.

540.

『『Tassa puṭṭho viyākāsi, mātali devasārathi;

Vipākaṃ puññakammānaṃ, jānaṃ akkhāsijānato.

541.

『『Mithilāyaṃ gahapati, esa dānapatī ahu;

Ārāme udapāne ca, papā saṅkamanāni ca;

Arahante sītibhūte, sakkaccaṃ paṭipādayi.

542.

『『Cīvaraṃ piṇḍapātañca, paccayaṃ sayanāsanaṃ;

Adāsi ujubhūtesu, vippasannena cetasā.

543.

『『Cātuddasiṃ pañcadasiṃ, yā ca pakkhassa aṭṭhamī;

Pāṭihāriyapakkhañca, aṭṭhaṅgasusamāgataṃ.

544.

『『Uposathaṃ upavasī, sadā sīlesu saṃvuto;

Saṃyamā saṃvibhāgā ca, so vimānasmi modatī』』ti.

Tattha mithilāyanti esa, mahārāja, kassapabuddhakāle videharaṭṭhe mithilanagare eko gahapati dānapati ahosi. So etāni puññāni katvā imaṃ sampattiṃ pattoti.

Evamassa tena katakammaṃ ācikkhitvā purato rathaṃ pesetvā purimasadisameva aparampi veḷuriyavimānaṃ dassetvā tattha sampattiṃ anubhavantassa devaputtassa katakammaṃ puṭṭho ācikkhi.

545.

『『Pabhāsati midaṃ byamhaṃ, veḷuriyāsu nimmitaṃ;

Upetaṃ bhūmibhāgehi, vibhattaṃ bhāgaso mitaṃ.

546.

『『Āḷambarā mudiṅgā ca, naccagītā suvāditā;

Dibyā saddā niccharanti, savanīyā manoramā.

547.

『『Nāhaṃ evaṃgataṃ jātu, evaṃsuruciraṃ pure;

Saddaṃ samabhijānāmi, diṭṭhaṃ vā yadi vā sutaṃ.

548.

『『Vittī hi maṃ vindati sūta disvā, pucchāmi taṃ mātali devasārathi;

Ayaṃ nu macco kimakāsi sādhuṃ, yo modatī saggapatto vimāne.

549.

『『Tassa puṭṭho viyākāsi, mātali devasārathi;

Vipākaṃ puññakammānaṃ, jānaṃ akkhāsijānato.

550.

『『Bārāṇasiyaṃ gahapati, esa dānapatī ahu;

Ārāme udapāne ca, papā saṅkamanāni ca;

Arahante sītibhūte, sakkaccaṃ paṭipādayi.

551.

『『Cīvaraṃ piṇḍapātañca, paccayaṃ sayanāsanaṃ;

Adāsi ujubhūtesu, vippasannena cetasā.

552.

『『Cātuddasiṃ pañcadasiṃ, yā ca pakkhassa aṭṭhamī;

Pāṭihāriyapakkhañca, aṭṭhaṅgasusamāgataṃ.

553.

『『Uposathaṃ upavasī, sadā sīlesu saṃvuto;

Saṃyamā saṃvibhāgā ca, so vimānasmi modatī』』ti.

Athassa purato rathaṃ pesetvā bālasūriyasannibhaṃ kanakavimānaṃ dassetvā tattha nivāsino devaputtassa sampattiṃ puṭṭho ācikkhi.

554.

『『Yathā udayamādicco, hoti lohitako mahā;

Tathūpamaṃ idaṃ byamhaṃ, jātarūpassa nimmitaṃ.

555.

『『Vittī hi maṃ vindati sūta disvā, pucchāmi taṃ mātali devasārathi;

Ayaṃ nu macco kimakāsi sādhuṃ, yo modatī saggapatto vimāne.

556.

『『Tassa puṭṭho viyākāsi, mātali devasārathi;

Vipākaṃ puññakammānaṃ, jānaṃ akkhāsijānato.

557.

『『Sāvatthiyaṃ gahapati, esa dānapatī ahu;

Ārāme udapāne ca, papā saṅkamanāni ca;

Arahante sītibhūte, sakkaccaṃ paṭipādayi.

558.

『『Cīvaraṃ piṇḍapātañca, paccayaṃ sayanāsanaṃ;

Adāsi ujubhūtesu, vippasannena cetasā.

559.

『『Cātuddasiṃ pañcadasiṃ, yā ca pakkhassa aṭṭhamī;

Pāṭihāriyapakkhañca, aṭṭhaṅgasusamāgataṃ.

560.

『『Uposathaṃ upavasī, sadā sīlesu saṃvuto;

Saṃyamā saṃvibhāgā ca, so vimānasmi modatī』』ti.

Tattha udayamādiccoti uggacchanto ādicco. Sāvatthiyanti kassapabuddhakāle sāvatthinagare eko gahapati dānapati ahosi. So etāni puññāni katvā imaṃ sampattiṃ pattoti.

Evaṃ tena imesaṃ aṭṭhannaṃ vimānānaṃ kathitakāle sakko devarājā 『『mātali, ativiya cirāyatī』』ti aparampi javanadevaputtaṃ pesesi. So vegena gantvā ārocesi. So tassa vacanaṃ sutvā 『『na sakkā idāni cirāyitu』』nti catūsu disāsu ekappahāreneva bahūni vimānāni dassesi. Raññā ca tattha sampattiṃ anubhavantānaṃ devaputtānaṃ katakammaṃ puṭṭho ācikkhi.

561.

『『Vehāyasāme bahukā, jātarūpassa nimmitā;

Daddallamānā ābhenti, vijjuvabbhaghanantare.

562.

『『Vittī hi maṃ vindati sūta disvā, pucchāmi taṃ mātali devasārathi;

Ime nu maccā kimakaṃsu sādhuṃ, ye modare saggapattā vimāne.

563.

『『Tassa puṭṭho viyākāsi, mātali devasārathi;

Vipākaṃ puññakammānaṃ, jānaṃ akkhāsijānato.

564.

『『Saddhāya suniviṭṭhāya, saddhamme suppavedite;

Akaṃsu satthu vacanaṃ, sammāsambuddhasāsane;

Tesaṃ etāni ṭhānāni, yāni tvaṃ rāja passasī』』ti.

Tattha vehāyasāmeti vehāyasā ime ākāseyeva saṇṭhitā. Ākāsaṭṭhakavimānā imeti vadati. Vijjuvabbhaghanantareti ghanavalāhakantare jalamānā vijju viya. Suniviṭṭhāyāti maggena āgatattā suppatiṭṭhitāya. Idaṃ vuttaṃ hoti – mahārāja, ete pure niyyānike kassapabuddhasāsane pabbajitvā parisuddhasīlā samaṇadhammaṃ karontā sotāpattiphalaṃ sacchikatvā arahattaṃ nibbattetuṃ asakkontā tato cutā imesu kanakavimānesu uppannā. Etesaṃ kassapabuddhasāvakānaṃ tāni ṭhānāni, yāni tvaṃ, mahārāja, passasīti.

Evamassa ākāsaṭṭhakavimānāni dassetvā sakkassa santikaṃ gamanatthāya ussāhaṃ karonto āha –

565.

『『Viditāni te mahārāja, āvāsaṃ pāpakamminaṃ;

Atho kalyāṇakammānaṃ, ṭhānāni viditāni te;

Uyyāhi dāni rājīsi, devarājassa santike』』ti.

Tattha āvāsanti mahārāja, tayā paṭhamameva nerayikānaṃ āvāsaṃ disvā pāpakammānaṃ ṭhānāni viditāni, idāni pana ākāsaṭṭhakavimānāni passantena atho kalyāṇakammānaṃ ṭhānāni viditāni, idāni devarājassa santike sampattiṃ daṭṭhuṃ uyyāhi gacchāhīti.

Evañca pana vatvā purato rathaṃ pesetvā sineruṃ parivāretvā ṭhite satta paribhaṇḍapabbate dassesi. Te disvā raññā mātalissa puṭṭhabhāvaṃ āvikaronto satthā āha –

566.

『『Sahassayuttaṃ hayavāhiṃ, dibbayānamadhiṭṭhito;

Yāyamāno mahārājā, addā sīdantare nage;

Disvānāmantayī sūtaṃ, ime ke nāma pabbatā』』ti.

Tattha hayavāhinti hayehi vāhiyamānaṃ. Dibbayānamadhiṭṭhitoti dibbayāne ṭhito hutvā. Addāti addasa. Sīdantareti sīdāmahāsamuddassa antare. Tasmiṃ kira mahāsamudde udakaṃ sukhumaṃ, morapiñchamattampi pakkhittaṃ patiṭṭhātuṃ na sakkoti sīdateva, tasmā so 『『sīdāmahāsamuddo』』ti vuccati. Tassa antare. Nageti pabbate. Ke nāmāti ke nāma nāmena ime pabbatāti.

Evaṃ nimiraññā puṭṭho mātali devaputto āha –

568.

『『Sudassano karavīko, īsadharo yugandharo;

Nemindharo vinatako, assakaṇṇo girī brahā.

569.

『『Ete sīdantare nagā, anupubbasamuggatā;

Mahārājānamāvāsā, yāni tvaṃ rāja passasī』』ti.

Tattha sudassanoti ayaṃ, mahārāja, etesaṃ sabbabāhiro sudassano pabbato nāma, tadanantare karavīko nāma, so sudassanato uccataro . Ubhinnampi pana tesaṃ antare ekopi sīdantaramahāsamuddo. Karavīkassa anantare īsadharo nāma, so karavīkato uccataro. Tesampi antare eko sīdantaramahāsamuddo. Īsadharassa anantare yugandharo nāma, so īsadharato uccataro. Tesampi antare eko sīdantaramahāsamuddo. Yugandharassa anantare nemindharo nāma, so yugandharato uccataro. Tesampi antare eko sīdantaramahāsamuddo. Nemindharassa anantare vinatako nāma, so nemindharato uccataro. Tesampi antare eko sīdantaramahāsamuddo. Vinatakassa anantare assakaṇṇo nāma, so vinatakato uccataro. Tesampi antare eko sīdantaramahāsamuddo. Anupubbasamuggatāti ete sīdantaramahāsamudde satta pabbatā anupaṭipāṭiyā samuggatā sopānasadisā hutvā ṭhitā. Yānīti ye tvaṃ, mahārāja, ime pabbate passasi, ete catuṇṇaṃ mahārājānaṃ āvāsāti.

Evamassa cātumahārājikadevalokaṃ dassetvā purato rathaṃ pesetvā tāvatiṃsabhavanassa cittakūṭadvārakoṭṭhakaṃ parivāretvā ṭhitā indapaṭimā dassesi. Taṃ disvā rājā pucchi, itaropissa byākāsi.

570.

『『Anekarūpaṃ ruciraṃ, nānācitraṃ pakāsati;

Ākiṇṇaṃ indasadisehi, byaggheheva surakkhitaṃ.

571.

『『Vittī hi maṃ vindati sūta disvā, pucchāmi taṃ mātali devasārathi;

Imaṃ nu dvāraṃ kimabhaññamāhu, manoramaṃ dissati dūratova.

572.

『『Tassa puṭṭho viyākāsi, mātali devasārathi;

Vipākaṃ puññakammānaṃ, jānaṃ akkhāsijānato.

573.

『『『Citrakūṭo』ti yaṃ āhu, devarājapavesanaṃ;

Sudassanassa girino, dvārañhetaṃ pakāsati.

574.

『『Anekarūpaṃ ruciraṃ, nānācitraṃ pakāsati;

Ākiṇṇaṃ indasadisehi, byaggheheva surakkhitaṃ;

Pavisetena rājīsi, arajaṃ bhūmimakkamā』』ti.

Tattha anekarūpanti anekajātikaṃ. Nānācitranti nānāratanacitraṃ. Pakāsatīti kiṃ nāma etaṃ paññāyati. Ākiṇṇanti samparipuṇṇaṃ. Byaggheheva surakkhitanti yathā nāma byagghehi vā sīhehi vā mahāvanaṃ, evaṃ indasadiseheva surakkhitaṃ. Tāsañca pana indapaṭimānaṃ ārakkhaṇatthāya ṭhapitabhāvo ekakanipāte kulāvakajātake (jā. 1.1.31) vuttanayena gahetabbo. Kiṃmabhaññamāhūti kinnāmaṃ vadanti. Pavesananti nikkhamanappavesanatthāya nimmitaṃ. Sudassanassāti sobhanadassanassa sinerugirino. Dvāraṃ hetanti etaṃ sinerumatthake patiṭṭhitassa dasasahassayojanikassa devanagarassa dvāraṃ pakāsati, dvārakoṭṭhako paññāyatīti attho. Pavisetenāti etena dvārena devanagaraṃ pavisa. Arajaṃ bhūmimakkamāti arajaṃ suvaṇṇarajatamaṇimayaṃ nānāpupphehi samākiṇṇaṃ dibbabhūmiṃ dibbayānena akkama, mahārājāti.

Evañca pana vatvā mātali rājānaṃ devanagaraṃ pavesesi. Tena vuttaṃ –

575.

『『Sahassayuttaṃ hayavāhiṃ, dibbayānamadhiṭṭhito;

Yāyamāno mahārājā, addā devasabhaṃ ida』』nti.

So dibbayāne ṭhitova gacchanto sudhammādevasabhaṃ disvā mātaliṃ pucchi, sopissa ācikkhi.

576.

『『Yathā sarade ākāse, nīlobhāso padissati;

Tathūpamaṃ idaṃ byamhaṃ, veḷuriyāsu nimmitaṃ.

577.

『『Vittī hi maṃ vindati sūta disvā, pucchāmi taṃ mātali devasārathi;

Imaṃ nu byamhaṃ kimabhaññamāhu, manoramaṃ dissati dūratova.

578.

『『Tassa puṭṭho viyākāsi, mātali devasārathi;

Vipākaṃ puññakammānaṃ, jānaṃ akkhāsijānato.

579.

『『『Sudhammā』 iti yaṃ āhu, passesā dissate sabhā;

Veḷuriyārucirā citrā, dhārayanti sunimmitā.

580.

『『Aṭṭhaṃsā sukatā thambhā, sabbe veḷuriyāmayā;

Yattha devā tāvatiṃsā, sabbe indapurohitā.

581.

『『Atthaṃ devamanussānaṃ, cintayantā samacchare;

Pavisetena rājīsi, devānaṃ anumodananti.

Tattha idanti nipātamattaṃ, devasabhaṃ addasāti attho. Passesāti passa esā. Veḷuriyā rucirāti ruciraveḷuriyā. Citrāti nānāratanavicitrā. Dhārayantīti imaṃ sabhaṃ ete aṭṭhaṃsādibhedā sukatā thambhā dhārayanti. Indapurohitāti indaṃ purohitaṃ purecārikaṃ katvā parivāretvā ṭhitā devamanussānaṃ atthaṃ cintayantā acchanti. Pavisetenāti iminā maggena yattha devā aññamaññaṃ anumodantā acchanti, taṃ ṭhānaṃ devānaṃ anumodanaṃ pavisa.

Devāpi kho tassāgamanamaggaṃ olokentāva nisīdiṃsu. Te 『『rājā āgato』』ti sutvā dibbagandhavāsapupphahatthā yāva cittakūṭadvārakoṭṭhakā paṭimaggaṃ gantvā mahāsattaṃ dibbagandhamālādīhi pūjayantā sudhammādevasabhaṃ ānayiṃsu. Rājā rathā otaritvā devasabhaṃ pāvisi. Devā āsanena nimantayiṃsu. Sakkopi āsanena ceva kāmehi ca nimantesi. Tamatthaṃ pakāsento satthā āha –

582.

『『Taṃ devā paṭinandiṃsu, disvā rājānamāgataṃ;

Svāgataṃ te mahārāja, atho te adurāgataṃ;

Nisīda dāni rājīsi, devarājassa santike.

583.

『『Sakkopi paṭinandittha, vedehaṃ mithilaggahaṃ;

Nimantayittha kāmehi, āsanena ca vāsavo.

584.

『『Sādhu khosi anuppatto, āvāsaṃ vasavattinaṃ;

Vasa devesu rājīsi, sabbakāmasamiddhisu;

Tāvatiṃsesu devesu, bhuñja kāme amānuse』』ti.

Tattha paṭinandiṃsūti sampiyāyiṃsu, haṭṭhatuṭṭhāva hutvā sampaṭicchiṃsu. Sabbakāmasamiddhisūti sabbesaṃ kāmānaṃ samiddhiyuttesu.

Evaṃ sakkena dibbakāmehi ceva āsanena ca nimantito rājā paṭikkhipanto āha –

585.

『『Yathā yācitakaṃ yānaṃ, yathā yācitakaṃ dhanaṃ;

Evaṃ sampadamevetaṃ, yaṃ parato dānapaccayā.

586.

『『Na cāhametamicchāmi, yaṃ parato dānapaccayā;

Sayaṃkatāni puññāni, taṃ me āveṇikaṃ dhanaṃ.

587.

『『Sohaṃ gantvā manussesu, kāhāmi kusalaṃ bahuṃ;

Dānena samacariyāya, saṃyamena damena ca;

Yaṃ katvā sukhito hoti, na ca pacchānutappatī』』ti.

Tattha yaṃ parato dānapaccayāti yaṃ parato tassa parassa dānapaccayā tena dinnattā labbhati, taṃ yācitakasadisaṃ hoti, tasmā nāhaṃ etaṃ icchāmi. Sayaṃkatānīti yāni pana mayā attanā katāni puññāni, tameva mama parehi asādhāraṇattā āveṇikaṃ dhanaṃ anugāmiyadhanaṃ. Samacariyāyāti tīhi dvārehi samacariyāya. Saṃyamenāti sīlarakkhaṇena. Damenāti indriyadamena.

Evaṃ mahāsatto devānaṃ madhurasaddena dhammaṃ desesi. Dhammaṃ desentoyeva manussagaṇanāya satta divasāni ṭhatvā devagaṇaṃ kosetvā devagaṇamajjhe ṭhitova mātalissa guṇaṃ kathento āha –

588.

『『Bahūpakāro no bhavaṃ, mātali devasārathi;

Yo me kalyāṇakammānaṃ, pāpānaṃ paṭidassayī』』ti.

Tattha yo me kalyāṇakammānaṃ, pāpānaṃ paṭidassayīti yo esa mayhaṃ kalyāṇakammānaṃ devānañca ṭhānāni pāpakammānaṃ nerayikānañca pāpāni ṭhānāni dassesīti attho.

Saggakaṇḍaṃ niṭṭhitaṃ.

Atha rājā sakkaṃ āmantetvā 『『icchāmahaṃ, mahārāja, manussalokaṃ gantu』』nti āha. Sakko 『『tena hi, samma mātali, nimirājānaṃ tattheva mithilaṃ nehī』』ti āha. So 『『sādhū』』ti sampaṭicchitvā rathaṃ upaṭṭhāpesi. Rājā devagaṇehi saddhiṃ sammoditvā deve nivattāpetvā rathaṃ abhiruhi. Mātali rathaṃ pesento pācīnadisābhāgena mithilaṃ pāpuṇi. Mahājano dibbarathaṃ disvā 『『rājā no āgato』』ti pamudito ahosi. Mātali mithilaṃ padakkhiṇaṃ katvā tasmiṃyeva sīhapañjare mahāsattaṃ otāretvā 『『gacchāmahaṃ, mahārājā』』ti āpucchitvā sakaṭṭhānameva gato. Mahājanopi rājānaṃ parivāretvā 『『kīdiso, deva, devaloko』』ti pucchi. Rājā devatānañca sakkassa ca devarañño sampattiṃ vaṇṇetvā 『『tumhepi dānādīni puññāni karotha, evaṃ tasmiṃ devaloke nibbattissathā』』ti mahājanassa dhammaṃ desesi.

So aparabhāge kappakena palitassa jātabhāve ārocite palitaṃ suvaṇṇasaṇḍāsena uddharāpetvā hatthe ṭhapetvā kappakassa gāmavaraṃ datvā pabbajitukāmo hutvā puttassa rajjaṃ paṭicchāpesi. Tena ca 『『kasmā, deva, pabbajissasī』』ti vutte –

『『Uttamaṅgaruhā mayhaṃ, ime jātā vayoharā;

Pāhubhūtā devadūtā, pabbajjāsamayo mamā』』ti. –

Gāthaṃ vatvā purimarājāno viya pabbajitvā tasmiṃyeva ambavane viharanto cattāro brahmavihāre bhāvetvā brahmalokūpago ahosi. Tassevaṃ pabbajitabhāvaṃ āvikaronto satthā osānagāthamāha –

589.

『『Idaṃ vatvā nimirājā, vedeho mithilaggaho;

Puthuyaññaṃ yajitvāna, saṃyamaṃ ajjhupāgamī』』ti.

Tattha idaṃ vatvāti 『『uttamaṅgaruhā mayha』』nti imaṃ gāthaṃ vatvā. Puthuyaññaṃ yajitvānāti mahādānaṃ datvā. Saṃyamaṃ ajjhupāgamīti sīlasaṃyamaṃ upagato.

Putto panassa kāḷārajanako nāma taṃ vaṃsaṃ upacchindi.

Satthā imaṃ dhammadesanaṃ āharitvā 『『na, bhikkhave, idāneva, pubbepi tathāgato mahābhinikkhamanaṃ nikkhantoyevā』』ti vatvā jātakaṃ samodhānesi 『『tadā sakko anuruddho ahosi, mātali ānando, caturāsīti khattiyasahassāni buddhaparisā, nimirājā pana ahameva sammāsambuddho ahosi』』nti.

Nimijātakavaṇṇanā catutthā.

[542] 5. Umaṅgajātakavaṇṇanā

Pañcālosabbasenāyāti idaṃ satthā jetavane viharanto paññāpāramiṃ ārabbha kathesi. Ekadivasañhi bhikkhū dhammasabhāyaṃ sannisinnā tathāgatassa paññāpāramiṃ vaṇṇayantā nisīdiṃsu 『『mahāpañño, āvuso, tathāgato puthupañño gambhīrapañño hāsapañño javanapañño tikkhapañño nibbedhikapañño parappavādamaddano, attano paññānubhāvena kūṭadantādayo brāhmaṇe, sabhiyādayo paribbājake, aṅgulimālādayo core, āḷavakādayo yakkhe, sakkādayo deve, bakādayo brahmāno ca dametvā nibbisevane akāsi, bahujanakāye pabbajjaṃ datvā maggaphalesu patiṭṭhāpesi, evaṃ mahāpañño, āvuso, satthā』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, tathāgato idāneva paññavā, atītepi aparipakke ñāṇe bodhiñāṇatthāya cariyaṃ carantopi paññavāyevā』』ti vatvā tehi yācito atītaṃ āhari.

Atīte videharaṭṭhe mithilāyaṃ vedeho nāma rājā rajjaṃ kāresi. Tassa atthadhammānusāsakā cattāro paṇḍitā ahesuṃ senako, pukkuso, kāmindo, devindo cāti. Tadā rājā bodhisattassa paṭisandhiggahaṇadivase paccūsakāle evarūpaṃ supinaṃ addasa – rājaṅgaṇe catūsu koṇesu cattāro aggikkhandhā mahāpākārappamāṇā uṭṭhāya pajjalanti. Tesaṃ majjhe khajjopanakappamāṇo aggikkhando uṭṭhahitvā taṅkhaṇaññeva cattāro aggikkhandhe atikkamitvā yāva brahmalokā uṭṭhāya sakalacakkavāḷaṃ obhāsetvā ṭhito, bhūmiyaṃ patito sāsapabījamattampi paññāyati. Taṃ sadevakā lokā samārakā sabrahmakā gandhamālādīhi pūjenti, mahājano jālantareneva carati, lomakūpamattampi uṇhaṃ na gaṇhāti. Rājā imaṃ supinaṃ disvā bhītatasito uṭṭhāya 『『kiṃ nu kho me bhavissatī』』ti cintento nisinnakova aruṇaṃ uṭṭhāpesi.

Cattāropi paṇḍitā pātovāgantvā 『『kacci, deva, sukhaṃ sayitthā』』ti sukhaseyyaṃ pucchiṃsu. So 『『kuto me sukhaseyyaṃ laddha』』nti vatvā 『『evarūpo me supino diṭṭho』』ti sabbaṃ kathesi. Atha naṃ senakapaṇḍito 『『mā bhāyi, mahārāja, maṅgalasupino esa, vuddhi vo bhavissatī』』ti vatvā 『『kiṃ kāraṇā ācariyā』』ti vutte 『『mahārāja, amhe cattāro paṇḍite abhibhavitvā añño vo pañcamo paṇḍito uppajjissati, mayañhi cattāro paṇḍitā cattāro aggikkhandhā viya, tesaṃ majjhe uppanno aggikkhandho viya añño pañcamo paṇḍito uppajjissati, so sadevake loke asadiso bhavissatī』』ti vatvā 『『idāni panesa kuhi』』nti vutte 『『mahārāja, ajja tassa paṭisandhiggahaṇena vā mātukucchito nikkhamanena vā bhavitabba』』nti attano sippabalena dibbacakkhunā diṭṭho viya byākāsi. Rājāpi tato paṭṭhāya taṃ vacanaṃ anussari.

Mithilāyaṃ pana catūsu dvāresu pācīnayavamajjhako, dakkhiṇayavamajjhako, pacchimayavamajjhako, uttarayavamajjhakoti cattāro gāmā ahesuṃ. Tesu pācīnayavamajjhake sirivaḍḍhano nāma seṭṭhi paṭivasati, sumanadevī nāmassa bhariyā ahosi. Mahāsatto taṃ divasaṃ raññā supinassa diṭṭhavelāya tāvatiṃsabhavanato cavitvā tassā kucchimhi paṭisandhiṃ gaṇhi. Tasmiṃyeva kāle aparepi devaputtasahassā tāvatiṃsabhavanato cavitvā tasmiṃyeva gāme seṭṭhānuseṭṭhīnaṃ kulesu paṭisandhiṃ gaṇhiṃsu. Sumanadevīpi dasamāsaccayena suvaṇṇavaṇṇaṃ puttaṃ vijāyi. Tasmiṃ khaṇe sakko manussalokaṃ olokento mahāsattassa mātukucchito nikkhamanabhāvaṃ ñatvā 『『imaṃ buddhaṅkuraṃ sadevake loke pākaṭaṃ kātuṃ vaṭṭatī』』ti mahāsattassa mātukucchito nikkhantakkhaṇe adissamānakāyena gantvā tassa hatthe ekaṃ osadhaghaṭikaṃ ṭhapetvā sakaṭṭhānameva gato. Mahāsatto taṃ muṭṭhiṃ katvā gaṇhi. Tasmiṃ pana mātukucchito nikkhante mātu appamattakampi dukkhaṃ nāhosi, dhamakaraṇato udakamiva sukhena nikkhami.

Sā tassa hatthe osadhaghaṭikaṃ disvā 『『tāta, kiṃ te laddha』』nti āha. 『『Osadhaṃ, ammā』』ti dibbosadhaṃ mātu hatthe ṭhapesi. Ṭhapetvā ca pana 『『amma, idaṃ osadhaṃ yena kenaci ābādhena ābādhikānaṃ dethā』』ti āha. Sā tuṭṭhapahaṭṭhā sirivaḍḍhanaseṭṭhino ārocesi. Tassa pana sattavassiko sīsābādho atthi. So tuṭṭhapahaṭṭho hutvā 『『ayaṃ mātukucchito jāyamāno osadhaṃ gahetvā āgato, jātakkhaṇeyeva mātarā saddhiṃ kathesi, evarūpena puññavatā dinnaṃ osadhaṃ mahānubhāvaṃ bhavissatī』』ti cintetvā taṃ osadhaṃ gahetvā nisadāyaṃ ghaṃsitvā thokaṃ nalāṭe makkhesi. Tasmiṃ khaṇe tassa sattavassiko sīsābādho padumapattato udakaṃ viya nivattitvā gato. So 『『mahānubhāvaṃ osadha』』nti somanassappatto ahosi. Mahāsattassa osadhaṃ gahetvā āgatabhāvo sabbattha pākaṭo jāto. Ye keci ābādhikā, sabbe seṭṭhissa gehaṃ gantvā osadhaṃ yācanti. Sabbesaṃ nisadāyaṃ ghaṃsitvā thokaṃ gahetvā udakena āḷoletvā deti . Dibbosadhena sarīre makkhitamatteyeva sabbābādhā vūpasammanti. Sukhitā manussā 『『sirivaḍḍhanaseṭṭhino gehe osadhassa mahanto ānubhāvo』』ti vaṇṇayantā pakkamiṃsu. Mahāsattassa pana nāmaggahaṇadivase mahāseṭṭhi 『『mama puttassa ayyakādīnaṃ na nāmena attho atthi, jāyamānassa osadhaṃ gahetvā āgatattā osadhanāmakova hotū』』ti vatvā 『『mahosadhakumāro』』tvevassa nāmamakāsi.

Idañcassa ahosi 『『mama putto mahāpuñño, na ekakova nibbattissati, iminā saddhiṃ jātadārakehi bhavitabba』』nti. So olokāpento dārakasahassānaṃ nibbattabhāvaṃ sutvā sabbesampi kumārakānaṃ piḷandhanāni datvā dhātiyo dāpesi 『『puttassa me upaṭṭhākā bhavissantī』』ti. Bodhisattena saddhiṃyeva tesaṃ maṅgalaṭṭhāne maṅgalaṃ kāresi. Dārake alaṅkaritvā mahāsattassa upaṭṭhātuṃ ānenti. Bodhisatto tehi saddhiṃ kīḷanto vaḍḍhitvā sattavassikakāle suvaṇṇapaṭimā viya abhirūpo ahosi. Athassa gāmamajjhe tehi saddhiṃ kīḷantassa hatthiassādīsu āgacchantesu kīḷāmaṇḍalaṃ bhijjati. Vātātapapaharaṇakāle dārakā kilamanti. Ekadivasañca tesaṃ kīḷantānaṃyeva akālamegho uṭṭhahi. Taṃ disvā nāgabalo bodhisatto dhāvitvā ekasālaṃ pāvisi. Itare dārakā pacchato dhāvantā aññamaññassa pādesu paharitvā upakkhalitvā patitā jaṇṇukabhedādīni pāpuṇiṃsu. Bodhisattopi 『『imasmiṃ ṭhāne kīḷāsālaṃ kātuṃ vaṭṭati, evaṃ vāte vā vasse vā ātape vā āgate na kilamissāmā』』ti cintetvā te dārake āha – 『『sammā, imasmiṃ ṭhāne vāte vā vasse vā ātape vā āgate ṭhānanisajjasayanakkhamaṃ ekaṃ sālaṃ kāressāma, ekekaṃ kahāpaṇaṃ āharathā』』ti. Te tathā kariṃsu.

Mahāsatto mahāvaḍḍhakiṃ pakkosāpetvā 『『imasmiṃ ṭhāne sālaṃ karohī』』ti sahassaṃ adāsi. So 『『sādhū』』ti sampaṭicchitvā sahassaṃ gahetvā khāṇukaṇṭake koṭṭetvā bhūmiṃ samaṃ kāretvā suttaṃ pasāresi. Mahāsatto tassa suttapasāraṇavidhānaṃ anārādhento 『『ācariya, evaṃ apasāretvā sādhukaṃ pasārehī』』ti āha. Sāmi, ahaṃ attano sippānurūpena pasāresiṃ, ito aññaṃ na jānāmīti. 『Ettakaṃ ajānanto tvaṃ amhākaṃ dhanaṃ gahetvā sālaṃ kathaṃ karissasi, āhara, suttaṃ pasāretvā te dassāmī』』ti āharāpetvā sayaṃ suttaṃ pasāresi. Taṃ vissakammadevaputtassa pasāritaṃ viya ahosi. Tato vaḍḍhakiṃ āha 『『evaṃ pasāretuṃ sakkhissasī』』ti? 『『Na sakkhissāmī』』ti. 『『Mama vicāraṇāya pana kātuṃ sakkhissasī』』ti. 『『Sakkhissāmi, sāmī』』ti. Mahāsatto yathā tassā sālāya ekasmiṃ padese anāthānaṃ vasanaṭṭhānaṃ hoti, ekasmiṃ anāthānaṃ itthīnaṃ vijāyanaṭṭhānaṃ, ekasmiṃ āgantukasamaṇabrāhmaṇānaṃ vasanaṭṭhānaṃ, ekasmiṃ āgantukamanussānaṃ vasanaṭṭhānaṃ, ekasmiṃ āgantukavāṇijānaṃ bhaṇḍaṭṭhapanaṭṭhānaṃ hoti, tathā sabbāni ṭhānāni bahimukhāni katvā sālaṃ vicāresi. Tattheva kīḷāmaṇḍalaṃ, tattheva vinicchayaṃ, tattheva dhammasabhaṃ kāresi. Katipāheneva niṭṭhitāya sālāya cittakāre pakkosāpetvā sayaṃ vicāretvā ramaṇīyaṃ cittakammaṃ kāresi. Sālā sudhammādevasabhāpaṭibhāgā ahosi.

Tato 『『na ettakena sālā sobhati, pokkharaṇiṃ pana kāretuṃ vaṭṭatī』』ti pokkharaṇiṃ khaṇāpetvā iṭṭhakavaḍḍhakiṃ pakkosāpetvā sayaṃ vicāretvā sahassavaṅkaṃ satatitthaṃ pokkharaṇiṃ kāresi. Sā pañcavidhapadumasañchannā nandāpokkharaṇī viya ahosi. Tassā tīre pupphaphaladhare nānārukkhe ropāpetvā nandanavanakappaṃ uyyānaṃ kāresi. Tameva ca sālaṃ nissāya dhammikasamaṇabrāhmaṇānañceva āgantukagamikādīnañca dānavattaṃ paṭṭhapesi. Tassa sā kiriyā sabbattha pākaṭā ahosi . Bahū manussā osaranti. Mahāsatto sālāya nisīditvā sampattasampattānaṃ kāraṇākāraṇaṃ yuttāyuttaṃ kathesi, vinicchayaṃ ṭhapesi, buddhuppādakālo viya ahosi.

Vedeharājāpi sattavassaccayena 『『cattāro paṇḍitā 『amhe abhibhavitvā pañcamo paṇḍito uppajjissatī』ti me kathayiṃsu, kattha so etarahī』』ti saritvā 『『tassa vasanaṭṭhānaṃ jānāthā』』ti catūhi dvārehi cattāro amacce pesesi. Sesadvārehi nikkhantā amaccā mahāsattaṃ na passiṃsu. Pācīnadvārena nikkhanto amacco pana sālādīni disvā 『『paṇḍitena nāma imissā sālāya kārakena vā kārāpakena vā bhavitabba』』nti cintetvā manusse pucchi 『『ayaṃ sālā kataravaḍḍhakinā katā』』ti? Manussā 『『nāyaṃ vaḍḍhakinā katā, sirivaḍḍhanaseṭṭhiputtena mahosadhapaṇḍitena attano paññābalena vicāretvā katā』』ti vadiṃsu. 『『Kativasso pana paṇḍito』』ti? 『『Paripuṇṇasattavasso』』ti. Amacco raññā diṭṭhasupinadivasato paṭṭhāya vassaṃ gaṇetvā 『『rañño diṭṭhasupinena sameti, ayameva so paṇḍito』』ti rañño dūtaṃ pesesi 『『deva, pācīnayavamajjhakagāme sirivaḍḍhanaseṭṭhiputto mahosadhapaṇḍito nāma sattavassikova samāno evarūpaṃ nāma sālaṃ vicāresi, pokkharaṇiṃ uyyānañca kāresi, imaṃ paṇḍitaṃ gahetvā ānemī』』ti. Rājā taṃ kathaṃ sutvāva tuṭṭhacitto hutvā senakaṃ pakkosāpetvā tamatthaṃ ārocetvā 『『kiṃ, ācariya, ānema paṇḍita』』nti pucchi. So lābhaṃ maccharāyanto 『『mahārāja, sālādīnaṃ kārāpitamattena paṇḍito nāma na hoti, yo koci etāni kāreti, appamattakaṃ eta』』nti āha. So tassa kathaṃ sutvā 『『bhavitabbamettha kāraṇenā』』ti tuṇhī hutvā 『『tattheva vasanto paṇḍitaṃ vīmaṃsatū』』ti amaccassa dūtaṃ paṭipesesi. Taṃ sutvā amacco tattheva vasanto paṇḍitaṃ vīmaṃsi.

Sattadārakapañho

Tatridaṃ vīmaṃsanuddānaṃ –

『『Maṃsaṃ goṇo ganthi suttaṃ, putto goto rathena ca;

Daṇḍo sīsaṃ ahī ceva, kukkuṭo maṇi vijāyanaṃ;

Odanaṃ vālukañcāpi, taḷākuyyānaṃ gadrabho maṇī』』ti.

Tattha maṃsanti ekadivasaṃ bodhisatte kīḷāmaṇḍalaṃ gacchante eko seno sūnaphalakato maṃsapesiṃ gahetvā ākāsaṃ pakkhandi. Taṃ disvā dārakā 『『maṃsapesiṃ chaḍḍāpessāmā』』ti senaṃ anubandhiṃsu. Seno ito cito ca dhāvati. Te uddhaṃ oloketvā tassa pacchato pacchato gacchantā pāsāṇādīsu upakkhalitvā kilamanti. Atha ne paṇḍito āha 『『chaḍḍāpessāmi na』』nti. 『『Chaḍḍāpehi sāmī』』ti. 『『Tena hi passathā』』ti so uddhaṃ anoloketvāva vātavegena dhāvitvā senassa chāyaṃ akkamitvā pāṇiṃ paharitvā mahāravaṃ ravi. Tassa tejena so saddo senassa kucchiyaṃ vinivijjhitvā nicchārito viya ahosi. So bhīto maṃsaṃ chaḍḍesi. Mahāsatto chaḍḍitabhāvaṃ ñatvā chāyaṃ olokentova bhūmiyaṃ patituṃ adatvā ākāseyeva sampaṭicchi. Taṃ acchariyaṃ disvā mahājano nadanto vagganto apphoṭento mahāsaddaṃ akāsi. Amacco taṃ pavattiṃ ñatvā rañño dūtaṃ pesesi 『『paṇḍito iminā upāyena maṃsapesiṃ chaḍḍāpesi, idaṃ devo jānātū』』ti. Taṃ sutvā rājā senakaṃ pucchi 『『kiṃ, senaka, ānema paṇḍita』』nti? So cintesi 『『tassa idhāgatakālato paṭṭhāya mayaṃ nippabhā bhavissāma, atthibhāvampi no rājā na jānissati, na taṃ ānetuṃ vaṭṭatī』』ti. So balavalābhamacchariyatāya 『『mahārāja, ettakena paṇḍito nāma na hoti, appamattakaṃ kiñci eta』』nti āha. Rājā majjhattova hutvā 『『tattheva naṃ vīmaṃsatū』』ti puna pesesi.

Goṇoti eko pācīnayavamajjhakagāmavāsī puriso 『『vasse patite kasissāmī』』ti gāmantarato goṇe kiṇitvā ānetvā gehe vasāpetvā punadivase gocaratthāya tiṇabhūmiṃ ānetvā goṇapiṭṭhe nisinno kilantarūpo otaritvā rukkhamūle nipannova niddaṃ okkami. Tasmiṃ khaṇe eko coro goṇe gahetvā palāyi. So pabujjhitvā goṇe apassanto ito cito ca oloketvā goṇe gahetvā palāyantaṃ coraṃ disvā vegena pakkhanditvā 『『kuhiṃ me goṇe nesī』』ti āha. 『『Mama goṇe attano icchitaṭṭhānaṃ nemī』』ti. Tesaṃ vivādaṃ sutvā mahājano sannipati. Paṇḍito tesaṃ sālādvārena gacchantānaṃ saddaṃ sutvā ubhopi pakkosāpetvā tesaṃ kiriyaṃ disvāva 『『ayaṃ coro, ayaṃ goṇasāmiko』』ti jānāti. Jānantopi 『『kasmā vivadathā』』ti pucchi. Goṇasāmiko āha – 『『sāmi, ime ahaṃ asukagāmato asukassa nāma hatthato kiṇitvā ānetvā gehe vasāpetvā gocaratthāya tiṇabhūmiṃ nesiṃ, tattha mama pamādaṃ disvā ayaṃ goṇe gahetvā palāyi. Svāhaṃ ito cito ca olokento imaṃ disvā anubandhitvā gaṇhiṃ, asukagāmavāsino mayā etesaṃ kiṇitvā gahitabhāvaṃ jānantī』』ti. Coro pana 『『mamete gharajātikā, ayaṃ musā bhaṇatī』』ti āha.

Atha ne paṇḍito 『『ahaṃ vo aḍḍaṃ dhammena vinicchinissāmi, ṭhassatha me vinicchaye』』ti pucchitvā 『『āma, sāmi, ṭhassāmā』』ti vutte 『『mahājanassa manaṃ gaṇhituṃ vaṭṭatī』』ti paṭhamaṃ coraṃ pucchi 『『tayā ime goṇā kiṃ khādāpitā kiṃ pāyitā』』ti? 『『Yāguṃ pāyitā tilapiṭṭhañca māse ca khādāpitā』』ti. Tato goṇasāmikaṃ pucchi. So āha – 『『sāmi, kuto me duggatassa yāguādīni laddhāni, tiṇameva khādāpitā』』ti. Paṇḍito tesaṃ kathaṃ parisaṃ gāhāpetvā piyaṅgupattāni āharāpetvā koṭṭāpetvā udakena maddāpetvā goṇe pāyesi. Goṇā tiṇameva chaḍḍayiṃsu. Paṇḍito 『『passatheta』』nti mahājanassa dassetvā coraṃ pucchi 『『tvaṃ corosi, na corosī』』ti? So 『『coromhī』』ti āha. 『『Tena hi tvaṃ ito paṭṭhāya mā evarūpamakāsī』』ti ovadi. Bodhisattassa parisā pana taṃ hatthapādehi koṭṭetvā dubbalamakāsi. Atha naṃ paṇḍito 『『diṭṭhadhammeyeva tāva imaṃ dukkhaṃ labhasi, samparāye pana nirayādīsu mahādukkhaṃ anubhavissasi, samma, tvaṃ ito paṭṭhāya pajahetaṃ kamma』』nti vatvā tassa pañca sīlāni adāsi. Amacco taṃ pavattiṃ yathābhūtaṃ rañño ārocāpesi. Rājā senakaṃ pucchi 『『kiṃ, senaka, ānema paṇḍita』』nti. 『『Goṇaaḍḍaṃ nāma, mahārāja, ye keci vinicchinanti, āgamehi tāvā』』ti vutte rājā majjhatto hutvā puna tatheva sāsanaṃ pesesi. Sabbaṭṭhānesupi evaṃ veditabbaṃ. Ito paraṃ pana uddānamattameva vibhajitvā dassayissāmāti.

Ganthīti ekā duggatitthī nānāvaṇṇehi suttehi ganthike bandhitvā kataṃ suttaganthitapiḷandhanaṃ gīvato mocetvā sāṭakassa upari ṭhapetvā nhāyituṃ paṇḍitena kāritapokkharaṇiṃ otari. Aparā taruṇitthī taṃ disvā lobhaṃ uppādetvā ukkhipitvā 『『amma, ativiya sobhanaṃ idaṃ kittakena te kataṃ, ahampi attano evarūpaṃ karissāmi, gīvāya piḷandhitvā pamāṇaṃ tāvassa upadhāremī』』ti vatvā tāya ujucittatāya 『『upadhārehī』』ti vutte gīvāya piḷandhitvā pakkāmi. Itarā taṃ disvā sīghaṃ uttaritvā sāṭakaṃ nivāsetvā upadhāvitvā 『『kahaṃ me piḷandhanaṃ gahetvā palāyissasī』』ti sāṭake gaṇhi. Itarā 『『nāhaṃ tava santakaṃ gaṇhāmi, mama gīvāyameva piḷandhana』』nti āha. Mahājano taṃ sutvā sannipati. Paṇḍito dārakehi saddhiṃ kīḷanto tāsaṃ kalahaṃ katvā sālādvārena gacchantīnaṃ saddaṃ sutvā 『『kiṃ saddo eso』』ti pucchitvā ubhinnaṃ kalahakāraṇaṃ sutvā pakkosāpetvā ākāreneva coriñca acoriñca ñatvāpi tamatthaṃ pucchitvā 『『ahaṃ vo dhammena vinicchinissāmi, mama vinicchaye ṭhassathā』』ti vatvā 『『āma, ṭhassāma, sāmī』』ti vutte paṭhamaṃ coriṃ pucchi 『『tvaṃ imaṃ piḷandhanaṃ piḷandhantī kataragandhaṃ vilimpasī』』ti? 『『Ahaṃ niccaṃ sabbasaṃhārakaṃ vilimpāmī』』ti. Sabbasaṃhārako nāma sabbagandhehi yojetvā katagandho. Tato itaraṃ pucchi. Sā āha 『『kuto, sāmi, laddho duggatāya mayhaṃ sabbasaṃhārako, ahaṃ niccaṃ piyaṅgupupphagandhameva vilimpāmī』』ti. Paṇḍito udakapātiṃ āharāpetvā taṃ piḷandhanaṃ tattha pakkhipāpetvā gandhikaṃ pakkosāpetvā 『『etaṃ gandhaṃ upasiṅghitvā asukagandhabhāvaṃ jānāhī』』ti āha. So upasiṅghanto piyaṅgupupphabhāvaṃ ñatvā imaṃ ekakanipāte gāthamāha –

『『Sabbasaṃhārako natthi, suddhaṃ kaṅgu pavāyati;

Alikaṃ bhāsatiyaṃ dhuttī, saccamāhu mahallikā』』ti. (jā. 1.1.110);

Tattha dhuttīti dhuttikā. Āhūti āha, ayameva vā pāṭho.

Evaṃ mahāsatto taṃ kāraṇaṃ mahājanaṃ jānāpetvā 『『tvaṃ corīsi, na corīsī』』ti pucchitvā coribhāvaṃ paṭijānāpesi. Tato paṭṭhāya mahāsattassa paṇḍitabhāvo pākaṭo jāto.

Suttanti ekā kappāsakkhettarakkhikā itthī kappāsakkhettaṃ rakkhantī tattheva parisuddhaṃ kappāsaṃ gahetvā sukhumasuttaṃ kantitvā guḷaṃ katvā ucchaṅge ṭhapetvā gāmaṃ āgacchantī 『『paṇḍitassa pokkharaṇiyaṃ nhāyissāmī』』ti tīraṃ gantvā sāṭakaṃ muñcitvā sāṭakassa upari suttaguḷaṃ ṭhapetvā otaritvā pokkharaṇiyaṃ nhāyati. Aparā taṃ disvā luddhacittatāya taṃ gahetvā 『『aho manāpaṃ suttaṃ, amma, tayā kata』』nti accharaṃ paharitvā olokentī viya ucchaṅge katvā pakkāmi. Sesaṃ purimanayeneva vitthāretabbaṃ. Paṇḍito paṭhamaṃ coriṃ pucchi 『『tvaṃ guḷaṃ karontī anto kiṃ pakkhipitvā akāsī』』ti? 『『Kappāsaphalaṭṭhimeva sāmī』』ti. Tato itaraṃ pucchi. Sā 『『sāmi timbaruaṭṭhi』』nti āha. So ubhinnaṃ vacanaṃ parisaṃ gāhāpetvā suttaguḷaṃ nibbeṭhāpetvā timbaruaṭṭhiṃ disvā taṃ coribhāvaṃ saṃpaṭicchāpesi. Mahājano haṭṭhatuṭṭho 『『suvinicchito aḍḍo』』ti sādhukārasahassāni pavattesi.

Puttoti ekadivasaṃ ekā itthī puttaṃ ādāya mukhadhovanatthāya paṇḍitassa pokkharaṇiṃ gantvā puttaṃ nhāpetvā attano sāṭake nisīdāpetvā attano mukhaṃ dhovituṃ otari. Tasmiṃ khaṇe ekā yakkhinī taṃ dārakaṃ disvā khāditukāmā hutvā itthivesaṃ gahetvā 『『sahāyike, sobhati vatāyaṃ dārako, taveso putto』』ti pucchitvā 『『āmā』』ti vutte 『『pāyemi na』』nti vatvā 『『pāyehī』』ti vuttā taṃ gahetvā thokaṃ kīḷāpetvā ādāya palāyi. Itarā taṃ disvā dhāvitvā 『『kuhiṃ me puttaṃ nesī』』ti gaṇhi. Yakkhinī 『『kuto tayā putto laddho, mameso putto』』ti āha. Tā kalahaṃ karontiyo sālādvārena gacchanti. Paṇḍito taṃ kalahasaddaṃ sutvā pakkosāpetvā 『『kimeta』』nti pucchi. Tā tassa etamatthaṃ ārocesuṃ. Taṃ sutvā mahāsatto akkhīnaṃ animisatāya ceva rattatāya ca nirāsaṅkatāya ca chāyāya abhāvatāya ca 『『ayaṃ yakkhinī』』ti ñatvāpi 『『mama vinicchaye ṭhassathā』』ti vatvā 『『āma, ṭhassāmā』』ti vutte bhūmiyaṃ lekhaṃ kaḍḍhayitvā lekhāmajjhe dārakaṃ nipajjāpetvā yakkhiniṃ hatthesu, mātaraṃ pādesu gāhāpetvā 『『dvepi kaḍḍhitvā gaṇhatha, kaḍḍhituṃ sakkontiyā eva putto』』ti āha.

Tā ubhopi kaḍḍhiṃsu. Dārako kaḍḍhiyamāno dukkhappatto hutvā viravi. Mātā hadayena phalitena viya hutvā puttaṃ muñcitvā rodamānā aṭṭhāsi. Paṇḍito mahājanaṃ pucchi 『『ambho, dārake, mātu hadayaṃ mudukaṃ hoti, udāhu amātū』』ti. 『『Mātu hadayaṃ mudukaṃ hotī』』ti. 『『Kiṃ dāni dārakaṃ gahetvā ṭhitā mātā hoti, udāhu vissajjetvā ṭhitā』』ti? 『『Vissajjetvā ṭhitā paṇḍitā』』ti. 『『Imaṃ pana dārakacoriṃ tumhe jānāthā』』ti? 『『Na jānāma, paṇḍitā』』ti. Atha ne paṇḍito āha – 『『yakkhinī esā, etaṃ khādituṃ gaṇhī』』ti. 『『Kathaṃ jānāsi, paṇḍitā』』ti. 『『Akkhīnaṃ animisatāya ceva rattatāya ca nirāsaṅkatāya ca chāyāya abhāvena ca nikkaruṇatāya cā』』ti. Atha naṃ pucchi 『『kāsi tva』』nti? 『『Yakkhinīmhi sāmī』』ti. 『『Kasmā imaṃ dārakaṃ gaṇhī』』ti? 『『Khādituṃ gaṇhāmi, sāmī』』ti. 『『Andhabāle, tvaṃ pubbepi pāpakammaṃ katvā yakkhinī jātāsi, idāni punapi pāpaṃ karosi, aho andhabālāsī』』ti vatvā taṃ pañcasīlesu patiṭṭhāpetvā 『『ito paṭṭhāya evarūpaṃ pāpakammaṃ mā akāsī』』ti vatvā taṃ uyyojesi. Dārakamātāpi dārakaṃ labhitvā 『『ciraṃ jīvatu sāmī』』ti paṇḍitaṃ thometvā puttaṃ ādāya pakkāmi.

Gototi eko kira lakuṇḍakattā goto, kāḷavaṇṇatā ca kāḷoti gotakāḷo nāma puriso sattasaṃvaccharāni kammaṃ katvā bhariyaṃ labhi. Sā nāmena dīghatālā nāma. So ekadivasaṃ taṃ āmantetvā 『『bhadde, pūvakhādanīyaṃ pacāhi, mātāpitaro daṭṭhuṃ gamissāmā』』ti vatvā 『『kiṃ te mātāpitūhī』』ti tāya paṭikkhittopi yāvatatiyaṃ vatvā pūvakhādanīyaṃ pacāpetvā pātheyyañceva paṇṇākārañca ādāya tāya saddhiṃ maggaṃ paṭipanno antarāmagge uttānavāhiniṃ ekaṃ nadiṃ addasa. Te pana dvepi udakabhīrukajātikāva, tasmā taṃ uttarituṃ avisahantā tīre aṭṭhaṃsu. Tadā dīghapiṭṭhi nāmeko duggatapuriso anuvicaranto taṃ ṭhānaṃ pāpuṇi. Atha naṃ te disvā pucchiṃsu 『『samma, ayaṃ nadī gambhīrā uttānā』』ti. So tesaṃ kathaṃ sutvā udakabhīrukabhāvaṃ ñatvā 『『samma, ayaṃ nadī gambhīrā bahucaṇḍamacchākiṇṇā』』ti āha. 『『Samma, kathaṃ tvaṃ gamissasī』』ti? So āha – 『『saṃsumāramakarānaṃ amhehi paricayo atthi, tena te amhe na viheṭhentī』』ti. 『『Tena hi, samma, amhepi nehī』』ti. So 『『sādhū』』ti sampaṭicchi. Athassa te khajjabhojanaṃ adaṃsu. So katabhattakicco 『『samma, kaṃ paṭhamaṃ nemī』』ti pucchi. So āha – 『『tava sahāyikaṃ paṭhamaṃ nehi, maṃ pacchā nehī』』ti. So 『『sādhū』』ti sampaṭicchitvā taṃ khandhe katvā pātheyyañceva paṇṇākārañca gahetvā nadiṃ otaritvā thokaṃ gantvā ukkuṭiko nisīditvā pakkāmi.

Gotakāḷo tīre ṭhitova 『『gambhīrāvatāyaṃ nadī, evaṃ dīghassapi nāma evarūpā, mayhaṃ pana apasayhāva bhavissatī』』ti cintesi. Itaropi taṃ nadīmajjhaṃ netvā 『『bhadde, ahaṃ taṃ posessāmi, sampannavatthālaṅkārā dāsidāsaparivutā vicarissasi, kiṃ te ayaṃ lakuṇḍakavāmanako karissati, mama vacanaṃ karohī』』ti āha. Sā tassa vacanaṃ sutvāva attano sāmike sinehaṃ bhinditvā taṃkhaṇaññeva tasmiṃ paṭibaddhacittā hutvā 『『sāmi, sace maṃ na chaḍḍessasi, karissāmi te vacana』』nti sampaṭicchi. 『『Bhadde, kiṃ vadesi, ahaṃ taṃ posessāmī』』ti. Te paratīraṃ gantvā ubhopi samaggā sammodamānā 『『gotakāḷaṃ pahāya tiṭṭha tva』』nti vatvā tassa passantasseva khādanīyaṃ khādantā pakkamiṃsu. So disvā 『『ime ekato hutvā maṃ chaḍḍetvā palāyanti maññe』』ti aparāparaṃ dhāvanto thokaṃ otaritvā bhayena nivattitvā puna tesu kopena 『『jīvāmi vā marāmi vā』』ti ullaṅghitvā nadiyaṃ patito uttānabhāvaṃ ñatvā nadiṃ uttaritvā vegena taṃ pāpuṇitvā 『『ambho duṭṭhacora, kuhiṃ me bhariyaṃ nesī』』ti āha. Itaropi taṃ 『『are duṭṭhavāmanaka, kuto tava bhariyā, mamesā bhariyā』』ti vatvā gīvāyaṃ gahetvā khipi. So dīghatālaṃ hatthe gahetvā』』tiṭṭha tvaṃ kuhiṃ gacchasi, satta saṃvaccharāni kammaṃ katvā laddhabhariyā mesī』』ti vatvā tena saddhiṃ kalahaṃ karonto sālāya santikaṃ pāpuṇi. Mahājano sannipati.

Paṇḍito 『『kiṃ saddo nāmeso』』ti pucchitvā te ubhopi pakkosāpetvā vacanappaṭivacanaṃ sutvā 『『mama vinicchaye ṭhassathā』』ti vatvā 『『āma, ṭhassāmā』』ti vutte paṭhamaṃ dīghapiṭṭhiṃ pakkosāpetvā 『『tvaṃ konāmosī』』ti pucchi. 『『Dīghapiṭṭhiko nāma, sāmī』』ti. 『『Bhariyā te kā nāmā』』ti? So tassā nāmaṃ ajānanto aññaṃ kathesi. 『『Mātāpitaro te ke nāmā』』ti? 『『Asukā nāmā』』ti. 『『Bhariyāya pana te mātāpitaro ke nāmā』』ti? So ajānitvā aññaṃ kathesi. Tassa kathaṃ parisaṃ gāhāpetvā taṃ apanetvā itaraṃ pakkosāpetvā purimanayeneva sabbesaṃ nāmāni pucchi. So yathābhūtaṃ jānanto avirajjhitvā kathesi. Tampi apanetvā dīghatālaṃ pakkosāpetvā 『『tvaṃ kā nāmā』』ti pucchi. 『『Dīghatālā nāma sāmī』』ti. 『『Sāmiko te konāmo』』ti? Sā ajānantī aññaṃ kathesi. 『『Mātāpitaro te ke nāmā』』ti. 『『Asukā nāma sāmī』』ti. 『『Sāmikassa pana te mātāpitaro ke nāmā』』ti? Sāpi vilapantī aññaṃ kathesi . Itare dve pakkosāpetvā mahājanaṃ pucchi 『『kiṃ imissā dīghapiṭṭhissa vacanena sameti, udāhu gotakāḷassā』』ti. 『『Gotakāḷassa paṇḍitā』』ti. 『『Ayaṃ etissā sāmiko, itaro coro』』ti. Atha naṃ 『『corosi, na corosī』』ti pucchi. 『『Āma, sāmi, coromhī』』ti corabhāvaṃ sampaṭicchi. Paṇḍitassa vinicchayena gotakāḷo attano bhariyaṃ labhitvā mahāsattaṃ thometvā taṃ ādāya pakkāmi. Paṇḍito dīghapiṭṭhimāha 『『mā puna evamakāsī』』ti.

Rathena cāti ekadivasaṃ eko pana puriso rathe nisīditvā mukhadhovanatthāya nikkhami. Tasmiṃ khaṇe sakko āvajjento paṇḍitaṃ disvā 『『mahosadhabuddhaṅkurassa paññānubhāvaṃ pākaṭaṃ karissāmī』』ti cintetvā manussavesenāgantvā rathassa pacchābhāgaṃ gahetvā pāyāsi. Rathe nisinno puriso 『『tāta, kenatthenāgatosī』』ti pucchitvā 『『tumhe upaṭṭhātu』』nti vutte 『『sādhū』』ti sampaṭicchitvā yānā oruyha sarīrakiccatthāya gato. Tasmiṃ khaṇe sakko rathaṃ abhiruhitvā vegena pājesi. Rathasāmiko pana sarīrakiccaṃ katvā nikkhanto sakkaṃ rathaṃ gahetvā palāyantaṃ disvā vegena gantvā 『『tiṭṭha tiṭṭha, kuhiṃ me rathaṃ nesī』』ti vatvā 『『tava ratho añño bhavissati, ayaṃ pana mama ratho』』ti vutte tena saddhiṃ kalahaṃ karonto sālādvāraṃ patto. Paṇḍito 『『kiṃ nāmeta』』nti pucchitvā te pakkosāpetvā āgacchante disvā nibbhayatāya ceva akkhīnaṃ animisatāya ca 『『ayaṃ sakko, ayaṃ rathasāmiko』』ti aññāsi, evaṃ santepi vivādakāraṇaṃ pucchitvā 『『mama vinicchaye ṭhassathā』』ti vatvā 『『āma, ṭhassāmā』』ti vutte 『『ahaṃ rathaṃ pājessāmi, tumhe dvepi rathaṃ pacchato gahetvā gacchatha, rathasāmiko na vissajjessati, itaro vissajjessatī』』ti vatvā purisaṃ āṇāpesi 『『rathaṃ pājehī』』ti. So tathā akāsi.

Itarepi dve pacchato gahetvā gacchanti. Rathasāmiko thokaṃ gantvā vissajjetvā ṭhito, sakko pana rathena saddhiṃ gantvā ratheneva saddhiṃ nivatti. Paṇḍito manusse ācikkhi 『『ayaṃ puriso thokaṃ gantvā rathaṃ vissajjetvā ṭhito, ayaṃ pana rathena saddhiṃ dhāvitvā ratheneva saddhiṃ nivatti, nevassa sarīre sedabindumattampi atthi, assāsapassāsopi natthi, abhīto animisanetto, esa sakko devarājā』』ti. Atha naṃ 『『sakko devarājāsī』』ti pucchitvā 『『āma, paṇḍitā』』ti vutte 『『kasmā āgatosī』』ti vatvā 『『taveva paññāpakāsanatthaṃ paṇḍitā』』ti vutte 『『tena hi mā puna evamakāsī』』ti ovadati. Sakkopi sakkānubhāvaṃ dassento ākāse ṭhatvā 『『suvinicchito paṇḍitena aḍḍo』』ti paṇḍitassa thutiṃ katvā sakaṭṭhānameva gato. Tadā so amacco sayameva rañño santikaṃ gantvā 『『mahārāja, paṇḍitena evaṃ rathaaḍḍo suvinicchito, sakkopi tena parājito, kasmā purisavisesaṃ na jānāsi, devā』』ti āha. Rājā senakaṃ pucchi 『『kiṃ, senaka, ānema paṇḍita』』nti. So lābhamaccharena 『『mahārāja, ettakena paṇḍito nāma na hoti, āgametha tāva vīmaṃsitvā jānissāmā』』ti āha.

Sattadārakapañho niṭṭhito.

Gadrabhapañho

Daṇḍoti athekadivasaṃ rājā 『『paṇḍitaṃ vīmaṃsissāmā』』ti khadiradaṇḍaṃ āharāpetvā tato vidatthiṃ gahetvā cundakāre pakkosāpetvā suṭṭhu likhāpetvā pācīnayavamajjhakagāmaṃ pesesi 『『pācīnayavamajjhakagāmavāsino kira paṇḍitā, 『imassa khadiradaṇḍassa idaṃ aggaṃ, idaṃ mūla』nti jānantu, ajānantānaṃ sahassadaṇḍo』』ti. Gāmavāsino sannipatitvā jānituṃ asakkontā seṭṭhino kathayiṃsu 『『kadāci mahosadhapaṇḍito jāneyya, pakkosāpetvā taṃ pucchathā』』ti. Seṭṭhi paṇḍitaṃ kīḷāmaṇḍalā pakkosāpetvā tamatthaṃ ārocetvā 『『tāta, mayaṃ jānituṃ na sakkoma, api nu tvaṃ sakkhissasī』』ti pucchi. Taṃ sutvā paṇḍito cintesi 『『rañño imassa aggena vā mūlena vā payojanaṃ natthi, mama vīmaṃsanatthāya pesitaṃ bhavissatī』』ti. Cintetvā ca pana 『『āharatha, tāta, jānissāmī』』ti āharāpetvā hatthena gahetvāva 『『idaṃ aggaṃ idaṃ mūla』』nti ñatvāpi mahājanassa hadayaggahaṇatthaṃ udakapātiṃ āharāpetvā khadiradaṇḍakassa majjhe suttena bandhitvā suttakoṭiyaṃ gahetvā khadiradaṇḍakaṃ udakapiṭṭhe ṭhapesi. Mūlaṃ bhāriyatāya paṭhamaṃ udake nimujji. Tato mahājanaṃ pucchi 『『rukkhassa nāma mūlaṃ bhāriyaṃ hoti, udāhu agga』』nti? 『『Mūlaṃ paṇḍitā』』ti. Tena hi imassa paṭhamaṃ nimuggaṃ passatha, etaṃ mūlanti imāya saññāya aggañca mūlañca ācikkhi. Gāmavāsino 『『idaṃ aggaṃ idaṃ mūla』』nti rañño pahiṇiṃsu. Rājā 『『ko imaṃ jānātī』』ti pucchitvā 『『sirivaḍḍhanaseṭṭhino putto mahosadhapaṇḍito』』ti sutvā 『『kiṃ, senaka, ānema paṇḍita』』nti pucchi. Adhivāsehi, deva, aññenapi upāyena naṃ vīmaṃsissāmāti.

Sīsanti athekadivasaṃ itthiyā ca purisassa cāti dve sīsāni āharāpetvā 『『idaṃ itthisīsaṃ, idaṃ purisasīsanti jānantu, ajānantānaṃ sahassadaṇḍo』』ti pahiṇiṃsu. Gāmavāsino ajānantā paṇḍitaṃ pucchiṃsu. So disvāva aññāsi. Kathaṃ jānāti? Purisasīse kira sibbinī ujukāva hoti, itthisīse sibbinī vaṅkā hoti, parivattitvā gacchati. So iminā abhiññāṇena 『『idaṃ itthiyā sīsaṃ, idaṃ purisassa sīsa』』nti ācikkhi. Gāmavāsinopi rañño pahiṇiṃsu. Sesaṃ purimasadisameva.

Ahīti athekadivasaṃ sappañca sappiniñca āharāpetvā 『『ayaṃ sappo, ayaṃ sappinīti jānantu, ajānantānaṃ sahassadaṇḍo』』ti vatvā gāmavāsīnaṃ pesesuṃ. Gāmavāsino ajānantā paṇḍitaṃ pucchiṃsu. So disvāva jānāti. Sappassa hi naṅguṭṭhaṃ thūlaṃ hoti, sappiniyā tanukaṃ hoti, sappassa sīsaṃ puthulaṃ hoti, sappiniyā tanukaṃ hoti, sappassa akkhīni mahantāni, sappiniyā khuddakāni, sappassa sovattiko parābaddho hoti, sappiniyā vicchinnako. So imehi abhiññāṇehi 『『ayaṃ sappo, ayaṃ sappinī』』ti ācikkhi. Sesaṃ vuttanayameva.

Kukkuṭoti athekadivasaṃ 『『pācīnayavamajjhakagāmavāsino amhākaṃ sabbasetaṃ pādavisāṇaṃ sīsakakudhaṃ tayo kāle anatikkamitvā nadantaṃ usabhaṃ pesentu, no ce pesenti, sahassadaṇḍo』』ti pahiṇiṃsu. Te ajānantā paṇḍitaṃ pucchiṃsu. So āha – 『『rājā vo sabbasetaṃ kukkuṭaṃ āharāpesi, so hi pādanakhasikhatāya pādavisāṇo nāma, sīsacūḷatāya sīsakakudho nāma, tikkhattuṃ vassanato tayo kāle anatikkamitvā nadati nāma, tasmā evarūpaṃ kukkuḷaṃ pesethā』』ti āha. Te pesayiṃsu.

Maṇīti sakkena kusarañño dinno maṇikkhandho aṭṭhasu ṭhānesu vaṅko hoti. Tassa purāṇasuttaṃ chinnaṃ, koci purāṇasuttaṃ nīharitvā navasuttaṃ pavesetuṃ na sakkoti, tasmā ekadivasaṃ 『『imasmā maṇikkhandhā purāṇasuttaṃ nīharitvā navasuttaṃ pavesentū』』ti pesayiṃsu. Gāmavāsino purāṇasuttaṃ nīharitvā navasuttaṃ pavesetuṃ asakkontā paṇḍitassa ācikkhiṃsu. So 『『mā cintayittha, madhuṃ āharathā』』ti āharāpetvā maṇino dvīsu passesu madhunā chiddaṃ makkhetvā kambalasuttaṃ vaṭṭetvā koṭiyaṃ madhunā makkhetvā thokaṃ chidde pavesetvā kipillikānaṃ nikkhamanaṭṭhāne ṭhapesi. Kipillikā madhugandhena nikkhamitvā maṇimhi purāṇasuttaṃ khādamānā gantvā kambalasuttakoṭiyaṃ ḍaṃsitvā kaḍḍhantā ekena passena nīhariṃsu. Paṇḍito pavesitabhāvaṃ ñatvā 『『rañño dethā』』ti gāmavāsīnaṃ adāsi. Te rañño pesayiṃsu. So pavesitaupāyaṃ sutvā tussi.

Vijāyananti athekadivasaṃ rañño maṅgalausabhaṃ bahū māse khādāpetvā mahodaraṃ katvā visāṇāni dhovitvā telena makkhetvā haliddiyā nhāpetvā gāmavāsīnaṃ pahiṇiṃsu 『『tumhe kira paṇḍitā, ayañca rañño maṅgalausabho patiṭṭhitagabbho, etaṃ vijāyāpetvā savacchakaṃ pesetha, apesentānaṃ sahassadaṇḍo』』ti. Gāmavāsino 『『na sakkā idaṃ kātuṃ, kiṃ nu kho karissāmā』』ti paṇḍitaṃ pucchiṃsu. So 『『iminā ekena pañhapaṭibhāgena bhavitabba』』nti cintetvā 『『sakkhissatha panekaṃ raññā saddhiṃ kathanasamatthaṃ visāradaṃ purisaṃ laddhu』』nti pucchi. 『『Na garu etaṃ, paṇḍitā』』ti. 『『Tena hi naṃ pakkosathā』』ti. Te pakkosiṃsu. Atha naṃ mahāsatto 『『ehi, bho purisa, tvaṃ tava kese piṭṭhiyaṃ vikiritvā nānappakāraṃ balavaparidevaṃ paridevanto rājadvāraṃ gaccha, aññehi pucchitopi kiñci avatvāva parideva, raññā pana pakkosāpetvā paridevakāraṇaṃ pucchitova samāno 『pitā me deva vijāyituṃ na sakkoti, ajja sattamo divaso, paṭisaraṇaṃ me hohi, vijāyanupāyamassa karohī』ti vatvā raññā 『kiṃ vilapasi aṭṭhānametaṃ, purisā nāma vijāyantā natthī』ti vutte 『sace deva, evaṃ natthi, atha kasmā pācīnayavamajjhakagāmavāsino kathaṃ maṅgalausabhaṃ vijāyāpessantī』ti vadeyyāsī』』ti āha. So 『『sādhū』』ti sampaṭicchitvā tathā akāsi. Rājā 『『kenidaṃ pañhapaṭibhāgaṃ cintita』』nti pucchitvā 『『mahosadhapaṇḍitenā』』ti sutvā tussi.

Odananti aparasmiṃ divase 『『paṇḍitaṃ vīmaṃsissāmā』』ti 『『pācīnayavamajjhakagāmavāsino amhākaṃ aṭṭhaṅgasamannāgataṃ ambilodanaṃ pacitvā pesentu. Tatrimāni aṭṭhaṅgāni – na taṇḍulehi, na udakena, na ukkhaliyā, na uddhanena, na agginā, na dārūhi, na itthiyā na purisena, na maggenāti. Apesentānaṃ sahassadaṇḍo』』ti pahiṇiṃsu. Gāmavāsino taṃ kāraṇaṃ ajānantā paṇḍitaṃ pucchiṃsu. So 『『mā cintayitthā』』ti vatvā 『『na taṇḍulehīti kaṇikaṃ gāhāpetvā, na udakenāti himaṃ gāhāpetvā, na ukkhaliyāti aññaṃ navamattikābhājanaṃ gāhāpetvā, na uddhanenāti khāṇuke koṭṭāpetvā, na aggināti pakatiaggiṃ pahāya araṇiaggiṃ gāhāpetvā, na dārūhīti paṇṇāni gāhāpetvā ambilodanaṃ pacāpetvā navabhājane pakkhipitvā lañchitvā, na itthiyā na purisenāti paṇḍakena ukkhipāpetvā, na maggenāti mahāmaggaṃ pahāya jaṅghamaggena rañño pesethā』』ti āha. Te tathā kariṃsu. Rājā 『『kena panesa pañho ñāto』』ti pucchitvā 『『mahosadhapaṇḍitenā』』ti sutvā tussi.

Vālukanti aparasmiṃ divase paṇḍitassa vīmaṃsanatthaṃ gāmavāsīnaṃ pahiṇiṃsu 『『rājā dolāya kīḷitukāmo, rājakule purāṇayottaṃ chinnaṃ, ekaṃ vālukayottaṃ vaṭṭetvā pesentu, apesentānaṃ sahassadaṇḍo』』ti. Te paṇḍitaṃ pucchiṃsu. Paṇḍito 『『imināpi pañhapaṭibhāgeneva bhavitabba』』nti gāmavāsino assāsetvā vacanakusale dve tayo purise pakkosāpetvā 『『gacchatha tumhe, rājānaṃ vadetha 『deva, gāmavāsino tassa yottassa tanukaṃ vā thūlaṃ vā pamāṇaṃ na jānanti, purāṇavālukayottato vidatthimattaṃ vā caturaṅgulamattaṃ vā khaṇḍaṃ pesetha, taṃ oloketvā tena pamāṇena vaṭṭessantī』ti. Sace, vo rājā 『amhākaṃ ghare vālukayottaṃ nāma na kadāci sutapubba』nti vadati, atha naṃ 『sace, mahārāja, vo evarūpaṃ na sakkā kātuṃ, pācīnayavamajjhakagāmavāsino kathaṃ karissantī』ti vadeyyāthā』』ti pesesi. Te tathā kariṃsu. Rājā 『『kena cintitaṃ pañhapaṭibhāga』』nti pucchitvā 『『mahosadhapaṇḍitenā』』ti sutvā tussi.

Taḷākanti aparasmiṃ divase paṇḍitassa vīmaṃsanatthaṃ 『『rājā udakakīḷaṃ kīḷitukāmo, pañcavidhapadumasacchannaṃ pokkharaṇiṃ pesentu, apesentānaṃ sahassadaṇḍo』』ti gāmavāsīnaṃ pesayiṃsu. Te paṇḍitassa ārocesuṃ. So 『『imināpi pañhapaṭibhāgeneva bhavitabba』』nti cintetvā vacanakusale katipaye manusse pakkosāpetvā 『『etha tumhe udakakīḷaṃ kīḷitvā akkhīni rattāni katvā allakesā allavatthā kaddamamakkhitasarīrā yottadaṇḍaleḍḍuhatthā rājadvāraṃ gantvā dvāre ṭhitabhāvaṃ rañño ārocāpetvā katokāsā pavisitvā 『mahārāja, tumhehi kira pācīnayavamajjhakagāmavāsino pokkharaṇiṃ pesentūti pahitā mayaṃ tumhākaṃ anucchavikaṃ mahantaṃ pokkharaṇiṃ ādāya āgatā. Sā pana araññavāsikattā nagaraṃ disvā dvārapākāraparikhāaṭṭālakādīni oloketvā bhītatasitā yottāni chinditvā palāyitvā araññameva paviṭṭhā, mayaṃ leḍḍudaṇḍādīhi pothentāpi nivattetuṃ na sakkhimhā, tumhākaṃ araññā ānītaṃ purāṇapokkharaṇiṃ pesetha, tāya saddhiṃ yojetvā harissāmā』ti vatvā raññāna kadāci mama araññato ānītapokkharaṇī nāma bhūtapubbā, na ca mayā kassaci yojetvā āharaṇatthāya pokkharaṇī pesitapubbā』ti vutte 『sace, deva, vo evaṃ na sakkā kātuṃ, pācīnayavamajjhakagāmavāsino kathaṃ pokkharaṇiṃ pesessantī』ti vadeyyāthā』』ti vatvā pesesi. Te tathā kariṃsu. Rājā paṇḍitena ñātabhāvaṃ sutvā tussi.

Uyyānanti punekadivasaṃ 『『mayaṃ uyyānakīḷaṃ kīḷitukāmā, amhākañca purāṇauyyānaṃ parijiṇṇaṃ, obhaggaṃ jātaṃ, pācīnayavamajjhakagāmavāsino supupphitataruṇarukkhasañchannaṃ navauyyānaṃ pesentū』』ti pahiṇiṃsu. Gāmavāsino paṇḍitassa ārocesuṃ. Paṇḍito 『『imināpi pañhapaṭibhāgeneva bhavitabba』』nti te samassāsetvā manusse pesetvā purimanayeneva kathāpesi.

Tadāpi rājā tussitvā senakaṃ pucchi 『『kiṃ, senaka, ānema paṇḍita』』nti. So lābhamacchariyena 『『ettakena paṇḍito nāma na hoti, āgametha, devā』』ti āha. Tassa taṃ vacanaṃ sutvā rājā cintesi 『『mahosadhapaṇḍito sattadārakapañhehi mama manaṃ gaṇhi, evarūpesupissa guyhapañhavissajjanesu ceva pañhapaṭibhāgesu ca buddhassa viya byākaraṇaṃ, senako evarūpaṃ paṇḍitaṃ ānetuṃ na deti, kiṃ me senakena, ānessāmi na』』nti. So mahantena parivārena taṃ gāmaṃ pāyāsi. Tassa maṅgalaassaṃ abhiruhitvā gacchantassa assassa pādo phalitabhūmiyā antaraṃ pavisitvā bhijji. Rājā tatova nivattitvā nagaraṃ pāvisi. Atha naṃ senako upasaṅkamitvā pucchi 『『mahārāja, paṇḍitaṃ kiṃ ānetuṃ pācīnayavamajjhakagāmaṃ agamitthā』』ti. 『『Āma, paṇḍitā』』ti. 『『Mahārāja, tumhe maṃ anatthakāmaṃ katvā passatha, 『āgametha tāvā』ti vuttepi atituritā nikkhamittha, paṭhamagamaneneva maṅgalaassassa pādo bhinno』』ti.

So tassa vacanaṃ sutvā tuṇhī hutvā punekadivasaṃ tena saddhiṃ mantesi 『『kiṃ, senaka, ānema paṇḍita』』nti. Deva, sayaṃ agantvā dūtaṃ pesetha 『『paṇḍita, amhākaṃ tava santikaṃ āgacchantānaṃ assassa pādo bhinno, assataraṃ vā no pesetu seṭṭhataraṃ vā』』ti. 『『Yadi assataraṃ pesessati, sayaṃ āgamissati. Seṭṭhataraṃ pesento pitaraṃ pesessati, ayameko no pañho bhavissatī』』ti. Rājā 『『sādhū』』ti sampaṭicchitvā tathā katvā dūtaṃ pesesi. Paṇḍito dūtassa vacanaṃ sutvā 『『rājā mamañceva pitarañca passitukāmo』』ti cintetvā pitu santikaṃ gantvā vanditvā 『『tāta, rājā tumhe ceva mamañca daṭṭhukāmo, tumhe paṭhamataraṃ seṭṭhisahassaparivutā gacchatha, gacchantā ca tucchahatthā agantvā navasappipūraṃ candanakaraṇḍakaṃ ādāya gacchatha. Rājā tumhehi saddhiṃ paṭisanthāraṃ katvā 『gahapati patirūpaṃ āsanaṃ ñatvā nisīdāhī』ti vakkhati, atha tumhe tathārūpaṃ āsanaṃ ñatvā nisīdeyyātha. Tumhākaṃ nisinnakāle ahaṃ āgamissāmi, rājā mayāpi saddhiṃ paṭisanthāraṃ katvā 『paṇḍita, tavānurūpaṃ āsanaṃ ñatvā nisīdā』ti vakkhati, athāhaṃ tumhe olokessāmi, tumhe tāya saññāya āsanā vuṭṭhāya 『tāta mahosadha, imasmiṃ āsane nisīdā』ti vadeyyātha, ajja no eko pañho matthakaṃ pāpuṇissatī』』ti āha. So 『『sādhū』』ti sampaṭicchitvā vuttanayeneva gantvā attano dvāre ṭhitabhāvaṃ rañño ārocāpetvā 『『pavisatū』』ti vutte pavisitvā rājānaṃ vanditvā ekamantaṃ aṭṭhāsi.

Rājā tena saddhiṃ paṭisanthāraṃ katvā 『『gahapati, tavaputto mahosadhapaṇḍito kuhi』』nti pucchi. 『『Pacchato āgacchati, devā』』ti. Rājā 『『pacchato āgacchatī』』ti sutvā tuṭṭhamānaso hutvā 『『mahāseṭṭhi attano yuttāsanaṃ ñatvā nisīdā』』ti āha. So attano yuttāsanaṃ ñatvā ekamantaṃ nisīdi. Mahāsattopi alaṅkatapaṭiyatto dārakasahassaparivuto alaṅkatarathe nisīditvā nagaraṃ pavisanto parikhāpiṭṭhe caramānaṃ ekaṃ gadrabhaṃ disvā thāmasampanne māṇave pesesi 『『ambho, etaṃ gadrabhaṃ anubandhitvā yathā saddaṃ na karoti, evamassa mukhabandhanaṃ katvā kilañjena veṭhetvā tasmiṃ ekenattharaṇena paṭicchādetvā aṃsenādāya āgacchathā』』ti. Te tathā kariṃsu. Bodhisattopi mahantena parivārena nagaraṃ pāvisi. Mahājano 『『esa kira sirivaḍḍhanaseṭṭhino putto mahosadhapaṇḍito nāma, esa kira jāyamāno osadhaghaṭikaṃ hatthena gahetvā jāto, iminā kira ettakānaṃ vīmaṃsanapañhānaṃ pañhapaṭibhāgo ñāto』』ti mahāsattaṃ abhitthavanto olokentopi tittiṃ na gacchati. So rājadvāraṃ gantvā paṭivedesi. Rājā sutvāva haṭṭhatuṭṭho 『『mama putto mahosadhapaṇḍito khippaṃ āgacchatū』』ti āha. So dārakasahassaparivuto pāsādaṃ abhiruhitvā rājānaṃ vanditvā ekamantaṃ aṭṭhāsi. Rājā taṃ disvāva somanassappatto hutvā madhurapaṭisanthāraṃ katvā 『『paṇḍita, patirūpaṃ āsanaṃ ñatvā nisīdā』』ti āha. Atha so pitaraṃ olokesi. Athassa pitāpi olokitasaññāya uṭṭhāya 『『paṇḍita, imasmiṃ āsane nisīdā』』ti āha. So tasmiṃ āsane nisīdi.

Taṃ tattha nisinnaṃ disvāva senakapukkusakāmindadevindā ceva aññe ca andhabālā pāṇiṃ paharitvā mahāhasitaṃ hasitvā 『『imaṃ andhabālaṃ 『paṇḍito』ti vadiṃsu, so pitaraṃ āsanā vuṭṭhāpetvā sayaṃ nisīdati, imaṃ 『paṇḍito』ti vattuṃ ayutta』』nti parihāsaṃ kariṃsu. Rājāpi dummukho anattamano ahosi. Atha naṃ mahāsatto pucchi 『『kiṃ, mahārāja, dummukhatthā』』ti ? 『『Āma paṇḍita, dummukhomhi, savanameva te manāpaṃ, dassanaṃ pana amanāpaṃ jāta』』nti. 『『Kiṃ kāraṇā, mahārājā』』ti? 『『Pitaraṃ āsanā vuṭṭhāpetvā nisinnattā』』ti. 『『Kiṃ pana tvaṃ, mahārāja, 『sabbaṭṭhānesu puttehi pitarova uttamā』ti maññasī』』ti. 『『Āma, paṇḍitā』』ti. Atha mahāsatto 『『nanu, mahārāja, tumhehi amhākaṃ 『assataraṃ vā pesetu seṭṭhataraṃ vā』ti sāsanaṃ pahita』』nti vatvā āsanā vuṭṭhāya te māṇave oloketvā 『『tumhehi gahitaṃ gadrabhaṃ ānethā』』ti āṇāpetvā rañño pādamūle nipajjāpetvā 『『mahārāja, ayaṃ gadrabho kiṃ agghatī』』ti pucchi. 『『Paṇḍita, sace upakārako, aṭṭha kahāpaṇe agghatī』』ti. 『『Imaṃ paṭicca jāto ājānīyavaḷavāya kucchimhi vuṭṭhaassataro kiṃ agghatī』』ti? 『『Anaggho paṇḍitā』』ti. 『『Deva, kasmā evaṃ kathetha, nanu tumhehi idāneva vuttaṃ 『sabbaṭṭhānesu puttehi pitarova uttamā』ti. Sace taṃ saccaṃ, tumhākaṃ vāde assatarato gadrabhova uttamo hoti, kiṃ pana, mahārāja, tumhākaṃ paṇḍitā ettakampi jānituṃ asakkontā pāṇiṃ paharitvā hasanti, aho tumhākaṃ paṇḍitānaṃ paññāsampatti, kuto vo ete laddhā』』ti cattāro paṇḍite parihasitvā rājānaṃ imāya ekakanipāte gāthāya ajjhabhāsi –

『『Haṃci tuvaṃ evamaññasi 『seyyo, puttena pitā』ti rājaseṭṭha;

Handassatarassa te ayaṃ, assatarassa hi gadrabho pitā』』ti. (jā. 1.1.111);

Tassattho – yadi, tvaṃ rājaseṭṭha, sabbaṭṭhānesu seyyo puttena pitāti evaṃ maññasi, tava assataratopi ayaṃ gadrabho seyyo hotu. Kiṃ kāraṇā? Assatarassa hi gadrabho pitāti.

Evañca pana vatvā mahāsatto āha – 『『mahārāja , sace puttato pitā seyyo, mama pitaraṃ gaṇhatha. Sace pitito putto seyyo, maṃ gaṇhatha tumhākaṃ atthāyā』』ti. Rājā somanassappatto ahosi. Sabbā rājaparisāpi 『『sukathito paṇḍitena pañho』』ti unnadantā sādhukārasahassāni adaṃsu, aṅguliphoṭā ceva celukkhepā ca pavattiṃsu . Cattāro paṇḍitāpi dummukhā pajjhāyantāva ahesuṃ. Nanu mātāpitūnaṃ guṇaṃ jānanto bodhisattena sadiso nāma natthi , atha so kasmā evamakāsīti? Na so pitu avamānanatthāya, raññā pana 『『assataraṃ vā pesetu seṭṭhataraṃ vā』』ti pesitaṃ, tasmā tasseva pañhassa āvibhāvatthaṃ attano ca paṇḍitabhāvassa ñāpanatthaṃ catunnañca paṇḍitānaṃ appaṭibhānakaraṇatthaṃ evamakāsīti.

Gadrabhapañho niṭṭhito.

Ekūnavīsatimapañho

Rājā tussitvā gandhodakapuṇṇaṃ suvaṇṇabhiṅkāraṃ ādāya 『『pācīnayavamajjhakagāmaṃ rājabhogena paribhuñjatū』』ti seṭṭhissa hatthe udakaṃ pātetvā 『『sesaseṭṭhino etasseva upaṭṭhākā hontū』』ti vatvā bodhisattassa mātu ca sabbālaṅkāre pesetvā gadrabhapañhe pasanno bodhisattaṃ puttaṃ katvā gaṇhituṃ seṭṭhiṃ avoca – 『『gahapati, mahosadhapaṇḍitaṃ mama puttaṃ katvā dehī』』ti. 『『Deva, atitaruṇo ayaṃ, ajjāpissa mukhe khīragandho vāyati, mahallakakāle tumhākaṃ santike bhavissatī』』ti. 『『Gahapati, tvaṃ ito paṭṭhāya etasmiṃ nirālayo hohi, ayaṃ ajjatagge mama putto, ahaṃ mama puttaṃ posetuṃ sakkhissāmi, gaccha tva』』nti taṃ uyyojesi. So rājānaṃ vanditvā paṇḍitaṃ āliṅgitvā ure nipajjāpetvā sīse cumbitvā 『『tāta, appamatto hohī』』ti ovādamassa adāsi. Sopi pitaraṃ vanditvā 『『tāta, mā cintayitthā』』ti assāsetvā pitaraṃ uyyojesi. Rājā paṇḍitaṃ pucchi 『『tāta, antobhattiko bhavissasi, udāhu bahibhattiko』』ti. So 『『mahā me parivāro, tasmā bahibhattikena mayā bhavituṃ vaṭṭatī』』ti cintetvā 『『bahibhattiko bhavissāmi, devā』』ti āha. Athassa rājā anurūpaṃ gehaṃ dāpetvā dārakasahassaṃ ādiṃ katvā paribbayaṃ dāpetvā sabbaparibhoge dāpesi. So tato paṭṭhāya rājānaṃ upaṭṭhāsi.

Rājāpi naṃ vīmaṃsitukāmo ahosi. Tadā ca nagarassa dakkhiṇadvārato avidūre pokkharaṇitīre ekasmiṃ tālarukkhe kākakulāvake maṇiratanaṃ ahosi. Tassa chāyā pokkharaṇiyaṃ paññāyi. Mahājano 『『pokkharaṇiyaṃ maṇi atthī』』ti rañño ārocesi. So senakaṃ āmantetvā 『『pokkharaṇiyaṃ kira maṇiratanaṃ paññāyati, kathaṃ taṃ gaṇhāpessāmā』』ti pucchitvā 『『mahārāja, udakaṃ nīharāpetvā gaṇhituṃ vaṭṭatī』』ti vutte 『『tena hi, ācariya, evaṃ karohī』』ti tasseva bhāramakāsi. So bahū manusse sannipātāpetvā udakañca kaddamañca nīharāpetvā bhūmiṃ bhinditvāpi maṇiṃ nāddasa. Puna puṇṇāya pokkharaṇiyā maṇicchāyā paññāyi . So punapi tathā katvā na ca addasa. Tato rājā paṇḍitaṃ āmantetvā 『『tāta, pokkharaṇiyaṃ eko maṇi paññāyati, senako udakañca kaddamañca nīharāpetvā bhūmiṃ bhinditvāpi nāddasa, puna puṇṇāya pokkharaṇiyā paññāyati, sakkhissasi taṃ maṇiṃ gaṇhāpetu』』nti pucchi. So 『『netaṃ, mahārāja, garu, etha dassessāmī』』ti āha. Rājā tassa vacanaṃ tussitvā 『『passissāmi ajja paṇḍitassa ñāṇabala』』nti mahājanaparivuto pokkharaṇitīraṃ gato.

Mahāsatto tīre ṭhatvā maṇiṃ olokento 『『nāyaṃ maṇi pokkharaṇiyaṃ, tālarukkhe kākakulāvake maṇinā bhavitabba』』nti ñatvā 『『natthi, deva, pokkharaṇiyaṃ maṇī』』ti vatvā 『『nanu udake paññāyatī』』ti vutte 『『tena hi udakapātiṃ āharā』』ti udakapātiṃ āharāpetvā 『『passatha, deva, nāyaṃ maṇi pokkharaṇiyaṃyeva paññāyati, pātiyampi paññāyatī』』ti vatvā 『『paṇḍita, kattha pana maṇinā bhavitabba』』nti vutte 『『deva, pokkharaṇiyampi pātiyampi chāyāva paññāyati, na maṇi, maṇi pana tālarukkhe kākakulāvake atthi, purisaṃ āṇāpetvā āharāpehī』』ti āha. Rājā tathā katvā maṇiṃ āharāpesi. So āharitvā paṇḍitassa adāsi. Paṇḍito taṃ gahetvā rañño hatthe ṭhapesi. Taṃ disvā mahājano paṇḍitassa sādhukāraṃ datvā senakaṃ paribhāsanto 『『maṇiratanaṃ tālarukkhe kākakulāvake atthi, senakabālo bahū manusse pokkharaṇimeva bhindāpesi, paṇḍitena nāma mahosadhasadisena bhavitabba』』nti mahāsattassa thutimakāsi. Rājāpissa tuṭṭho attano gīvāya piḷandhanaṃ muttāhāraṃ datvā dārakasahassānampi muttāvaliyo dāpesi. Bodhisattassa ca parivārassa ca iminā parihārena upaṭṭhānaṃ anujānīti.

Ekūnavīsatimapañho niṭṭhito.

Kakaṇṭakapañho

Punekadivasaṃ rājā paṇḍitena saddhiṃ uyyānaṃ agamāsi. Tadā eko kakaṇṭako toraṇagge vasati. So rājānaṃ āgacchantaṃ disvā otaritvā bhūmiyaṃ nipajji. Rājā tassa taṃ kiriyaṃ oloketvā 『『paṇḍita, ayaṃ kakaṇṭako kiṃ karotī』』ti pucchi. Mahāsatto 『『mahārāja, tumhe sevatī』』ti āha. 『『Sace evaṃ amhākaṃ sevati, etassa mā nipphalo hotu, bhogamassa dāpehī』』ti. 『『Deva, tassa bhogena kiccaṃ natthi, khādanīyamattaṃ alametassā』』ti . 『『Kiṃ panesa, khādatī』』ti? 『『Maṃsaṃ devā』』ti. 『『Kittakaṃ laddhuṃ vaṭṭatī』』ti? 『『Kākaṇikamattagghanakaṃ devā』』ti. Rājā ekaṃ purisaṃ āṇāpesi 『『rājadāyo nāma kākaṇikamattaṃ na vaṭṭati, imassa nibaddhaṃ aḍḍhamāsagghanakaṃ maṃsaṃ āharitvā dehī』』ti. So 『『sādhū』』ti sampaṭicchitvā tato paṭṭhāya tathā akāsi. So ekadivasaṃ uposathe māghāte maṃsaṃ alabhitvā tameva aḍḍhamāsakaṃ vijjhitvā suttena āvunitvā tassa gīvāyaṃ piḷandhi. Athassa taṃ nissāya māno uppajji. Taṃ divasameva rājā puna mahosadhena saddhiṃ uyyānaṃ agamāsi. So rājānaṃ āgacchantaṃ disvāpi dhanaṃ nissāya uppannamānavasena 『『vedeha, tvaṃ nu kho mahaddhano, ahaṃ nu kho』』ti raññā saddhiṃ attānaṃ samaṃ karonto anotaritvā toraṇaggeyeva sīsaṃ cālento nipajji. Rājā tassa taṃ kiriyaṃ oloketvā 『『paṇḍita, esa pubbe viya ajja na otarati, kiṃ nu kho kāraṇa』』nti pucchanto imaṃ gāthamāha –

『『Nāyaṃ pure unnamati, toraṇagge kakaṇṭako;

Mahosadha vijānāhi, kena thaddho kakaṇṭako』』ti. (jā. 1.2.39);

Tattha unnamatīti yathā ajja anotaritvā toraṇaggeyeva sīsaṃ cālento unnamati, evaṃ pure na unnamati. Kena thaddhoti kena kāraṇena thaddhabhāvaṃ āpannoti.

Paṇḍito tassa vacanaṃ sutvā 『『mahārāja, uposathe māghāte maṃsaṃ alabhantena rājapurisena gīvāya baddhaṃ aḍḍhamāsakaṃ nissāya tassa mānena bhavitabba』』nti ñatvā imaṃ gāthamāha –

『『Aladdhapubbaṃ laddhāna, aḍḍhamāsaṃ kakaṇṭako;

Atimaññati rājānaṃ, vedehaṃ mithilaggaha』』nti. (jā. 1.2.40);

Rājā tassa vacanaṃ sutvā taṃ purisaṃ pakkosāpetvā pucchi. So yathābhūtaṃ rañño ārocesi. Rājā taṃ kathaṃ sutvā 『『kañci apucchitvāva sabbaññubuddhena viya paṇḍitena kakaṇṭakassa ajjhāsayo ñāto』』ti ativiya pasīditvā paṇḍitassa catūsu dvāresu suṅkaṃ dāpesi. Kakaṇṭakassa pana kujjhitvā vattaṃ hāretuṃ ārabhi. Paṇḍito pana 『『mā hārehi mahārājā』』ti taṃ nivāresi.

Kakaṇṭakapañho niṭṭhito.

Sirikāḷakaṇṇipañho

Atheko mithilavāsī piṅguttaro nāma māṇavo takkasilaṃ gantvā disāpāmokkhācariyassa santike sippaṃ sikkhanto khippameva sikkhi. So anuyogaṃ datvā 『『gacchāmaha』』nti ācariyaṃ āpucchi. Tasmiṃ pana kule 『『sace vayappattā dhītā hoti, jeṭṭhantevāsikassa dātabbā』』ti vattaṃva, tasmā tassa ācariyassa vayappattā ekā dhītā atthi, sā abhirūpā devaccharāpaṭibhāgā. Atha naṃ ācariyo 『『dhītaraṃ te, tāta, dassāmi, taṃ ādāya gamissasī』』ti āha. So pana māṇavo dubbhago kāḷakaṇṇī, kumārikā pana mahāpuññā. Tassa taṃ disvā cittaṃ na allīyati. So taṃ arocentopi 『『ācariyassa vacanaṃ na bhindissāmī』』ti sampaṭicchi. Ācariyo dhītaraṃ tassa adāsi. So rattibhāge alaṅkatasirisayane nipanno tāya āgantvā sayanaṃ abhiruḷhamattāya aṭṭīyamāno harāyamāno jigucchamāno pakampamāno otaritvā bhūmiyaṃ nipajji. Sāpi otaritvā tassa santikaṃ gantvā nipajji, so uṭṭhāya sayanaṃ abhiruhi. Sāpi puna sayanaṃ abhiruhi, so puna sayanā otaritvā bhūmiyaṃ nipajji. Kāḷakaṇṇī nāma siriyā saddhiṃ na sameti. Kumārikā sayaneyeva nipajji, so bhūmiyaṃ sayi.

Evaṃ sattāhaṃ vītināmetvā taṃ ādāya ācariyaṃ vanditvā nikkhami, antarāmagge ālāpasallāpamattampi natthi. Anicchamānāva ubhopi mithilaṃ sampattā. Atha piṅguttaro nagarā avidūre phalasampannaṃ udumbararukkhaṃ disvā khudāya pīḷito taṃ abhiruhitvā phalāni khādi. Sāpi chātajjhattā rukkhamūlaṃ gantvā 『『sāmi, mayhampi phalāni pātethā』』ti āha. Kiṃ tava hatthapādā natthi, sayaṃ abhiruhitvā khādāti. Sā abhiruhitvā khādi. So tassā abhiruḷhabhāvaṃ ñatvā khippaṃ otaritvā rukkhaṃ kaṇṭakehi parikkhipitvā 『『muttomhi kāḷakaṇṇiyā』』ti vatvā palāyi. Sāpi otarituṃ asakkontī tattheva nisīdi. Atha rājā uyyāne kīḷitvā hatthikkhandhe nisinno sāyanhasamaye nagaraṃ pavisanto taṃ disvā paṭibaddhacitto hutvā 『『sapariggahā, apariggahā』』ti pucchāpesi. Sāpi 『『atthi me, sāmi, kuladattiko pati, so pana maṃ idha nisīdāpetvā chaḍḍetvā palāto』』ti āha. Amacco taṃ kāraṇaṃ rañño ārocesi. Rājā 『『asāmikabhaṇḍaṃ nāma rañño pāpuṇātī』』ti taṃ otāretvā hatthikkhandhaṃ āropetvā nivesanaṃ netvā abhisiñcitvā aggamahesiṭṭhāne ṭhapesi. Sā tassa piyā ahosi manāpā. Udumbararukkhe laddhattā 『『udumbaradevī』』tvevassā nāmaṃ sañjāniṃsu.

Athekadivasaṃ rañño uyyānagamanatthāya dvāragāmavāsikehi maggaṃ paṭijaggāpesuṃ. Piṅguttaropi bhatiṃ karonto kacchaṃ bandhitvā kuddālena maggaṃ tacchi. Magge aniṭṭhiteyeva rājā udumbaradeviyā saddhiṃ rathe nisīditvā nikkhami. Udumbaradevī kāḷakaṇṇiṃ maggaṃ tacchantaṃ disvā 『『evarūpaṃ siriṃ dhāretuṃ nāsakkhi ayaṃ kāḷakaṇṇī』』ti taṃ olokentī hasi. Rājā hasamānaṃ disvā kujjhitvā 『『kasmā hasī』』ti pucchi. Deva, ayaṃ maggatacchako puriso mayhaṃ porāṇakasāmiko, esa maṃ udumbararukkhaṃ āropetvā kaṇṭakehi parikkhipitvā gato, imāhaṃ oloketvā 『『evarūpaṃ siriṃ dhāretuṃ nāsakkhi kāḷakaṇṇī aya』』nti cintetvā hasinti. Rājā 『『tvaṃ musāvādaṃ kathesi, aññaṃ kañci purisaṃ disvā tayā hasitaṃ bhavissati, taṃ māressāmī』』ti asiṃ aggahesi. Sā bhayappattā 『『deva, paṇḍite tāva pucchathā』』ti āha. Rājā senakaṃ pucchi 『『senaka, imissā vacanaṃ tvaṃ saddahasī』』ti. 『『Na saddahāmi, deva, ko nāma evarūpaṃ itthiratanaṃ pahāya gamissatī』』ti. Sā tassa kathaṃ sutvā atirekataraṃ bhītā ahosi. Atha rājā 『『senako kiṃ jānāti, paṇḍitaṃ pucchissāmī』』ti cintetvā taṃ pucchanto imaṃ gāthamāha –

『『Itthī siyā rūpavatī, sā ca sīlavatī siyā;

Puriso taṃ na iccheyya, saddahāsi mahosadhā』』ti. (jā. 1.2.83);

Tattha sīlavatīti ācāraguṇasampannā.

Taṃ sutvā paṇḍito gāthamāha –

『『Saddahāmi mahārāja, puriso dubbhago siyā;

Sirī ca kāḷakaṇṇī ca, na samenti kudācana』』nti. (jā. 1.2.84);

Tattha na samentīti samuddassa orimatīrapārimatīrāni viya ca gaganatalapathavitalāni viya ca na samāgacchanti.

Rājā tassa vacanena taṃ kāraṇaṃ sutvā tassā na kujjhi, hadayamassa nibbāyi. So tassa tussitvā 『『sace paṇḍito nābhavissa, ajjāhaṃ bālasenakassa kathāya evarūpaṃ itthiratanaṃ hīno assaṃ, taṃ nissāya mayā esā laddhā』』ti satasahassena pūjaṃ kāresi. Devīpi rājānaṃ vanditvā 『『deva, paṇḍitaṃ nissāya mayā jīvitaṃ laddhaṃ, imāhaṃ kaniṭṭhabhātikaṭṭhāne ṭhapetuṃ varaṃ yācāmī』』ti āha. 『『Sādhu, devi, gaṇhāhi, dammi te vara』』nti. 『『Deva, ajja paṭṭhāya mama kaniṭṭhaṃ vinā kiñci madhurarasaṃ na khādissāmi, ito paṭṭhāya velāya vā avelāya vā dvāraṃ vivarāpetvā imassa madhurarasaṃ pesetuṃ labhanakavaraṃ gaṇhāmī』』ti. 『『Sādhu, bhadde, imañca varaṃ gaṇhāhī』』ti.

Sirikāḷakaṇṇipañho niṭṭhito.

Meṇḍakapañho

Aparasmiṃ divase rājā katapātarāso pāsādassa dīghantare caṅkamanto vātapānantarena olokento ekaṃ eḷakañca sunakhañca mittasanthavaṃ karontaṃ addasa. So kira eḷako hatthisālaṃ gantvā hatthissa purato khittaṃ anāmaṭṭhatiṇaṃ khādi. Atha naṃ hatthigopakā pothetvā nīhariṃsu. So viravitvā palāyi. Atha naṃ eko puriso vegenāgantvā piṭṭhiyaṃ daṇḍena tiriyaṃ pahari. So piṭṭhiṃ onāmetvā vedanāppatto hutvā gantvā rājagehassa mahābhittiṃ nissāya piṭṭhikāya nipajji. Taṃ divasameva rañño mahānase aṭṭhicammādīni khāditvā vaḍḍhitasunakho bhattakārake bhattaṃ sampādetvā bahi ṭhatvā sarīre sedaṃ nibbāpente macchamaṃsagandhaṃ ghāyitvā taṇhaṃ adhivāsetuṃ asakkonto mahānasaṃ pavisitvā bhājanapidhānaṃ pātetvā maṃsaṃ khādi. Atha bhattakārako bhājanasaddena pavisitvā taṃ disvā dvāraṃ pidahitvā taṃ leḍḍudaṇḍādīhi pothesi. So khāditamaṃsaṃ mukheneva chaḍḍetvā viravitvā nikkhami. Bhattakārakopi tassa nikkhantabhāvaṃ ñatvā anubandhitvā piṭṭhiyaṃ daṇḍena tiriyaṃ pahari. So vedanāppatto piṭṭhiṃ onāmetvā ekaṃ pādaṃ ukkhipitvā eḷakassa nipannaṭṭhānameva pāvisi. Atha naṃ eḷako 『『samma, kiṃ piṭṭhiṃ onāmetvā āgacchasi, kiṃ te vāto vijjhatī』』ti pucchi. Sunakhopi 『『tvampi piṭṭhiṃ onāmetvā nipannosi, kiṃ te vāto vijjhatī』』ti pucchi. Te aññamaññaṃ attano pavattiṃ ārocesuṃ.

Atha naṃ eḷako pucchi 『『kiṃ pana tvaṃ puna bhattagehaṃ gantuṃ sakkhissasi sammā』』ti? 『『Na sakkhissāmi, samma, gatassa me jīvitaṃ natthī』』ti. 『『Tvaṃ pana puna hatthisālaṃ gantuṃ sakkhissasī』』ti. 『『Mayāpi tattha gantuṃ na sakkā, gatassa me jīvitaṃ natthī』』ti. Te 『『kathaṃ nu kho mayaṃ idāni jīvissāmā』』ti upāyaṃ cintesuṃ. Atha naṃ eḷako āha – 『『sace mayaṃ samaggavāsaṃ vasituṃ sakkoma, attheko upāyo』』ti. 『『Tena hi kathehī』』ti. 『『Samma, tvaṃ ito paṭṭhāya hatthisālaṃ yāhi, 『『nāyaṃ tiṇaṃ khādatī』』ti tayi hatthigopakā āsaṅkaṃ na karissanti, tvaṃ mama tiṇaṃ āhareyyāsi. Ahampi bhattagehaṃ pavisissāmi, 『『nāyaṃ maṃsakhādako』』ti bhattakārako mayi āsaṅkaṃ na karissati, ahaṃ te maṃsaṃ āharissāmī』』ti. Te 『『sundaro upāyo』』ti ubhopi sampaṭicchiṃsu. Sunakho hatthisālaṃ gantvā tiṇakalāpaṃ ḍaṃsitvā āgantvā mahābhittipiṭṭhikāya ṭhapesi. Itaropi bhattagehaṃ gantvā maṃsakhaṇḍaṃ mukhapūraṃ ḍaṃsitvā ānetvā tattheva ṭhapesi. Sunakho maṃsaṃ khādi, eḷako tiṇaṃ khādi. Te iminā upāyena samaggā sammodamānā mahābhittipiṭṭhikāya vasanti. Rājā tesaṃ mittasanthavaṃ disvā cintesi 『『adiṭṭhapubbaṃ vata me kāraṇaṃ diṭṭhaṃ, ime paccāmittā hutvāpi samaggavāsaṃ vasanti. Idaṃ kāraṇaṃ gahetvā pañhaṃ katvā pañca paṇḍite pucchissāmi, imaṃ pañhaṃ ajānantaṃ raṭṭhā pabbājessāmi, taṃ jānantassa 『evarūpo paṇḍito natthī』ti mahāsakkāraṃ karissāmi. Ajja tāva avelā, sve upaṭṭhānaṃ āgatakāle pucchissāmī』』ti. So punadivase paṇḍitesu āgantvā nisinnesu pañhaṃ pucchanto imaṃ gāthamāha –

『『Yesaṃ na kadāci bhūtapubbaṃ, sakhyaṃ sattapadampimasmi loke;

Jātā amittā duve sahāyā, paṭisandhāya caranti kissa hetū』』ti. (jā. 1.12.94);

Tattha paṭisandhāyāti saddahitvā ghaṭitā hutvā.

Idañca pana vatvā puna evamāha –

『『Yadi me ajja pātarāsakāle, pañhaṃ na sakkuṇeyyātha vattumetaṃ;

Raṭṭhā pabbājayissāmi vo sabbe, na hi mattho duppaññajātikehī』』ti. (jā. 1.12.95);

Tadā pana senako aggāsane nisinno ahosi, paṇḍito pana pariyante nisinno. So taṃ pañhaṃ upadhārento tamatthaṃ adisvā cintesi 『『ayaṃ rājā dandhadhātuko imaṃ pañhaṃ cintetvā saṅkharituṃ asamattho, kiñcideva, tena diṭṭhaṃ bhavissati, ekadivasaṃ okāsaṃ labhanto imaṃ pañhaṃ nīharissāmi, senako kenaci upāyena ajjekadivasamattaṃ adhivāsāpetū』』ti. Itarepi cattāro paṇḍitā andhakāragabbhaṃ paviṭṭhā viya na kiñci passiṃsu. Senako 『『kā nu kho mahosadhassa pavattī』』ti bodhisattaṃ olokesi. Sopi taṃ olokesi. Senako bodhisattassa olokitākāreneva tassa adhippāyaṃ ñatvā 『『paṇḍitassapi na upaṭṭhāti, tenekadivasaṃ okāsaṃ icchati, pūressāmissa manoratha』』nti cintetvā raññā saddhiṃ vissāsena mahāhasitaṃ hasitvā 『『kiṃ, mahārāja, sabbeva amhe pañhaṃ kathetuṃ asakkonte raṭṭhā pabbājessasi, etampi 『eko gaṇṭhipañho』ti tvaṃ sallakkhesi, na mayaṃ etaṃ kathetuṃ na sakkoma, apica kho thokaṃ adhivāsehi. Gaṇṭhipañho esa, na sakkoma mahājanamajjhe kathetuṃ, ekamante cintetvā pacchā tumhākaṃ kathessāma , okāsaṃ no dehī』』ti mahāsattaṃ oloketvā imaṃ gāthādvayamāha –

『『Mahājanasamāgamamhi ghore, janakolāhalasaṅgamamhi jāte;

Vikkhittamanā anekacittā, pañhaṃ na sakkuṇoma vattumetaṃ.

『『Ekaggacittāva ekamekā, rahasi gatā atthaṃ nicintayitvā;

Paviveke sammasitvāna dhīrā, atha vakkhanti janinda etamattha』』nti. (jā. 1.12.96-97);

Tattha sammasitvānāti kāyacittaviveke ṭhitā ime dhīrā imaṃ pañhaṃ sammasitvā atha vo etaṃ atthaṃ vakkhanti.

Rājā tassa kathaṃ sutvā anattamano hutvāpi 『『sādhu cintetvā kathetha, akathente pana vo pabbājessāmī』』ti tajjesiyeva. Cattāro paṇḍitā pāsādā otariṃsu. Senako itare āha – 『『sammā, rājā sukhumapañhaṃ pucchi, akathite mahantaṃ bhayaṃ bhavissati, sappāyabhojanaṃ bhuñjitvā sammā upadhārethā』』ti. Te attano attano gehaṃ gatā. Paṇḍitopi uṭṭhāya udumbaradeviyā santikaṃ gantvā 『『devi, ajja vā hiyyo vā rājā kattha ciraṃ aṭṭhāsī』』ti pucchi. 『『Tāta, dīghantare vātapānena olokento caṅkamatī』』ti. Tato paṇḍito cintesi 『『raññā iminā passena kiñci diṭṭhaṃ bhavissatī』』ti. So tattha gantvā bahi olokento eḷakasunakhānaṃ kiriyaṃ disvā 『『ime disvā raññā pañho abhisaṅkhato』』ti sanniṭṭhānaṃ katvā gehaṃ gato. Itarepi tayo cintetvā kiñci adisvā senakassa santikaṃ agamaṃsu. So te pucchi 『『diṭṭho vo pañho』』ti. 『『Na diṭṭho ācariyā』』ti. 『『Yadi evaṃ rājā vo pabbājessati, kiṃ karissathā』』ti? 『『Tumhehi pana diṭṭho』』ti? 『『Ahampi na passāmī』』ti. 『『Tumhesu apassantesu mayaṃ kiṃ passāma, rañño pana santike 『cintetvā kathessāmā』ti sīhanādaṃ naditvā āgatamhā, akathite amhe rājā kujjhissati, kiṃ karoma, ayaṃ pañho na sakkā amhehi daṭṭhuṃ , paṇḍitena pana sataguṇaṃ sahassaguṇaṃ satasahassaguṇaṃ katvā cintito bhavissati, etha tassa santikaṃ gacchāmā』』ti te cattāro paṇḍitā bodhisattassa gharadvāraṃ āgatabhāvaṃ ārocāpetvā 『『pavisantu paṇḍitā』』ti vutte gehaṃ pavisitvā paṭisanthāraṃ katvā ekamantaṃ ṭhitā mahāsattaṃ pucchiṃsu 『『kiṃ pana, paṇḍita, cintito pañho』』ti? 『『Āma, cintito, mayi acintente añño ko cintayissatī』』ti. 『『Tena hi paṇḍita amhākampi kathethā』』ti.

Paṇḍito 『『sacāhaṃ etesaṃ na kathessāmi, rājā te raṭṭhā pabbājessati, maṃ pana sattahi ratanehi pūjessati, ime andhabālā mā vinassantu, kathessāmi tesa』』nti cintetvā te cattāropi nīcāsane nisīdāpetvā añjaliṃ paggaṇhāpetvā raññā diṭṭhataṃ ajānāpetvā 『『raññā pucchitakāle evaṃ katheyyāthā』』ti catunnampi catasso gāthāyo bandhitvā pāḷimeva uggaṇhāpetvā uyyojesi. Te dutiyadivase rājupaṭṭhānaṃ gantvā paññattāsane nisīdiṃsu. Rājā senakaṃ pucchi 『『ñāto te, senaka, pañho』』ti? 『『Mahārāja, mayi ajānante añño ko jānissatī』』ti. 『『Tena hi kathehī』』ti. 『『Suṇātha devā』』ti so uggahitaniyāmeneva gāthamāha –

『『Uggaputtarājaputtiyānaṃ, urabbhassa maṃsaṃ piyaṃ manāpaṃ;

Na sunakhassa te adenti maṃsaṃ, atha meṇḍassa suṇena sakhyamassā』』ti. (jā. 1.12.98);

Tattha uggaputtarājaputtiyānanti uggatānaṃ amaccaputtānañceva rājaputtānañca.

Gāthaṃ vatvāpi senako atthaṃ na jānāti. Rājā pana attano diṭṭhabhāvena pajānāti, tasmā 『『senakena tāva ñāto』』ti pukkusaṃ pucchi. Sopissa 『『kiṃ ahampi apaṇḍito』』ti vatvā uggahitaniyāmeneva gāthamāha –

『『Cammaṃ vihananti eḷakassa, assapiṭṭhattharassukhassa hetu;

Na ca te sunakhassa attharanti, atha meṇḍassa suṇena sakhyamassā』』ti. (jā. 1.12.99);

Tassapi attho apākaṭoyeva. Rājā pana attano pākaṭattā 『『imināpi pukkusena ñāto』』ti kāmindaṃ pucchi. Sopi uggahitaniyāmeneva gāthamāha –

『『Āvellitasiṅgiko hi meṇḍo, na ca sunakhassa visāṇakāni atthi;

Tiṇabhakkho maṃsabhojano ca, atha meṇḍassa suṇena sakhyamassā』』ti. (jā. 1.12.100);

Rājā 『『imināpi ñāto』』ti devindaṃ pucchi. Sopi uggahitaniyāmeneva gāthamāha –

『『Tiṇamāsi palāsamāsi meṇḍo, na ca sunakho tiṇamāsi no palāsaṃ;

Gaṇheyya suṇo sasaṃ biḷāraṃ, atha meṇḍassa suṇena sakhyamassā』』ti. (jā. 1.12.101);

Tattha tiṇamāsi palāsamāsīti tiṇakhādako ceva paṇṇakhādako ca. No palāsanti paṇṇampi na khādati.

Atha rājā paṇḍitaṃ pucchi – 『『tāta, tvampi imaṃ pañhaṃ jānāsī』』ti? 『『Mahārāja, avīcito yāva bhavaggā maṃ ṭhapetvā ko añño etaṃ jānissatī』』ti. 『『Tena hi kathehī』』ti. 『『Suṇa mahārājā』』ti tassa pañhassa attano pākaṭabhāvaṃ pakāsento gāthādvayamāha –

『『Aṭṭhaḍḍhapado catuppadassa, meṇḍo aṭṭhanakho adissamāno;

Chādiyamāharatī ayaṃ imassa, maṃsaṃ āharatī ayaṃ amussa.

『『Pāsādavaragato videhaseṭṭho, vītihāraṃ aññamaññabhojanānaṃ;

Addakkhi kira sakkhikaṃ janindo, bubhukkassa puṇṇaṃmukhassa ceta』』nti. (jā. 1.12.102-103);

Tattha aṭṭhaḍḍhapadoti byañjanakusalatāya eḷakassa catuppādaṃ sandhāyāha. Meṇḍoti eḷako. Aṭṭhanakhoti ekekasmiṃ pāde dvinnaṃ dvinnaṃ khurānaṃ vasenetaṃ vuttaṃ. Adissamānoti maṃsaṃ āharaṇakāle apaññāyamāno. Chādiyanti gehacchadanaṃ. Tiṇanti attho. Ayaṃ imassāti sunakho eḷakassa. Vītihāranti vītiharaṇaṃ. Aññamaññabhojanānanti aññamaññassa bhojanānaṃ. Meṇḍo hi sunakhassa bhojanaṃ harati, so tassa vītiharati, sunakhopi tassa harati, itaro vītiharati. Addakkhīti taṃ tesaṃ aññamaññabhojanānaṃ vītiharaṇaṃ sakkhikaṃ attano paccakkhaṃ katvā addasa. Bubhukkassāti bhubhūti saddakaraṇasunakhassa. Puṇṇaṃmukhassāti meṇḍassa. Imesaṃ etaṃ mittasanthavaṃ rājā sayaṃ passīti.

Rājā itarehi bodhisattaṃ nissāya ñātabhāvaṃ ajānanto 『『pañca paṇḍitā attano attano ñāṇabalena jāniṃsū』』ti maññamāno somanassappatto hutvā imaṃ gāthamāha –

『『Lābhā vata me anapparūpā, yassa medisā paṇḍitā kulamhi;

Pañhassa gambhīragataṃ nipuṇamatthaṃ, paṭivijjhanti subhāsitena dhīrā』』ti. (jā. 1.12.104);

Tattha paṭivijjhantīti subhāsitena te viditvā kathenti.

Atha nesaṃ 『『tuṭṭhena nāma tuṭṭhākāro kattabbo』』ti taṃ karonto imaṃ gāthamāha –

『『Assatarirathañca ekamekaṃ, phītaṃ gāmavarañca ekamekaṃ;

Sabbesaṃ vo dammi paṇḍitānaṃ, paramappatītamano subhāsitenā』』ti. (jā. 1.12.105);

Iti vatvā tesaṃ taṃ sabbaṃ dāpesi.

Dvādasanipāte meṇḍakapañho niṭṭhito.

Sirimantapañho

Udumbaradevī pana itarehi paṇḍitaṃ nissāya pañhassa ñātabhāvaṃ ñatvā 『『raññā muggaṃ māsena nibbisesakaṃ karontena viya pañcannaṃ samakova sakkāro kato, nanu mayhaṃ kaniṭṭhassa visesaṃ sakkāraṃ kātuṃ vaṭṭatī』』ti cintetvā rañño santikaṃ gantvā pucchi 『『deva, kena vo pañho kathito』』ti? 『『Pañcahi paṇḍitehi, bhadde』』ti. 『『Deva, cattāro janā taṃ pañhaṃ kaṃ nissāya jāniṃsū』』ti? 『『Na jānāmi, bhadde』』ti. 『『Mahārāja, kiṃ te jānanti, paṇḍito pana 『mā nassantu ime bālā』ti pañhaṃ uggaṇhāpesi, tumhe sabbesaṃ samakaṃ sakkāraṃ karotha, ayuttametaṃ, paṇḍitassa visesakaṃ kātuṃ vaṭṭatī』』ti. Rājā 『『attānaṃ nissāya ñātabhāvaṃ na kathesī』』ti paṇḍitassa tussitvā atirekataraṃ sakkāraṃ kātukāmo cintesi 『『hotu mama puttaṃ ekaṃ pañhaṃ pucchitvā kathitakāle mahantaṃ sakkāraṃ karissāmī』』ti. So pañhaṃ cintento sirimantapañhaṃ cintetvā ekadivasaṃ pañcannaṃ paṇḍitānaṃ upaṭṭhānaṃ āgantvā sukhanisinnakāle senakaṃ āha – 『『senaka, pañhaṃ pucchissāmī』』ti. 『『Puccha devā』』ti. Rājā sirimantapañhe paṭhamaṃ gāthamāha –

『『Paññāyupetaṃ siriyā vihīnaṃ, yasassinaṃ vāpi apetapaññaṃ;

Pucchāmi taṃ senaka etamatthaṃ, kamettha seyyo kusalā vadantī』』ti. (jā. 1.15.83);

Tattha kamettha seyyoti imesu dvīsu kataraṃ paṇḍitā seyyoti vadanti.

Ayañca kira pañho senakassa vaṃsānugato, tena naṃ khippameva kathesi –

『『Dhīrā ca bālā ca have janinda, sippūpapannā ca asippino ca;

Sujātimantopi ajātimassa, yasassino pesakarā bhavanti;

Etampi disvāna ahaṃ vadāmi, pañño nihīno sirīmāva seyyo』』ti. (jā. 1.15.84);

Tattha pañño nihīnoti paññavā nihīno, issarova uttamoti attho.

Rājā tassa vacanaṃ sutvā itare tayo apucchitvā saṅghanavakaṃ hutvā nisinnaṃ mahosadhapaṇḍitaṃ āha –

『『Tuvampi pucchāmi anomapañña, mahosadha kevaladhammadassi;

Bālaṃ yasassiṃ paṇḍitaṃ appabhogaṃ, kamettha seyyo kusalā vadantī』』ti. (jā. 1.15.85);

Tattha kevaladhammadassīti sabbadhammadassi.

Athassa mahāsatto 『『suṇa, mahārājā』』ti vatvā kathesi –

『『Pāpāni kammāni karoti bālo, idhameva seyyo iti maññamāno;

Idhalokadassī paralokamadassī, ubhayattha bālo kalimaggahesi;

Etampi disvāna ahaṃ vadāmi, paññova seyyo na yasassi bālo』』ti. (jā. 1.15.86);

Tattha idhameva seyyoti idhaloke issariyameva mayhaṃ seṭṭhanti maññamāno. Kalimaggahesīti bālo issariyamānena pāpakammaṃ katvā nirayādiṃ upapajjanto paraloke ca puna tato āgantvā nīcakule dukkhabhāvaṃ patvā nibbattamāno idhaloke cāti ubhayattha parājayameva gaṇhāti. Etampi kāraṇaṃ ahaṃ disvā paññāsampannova uttamo, issaro pana bālo na uttamoti vadāmi.

Evaṃ vutte rājā senakaṃ oloketvā 『『nanu mahosadho paññavantameva uttamoti vadatī』』ti āha. Senako 『『mahārāja, mahosadho daharo, ajjāpissa mukhe khīragandho vāyati, kimesa jānātī』』ti vatvā imaṃ gāthamāha –

『『Nisippametaṃ vidadhāti bhogaṃ, na bandhuvā na sarīravaṇṇo yo;

Passeḷamūgaṃ sukhamedhamānaṃ, sirī hi naṃ bhajate goravindaṃ;

Etampi disvāna ahaṃ vadāmi, pañño nihīno sirīmāva seyyo』』ti.

Tattha eḷamūganti paggharitalālamukhaṃ. Goravindanti so kira tasmiṃyeva nagare asītikoṭivibhavo seṭṭhi virūpo. Nāssa putto na ca dhītā, na kiñci sippaṃ jānāti. Kathentassapissa hanukassa ubhohipi passehi lālādhārā paggharati. Devaccharā viya dve itthiyo sabbālaṅkārehi vibhūsitā supupphitāni nīluppalāni gahetvā ubhosu passesu ṭhitā taṃ lālaṃ nīluppalehi sampaṭicchitvā nīluppalāni vātapānena chaḍḍenti. Surāsoṇḍāpi pānāgāraṃ pavisantā nīluppalehi atthe sati tassa gehadvāraṃ gantvā 『『sāmi goravinda, seṭṭhī』』ti vadanti. So tesaṃ saddaṃ sutvā vātapāne ṭhatvā 『『kiṃ, tātā』』ti vadati. Athassa lālādhārā paggharati . Tā itthiyo taṃ nīluppalehi sampaṭicchitvā nīluppalāni antaravīthiyaṃ khipanti. Surādhuttā tāni gahetvā udakena vikkhāletvā piḷandhitvā pānāgāraṃ pavisanti. Evaṃ sirisampanno ahosi. Senako taṃ udāharaṇaṃ katvā dassento evamāha.

Taṃ sutvā rājā 『『kīdisaṃ, tāta, mahosadhapaṇḍitā』』ti āha. Paṇḍito 『『deva, kiṃ senako jānāti, odanasitthaṭṭhāne kāko viya dadhiṃ pātuṃ āraddhasunakho viya ca yasameva passati, sīse patantaṃ mahāmuggaraṃ na passati, suṇa, devā』』ti vatvā imaṃ gāthamāha –

『『Laddhā sukhaṃ majjati appapañño, dukkhena phuṭṭhopi pamohameti;

Āgantunā dukkhasukhena phuṭṭho, pavedhati vāricarova ghamme;

Etampi disvāna ahaṃ vadāmi, paññova seyyo na yasassi bālo』』ti. (jā. 1.15.88);

Tattha sukhanti issariyasukhaṃ labhitvā bālo pamajjati, pamatto samāno pāpaṃ karoti. Dukkhenāti kāyikacetasikadukkhena. Āgantunāti na ajjhattikena. Sattānañhi sukhampi dukkhampi āgantukameva, na niccapavattaṃ. Ghammeti udakā uddharitvā ātape khittamaccho viya.

Taṃ sutvā rājā 『『kīdisaṃ ācariyā』』ti āha. Senako 『『deva, kimesa jānāti, tiṭṭhantu tāva manussā, araññe jātarukkhesupi phalasampannameva bahū vihaṅgamā bhajantī』』ti vatvā imaṃ gāthamāha –

『『Dumaṃ yathā sāduphalaṃ araññe, samantato samabhisaranti pakkhī;

Evampi aḍḍhaṃ sadhanaṃ sabhogaṃ, bahujjano bhajati atthahetu;

Etampi disvāna ahaṃ vadāmi, pañño nihīno sirīmāva seyyo』』ti. (jā. 1.15.89);

Tattha bahujjanoti mahājano.

Taṃ sutvā rājā 『『kīdisaṃ tātā』』ti āha. Paṇḍito 『『kimesa mahodaro jānāti, suṇa, devā』』ti vatvā imaṃ gāthamāha –

『『Na sādhu balavā bālo, sāhasā vindate dhanaṃ;

Kandantametaṃ dummedhaṃ, kaḍḍhanti nirayaṃ bhusaṃ;

Etampi disvāna ahaṃ vadāmi, paññova seyyo na yasassi bālo』』ti. (jā. 1.15.90);

Tattha sāhasāti sāhasena sāhasikakammaṃ katvā janaṃ pīḷetvā dhanaṃ vindati. Atha naṃ nirayapālā kandantameva dummedhaṃ balavavedanaṃ nirayaṃ kaḍḍhanti.

Puna raññā 『『kiṃ senakā』』ti vutte senako imaṃ gāthamāha –

『『Yā kāci najjo gaṅgamabhissavanti, sabbāva tā nāmagottaṃ jahanti;

Gaṅgā samuddaṃ paṭipajjamānā, na khāyate iddhiṃ paññopi loke;

Etampi disvāna ahaṃ vadāmi, pañño nihīno sirīmāva seyyo』』ti. (jā. 1.15.91);

Tattha najjoti ninnā hutvā sandamānā antamaso kunnadiyopi gaṅgaṃ abhissavanti. Jahantīti gaṅgātveva saṅkhyaṃ gacchanti, attano nāmagottaṃ jahanti. Na khāyateti sāpi gaṅgā samuddaṃ paṭipajjamānā na paññāyati, samuddotveva nāmaṃ labhati. Evameva mahāpaññopi issarasantikaṃ patto na khāyati na paññāyati,samuddaṃ paviṭṭhagaṅgā viya hoti.

Puna rājā 『『kiṃ paṇḍitā』』ti āha. So 『『suṇa, mahārājā』』ti vatvā imaṃ gāthādvayamāha –

『『Yametamakkhā udadhiṃ mahantaṃ, savanti najjo sabbakālamasaṅkhyaṃ;

So sāgaro niccamuḷāravego, velaṃ na acceti mahāsamuddo.

『『Evampi bālassa pajappitāni, paññaṃ na acceti sirī kadāci;

Etampi disvāna ahaṃ vadāmi, paññova seyyo na yasassi bālo』』ti. (jā. 1.15.92-93);

Tattha yametamakkhāti yaṃ etaṃ akkhāsi vadesi. Asaṅkhyanti agaṇanaṃ. Velaṃ na accetīti uḷāravegopi hutvā ūmisahassaṃ ukkhipitvāpi velaṃ atikkamituṃ na sakkoti, velaṃ patvā avassaṃ sabbā ūmiyo bhijjanti. Evampi bālassa pajappitānīti bālassa vacanānipi evameva paññavantaṃ atikkamituṃ na sakkonti, taṃ patvāva bhijjanti. Paññaṃ na accetīti paññavantaṃ sirimā nāma nātikkamati. Na hi koci manujo atthānatthe uppannakaṅkho taṃchindanatthāya paññavantaṃ atikkamitvā bālassa issarassa pādamūlaṃ gacchati, paññavantassa pana pādamūleyeva vinicchayo nāma labbhatīti.

Taṃ sutvā rājā 『『kathaṃ senakā』』ti āha. So 『『suṇa, devā』』ti vatvā imaṃ gāthamāha –

『『Asaññato cepi paresamatthaṃ, bhaṇāti sandhānagato yasassī;

Tasseva taṃ rūhati ñātimajjhe, sirī hi naṃ kārayate na paññā;

Etampi disvāna ahaṃ vadāmi, pañño nihīno sirīmāva seyyo』』ti. (jā. 1.15.94);

Tattha asaññato cepīti issaro hi sacepi kāyādīhi asaññato dussīlo. Sandhānagatoti vinicchaye ṭhito hutvā paresaṃ atthaṃ bhaṇati, tasmiṃ vinicchayamaṇḍale mahāparivāraparivutassa musāvādaṃ vatvā sāmikampi assāmikaṃ karontassa tasseva taṃ vacanaṃ ruhati. Sirī hi naṃ tathā kārayate na paññā, tasmā pañño nihīno, sirimāva seyyoti vadāmi.

Puna raññā 『『kiṃ, tātā』』ti vutte paṇḍito 『『suṇa, deva, bālasenako kiṃ jānātī』』ti vatvā imaṃ gāthamāha –

『『Parassa vā attano vāpi hetu, bālo musā bhāsati appapañño;

So nindito hoti sabhāya majjhe, pacchāpi so duggatigāmī hoti;

Etampi disvāna ahaṃ vadāmi, paññova seyyo na yasassi bālo』』ti. (jā. 1.15.95);

Tato senako imaṃ gāthamāha –

『『Atthampi ce bhāsati bhūripañño, anāḷhiyo appadhano daliddo;

Na tassa taṃ rūhati ñātimajjhe, sirī ca paññāṇavato na hoti;

Etampi disvāna ahaṃ vadāmi, pañño nihīno sirīmāva seyyo』』ti. (jā. 1.15.96);

Tattha atthampīti kāraṇampi ce bhāsati. Ñātimajjheti parisamajjhe. Paññāṇavatoti mahārāja, paññāṇavantassa sirisobhaggappattassa santikaṃ gantvā pakatiyā vijjamānāpi sirī nāma na hoti. So hi tassa santike sūriyuggamane khajjopanako viya khāyatīti dasseti.

Puna raññā 『『kīdisaṃ, tātā』』ti vutte paṇḍito 『『kiṃ jānāti, senako, idhalokamattameva oloketi, na paraloka』』nti vatvā imaṃ gāthamāha –

『『Parassa vā attano vāpi hetu, na bhāsati alikaṃ bhūripañño;

So pūjito hoti sabhāya majjhe, pacchāpi so suggatigāmī hoti;

Etampi disvāna ahaṃ vadāmi, paññova seyyo na yasassi bālo』』ti. (jā. 1.15.97);

Tato senako gāthamāha –

『『Hatthī gavāssā maṇikuṇḍalā ca, thiyo ca iddhesu kulesu jātā;

Sabbāva tā upabhogā bhavanti, iddhassa posassa aniddhimanto;

Etampi disvāna ahaṃ vadāmi, pañño nihīno sirīmāva seyyo』』ti. (jā. 1.15.98);

Tattha iddhassāti issarassa. Aniddhimantoti na kevalaṃ tā nāriyova, atha kho sabbe aniddhimantopi sattā tassa upabhogā bhavanti.

Tato paṇḍito 『『kiṃ esa jānātī』』ti vatvā ekaṃ kāraṇaṃ āharitvā dassento imaṃ gāthamāha –

『『Asaṃvihitakammantaṃ , bālaṃ dummedhamantinaṃ;

Sirī jahati dummedhaṃ, jiṇṇaṃva urago tacaṃ;

Etampi disvāna ahaṃ vadāmi;

Paññova seyyo na yasassi bālo』』ti. (jā. 1.15.99);

Tattha 『『sirī jahatī』』ti padassa cetiyajātakena (jā. 1.8.45 ādayo) attho vaṇṇetabbo.

Atha senako raññā 『『kīdisa』』nti vutte 『『deva, kiṃ esa taruṇadārako jānāti, suṇāthā』』ti vatvā 『『paṇḍitaṃ appaṭibhānaṃ karissāmī』』ti cintetvā imaṃ gāthamāha –

『『Pañca paṇḍitā mayaṃ bhaddante, sabbe pañjalikā upaṭṭhitā;

Tvaṃ no abhibhuyya issarosi, sakkova bhūtapati devarājā;

Etampi disvāna ahaṃ vadāmi, pañño nihīno sirīmāva seyyo』』ti. (jā. 1.15.100);

Idaṃ kira sutvā rājā 『『sādhurūpaṃ senakena kāraṇaṃ ābhataṃ, sakkhissati nu kho me putto imassa vādaṃ bhinditvā aññaṃ kāraṇaṃ āharitu』』nti cintetvā 『『kīdisaṃ paṇḍitā』』ti āha. Senakena kira imasmiṃ kāraṇe ābhate ṭhapetvā bodhisattaṃ añño taṃ vādaṃ bhindituṃ samattho nāma natthi, tasmā mahāsatto attano ñāṇabalena tassa vādaṃ bhindanto 『『mahārāja, kimesa bālo jānāti, yasameva oloketi, paññāya visesaṃ na jānāti, suṇāthā』』ti vatvā imaṃ gāthamāha –

『『Dāsova paññassa yasassi bālo, atthesu jātesu tathāvidhesu;

Yaṃ paṇḍito nipuṇaṃ saṃvidheti, sammohamāpajjati tattha bālo;

Etampi disvāna ahaṃ vadāmi, paññova seyyo na yasassi bālo』』ti. (jā. 1.15.101);

Tattha atthesūti kiccesu jātesu. Saṃvidhetīti saṃvidahati.

Iti mahāsatto sinerupādato suvaṇṇavālukaṃ uddharanto viya gaganatale puṇṇacandaṃ uṭṭhāpento viya ca nayakāraṇaṃ dassesi. Evaṃ mahāsattena paññānubhāvaṃ dassetvā kathite rājā senakaṃ āha – 『『kīdisaṃ, senaka, sakkonto uttaripi kathehī』』ti. So koṭṭhe ṭhapitadhaññaṃ viya uggahitakaṃ khepetvā appaṭibhāno maṅkubhūto pajjhāyanto nisīdi. Sace hi so aññaṃ kāraṇaṃ āhareyya, na gāthāsahassenapi imaṃ jātakaṃ niṭṭhāyetha. Tassa pana appaṭibhānassa ṭhitakāle gambhīraṃ oghaṃ ānento viya mahāsatto uttaripi paññameva vaṇṇento imaṃ gāthamāha –

『『Addhā hi paññāva sataṃ pasatthā, kantā sirī bhogaratā manussā;

Ñāṇañca buddhānamatulyarūpaṃ, paññaṃ na acceti sirī kadācī』』ti. (jā. 1.15.102);

Tattha satanti buddhādīnaṃ sappurisānaṃ. Bhogaratāti mahārāja, yasmā andhabālamanussā bhogaratāva, tasmā tesaṃ sirī kantā. Yaso nāmesa paṇḍitehi garahito bālānaṃ kantoti cāyaṃ attho bhisajātakena (jā. 1.14.78 ādayo) vaṇṇetabbo. Buddhānanti sabbaññubuddhānañca ñāṇaṃ. Kadācīti kismiñci kāle ñāṇavantaṃ sirī nāma nātikkamati, devāti.

Taṃ sutvā rājā mahāsattassa pañhabyākaraṇena tuṭṭho ghanavassaṃ vassento viya mahāsattaṃ dhanena pūjento imaṃ gāthamāha –

『『Yaṃ taṃ apucchimha akittayī no, mahosadha kevaladhammadassī;

Gavaṃ sahassaṃ usabhañca nāgaṃ, ājaññayutte ca rathe dasa ime;

Pañhassa veyyākaraṇena tuṭṭho, dadāmi te gāmavarāni soḷasā』』ti. (jā. 1.15.103);

Tattha usabhañca nāganti tassa gavaṃ sahassassa usabhaṃ katvā alaṅkatapaṭiyattaṃ ārohanīyaṃ nāgaṃ dammīti.

Vīsatinipāte sirimantapañho niṭṭhito.

Channapathapañho

Tato paṭṭhāya bodhisattassa yaso mahā ahosi. Taṃ sabbaṃ udumbaradevīyeva vicāresi. Sā tassa soḷasavassikakāle cintesi 『『mama kaniṭṭho mahallako jāto, yasopissa mahā ahosi, āvāhamassa kātuṃ vaṭṭatī』』ti. Sā rañño tamatthaṃ ārocesi. Rājā 『『sādhu jānāpehi na』』nti āha. Sā taṃ jānāpetvā tena sampaṭicchite 『『tena hi, tāta, te kumārikaṃ ānemī』』ti āha. Atha mahāsatto 『『kadāci imehi ānītā mama na rucceyya, sayameva tāva upadhāremī』』ti cintetvā evamāha – 『『devi, katipāhaṃ mā kiñci rañño vadetha, ahaṃ ekaṃ kumārikaṃ sayaṃ pariyesitvā mama cittarucitaṃ tumhākaṃ ācikkhissāmī』』ti. 『『Evaṃ karohi, tātā』』ti. So deviṃ vanditvā attano gharaṃ gantvā sahāyakānaṃ saññaṃ datvā aññātakavesena tunnavāyaupakaraṇāni gahetvā ekakova uttaradvārena nikkhamitvā uttarayavamajjhakaṃ pāyāsi. Tadā pana tattha ekaṃ porāṇaseṭṭhikulaṃ parikkhīṇaṃ ahosi. Tassa kulassa dhītā amarādevī nāma abhirūpā dassanīyā pāsādikā sabbalakkhaṇasampannā puññavatī. Sā taṃ divasaṃ pātova yāguṃ pacitvā ādāya 『『pitu kasanaṭṭhānaṃ gamissāmī』』ti nikkhamitvā tameva maggaṃ paṭipajji. Mahāsatto taṃ āgacchantiṃ disvā 『『sabbalakkhaṇasampannāyaṃ itthī, sace apariggahā, imāya me pādaparicārikāya bhavituṃ vaṭṭatī』』ti cintesi.

Sāpi taṃ disvāva 『『sace evarūpassa purisassa gehe bhaveyyaṃ, sakkā mayā kuṭumbaṃ saṇṭhāpetu』』nti cintesi.

Atha mahāsatto – 『『imissā sapariggahāpariggahabhāvaṃ na jānāmi, hatthamuṭṭhiyā naṃ pucchissāmi, sace esā paṇḍitā bhavissati, jānissati. No ce, na jānissati, idheva naṃ chaḍḍetvā gacchāmī』』ti cintetvā dūre ṭhitova hatthamuṭṭhimakāsi. Sāpi 『『ayaṃ mama sasāmikāsāmikabhāvaṃ pucchatī』』ti ñatvā hatthaṃ pasāresi. So apariggahabhāvaṃ ñatvā samīpaṃ gantvā 『『bhadde, kā nāma tva』』nti pucchi. 『『Sāmi, ahaṃ atīte vā anāgate vā etarahi vā yaṃ natthi, tannāmikā』』ti. 『『Bhadde, loke amarā nāma natthi, tvaṃ amarā nāma bhavissasī』』ti. 『『Evaṃ, sāmī』』ti. 『『Bhadde, kassa yāguṃ harissasī』』ti? 『『Pubbadevatāya, sāmī』』ti. 『『Bhadde, pubbadevatā nāma mātāpitaro, tava pitu yāguṃ harissasi maññe』』ti. 『『Evaṃ, sāmī』』ti. 『『Bhadde, tava pitā kiṃ karotī』』ti? 『『Sāmi, ekaṃ dvidhā karotī』』ti. 『『Ekassa dvidhākaraṇaṃ nāma kasanaṃ, tava pitā kasatī』』ti . 『『Evaṃ, sāmī』』ti. 『『Katarasmiṃ pana ṭhāne te pitā kasatī』』ti? 『『Yattha sakiṃ gatā na enti, tasmiṃ ṭhāne, sāmī』』ti. 『『Sakiṃ gatānaṃ na paccāgamanaṭṭhānaṃ nāma susānaṃ, susānasantike kasati, bhadde』』ti. 『『Evaṃ, sāmī』』ti. 『『Bhadde, ajjeva essasī』』ti. 『『Sace essati, na essā』』mi. 『『No ce essati, essāmi, sāmī』』ti. 『『Bhadde, pitā te maññe nadīpāre kasati, udake ente na essasi, anente essasī』』ti. 『『Evaṃ, sāmī』』ti. Ettakaṃ nāma mahāsatto ālāpasallāpaṃ karoti.

Atha naṃ amarādevī 『『yāguṃ pivissasi, sāmī』』ti nimantesi. Mahāsatto 『『paṭhamameva paṭikkhipanaṃ nāma avamaṅgala』』nti cintetvā 『『āma, pivissāmī』』ti āha. Sā pana yāgughaṭaṃ otāresi. Mahāsatto cintesi 『『sace pātiṃ adhovitvā hatthadhovanaṃ adatvā dassati, ettheva naṃ pahāya gamissāmī』』ti. Sā pana pātiṃ dhovitvā pātiyā udakaṃ āharitvā hatthadhovanaṃ datvā tucchapātiṃ hatthe aṭṭhapetvā bhūmiyaṃ ṭhapetvā ghaṭaṃ āluḷetvā yāguyā pūresi, tattha pana sitthāni mahantāni. Atha naṃ mahāsatto āha 『『kiṃ, bhadde, atibahalā yāgū』』ti. 『『Udakaṃ na laddhaṃ, sāmī』』ti . 『『Kedāre udakaṃ na laddhaṃ bhavissati maññe』』ti. 『『Evaṃ, sāmī』』ti. Sā pitu yāguṃ ṭhapetvā bodhisattassa adāsi. So yāguṃ pivitvā mukhaṃ vikkhāletvā 『『bhadde, tuyhaṃ mātu gehaṃ gamissāmi, maggaṃ me ācikkhā』』ti āha. Sā 『『sādhū』』ti vatvā maggaṃ ācikkhantī ekakanipāte imaṃ gāthamāha –

『『Yena sattubilaṅgā ca, diguṇapalāso ca pupphito;

Yena dadāmi tena vadāmi, yena na dadāmi na tena vadāmi;

Esa maggo yavamajjhakassa, etaṃ annapathaṃ vijānāhī』』ti. (jā. 1.1.112);

Tassattho – 『『sāmi, antogāmaṃ pavisitvā ekaṃ sattuāpaṇaṃ passissasi, tato kañjikāpaṇaṃ, tesaṃ purato diguṇapaṇṇo koviḷāro supupphito, tasmā tvaṃ yena sattubilaṅgā ca koviḷāro ca pupphito, tena gantvā koviḷāramūle ṭhatvā dakkhiṇaṃ gaṇha vāmaṃ muñca, esa maggo yavamajjhakassa yavamajjhakagāme ṭhitassa amhākaṃ gehassa, etaṃ evaṃ paṭicchādetvā mayā vuttaṃ channapathaṃ paṭicchannapathaṃ channapathaṃ vā paṭicchannakāraṇaṃ vijānāhī』』ti. Ettha hi yena dadāmīti yena hatthena dadāmi, idaṃ dakkhiṇahatthaṃ sandhāya vuttaṃ, itaraṃ vāmahatthaṃ. Evaṃ sā tassa maggaṃ ācikkhitvā pitu yāguṃ gahetvā agamāsi.

Channapathapañho niṭṭhito.

Amarādevipariyesanā

Sopi tāya kathitamaggeneva taṃ gehaṃ gato. Atha naṃ amarādeviyā mātā disvā āsanaṃ datvā 『『yāguṃ pivissasi, sāmī』』ti āha. 『『Amma, kaniṭṭhabhaginiyā me amarādeviyā thokā yāgu me dinnā』』ti. Taṃ sutvā sā 『『dhītu me atthāya āgato bhavissatī』』ti aññāsi. Mahāsatto tesaṃ duggatabhāvaṃ jānantopi 『『amma, ahaṃ tunnavāyo, kiñci sibbitabbayuttakaṃ atthī』』ti pucchi. 『『Atthi, sāmi, mūlaṃ pana natthī』』ti? 『『Amma mūlena kammaṃ natthi, ānehi, sibbissāmi na』』nti. Sā jiṇṇasāṭakāni āharitvā adāsi. Bodhisatto āhaṭāhaṭaṃ niṭṭhāpesiyeva. Puññavato hi kiriyā nāma samijjhatiyeva. Atha naṃ āha 『『amma, vīthibhāgena āroceyyāsī』』ti. Sā sakalagāmaṃ ārocesi. Mahāsatto tunnavāyakammaṃ katvā ekāheneva sahassaṃ kahāpaṇaṃ uppādesi. Mahallikāpissa pātarāsabhattaṃ pacitvā datvā 『『tāta, sāyamāsaṃ kittakaṃ pacāmī』』ti āha. 『『Amma, yattakā imasmiṃ gehe bhuñjanti, tesaṃ pamāṇenā』』ti. Sā anekasūpabyañjanaṃ bahubhattaṃ paci. Amarādevīpi sāyaṃ sīsena dārukalāpaṃ, ucchaṅgena paṇṇaṃ ādāya araññato āgantvā puragehadvāre dārukalāpaṃ nikkhipitvā pacchimadvārena gehaṃ pāvisi. Pitāpissā sāyataraṃ āgamāsi. Mahāsatto nānaggarasabhojanaṃ bhuñji. Itarā mātāpitaro bhojetvā pacchā sayaṃ bhuñjitvā mātāpitūnaṃ pāde dhovitvā mahāsattassa pāde dhovi.

So taṃ pariggaṇhanto katipāhaṃ tattheva vasi. Atha naṃ vīmaṃsanto ekadivasaṃ āha – 『『bhadde, aḍḍhanāḷikataṇḍule gahetvā tato mayhaṃ yāguñca pūvañca bhattañca pacāhī』』ti. Sā 『『sādhū』』ti sampaṭicchitvā taṇḍule koṭṭetvā mūlataṇḍulehi bhattaṃ, majjhimataṇḍulehi yāguṃ, kaṇakāhi pūvaṃ pacitvā tadanurūpaṃ sūpabyañjanaṃ sampādetvā mahāsattassa sabyañjanaṃ yāguṃ adāsi. Sā yāgu mukhe ṭhapitamattāva satta rasaharaṇisahassāni pharitvā aṭṭhāsi. So tassā vīmaṃsanatthameva 『『bhadde, yāguṃ pacituṃ ajānantī kimatthaṃ mama taṇḍule nāsesī』』ti kuddho viya saha kheḷena niṭṭhubhitvā bhūmiyaṃ pātesi. Sā tassa akujjhitvāva 『『sāmi, sace yāgu na sundarā, pūvaṃ khādā』』ti pūvaṃ adāsi. Tampi tatheva akāsi. 『『Sace, sāmi, pūvaṃ na sundaraṃ, bhattaṃ bhuñjā』』ti bhattaṃ adāsi. Bhattampi tatheva katvā 『『bhadde, tvaṃ pacituṃ ajānantī mama santakaṃ kimatthaṃ nāsesī』』ti kuddho viya tīṇipi ekato madditvā sīsato paṭṭhāya sakalasarīraṃ limpitvā 『『gaccha, dvāre nisīdāhī』』ti āha. Sā akujjhitvāva 『『sādhu, sāmī』』ti gantvā tathā akāsi. So tassā nihatamānabhāvaṃ ñatvā 『『bhadde, ehī』』ti āha. Sā akujjhitvā ekavacaneneva āgatā. Mahāsatto pana āgacchanto kahāpaṇasahassena saddhiṃ ekasāṭakayugaṃ tambūlapasibbake ṭhapetvā āgato. Atha so taṃ sāṭakaṃ nīharitvā tassā hatthe ṭhapetvā 『『bhadde, tava sahāyikāhi saddhiṃ nhāyitvā imaṃ sāṭakaṃ nivāsetvā ehī』』ti āha. Sā tathā akāsi.

Paṇḍito uppāditadhanañca, ābhatadhanañca sabbaṃ tassā mātāpitūnaṃ datvā samassāsetvā sasure āpucchitvā taṃ ādāya nagarābhimukho agamāsi. Antarāmagge tassā vīmaṃsanatthāya chattañca upāhanañca datvā evamāha – 『『bhadde, imaṃ chattaṃ gahetvā attānaṃ dhārehi, upāhanaṃ abhiruhitvā yāhī』』ti. Sā taṃ gahetvā tathā akatvā abbhokāse sūriyasantāpe chattaṃ adhāretvā vanante dhāretvā gacchati, thalaṭṭhāne upāhanaṃ paṭimuñcitvā udakaṭṭhānaṃ sampattakāle abhiruhitvā gacchati. Bodhisatto taṃ kāraṇaṃ disvā pucchi 『『kiṃ, bhadde, thalaṭṭhāne upāhanaṃ paṭimuñcitvā udakaṭṭhāne abhiruhitvā gacchasi, sūriyasantāpe chattaṃ adhāretvā vanante dhāretvā』』ti? Sā āha – 『『sāmi, thalaṭṭhāne kaṇṭakādīni passāmi, udakaṭṭhāne macchakacchapakaṇṭakādīni na passāmi, tesu pāde paviṭṭhesu dukkhavedanā bhaveyya, abbhokāse sukkharukkhakaṇṭakādīni natthi, vanantaraṃ paviṭṭhānaṃ pana sukkharukkhadaṇḍādikesu matthake patitesu dukkhavedanā bhaveyya, tasmā tāni paṭighātanatthāya evaṃ karomī』』ti.

Bodhisatto dvīhi kāraṇehi tassā kathaṃ sutvā tussitvā gacchanto ekasmiṃ ṭhāne phalasampannaṃ ekaṃ badararukkhaṃ disvā badararukkhamūle nisīdi. Sā badararukkhamūle nisinnaṃ mahāsattaṃ disvā 『『sāmi, abhiruhitvā badaraphalaṃ gahetvā khādāhi, mayhampi dehī』』ti āha. 『『Bhadde, ahaṃ kilamāmi, abhiruhituṃ na sakkomi, tvameva abhiruhā』』ti. Sā tassa vacanaṃ sutvā badararukkhaṃ abhiruyha sākhantare nisīditvā phalaṃ ocini. Bodhisatto taṃ āha – 『『bhadde, phalaṃ mayhaṃ dehī』』ti. Sā 『『ayaṃ puriso paṇḍito vā apaṇḍito vā vīmaṃsissāmī』』ti cintetvā taṃ āha 『『sāmi, uṇhaphalaṃ khādissasi, udāhu sītaphala』』nti? So taṃ kāraṇaṃ ajānanto viya evamāha – 『『bhadde, uṇhaphalena me attho』』ti . Sā phalāni bhūmiyaṃ khipitvā 『『sāmi, khādā』』ti āha. Bodhisatto taṃ gahetvā dhamento khādi. Puna vīmaṃsamāno naṃ evamāha – 『『bhadde, sītalaṃ me dehī』』ti. Atha sā badaraphalāni tiṇabhūmiyā upari khipi. So taṃ gahetvā khāditvā 『『ayaṃ dārikā ativiya paṇḍitā』』ti cintetvā tussi. Atha mahāsatto taṃ āha – 『『bhadde, badararukkhato otarāhī』』ti. Sā mahāsattassa vacanaṃ sutvā rukkhato otaritvā ghaṭaṃ gahetvā nadiṃ gantvā udakaṃ ānetvā mahāsattassa adāsi. Mahāsatto pivitvā mukhaṃ vikkhāletvā tato uṭṭhāya gacchanto nagarameva sampatto.

Atha so taṃ vīmaṃsanatthāya dovārikassa gehe ṭhapetvā dovārikassa bhariyāya ācikkhitvā attano nivesanaṃ gantvā purise āmantetvā 『『asukagehe itthiṃ ṭhapetvā āgatomhi, imaṃ sahassaṃ ādāya gantvā taṃ vīmaṃsathā』』ti sahassaṃ datvā pesesi. Te tathā kariṃsu. Sā āha – 『『idaṃ mama sāmikassa pādarajampi na agghatī』』ti. Te āgantvā paṇḍitassa ārocesuṃ. Punapi yāvatatiyaṃ pesetvā catutthe vāre mahāsatto teyeva 『『tena hi naṃ hatthe gahetvā kaḍḍhantā ānethā』』ti āha. Te tathā kariṃsu. Sā mahāsattaṃ mahāsampattiyaṃ ṭhitaṃ na sañjāni, naṃ oloketvā ca pana hasi ceva rodi ca. So ubhayakāraṇaṃ pucchi. Atha naṃ sā āha – 『『sāmi, ahaṃ hasamānā tava sampattiṃ oloketvā 『ayaṃ akāraṇena na laddhā, purimabhave kusalaṃ katvā laddhā, aho puññānaṃ phalaṃ nāmā』ti hasiṃ. Rodamānā pana 『idāni parassa rakkhitagopitavatthumhi aparajjhitvā nirayaṃ gamissatī』ti tayi kāruññena rodi』』nti.

So taṃ vīmaṃsitvā suddhabhāvaṃ ñatvā 『『gacchatha naṃ tattheva nethā』』ti vatvā pesetvā puna tunnavāyavesaṃ gahetvā gantvā tāya saddhiṃ sayitvā punadivase pātova rājakulaṃ pavisitvā udumbaradeviyā ārocesi. Sā rañño ārocetvā amarādeviṃ sabbālaṅkārehi alaṅkaritvā mahāyogge nisīdāpetvā mahantena sakkārena mahāsattassa gehaṃ netvā maṅgalaṃ kāresi. Rājā bodhisattassa sahassamūlaṃ paṇṇākāraṃ pesesi. Dovārike ādiṃ katvā sakalanagaravāsino paṇṇākāre pahiṇiṃsu. Amarādevīpi raññā pahitaṃ paṇṇākāraṃ dvidhā bhinditvā ekaṃ koṭṭhāsaṃ rañño pesesi. Etenupāyena sakalanagaravāsīnampi paṇṇākāraṃ pesetvā nagaraṃ saṅgaṇhi. Tato paṭṭhāya mahāsatto tāya saddhiṃ samaggavāsaṃ vasanto rañño atthañca dhammañca anusāsi.

Amarādevipariyesanā niṭṭhitā.

Sabbaratanathenavaṇṇanā

Athekadivasaṃ senako itare tayo attano santikaṃ āgate āmantesi 『『ambho, mayaṃ gahapatiputtassa mahosadhasseva nappahoma, idāni pana tena attanā byattatarā bhariyā ānītā, kinti naṃ rañño antare paribhindeyyāmā』』ti. 『『Ācariya, mayaṃ kiṃ jānāma, tvaṃyeva jānāhī』』ti. 『『Hotu mā cintayittha, attheko upāyo, ahaṃ rañño cūḷāmaṇiṃ thenetvā āharissāmi, pukkusa, tvaṃ suvaṇṇamālaṃ āhara, kāminda, tvaṃ kambalaṃ, devinda, tvaṃ suvaṇṇapādukanti evaṃ mayaṃ cattāropi upāyena tāni āharissāma, tato amhākaṃ gehe aṭṭhapetvā gahapatiputtassa gehaṃ pesessāmā』』ti. Atha kho te cattāropi tathā kariṃsu. Tesu senako tāva cūḷāmaṇiṃ takkaghaṭe pakkhipitvā dāsiyā hatthe ṭhapetvā pesesi 『『imaṃ takkaghaṭaṃ aññesaṃ gaṇhantānaṃ adatvā sace mahosadhassa gehe gaṇhāti, ghaṭeneva saddhiṃ dehī』』ti. Sā paṇḍitassa gharadvāraṃ gantvā 『『takkaṃ gaṇhatha, takkaṃ gaṇhathā』』ti aparāparaṃ carati.

Amarādevī dvāre ṭhitā tassā kiriyaṃ disvā 『『ayaṃ aññattha na gacchati, bhavitabbamettha kāraṇenā』』ti iṅgitasaññāya dāsiyo paṭikkamāpetvā sayameva 『『amma, ehi takkaṃ gaṇhissāmī』』ti pakkositvā tassā āgatakāle dāsīnaṃ saññaṃ datvā tāsu anāgacchantīsu 『『gaccha, amma, dāsiyo pakkosāhī』』ti tameva pesetvā takkaghaṭe hatthaṃ otāretvā maṇiṃ disvā taṃ dāsiṃ pucchi 『『amma, tvaṃ kassa santakā』』ti? 『『Ayye, senakapaṇḍitassa dāsīmhī』』ti. Tato tassā nāmaṃ tassā ca mātuyā nāmaṃ pucchitvā 『『asukā nāmā』』ti vutte 『『amma, imaṃ takkaṃ katimūla』』nti pucchi. 『『Ayye, catunāḷika』』nti. 『『Tena hi, amma, imaṃ takkaṃ me dehī』』ti vatvā 『『ayye, tumhesu gaṇhantīsu mūlena me ko attho, ghaṭeneva saddhiṃ gaṇhathā』』ti vutte 『『tena hi yāhī』』ti taṃ uyyojetvā sā 『『asukamāse asukadivase senakācariyo asukāya nāma dāsiyā dhītāya asukāya nāma hatthe rañño cūḷāmaṇiṃ pahenakatthāya pahiṇī』』ti paṇṇe likhitvā takkaṃ gaṇhi. Pukkusopi suvaṇṇamālaṃ sumanapupphacaṅkoṭake ṭhapetvā sumanapupphena paṭicchādetvā tatheva pesesi. Kāmindopi kambalaṃ paṇṇapacchiyaṃ ṭhapetvā paṇṇehi chādetvā pesesi. Devindopi suvaṇṇapādukaṃ yavakalāpantare bandhitvā pesesi. Sā sabbānipi tāni gahetvā paṇṇe akkharāni āropetvā mahāsattassa ācikkhitvā ṭhapesi.

Tepi cattāro paṇḍitā rājakulaṃ gantvā 『『kiṃ, deva, tumhe cūḷāmaṇiṃ na piḷandhathā』』ti āhaṃsu. Rājā 『『piḷandhissāmi āharathā』』ti purise āha. Te maṇiṃ na passiṃsu, itarānipi na passiṃsuyeva. Atha te cattāro paṇḍitā 『『deva, tumhākaṃ ābharaṇāni mahosadhassa gehe atthi, so tāni sayaṃ vaḷañjeti, paṭisattu te mahārāja, gahapatiputto』』ti taṃ bhindiṃsu. Athassa atthacarakā manussā sīghaṃ gantvā ārocesuṃ. So 『『rājānaṃ disvā jānissāmī』』ti rājupaṭṭhānaṃ agamāsi. Rājā kujjhitvā 『『ko jānissati, kiṃ bhavissati kiṃ karissatī』』ti attānaṃ passituṃ nādāsi. Paṇḍito rañño kuddhabhāvaṃ ñatvā attano nivesanameva gato. Rājā 『『naṃ gaṇhathā』』ti āṇāpesi. Paṇḍito atthacarakānaṃ vacanaṃ sutvā 『『mayā apagantuṃ vaṭṭatī』』ti amarādeviyā saññaṃ datvā aññātakavesena nagarā nikkhamitvā dakkhiṇayavamajjhakagāmaṃ gantvā tasmiṃ kumbhakārakammaṃ akāsi. Nagare 『『paṇḍito palāto』』ti ekakolāhalaṃ jātaṃ.

Senakādayopi cattāro janā tassa palātabhāvaṃ ñatvā 『『mā cintayittha, mayaṃ kiṃ apaṇḍitā』』ti aññamaññaṃ ajānāpetvāva amarādeviyā paṇṇākāraṃ pahiṇiṃsu sā tehi catūhi pesitapaṇṇākāraṃ gahetvā 『『asuka-asukavelāya āgacchatū』』ti vatvā ekaṃ kūpaṃ khaṇāpetvā gūtharāsino saha udakena tattha pūretvā gūthakūpassa uparitale yantaphalakāhi pidahitvā kiḷañjena paṭicchādetvā sabbaṃ niṭṭhāpesi. Atha senako sāyanhasamaye nhatvā attānaṃ alaṅkaritvā nānaggarasabhojanaṃ bhuñjitvā bodhisattassa gehaṃ agamāsi. So gharadvāre ṭhatvā attano āgatabhāvaṃ jānāpesi. Sā 『『ehi, ācariyā』』ti āha. So gantvā tassā santike aṭṭhāsi. Sā evamāha – 『『sāmi, idāni ahaṃ tava vasaṃ gatā, attano sarīraṃ anhāyitvā sayituṃ ayutta』』nti. So tassā vacanaṃ sutvā 『『sādhū』』ti sampaṭicchi. Sā nikkhamitvā udakapūraṃ ghaṭaṃ gahetvā āsittā viya 『『ehi, ācariya, nhānatthāya phalakāni āruhā』』ti vatvā tassa phalakāni abhiruyha ṭhitakāle gehaṃ pavisitvā phalakakoṭiyaṃ akkamitvā gūthakūpe pātesi.

Pukkusopi sāyanhasamaye nhatvā alaṅkaritvā nānaggarasabhojanaṃ bhuñjitvā bodhisattassa gehaṃ gantvā gharadvāre ṭhatvā attano āgatabhāvaṃ jānāpesi. Ekā paricārikā itthī amarādeviyā ārocesi. Sā tassā vacanaṃ sutvā 『『ehi, ācariya, attano sarīraṃ anhāyitvā sayituṃ ayutta』』nti āha. So 『『sādhū』』ti sampaṭicchi. Sā nikkhamitvā udakapūraṃ ghaṭaṃ gahetvā āsiñcamānā viya 『『ehi, ācariya, nhānatthāya phalakāni abhiruhā』』ti āha. Tassa phalakāni abhiruyha ṭhitakāle sā gehaṃ pavisitvā phalakāni ākaḍḍhitvā gūthakūpe pātesi. Pukkusaṃ senako 『『ko eso』』ti pucchi. 『『Ahaṃ pukkuso』』ti. 『『Tvaṃ ko nāma manusso』』ti? 『『Ahaṃ senako』』ti aññamaññaṃ pucchitvā aṭṭhaṃsu. Tathā itare dvepi tattheva pātesi. Sabbepi te jegucche gūthakūpe aṭṭhaṃsu. Sā vibhātāya rattiyā tato ukkhipāpetvā, cattāropi jane khuramuṇḍe kārāpetvā taṇḍulāni gāhāpetvā udakena temetvā koṭṭāpetvā cuṇṇaṃ bahalayāguṃ pacāpetvā madditvā sīsato paṭṭhāya sakalasarīraṃ vilimpāpetvā tūlapicūni gāhāpetvā tatheva sīsato paṭṭhāya okirāpetvā mahādukkhaṃ pāpetvā kilañjakucchiyaṃ nipajjāpetvā veṭhetvā rañño ārocetukāmā hutvā tehi saddhiṃ cattāri ratanāni gāhāpetvā rañño santikaṃ gantvā rājānaṃ vanditvā ekamantaṃ nisīditvā – 『『deva, setavānaraṃ nāma mahāpaṇṇākāraṃ paṭiggaṇhathā』』ti vatvā cattāri kilañjāni rañño pādamūle ṭhapāpesi. Atha rājā vivarāpetvā setamakkaṭasadise cattāropi jane passi. Atha sabbe manussā 『『aho adiṭṭhapubbā, aho mahāsetavānarā』』ti vatvā mahāhasitaṃ hasiṃsu. Te cattāropi mahālajjā ahesuṃ.

Atha amarādevī attano sāmino niddosabhāvaṃ kathentī rājānaṃ āha – 『『deva, mahosadhapaṇḍito na coro, ime cattārova corā. Etesu hi senako maṇicoro, pukkuso suvaṇṇamālācoro, kāmindo kambalacoro, devindo suvaṇṇapādukācoro. Ime corā asukamāse asukadivase asukadāsidhītānaṃ asukadāsīnaṃ hatthe imāni ratanāni pahiṇanti. Imaṃ paṇṇaṃ passatha, attano santakañca gaṇhatha, core ca, deva, paṭicchathā』』ti. Sā cattāropi jane mahāvippakāraṃ pāpetvā rājānaṃ vanditvā attano gehameva gatā. Rājā bodhisattassa palātabhāvena tasmiṃ āsaṅkāya ca aññesaṃ paṇḍitapatimantīnaṃ abhāvena ca tesaṃ kiñci avatvā 『『paṇḍitā nhāpetvā attano gehāni gacchathā』』ti pesesi. Cattāro janā mahāvippakāraṃ patvā rājānaṃ vanditvā attano gehameva gatā.

Sabbaratanathenā niṭṭhitā.

Khajjopanakapañho

Athassa chatte adhivatthā devatā bodhisattassa dhammadesanaṃ assuṇantī 『『kiṃ nu kho kāraṇa』』nti āvajjamānā taṃ kāraṇaṃ ñatvā 『『paṇḍitassa ānayanakāraṇaṃ karissāmī』』ti cintetvā rattibhāge chattapiṇḍikaṃ vivaritvā rājānaṃ catukkanipāte devatāya pucchitapañhe āgate 『『hanti hatthehi pādehī』』tiādike cattāro pañhe pucchi. Rājā ajānanto 『『ahaṃ na jānāmi, aññe paṇḍite pucchissāmī』』ti ekadivasaṃ okāsaṃ yācitvā punadivase 『『āgacchantū』』ti catunnaṃ paṇḍitānaṃ sāsanaṃ pesesi. Tehi 『『mayaṃ khuramuṇḍā vīthiṃ otarantā lajjāmā』』ti vutte rājā cattāro nāḷipaṭṭe pesesi 『『ime sīsesu katvā āgacchantū』』ti. Tadā kira te nāḷipaṭṭā uppannā. Te āgantvā paññattāsane nisīdiṃsu. Atha rājā 『『senaka, ajja rattibhāge chatte adhivatthā devatā maṃ cattāro pañhe pucchi, ahaṃ pana ajānanto 『paṇḍite pucchissāmī』ti avacaṃ, kathehi me te pañhe』』ti vatvā imaṃ gāthamāha –

『『Hanti hatthehi pādehi, mukhañca parisumbhati;

Sa ve rāja piyo hoti, kaṃ tena tvābhipassasī』』ti. (jā. 1.4.197);

Senako ajānanto 『『kiṃ hanti, kathaṃ hantī』』ti taṃ taṃ vilapitvā neva antaṃ passi, na koṭiṃ passi. Sesāpi appaṭibhānā ahesuṃ. Atha rājā vippaṭisārī hutvā puna rattibhāge devatāya 『『pañho te ñāto』』ti puṭṭho 『『mayā cattāro paṇḍitā puṭṭhā, tepi na jāniṃsū』』ti āha. Devatā 『『kiṃ te jānissanti, ṭhapetvā mahosadhapaṇḍitaṃ añño koci ete pañhe kathetuṃ samattho nāma natthi. Sace taṃ pakkosāpetvā ete pañhe na kathāpessasi, iminā te jalitena ayakūṭena sīsaṃ bhindissāmī』』ti rājānaṃ tajjetvā 『『mahārāja, agginā atthe sati khajjopanakaṃ dhamituṃ na vaṭṭati, khīrena atthe sati visāṇaṃ duhituṃ na vaṭṭatī』』ti vatvā imaṃ pañcakanipāte khajjopanakapañhaṃ udāhari –

『『Ko nu santamhi pajjote, aggipariyesanaṃ caraṃ;

Addakkhi ratti khajjotaṃ, jātavedaṃ amaññatha.

『『Svassa gomayacuṇṇāni, abhimatthaṃ tiṇāni ca;

Viparītāya saññāya, nāsakkhi pajjaletave.

『『Evampi anupāyena, atthaṃ na labhate migo;

Visāṇato gavaṃ dohaṃ, yattha khīraṃ na vindati.

『『Vividhehi upāyehi, atthaṃ papponti māṇavā;

Niggahena amittānaṃ, mittānaṃ paggahena ca.

『『Senāmokkhapalābhena, vallabhānaṃ nayena ca;

Jagatiṃ jagatipālā, āvasanti vasundhara』』nti. (jā. 1.5.75-79);

Tattha santamhi pajjoteti aggimhi sante. Caranti caranto. Addakkhīti passi, disvā ca pana vaṇṇasāmaññatāya khajjopanakaṃ 『『jātavedo ayaṃ bhavissatī』』ti amaññittha. Svassāti so assa khajjopanakassa upari sukhumāni gomayacuṇṇāni ceva tiṇāni ca. Abhimatthanti hatthehi ghaṃsitvā ākiranto jaṇṇukehi bhūmiyaṃ patiṭṭhāya mukhena dhamanto jālessāmi nanti viparītāya saññāya vāyamantopi jāletuṃ nāsakkhi. Migoti migasadiso andhabālo evaṃ anupāyena pariyesanto atthaṃ na labhati. Yatthāti yasmiṃ visāṇe khīrameva natthi, tato gāviṃ duhanto viya ca atthaṃ na vindati. Senāmokkhapalābhenāti senāmokkhānaṃ amaccānaṃ lābhena. Vallabhānanti piyamanāpānaṃ vissāsikānaṃ amaccānaṃ nayena ca. Vasundharanti vasusaṅkhātānaṃ ratanānaṃ dhāraṇato vasundharanti laddhanāmaṃ jagatiṃ jagatipālā rājāno āvasanti.

Na te tayā sadisā hutvā aggimhi vijjamāneyeva khajjopanakaṃ dhamanti. Mahārāja, tvaṃ pana aggimhi sati khajjopanakaṃ dhamanto viya, tulaṃ chaḍḍetvā hatthena tulayanto viya, khīrena atthe jāte visāṇato duhanto viya ca, senakādayo pucchasi, ete kiṃ jānanti. Khajjopanakasadisā hete. Aggikkhandhasadiso mahosadho paññāya jalati, taṃ pakkosāpetvā puccha. Ime te pañhe ajānantassa jīvitaṃ natthīti rājānaṃ tajjetvā antaradhāyi.

Khajjopanakapañho niṭṭhito.

Bhūripañho

Atha rājā maraṇabhayatajjito punadivase cattāro amacce pakkosāpetvā 『『tātā, tumhe cattāro catūsu rathesu ṭhatvā catūhi nagaradvārehi nikkhamitvā yattha mama puttaṃ mahosadhapaṇḍitaṃ passatha, tatthevassa sakkāraṃ katvā khippaṃ ānethā』』ti āṇāpesi. Tepi cattāro ekekena dvārena nikkhamiṃsu. Tesu tayo janā paṇḍitaṃ na passiṃsu. Dakkhiṇadvārena nikkhanto pana dakkhiṇayavamajjhakagāme mahāsattaṃ mattikaṃ āharitvā ācariyassa cakkaṃ vaṭṭetvā mattikāmakkhitasarīraṃ palālapiṭṭhake nisīditvā muṭṭhiṃ muṭṭhiṃ katvā appasūpaṃ yavabhattaṃ bhuñjamānaṃ passi. Kasmā panesa etaṃ kammaṃ akāsīti? Rājā kira 『『nissaṃsayaṃ paṇḍito rajjaṃ gaṇhissatī』』ti āsaṅkati. 『『So 『kumbhakārakammena jīvatī』ti sutvā nirāsaṅko bhavissatī』』ti cintetvā evamakāsīti. So amaccaṃ disvā attano santikaṃ āgatabhāvaṃ ñatvā 『『ajja mayhaṃ yaso puna pākatiko bhavissati, amarādeviyā sampāditaṃ nānaggarasabhojanameva bhuñjissāmī』』ti cintetvā gahitaṃ yavabhattapiṇḍaṃ chaḍḍetvā uṭṭhāya mukhaṃ vikkhāletvā nisīdi. Tasmiṃ khaṇe so amacco taṃ upasaṅkami. So pana senakapakkhiko, tasmā naṃ ghaṭento 『『paṇḍita, ācariyasenakassa vacanaṃ niyyānikaṃ, tava nāma yase parihīne tathārūpā paññā patiṭṭhā hotuṃ nāsakkhi, idāni mattikāmakkhito palālapiṭṭhe nisīditvā evarūpaṃ bhattaṃ bhuñjasī』』ti vatvā dasakanipāte bhūripañhe paṭhamaṃ gāthamāha –

『『Saccaṃ kira, tvaṃ api bhūripañña, yā tādisī sirī dhitī matī ca;

Na tāyatebhāvavasūpanitaṃ, yo yavakaṃ bhuñjasi appasūpa』』nti. (jā. 1.10.145);

Tattha saccaṃ kirāti yaṃ ācariyasenako āha, taṃ kira saccameva. Sirīti issariyaṃ. Dhitīti abbhocchinnavīriyaṃ. Na tāyatebhāvavasūpanitanti abhāvassa avuḍḍhiyā vasaṃ upanītaṃ taṃ na rakkhati na gopeti, patiṭṭhā hotuṃ na sakkoti. Yavakanti yavabhattaṃ.

Atha naṃ mahāsatto 『『andhabāla, ahaṃ attano paññābalena puna taṃ yasaṃ pākatikaṃ kātukāmo evaṃ karomī』』ti vatvā imaṃ gāthādvayamāha –

『『Sukhaṃ dukkhena paripācayanto, kālākālaṃ vicinaṃ chandachanno;

Atthassa dvārāni avāpuranto, tenāhaṃ tussāmi yavodanena.

『『Kālañca ñatvā abhijīhanāya, mantehi atthaṃ paripācayitvā;

Vijambhissaṃ sīhavijambhitāni, tāyiddhiyā dakkhasi maṃ punāpī』』ti. (jā. 1.10.146-147);

Tattha dukkhenāti iminā kāyikacetasikadukkhena attano porāṇakasukhaṃ paṭipākatikakaraṇena paripācayantovaḍḍhento. Kālākālanti ayaṃ paṭicchanno hutvā caraṇakālo, ayaṃ appaṭicchannoti evaṃ kālañca akālañca vicinanto rañño kuddhakāle channena caritabbanti ñatvā chandena attano ruciyā channo paṭicchanno hutvā kumbhakārakammena jīvanto attano atthassa kāraṇasaṅkhātāni dvārāni avāpuranto viharāmi, tena kāraṇenāhaṃ yavodanena tussāmīti attho. Abhijīhanāyāti vīriyakaraṇassa. Mantehi atthaṃ paripācayitvāti attano ñāṇabalena mama yasaṃ vaḍḍhetvā manosilātale vijambhamāno sīho viya vijambhissaṃ, tāya iddhiyā maṃ punapi tvaṃ passissasīti.

Atha naṃ amacco āha – 『『paṇḍita, chatte adhivatthā devatā rājānaṃ pañhaṃ pucchi. Rājā cattāro paṇḍite pucchi. Tesu ekopi taṃ pañhaṃ kathetuṃ nāsakkhi, tasmā rājā tava santikaṃ maṃ pahiṇī』』ti. 『『Evaṃ sante paññāya ānubhāvaṃ kasmā na passasi, evarūpe hi kāle na issariyaṃ patiṭṭhā hoti, paññāsampannova patiṭṭhā hotī』』ti mahāsatto paññāya ānubhāvaṃ vaṇṇesi. Amacco raññā 『『paṇḍitaṃ diṭṭhaṭṭhāneyeva sakkāraṃ katvā ānethā』』ti dinnaṃ kahāpaṇasahassaṃ mahāsattassa hatthe ṭhapesi. Kumbhakāro 『『mahosadhapaṇḍito kira mayā pesakārakammaṃ kārito』』ti bhayaṃ āpajji. Atha naṃ mahāsatto 『『mā bhāyi, ācariya, bahūpakāro tvaṃ amhāka』』nti assāsetvā sahassaṃ datvā mattikāmakkhiteneva sarīrena rathe nisīditvā nagaraṃ pāvisi. Amacco rañño ārocetvā 『『tāta, kuhiṃ paṇḍito diṭṭho』』ti vutte 『『deva, dakkhiṇayavamajjhakagāme kumbhakārakammaṃ katvā jīvati, tumhe pakkosathāti sutvāva anhāyitvā mattikāmakkhiteneva sarīrena āgato』』ti āha. Rājā 『『sace mayhaṃ paccatthiko assa, issariyavidhinā careyya, nāyaṃ mama paccatthiko』』ti cintetvā 『『mama puttassa 『attano gharaṃ gantvā nhatvā alaṅkaritvā mayā dinnavidhānena āgacchatū』ti vadeyyāthā』』ti āha. Taṃ sutvā paṇḍito tathā katvā āgantvā 『『pavisatū』』ti vutte pavisitvā rājānaṃ vanditvā ekamantaṃ aṭṭhāsi. Rājā paṭisanthāraṃ katvā paṇḍitaṃ vīmaṃsanto imaṃ gāthamāha –

『『Sukhīpi heke na karonti pāpaṃ, avaṇṇasaṃsaggabhayā puneke;

Pahū samāno vipulatthacintī, kiṃ kāraṇā me na karosi dukkha』』nti. (jā. 1.10.148);

Tattha sukhīti paṇḍita, ekacce 『『mayaṃ sukhino sampannaissariyā, alaṃ no ettakenā』』ti uttari issariyakāraṇā pāpaṃ na karonti, ekacce 『『evarūpassa no yasadāyakassa sāmikassa aparajjhantānaṃ avaṇṇo bhavissatī』』ti avaṇṇasaṃsaggabhayā na karonti. Eko na samattho hoti, eko mandapañño, tvaṃ pana samattho ca vipulatthacintī ca, icchanto pana sakalajambudīpe rajjampi kāreyyāsi. Kiṃ kāraṇā mama rajjaṃ gahetvā dukkhaṃ na karosīti.

Atha naṃ bodhisatto āha –

『『Na paṇḍitā attasukhassa hetu, pāpāni kammāni samācaranti;

Dukkhena phuṭṭhā khalitāpi santā, chandā ca dosā na jahanti dhamma』』nti. (jā. 1.10.149);

Tattha khalitāpīti sampattito khalitvā vipattiyaṃ ṭhitasabhāvā hutvāpi. Na jahanti dhammanti paveṇiyadhammampi sucaritadhammampi na jahanti.

Puna rājā tassa vīmaṃsanatthaṃ khattiyamāyaṃ kathento imaṃ gāthamāha –

『『Yena kenaci vaṇṇena, mudunā dāruṇena vā;

Uddhare dīnamattānaṃ, pacchā dhammaṃ samācare』』ti. (jā. 1.10.150);

Tattha dīnanti duggataṃ attānaṃ uddharitvā sampattiyaṃ ṭhapeyyāti.

Athassa mahāsatto rukkhūpamaṃ dassento imaṃ gāthamāha –

『『Yassa rukkhassa chāyāya, nisīdeyya sayeyya vā;

Na tassa sākhaṃ bhañjeyya, mittadubbho hi pāpako』』ti. (jā. 1.10.151);

Evañca pana vatvā – 『『mahārāja, yadi paribhuttarukkhassa sākhaṃ bhañjantopi mittadubbhī hoti , yehi tumhehi mama pitā uḷāre issariye patiṭṭhāpito, ahañca mahantena anuggahena anuggahito, tesu tumhesu aparajjhanto ahaṃ kathaṃ nāma mittadubbho na bhaveyya』』nti sabbathāpi attano amittadubbhibhāvaṃ kathetvā rañño cittācāraṃ codento imaṃ gāthamāha –

『『Yassāpi dhammaṃ puriso vijaññā, ye cassa kaṅkhaṃ vinayanti santo;

Taṃ hissa dīpañca parāyaṇañca, na tena mettiṃ jarayetha pañño』』ti. (jā. 1.10.152);

Tassattho – mahārāja, yassa ācariyassa santikā yo puriso appamattakampi dhammaṃ kāraṇaṃ jāneyya, ye cassa santo uppannaṃ kaṅkhaṃ vinayanti, taṃ tassa patiṭṭhānaṭṭhena dīpañceva parāyaṇañca, tādisena ācariyena saddhiṃ paṇḍito mittabhāvaṃ nāma na jīreyya na nāseyya.

Idāni taṃ ovadanto imaṃ gāthādvayamāha –

『『Alaso gihī kāmabhogī na sādhu, asaññato pabbajito na sādhu;

Rājā na sādhu anisammakārī, yo paṇḍito kodhano taṃ na sādhu.

『『Nisamma khattiyo kayirā, nānisamma disampati;

Nisammakārino rāja, yaso kitti ca vaḍḍhatī』』ti. (jā. 1.10.153-154);

Tattha na sādhūti na sundaro. Anisammakārīti kiñci sutvā anupadhāretvā attano paccakkhaṃ akatvā kārako. Yaso kitti cāti issariyaparivāro ca guṇakitti ca ekantena vaḍḍhatīti.

Bhūripañho niṭṭhito.

Devatāpañho

Evaṃ vutte rājā mahāsattaṃ samussitasetacchatte rājapallaṅke nisīdāpetvā sayaṃ nīcāsane nisīditvā āha – 『『paṇḍita, setacchatte adhivatthā devatā maṃ cattāro pañhe pucchi, te ahaṃ na jānāmi. Cattāropi paṇḍitā na jāniṃsu, kathehi me, tāta, te pañhe』』ti. Mahārāja, chatte adhivatthā devatā vā hotu, cātumahārājikādayo vā hontu, yena kenaci pucchitapañhaṃ ahaṃ kathetuṃ sakkomi. Vada, mahārāja, devatāya pucchitapañheti. Atha rājā devatāya pucchitaniyāmeneva kathento paṭhamaṃ gāthamāha –

『『Hanti hatthehi pādehi, mukhañca parisumbhati;

Sa ve rāja piyo hoti, kaṃ tena tvābhipassasī』』ti. (jā. 1.4.197);

Tattha hantīti paharati. Parisumbhatīti paharatiyeva. Sa veti so evaṃ karonto piyo hoti. Kaṃ tena tvābhipassasīti tena paharaṇakāraṇena piyaṃ katamaṃ puggalaṃ tvaṃ, rāja, abhipassasīti.

Mahāsattassa taṃ kathaṃ sutvāva gaganatale puṇṇacando viya attho pākaṭo ahosi. Atha mahāsatto 『『suṇa, mahārāja, yadā hi mātuaṅke nipanno daharakumāro haṭṭhatuṭṭho kīḷanto mātaraṃ hatthapādehi paharati, kese luñcati, muṭṭhinā mukhaṃ paharati, tadā naṃ mātā 『coraputtaka, kathaṃ tvaṃ no evaṃ paharasī』tiādīni pemasinehavaseneva vatvā pemaṃ sandhāretuṃ asakkontī āliṅgitvā thanantare nipajjāpetvā mukhaṃ paricumbati. Iti so tassā evarūpe kāle piyataro hoti, tathā pitunopī』』ti evaṃ gaganamajjhe sūriyaṃ uṭṭhāpento viya pākaṭaṃ katvā pañhaṃ kathesi. Taṃ sutvā devatā chattapiṇḍikaṃ vivaritvā nikkhamitvā upaḍḍhaṃ sarīraṃ dassetvā 『『sukathito paṇḍitena pañho』』ti madhurassarena sādhukāraṃ datvā ratanacaṅkoṭakaṃ pūretvā dibbapupphagandhavāsehi bodhisattaṃ pūjetvā antaradhāyi. Rājāpi paṇḍitaṃ pupphādīhi pūjetvā itaraṃ pañhaṃ yācitvā 『『vada, mahārājā』』ti vutte dutiyaṃ gāthamāha –

『『Akkosati yathākāmaṃ, āgamañcassa icchati;

Sa ve rāja piyo hoti, kaṃ tena tvābhipassasī』』ti. (jā. 1.4.198);

Athassa mahāsatto – 『『mahārāja, mātā vacanapesanaṃ kātuṃ samatthaṃ sattaṭṭhavassikaṃ puttaṃ 『tāta, khettaṃ gaccha, antarāpaṇaṃ gacchā』tiādīni vatvā 『amma, sace idañcidañca khādanīyaṃ bhojanīyaṃ dassasi, gamissāmī』ti vutte 『sādhu, putta, gaṇhāhī』ti vatvā deti. So dārako taṃ khāditvā bahi gantvā dārakehi saddhiṃ kīḷitvā mātupesanaṃ na gacchati. Mātarā 『『tāta, gacchāhī』ti vutte so mātaraṃ 『amma, tvaṃ sītāya gharacchāyāya nisīdasi, kiṃ pana ahaṃ tava bahi pesanakammaṃ karissāmi, ahaṃ taṃ vañcemī』ti vatvā hatthavikāramukhavikāre katvā gato. Sā gacchantaṃ disvā kujjhitvā daṇḍakaṃ gahetvā 『tvaṃ mama santakaṃ khāditvā khette kiccaṃ kātuṃ na icchasī』ti tajjentī vegena palāyantaṃ anubandhitvā pāpuṇituṃ asakkontī 『corā taṃ khaṇḍākhaṇḍaṃ chindantū』tiādīni vatvā yathākāmaṃ akkosati paribhāsati. Yaṃ pana mukhena bhaṇati, tathā hadaye appamattakampi na icchati, āgamanañcassa icchati, so divasabhāgaṃ kīḷitvā sāyaṃ gehaṃ pavisituṃ avisahanto ñātakānaṃ santikaṃ gacchati. Mātāpissa āgamanamaggaṃ olokentī anāgacchantaṃ disvā 『pavisituṃ na visahati maññe』ti sokassa hadayaṃ pūretvā assupuṇṇehi nettehi ñātighare upadhārentī puttaṃ disvā āliṅgitvā sīse cumbitvā ubhohi hatthehi daḷhaṃ gahetvā 『tāta piyaputtaka, mama vacanaṃ hadaye ṭhapesī』ti atirekataraṃ pemaṃ uppādesi. Evaṃ, mahārāja, mātuyā kuddhakāle putto piyataro nāma hotī』』ti dutiyaṃ pañhaṃ kathesi. Devatā tatheva pūjesi.

Rājāpi pūjetvā tatiyaṃ pañhaṃ yācitvā 『『vada, mahārājā』』ti vutte tatiyaṃ gāthamāha –

『『Abbhakkhāti abhūtena, alikenābhisāraye;

Sa ve rāja piyo hoti, kaṃ tena tvābhipassasī』』ti. (jā. 1.4.199);

Athassa mahāsatto 『『rāja, yadā ubho jayampatikā rahogatā lokassādaratiyā kīḷantā 『bhadde, tava mayi pemaṃ natthi, hadayaṃ te bahi gata』nti evaṃ aññamaññaṃ abhūtena abbhācikkhanti, alikena sārenti codenti, tadā te atirekataraṃ aññamaññaṃ piyāyanti. Evamassa pañhassa atthaṃ jānāhī』』ti kathesi. Devatā tatheva pūjesi.

Rājāpi pūjetvā itaraṃ pañhaṃ yācitvā 『『vada, mahārājā』』ti vutte catutthaṃ gāthamāha –

『『Haraṃ annañca pānañca, vatthasenāsanāni ca;

Aññadatthuharā santā, te ve rāja piyā honti;

Kaṃ tena tvābhipassasī』』ti. (jā. 1.4.200);

Athassa mahāsatto 『『mahārāja, ayaṃ pañho dhammikasamaṇabrāhmaṇe sandhāya vutto. Saddhāni hi kulāni idhalokaparalokaṃ saddahitvā denti ceva dātukāmāni ca honti, tāni tathārūpe samaṇabrāhmaṇe yācantepi laddhaṃ harante bhuñjantepi disvā 『amheyeva yācanti, amhākaṃyeva santakāni annapānādīni paribhuñjantī』ti tesu atirekataraṃ pemaṃ karonti. Evaṃ kho, mahārāja, aññadatthuharā santā ekaṃsena yācantā ceva laddhaṃ harantā ca samānā piyā hontī』』ti kathesi. Imasmiṃ pana pañhe kathite devatā tatheva pūjetvā sādhukāraṃ datvā sattaratanapūraṃ ratanacaṅkoṭakaṃ 『『gaṇha, mahāpaṇḍitā』』ti mahāsattassa pādamūle khipi. Rājāpissa atirekataraṃ pūjaṃ karonto ativiya pasīditvā senāpatiṭṭhānaṃ adāsi. Tato paṭṭhāya mahāsattassa yaso mahā ahosi.

Devatāpañho niṭṭhito.

Pañcapaṇḍitapañho

Puna te cattāro paṇḍitā 『『ambho, gahapatiputto idāni mahantataro jāto, kiṃ karomā』』ti mantayiṃsu. Atha ne senako āha – 『『hotu diṭṭho me upāyo, mayaṃ gahapatiputtaṃ upasaṅkamitvā 『rahassaṃ nāma kassa kathetuṃ vaṭṭatī』ti pucchissāma, so 『na kassaci kathetabba』nti vakkhati. Atha naṃ 『gahapatiputto te, deva, paccatthiko jāto』ti paribhindissāmā』』ti. Te cattāropi paṇḍitā tassa gharaṃ gantvā paṭisanthāraṃ katvā 『『paṇḍita, pañhaṃ pucchitukāmamhā』』ti vatvā 『『pucchathā』』ti vutte senako pucchi 『『paṇḍita, purisena nāma kattha patiṭṭhātabba』』nti? 『『Sacce patiṭṭhātabba』』nti. 『『Sacce patiṭṭhitena kiṃ uppādetabba』』nti? 『『Dhanaṃ uppādetabba』』nti. 『『Dhanaṃ uppādetvā kiṃ kātabba』』nti? 『『Manto gahetabbo』』ti. 『『Mantaṃ gahetvā kiṃ kātabba』』nti? 『『Attano rahassaṃ parassa na kathetabba』』nti. Te 『『sādhu paṇḍitā』』ti vatvā tuṭṭhamānasā hutvā 『『idāni gahapatiputtassa piṭṭhiṃ passissāmā』』ti rañño santikaṃ gantvā 『『mahārāja, gahapatiputto te paccatthiko jāto』』ti vadiṃsu. 『『Nāhaṃ tumhākaṃ vacanaṃ saddahāmi, na so mayhaṃ paccatthiko bhavissatī』』ti . Saccaṃ, mahārāja, saddahatha, asaddahanto pana tameva pucchatha 『『paṇḍita, attano rahassaṃ nāma kassa kathetabba』』nti? Sace paccatthiko na bhavissati, 『『asukassa nāma kathetabba』』nti vakkhati. Sace paccatthiko bhavissati, 『『kassaci na kathetabbaṃ, manorathe paripuṇṇe kathetabba』』nti vakkhati. Tadā amhākaṃ vacanaṃ saddahitvā nikkaṅkhā bhaveyyāthāti. So 『『sādhū』』ti sampaṭicchitvā ekadivasaṃ sabbesu samāgantvā nisinnesu vīsatinipāte pañcapaṇḍitapañhe paṭhamaṃ gāthamāha –

『『Pañca paṇḍitā samāgatāttha, pañhā me paṭibhāti taṃ suṇātha;

Nindiyamatthaṃ pasaṃsiyaṃ vā, kassevāvikareyya guyhamattha』』nti. (jā. 1.15.315);

Evaṃ vutte senako 『『rājānampi amhākaṃyeva abbhantare pakkhipissāmī』』ti cintetvā imaṃ gāthamāha –

『『Tvaṃ āvikarohi bhūmipāla, bhattā bhārasaho tuvaṃ vadetaṃ;

Tava chandarucīni sammasitvā, atha vakkhanti janinda pañca dhīrā』』ti. (jā. 1.15.316);

Tattha bhattāti tvaṃ amhākaṃ sāmiko ceva uppannassa ca bhārassa saho, paṭhamaṃ tāva tvameva etaṃ vadehi. Tava chandarucīnīti pacchā tava chandañceva ruccanakāraṇāni ca sammasitvā ime pañca paṇḍitā vakkhanti.

Atha rājā attano kilesavasikatāya imaṃ gāthamāha –

『『Yā sīlavatī anaññatheyyā, bhattucchandavasānugā piyā manāpā;

Nindiyamatthaṃ pasaṃsiyaṃ vā, bhariyāyāvikareyya guyhamattha』』nti. (jā. 1.15.317);

Tattha anaññatheyyāti kilesavasena aññena na thenitabbā.

Tato senako 『『idāni rājānaṃ amhākaṃ abbhantare pakkhipimhā』』ti tussitvā sayaṃkatakāraṇameva dīpento imaṃ gāthamāha –

『『Yo kicchagatassa āturassa, saraṇaṃ hoti gatī parāyaṇañca;

Nindiyamatthaṃ pasaṃsiyaṃ vā, sakhinovāvikareyya guyhamattha』』nti. (jā. 1.15.318);

Atha rājā pukkusaṃ pucchi 『『kathaṃ, pukkusa, passasi, nindiyaṃ vā pasaṃsiyaṃ vā rahassaṃ kassa kathetabba』』nti? So kathento imaṃ gāthamāha –

『『Jeṭṭho atha majjhimo kaniṭṭho, yo ce sīlasamāhito ṭhitatto;

Nindiyamatthaṃ pasaṃsiyaṃ vā, bhātuvāvikareyya guyhamattha』』nti. (jā. 1.15.319);

Tattha ṭhitattoti ṭhitasabhāvo nibbisevano.

Tato rājā kāmindaṃ pucchi 『『kathaṃ kāminda passasi, rahassaṃ kassa kathetabba』』nti? So kathento imaṃ gāthamāha –

『『Yo ve pituhadayassa paddhagū, anujāto pitaraṃ anomapañño;

Nindiyamatthaṃ pasaṃsiyaṃ vā, puttassāvikareyya guyhamattha』』nti. (jā. 1.15.320);

Tattha paddhagūti pesanakārako yo pitussa pesanaṃ karoti, pitu cittassa vase vattati, ovādakkhamo hotīti attho. Anujātoti tayo puttā atijāto ca anujāto ca avajāto cāti. Anuppannaṃ yasaṃ uppādento atijāto, kulabhāro avajāto, kulapaveṇirakkhako pana anujāto. Taṃ sandhāya evamāha.

Tato rājā devindaṃ pucchi – 『『kathaṃ devinda, passasi, rahassaṃ kassa kathetabba』』nti? So attano katakāraṇameva kathento imaṃ gāthamāha –

『『Mātā dvipadājanindaseṭṭha, yā naṃ poseti chandasā piyena;

Nindiyamatthaṃ pasaṃsiyaṃ vā, mātuyāvikareyya guyhamattha』』nti. (jā. 1.15.321);

Tattha dvipadājanindaseṭṭhāti dvipadānaṃ seṭṭha, janinda. Chandasā piyenāti chandena ceva pemena ca.

Evaṃ te pucchitvā rājā paṇḍitaṃ pucchi 『『kathaṃ passasi, paṇḍita, rahassaṃ kassa kathetabba』』nti. 『『Mahārāja, yāva attano icchitaṃ na nipphajjati, tāva paṇḍito adhivāseyya, kassaci na katheyyā』』ti so imaṃ gāthamāha –

『『Guyhassa hi guyhameva sādhu, na hi guyhassa pasatthamāvikammaṃ;

Anipphannatā saheyya dhīro, nipphannova yathāsukhaṃ bhaṇeyyā』』ti. (jā. 1.15.322);

Tattha anipphannatāti mahārāja, yāva attano icchitaṃ na nipphajjati, tāva paṇḍito adhivāseyya, na kassaci katheyyāti.

Paṇḍitena pana evaṃ vutte rājā anattamano ahosi. Senako rājānaṃ olokesi, rājāpi senakamukhaṃ olokesi. Bodhisatto tesaṃ kiriyaṃ disvāva jāni 『『ime cattāro janā paṭhamameva maṃ rañño antare paribhindiṃsu, vīmaṃsanavasena pañho pucchito bhavissatī』』ti. Tesaṃ pana kathentānaññeva sūriyo atthaṅgato, dīpā jalitā. Paṇḍito 『『rājakammāni nāma bhāriyāni, na paññāyati 『kiṃ bhavissatī』ti, khippameva gantuṃ vaṭṭatī』』ti uṭṭhāyāsanā rājānaṃ vanditvā nikkhamitvā cintesi 『『imesu eko 『sahāyakassa kathetuṃ vaṭṭatī』ti āha , eko 『bhātussa, eko puttassa, eko mātu kathetuṃ vaṭṭatī』ti āha. Imehi etaṃ katameva bhavissati, diṭṭhameva kathitanti maññāmi, hotu ajjeva etaṃ jānissāmī』』ti. Te pana cattāropi aññesu divasesu rājakulā nikkhamitvā rājanivesanadvāre ekassa bhattaambaṇassa piṭṭhe nisīditvā kiccakaraṇīyāni mantetvā gharāni gacchanti. Tasmā paṇḍito 『『ahaṃ etesaṃ catunnaṃ rahassaṃ ambaṇassa heṭṭhā nipajjitvā jānituṃ sakkuṇeyya』』nti cintetvā taṃ ambaṇaṃ ukkhipāpetvā attharaṇaṃ attharāpetvā ambaṇassa heṭṭhā pavisitvā purisānaṃ saññaṃ adāsi 『『tumhe catūsu paṇḍitesu mantetvā gatesu āgantvā maṃ āneyyāthā』』ti. Te 『『sādhū』』ti sampaṭicchitvā pakkamiṃsu. Senakopi rājānaṃ āha – 『『mahārāja, amhākaṃ vacanaṃ na saddahatha, idāni kiṃ karissathā』』ti. So tassa vacanaṃ gahetvā anisāmetvāva bhītatasito hutvā 『『idāni kiṃ karoma, senaka paṇḍitā』』ti pucchi. 『『Mahārāja, papañcaṃ akatvā kañci ajānāpetvā gahapatiputtaṃ māretuṃ vaṭṭatī』』ti. Rājā 『『senaka, ṭhapetvā tumhe añño mama atthakāmo nāma natthi, tumhe attano suhade gahetvā dvārantare ṭhatvā gahapatiputtassa pātova upaṭṭhānaṃ āgacchantassa khaggena sīsaṃ chindathā』』ti attano khaggaratanaṃ adāsi. Te 『『sādhu, deva, mā bhāyi, mayaṃ taṃ māressāmā』』ti vatvā nikkhamitvā 『『diṭṭhā no paccāmittassa piṭṭhī』』ti bhattaambaṇassa piṭṭhe nisīdiṃsu. Tato senako āha 『『ambho, ko gahapatiputtaṃ māressatī』』ti. Itare 『『tumheyeva ācariya, mārethā』』ti tasseva bhāraṃ kariṃsu.

Atha ne senako pucchi 『『tumhe 『rahassaṃ nāma asukassa asukassa kathetabba』nti vadatha, kiṃ vo etaṃ kataṃ, udāhu diṭṭhaṃ suta』』nti? 『『Kataṃ etaṃ, ācariyā』』ti. Tumhe 『『rahassaṃ nāma sahāyakassa kathetabba』』nti vadatha, 『『kiṃ vo etaṃ kataṃ, udāhu diṭṭhaṃ suta』』nti? 『『Kataṃ etaṃ mayā』』ti? 『『Kathetha, ācariyā』』ti. 『『Imasmiṃ rahasse raññā ñāte jīvitaṃ me natthī』』ti. 『『Mā bhāyatha ācariya, idha tumhākaṃ rahassabhedako natthi, kathethā』』ti. So nakhena ambaṇaṃ koṭṭetvā 『『atthi nu kho imassa heṭṭhā gahapatiputto』』ti āha. 『『Ācariya, gahapatiputto attano issariyena evarūpaṃ ṭhānaṃ na pavisissati, idāni yasena matto bhavissati, kathetha tumhe』』ti. Senako tāva attano rahassaṃ kathento āha – 『『tumhe imasmiṃ nagare asukaṃ nāma vesiṃ jānāthā』』ti? 『『Āma, ācariyā』』ti. 『『Idāni sā paññāyatī』』ti. 『『Na paññāyati, ācariyā』』ti. 『『Ahaṃ sālavanuyyāne tāya saddhiṃ purisakiccaṃ katvā tassā piḷandhanesu lobhena taṃ māretvā tassāyeva sāṭakena bhaṇḍikaṃ katvā āharitvā amhākaṃ ghare asukabhūmikāya asuke nāma gabbhe nāgadantake laggesiṃ, vaḷañjetuṃ 3 visahāmi, purāṇabhāvamassa olokemi, evarūpaṃ aparādhakammaṃ katvā mayā ekassa sahāyakassa kathitaṃ, na tena kassaci kathitapubbaṃ, iminā kāraṇena 『sahāyakassa guyhaṃ kathetabba』nti mayā kathita』』nti. Paṇḍito tassa rahassaṃ sādhukaṃ vavatthapetvā sallakkhesi.

Pukkusopi attano rahassaṃ kathento āha – 『『mama ūruyā kuṭṭhaṃ atthi, kaniṭṭho me pātova kañci ajānāpetvā taṃ dhovitvā bhesajjena makkhetvā upari pilotikaṃ datvā bandhati. Rājā mayi muducitto 『ehi pukkusā』ti maṃ pakkositvā yebhuyyena mama ūruyāyeva sayati , sace pana etaṃ rājā jāneyya, maṃ māreyya. Taṃ mama kaniṭṭhaṃ ṭhapetvā añño jānanto nāma natthi, tena kāraṇena 『rahassaṃ nāma bhātu kathetabba』nti mayā vutta』』nti. Kāmindopi attano rahassaṃ kathento āha – 『『maṃ kāḷapakkhe uposathadivase naradevo nāma yakkho gaṇhāti, ahaṃ ummattakasunakho viya viravāmi, svāhaṃ tamatthaṃ puttassa kathesiṃ. So mama yakkhena gahitabhāvaṃ ñatvā maṃ antogehagabbhe nipajjāpetvā dvāraṃ pidahitvā nikkhamitvā mama saddaṃ paṭicchādanatthaṃ dvāre samajjaṃ kāresi, iminā kāraṇena 『rahassaṃ nāma puttassa kathetabba』nti mayā vutta』』nti. Tato tayopi devindaṃ pucchiṃsu. So attano rahassaṃ kathento āha – 『『mayā maṇipahaṃsanakammaṃ karontena rañño santakaṃ sakkena kusarañño dinnaṃ, siripavesanaṃ maṅgalamaṇiratanaṃ thenetvā mātuyā dinnaṃ. Sā kañci ajānāpetvā mama rājakulaṃ pavisanakāle taṃ mayhaṃ deti, ahaṃ tena maṇinā siriṃ pavesetvā rājanivesanaṃ gacchāmi. Rājā tumhehi saddhiṃ akathetvā paṭhamataraṃ mayā saddhiṃ kathesi. Devasikaṃ aṭṭha, soḷasa, dvattiṃsa, catusaṭṭhi kahāpaṇe mama paribbayatthāya deti . Sace tassa maṇiratanassa channabhāvaṃ rājā jāneyya, mayhaṃ jīvitaṃ natthi, iminā kāraṇena 『rahassaṃ nāma mātu kathetabba』nti mayā vutta』』nti.

Mahāsatto sabbesampi guyhaṃ attano paccakkhaṃ akāsi . Te pana attano udaraṃ phāletvā antaṃ bāhiraṃ karontā viya rahassaṃ aññamaññaṃ kathetvā 『『tumhe appamattā pātova āgacchatha, gahapatiputtaṃ māressāmā』』ti uṭṭhāya pakkamiṃsu. Tesaṃ gatakāle paṇḍitassa purisā āgantvā ambaṇaṃ ukkhipitvā mahāsattaṃ ādāya pakkamiṃsu. So gharaṃ gantvā nhatvā alaṅkaritvā subhojanaṃ bhuñjitvā 『『ajja me bhaginī udumbaradevī rājagehato sāsanaṃ pesessatī』』ti ñatvā dvāre paccāyikaṃ purisaṃ ṭhapesi 『『rājagehato āgataṃ sīghaṃ pavesetvā mama dasseyyāsī』』ti. Evañca pana vatvā sayanapiṭṭhe nipajji. Tasmiṃ khaṇe rājāpi sayanapiṭṭhe nipannova paṇḍitassa guṇaṃ saritvā 『『mahosadhapaṇḍito sattavassikakālato paṭṭhāya maṃ upaṭṭhahanto na kiñci mayhaṃ anatthaṃ akāsi, devatāya pucchitapañhepi paṇḍite asati jīvitaṃ me laddhaṃ na siyā. Veripaccāmittānaṃ vacanaṃ gahetvā 『asamadhuraṃ paṇḍitaṃ mārethā』ti khaggaṃ dentena ayuttaṃ mayā kataṃ, sve dāni naṃ passituṃ na labhissāmī』』ti sokaṃ uppādesi. Sarīrato sedā mucciṃsu. So sokasamappito cittassādaṃ na labhi. Udumbaradevīpi tena saddhiṃ ekasayanagatā taṃ ākāraṃ disvā 『『kiṃ nu kho mayhaṃ koci aparādho atthi, udāhu devassa kiñci sokakāraṇaṃ uppannaṃ, pucchissāmi tāva na』』nti imaṃ gāthamāha –

『『Kiṃ tvaṃ vimanosi rājaseṭṭha, dvipadajaninda vacanaṃ suṇoma metaṃ;

Kiṃ cintayamāno dummanosi, nūna deva aparādho atthi mayha』』nti. (jā. 1.15.323);

Atha rājā kathento gāthamāha –

『『Paṇhe vajjho mahosadhoti, āṇatto me vamāya bhūripañño;

Taṃ cintayamāno dummanosmi, na hi devī aparādho atthi tuyha』』nti. (jā. 1.15.324);

Tattha āṇattoti bhadde, cattāro paṇḍitā 『『mahosadho mama paccatthiko』』ti kathayiṃsu. Mayā tathato avicinitvā 『『vadhetha na』』nti bhūripañño vadhāya āṇatto. Taṃ kāraṇaṃ cintayamāno dummanosmīti.

Tassā tassa vacanaṃ sutvāva mahāsatte sinehena pabbatamatto soko uppajji. Tato sā cintesi 『『ekena upāyena rājānaṃ assāsetvā rañño niddaṃ okkamanakāle mama kaniṭṭhassa sāsanaṃ pahiṇissāmī』』ti. Atha sā 『『mahārāja, tayāvetaṃ kataṃ gahapatiputtaṃ mahante issariye patiṭṭhāpentena, tumhehi so senāpatiṭṭhāne ṭhapito, idāni kira so tumhākaṃyeva paccatthiko jāto, na kho pana paccatthiko khuddako nāma atthi, māretabbova, tumhe mā cintayitthā』』ti rājānaṃ assāsesi. So tanubhūtasoko niddaṃ okkami. Devī uṭṭhāya gabbhaṃ pavisitvā 『『tāta mahosadha, cattāro paṇḍitā taṃ paribhindiṃsu, rājā kuddho sve dvārantare taṃ vadhāya āṇāpesi, sve rājakulaṃ mā āgaccheyyāsi, āgacchanto pana nagaraṃ hatthagataṃ katvā samattho hutvā āgaccheyyāsī』』ti paṇṇaṃ likhitvā modakassa anto pakkhipitvā modakaṃ suttena veṭhetvā navabhājane katvā chādetvā lañchetvā atthacārikāya dāsiyā adāsi 『『imaṃ modakaṃ gahetvā mama kaniṭṭhassa dehī』』ti. Sā tathā akāsi. 『『Rattiṃ kathaṃ nikkhantā』』ti na cintetabbaṃ. Raññā paṭhamameva deviyā varo dinno, tena na naṃ koci nivāresi. Bodhisatto paṇṇākāraṃ gahetvā naṃ uyyojesi. Sā puna āgantvā dinnabhāvaṃ ārocesi. Tasmiṃ khaṇe devī āgantvā raññā saddhiṃ nipajji. Mahāsattopi modakaṃ bhinditvā paṇṇaṃ vācetvā tamatthaṃ ñatvā kattabbakiccaṃ vicāretvā sayane nipajji.

Itarepi cattāro janā pātova khaggaṃ gahetvā dvārantare ṭhatvā paṇḍitaṃ apassantā dummanā hutvā rañño santikaṃ gantvā 『『kiṃ paṇḍitā mārito vo gahapatiputto』』ti vutte 『『na passāma, devā』』ti āhaṃsu. Mahāsattopi aruṇuggamaneyeva nagaraṃ attano hatthagataṃ katvā tattha tattha ārakkhaṃ ṭhapetvā mahājanaparivuto rathaṃ āruyha mahantena parivārena rājadvāraṃ agamāsi. Rājā sīhapañjaraṃ ugghāṭetvā bahi olokento aṭṭhāsi. Atha mahāsatto rathā otaritvā rājānaṃ vanditvā aṭṭhāsi. Rājā taṃ disvā cintesi 『『sace ayaṃ mama paccatthiko bhaveyya , na maṃ vandeyyā』』ti. Atha naṃ pakkosāpetvā rājā āsane nisīdi. Mahāsattopi ekamantaṃ nisīdi. Cattāropi paṇḍitā tattheva nisīdiṃsu. Atha naṃ rājā kiñci ajānanto viya 『『tāta, tvaṃ hiyyo gantvā idāni āgacchasi, kiṃ maṃ pariccajasī』』ti vatvā imaṃ gāthamāha –

『『Abhidosagato dāni ehisi, kiṃ sutvā kiṃ saṅkate mano te;

Ko te kimavoca bhūripañña, iṅgha vacanaṃ suṇoma brūhi meta』』nti. (jā. 1.15.325);

Tattha abhidosagatoti hiyyo paṭhamayāme gato idāni āgato. Kiṃ saṅkateti kiṃ āsaṅkate. Kimavocāti kiṃ rañño santikaṃ mā gamīti taṃ koci avoca.

Atha naṃ mahāsatto 『『mahārāja, tayā me catunnaṃ paṇḍitānaṃ vacanaṃ gahetvā vadho āṇatto, tenāhaṃ na emī』』ti codento imaṃ gāthamāha –

『『Paṇhe vajjho mahosadhoti, yadi te mantayitaṃ janinda dosaṃ;

Bhariyāya rahogato asaṃsi, guyhaṃ pātukataṃ sutaṃ mameta』』nti. (jā. 1.15.326);

Tattha yadi teti yasmā tayā. Mantayitanti kathitaṃ. Dosanti abhidosaṃ, rattibhāgeti attho. Kassa kathitanti? Bhariyāya. Tvañhi hiyyo tassā imamatthaṃ rahogato asaṃsi. Guyhaṃ pātukatanti tassā evarūpaṃ attano rahassaṃ pātukataṃ. Sutaṃ mametanti mayā panetaṃ tasmiṃ khaṇeyeva sutaṃ.

Rājā taṃ sutvā 『『imāya taṅkhaṇaññeva sāsanaṃ pahitaṃ bhavissatī』』ti kuddho deviṃ olokesi. Taṃ ñatvā mahāsatto 『『kiṃ, deva, deviyā kujjhatha, ahaṃ atītānāgatapaccuppannaṃ sabbaṃ jānāmi. Deva, tumhākaṃ tāva rahassaṃ deviyā kathitaṃ hotu, ācariyasenakassa pukkusādīnaṃ vā rahassaṃ mama kena kathitaṃ, ahaṃ etesampi rahassaṃ jānāmiyevā』』ti senakassa tāva rahassaṃ kathento imaṃ gāthamāha –

『『Yaṃ sālavanasmiṃ senako, pāpakammaṃ akāsi asabbhirūpaṃ;

Sakhinova rahogato asaṃsi, guyhaṃ pātukataṃ sutaṃ mameta』』nti. (jā. 1.15.327);

Tattha asabbhirūpanti asādhujātikaṃ lāmakaṃ akusalakammaṃ akāsi. Imasmiṃyeva hi nagare asukaṃ nāma vesiṃ sālavanuyyāne purisakiccaṃ katvā taṃ māretvā alaṅkāraṃ gahetvā tassāyeva sāṭakena bhaṇḍikaṃ katvā attano ghare asukaṭṭhāne nāgadantake laggetvā ṭhapesi. Sakhinovāti atha naṃ, mahārāja, ekassa sahāyakassa rahogato hutvā akkhāsi, tampi mayā sutaṃ. Nāhaṃ devassa paccatthiko, senakoyeva. Yadi te paccatthikena kammaṃ atthi, senakaṃ gaṇhāpehīti.

Rājā senakaṃ oloketvā 『『saccaṃ, senakā』』ti pucchitvā 『『saccaṃ, devā』』ti vutte tassa bandhanāgārappavesanaṃ āṇāpesi. Paṇḍito pukkusassa rahassaṃ kathento imaṃ gāthamāha –

『『Pukkusapurisassa te janinda, uppanno rogo arājayutto;

Bhātucca rahogato asaṃsi, guyhaṃ pātukataṃ sutaṃ mameta』』nti. (jā. 1.15.328);

Tattha arājayuttoti mahārāja, etassa kuṭṭharogo uppanno, so rājānaṃ pattuṃ ayutto, chupanānucchaviko na hoti. Tumhe ca 『『pukkusassa ūru muduko』』ti yebhuyyena tassa ūrumhi nipajjatha. So panesa vaṇabandhapilotikāya phasso, devāti.

Rājā tampi oloketvā 『『saccaṃ pukkusā』』ti pucchitvā 『『saccaṃ devā』』ti vutte tampi bandhanāgāraṃ pavesāpesi. Paṇḍito kāmindassapi rahassaṃ kathento imaṃ gāthamāha –

『『Ābādhoyaṃ asabbhirūpo, kāmindo naradevena phuṭṭho;

Puttassa rahogato asaṃsi, guyhaṃ pātukataṃ sutaṃ mameta』』nti. (jā. 1.15.329);

Tattha asabbhirūpoti yena so ābādhena phuṭṭho ummattakasunakho viya viravati, so naradevayakkhābādho asabbhijātiko lāmako, rājakulaṃ pavisituṃ na yutto, mahārājāti vadati.

Rājā tampi oloketvā 『『saccaṃ kāmindā』』ti pucchitvā 『『saccaṃ devā』』ti vutte tampi bandhanāgāraṃ pavesāpesi. Paṇḍito devindassapi rahassaṃ kathento imaṃ gāthamāha –

『『Aṭṭhavaṅkaṃ maṇiratanaṃ uḷāraṃ, sakko te adadā pitāmahassa;

Devindassa gataṃ tadajja hatthaṃ, mātucca rahogato asaṃsi;

Guyhaṃ pātukataṃ sutaṃ mameta』』nti. (jā. 1.15.330);

Tattha pitāmahassāti tava pitāmahassa kusarājassa. Tadajja hatthanti taṃ maṅgalasammataṃ maṇiratanaṃ ajja devindassa hatthagataṃ, mahārājāti.

Rājā tampi oloketvā 『『saccaṃ devindā』』ti pucchitvā 『『saccaṃ devā』』ti vutte tampi bandhanāgāraṃ pavesāpesi. Evaṃ 『『bodhisattaṃ vadhissāmā』』ti cintetvā sabbepi te bandhanāgāraṃ paviṭṭhā. Bodhisatto 『『mahārāja, iminā kāraṇenāhaṃ 『attano guyhaṃ parassa na kathetabba』nti vadāmi, vadantā pana mahāvināsaṃ pattā』』ti vatvā uttari dhammaṃ desento imā gāthā abhāsi –

『『Guyhassa hi guyhameva sādhu, na guyhassa pasatthamāvikammaṃ;

Anipphannatā saheyya dhīro, nipphannova yathāsukhaṃ bhaṇeyya.

『『Na guyhamatthaṃ vivareyya, rakkheyya naṃ yathā nidhiṃ;

Na hi pātukato sādhu, guyho attho pajānatā.

『『Thiyā guyhaṃ na saṃseyya, amittassa ca paṇḍito;

Yo cāmisena saṃhīro, hadayattheno ca yo naro.

『『Guyhamatthaṃ asambuddhaṃ, sambodhayati yo naro;

Mantabhedabhayā tassa, dāsabhūto titikkhati.

『『Yāvanto purisassatthaṃ, guyhaṃ jānanti mantinaṃ;

Tāvanto tassa ubbegā, tasmā guyhaṃ na vissaje.

『『Vivicca bhāseyya divā rahassaṃ, rattiṃ giraṃ nātivelaṃ pamuñce;

Upassutikā hi suṇanti mantaṃ, tasmā manto khippamupeti bheda』』nti. (jā. 1.15.331-336);

Tattha amittassa cāti itthiyā ca paccatthikassa ca na katheyya. Saṃhīroti yo ca yena kenaci āmisena saṃhīrati upalāpati saṅgahaṃ gacchati, tassapi na saṃseyya. Hadayatthenoti yo ca amitto mittapatirūpako mukhena aññaṃ katheti, hadayena aññaṃ cinteti, tassapi na saṃseyya. Asambuddhanti parehi aññātaṃ. 『『Asambodha』』ntipi pāṭho, paresaṃ bodhetuṃ ayuttanti attho. Titikkhatīti tassa akkosampi paribhāsampi pahārampi dāso viya hutvā adhivāseti. Mantinanti mantitaṃ, mantīnaṃ vā antare yāvanto jānantīti attho. Tāvantoti te guyhajānanake paṭicca tattakā tassa ubbegā santāsā uppajjanti. Na vissajeti na vissajjeyya paraṃ na jānāpeyya. Viviccāti sace divā rahassaṃ mantetukāmo hoti, vivittaṃ okāsaṃ kāretvā suppaṭicchannaṭṭhāne manteyya. Nātivelanti rattiṃ rahassaṃ kathento pana ativelaṃ mariyādātikkantaṃ mahāsaddaṃ karonto giraṃ nappamuñceyya. Upassutikā hīti mantanaṭṭhānaṃ upagantvā tirokuṭṭādīsu ṭhatvā sotāro. Tasmāti mahārāja, tena kāraṇena so manto khippameva bhedamupāgamīti.

Rājā mahāsattassa kathaṃ sutvā 『『ete sayaṃ rājaverino hutvā paṇḍitaṃ mama veriṃ karontī』』ti kujjhitvā 『『gacchatha ne nagarā nikkhamāpetvā sūlesu vā uttāsetha, sīsāni vā tesaṃ chindathā』』ti āṇāpesi. Tesu pacchābāhaṃ bandhitvā catukke catukke kasāhi pahārasahassaṃ datvā nīyamānesu paṇḍito 『『deva, ime tumhākaṃ porāṇakā amaccā, khamatha nesaṃ aparādha』』nti rājānaṃ khamāpesi. Rājā tassa vacanaṃ sutvā 『『sādhū』』ti te pakkosāpetvā tasseva dāse katvā adāsi. So pana te tattheva bhujisse akāsi. Rājā 『『tena hi mama vijite mā vasantū』』ti pabbājanīyakammaṃ āṇāpesi. Paṇḍito 『『khamatha, deva, etesaṃ andhabālānaṃ dosa』』nti khamāpetvā tesaṃ ṭhānantarāni puna pākatikāni kāresi. Rājā 『『paccāmittesupi tāvassa evarūpā mettā bhavati, aññesu janesu kathaṃ na bhavissatī』』ti paṇḍitassa ativiya pasanno ahosi. Tato paṭṭhāya cattāro paṇḍitā uddhatadāṭhā viya sappā nibbisā hutvā kiñci kathetuṃ nāsakkhiṃsu.

Pañcapaṇḍitapañho niṭṭhito.

Niṭṭhitā ca paribhindakathā.

Yuddhaparājayakaṇḍaṃ

Tato paṭṭhāya paṇḍitova rañño atthañca dhammañca anusāsati. So cintesi 『『rañño setachattamattameva, rajjaṃ pana ahameva vicāremi , mayā appamattena bhavituṃ vaṭṭatī』』ti. So nagare mahāpākāraṃ nāma kāresi, tathā anupākārañca dvāraṭṭālake antaraṭṭālake udakaparikhaṃ kaddamaparikhaṃ sukkhaparikhanti tisso parikhāyo kāresi, antonagare jiṇṇagehāni paṭisaṅkharāpesi, mahāpokkharaṇiyo kāretvā tāsu udakanidhānaṃ kāresi, nagare sabbakoṭṭhāgārāni dhaññassa pūrāpesi, himavantappadesato kulupakatāpasehi kudrūsakumudabījāni āharāpesi, udakaniddhamanāni sodhāpetvā tattha ropāpesi, bahinagarepi jiṇṇasālāpaṭisaṅkharaṇakammaṃ kāresi. Kiṃ kāraṇā? Anāgatabhayapaṭibāhanatthaṃ. Tato tato āgatavāṇijakepi 『『sammā, tumhe kuto āgatatthā』』ti pucchitvā 『『asukaṭṭhānato』』ti vutte 『『tumhākaṃ raññā kiṃ piya』』nti pucchitvā 『『asukaṃ nāmā』』ti vutte tesaṃ sammānaṃ kāretvā uyyojetvā attano ekasate yodhe pakkosāpetvā 『『sammā, mayā dinne paṇṇākāre gahetvā ekasatarājadhāniyo gantvā ime paṇṇākāre attano piyakāmatāya tesaṃ rājūnaṃ datvā teyeva upaṭṭhahantā tesaṃ kiriyaṃ vā mantaṃ vā ñatvā mayhaṃ sāsanaṃ pesentā tattheva vasatha, ahaṃ vo puttadāraṃ posessāmī』』ti vatvā kesañci kuṇḍale, kesañci pādukāyo, kesañci khagge, kesañci suvaṇṇamālāyo akkharāni chinditvā 『『yadā mama kiccaṃ atthi, tadā paññāyantū』』ti adhiṭṭhahitvā tesaṃ hatthe datvā pesesi. Te tattha tattha gantvā tesaṃ tesaṃ rājūnaṃ paṇṇākāraṃ datvā 『『kenatthenāgatā』』ti vutte 『『tumheva upaṭṭhātuṃ āgatamhā』』ti vatvā 『『kuto āgatatthā』』ti puṭṭhā āgataṭṭhānaṃ avatvā aññāni ṭhānāni ācikkhitvā 『『tena hi sādhū』』ti sampaṭicchite upaṭṭhahantā tesaṃ abbhantarikā ahesuṃ.

Tadā kapilaraṭṭhe saṅkhabalako nāma rājā āvudhāni sajjāpesi, senaṃ saṅkaḍḍhi. Tassa santike upanikkhittakapuriso paṇḍitassa sāsanaṃ pesesi 『『sāmi, mayaṃ idha pavattiṃ 『idaṃ nāma karissatī』ti na jānāma, āvudhāni sajjāpeti, senaṃ saṅkaḍḍhati, tumhe purisavisese pesetvā idaṃ pavattiṃ tathato jānāthā』』ti. Atha mahāsatto suvapotakaṃ āmantetvā 『『samma, kapilaraṭṭhe saṅkhabalako nāma rājā āvudhāni sajjāpesi, tvaṃ tattha gantvā 『imaṃ nāma karotī』ti tathato ñatvā sakalajambudīpaṃ āhiṇḍitvā mayhaṃ pavattiṃ āharāhī』』ti vatvā madhulāje khādāpetvā madhupānīyaṃ pāyetvā satapākasahassapākehi telehi pakkhantaraṃ makkhetvā pācīnasīhapañjare ṭhatvā vissajjesi. Sopi tattha gantvā tassa purisassa santikā tassa rañño pavattiṃ tathato ñatvā sakalajambudīpaṃ pariggaṇhanto kapilaraṭṭhe uttarapañcālanagaraṃ pāpuṇi. Tadā tattha cūḷanibrahmadatto nāma rājā rajjaṃ kāresi. Tassa kevaṭṭo nāma brāhmaṇo atthañca dhammañca anusāsati, paṇḍito byatto. So paccūsakāle pabujjhitvā dīpālokena alaṅkatappaṭiyattaṃ sirigabbhaṃ olokento attano mahantaṃ yasaṃ disvā 『『ayaṃ mama yaso, kassa santako』』ti cintetvā 『『na aññassa santako cūḷanibrahmadattassa , evarūpaṃ pana yasadāyakaṃ rājānaṃ sakalajambudīpe aggarājānaṃ kātuṃ vaṭṭati, ahañca aggapurohito bhavissāmī』』ti cintetvā pātova nhatvā bhuñjitvā alaṅkaritvā rañño santikaṃ gantvā 『『mahārāja, sukhaṃ sayathā』』ti sukhaseyyaṃ pucchitvā 『『āma, paṇḍitā』』ti vutte rājānaṃ 『『deva, mantetabbaṃ atthī』』ti āha. 『『Vada, ācariyā』』ti. 『『Deva, antonagare raho nāma na sakkā laddhuṃ, uyyānaṃ gacchāmā』』ti. 『『Sādhu, ācariyā』』ti rājā tena saddhiṃ uyyānaṃ gantvā balakāyaṃ bahi ṭhapetvā ārakkhaṃ kāretvā brāhmaṇena saddhiṃ uyyānaṃ pavisitvā maṅgalasilāpaṭṭe nisīdi.

Tadā suvapotakopi taṃ kiriyaṃ disvā 『『bhavitabbamettha kāraṇena, ajja paṇḍitassa ācikkhitabbayuttakaṃ kiñci suṇissāmī』』ti uyyānaṃ pavisitvā maṅgalasālarukkhassa pattantare nilīyitvā nisīdi. Rājā 『『kathetha, ācariyā』』ti āha. 『『Mahārāja, tava kaṇṇe ito karohi, catukkaṇṇova manto bhavissati. Sace, mahārāja, mama vacanaṃ kareyyāsi, sakalajambudīpe taṃ aggarājānaṃ karomī』』ti. So mahātaṇhatāya tassa vacanaṃ sutvā somanassappatto hutvā 『『kathetha, ācariya, karissāmi te vacana』』nti āha. 『『Deva, mayaṃ senaṃ saṅkaḍḍhitvā paṭhamaṃ khuddakanagaraṃ rumbhitvā gaṇhissāma, ahañhi cūḷadvārena nagaraṃ pavisitvā rājānaṃ vakkhāmi – mahārāja, tava yuddhena kiccaṃ natthi, kevalaṃ amhākaṃ rañño santako hohi, tava rajjaṃ taveva bhavissati, yujjhanto pana amhākaṃ balavāhanassa mahantatāya ekantena parājissasī』』ti. 『『Sace me vacanaṃ karissati, saṅgaṇhissāma naṃ. No ce, yujjhitvā jīvitakkhayaṃ pāpetvā dve senā gahetvā aññaṃ nagaraṃ gaṇhissāma, tato aññanti etenupāyena sakalajambudīpe rajjaṃ gahetvā 『jayapānaṃ pivissāmā』ti vatvā ekasatarājāno amhākaṃ nagaraṃ ānetvā uyyāne āpānamaṇḍapaṃ kāretvā tattha nisinne visamissakaṃ suraṃ pāyetvā sabbepi te rājāno jīvitakkhayaṃ pāpetvā ekasatarājadhānīsu rajjaṃ amhākaṃ hatthagataṃ karissāma. Evaṃ tvaṃ sakalajambudīpe aggarājā bhavissasī』』ti. Sopi 『『sādhu, ācariya, evaṃ karissāmī』』ti vadati. 『『Mahārāja, catukkaṇṇo manto nāma, ayañhi manto na sakkā aññena jānituṃ, tasmā papañcaṃ akatvā sīghaṃ nikkhamathā』』ti. Rājā tussitvā 『『sādhū』』ti sampaṭicchi.

Suvapotako taṃ sutvā tesaṃ mantapariyosāne sākhāyaṃ olambakaṃ otārento viya kevaṭṭassa sīse chakaṇapiṇḍaṃ pātetvā 『『kimeta』』nti mukhaṃ vivaritvā uddhaṃ olokentassa aparampi mukhe pātetvā 『『kiri kirī』』ti saddaṃ viravanto sākhato uppatitvā 『『kevaṭṭa, tvaṃ catukkaṇṇamantoti maññasi, idāneva chakkaṇṇo jāto, puna aṭṭhakaṇṇo bhavitvā anekasatakaṇṇopi bhavissatī』』ti vatvā 『『gaṇhatha, gaṇhathā』』ti vadantānaññeva vātavegena mithilaṃ gantvā paṇḍitassa nivesanaṃ pāvisi. Tassa pana idaṃ vattaṃ – sace kutoci ābhatasāsanaṃ paṇḍitasseva kathetabbaṃ hoti, athassa aṃsakūṭe otarati, sace amarādeviyāpi sotuṃ vaṭṭati, ucchaṅge otarati, sace mahājanena sotabbaṃ, bhūmiyaṃ otarati. Tadā so paṇḍitassa aṃsakūṭe otari. Tāya saññāya 『『rahassena bhavitabba』』nti mahājano paṭikkami. Paṇḍito taṃ gahetvā uparipāsādatalaṃ abhiruyha 『『kiṃ te, tāta, diṭṭhaṃ suta』』nti pucchi. Athassa so 『『ahaṃ, deva, sakalajambudīpe vicaranto aññassa rañño santike kiñci guyhaṃ na passāmi, uttarapañcālanagare pana cūḷanibrahmadattassa purohito kevaṭṭo nāma brāhmaṇo rājānaṃ uyyānaṃ netvā catukkaṇṇamantaṃ gaṇhi. Athāhaṃ sākhantare nisīditvā tesaṃ mantaṃ suṇitvā mantapariyosāne tassa sīse ca mukhe ca chakaṇapiṇḍaṃ pātetvā āgatomhī』』ti vatvā sabbaṃ kathesi. 『Raññā sampaṭicchita』』nti vutte 『『sampaṭicchi, devā』』ti āha.

Athassa paṇḍito kattabbayuttakaṃ sakkāraṃ karitvā taṃ mudupaccattharaṇe suvaṇṇapañjare suṭṭhu sayāpetvā 『『kevaṭṭo mama mahosadhassa paṇḍitabhāvaṃ na jānāti maññe, ahaṃ na dānissa mantassa matthakaṃ pāpuṇituṃ dassāmī』』ti cintetvā nagarato duggatakulāni nīharāpetvā bahi nivāsāpesi, raṭṭhajanapadadvāragāmesu samiddhāni issariyakulāni āharitvā antonagare nivāsāpesi, bahuṃ dhanadhaññaṃ kāresi. Cūḷanibrahmadattopi kevaṭṭassa vacanaṃ gahetvā senaṅgaparivuto gantvā ekaṃ khuddakanagaraṃ parikkhipi. Kevaṭṭopi vuttanayeneva tattha pavisitvā taṃ rājānaṃ saññāpetvā attano santakamakāsi. Dve senā ekato katvā tato aññaṃ nagaraṃ rumbhati. Etenupāyena paṭipāṭiyā sabbāni tāni nagarāni gaṇhi. Evaṃ cūḷanibrahmadatto kevaṭṭassa ovāde ṭhito, ṭhapetvā vedeharājānaṃ sesarājāno sakalajambudīpe attano santake akāsi. Bodhisattassa pana upanikkhittakapurisā 『『cūḷanibrahmadattena ettakāni nagarāni gahitāni , appamatto hotū』』ti niccaṃ sāsanaṃ pahiṇiṃsu. Sopi tesaṃ 『『ahaṃ idha appamatto vasāmi, tumhepi anukkaṇṭhantā appamatto hutvā vasathā』』ti paṭipesesi.

Cūḷanibrahmadatto sattadivasasattamāsādhikehi sattasaṃvaccharehi videharajjaṃ vajjetvā sesaṃ sakalajambudīpe rajjaṃ gahetvā kevaṭṭaṃ āha – 『『ācariya, mithilāyaṃ videharajjaṃ gaṇhāmā』』ti. 『『Mahārāja, mahosadhapaṇḍitassa vasananagare rajjaṃ gaṇhituṃ na sakkhissāma. So hi evaṃ ñāṇasampanno evaṃ upāyakusalo』』ti so vitthāretvā candamaṇḍalaṃ uṭṭhāpento viya mahosadhassa guṇe kathesi. Ayañhi sayampi upāyakusalova, tasmā 『『mithilanagaraṃ nāma deva appamattakaṃ, sakalajambudīpe rajjaṃ amhākaṃ pahoti, kiṃ no etenā』』ti upāyeneva rājānaṃ sallakkhāpesi. Sesarājānopi 『『mayaṃ mithilarajjaṃ gahetvāva jayapānaṃ pivissāmā』』ti vadanti. Kevaṭṭo tepi nivāretvā 『『videharajjaṃ gahetvā kiṃ karissāma, sopi rājā amhākaṃ santakova, tasmā nivattathā』』ti te upāyeneva bodhesi. Te tassa vacanaṃ sutvā nivattiṃsu. Mahāsattassa upanikkhittakapurisā sāsanaṃ pesayiṃsu 『『brahmadatto ekasatarājaparivuto mithilaṃ āgacchantova nivattitvā attano nagarameva gato』』ti. Sopi tesaṃ 『『ito paṭṭhāya tassa kiriyaṃ jānantū』』ti paṭipesesi. Brahmadattopi kevaṭṭena saddhiṃ 『『idāni kiṃ karissāmī』』ti mantetvā 『『jayapānaṃ pivissāmā』』ti vutte uyyānaṃ alaṅkaritvā cāṭisatesu cāṭisahassesu suraṃ ṭhapetha, nānāvidhāni ca macchamaṃsādīni upanethā』』ti sevake āṇāpesi. Upanikkhittakapurisā taṃ pavattiṃ paṇḍitassa ārocesuṃ. Te pana 『『visena suraṃ yojetvā rājāno māretukāmo』』ti na jāniṃsu. Mahāsatto pana suvapotakassa santikā sutattā tathato jānitvā 『『nesaṃ surāpānadivasaṃ tathato jānitvā mama pesethā』』ti paṭisāsanaṃ pesesi. Te tathā kariṃsu.

Paṇḍito 『『mādise dharamāne ettakānaṃ rājūnaṃ maraṇaṃ ayuttaṃ, avassayo nesaṃ bhavissāmī』』ti cintetvā sahajātaṃ yodhasahassaṃ pakkosāpetvā 『『sammā, cūḷanibrahmadatto kira uyyānaṃ alaṅkārāpetvā ekasatarājaparivuto suraṃ pātukāmo, tumhe tattha gantvā rājūnaṃ āsanesu paññattesu kismiñci anisinneyeva 『cūḷanibrahmadattassa anantaraṃ mahārahaṃ āsanaṃ amhākaṃ raññova dethā』ti vadantā gahetvā tesaṃ purisehi 『tumhe kassa purisā』ti vutte 『videharājassā』ti vadeyyātha. Te tumhehi saddhiṃ 『mayaṃ sattadivasasattamāsādhikāni sattavassāni rajjaṃ gaṇhantā ekadivasampi videharājānaṃ na passāma, kiṃ rājā nāmesa, gacchatha pariyante āsanaṃ gaṇhathā』ti vadantā kalahaṃ karissanti. Atha tumhe 『ṭhapetvā brahmadattaṃ añño amhākaṃ rañño uttaritaro idha natthī』ti kalahaṃ vaḍḍhetvā amhākaṃ rañño āsanamattampi alabhantā 『na dāni vo suraṃ pātuṃ macchamaṃsaṃ khādituṃ dassāmā』ti nadantā vaggantā mahāghosaṃ karontā tesaṃ santāsaṃ janentā mahantehi leḍḍudaṇḍehi sabbacāṭiyo bhinditvā macchamaṃsaṃ vippakiritvā aparibhogaṃ katvā javena senāya antaraṃ pavisitvā devanagaraṃ paviṭṭhā asurā viya ulloḷaṃ uṭṭhāpetvā 『mayaṃ mithilanagare mahosadhapaṇḍitassa purisā, sakkontā amhe gaṇhathā』ti tumhākaṃ āgatabhāvaṃ jānāpetvā āgacchathā』』ti pesesi. Te 『『sādhū』』ti tassa vacanaṃ sampaṭicchitvā vanditvā sannaddhapañcāvudhā nikkhamitvā tattha gantvā nandanavanamiva alaṅkatauyyānaṃ pavisitvā samussitasetacchatte ekasatarājapallaṅke ādiṃ katvā alaṅkatappaṭiyattaṃ sirivibhavaṃ disvā mahāsattena vuttaniyāmeneva sabbaṃ katvā mahājanaṃ saṅkhobhetvā mithilābhimukhā pakkamiṃsu. Rājapurisāpi taṃ pavattiṃ tesaṃ rājūnaṃ ārocesuṃ. Cūḷanibrahmadattopi 『『evarūpassa nāma me visayogassa antarāyo kato』』ti kujjhi. Rājānopi 『『amhākaṃ jayapānaṃ pātuṃ nādāsī』』ti kujjhiṃsu. Balakāyāpi 『『mayaṃ amūlakaṃ suraṃ pātuṃ na labhimhā』』ti kujjhiṃsu.

Cūḷanibrahmadatto te rājāno āmantetvā 『『etha, bho, mithilaṃ gantvā videharājassa khaggena sīsaṃ chinditvā pādehi akkamitvā nisinnā jayapānaṃ pivissāma, senaṃ gamanasajjaṃ karothā』』ti vatvā puna rahogato kevaṭṭassapi etamatthaṃ kathetvā 『『amhākaṃ evarūpassa mantassa antarāyakaraṃ paccāmittaṃ gaṇhissāma, ekasatarājūnaṃ aṭṭhārasaakkhobhaṇisaṅkhāya senāya parivutā gacchāma, etha, ācariyā』』ti āha. Brāhmaṇo attano paṇḍitabhāvena cintesi 『『mahosadhapaṇḍitaṃ jinituṃ nāma na sakkā, amhākaṃyeva lajjitabbaṃ bhavissati, nivattāpessāmi na』』nti. Atha naṃ evamāha – 『『mahārāja, na esa videharājassa thāmo, mahosadhapaṇḍitassa saṃvidhānametaṃ, mahānubhāvo panesa, tena rakkhitā mithilā sīharakkhitaguhā viya na sakkā kenaci gahetuṃ, kevalaṃ amhākaṃ lajjanakaṃ bhavissati, alaṃ tattha gamanenā』』ti. Rājā pana khattiyamānena issariyamadena matto hutvā 『『kiṃ so karissatī』』ti vatvā ekasatarājaparivuto aṭṭhārasaakkhobhaṇisaṅkhāya senāya saddhiṃ nikkhami. Kevaṭṭopi attano kathaṃ gaṇhāpetuṃ asakkonto 『『rañño paccanīkavutti nāma ayuttā』』ti tena saddhiṃyeva nikkhami. Tepi yodhā ekaratteneva mithilaṃ patvā attanā katakiccaṃ paṇḍitassa kathayiṃsu. Paṭhamaṃ upanikkhittakapurisāpissa sāsanaṃ pahiṇiṃsu. 『『Cūḷanibrahmadatto 『videharājānaṃ gaṇhissāmī』ti ekasatarājaparivuto āgacchati, paṇḍito appamatto hotu, ajja asukaṭṭhānaṃ nāma āgato, ajja asukaṭṭhānaṃ, ajja nagaraṃ pāpuṇissatī』』ti paṇḍitassa nibaddhaṃ pesentiyeva. Taṃ sutvā mahāsatto appamatto ahosi. Videharājā pana 『『brahmadatto kira imaṃ nagaraṃ gahetuṃ āgacchatī』』ti paramparaghosena assosi.

Atha brahmadatto aggapadoseyeva ukkāsatasahassena dhāriyamānena āgantvā sakalanagaraṃ parivāresi. Atha naṃ hatthipākārarathapākārādīhi parikkhipāpetvā tesu tesu ṭhānesu balagumbaṃ ṭhapesi. Manussā unnādentā apphoṭentā seḷentā naccantā gajjantā tajjentā mahāghosaṃ karontā aṭṭhaṃsu. Dīpobhāsena ceva alaṅkārobhāsena ca sakalasattayojanikā mithilā ekobhāsā ahosi. Hatthiassarathatūriyānaṃ saddena pathaviyā bhijjanakālo viya ahosi. Cattāro paṇḍitā ulloḷasaddaṃ sutvā ajānantā rañño santikaṃ gantvā 『『mahārāja, ulloḷasaddo jāto, na kho pana mayaṃ jānāma, kiṃ nāmetaṃ, vīmaṃsituṃ vaṭṭatī』』ti āhaṃsu. Taṃ sutvā rājā 『『cūḷanibrahmadatto nu kho āgato bhaveyyā』』ti sīhapañjaraṃ vivaritvā olokento tassāgamanabhāvaṃ ñatvā bhītatasito 『『natthi amhākaṃ jīvitaṃ, sabbe no jīvitakkhayaṃ pāpessatī』』ti tehi saddhiṃ sallapanto nisīdi. Mahāsatto pana tassāgatabhāvaṃ ñatvā sīho viya achambhito sakalanagare ārakkhaṃ saṃvidahitvā 『『rājānaṃ assāsessāmī』』ti rājanivesanaṃ abhiruhitvā ekamantaṃ aṭṭhāsi. Rājā taṃ disvāva paṭiladdhassāso hutvā 『『ṭhapetvā mama puttaṃ mahosadhapaṇḍitaṃ añño maṃ imamhā dukkhā mocetuṃ samattho nāma natthī』』ti cintetvā tena saddhiṃ sallapanto āha –

590.

『『Pañcālo sabbasenāya, brahmadattoyamāgato;

Sāyaṃ pañcāliyā senā, appameyyo mahosadha.

591.

『『Vīthimatī pattimatī, sabbasaṅgāmakovidā;

Ohārinī saddavatī, bherisaṅkhappabodhanā.

592.

『『Lohavijjālaṅkārābhā, dhajinī vāmarohinī;

Sippiyehi susampannā, sūrehi suppatiṭṭhitā.

593.

『『Dasettha paṇḍitā āhu, bhūripaññā rahogamā;

Mātā ekādasī rañño, pañcāliyaṃ pasāsati.

594.

『『Athetthekasataṃ khatyā, anuyantā yasassino;

Acchinnaraṭṭhā byathitā, pañcāliyaṃ vasaṃ gatā.

595.

『『Yaṃvadā takkarā rañño, akāmā piyabhāṇino;

Pañcālamanuyāyanti, akāmā vasino gatā.

596.

『『Tāya senāya mithilā, tisandhiparivāritā;

Rājadhānī videhānaṃ, samantā parikhaññati.

597.

『『Uddhaṃ tārakajātāva, samantā parivāritā;

Mahosadha vijānāhi, kathaṃ mokkho bhavissatī』』ti.

Tattha sabbasenāyāti sabbāya ekasatarājanāyikāya aṭṭhārasaakkhobhaṇisaṅkhāya senāya saddhiṃ āgato kira, tātāti vadati. Pañcāliyāti pañcālarañño santakā. Vīthimatīti vīthiyā ānīte dabbasambhāre gahetvā vicarantena vaḍḍhakigaṇena samannāgatā. Pattimatīti padasañcarena balakāyena samannāgatā. Sabbasaṅgāmakovidāti sabbasaṅgāme kusalā. Ohārinīti parasenāya antaraṃ pavisitvā apaññāyantāva parasīsaṃ āharituṃ samatthā. Saddavatīti dasahi saddehi avivittā. Bherisaṅkhappabodhanāti 『『etha yātha yujjhathā』』tiādīni tattha vacībhedena jānāpetuṃ na sakkā, tādisāni panettha kiccāni bherisaṅkhasaddeheva bodhentīti bherisaṅkhappabodhanā. Lohavijjālaṅkārābhāti ettha lohavijjāti lohasippāni. Sattaratanapaṭimaṇḍitānaṃ kavacacammajālikāsīsakareṇikādīnaṃ etaṃ nāmaṃ. Alaṅkārāti rājamahāmattādīnaṃ alaṅkārā. Tasmā lohavijjāhi ceva alaṅkārehi ca bhāsatīti lohavijjālaṅkārābhāti ayamettha attho. Dhajinīti suvaṇṇādipaṭimaṇḍitehi nānāvatthasamujjalehi rathādīsu samussitadhajehi samannāgatā. Vāmarohinīti hatthī ca asse ca ārohantā vāmapassena ārohanti, tena 『『vāmarohinī』』ti vuccanti, tehi samannāgatā, aparimitahatthiassasamākiṇṇāti attho. Sippiyehīti hatthisippaassasippādīsu aṭṭhārasasu sippesu nipphattiṃ pattehi suṭṭhu samannāgatā susamākiṇṇā. Sūrehīti tāta, esā kira senā sīhasamānaparakkamehi sūrayodhehi suppatiṭṭhitā.

Āhūti dasa kirettha senāya paṇḍitāti vadanti. Bhūripaññāti pathavisamāya vipulāya paññāya samannāgatā. Rahogamāti raho gamanasīlā raho nisīditvā mantanasīlā. Te kira ekāhadvīhaṃ cintetuṃ labhantā pathaviṃ parivattetuṃ ākāse gaṇhituṃ samatthā. Ekādasīti tehi kira paṇḍitehi atirekatarapaññā pañcālarañño mātā. Sā tesaṃ ekādasī hutvā pañcāliyaṃ senaṃ pasāsati anusāsati.

Ekadivasaṃ kireko puriso ekaṃ taṇḍulanāḷiñca puṭakabhattañca kahāpaṇasahassañca gahetvā 『『nadiṃ tarissāmī』』ti otiṇṇo nadimajjhaṃ patvā tarituṃ asakkonto tīre ṭhite manusse evamāha – 『『ambho, mama hatthe ekā taṇḍulanāḷi puṭakabhattaṃ kahāpaṇasahassañca atthi, ito yaṃ mayhaṃ ruccati, taṃ dassāmi. Yo sakkoti, so maṃ uttāretū』』ti. Atheko thāmasampanno puriso gāḷhaṃ nivāsetvā nadiṃ ogāhetvā taṃ hatthe gahetvā paratīraṃ uttāretvā 『『dehi me dātabba』』nti āha. 『『So taṇḍulanāḷiṃ vā puṭakabhattaṃ vā gaṇhāhī』』ti . 『『Samma, ahaṃ jīvitaṃ agaṇetvā taṃ uttāresiṃ, na me etehi attho, kahāpaṇaṃ me dehī』』ti. Ahaṃ 『『ito mayhaṃ yaṃ ruccati, taṃ dassāmī』』ti avacaṃ, idāni mayhaṃ yaṃ ruccati, taṃ dammi, icchanto gaṇhāti. So samīpe ṭhitassa ekassa kathesi. Sopi taṃ 『『esa attano ruccanakaṃ tava deti, gaṇhā』』ti āha. So 『『ahaṃ na gaṇhissāmī』』ti taṃ ādāya vinicchayaṃ gantvā vinicchayāmaccānaṃ ārocesi. Tepi sabbaṃ sutvā tathevāhaṃsu. So tesaṃ vinicchayena atuṭṭho rañño santikaṃ gantvā tamatthaṃ ārocesi. Rājāpi vinicchayāmacce pakkosāpetvā tesaṃ santike ubhinnaṃ vacanaṃ sutvā vinicchinituṃ ajānanto attano jīvitaṃ pahāya nadiṃ otiṇṇaṃ parajjāpesi.

Tasmiṃ khaṇe rañño mātā calākadevī nāma avidūre nisinnā ahosi. Sā rañño dubbinicchitabhāvaṃ ñatvā 『『tāta, imaṃ aḍḍaṃ ñatvāva suṭṭhu vinicchita』』nti āha. 『『Amma, ahaṃ ettakaṃ jānāmi. Sace tumhe uttaritaraṃ jānātha, tumheva vinicchinathā』』ti. Sā 『『evaṃ karissāmī』』ti vatvā taṃ purisaṃ pakkosāpetvā 『『ehi, tāta, tava hatthagatāni tīṇipi bhūmiyaṃ ṭhapehī』』ti paṭipāṭiyā ṭhapāpetvā 『『tāta, tvaṃ udake vuyhamāno imassa kiṃ kathesī』』ti pucchitvā 『『idaṃ nāmayye』』ti vutte 『『tena hi tava ruccanakaṃ gaṇhā』』ti āha. So sahassatthavikaṃ gaṇhi. Atha naṃ sā thokaṃ gatakāle pakkosāpetvā 『『tāta, sahassaṃ te ruccatī』』ti pucchitvā 『『āma, ruccatī』』ti vutte 『『tāta, tayā 『ito yaṃ mayhaṃ ruccati, taṃ dassāmī』ti imassa vuttaṃ, na vutta』』nti pucchitvā 『『vuttaṃ devī』』ti vutte 『『tena hi imaṃ sahassaṃ etassa dehī』』ti vatvā dāpesi. So rodanto paridevanto adāsi. Tasmiṃ khaṇe rājā amaccā ca tussitvā sādhukāraṃ pavattayiṃsu. Tato paṭṭhāya tassā paṇḍitabhāvo sabbattha pākaṭo jāto. Taṃ sandhāya videharājā 『『mātā ekādasī rañño』』ti āha.

Khatyāti khattiyā. Acchinnaraṭṭhāti cūḷanibrahmadattena acchinditvā gahitaraṭṭhā. Byathitāti maraṇabhayabhītā aññaṃ gahetabbagahaṇaṃ apassantā. Pañcāliyaṃ vasaṃ gatāti etassa pañcālarañño vasaṃ gatāti attho. Sāmivacanatthe hi etaṃ upayogavacanaṃ. Yaṃvadā takkarāti yaṃ mukhena vadanti, taṃ rañño kātuṃ sakkontāva. Vasino gatāti pubbe sayaṃvasino idāni panassa vasaṃ gatāti attho. Tisandhīti paṭhamaṃ hatthipākārena parikkhittā, tato rathapākārena, tato assapākārena, tato yodhapattipākārena parikkhittāti imehi catūhi saṅkhepehi tisandhīhi parivāritā. Hatthirathānañhi antaraṃ eko sandhi, rathaassānaṃ antaraṃ eko sandhi, assapattīnaṃ antaraṃ eko sandhi. Parikhaññatīti khanīyati. Imañhi idāni uppāṭetvā gaṇhitukāmā viya samantato khananti. Uddhaṃ tārakajātāvāti tāta, yāya senāya samantā parivāritā, sā anekasatasahassadaṇḍadīpikāhi uddhaṃ tārakajātā viya khāyati. Vijānāhīti tāta mahosadhapaṇḍita, avīcito yāva bhavaggā añño tayā sadiso upāyakusalo paṇḍito nāma natthi, paṇḍitabhāvo nāma evarūpesu ṭhānesu paññāyati, tasmā tvameva jānāhi, kathaṃ amhākaṃ ito dukkhā pamokkho bhavissatīti.

Imaṃ rañño kathaṃ sutvā mahāsatto cintesi 『『ayaṃ rājā ativiya maraṇabhayabhīto, gilānassa kho pana vejjo paṭisaraṇaṃ, chātassa bhojanaṃ, pipāsitassa pānīyaṃ, imassapi maṃ ṭhapetvā aññaṃ paṭisaraṇaṃ natthi, assāsessāmi na』』nti. Atha mahāsatto manosilātale nadanto sīho viya 『『mā bhāyi, mahārāja, rajjasukhaṃ anubhava, ahaṃ leḍḍuṃ

Gahetvā kākaṃ viya, dhanuṃ gahetvā makkaṭaṃ viya ca, imaṃ aṭṭhārasaakkhobhaṇisaṅkhaṃ senaṃ udare bandhasāṭakānampi assāmikaṃ katvā palāpessāmī』』ti vatvā navamaṃ gāthamāha –

598.

『『Pāde deva pasārehi, bhuñja kāme ramassu ca;

Hitvā pañcāliyaṃ senaṃ, brahmadatto palāyitī』』ti.

Tassattho – 『『deva, tvaṃ yathāsukhaṃ attano rajjasukhasaṅkhāte te pāde pasārehi, pasārento ca saṅgāme cittaṃ akatvā bhuñja, kāme ramassu ca, esa brahmadatto imaṃ senaṃ chaḍḍetvā palāyissatī』』ti.

Evaṃ paṇḍito rājānaṃ samassāsetvā vanditvā rājanivesanā nikkhamitvā nagare chaṇabheriṃ carāpetvā nāgare āha – 『『ambho, tumhe mā cintayittha, sattāhaṃ mālāgandhavilepanapānabhojanādīni sampādetvā chaṇakīḷaṃ paṭṭhapetha. Tattha tattha manussā yathārūpaṃ mahāpānaṃ pivantu, gandhabbaṃ karontu, vādentu vaggantu seḷentu nadantu naccantu gāyantu apphoṭentu, paribbayo pana vo mama santakova hotu, ahaṃ mahosadhapaṇḍito nāma, passissatha me ānubhāva』』nti. Te tathā kariṃsu. Tadā gītavāditādisaddaṃ bahinagare ṭhitā suṇanti, cūḷadvārena manussā nagaraṃ pavisanti. Ṭhapetvā paṭisattuṃ diṭṭhaṃ diṭṭhaṃ na gaṇhanti, tasmā sañcāro na chijjati, nagaraṃ paviṭṭhamanussā chaṇakīḷanissitaṃ janaṃ passanti.

Cūḷanibrahmadattopi nagare kolāhalaṃ sutvā amacce evamāha – 『『ambho, amhesu aṭṭhārasaakkhobhaṇiyā senāya nagaraṃ parivāretvā ṭhitesu nagaravāsīnaṃ bhayaṃ vā sārajjaṃ vā natthi, ānanditā somanassappattā apphoṭenti nadanti seḷenti naccanti gāyanti, kiṃ nāmeta』』nti? Atha naṃ upanikkhittakapurisā musāvādaṃ katvā evamāhaṃsu 『『deva, mayaṃ ekena kammena cūḷadvārena nagaraṃ pavisitvā chaṇanissitaṃ mahājanaṃ disvā pucchimhā 『ambho , sakalajambudīparājāno āgantvā tumhākaṃ nagaraṃ parikkhipitvā ṭhitā, tumhe pana atipamattā, kiṃ nāmeta』nti? Te evamāhaṃsu 『ambho, amhākaṃ rañño kumārakāle eko manoratho ahosi sakalajambudīparājūhi nagare parivārite chaṇaṃ karissāmīti, tassa ajja manoratho matthakaṃ patto, tasmā chaṇabheriṃ carāpetvā sayaṃ mahātale mahāpānaṃ pivatī』』』ti.

Rājā tesaṃ kathaṃ sutvā kujjhitvā senaṃ āṇāpesi – 『『bhonto, gacchatha, khippaṃ ito cito ca nagaraṃ avattharitvā parikhaṃ bhinditvā pākāraṃ maddantā dvāraṭṭālake bhindantā nagaraṃ pavisitvā sakaṭehi kumbhaṇḍāni viya mahājanassa sīsāni gaṇhatha, videharañño sīsaṃ āharathā』』ti. Taṃ sutvā sūrayodhā nānāvudhahatthā dvārasamīpaṃ gantvā paṇḍitassa purisehi sakkharavālukakalalasiñcanapāsāṇapatanādīhi upaddutā paṭikkamanti. 『『Pākāraṃ bhindissāmā』』ti parikhaṃ otiṇṇepi antaraṭṭālakesu ṭhitā ususattitomarādīhi vijjhantā mahāvināsaṃ pāpenti. Paṇḍitassa yodhā cūḷanibrahmadattassa yodhe hatthavikārādīni dassetvā nānappakārehi akkosanti paribhāsanti tajjenti. 『『Tumhe kilamantā bhattaṃ alabhantā thokaṃ pivissatha khādissathā』』ti surāpiṭṭhakāni ceva macchamaṃsasūlāni ca pasāretvā sayameva pivanti khādanti, anupākāre caṅkamanti. Itare kiñci kātuṃ asakkontā cūḷanibrahmadattassa santikaṃ gantvā 『『deva, ṭhapetvā iddhimante aññehi niddharituṃ na sakkā』』ti vadiṃsu.

Rājā catupañcāhaṃ vasitvā gahetabbayuttakaṃ apassanto kevaṭṭaṃ pucchi 『『ācariya, nagaraṃ gaṇhituṃ na sakkoma, ekopi upasaṅkamituṃ samattho natthi, kiṃ kātabba』』nti. Kevaṭṭo 『『hotu, mahārāja, nagaraṃ nāma bahiudakaṃ hoti, udakakkhayena naṃ gaṇhissāma, manussā udakena kilamantā dvāraṃ vivarissantī』』ti āha. So 『『attheso upāyo』』ti sampaṭicchi. Tato paṭṭhāya udakaṃ pavesetuṃ na denti. Paṇḍitassa upanikkhittakapurisā paṇṇaṃ likhitvā kaṇḍe bandhitvā taṃ pavattiṃ pesesuṃ. Tenapi paṭhamameva āṇattaṃ 『『yo yo kaṇḍe paṇṇaṃ passati, so so me āharatū』』ti. Atheko puriso taṃ disvā paṇḍitassa dassesi. So taṃ pavattiṃ ñatvā 『『na me paṇḍitabhāvaṃ jānantī』』ti saṭṭhihatthaṃ veḷuṃ dvidhā phāletvā parisuddhaṃ sodhāpetvā puna ekato katvā cammena bandhitvā upari kalalena makkhetvā himavantato iddhimantatāpasehi ānītaṃ kudrūsakumudabījaṃ pokkharaṇitīre kalalesu ropāpetvā upari veḷuṃ ṭhapāpetvā udakassa pūrāpesi. Ekaratteneva vaḍḍhitvā pupphaṃ veḷumatthakato uggantvā ratanamattaṃ aṭṭhāsi.

Atha naṃ uppāṭetvā 『『idaṃ cūḷanibrahmadattassa dethā』』ti attano purisānaṃ dāpesi. Te tassa daṇḍakaṃ valayaṃ katvā 『『ambho, brahmadattassa pādamūlikā chātakena mā marittha, gaṇhathetaṃ uppalaṃ piḷandhitvā daṇḍakaṃ kucchipūraṃ khādathā』』ti vatvā khipiṃsu. Tameko paṇḍitassa upanikkhittakapuriso uṭṭhāya gaṇhi, atha taṃ rañño santikaṃ āharitvā 『『passatha, deva, imassa daṇḍakaṃ, na no ito pubbe evaṃ dīghadaṇḍako diṭṭhapubbo』』ti vatvā 『『minatha na』』nti vutte paṇḍitassa purisā saṭṭhihatthaṃ daṇḍakaṃ asītihatthaṃ katvā miniṃsu. Puna raññā 『『katthetaṃ jāta』』nti vutte eko musāvādaṃ katvā evamāha – 『『deva, ahaṃ ekadivasaṃ pipāsito hutvā 『suraṃ pivissāmī』ti cūḷadvārena nagaraṃ paviṭṭho, nāgarānaṃ udakakīḷatthāya kataṃ mahāpokkharaṇiṃ passiṃ, mahājano nāvāya nisīditvā pupphāni gaṇhāti. Tattha idaṃ tīrappadese jātaṃ, gambhīraṭṭhāne jātassa pana daṇḍako satahattho bhavissatī』』ti.

Taṃ sutvā rājā kevaṭṭaṃ āha – 『『ācariya, na sakkā udakakkhayena idaṃ gaṇhituṃ, harathekaṃ upāya』』nti. 『『Tena hi, deva, dhaññakkhayena gaṇhissāma, nagaraṃ nāma bahidhaññaṃ hotī』』ti. Evaṃ hotu ācariyāti, paṇḍito purimanayeneva taṃ pavattiṃ ñatvā 『『na me kevaṭṭabrāhmaṇo paṇḍitabhāvaṃ jānātī』』ti anupākāramatthake kalalaṃ katvā vīhiṃ tattha ropāpesi. Bodhisattānaṃ adhippāyo nāma samijjhatīti vīhī ekaratteneva vuṭṭhāya pākāramatthake nīlā hutvā paññāyanti. Taṃ disvā cūḷanibrahmadatto 『『ambho, kimetaṃ pākāramatthake nīlaṃ hutvā paññāyatī』』ti pucchi. Paṇḍitassa upanikkhittakapuriso rañño vacanaṃ mukhato jivhaṃ luñcanto viya gahetvā 『『deva, gahapatiputto mahosadhapaṇḍito anāgatabhayaṃ disvā pubbeva raṭṭhato dhaññaṃ āharāpetvā koṭṭhāgārādīni pūrāpetvā sesadhaññaṃ pākārapasse nikkhipāpesi. Te kira vīhayo ātapena sukkhantā vassena tementā tattheva sassaṃ janesuṃ. Ahaṃ ekadivasaṃ ekena kammena cūḷadvārena pavisitvā pākāramatthake vīhirāsito vīhiṃ hatthena gahetvā vīthiyaṃ chaḍḍente passiṃ. Atha te maṃ parihāsantā 『chātosi maññe, vīhiṃsāṭakadasante bandhitvā tava gehaṃ haritvā koṭṭetvā pacāpetvā bhuñjāhī』ti vadiṃsū』』ti ārocesi.

Taṃ sutvā rājā kevaṭṭaṃ 『『ācariya, dhaññakkhayenapi gaṇhituṃ na sakkā, ayampi anupāyo』』ti āha. 『『Tena hi, deva, dārukkhayena gaṇhissāma, nagaraṃ nāma bahidārukaṃ hotī』』ti. 『『Evaṃ hotu, ācariyā』』ti. Paṇḍito purimanayeneva taṃ pavattiṃ ñatvā pākāramatthake vīhiṃ atikkamitvā paññāyamānaṃ dārurāsiṃ kāresi. Paṇḍitassa manussā cūḷanibrahmadattassa purisehi saddhiṃ parihāsaṃ karontā 『『sace chātattha, yāgubhattaṃ pacitvā bhuñjathā』』ti mahantamahantāni dārūni khipiṃsu. Rājā 『『pākāramatthakena dārūni paññāyanti, kimeta』』nti pucchitvā 『『deva, gahapatiputto kira mahosadhapaṇḍito anāgatabhayaṃ disvā dārūni āharāpetvā kulānaṃ pacchāgehesu ṭhapāpetvā atirekāni pākāraṃ nissāya ṭhapāpesī』』ti upanikkhittakānaññeva santikā vacanaṃ sutvā kevaṭṭaṃ āha – 『『ācariya, dārukkhayenapi na sakkā amhehi gaṇhituṃ, āharathekaṃ upāya』』nti. 『『Mā cintayittha, mahārāja, añño upāyo atthī』』ti. 『『Ācariya, kiṃ upāyo nāmesa, nāhaṃ tava upāyassa antaṃ passāmi, na sakkā amhehi vedehaṃ gaṇhituṃ, amhākaṃ nagarameva gamissāmā』』ti. 『『Deva, 『cūḷanibrahmadatto ekasatakhattiyehi saddhiṃ vedehaṃ gaṇhituṃ nāsakkhī』ti amhākaṃ lajjanakaṃ bhavissati, kiṃ pana mahosadhova paṇḍito, ahampi paṇḍitoyeva, ekaṃ lesaṃ karissāmī』』ti. 『『Kiṃ leso nāma, ācariyā』』ti. 『『Dhammayuddhaṃ nāma karissāma, devā』』ti. 『『Kimetaṃ dhammayuddhaṃ nāmā』』ti? 『『Mahārāja na senā yujjhissanti, dvinnaṃ pana rājūnaṃ dve paṇḍitā ekaṭṭhāne bhavissanti. Tesu yo vandissati, tassa parājayo bhavissati. Mahosadho pana imaṃ mantaṃ na jānāti, ahaṃ mahallako, so daharo, maṃ disvāva vandissati, tadā videho parājito nāma bhavissati, atha mayaṃ videhaṃ parājetvā attano nagarameva gamissāma, evaṃ no lajjanakaṃ na bhavissati. Idaṃ dhammayuddhaṃ nāmā』』ti.

Paṇḍito tampi rahassaṃ purimanayeneva ñatvā 『『sace kevaṭṭassa parajjāmi, nāhaṃ paṇḍitosmī』』ti cintesi. Cūḷanibrahmadattopi 『『sobhano, ācariya, upāyo』』ti vatvā 『『sve dhammayuddhaṃ bhavissati, dvinnampi paṇḍitānaṃ dhammena jayaparājayo bhavissati. Yo dhammayuddhaṃ na karissati, sopi parājito nāma bhavissatī』』ti paṇṇaṃ likhāpetvā cūḷadvārena vedehassa pesesi. Taṃ sutvā vedeho paṇḍitaṃ pakkosāpetvā tamatthaṃ ācikkhi. Taṃ pavattiṃ sutvā paṇḍito 『『sādhu, deva, sve pātova pacchimadvāre dhammayuddhamaṇḍalaṃ sajjessanti, 『dhammayuddhamaṇḍalaṃ āgacchatū』ti pesethā』』ti āha. Taṃ sutvā rājā āgatadūtasseva hatthe paṇṇakaṃ adāsi. Paṇḍito punadivase 『『kevaṭṭasseva parājayo hotū』』ti pacchimadvāre dhammayuddhamaṇḍalaṃ sajjāpesi. Tepi kho ekasatapurisā 『『ko jānāti, kiṃ bhavissatī』』ti paṇḍitassa ārakkhatthāya kevaṭṭaṃ parivārayiṃsu. Tepi ekasatarājāno dhammayuddhamaṇḍalaṃ gantvā pācīnadisaṃ olokentā aṭṭhaṃsu, tathā kevaṭṭabrāhmaṇopi.

Bodhisatto pana pātova gandhodakena nhatvā satasahassagghanakaṃ kāsikavatthaṃ nivāsetvā sabbālaṅkārapaṭimaṇḍito nānaggarasabhojanaṃ bhuñjitvā mahantena parivārena rājadvāraṃ gantvā 『『pavisatu me putto』』ti vutte pavisitvā rājānaṃ vanditvā ekamantaṃ ṭhatvā 『『kuhiṃ gamissasi, tātā』』ti vutte 『『dhammayuddhamaṇḍalaṃ gamissāmī』』ti āha. 『『Kiṃ laddhuṃ vaṭṭatī』』ti? 『『Deva, kevaṭṭabrāhmaṇaṃ maṇiratanena vañcetukāmomhi, aṭṭhavaṅkaṃ maṇiratanaṃ laddhuṃ vaṭṭatī』』ti. 『『Gaṇha, tātā』』ti. So taṃ gahetvā rājānaṃ vanditvā rājanivesanā otiṇṇo sahajātehi yodhasahassehi parivuto navutikahāpaṇasahassagghanakaṃ setasindhavayuttaṃ rathavaramāruyha pātarāsavelāya dvārasamīpaṃ pāpuṇi. Kevaṭṭo pana 『『idāni āgamissati, idāni āgamissatī』』ti tassāgamanaṃ olokentoyeva aṭṭhāsi, olokanena dīghagīvataṃ patto viya ahosi, sūriyatejena sedā muccanti. Mahāsattopi mahāparivāratāya mahāsamuddo viya ajjhottharanto kesarasīho viya achambhito vigatalomahaṃso dvāraṃ vivarāpetvā nagarā nikkhamma rathā oruyha sīho viya vijambhamāno pāyāsi. Ekasatarājānopi tassa rūpasiriṃ disvā 『『esa kira sirivaḍḍhanaseṭṭhiputto mahosadhapaṇḍito paññāya sakalajambudīpe adutiyo』』ti ukkuṭṭhisahassāni pavattayiṃsu.

Sopi marugaṇaparivuto viya sakko anomena sirivibhavena taṃ maṇiratanaṃ hatthena gahetvā kevaṭṭābhimukho agamāsi. Kevaṭṭopi taṃ disvāva sakabhāvena saṇṭhātuṃ asakkonto paccuggamanaṃ katvā evamāha – 『『paṇḍita mahosadha, mayaṃ dve paṇḍitā, amhākaṃ tumhe nissāya ettakaṃ kālaṃ vasantānaṃ tumhehi paṇṇākāramattampi na pesitapubbaṃ, kasmā evamakatthā』』ti? Atha naṃ mahāsatto 『『paṇḍita, tumhākaṃ anucchavikaṃ paṇṇākāraṃ olokentā ajja mayaṃ imaṃ maṇiratanaṃ labhimhā, handa, imaṃ maṇiratanaṃ gaṇhatha, evarūpaṃ nāma aññaṃ maṇiratanaṃ natthī』』ti āha. So tassa hatthe jalamānaṃ maṇiratanaṃ disvā 『『dātukāmo me bhavissatī』』ti cintetvā 『『tena hi, paṇḍita, dehī』』ti hatthaṃ pasāresi. Mahāsatto 『『gaṇhāhi, ācariyā』』ti khipitvā pasāritahatthassa aṅgulīsu pātesi. Brāhmaṇo garuṃ maṇiratanaṃ aṅgulīhi dhāretuṃ nāsakkhi. Maṇiratanaṃ parigaḷitvā mahāsattassa pādamūle pati. Brāhmaṇo lobhena 『『gaṇhissāmi na』』nti tassa pādamūle oṇato ahosi. Athassa mahāsatto uṭṭhātuṃ adatvā ekena hatthena khandhaṭṭhike, ekena piṭṭhikacchāyaṃ gahetvā 『『uṭṭhetha ācariya, uṭṭhetha ācariya, ahaṃ atidaharo tumhākaṃ nattumatto, mā maṃ vandathā』』ti vadanto aparāparaṃ katvā mukhaṃ bhūmiyaṃ ghaṃsitvā lohitamakkhitaṃ katvā 『『andhabāla, tvaṃ mama santikā vandanaṃ paccāsīsasī』』ti gīvāyaṃ gahetvā khipi. So usabhamatte ṭhāne patitvā uṭṭhāya palāyi. Maṇiratanaṃ pana mahāsattassa manussāyeva gaṇhiṃsu.

Bodhisattassa pana 『『uṭṭhetha ācariya, uṭṭhetha ācariya, mā maṃ vandathā』』ti vacīghoso sakalaparisaṃ chādetvā aṭṭhāsi. 『『Kevaṭṭabrāhmaṇo mahosadhassa pāde vandatī』』ti purisāpissa ekappahāreneva unnādādīni akaṃsu. Brahmadattaṃ ādiṃ katvā sabbepi te rājāno kevaṭṭaṃ mahāsattassa pādamūle oṇataṃ addasaṃsuyeva. Te 『『amhākaṃ paṇḍitena mahosadho vandito, idāni parājitamhā, na no jīvitaṃ dassatī』』ti attano attano asse abhiruhitvā uttarapañcālābhimukhā palāyituṃ ārabhiṃsu. Te palāyante disvā bodhisattassa purisā 『『cūḷanibrahmadatto ekasatakhattiye gahetvā palāyatī』』ti puna ukkuṭṭhimakaṃsu. Taṃ sutvā te rājāno maraṇabhayabhītā bhiyyosomattāya palāyantā senaṅgaṃ bhindiṃsu. Bodhisattassa purisāpi nadantā vaggantā suṭṭhutaraṃ kolāhalamakaṃsu . Mahāsatto senaṅgaparivuto nagarameva pāvisi. Cūḷanibrahmadattassa senāpi tiyojanamattaṃ pakkhandi.

Kevaṭṭo assaṃ abhiruyha nalāṭe lohitaṃ puñchamāno senaṃ patvā assapiṭṭhiyaṃ nisinnova 『『bhonto mā palāyatha, bhonto mā palāyatha, nāhaṃ gahapatiputtaṃ vandāmi, tiṭṭhatha tiṭṭhathā』』ti āha. Senā asaddahantā aṭṭhatvā āgacchantaṃ kevaṭṭaṃ akkosantā paribhāsantā 『『pāpadhamma duṭṭhabrāhmaṇa, 『dhammayuddhaṃ nāma karissāmī』ti vatvā nattumattaṃ appahontampi vandati, natthi tava kattabba』』nti kathaṃ asuṇantā viya gacchanteva. So vegena gantvā senaṃ pāpuṇitvā 『『bhonto vacanaṃ saddahatha mayhaṃ, nāhaṃ taṃ vandāmi, maṇiratanena maṃ vañcesī』』ti sabbepi te rājāno nānākāraṇehi sambodhetvā attano kathaṃ gaṇhāpetvā tathā bhinnaṃ senaṃ paṭinivattesi. Sā pana tāva mahatī senā sace ekekapaṃsumuṭṭhiṃ vā ekekaleḍḍuṃ vā gahetvā nagarābhimukhā khipeyya, parikhaṃ pūretvā pākārappamāṇā rāsi bhaveyya. Bodhisattānaṃ pana adhippāyo nāma samijjhatiyeva, tasmā ekopi paṃsumuṭṭhiṃ vā leḍḍuṃ vā nagarābhimukhaṃ khipanto nāma nāhosi. Sabbepi te nivattitvā attano attano khandhāvāraṭṭhānameva paccāgamiṃsu .

Rājā kevaṭṭaṃ pucchi 『『kiṃ karoma, ācariyā』』ti. 『『Deva, kassaci cūḷadvārena nikkhamituṃ adatvā sañcāraṃ chindāma, manussā nikkhamituṃ alabhantā ukkaṇṭhitvā dvāraṃ vivarissanti, atha mayaṃ paccāmittaṃ gaṇhissāmā』』ti. Paṇḍito taṃ pavattiṃ purimanayeneva ñatvā cintesi 『『imesu ciraṃ idheva vasantesu phāsukaṃ nāma natthi. Upāyeneva te palāpetuṃ vaṭṭatī』』ti. So 『『mantena te palāpessāmī』』ti ekaṃ mantakusalaṃ upadhārento anukevaṭṭaṃ nāma brāhmaṇaṃ disvā taṃ pakkosāpetvā 『『ācariya, amhākaṃ ekaṃ kammaṃ niddharituṃ vaṭṭatī』』ti āha. 『『Kiṃ karoma, paṇḍita, vadehī』』ti. 『『Ācariya, tumhe anupākāre ṭhatvā amhākaṃ manussānaṃ pamādaṃ oloketvā antarantarā brahmadattassa manussānaṃ pūvamacchamaṃsādīni khipitvā 『『ambho, idañcidañca khādatha mā ukkaṇṭhatha, aññaṃ katipāhaṃ vasituṃ vāyamatha, nagaravāsino pañjare baddhakukkuṭā viya ukkaṇṭhitā nacirasseva vo dvāraṃ vivarissanti. Atha tumhe vedehañca duṭṭhagahapatiputtañca gaṇhissathā』』ti vadeyyātha . Amhākaṃ manussā taṃ kathaṃ sutvā tumhe akkositvā tajjetvā brahmadattassa manussānaṃ passantānaññeva tumhe hatthapādesu gahetvā veḷupesikādīhi paharantā viya hutvā kese ohāretvā pañca cūḷā gāhāpetvā iṭṭhakacuṇṇena okirāpetvā kaṇavīramālaṃ kaṇṇe katvā katipayapahāre datvā piṭṭhiyaṃ rājiyo dassetvā pākāraṃ āropetvā sikkāya pakkhipitvā yottena otāretvā 『『gaccha mantabhedaka, corā』』ti cūḷanibrahmadattassa manussānaṃ dassanti. Te taṃ rañño santikaṃ ānessanti. Rājā taṃ disvā 『『ko te aparādho』』ti pucchissati. Athassa evaṃ vadeyyātha 『『mahārāja, mayhaṃ pubbe yaso mahanto, gahapatiputto mantabhedako』』ti maṃ kujjhitvā rañño kathetvā sabbaṃ me vibhavaṃ acchindi, 『『ahaṃ mama yasabhedakassa gahapatiputtassa sīsaṃ gaṇhāpessāmī』』ti tumhākaṃ manussānaṃ ukkaṇṭhitamocanena etesaṃ ṭhitānaṃ khādanīyaṃ vā bhojanīyaṃ vā demi. Ettakena maṃ porāṇaveraṃ hadaye katvā imaṃ byasanaṃ pāpesi. 『『Taṃ sabbaṃ tumhākaṃ manussā jānanti, mahārājā』』ti nānappakārehi taṃ saddahāpetvā vissāse uppanne vadeyyātha 『『mahārāja, tumhe mamaṃ laddhakālato paṭṭhāya mā cintayittha. Idāni vedehassa ca gahapatiputtassa ca jīvitaṃ natthi, ahaṃ imasmiṃ nagare pākārassa thiraṭṭhānadubbalaṭṭhānañca parikhāyaṃ kumbhīlādīnaṃ atthiṭṭhānañca natthiṭṭhānañca jānāmi, na cirasseva vo nagaraṃ gahetvā dassāmī』』ti. Atha so rājā saddahitvā tumhākaṃ sakkāraṃ karissati, senāvāhanañca paṭicchāpessati. Athassa senaṃ vāḷakumbhīlaṭṭhānesuyeva otāreyyātha. Tassa senā kumbhīlabhayena na otarissati, tadā tumhe rājānaṃ upasaṅkamitvā 『『tumhākaṃ senāya, deva, gahapatiputtena lañjo dinno, sabbe rājāno ca ācariyakevaṭṭañca ādiṃ katvā na kenaci lañjo aggahito nāma atthi. Kevalaṃ ete tumhe parivāretvā caranti, sabbe pana gahapatiputtassa santakāva, ahamekova tumhākaṃ puriso. Sace me na saddahatha, sabbe rājāno alaṅkaritvā maṃ dassanāya āgacchantū』』ti pesetha. 『『Atha nesaṃ gahapatiputtena attano nāmarūpaṃ likhitvā dinnesu vatthālaṅkārakhaggādīsu akkharāni disvā niṭṭhaṃ gaccheyyāthā』』ti vadeyyātha. So tathā katvā tāni disvā niṭṭhaṃ gantvā bhītatasito te rājāno uyyojetvā 『『idāni kiṃ karoma paṇḍitā』』ti tumhe pucchissati. Tamenaṃ tumhe evaṃ vadeyyātha 『『mahārāja, gahapatiputto bahumāyo. Sace aññāni katipayadivasāni vasissatha, sabbaṃ vo senaṃ attano hatthagataṃ katvā tumhe gaṇhissati. Tasmā papañcaṃ akatvā ajjeva majjhimayāmānantare assapiṭṭhiyaṃ nisīditvā palāyissāma, mā no parahatthe maraṇaṃ hotū』』ti. So tumhākaṃ vacanaṃ sutvā tathā karissati. Tumhe tassa palāyanavelāya nivattitvā amhākaṃ manusse jānāpeyyāthāti.

Taṃ sutvā anukevaṭṭabrāhmaṇo 『『sādhu paṇḍita, karissāmi te vacana』』nti āha. 『『Tena hi katipayapahāre sahituṃ vaṭṭatī』』ti. 『『Paṇḍita , mama jīvitañca hatthapāde ca ṭhapetvā sesaṃ attano rucivasena karohī』』ti. So tassa gehe manussānaṃ sakkāraṃ kāretvā anukevaṭṭaṃ vuttanayena vippakāraṃ pāpetvā yottena otāretvā brahmadattamanussānaṃ dāpesi. Atha te taṃ gahetvā tassa dassesuṃ. Rājā taṃ vīmaṃsitvā saddahitvā sakkāramassa katvā senaṃ paṭicchāpesi. Sopi taṃ vāḷakumbhīlaṭṭhānesuyeva otāreti. Manussā kumbhīlehi khajjamānā aṭṭālakaṭṭhitehi manussehi ususattitomarehi vijjhiyamānā mahāvināsaṃ pāpuṇanti. Tato paṭṭhāya koci bhayena upagantuṃ na sakkoti. Anukevaṭṭo rājānaṃ upasaṅkamitvā 『『tumhākaṃ atthāya yujjhanakā nāma natthi, sabbehi lañjo gahito, asaddahanto pakkosāpetvā nivatthavatthādīsu akkharāni olokethā』』ti āha. Rājā tathā katvā sabbesaṃ vatthādīsu akkharāni disvā 『『addhā imehi lañjo gahito』』ti niṭṭhaṃ gantvā 『『ācariya, idāni kiṃ kattabba』』nti pucchitvā 『『deva, aññaṃ kātabbaṃ natthi. Sace papañcaṃ karissatha, gahapatiputto vo gaṇhissati, ācariyakevaṭṭopi kevalaṃ nalāṭe vaṇaṃ katvā carati, lañjo pana etenapi gahito. Ayañhi maṇiratanaṃ gahetvā tumhe tiyojanaṃ palāpesi, puna saddahāpetvā nivattesi, ayampi paribhindakova. Ekarattivāsopi mayhaṃ na ruccati, ajjeva majjhimayāmasamanantare palāyituṃ vaṭṭati, maṃ ṭhapetvā añño tava suhadayo nāma natthī』』ti vutte 『『tena hi ācariya tumheyeva me assaṃ kappetvā yānasajjaṃ karothā』』ti āha.

Brāhmaṇo tassa nicchayena palāyanabhāvaṃ ñatvā 『『mā bhāyi, mahārājā』』ti assāsetvā bahi nikkhamitvā upanikkhittakapurisānaṃ 『『ajja rājā palāyissati, mā niddāyitthā』』ti ovādaṃ datvā rañño asso yathā ākaḍḍhito suṭṭhutaraṃ palāyati, evaṃ avakappanāya kappetvā majjhimayāmasamanantare 『『kappito, deva, asso, velaṃ jānāhī』』ti āha. Rājā assaṃ abhiruhitvā palāyi. Anukevaṭṭopi assaṃ abhiruhitvā tena saddhiṃ gacchanto viya thokaṃ gantvā nivatto. Avakappanāya kappitaasso ākaḍḍhiyamānopi rājānaṃ gahetvā palāyi. Anukevaṭṭo senāya antaraṃ pavisitvā 『『cūḷanibrahmadatto palāto』』ti ukkuṭṭhimakāsi. Upanikkhittakapurisāpi attano manussehi saddhiṃ upaghosiṃsu. Sesarājāno taṃ sutvā 『『mahosadhapaṇḍito dvāraṃ vivaritvā nikkhanto bhavissati, na no dāni jīvitaṃ dassatī』』ti bhītatasitā upabhogaparibhogabhaṇḍānipi anoloketvā ito cito ca palāyiṃsu. Manussā 『『rājāno palāyantī』』ti suṭṭhutaraṃ upaghosiṃsu. Taṃ sutvā dvāraṭṭālakādīsu ṭhitāpi unnādiṃsu apphoṭayiṃsu. Iti tasmiṃ khaṇe pathavī viya bhijjamānā samuddo viya saṅkhubhito sakalanagaraṃ anto ca bahi ca ekaninnādaṃ ahosi. Aṭṭhārasaakkhobhaṇisaṅkhā manussā 『『mahosadhapaṇḍitena kira brahmadatto ekasatarājāno ca gahitā』』ti maraṇabhayabhītā attano attano udarabaddhasāṭakampi chaḍḍetvā palāyiṃsu. Khandhāvāraṭṭhānaṃ tucchaṃ ahosi. Cūḷanibrahmadatto ekasate khattiye gahetvā attano nagarameva gato. Punadivase pana pātova nagaradvārāni vivaritvā balakāyā nagarā nikkhamitvā mahāvilopaṃ disvā 『『kiṃ karoma, paṇḍitā』』ti mahāsattassa ārocayiṃsu. So āha – 『『etehi chaḍḍitaṃ dhanaṃ amhākaṃ pāpuṇāti, sabbesaṃ rājūnaṃ santakaṃ amhākaṃ rañño, detha, seṭṭhīnañca kevaṭṭabrāhmaṇassa ca santakaṃ amhākaṃ āharatha, avasesaṃ pana nagaravāsino gaṇhantū』』ti. Tesaṃ mahaggharatanabhaṇḍameva āharantānaṃ aḍḍhamāso vītivatto. Sesaṃ pana catūhi māsehi āhariṃsu. Mahāsatto anukevaṭṭassa mahantaṃ sakkāramakāsi. Tato paṭṭhāya ca kira mithilavāsino bahū hiraññasuvaṇṇā jātā. Brahmadattassapi tehi rājūhi saddhiṃ uttarapañcālanagare vasantassa ekavassaṃ atītaṃ.

Brahmadattassa yuddhaparājayakaṇḍaṃ niṭṭhitaṃ.

Suvakaṇḍaṃ

Athekadivasaṃ kevaṭṭo ādāse mukhaṃ olokento nalāṭe vaṇaṃ disvā 『『idaṃ gahapatiputtassa kammaṃ, tenāhaṃ ettakānaṃ rājūnaṃ antare lajjāpito』』ti cintetvā samuppannakodho hutvā 『『kadā nu khvassa piṭṭhiṃ passituṃ samattho bhavissāmī』』ti cintento 『『attheso upāyo, amhākaṃ rañño dhītā pañcālacandī nāma uttamarūpadharā devaccharāpaṭibhāgā, taṃ videharañño dassāmā』』ti vatvā 『『vedehaṃ kāmena palobhetvā gilitabaḷisaṃ viya macchaṃ saddhiṃ mahosadhena ānetvā ubho te māretvā jayapānaṃ pivissāmā』』ti sanniṭṭhānaṃ katvā rājānaṃ upasaṅkamitvā āha – 『『deva, eko manto atthī』』ti. 『『Ācariya, tava mantaṃ nissāya udarabaddhasāṭakassapi assāmino jātamhā, idāni kiṃ karissasi, tuṇhī hohī』』ti. 『『Mahārāja, iminā upāyena sadiso añño natthī』』ti. 『『Tena hi bhaṇāhī』』ti. 『『Mahārāja, amhehi dvīhiyeva ekato bhavituṃ vaṭṭatī』』ti. 『『Evaṃ hotū』』ti. Atha naṃ brāhmaṇo uparipāsādatalaṃ āropetvā āha – 『『mahārāja, videharājānaṃ kilesena palobhetvā idhānetvā saddhiṃ gahapatiputtena māressāmā』』ti. 『『Sundaro, ācariya, upāyo, kathaṃ pana taṃ palobhetvā ānessāmā』』ti? 『『Mahārāja, dhītā vo pañchālacandī uttamarūpadharā, tassā rūpasampattiṃ cāturiyavilāsena kavīhi gītaṃ bandhāpetvā tāni kabbāni mithilāyaṃ gāyāpetvā 『evarūpaṃ itthiratanaṃ alabhantassa videhanarindassa kiṃ rajjenā』ti tassa savanasaṃsaggeneva paṭibaddhabhāvaṃ ñatvā ahaṃ tattha gantvā divasaṃ vavatthapessāmi. So mayi divasaṃ vavatthapetvā āgate gilitabaḷiso viya maccho gahapatiputtaṃ gahetvā āgamissati, atha ne māressāmā』』ti.

Rājā tassa vacanaṃ sutvā tussitvā 『『sundaro upāyo, ācariya, evaṃ karissāmā』』ti sampaṭicchi. Taṃ pana mantaṃ cūḷanibrahmadattassa sayanapālikā sāḷikā sutvā paccakkhamakāsi. Rājā nipuṇe kabbakāre pakkosāpetvā bahuṃ dhanaṃ datvā dhītaraṃ tesaṃ dassetvā 『『tātā, etissā rūpasampattiṃ nissāya kabbaṃ karothā』』ti āha. Te atimanoharāni gītāni bandhitvā rājānaṃ sāvayiṃsu. Rājā tussitvā bahuṃ dhanaṃ tesaṃ adāsi. Kavīnaṃ santikā naṭā sikkhitvā samajjamaṇḍale gāyiṃsu. Iti tāni vitthāritāni ahesuṃ. Tesu manussānaṃ antare vitthāritattaṃ gatesu rājā gāyake pakkosāpetvā āha – 『『tātā, tumhe mahāsakuṇe gahetvā rattibhāge rukkhaṃ abhiruyha tattha nisinnā gāyitvā paccūsakāle tesaṃ gīvāsu kaṃsatāle bandhitvā te uppātetvā otarathā』』ti. So kira 『『pañcālarañño dhītu sarīravaṇṇaṃ devatāpi gāyantī』』ti pākaṭabhāvakaraṇatthaṃ tathā kāresi. Puna rājā kavī pakkosāpetvā 『『tātā, idāni tumhe 『evarūpā kumārikā jambudīpatale aññassa rañño nānucchavikā, mithilāyaṃ vedeharañño anucchavikā』ti rañño ca issariyaṃ imāya ca rūpaṃ vaṇṇetvā gītāni bandhathā』』ti āha. Te tathā katvā rañño ārocayiṃsu.

Rājā tesaṃ dhanaṃ datvā puna gāyake pakkosāpetvā 『『tātā, mithilaṃ gantvā tattha imināva upāyena gāyathā』』ti pesesi. Te tāni gāyantā anupubbena mithilaṃ gantvā samajjamaṇḍale gāyiṃsu. Tāni sutvā mahājano ukkuṭṭhisahassāni pavattetvā tesaṃ bahuṃ dhanaṃ adāsi. Te rattisamaye rukkhesupi gāyitvā paccūsakāle sakuṇānaṃ gīvāsu kaṃsatāle bandhitvā otaranti. Ākāse kaṃsatālasaddaṃ sutvā 『『pañcālarājadhītu sarīravaṇṇaṃ devatāpi gāyantī』』ti sakalanagare ekakolāhalaṃ ahosi. Rājā sutvā gāyake pakkosāpetvā antonivesane samajjaṃ kāretvā 『『evarūpaṃ kira uttamarūpadharaṃ dhītaraṃ cūḷanirājā mayhaṃ dātukāmo』』ti tussitvā tesaṃ bahuṃ dhanaṃ adāsi. Te āgantvā brahmadattassa ārocesuṃ. Atha naṃ kevaṭṭo āha – 『『idāni, mahārāja, divasaṃ vavatthapanatthāya gamissāmī』』ti. 『『Sādhu, ācariya, kiṃ laddhuṃ vaṭṭatī』』ti? 『『Thokaṃ paṇṇākāra』』nti. 『『Tena hi gaṇhā』』ti dāpesi. So taṃ ādāya mahantena parivārena vedeharaṭṭhaṃ pāpuṇi. Tassāgamanaṃ sutvā nagare ekakolāhalaṃ jātaṃ 『『cūḷanirājā kira vedeho ca mittasanthavaṃ karissanti, cūḷanirājā attano dhītaraṃ amhākaṃ rañño dassati , kevaṭṭo divasaṃ vavatthapetuṃ etī』』ti. Vedeharājāpi suṇi, mahāsattopi, sutvāna panassa etadahosi 『『tassāgamanaṃ mayhaṃ na ruccati, tathato naṃ jānissāmī』』ti. So cūḷanisantike upanikkhittakapurisānaṃ sāsanaṃ pesesi 『『imamatthaṃ tathato jānitvā pesentū』』ti. Atha te 『『mayametaṃ tathato na jānāma, rājā ca kevaṭṭo ca sayanagabbhe nisīditvā mantenti, rañño pana sayanapālikā sāḷikā sakuṇikā etamatthaṃ jāneyyā』』ti paṭipesayiṃsu.

Taṃ sutvā mahāsatto cintesi 『『yathā paccāmittānaṃ okāso na hoti, evaṃ suvibhattaṃ katvā susajjitaṃ nagaraṃ ahaṃ kevaṭṭassa daṭṭhuṃ na dassāmī』』ti. So nagaradvārato yāva rājagehā, rājagehato ca yāva attagehā, gamanamaggaṃ ubhosu passesu kilañjehi parikkhipāpetvā matthakepi kilañjehi paṭicchādāpetvā cittakammaṃ kārāpetvā bhūmiyaṃ pupphāni vikiritvā puṇṇaghaṭe ṭhapāpetvā kadaliyo bandhāpetvā dhaje paggaṇhāpesi. Kevaṭṭo nagaraṃ pavisitvā suvibhattaṃ nagaraṃ apassanto 『『raññā me maggo alaṅkārāpito』』ti cintetvā nagarassa adassanatthaṃ katabhāvaṃ na jāni. So gantvā rājānaṃ disvā paṇṇākāraṃ paṭicchāpetvā paṭisanthāraṃ katvā ekamantaṃ nisīditvā raññā katasakkārasammāno āgatakāraṇaṃ ārocento dve gāthā abhāsi –

599.

『『Rājā santhavakāmo te, ratanāni pavecchati;

Āgacchantu ito dūtā, mañjukā piyabhāṇino.

600.

『『Bhāsantu mudukā vācā, yā vācā paṭinanditā;

Pañcālo ca videho ca, ubho ekā bhavantu te』』ti.

Tattha santhavakāmoti mahārāja, amhākaṃ rājā tayā saddhiṃ mittasanthavaṃ kātukāmo. Ratanānīti itthiratanaṃ attano dhītaraṃ ādiṃ katvā tumhākaṃ sabbaratanāni dassati. Āgacchantūti ito paṭṭhāya kira uttarapañcālanagarato paṇṇākāraṃ gahetvā madhuravacanā piyabhāṇino dūtā idha āgacchantu, ito ca tattha gacchantu. Ekā bhavantūti gaṅgodakaṃ viya yamunodakena saddhiṃ saṃsandantā ekasadisāva hontūti.

Evañca pana vatvā 『『mahārāja, amhākaṃ rājā aññaṃ mahāmattaṃ pesetukāmo hutvāpi 『añño manāpaṃ katvā sāsanaṃ ārocetuṃ na sakkhissatī』ti maṃ pesesi 『ācariya, tumhe rājānaṃ sādhukaṃ pabodhetvā ādāya āgacchathā』ti, gacchatha rājaseṭṭha abhirūpañca kumārikaṃ labhissatha, amhākañca raññā saddhiṃ mittabhāvo patiṭṭhahissatī』』ti āha. So tassa vacanaṃ sutvā tuṭṭhamānaso 『『uttamarūpadharaṃ kira kumārikaṃ labhissāmī』』ti savanasaṃsaggena bajjhitvā 『『ācariya, tumhākañca kira mahosadhapaṇḍitassa ca dhammayuddhe vivādo ahosi, gacchatha puttaṃ me passatha, ubhopi paṇḍitā aññamaññaṃ khamāpetvā mantetvā ethā』』ti āha. Taṃ sutvā kevaṭṭo 『『passissāmi paṇḍita』』nti taṃ passituṃ agamāsi. Mahāsattopi taṃ divasaṃ 『『tena me pāpadhammena saddhiṃ sallāpo mā hotū』』ti pātova thokaṃ sappiṃ pivi, gehampissa bahalena allagomayena lepāpesi, thambhe telena makkhesi, tassa nipannamañcakaṃ ṭhapetvā sesāni mañcapīṭhādīni nīharāpesi.

So manussānaṃ saññamadāsi 『『tātā, brāhmaṇe kathetuṃ āraddhe evaṃ vadeyyātha 『brāhmaṇa, mā paṇḍitena saddhiṃ kathayittha, ajja tena tikhiṇasappi pivita』nti. Mayi ca tena saddhiṃ kathanākāraṃ karontepi 『deva tikhiṇasappi te pivitaṃ, mā kathethā』ti maṃ nivārethā』』ti. Evaṃ vicāretvā mahāsatto rattapaṭaṃ nivāsetvā sattasu dvārakoṭṭhakesu manusse ṭhapetvā sattame dvārakoṭṭhake paṭamañcake nipajji. Kevaṭṭopissa paṭhamadvārakoṭṭhake ṭhatvā 『『kahaṃ paṇḍito』』ti pucchi. Atha naṃ te manussā 『『brāhmaṇa, mā saddamakari, sacepi āgacchitukāmo, tuṇhī hutvā ehi, ajja paṇḍitena tikhiṇasappi pītaṃ, mahāsaddaṃ kātuṃ na labbhatī』』ti āhaṃsu. Sesadvārakoṭṭhakesupi naṃ tatheva āhaṃsu. So sattamadvārakoṭṭhakaṃ atikkamitvā paṇḍitassa santikaṃ agamāsi. Paṇḍito kathanākāraṃ dassesi. Atha naṃ manussā 『『deva, mā kathayittha, tikhiṇasappi te pītaṃ, kiṃ te iminā duṭṭhabrāhmaṇena saddhiṃ kathitenā』』ti vatvā vārayiṃsu. Iti so tassa santikaṃ gantvā neva nisīdituṃ, na āsanaṃ nissāya ṭhitaṭṭhānaṃ labhi, allagomayaṃ akkamitvā aṭṭhāsi.

Atha naṃ oloketvā eko akkhīni nimīli, eko bhamukaṃ ukkhipi, eko kapparaṃ kaṇḍūyi. So tesaṃ kiriyaṃ oloketvā maṅkubhūto 『『gacchāmahaṃ paṇḍitā』』ti vatvā aparena 『『are duṭṭhabrāhmaṇa, 『mā saddamakāsī』ti vutto saddameva karosi, aṭṭhīni te bhindissāmī』』ti vutte bhītatasito hutvā nivattitvā olokesi. Atha naṃ añño veḷupesikāya piṭṭhiyaṃ tālesi, añño gīvāyaṃ gahetvā khipi, añño piṭṭhiyaṃ hatthatalena pahari. So dīpimukhā muttamigo viya bhītatasito nikkhamitvā rājagehaṃ gato. Rājā cintesi 『『ajja mama putto imaṃ pavattiṃ sutvā tuṭṭho bhavissati, dvinnaṃ paṇḍitānaṃ mahatiyā dhammasākacchāya bhavitabbaṃ, ajja ubho aññamaññaṃ khamāpessanti, lābhā vata me』』ti. So kevaṭṭaṃ disvā paṇḍitena saddhiṃ saṃsandanākāraṃ pucchanto gāthamāha –

601.

『『Kathaṃ nu kevaṭṭa mahosadhena, samāgamo āsi tadiṅgha brūhi;

Kacci te paṭinijjhatto, kacci tuṭṭho mahosadho』』ti.

Tattha paṭinijjhattoti dhammayuddhamaṇḍale pavattaviggahassa vūpasamanatthaṃ kacci tvaṃ tena, so ca tayā nijjhatto khamāpito. Kacci tuṭṭhoti kacci tumhākaṃ raññā pesitaṃ pavattiṃ sutvā tuṭṭhoti.

Taṃ sutvā kevaṭṭo 『『mahārāja, tumhe 『paṇḍito』ti taṃ gahetvā vicaratha, tato asappurisataro nāma natthī』』ti gāthamāha –

602.

『『Anariyarūpo puriso janinda, asammodako thaddho asabbhirūpo;

Yathā mūgo ca badhiro ca, na kiñcitthaṃ abhāsathā』』ti.

Tattha asabbhirūpoti apaṇḍitajātiko. Na kiñcitthanti mayā saha kiñci atthaṃ na bhāsittha, teneva naṃ apaṇḍitoti maññāmīti bodhisattassa aguṇaṃ kathesi.

Rājā tassa vacanaṃ anabhinanditvā appaṭikkositvā tassa ca tena saddhiṃ āgatānañca paribbayañceva nivāsagehañca dāpetvā 『『gacchathācariya, vissamathā』』ti taṃ uyyojetvā 『『mama putto paṇḍito paṭisanthārakusalo, iminā kira saddhiṃ neva paṭisanthāraṃ akāsi, na tuṭṭhiṃ pavedesi. Kiñci tena anāgatabhayaṃ diṭṭhaṃ bhavissatī』』ti sayameva kathaṃ samuṭṭhāpesi –

603.

『『Addhā idaṃ mantapadaṃ sududdasaṃ, attho suddho naraviriyena diṭṭho;

Tathā hi kāyo mama sampavedhati, hitvā sayaṃ ko parahatthamessatī』』ti.

Tattha idanti yaṃ mama puttena diṭṭhaṃ, addhā idaṃ mantapadaṃ aññena itarapurisena sududdasaṃ. Naraviriyenāti vīriyavantena mahosadhapaṇḍitena suddho attho diṭṭho bhavissati. Sayanti sakaṃ raṭṭhaṃ hitvā ko parahatthaṃ gamissati.

『『Mama puttena brāhmaṇassa āgamane doso diṭṭho bhavissati. Ayañhi āgacchanto na mittasanthavatthāya āgamissati, maṃ pana kāmena palobhetvā nagaraṃ netvā gaṇhanatthāya āgatena bhavitabbaṃ. Taṃ anāgatabhayaṃ diṭṭhaṃ bhavissati paṇḍitenā』』ti tassa tamatthaṃ āvajjetvā bhītatasitassa nisinnakāle cattāro paṇḍitā āgamiṃsu. Rājā senakaṃ pucchi 『『senaka, ruccati te uttarapañcālanagaraṃ gantvā cūḷanirājassa dhītu ānayana』』nti? Kiṃ kathetha mahārāja, na hi siriṃ āgacchantiṃ daṇḍena paharitvā palāpetuṃ vaṭṭati. Sace tumhe tattha gantvā taṃ gaṇhissatha, ṭhapetvā cūḷanibrahmadattaṃ añño tumhehi samo jambudīpatale na bhavissati. Kiṃ kāraṇā? Jeṭṭharājadhītāya gahitattā. So hi 『『sesarājāno mama manussā, vedeho ekova mayā sadiso』』ti sakalajambudīpe uttamarūpadharaṃ dhītaraṃ tumhākaṃ dātukāmo jāto, karothassa vacanaṃ. Mayampi tumhe nissāya vatthālaṅkāre labhissāmāti. Rājā sesepi pucchi. Tepi tatheva kathesuṃ. Tassa tehi saddhiṃ kathentasseva kevaṭṭabrāhmaṇo attano nivāsagehā nikkhamitvā 『『rājānaṃ āmantetvā gamissāmī』』ti āgantvā 『『mahārāja, na sakkā amhehi papañcaṃ kātuṃ, gamissāma mayaṃ narindā』』ti āha. Rājā tassa sakkāraṃ katvā taṃ uyyojesi. Mahāsatto tassa gamanabhāvaṃ ñatvā nhatvā alaṅkaritvā rājupaṭṭhānaṃ āgantvā rājānaṃ vanditvā ekamantaṃ nisīdi. Rājā cintesi 『『putto me mahosadhapaṇḍito mahāmantī mantapāraṅgato atītānāgatapaccuppannaṃ atthaṃ jānāti. Amhākaṃ tattha gantuṃ yuttabhāvaṃ vā ayuttabhāvaṃ vā paṇḍito jānissatī』』ti. So attanā paṭhamaṃ cintitaṃ avatvā rāgaratto mohamūḷho hutvā taṃ pucchanto gāthamāha –

604.

『『Channañhi ekāva matī sameti, ye paṇḍitā uttamabhūripattā;

Yānaṃ ayānaṃ atha vāpi ṭhānaṃ, mahosadha tvampi matiṃ karohī』』ti.

Tattha channanti paṇḍita, kevaṭṭabrāhmaṇassa ca mama ca imesañca catunnanti channaṃ amhākaṃ ekāva mati ekoyeva ajjhāsayo gaṅgodakaṃ viya yamunodakena saṃsandati sameti. Ye mayaṃ chapi janā paṇḍitā uttamabhūripattā, tesaṃ no channampi cūḷanirājadhītu ānayanaṃ ruccatīti. Ṭhānanti idheva vāso. Matiṃ karohīti amhākaṃ ruccanakaṃ nāma appamāṇaṃ, tvampi cintehi, kiṃ amhākaṃ āvāhatthāya tattha yānaṃ, udāhu ayānaṃ, adu idheva vāso ruccatīti.

Taṃ sutvā paṇḍito 『『ayaṃ rājā ativiya kāmagiddho andhabālabhāvena imesaṃ catunnaṃ vacanaṃ gaṇhāti, gamane dosaṃ kathetvā nivattessāmi na』』ni cintetvā catasso gāthāyo abhāsi –

605.

『『Jānāsi kho rāja mahānubhāvo, mahabbalo cūḷanibrahmadatto;

Rājā ca taṃ icchati māraṇatthaṃ, migaṃ yathā okacarena luddo.

606.

『『Yathāpi maccho baḷisaṃ, vaṅkaṃ maṃsena chāditaṃ;

Āmagiddho na jānāti, maccho maraṇamattano.

607.

『『Evameva tuvaṃ rāja, cūḷaneyyassa dhītaraṃ;

Kāmagiddho na jānāsi, macchova maraṇamattano.

608.

『『Sace gacchasi pañcālaṃ, khippamattaṃ jahissasi;

Migaṃ panthānubandhaṃva, mahantaṃ bhayamessatī』』ti.

Tattha rājāti videhaṃ ālapati. Mahānubhāvoti mahāyaso. Mahabbaloti aṭṭharasaakkhobhaṇisaṅkhena balena samannāgato. Māraṇatthanti māraṇassa atthāya. Okacarenāti okacārikāya migiyā. Luddo hi ekaṃ migiṃ sikkhāpetvā rajjukena bandhitvā araññaṃ netvā migānaṃ gocaraṭṭhāne ṭhapesi. Sā bālamigaṃ attano santikaṃ ānetukāmā sakasaññāya rāgaṃ janentī viravati. Tassā saddaṃ sutvā bālamigo migagaṇaparivuto vanagumbe nipanno sesamigīsu saññaṃ akatvā tassā saddassavanasaṃsaggena baddho vuṭṭhāya nikkhamitvā gīvaṃ ukkhipitvā kilesavasena taṃ migiṃ upagantvā luddassa passaṃ datvā tiṭṭhati. Tamenaṃ so tikhiṇāya sattiyā vijjhitvā jīvitakkhayaṃ pāpeti. Tattha luddo viya cūḷanirājā, okacārikā viya assa dhītā, luddassa hatthe āvudhaṃ viya kevaṭṭabrāhmaṇo. Iti yathā okacarena luddo migaṃ māraṇatthāya icchati, evaṃ sopi rājā taṃ icchatīti attho.

Āmagiddhoti byāmasatagambhīre udake vasantopi tasmiṃ baḷisassa vaṅkaṭṭhānaṃ chādetvā ṭhite āmasaṅkhāte āmise giddho hutvā baḷisaṃ gilati, attano maraṇaṃ na jānāti. Dhītaranti cūḷanibāḷisikassa kevaṭṭabrāhmaṇassa vacanabaḷisaṃ chādetvā ṭhitaṃ āmisasadisaṃ. Tassa rañño dhītaraṃ kāmagiddho hutvā maccho attano maraṇasaṅkhātaṃ āmisaṃ viya na jānāsi. Pañcālanti uttarapañcālanagaraṃ. Attanti attānaṃ. Panthānubandhanti yathā gāmadvāramaggaṃ anubandhamigaṃ mahantaṃ bhayamessati, tañhi migaṃ māraṇatthāya āvudhāni gahetvā nikkhantesu manussesu ye ye passanti, te te mārenti, evaṃ uttarapañcālanagaraṃ gacchantampi taṃ mahantaṃ maraṇabhayaṃ essati upagamissatīti.

Evaṃ mahāsatto catūhi gāthāhi rājānaṃ niggaṇhitvā kathesi. So rājā tena ativiya niggahitova 『『ayaṃ maṃ attano dāsaṃ viya maññati, rājāti saññampi na karoti, aggarājena 『dhītaraṃ dassāmī』ti mama santikaṃ pesitaṃ ñatvā ekampi maṅgalapaṭisaṃyuttaṃ kathaṃ akathetvā maṃ 『bālamigo viya, gilitabaḷisamaccho viya panthānubandhamigo viya, maraṇaṃ pāpuṇissatī』ti vadatī』』ti kujjhitvā anantaraṃ gāthamāha –

609.

『『Mayameva bālamhase eḷamūgā, ye uttamatthāni tayī lapimhā;

Kimeva tvaṃ naṅgalakoṭivaḍḍho, atthāni jānāsi yathāpi aññe』』ti.

Tattha bālamhaseti bālāmha. Eḷamūgāti lālamukhā mayameva. Uttamatthānīti uttamaitthiratanapaṭilābhakāraṇāni. Tayī lavimhāti tava santike kathayimhā. Kimevāti garahatthe nipāto. Naṅgalakoṭivaḍḍhoti gahapatiputto daharakālato paṭṭhāya naṅgalakoṭiṃ vahantoyeva vaḍḍhati, tamatthaṃ sandhāya 『『tvaṃ gahapatikammameva jānāsi, na khattiyānaṃ maṅgalakamma』』nti iminā adhippāyenevamāha. Aññeti yathā kevaṭṭo vā senakādayo vā aññe paṇḍitā imāni khattiyānaṃ maṅgalatthāni jānanti, tathā tvaṃ tāni kiṃ jānāsi, gahapatikammajānanameva tavānucchavikanti.

Iti naṃ akkositvā paribhāsitvā 『『gahapatiputto mama maṅgalantarāyaṃ karoti, nīharatha na』』nti nīharāpetuṃ gāthamāha –

610.

『『Imaṃ gale gahetvāna, nāsetha vijitā mama;

Yo me ratanalābhassa, antarāyāya bhāsatī』』ti.

So rañño kuddhabhāvaṃ ñatvā 『『sace kho pana maṃ koci rañño vacanaṃ gahetvā hatthe vā gīvāya vā parāmaseyya, taṃ me alaṃ assa yāvajīvaṃ lajjituṃ, tasmā sayameva nikkhamissāmī』』ti cintetvā rājānaṃ vanditvā attano gehaṃ gato. Rājāpi kevalaṃ kodhavaseneva vadati, bodhisatte pana garucittatāya na kañci tathā kātuṃ āṇāpesi. Atha mahāsatto 『『ayaṃ rājā bālo attano hitāhitaṃ na jānāti , kāmagiddho hutvā 『tassa dhītaraṃ labhissāmiyevā』ti anāgatabhayaṃ ajānitvā gacchanto mahāvināsaṃ pāpuṇissati. Nāssa kathaṃ hadaye kātuṃ vaṭṭati, bahupakāro me esa mahāyasadāyako, imassa mayā paccayena bhavituṃ vaṭṭati. Paṭhamaṃ kho pana suvapotakaṃ pesetvā tathato ñatvā pacchā ahaṃ gamissāmī』』ti cintetvā suvapotakaṃ pesesi. Tamatthaṃ pakāsento satthā āha –

611.

『『Tato ca so apakkamma, vedehassa upantikā;

Atha āmantayī dūtaṃ, mādharaṃ suvapaṇḍitaṃ.

612.

『『Ehi samma haritapakkha, veyyāvaccaṃ karohi me;

Atthi pañcālarājassa, sāḷikā sayanapālikā.

613.

『『Taṃ bandhanena pucchassu, sā hi sabbassa kovidā;

Sā tesaṃ sabbaṃ jānāti, rañño ca kosiyassa ca.

614.

『『Āmoti so paṭissutvā, mādharo suvapaṇḍito;

Agamāsi haritapakkho, sāḷikāya upantikaṃ.

615.

『『Tato ca kho so gantvāna, mādharo suvapaṇḍito;

Athāmantayi sugharaṃ, sāḷikaṃ mañjubhāṇikaṃ.

616.

『『Kacci te sughare khamanīyaṃ, kacci vesse anāmayaṃ;

Kacci te madhunā lājā, labbhate sughare tuvaṃ.

617.

『『Kusalañceva me samma, atho samma anāmayaṃ;

Atho me madhunā lājā, labbhate suvapaṇḍita.

618.

『『Kuto nu samma āgamma, kassa vā pahito tuvaṃ;

Na ca mesi ito pubbe, diṭṭho vā yadi vā suto』』ti.

Tattha haritapakkhāti haritapattasamānapakkhā. Veyyāvaccanti 『『ehi, sammā』』ti vutte āgantvā aṅke nisinnaṃ 『『samma, aññena manussabhūtena kātuṃ asakkuṇeyyaṃ mamekaṃ veyyāvaṭikaṃ karohī』』ti āha.

『『Kiṃ karomi, devā』』ti vutte 『『samma, kevaṭṭabrāhmaṇassa dūteyyenāgatakāraṇaṃ ṭhapetvā rājānañca kevaṭṭañca aññe na jānanti, ubhova rañño sayanagabbhe nisinnā mantayiṃsu. Tassa pana atthi pañcālarājassa sāḷikā sayanapālikā. Sā kira taṃ rahassaṃ jānāti, tvaṃ tattha gantvā tāya saddhiṃ methunapaṭisaṃyuttaṃ vissāsaṃ katvā tesaṃ taṃ rahassaṃ bandhanena pucchassu. Taṃ sāḷikaṃ paṭicchanne padese yathā taṃ koci na jānāti, evaṃ puccha. Sace hi te koci saddaṃ suṇāti, jīvitaṃ te natthi, tasmā paṭicchanne ṭhāne saṇikaṃ pucchā』』ti. Sā tesaṃ sabbanti sā tesaṃ rañño ca kosiyagottassa ca kevaṭṭassāti dvinnampi janānaṃ sabbaṃ rahassaṃ jānāti.

Āmotīti bhikkhave, so suvapotako paṇḍitena purimanayeneva sakkāraṃ katvā pesito 『『āmo』』ti tassa paṭissutvā mahāsattaṃ vanditvā padakkhiṇaṃ katvā vivaṭasīhapañjarena nikkhamitvā vātavegena siviraṭṭhe ariṭṭhapuraṃ nāma gantvā tattha pavattiṃ sallakkhetvā sāḷikāya santikaṃ gato. Kathaṃ? So hi rājanivesanassa kañcanathupikāya nisīditvā rāganissitaṃ madhuraravaṃ ravi. Kiṃ kāraṇā? Imaṃ saddaṃ sutvā sāḷikā paṭiravissati, tāya saññāya tassā santikaṃ gamissāmīti. Sāpi tassa saddaṃ sutvā rājasayanassa santike suvaṇṇapañjare nisinnā rāgarattacittā hutvā tikkhattuṃ paṭiravi. So thokaṃ gantvā punappunaṃ saddaṃ katvā tāya katasaddānusārena kamena sīhapañjaraummāre ṭhatvā parissayābhāvaṃ oloketvā tassā santikaṃ gato. Atha naṃ sā 『『ehi, samma, suvaṇṇapañjare nisīdā』』ti āha. So gantvā nisīdi. Āmantayīti evaṃ so gantvā methunapaṭisaṃyuttaṃ vissāsaṃ kattukāmo hutvā taṃ āmantesi. Sugharanti kañcanapañjare vasanatāya sundaragharaṃ. Vesseti vessike vessajātike. Sāḷikā kira sakuṇesu vessajātikā nāma, tena taṃ evaṃ ālapati. Tuvanti sughare taṃ pucchāmi 『『kacci te madhunā saddhiṃ lājā labbhatī』』ti. Āgammāti samma, kuto āgantvā idha paviṭṭhoti pucchati. Kassa vāti kena vā pesito tvaṃ idhāgatoti.

So tassā vacanaṃ sutvā 『『sacāhaṃ 『mithilato āgato』ti vakkhāmi, esā maraṇamāpannāpi mayā saddhiṃ vissāsaṃ na karissati. Siviraṭṭhe kho pana ariṭṭhapuraṃ sallakkhetvā āgato, tasmā musāvādaṃ katvā sivirājena pesito hutvā tato āgatabhāvaṃ kathessāmī』』ti cintetvā āha –

619.

『『Ahosiṃ sivirājassa, pāsāde sayanapālako;

Tato so dhammiko rājā, baddhe mocesi bandhanā』』ti.

Tattha baddheti attano dhammikatāya sabbe baddhake bandhanā mocesi. Evaṃ mocento mampi saddahitvā 『『muñcatha na』』nti mocāpesi. Sohaṃ vivaṭā suvaṇṇapañjarā nikkhamitvāpi bahipāsāde yatthicchāmi, tattha gocaraṃ gahetvā suvaṇṇapañjareyeva vasāmi. Yathā tvaṃ, na evaṃ niccakālaṃ pañjareyeva acchāmīti.

Athassa sā attano atthāya suvaṇṇataṭṭake ṭhapite madhulāje ceva madhurodakañca datvā 『『samma, tvaṃ dūrato āgato, kenatthena idhāgatosī』』ti pucchi. So tassā vacanaṃ sutvā rahassaṃ sotukāmo musāvādaṃ katvā āha –

620.

『『Tassa mekā dutiyāsi, sāḷikā mañjubhāṇikā;

Taṃ tattha avadhī seno, pekkhato sughare mamā』』ti.

Tattha tassa mekāti tassa mayhaṃ ekā. Dutiyāsīti purāṇadutiyikā ahosi.

Atha naṃ sā pucchi 『『kathaṃ pana te bhariyaṃ seno avadhī』』ti? So tassā ācikkhanto 『『suṇa bhadde, ekadivasaṃ amhākaṃ rājā udakakīḷaṃ gacchanto mampi pakkosi. Athāhaṃ bhariyaṃ ādāya tena saddhiṃ gantvā kīḷitvā sāyanhasamaye teneva saddhiṃ paccāgantvā raññā saddhiṃyeva pāsādaṃ abhiruyha sarīraṃ sukkhāpanatthāya bhariyaṃ ādāya sīhapañjarena nikkhamitvā kūṭāgārakucchiyaṃ nisīdiṃ. Tasmiṃ khaṇe eko seno kūṭāgārā nikkhanto amhe gaṇhituṃ pakkhandi. Ahaṃ maraṇabhayabhīto vegena palāyiṃ. Sā pana tadā garugabbhā ahosi, tasmā vegena palāyituṃ nāsakkhi. Atha so mayhaṃ passantasseva taṃ māretvā ādāya gato. Atha maṃ tassā sokena rodamānaṃ disvā amhākaṃ rājā 『samma, kiṃ rodasī』ti pucchitvā tamatthaṃ sutvā 『mā bāḷhaṃ, samma, rodasi, aññaṃ bhariyaṃ pariyesāhī』ti vatvā 『kiṃ, deva, aññāya anācārāya dussīlāya bhariyāya ānītāya, tatopi ekakeneva carituṃ vara』nti vutte 『samma, ahaṃ ekaṃ sakuṇikaṃ sīlācārasampannaṃ assosiṃ, tava bhariyāya sadisameva. Cūḷanirājassa hi sayanapālikā sāḷikā evarūpā, tvaṃ tattha gantvā tassā manaṃ pucchitvā okāsaṃ kāretvā sace te ruccati, āgantvā amhākaṃ ācikkha. Athāhaṃ vo vivāhaṃ katvā mahantena parivārena taṃ ānessāmā』ti vatvā maṃ idha pahiṇi, tenamhi kāraṇenāgato』』ti vatvā gāthaṃ āha –

621.

『『Tassā kāmā hi sammatto, āgatosmi tavanti ke;

Sace kareyya okāsaṃ, ubhayova vasāmase』』ti.

Sā tassa vacanaṃ sutvā somanassappattā ahosi. Evaṃ santepi attano piyabhāvaṃ ajānāpetvā anicchamānā viya āha –

622.

『『Suvova suviṃ kāmeyya, sāḷiko pana sāḷikaṃ;

Suvassa sāḷikāyeva, saṃvāso hoti kīdiso』』ti.

Tattha suvoti samma suvapaṇḍita, suvova suviṃ kāmeyya. Kīdisoti asamānajātikānaṃ saṃvāso nāma kīdiso hoti. Suvo hi samānajātikaṃ suviṃ disvā cirasanthavampi sāḷikaṃ jahissati, so piyavippayogo mahato dukkhāya bhavissati, asamānajātikānaṃ saṃvāso nāma na sametīti.

Itaro taṃ sutvā 『『ayaṃ maṃ na paṭikkhipati, parihārameva karoti, addhā maṃ icchissati, nānāvidhāhi naṃ upamāhi saddahāpessāmī』』ti cintetvā āha –

623.

『『Yoyaṃ kāme kāmayati, api caṇḍālikāmapi;

Sabbo hi sadiso hoti, natthi kāme asādiso』』ti.

Tattha caṇḍālikāmapīti caṇḍālikaṃ api. Sadisoti cittasadisatāya sabbo saṃvāso sadisova hoti. Kāmasmiñhi cittameva pamāṇaṃ, na jātīti.

Evañca pana vatvā manussesu tāva nānājātikānaṃ samānabhāvadassanatthaṃ atītaṃ āharitvā dassento anantaraṃ gāthamāha –

624.

『『Atthi jampāvatī nāma, mātā sivissa rājino;

Sā bhariyā vāsudevassa, kaṇhassa mahesī piyā』』ti.

Tattha jampāvatīti sivirañño mātā jampāvatī nāma caṇḍālī ahosi. Sā kaṇhāyanagottassa dasabhātikānaṃ jeṭṭhakassa vāsudevassa piyā mahesī ahosi. So kirekadivasaṃ dvāravatito nikkhamitvā uyyānaṃ gacchanto nagaraṃ pavisantiṃ ekamante ṭhitaṃ abhirūpaṃ ekaṃ caṇḍālikaṃ disvāva paṭibaddhacitto hutvā 『『kiṃ jātikā』』ti pucchāpetvā 『『caṇḍālajātikā』』ti sutvāpi paṭibaddhacittatāya asāmikabhāvaṃ pucchāpetvā 『『asāmikā』』ti sutvā taṃ ādāya tato nivattitvā nivesanaṃ netvā aggamahesiṃ akāsi. Sā siviṃ nāma puttaṃ vijāyi. So pitu accayena dvāravatiyaṃ rajjaṃ kāresi. Taṃ sandhāyetaṃ vuttaṃ.

Iti so imaṃ udāharaṇaṃ āharitvā 『『evarūpopi nāma khattiyo caṇḍāliyā saddhiṃ saṃvāsaṃ kappesi, amhesu tiracchānagatesu kiṃ vattabbaṃ, aññamaññaṃ saṃvāsarocanaṃyeva pamāṇa』』nti vatvā aparampi udāharaṇaṃ āharanto āha –

625.

『『Raṭṭhavatī kimpurisī, sāpi vacchaṃ akāmayi;

Manusso migiyā saddhiṃ, natthi kāme asādiso』』ti.

Tattha vacchanti evaṃnāmakaṃ tāpasaṃ. Kathaṃ pana sā taṃ kāmesīti? Atītasmiñhi eko brāhmaṇo kāmesu ādīnavaṃ disvā mahantaṃ yasaṃ pahāya isipabbajjaṃ pabbajitvā himavante paṇṇasālaṃ māpetvā vasi. Tassa paṇṇasālato avidūre ekissā guhāya bahū kinnarā vasanti. Tattheva eko makkaṭako dvāre vasati. So jālaṃ vinetvā tesaṃ sīsaṃ bhinditvā lohitaṃ pivati. Kinnarā nāma dubbalā honti bhīrukajātikā. Sopi makkaṭako ativisālo. Te tassa kiñci kātuṃ asakkontā taṃ tāpasaṃ upasaṅkamitvā katapaṭisanthārā āgatakāraṇaṃ puṭṭhā 『『deva, eko makkaṭako jīvitaṃ no hanati, tumhe ṭhapetvā amhākaṃ aññaṃ paṭisaraṇaṃ na passāma, taṃ māretvā amhākaṃ sotthibhāvaṃ karohī』』ti āhaṃsu. Taṃ sutvā tāpaso 『『apetha na mādisā pāṇātipātaṃ karontī』』ti apasādesi. Tesu raṭṭhavatī nāma kinnarī abhirūpā pāsādikā asāmikā ahosi. Te taṃ alaṅkaritvā tāpasassa santikaṃ netvā 『『deva, ayaṃ te pādaparicārikā hotu, amhākaṃ paccāmittaṃ vadhehī』』ti āhaṃsu. Tāpaso taṃ disvāva paṭibaddhacitto hutvā tāya saddhiṃ saṃvāsaṃ kappetvā guhādvāre ṭhatvā gocaratthāya nikkhantaṃ makkaṭakaṃ muggarena pothetvā jīvitakkhayaṃ pāpesi. So tāya saddhiṃ samaggavāsaṃ vasanto puttadhītāhi vaḍḍhitvā tattheva kālamakāsi. Evaṃ sā taṃ kāmesi. Suvapotako imaṃ udāharaṇaṃ āharitvā 『『vacchatāpaso tāva manusso hutvā tiracchānagatāya kinnariyā saddhiṃ saṃvāsaṃ kappesi, kimaṅgaṃ pana amhākaṃ? Mayañhi ubho pakkhinova tiracchānagatāvā』』ti dīpento 『『manusso migiyā saddhi』』nti āha. Evaṃ manussā tiracchānagatāhi saddhiṃ samaggavāsaṃ vasanti, natthi kāme asādiso nāma, cittameva pamāṇanti kathesi.

Sā tassa vacanaṃ sutvā 『『sāmi, cittaṃ nāma sabbakālaṃ ekasadisaṃ na hoti, piyavippayogassa bhāyāmī』』ti āha. Sopi suvapotako itthimāyāsu kusalo, tena taṃ vīmaṃsanto puna gāthamāha –

626.

『『Handa khvāhaṃ gamissāmi, sāḷike mañjubhāṇike;

Paccakkhānupadañhetaṃ, atimaññasi nūna ma』』nti.

Tattha paccakkhānupadaṃ hetanti yaṃ tvaṃ vadesi, sabbametaṃ paccakkhānassa anupadaṃ, paccakkhānakāraṇaṃ paccakkhānakoṭṭhāso panesa. Atimaññasi nūna manti 『『nūna maṃ icchati aya』』nti tvaṃ maṃ atikkamitvā maññasi, mayhaṃ sāraṃ na jānāsi . Ahañhi rājapūjito, na mayhaṃ bhariyā dullabhā, aññaṃ bhariyaṃ pariyesissāmīti.

Sā tassa vacanaṃ sutvāva bhijjamānahadayā viya tassa saha dassaneneva uppannakāmaratiyā anuḍayhamānā viya hutvāpi attano itthimāyāya anicchamānā viya hutvā diyaḍḍhaṃ gāthamāha –

627.

『『Na sirī taramānassa, mādhara suvapaṇḍita;

Idheva tāva acchassu, yāva rājāna dakkhasi;

Sossi saddaṃ mudiṅgānaṃ, ānubhāvañca rājino』』ti.

Tattha na sirīti samma suvapaṇḍita, taramānassa sirī nāma na hoti, taramānena katakammaṃ na sobhati, 『『gharāvāso ca nāmesa atigaruko』』ti cintetvā tuletvā kātabbo. Idheva tāva acchassu, yāva mahantena yasena samannāgataṃ amhākaṃ rājānaṃ passissasi. Sossīti sāyanhasamaye kinnarisamānalīlāhi uttamarūpadharāhi nārīhi vajjamānānaṃ mudiṅgānaṃ aññesañca gītavāditānaṃ saddaṃ tvaṃ suṇissasi, rañño ca ānubhāvaṃ mahantaṃ sirisobhaggaṃ passissasi. 『『Samma, kiṃ tvaṃ turitosi, kiṃ lesampi na jānāsi, acchassu tāva, pacchā jānissāmā』』ti.

Atha te sāyanhasamanantare methunasaṃvāsaṃ kariṃsu, samaggā sammodamānā piyasaṃvāsaṃ vasiṃsu. Atha naṃ suvapotako 『『na idānesā mayhaṃ rahassaṃ guhissati, idāni naṃ pucchitvā gantuṃ vaṭṭatī』』ti cintetvā 『『sāḷike』』ti āha. 『『Kiṃ, sāmī』』ti? 『『Ahaṃ kiñci te vattukāmomhī』』ti. 『『Vada, sāmī』』ti. 『『Hotu, ajja amhākaṃ maṅgaladivaso, aññatarasmiṃ divase jānissāmī』』ti. 『『Sace maṅgalapaṭisaṃyuttā kathā bhavissati, kathehi. No ce, mā kathehi sāmī』』ti. 『『Maṅgalakathāvesā, bhadde』』ti. 『『Tena hi kathehī』』ti. Atha naṃ 『『bhadde, sace sotukāmā bhavissasi, kathessāmi te』』ti vatvā taṃ rahassaṃ pucchanto diyaḍḍhaṃ gāthamāha –

628.

『『Yo nu khvāyaṃ tibbo saddo, tirojanapade suto;

Dhītā pañcālarājassa, osadhī viya vaṇṇinī;

Taṃ dassati videhānaṃ, so vivāho bhavissatī』』ti.

Tassattho – yo nu kho ayaṃ saddo tibbo bahalo, tirojanapade suto pararaṭṭhesu janapadesu vissuto paññāto pākaṭo patthaṭo. Kinti? Dhītā pañcālarājassa osadhītārakā viya virocamānā tāya eva samānavaṇṇinī atthi, taṃ so videhānaṃ dassati, so vivāho bhavissati. Yo so evaṃ patthaṭo saddo, ahaṃ taṃ sutvā cintesiṃ 『『ayaṃ kumārikā uttamarūpadharā, videharājāpi cūḷanirañño paṭisattu ahosi. Aññe bahū rājāno cūḷanibrahmadattassa vasavattino santi, tesaṃ adatvā kiṃ kāraṇā videhassa dhītaraṃ dassatī』』ti?

Sā tassa vacanaṃ sutvā evamāha – 『『sāmi, kiṃ kāraṇā maṅgaladivase avamaṅgalaṃ kathesī』』ti? 『『Ahaṃ, bhadde, 『maṅgala』nti kathemi, tvaṃ 『avamaṅgala』nti kathesi, kiṃ nu kho eta』』nti? 『『Sāmi, amittānampi tesaṃ evarūpā maṅgalakiriyā mā hotū』』ti. 『『Kathehi tāva bhadde』』ti. 『『Sāmi, na sakkā kathetu』』nti. 『『Bhadde, tayā viditaṃ rahassaṃ mama akathitakālato paṭṭhāya natthi amhākaṃ samaggasaṃvāso』』ti. Sā tena nippīḷiyamānā 『『tena hi, sāmi, suṇāhī』』ti vatvā imaṃ gāthamāha –

629.

『『Ediso mā amittānaṃ, vivāho hotu mādhara;

Yathā pañcālarājassa, vedehena bhavissatī』』ti.

Imaṃ gāthaṃ vatvā puna tena 『『bhadde, kasmā evarūpaṃ kathaṃ kathesī』』ti vutte 『『tena hi suṇāhi, ettha dosaṃ te kathessāmī』』ti vatvā imaṃ gāthamāha –

630.

『『Ānayitvāna vedehaṃ, pañcālānaṃ rathesabho;

Tato naṃ ghātayissati, nassa sakhī bhavissatī』』ti.

Tattha tato naṃ ghātayissatīti yadā so imaṃ nagaraṃ āgato bhavissati, tadā tena saddhiṃ sakhibhāvaṃ mittadhammaṃ na karissati, daṭṭhumpissa dhītaraṃ na dassati. Eko kirassa pana atthadhammānusāsako mahosadhapaṇḍito nāma atthi, tena saddhiṃ taṃ ghātessati. Te ubho jane ghātetvā jayapānaṃ pivissāmāti kevaṭṭo raññā saddhiṃ mantetvā taṃ gaṇhitvā āgantuṃ gatoti.

Evaṃ sā guyhamantaṃ nissesaṃ katvā suvapaṇḍitassa kathesi. Taṃ sutvā suvapaṇḍito 『『ācariyo kevaṭṭo upāyakusalo, acchariyaṃ tassa rañño evarūpena upāyena ghātana』』nti kevaṭṭaṃ vaṇṇetvā 『『evarūpena avamaṅgalena amhākaṃ ko attho, tuṇhībhūtā sayāmā』』ti vatvā āgamanakammassa nipphattiṃ ñatvā taṃ rattiṃ tāya saddhiṃ vasitvā 『『bhadde, ahaṃ siviraṭṭhaṃ gantvā manāpāya bhariyāya laddhabhāvaṃ sivirañño deviyā ca ārocessāmī』』ti gamanaṃ anujānāpetuṃ āha –

631.

『『Handa kho maṃ anujānāhi, rattiyo sattamattiyo;

Yāvāhaṃ sivirājassa, ārocemi mahesino;

Laddho ca me āvasatho, sāḷikāya upantika』』nti.

Tattha mahesinoti mahesiyā cassa. Āvasathoti vasanaṭṭhānaṃ. Upantikanti atha ne 『『etha tassā santikaṃ gacchāmā』』ti vatvā aṭṭhame divase idhānetvā mahantena parivārena taṃ gahetvā gamissāmi, yāva mamāgamanaṃ, tāva mā ukkaṇṭhīti.

Taṃ sutvā sāḷikā tena viyogaṃ anicchamānāpi tassa vacanaṃ paṭikkhipituṃ asakkontī anantaraṃ gāthamāha –

632.

『『Handa kho taṃ anujānāmi, rattiyo sattamattiyo;

Sace tvaṃ sattarattena, nāgacchasi mamantike;

Maññe okkantasattaṃ maṃ, matāya āgamissasī』』ti.

Tattha maññe okkantasattaṃ manti evaṃ sante ahaṃ maṃ apagatajīvitaṃ sallakkhemi. So tvaṃ aṭṭhame divase anāgacchanto mayi matāya āgamissasi, tasmā mā papañcaṃ akāsīti.

Itaropi 『『bhadde, kiṃ vadesi, mayhampi aṭṭhame divase taṃ apassantassa kuto jīvita』』nti vācāya vatvā hadayena pana 『『jīva vā tvaṃ mara vā, kiṃ tayā mayha』』nti cintetvā uṭṭhāya thokaṃ siviraṭṭhābhimukho gantvā nivattitvā mithilaṃ gantvā paṇḍitassa aṃsakūṭe otaritvā mahāsattena pana tāya saññāya uparipāsādaṃ āropetvā puṭṭho sabbaṃ taṃ pavattiṃ paṇḍitassa ārocesi. Sopissa purimanayeneva sabbaṃ sakkāramakāsi. Tamatthaṃ pakāsento satthā āha –

633.

『『Tato ca kho so gantvāna, mādharo suvapaṇḍito;

Mahosadhassa akkhāsi, sāḷikāvacanaṃ ida』』nti.

Tattha sāḷikāvacanaṃ idanti idaṃ sāḷikāya vacananti sabbaṃ vitthāretvā kathesīti.

Suvakhaṇḍaṃ niṭṭhitaṃ.

Mahāumaṅgakaṇḍaṃ

Taṃ sutvā mahāsatto cintesi 『『rājā mama anicchamānasseva gamissati, gantvā ca pana mahāvināsaṃ pāpuṇissati. Atha mayhaṃ 『evarūpassa nāma yasadāyakassa rañño vacanaṃ hadaye katvā tassa saṅgahaṃ nākāsī』ti garahāpi uppajjissati, mādise paṇḍite vijjamāne kiṃkāraṇā esa nassissati, ahaṃ rañño puretarameva gantvā cūḷaniṃ disvā suvibhattaṃ katvā videharañño nivāsatthāya nagaraṃ māpetvā gāvutamattaṃ jaṅghaumaṅgaṃ, aḍḍhayojanikañca mahāumaṅgaṃ, kāretvā cūḷanirañño dhītaraṃ abhisiñcitvā amhākaṃ raññopādaparicārikaṃ katvā aṭṭhārasaakkhobhaṇisaṅkhehi balehi ekasatarājūsu parivāretvā ṭhitesveva amhākaṃ rājānaṃ rāhumukhato candaṃ viya mocetvā ādāyāgamanaṃ nāma mama bhāro』』ti. Tassevaṃ cintentassa sarīre pīti uppajji. So pītivegena udānaṃ udānento imaṃ upaḍḍhagāthamāha –

634.

『『Yasseva ghare bhuñjeyya bhogaṃ, tasseva atthaṃ puriso careyyā』』ti.

Tassattho – yassa rañño santike puriso mahantaṃ issariyaṃ labhitvā bhogaṃ bhuñjeyya, akkosantassapi paharantassapi gale gahetvā nikkaḍḍhantassapi tasseva atthaṃ hitaṃ vuḍḍhiṃ paṇḍito kāyadvārādīhi tīhi dvārehi careyya. Na hi mittadubbhikammaṃ paṇḍitehi kātabbanti.

Iti cintetvā so nhatvā alaṅkaritvā mahantena yasena rājakulaṃ gantvā rājānaṃ vanditvā ekamantaṃ ṭhito āha – 『『kiṃ, deva, gacchissatha uttarapañcālanagara』』nti? 『『Āma, tāta, pañcālacandiṃ alabhantassa mama kiṃ rajjena, mā maṃ pariccaji, mayā saddhiṃyeva ehi. Tattha amhākaṃ gatakāraṇā dve atthā nipphajjissanti, itthiratanañca lacchāmi, raññā ca me saddhiṃ metti patiṭṭhahissatī』』ti. Atha naṃ paṇḍito 『『tena hi, deva, ahaṃ pure gantvā tumhākaṃ nivesanāni māpessāmi, tumhe mayā pahitasāsanena āgaccheyyāthā』』ti vadanto dve gāthā abhāsi –

『『Handāhaṃ gacchāmi pure janinda, pañcālarājassa puraṃ surammaṃ;

Nivesanāni māpetuṃ, vedehassa yasassino.

635.

『『Nivesanāni māpetvā, vedehassa yasassino;

Yadā te pahiṇeyyāmi, tadā eyyāsi khattiyā』』ti.

Tattha vedehassāti tava videharājassa. Eyyāsīti āgaccheyyāsīti.

Taṃ sutvā rājā 『『na kira maṃ paṇḍito pariccajatī』』ti haṭṭhatuṭṭho hutvā āha – 『『tāta, tava pure gacchantassa kiṃ laddhuṃ vaṭṭatī』』ti? 『『Balavāhanaṃ, devā』』ti. 『『Yattakaṃ icchasi, tattakaṃ gaṇha, tātā』』ti. 『『Cattāri bandhanāgārāni vivarāpetvā corānaṃ saṅkhalikabandhanāni bhindāpetvā tepi mayā saddhiṃ pesetha devā』』ti. 『『Yathāruci karohi, tātā』』ti. Mahāsatto bandhanāgāradvārāni vivarāpetvā sūre mahāyodhe gataṭṭhāne kammaṃ nipphādetuṃ samatthe nīharāpetvā 『『maṃ upaṭṭhahathā』』ti vatvā tesaṃ sakkāraṃ kāretvā vaḍḍhakikammāracammakāraiṭṭhakapāsāṇakāracittakārādayo nānāsippakusalā aṭṭhārasa seniyo ādāya vāsipharasukuddālakhaṇittiādīni bahūni upakaraṇāni gāhāpetvā mahābalakāyaparivuto nagarā nikkhami. Tamatthaṃ pakāsento satthā āha –

636.

『『Tato ca pāyāsi pure mahosadho, pañcālarājassa puraṃ surammaṃ;

Nivesanāni māpetuṃ, vedehassa yasassino』』ti.

Mahāsattopi gacchanto yojanantare yojanantare ekekaṃ gāmaṃ nivesetvā ekekaṃ amaccaṃ 『『tumhe rañño pañcālacandiṃ gahetvā nivattanakāle hatthiassarathe kappetvā rājānaṃ ādāya paccāmitte paṭibāhantā khippaṃ mithilaṃ pāpeyyāthā』』ti vatvā ṭhapesi. Gaṅgātīraṃ pana patvā ānandakumāraṃ pakkosāpetvā 『『ānanda, tvaṃ tīṇi vaḍḍhakisatāni ādāya uddhaṃgaṅgaṃ gantvā sāradārūni gāhāpetvā tisatamattā nāvā māpetvā nagarassatthāya tattheva tacchāpetvā sallahukānaṃ dārūnaṃ nāvāya pūrāpetvā khippaṃ āgaccheyyāsī』』ti pesesi. Sayaṃ pana nāvāya gaṅgaṃ taritvā otiṇṇaṭṭhānato paṭṭhāya padasaññāyeva gaṇetvā 『『idaṃ aḍḍhayojanaṭṭhānaṃ, ettha mahāumaṅgo bhavissati, imasmiṃ ṭhāne rañño nivesananagaraṃ bhavissati, ito paṭṭhāya yāva rājagehā gāvutamatte ṭhāne jaṅghaumaṅgo bhavissatī』』ti paricchinditvā nagaraṃ pāvisi. Cūḷanirājā bodhisattassa āgamanaṃ sutvā 『『idāni me manoratho matthakaṃ pāpuṇissati, paccāmittānaṃ piṭṭhiṃ passissāmi, imasmiṃ āgate vedehopi na cirasseva āgamissati, atha ne ubhopi māretvā sakalajambudīpatale ekarajjaṃ karissāmī』』ti paramatuṭṭhiṃ patto ahosi. Sakalanagaraṃ saṅkhubhi 『『esa kira mahosadhapaṇḍito, iminā kira ekasatarājāno leḍḍunā kākā viya palāpitā』』ti.

Mahāsatto nāgaresu attano rūpasampattiṃ passantesuyeva rājadvāraṃ gantvā rañño paṭivedetvā 『『pavisatū』』ti vutte pavisitvā rājānaṃ vanditvā ekamantaṃ nisīdi. Atha naṃ rājā paṭisanthāraṃ katvā 『『tāta, rājā kadā āgamissatī』』ti pucchi. 『『Mayā pesitakāle, devā』』ti. 『『Tvaṃ pana kimatthaṃ āgatosī』』ti. 『『Amhākaṃ rañño nivesanaṃ māpetuṃ, devā』』ti. 『『Sādhu, tātā』』ti. Athassa senāya paribbayaṃ dāpetvā mahāsattassa mahantaṃ sakkāraṃ kāretvā nivesanagehaṃ dāpetvā 『『tāta, yāva te rājā nāgacchati, tāva anukkaṇṭhamāno amhākampi kattabbayuttakaṃ karontova vasāhi tva』』nti āha. So kira rājanivesanaṃ abhiruhantova mahāsopānapādamūle ṭhatvā 『『idha jaṅghaumaṅgadvāraṃ bhavissatī』』ti sallakkhesi. Athassa etadahosi 『『rājā 『amhākampi kattabbayuttakaṃ karohī』ti vadati, umaṅge khaṇiyamāne yathā idaṃ sopānaṃ na osakkati, tathā kātuṃ vaṭṭatī』』ti. Atha rājānaṃ evamāha – 『『deva, ahaṃ pavisanto sopānapādamūle ṭhatvā navakammaṃ olokento mahāsopāne dosaṃ passiṃ. Sace te ruccati, ahaṃ dārūni labhanto manāpaṃ katvā atthareyya』』nti. 『『Sādhu, paṇḍita, attharāhī』』ti. So 『『idha umaṅgadvāraṃ bhavissatī』』ti sallakkhetvā taṃ porāṇasopānaṃ haritvā yattha umaṅgadvāraṃ bhavissati, tattha paṃsuno apatanatthāya phalakasanthāraṃ kāretvā yathā sopānaṃ na osakkati, evaṃ niccalaṃ katvā sopānaṃ atthari. Rājā taṃ kāraṇaṃ ajānanto 『『mama sinehena karotī』』ti maññi.

Evaṃ taṃ divasaṃ teneva navakammena vītināmetvā punadivase rājānaṃ āha – 『『deva, sace amhākaṃ rañño vasanaṭṭhānaṃ jāneyyāma, manāpaṃ katvā paṭijaggeyyāmā』』ti. Sādhu, paṇḍita, ṭhapetvā mama nivesanaṃ sakalanagare yaṃ nivesanaṃ icchasi, taṃ gaṇhāti. Mahārāja, mayaṃ āgantukā, tumhākaṃ bahū vallabhā yodhā, te attano attano gehesu gayhamānesu amhehi saddhiṃ kalahaṃ karissanti. 『『Tadā, deva, tehi saddhiṃ mayaṃ kiṃ karissāmā』』ti? 『『Tesaṃ vacanaṃ mā gaṇha. Yaṃ icchasi, taṃ ṭhānameva gaṇhāpehī』』ti. 『『Deva, te punappunaṃ āgantvā tumhākaṃ kathessanti, tena tumhākaṃ cittasukhaṃ na labhissati. Sace pana iccheyyātha, yāva mayaṃ nivesanāni gaṇhāma, tāva amhākaṃyeva manussā dovārikā assu. Tato te dvāraṃ alabhitvā nāgamissanti. Evaṃ sante tumhākampi cittasukhaṃ labhissatī』』ti. Rājā 『『sādhū』』ti sampaṭicchi.

Mahāsatto sopānapādamūle sopānasīse mahādvāreti sabbattha attano manusseyeva ṭhapetvā 『『kassaci pavisituṃ mā adatthā』』ti vatvā atha rañño mātu nivesanaṃ gantvā 『『bhindanākāraṃ dassethā』』ti manusse āṇāpesi. Te dvārakoṭṭhakālindato paṭṭhāya iṭṭhakā ca mattikā ca apanetuṃ ārabhiṃsu. Rājamātā taṃ pavattiṃ sutvā āgantvā 『『kissa, tātā, mama gehaṃ bhindathā』』ti āha. 『『Mahosadhapaṇḍito bhindāpetvā attano rañño nivesanaṃ kātukāmo』』ti. 『『Yadi evaṃ idheva vasathā』』ti. 『『Amhākaṃ rañño mahantaṃ balavāhanaṃ, idaṃ nappahoti, aññaṃ mahantaṃ gehaṃ karissāmā』』ti. 『『Tumhe maṃ na jānātha, ahaṃ rājamātā, idāni puttassa santikaṃ gantvā jānissāmī』』ti. 『『Mayaṃ rañño vacanena bhindāma, sakkontī vārehī』』ti. Sā kujjhitvā 『『idāni vo kattabbaṃ jānissāmī』』ti rājadvāraṃ agamāsi. Atha naṃ 『『mā pavisā』』ti dovārikā vārayiṃsu. 『『Ahaṃ rājamātā』』ti. 『『Na mayaṃ taṃ jānāma, mayaṃ raññā 『kassaci pavisituṃ mā adatthā』ti āṇattā, gaccha tva』』nti. Sā gahetabbagahaṇaṃ apassantī nivattitvā attano nivesanaṃ olokentī aṭṭhāsi. Atha naṃ eko puriso 『『kiṃ idha karosi, gacchasi, na gacchasī』』ti gīvāya gahetvā bhūmiyaṃ pātesi.

Sā cintesi 『『addhā ime rañño āṇattā bhavissanti, itarathā evaṃ kātuṃ na sakkhissanti, paṇḍitasseva santikaṃ gacchissāmī』』ti. Sā gantvā 『『tāta mahosadha, kasmā mama nivesanaṃ bhindāpesī』』ti āha. So tāya saddhiṃ na kathesi, santike ṭhito puriso panassa 『『devi, kiṃ kathesī』』ti āha. 『『Tāta, mahosadhapaṇḍito kasmā mama gehaṃ bhindāpetī』』ti? 『『Vedeharañño vasanaṭṭhānaṃ kātu』』nti. 『『Kiṃ, tāta, evaṃ mahante nagare aññattha nivesanaṭṭhānaṃ na labbhatī』』ti maññati. 『『Imaṃ satasahassaṃ lañjaṃ gahetvā aññattha gehaṃ kāretū』』ti. 『『Sādhu, devi, tumhākaṃ gehaṃ vissajjāpessāmi, lañjassa gahitabhāvaṃ mā kassaci kathayittha. Mā no aññepi lañjaṃ datvā gehāni vissajjāpetukāmā ahesu』』nti. Sādhu, tāta, 『『rañño mātā lañjaṃ adāsī』』ti mayhampi lajjanakameva, tasmā na kassaci kathessāmīti. So 『『sādhū』』ti tassā santikā satasahassaṃ gahetvā gehaṃ vissajjāpetvā kevaṭṭassa gehaṃ agamāsi. Sopi dvāraṃ gantvā veḷupesikāhi piṭṭhicammuppāṭanaṃ labhitvā gahetabbagahaṇaṃ apassanto puna gehaṃ gantvā satasahassameva adāsi. Etenupāyena sakalanagare gehaṭṭhānaṃ gaṇhantena lañjaṃ gahetvā laddhakahāpaṇānaññeva nava koṭiyo jātā.

Mahāsatto sakalanagaraṃ vicaritvā rājakulaṃ agamāsi. Atha naṃ rājā pucchi 『『kiṃ, paṇḍita, laddhaṃ te vasanaṭṭhāna』』nti? 『『Mahārāja, adentā nāma natthi, apica kho pana gehesu gayhamānesu kilamanti. Tesaṃ piyavippayogaṃ kātuṃ amhākaṃ ayuttaṃ. Bahinagare gāvutamatte ṭhāne gaṅgāya ca nagarassa ca antare asukaṭṭhāne amhākaṃ rañño vasananagaraṃ karissāmī』』ti. Taṃ sutvā rājā 『『antonagare yujjhitumpi dukkhaṃ, neva sakasenā, na parasenā ñātuṃ sakkā. Bahinagare pana sukhaṃ yuddhaṃ kātuṃ, tasmā bahinagareyeva te koṭṭetvā māressāmā』』ti tussitvā 『『sādhu, paṇḍita, tayā sallakkhitaṭṭhāneyeva kārehī』』ti āha. 『『Mahārāja, ahaṃ kāressāmi, tumhākaṃ pana manussehi dārupaṇṇādīnaṃ atthāya amhākaṃ navakammaṭṭhānaṃ nāgantabbaṃ. Āgacchantā hi kalahaṃ karissanti, teneva tumhākañca amhākañca cittasukhaṃ na bhavissatī』』ti. 『『Sādhu, paṇḍita, tena passena nisañcāraṃ kārehī』』ti. 『『Deva, amhākaṃ hatthī udakābhiratā udakeyeva kīḷissanti. Udake āvile jāte 『mahosadhassa āgatakālato paṭṭhāya pasannaṃ udakaṃ pātuṃ na labhāmā』ti sace nāgarā kujjhissanti, tampi sahitabba』』nti . Rājā 『『vissatthā tumhākaṃ hatthī kīḷantū』』ti vatvā nagare bheriṃ carāpesi – 『『yo ito nikkhamitvā mahosadhassa nagaramāpitaṭṭhānaṃ gacchati, tassa sahassadaṇḍo』』ti.

Mahāsatto rājānaṃ vanditvā attano parisaṃ ādāya nikkhamitvā yathāparicchinnaṭṭhāne nagaraṃ māpetuṃ ārabhi. Pāragaṅgāya vagguliṃ nāma gāmaṃ kāretvā hatthiassarathavāhanañceva gobalibaddañca tattha ṭhapetvā nagarakaraṇaṃ vicārento 『『ettakā idaṃ karontū』』ti sabbakammāni vibhajitvā umaṅgakammaṃ paṭṭhapesi. Mahāumaṅgadvāraṃ gaṅgātitthe ahosi. Saṭṭhimattāni yodhasatāni mahāumaṅgaṃ khaṇanti. Mahantehi cammapasibbakehi vālukapaṃsuṃ haritvā gaṅgāya pātenti. Pātitapātitaṃ paṃsuṃ hatthī maddanti, gaṅgā āḷulā sandati. Nagaravāsino 『『mahosadhassa āgatakālato paṭṭhāya pasannaṃ udakaṃ pātuṃ na labhāma, gaṅgā āḷulā sandati, kiṃ nu kho eta』』nti vadanti. Atha nesaṃ paṇḍitassa upanikkhittakapurisā ārocenti 『『mahosadhassa kira hatthī udakaṃ kīḷantā gaṅgāya kaddamaṃ karonti, tena gaṅgā āḷulā sandatī』』ti.

Bodhisattānaṃ adhippāyo nāma samijjhati, tasmā umaṅge mūlāni vā khāṇukāni vā marumbāni vā pāsāṇāni vā sabbepi bhūmiyaṃ pavisiṃsu. Jaṅghaumaṅgassa dvāraṃ tasmiṃyeva nagare ahosi. Tīṇi purisasatāni jaṅghaumaṅgaṃ khaṇanti , cammapasibbakehi paṃsuṃharitvā tasmiṃ nagare pātenti. Pātitapātitaṃ udakena maddāpetvā pākāraṃ cinanti, aññāni vā kammāni karonti. Mahāumaṅgassa pavisanadvāraṃ nagare ahosi aṭṭhārasahatthubbedhena yantayuttadvārena samannāgataṃ. Tañhi ekāya āṇiyā akkantāya pidhīyati, ekāya āṇiyā akkantāya vivarīyati. Mahāumaṅgassa dvīsu passesu iṭṭhakāhi cinitvā sudhākammaṃ kāresi, matthake phalakena channaṃ kāretvā ullokaṃ mattikāya limpāpetvā setakammaṃ kāretvā cittakammaṃ kāresi. Sabbāni panettha asīti mahādvārāni catusaṭṭhi cūḷadvārāni ahesuṃ, sabbāni yantayuttāneva. Ekāya āṇiyā akkantāya sabbāneva pidhīyanti, ekāya āṇiyā akkantāya sabbāneva vivarīyanti. Dvīsu passesu anekasatadīpālayā ahesuṃ, tepi yantayuttāyeva. Ekasmiṃ vivariyamāne sabbe vivarīyanti, ekasmiṃ pidhīyamāne sabbe pidhīyanti. Dvīsu passesu ekasatānaṃ khattiyānaṃ ekasatasayanagabbhā ahesuṃ. Ekekasmiṃ gabbhe nānāvaṇṇapaccattharaṇatthataṃ ekekaṃ mahāsayanaṃ samussitasetacchattaṃ, ekekaṃ mahāsayanaṃ nissāya ekekaṃ mātugāmarūpakaṃ uttamarūpadharaṃ patiṭṭhitaṃ. Taṃ hatthena aparāmasitvā 『『manussarūpa』』nti na sakkā ñātuṃ, apica umaṅgassa ubhosu passesu kusalā cittakārā nānappakāraṃ cittakammaṃ kariṃsu. Sakkavilāsasinerusattaparibhaṇḍacakkavāḷasāgarasattamahāsara- catumahādīpa-himavanta-anotattasara-manosilātala candimasūriya-cātumahārājikādichakāmāvacarasampattiyopi sabbā umaṅgeyeva dassayiṃsu. Bhūmiyaṃ rajatapaṭṭavaṇṇā vālukā okiriṃsu, upari ullokapadumāni dassesuṃ. Ubhosu passesu nānappakāre āpaṇepi dassayiṃsu. Tesu tesu ṭhānesu gandhadāmapupphadāmādīni olambetvā sudhammādevasabhaṃ viya umaṅgaṃ alaṅkariṃsu.

Tānipi kho tīṇi vaḍḍhakisatāni tīṇi nāvāsatāni bandhitvā niṭṭhitaparikammānaṃ dabbasambhārānaṃ pūretvā gaṅgāya āharitvā paṇḍitassa ārocesuṃ . Tāni so nagare upayogaṃ netvā 『『mayā āṇattadivaseyeva āhareyyāthā』』ti vatvā nāvā paṭicchannaṭṭhāne ṭhapāpesi. Nagare udakaparikhā, kaddamaparikhā, sukkhaparikhāti tisso parikhāyo kāresi. Aṭṭhārasahattho pākāro gopuraṭṭālako rājanivesanāni hatthisālādayo pokkharaṇiyoti sabbametaṃ niṭṭhaṃ agamāsi. Iti mahāumaṅgo jaṅghaumaṅgo nagaranti sabbametaṃ catūhi māsehi niṭṭhitaṃ. Atha mahāsatto catumāsaccayena rañño āgamanatthāya dūtaṃ pāhesi. Tamatthaṃ pakāsento satthā āha –

637.

『『Nivesanāni māpetvā, vedehassa yasassino;

Athassa pāhiṇī dūtaṃ, vedehaṃ mithilaggahaṃ;

Ehi dāni mahārāja, māpitaṃ te nivesana』』nti.

Tattha pāhiṇīti pesesi.

Rājā dūtassa vacanaṃ sutvā tuṭṭhacitto hutvā mahantena parivārena nagarā nikkhami. Tamatthaṃ pakāsento satthā āha –

638.

『『Tato ca rājā pāyāsi, senāya caturaṅgiyā;

Anantavāhanaṃ daṭṭhuṃ, phītaṃ kapiliyaṃ pura』』nti.

Tattha anantavāhananti aparimitahatthiassādivāhanaṃ. Kapiliyaṃ puranti kapilaraṭṭhe māpitaṃ nagaraṃ.

So anupubbena gantvā gaṅgātīraṃ pāpuṇi. Atha naṃ mahāsatto paccuggantvā attanā katanagaraṃ pavesesi. So tattha pāsādavaragato nānaggarasabhojanaṃ bhuñjitvā thokaṃ vissamitvā sāyanhasamaye attano āgatabhāvaṃ ñāpetuṃ cūḷanirañño dūtaṃ pesesi. Tamatthaṃ pakāsento satthā āha –

639.

『『Tato ca kho so gantvāna, brahmadattassa pāhiṇi;

Āgatosmi mahārāja, tava pādāni vandituṃ.

640.

『『Dadāhi dāni me bhariyaṃ, nāriṃ sabbaṅgasobhiniṃ;

Suvaṇṇena paṭicchannaṃ, dāsīgaṇapurakkhata』』nti.

Tattha vanditunti vedeho mahallako, cūḷanirājā tassa puttanattamattopi na hoti, kilesavasena mucchito pana hutvā 『『jāmātarena nāma sasuro vandanīyo』』ti cintetvā tassa cittaṃ ajānantova vandanasāsanaṃ pahiṇi. Dadāhi dānīti ahaṃ tayā 『『dhītaraṃ dassāmī』』ti pakkosāpito, taṃ me idāni dehīti pahiṇi. Suvaṇṇena paṭicchannanti suvaṇṇālaṅkārena paṭimaṇḍitaṃ.

Cūḷanirājā dūtassa vacanaṃ sutvā somanassappatto 『『idāni me paccāmitto kuhiṃ gamissati, ubhinnampi nesaṃ sīsāni chinditvā jayapānaṃ pivissāmā』』ti cintetvā kevalaṃ somanassaṃ dassento dūtassa sakkāraṃ katvā anantaraṃ gāthamāha –

641.

『『Svāgataṃ teva vedeha, atho te adurāgataṃ;

Nakkhattaññeva paripuccha, ahaṃ kaññaṃ dadāmi te;

Suvaṇṇena paṭicchannaṃ, dāsīgaṇapurakkhata』』nti.

Tattha vedehāti vedehassa sāsanaṃ sutvā taṃ purato ṭhitaṃ viya ālapati. Atha vā 『『evaṃ brahmadattena vuttanti vadehī』』ti dūtaṃ āṇāpento evamāha.

Taṃ sutvā dūto vedehassa santikaṃ gantvā 『『deva, maṅgalakiriyāya anucchavikaṃ nakkhattaṃ kira jānāhi, rājā te dhītaraṃ detī』』ti āha. So 『『ajjeva nakkhattaṃ sobhana』』nti puna dūtaṃ pahiṇi. Tamatthaṃ pakāsento satthā āha –

642.

『『Tato ca rājā vedeho, nakkhattaṃ paripucchatha;

Nakkhattaṃ paripucchitvā, brahmadattassa pāhiṇi.

643.

『『Dadāhi dāni me bhariyaṃ, nāriṃ sabbaṅgasobhiniṃ;

Suvaṇṇena paṭicchannaṃ, dāsīgaṇapurakkhata』』nti.

Cūḷanirājāpi –

644.

『『Dadāmi dāni te bhariyaṃ, nāriṃ sabbaṅgasobhiniṃ;

Suvaṇṇena paṭicchannaṃ, dāsīgaṇapurakkhata』』nti. –

Imaṃ gāthaṃ vatvā 『『idāni pesemi, idāni pesemī』』ti musāvādaṃ katvā ekasatarājūnaṃ saññaṃ adāsi 『『aṭṭhārasaakkhobhaṇisaṅkhāya senāya saddhiṃ sabbe yuddhasajjā hutvā nikkhamantu, ajja ubhinnampi paccatthikānaṃ sīsāni chinditvā sve jayapānaṃ pivissāmā』』ti. Te sabbepi nikkhamiṃsu. Sayaṃ nikkhanto pana mātaraṃ calākadeviñca aggamahesiṃ, nandādeviñca, puttaṃ pañcālacandañca, dhītaraṃ pañcālacandiñcāti cattāro jane orodhehi saddhiṃ pāsāde nivāsāpetvā nikkhami. Bodhisattopi vedeharañño ceva tena saddhiṃ āgatasenāya ca mahantaṃ sakkāraṃ kāresi . Keci manussā suraṃ pivanti, keci macchamaṃsādīni khādanti, keci dūramaggā āgatattā kilantā sayanti. Videharājā pana senakādayo cattāro paṇḍite gahetvā amaccagaṇaparivuto alaṅkatamahātale nisīdi.

Cūḷanirājāpi aṭṭhārasaakkhobhaṇisaṅkhāya senāya sabbaṃ taṃ nagaraṃ tisantiṃ catusaṅkhepaṃ parikkhipitvā anekasatasahassāhi ukkāhi dhāriyamānāhi aruṇe uggacchanteyeva gahaṇasajjo hutvā aṭṭhāsi. Taṃ ñatvā mahāsatto attano yodhānaṃ tīṇi satāni pesesi 『『tumhe jaṅghaumaṅgena gantvā rañño mātarañca aggamahesiñca puttañca dhītarañca jaṅghaumaṅgena ānetvā mahāumaṅgena netvā umaṅgadvārato bahi akatvā antoumaṅgeyeva ṭhapetvā yāva amhākaṃ āgamanā rakkhantā tattha ṭhatvā amhākaṃ āgamanakāle umaṅgā nīharitvā umaṅgadvāre mahāvisālamāḷake ṭhapethā』』ti. Te tassa vacanaṃ sampaṭicchitvā jaṅghaumaṅgena gantvā sopānapādamūle phalakasantharaṇaṃ ugghāṭetvā sopānapādamūle sopānasīse mahātaleti ettake ṭhāne ārakkhamanusse ca khujjādiparicārikāyo ca hatthapādesu bandhitvā mukhañca pidahitvā tattha tattha paṭicchannaṭṭhāne ṭhapetvā rañño paṭiyattaṃ khādanīyabhojanīyaṃ kiñci khāditvā kiñci bhinditvā cuṇṇavicuṇṇaṃ katvā aparibhogaṃ katvā chaḍḍetvā uparipāsādaṃ abhiruhiṃsu. Tadā calākadevī nandādeviñca rājaputtañca rājadhītarañca gahetvā 『『ko jānāti, kiṃ bhavissatī』』ti maññamānā attanā saddhiṃ ekasayaneyeva sayāpesi. Te yodhā gabbhadvāre ṭhatvā pakkosiṃsu. Sā nikkhamitvā 『『kiṃ, tātā』』ti āha. 『『Devi, amhākaṃ rājā vedehañca mahosadhañca jīvitakkhayaṃ pāpetvā sakalajambudīpe ekarajjaṃ katvā ekasatarājaparivuto mahantena yasena ajja mahājayapānaṃ pivanto tumhe cattāropi jane gahetvā ānehī』』ti amhe pahiṇīti.

Tepi tesaṃ vacanaṃ saddahitvā pāsādā otaritvā sopānapādamūlaṃ agamiṃsu. Atha ne gahetvā jaṅghaumaṅgaṃ pavisiṃsu. Te āhaṃsu 『『mayaṃ ettakaṃ kālaṃ idha vasantā imaṃ vīthiṃ na otiṇṇapubbā』』ti. 『『Devi, imaṃ vīthiṃ na sabbadā otaranti, maṅgalavīthi nāmesā, ajja maṅgaladivasabhāvena rājā iminā maggena ānetuṃ āṇāpesī』』ti. Te tesaṃ vacanaṃ saddahiṃsu. Athekacce te cattāro gahetvā gacchiṃsu. Ekacce nivattitvā rājanivesane ratanagabbhe vivaritvā yathicchitaṃ ratanasāraṃ gahetvā āgamiṃsu. Itarepi cattāro khattiyā purato mahāumaṅgaṃ patvā alaṅkatadevasabhaṃ viya umaṅgaṃ disvā 『『rañño atthāya sajjita』』nti saññaṃ kariṃsu. Atha ne gaṅgāya avidūraṭhānaṃ netvā antoumaṅgeyeva alaṅkatagabbhe nisīdāpetvā ekacce ārakkhaṃ gahetvā acchiṃsu. Ekacce tesaṃ ānītabhāvaṃ ñāpetuṃ gantvā bodhisattassa ārocesuṃ. So tesaṃ kathaṃ sutvā 『『idāni me manoratho matthakaṃ pāpuṇissatī』』ti somanassajāto rañño santikaṃ gantvā ekamantaṃ aṭṭhāsi. Rājāpi kilesāturatāya 『『idāni me dhītaraṃ pesessati, idāni me dhītaraṃ pesessatī』』ti pallaṅkato uṭṭhāya vātapānena olokento anekehi ukkāsatasahassehi ekobhāsaṃ jātaṃ nagaraṃ mahatiyā senāya parivutaṃ disvā āsaṅkitaparisaṅkito 『『kiṃ nu kho eta』』nti paṇḍitehi saddhiṃ mantento gāthamāha –

645.

『『Hatthī assā rathā pattī, senā tiṭṭhanti vammitā;

Ukkā padittā jhāyanti, kiṃ nu maññanti paṇḍitā』』ti.

Tattha kiṃ nu maññantīti cūḷanirājā amhākaṃ tuṭṭho, udāhu kuddho, kiṃ nu paṇḍitā maññantīti pucchi.

Taṃ sutvā senako āha – 『『mā cintayittha, mahārāja, atibahū ukkā paññāyanti, rājā tumhākaṃ dātuṃ dhītaraṃ gahetvā eti maññe』』ti. Pukkusopi 『『tumhākaṃ āgantukasakkāraṃ kātuṃ ārakkhaṃ gahetvā ṭhito bhavissatī』』ti āha. Evaṃ tesaṃ yaṃ yaṃ ruccati, taṃ taṃ kathayiṃsu. Rājā pana 『『asukaṭṭhāne senā tiṭṭhantu, asukaṭṭhāne ārakkhaṃ gaṇhatha, appamattā hothā』』ti vadantānaṃ saddaṃ sutvā olokento sannaddhapañcāvudhaṃ senaṃ passitvā maraṇabhayabhīto hutvā mahāsattassa kathaṃ paccāsīsanto itaraṃ gāthamāha –

646.

『『Hatthī assā rathā pattī, senā tiṭṭhanti vammitā;

Ukkā padittā jhāyanti, kiṃ nu kāhanti paṇḍitā』』ti.

Tattha kiṃ nu kāhanti paṇḍitāti paṇḍita, kiṃ nāma cintesi, imā senā amhākaṃ kiṃ karissantīti.

Taṃ sutvā mahāsatto 『『imaṃ andhabālaṃ thokaṃ santāsetvā pacchā mama paññābalaṃ dassetvā assāsessāmī』』ti cintetvā āha –

647.

『『Rakkhati taṃ mahārāja, cūḷaneyyo mahabbalo;

Paduṭṭho brahmadattena, pāto taṃ ghātayissatī』』ti.

Taṃ sutvā sabbe maraṇabhayatajjitā jātā. Rañño kaṇḍo sussi mukhe kheḷo parichijji, sarīre dāho uppajji. So maraṇabhayabhīto paridevanto dve gāthā āha –

648.

『『Ubbedhati me hadayaṃ, mukhañca parisussati;

Nibbutiṃ nādhigacchāmi, aggidaḍḍhova ātape.

649.

『『Kammārānaṃ yathā ukkā, attho jhāyati no bahi;

Evampi hadayaṃ mayhaṃ, anto jhāyati no bahī』』ti.

Tattha ubbedhatīti tāta mahosadhapaṇḍita, hadayaṃ me mahāvātappaharitaṃ viya pallavaṃ kampati. Anto jhāyatīti so 『『ukkā viya mayhaṃ hadayamaṃsaṃ abbhantare jhāyati, bahi pana na jhāyatī』』ti paridevati.

Mahāsatto tassa paridevitasaddaṃ sutvā 『『ayaṃ andhabālo aññesu divasesu mama vacanaṃ na akāsi, bhiyyo naṃ niggaṇhissāmī』』ti cintetvā āha –

650.

『『Pamatto mantanātīto, bhinnamantosi khattiya;

Idāni kho taṃ tāyantu, paṇḍitā mantino janā.

651.

『『Akatvāmaccassa vacanaṃ, atthakāmahitesino;

Attapītirato rājā, migo kūṭeva ohito.

652.

『『Yathāpi maccho baḷisaṃ, vaṅkaṃ maṃsena chāditaṃ;

Āmagiddho na jānāti, maccho maraṇamattano.

653.

『『Evameva tuvaṃ rāja, cūḷaneyyassa dhītaraṃ;

Kāmagiddho na jānāsi, macchova maraṇamattano.

654.

『『Sace gacchasi pañcālaṃ, khippamattaṃ jahissasi;

Migaṃ panthānubandhaṃva, mahantaṃ bhayamessati.

655.

『『Anariyarūpo puriso janinda, ahīva ucchaṅgagato ḍaseyya;

Na tena mittiṃ kayirātha dhīro, dukkho have kāpurisena saṅgamo.

656.

『『Yadeva jaññā purisaṃ janinda, sīlavāyaṃ bahussuto;

Teneva mittiṃ kayirātha dhīro, sukho have sappurisena saṅgamo』』ti.

Tattha pamattoti mahārāja, tvaṃ kāmena pamatto. Mantanātītoti mayā anāgatabhayaṃ disvā paññāya paricchinditvā mantitamantanaṃ atikkamanto. Bhinnamantoti mantanātikkantattāyeva bhinnamanto, yo vā te senakādīhi saddhiṃ manto gahito, eso bhinnotipi bhinnamantosi jāto. Paṇḍitāti ime senakādayo cattāro janā idāni taṃ rakkhantu, passāmi nesaṃ balanti dīpeti. Akatvāmaccassāti mama uttamaamaccassa vacanaṃ akatvā. Attapītiratoti attano kilesapītiyā abhirato hutvā. Migo kūṭeva ohitoti yathā nāma nivāpalobhena āgato migo kūṭapāse bajjhati, evaṃ mama vacanaṃ aggahetvā 『『pañcālacandiṃ labhissāmī』』ti kilesalobhena āgantvā idāni kūṭapāse baddho migo viya jātosīti.

『『Yathāpi macco』』ti gāthādvayaṃ 『『tadā mayā ayaṃ upamā ābhatā』』ti dassetuṃ vuttaṃ. 『『Sace gacchasī』』ti gāthāpi 『『na kevalaṃ ettakameva, imampi ahaṃ āhari』』nti dassetuṃ vuttā. Anariyarūpoti kevaṭṭabrāhmaṇasadiso asappurisajātiko nillajjapuriso. Na tena mittinti tādisena saddhiṃ mittidhammaṃ na kayirātha, tvaṃ pana kevaṭṭena saddhiṃ mittidhammaṃ katvā tassa vacanaṃ gaṇhi. Dukkhoti evarūpena saddhiṃ saṅgamo nāma ekavārampi kato idhalokepi paralokepi mahādukkhāvahanato dukkho nāma hoti. Yadevāti yaṃ eva, ayameva vā pāṭho. Sukhoti idhalokepi paralokepi sukhoyeva.

Atha naṃ 『『puna evarūpaṃ karissatī』』ti suṭṭhutaraṃ niggaṇhanto pubbe raññā kathitakathaṃ āharitvā dassento –

657.

『『Bālo tuvaṃ eḷamūgosi rāja, yo uttamatthāni mayī lapittho;

Kimevahaṃ naṅgalakoṭivaḍḍho, atthāni jānāmi yathāpi aññe.

658.

『『Imaṃ gale gahetvāna, nāsetha vijitā mama;

Yo me ratanalābhassa, antarāyāya bhāsatī』』ti. –

Imā dve gāthā vatvā 『『mahārāja, ahaṃ gahapatiputto, yathā tava aññe senakādayo paṇḍitā atthāni jānanti, tathā kimeva ahaṃ jānissaṃ, agocaro esa mayhaṃ, gahapatisippamevāhaṃ jānāmi, ayaṃ attho senakādīnaṃ paṇḍitānaṃ pākaṭo hoti, ajja te aṭṭhārasaakkhobhaṇisaṅkhāya senāya parivāritassa senakādayo avassayā hontu, maṃ pana gīvāyaṃ gahetvā nikkaḍḍhituṃ āṇāpesi, idāni maṃ kasmā pucchasī』』ti evaṃ suniggahitaṃ niggaṇhi.

Taṃ sutvā rājā cintesi 『『paṇḍito mayā kathitadosameva katheti. Pubbeva hi idaṃ anāgatabhayaṃ jāni, tena maṃ ativiya niggaṇhāti, na kho panāyaṃ ettakaṃ kālaṃ nikkammakova acchissati, avassaṃ iminā mayhaṃ sotthibhāvo kato bhavissatī』』ti. Atha naṃ pariggaṇhanto dve gāthā abhāsi –

659.

『『Mahosadha atītena, nānuvijjhanti paṇḍitā,

Kiṃ maṃ assaṃva sambaddhaṃ, patodeneva vijjhasi.

660.

『『Sace passasi mokkhaṃ vā, khemaṃ vā pana passasi;

Teneva maṃ anusāsa, kiṃ atītena vijjhasī』』ti.

Tattha nānuvijjhantīti atītadosaṃ gahetvā mukhasattīhi na vijjhanti. Assaṃva sambaddhanti sattusenāya parivutattā suṭṭhu bandhitvā ṭhapitaṃ assaṃ viya kiṃ maṃ vijjhasi. Teneva manti evaṃ te mokkho bhavissati, evaṃ khemanti teneva sotthibhāvena maṃ anusāsa assāsehi, tañhi ṭhapetvā aññaṃ me paṭisaraṇaṃ natthīti.

Atha naṃ mahāsatto 『『ayaṃ rājā ativiya andhabālo, purisavisesaṃ na jānāti, thokaṃ kilametvā pacchā tassa avassayo bhavissamī』』ti cintetvā āha –

661.

『『Atītaṃ mānusaṃ kammaṃ, dukkaraṃ durabhisambhavaṃ;

Na taṃ sakkopi mocetuṃ, tvaṃ pajānassu khattiya.

662.

『『Santi vehāyasā nāgā, iddhimanto yasassino;

Tepi ādāya gaccheyyuṃ, yassa honti tathāvidhā.

663.

『『Santi vehāyasā assā, iddhimanto yasassino;

Tepi ādāya gaccheyyuṃ, yassa honti tathāvidhā.

664.

『『Santi vehāyasā pakkhī, iddhimanto yasassino;

Tepi ādāya gaccheyyuṃ, yassa honti tathāvidhā.

665.

『『Santi vehāyasā yakkhā, iddhimanto yasassino;

Tepi ādāya gaccheyyuṃ, yassa honti tathāvidhā.

666.

『『Atītaṃ mānusaṃ kammaṃ, dukkaraṃ durabhisambhavaṃ;

Na taṃ sakkomi mocetuṃ, antalikkhena khattiyā』』ti.

Tattha kammanti mahārāja, idaṃ ito tava mocanaṃ nāma atītaṃ, manussehi kattabbakammaṃ atītaṃ. Dukkaraṃ durabhisambhavanti neva kātuṃ, na sambhavituṃ sakkā. Na taṃ sakkomīti ahaṃ taṃ ito mocetuṃ na sakkomi. Tvaṃ pajānassu khattiyāti mahārāja, tvamevettha kattabbaṃ jānassu. Vehāyasāti ākāsena gamanasamatthā. Nāgāti hatthino. Yassāti yassa rañño. Tathāvidhāti chaddantakule vā uposathakule vā jātā nāgā honti, taṃ rājānaṃ te ādāya gaccheyyuṃ. Assāti valāhakaassarājakule jātā assā. Pakkhīti garuḷhaṃ sandhāyāha. Yakkhāti sātāgirādayo yakkhā. Antalikkhenāti antalikkhena mocetuṃ na sakkomi, taṃ ādāya ākāsena mithilaṃ netuṃ na sakkomīti attho.

Rājā taṃ sutvā appaṭibhāno nisīdi. Atha senako cintesi 『『idāni rañño ceva amhākañca ṭhapetvā paṇḍitaṃ aññaṃ paṭisaraṇaṃ natthi, rājā panassa kathaṃ sutvā maraṇabhayatajjito kiñci vattuṃ na sakkoti, ahaṃ paṇḍitaṃ yācissāmī』』ti. So yācanto dve gāthā abhāsi –

667.

『『Atīradassī puriso, mahante udakaṇṇave;

Yattha so labhate gādhaṃ, tattha so vindate sukhaṃ.

668.

『『Evaṃ amhañca rañño ca, tvaṃ patiṭṭhā mahosadha;

Tvaṃ nosi mantinaṃ seṭṭho, amhe dukkhā pamocayā』』ti.

Tattha atīradassīti samudde bhinnanāvo tīraṃ apassanto. Yatthāti ūmivegabbhāhato vicaranto yamhi padese patiṭṭhaṃ labhati. Pamocayāti pubbepi mithilaṃ parivāretvā ṭhitakāle tayāva pamocitamhā, idānipi tvameva amhe dukkhā mocehīti yāci.

Atha naṃ niggaṇhanto mahāsatto gāthāya ajjhabhāsi –

669.

『『Atītaṃ mānusaṃ kammaṃ, dukkaraṃ durabhisambhavaṃ;

Na taṃ sakkomi mocetuṃ, tvaṃ pajānassu senakā』』ti.

Tattha pajānassu senakāti senaka, ahaṃ na sakkomi, tvaṃ pana imaṃ rājānaṃ ākāsena mithilaṃ nehīti.

Rājā gahetabbagahaṇaṃ apassanto maraṇabhayatajjito mahāsattena saddhiṃ kathetuṃ asakkonto 『『kadāci senakopi kiñci upāyaṃ jāneyya, pucchissāmi tāva na』』nti pucchanto gāthamāha –

670.

『『Suṇohi metaṃ vacanaṃ, passa senaṃ mahabbhayaṃ;

Senakaṃ dāni pucchāmi, kiṃ kiccaṃ idha maññasī』』ti.

Tattha kiṃ kiccanti kiṃ kātabbayuttakaṃ idha maññasi, mahosadhenamhi pariccatto, yadi tvaṃ jānāsi, vadehīti.

Taṃ sutvā senako 『『maṃ rājā upāyaṃ pucchati, sobhano vā hotu mā vā, kathessāmi ekaṃ upāya』』nti cintetvā gāthamāha –

671.

『『Aggiṃ vā dvārato dema, gaṇhāmase vikantanaṃ;

Aññamaññaṃ vadhitvāna, khippaṃ hissāma jīvitaṃ;

Mā no rājā brahmadatto, ciraṃ dukkhena mārayī』』ti.

Tattha dvāratoti dvāraṃ pidahitvā tattha aggiṃ dema. Vikantananti aññamaññaṃ vikantanaṃ satthaṃ gaṇhāma. Hissāmāti jīvitaṃ khippaṃ jahissāma, alaṅkatapāsādoyeva no dārucitako bhavissati.

Taṃ sutvā rājā anattamano 『『attano puttadārassa evarūpaṃ citakaṃ karohī』』ti vatvā pukkusādayo pucchi. Tepi attano patirūpā bālakathāyeva kathayiṃsu. Tena vuttaṃ –

672.

『『Suṇohi metaṃ vacanaṃ, passa senaṃ mahabbhayaṃ;

Pukkusaṃ dāni pucchāmi, kiṃ kiccaṃ idha maññasi.

673.

『『Visaṃ khāditvā mīyāma, khippaṃ hissāma jīvitaṃ;

Mā no rājā brahmadatto, ciraṃ dukkhena mārayi.

674.

『『Suṇohi metaṃ vacanaṃ, passa senaṃ mahabbhayaṃ;

Kāmindaṃ dāni pucchāmi, kiṃ kiccaṃ idha maññasi.

675.

『『Rajjuyā bajjha mīyāma, papātā papatāmase;

Mā no rājā brahmadatto, ciraṃ dukkhena mārayi.

676.

『『Suṇohi metaṃ vacanaṃ, passa senaṃ mahabbhayaṃ;

Devindaṃ dāni pucchāmi, kiṃ kiccaṃ idha maññasi.

677.

『『Aggiṃ vā dvārato dema, gaṇhāmase vikantanaṃ;

Aññamaññaṃ vadhitvāna, khippaṃ hissāma jīvitaṃ;

Na no sakkoti mocetuṃ, sukheneva mahosadho』』ti.

Apica etesu devindo 『『ayaṃ rājā kiṃ karoti, aggimhi sante khajjopanakaṃ dhamati, ṭhapetvā mahosadhaṃ añño idha sotthibhāvaṃ kātuṃ samattho nāma natthi, ayaṃ taṃ apucchitvā amhe pucchati, mayaṃ kiṃ jānāmā』』ti cintetvā aññaṃ upāyaṃ apassanto senakena kathitameva kathetvā mahāsattaṃ vaṇṇento dve pāde āha. Tatrāyaṃ adhippāyo – 『『mahārāja, mayaṃ sabbepi paṇḍitameva yācāma. Sace pana yāciyamānopi na no sakkoti mocetuṃ sukheneva mahosadho, atha senakassa vacanaṃ karissāmā』』ti.

Taṃ sutvā rājā pubbe bodhisattassa kathitadosaṃ saritvā tena saddhiṃ kathetuṃ asakkonto tassa suṇantasseva paridevanto āha –

678.

『『Yathā kadalino sāraṃ, anvesaṃ nādhigacchati;

Evaṃ anvesamānā naṃ, pañhaṃ najjhagamāmase.

679.

『『Yathā simbalino sāraṃ, anvesaṃ nādhigacchati;

Evaṃ anvesamānā naṃ, pañhaṃ najjhagamāmase.

680.

『『Adese vata no vuṭṭhaṃ, kuñjarānaṃ vanodake;

Sakāse dummanussānaṃ, bālānaṃ avijānataṃ.

681.

『『Ubbedhati me hadayaṃ, mukhañca parisussati;

Nibbutiṃ nādhigacchāmi, aggidaḍḍhova ātape.

682.

『『Kammārānaṃ yathā ukkā, anto jhāyati no bahi;

Evampi hadayaṃ mayhaṃ, anto jhāyati no bahī』』ti.

Tattha kadalinoti yathā kadalikkhandhassa nissārattā sāratthiko puriso anvesantopi tato sāraṃ nādhigacchati, evaṃ mayaṃ imamhā dukkhā muccanupāyaṃ pañhaṃ pañca paṇḍite pucchitvā anvesamānāpi pañhaṃ najjhagamāmase. Amhehi pucchitaṃ upāyaṃ ajānantā assuṇantā viya jātā, mayaṃ taṃ pañhaṃ nādhigacchāma. Dutiyagāthāyapi eseva nayo. Kuñjarānaṃ vanodaketi yathā kuñjarānaṃ nirudake ṭhāne vuṭṭhaṃ adese vuṭṭhaṃ nāma hoti, te hi tathārūpe nirudake vanagahane padese vasantā khippameva paccāmittānaṃ vasaṃ gacchanti, evaṃ amhehipi imesaṃ dummanussānaṃ bālānaṃ santike vasantehi adese vuṭṭhaṃ. Ettakesu hi paṇḍitesu ekopi me idāni paṭisaraṇaṃ natthīti nānāvidhena vilapati.

Taṃ sutvā paṇḍito 『『ayaṃ rājā ativiya kilamati. Sace naṃ na assāsessāmi, hadayena phalitena marissatī』』ti cintetvā assāsesi. Tamatthaṃ pakāsento satthā āha –

683.

『『Tato so paṇḍito dhīro, atthadassī mahosadho;

Vedehaṃ dukkhitaṃ disvā, idaṃ vacanamabravi.

684.

『『Mā tvaṃ bhāyi mahārāja, mā tvaṃ bhāyi rathesabha;

Ahaṃ taṃ mocayissāmi, rāhuggahaṃva candimaṃ.

685.

『『Mā tvaṃ bhāyi mahārāja, mā tvaṃ bhāyi rathesabha;

Ahaṃ taṃ mocayissāmi, rāhuggahaṃva sūriyaṃ.

686.

『『Mā tvaṃ bhāyi mahārāja, mā tvaṃ bhāyi rathesabha;

Ahaṃ taṃ mocayissāmi, paṅke sannaṃva kuñjaraṃ.

687.

『『Mā tvaṃ bhāyi mahārāja, mā tvaṃ bhāyi rathesabha;

Ahaṃ taṃ mocayissāmi, peḷābaddhaṃva pannagaṃ.

688.

『『Mā tvaṃ bhāyi mahārāja, mā tvaṃ bhāyi rathesabha;

Ahaṃ taṃ mocayissāmi, pakkhiṃ baddhaṃva pañjare.

689.

『『Mā tvaṃ bhāyi mahārāja, mā tvaṃ bhāyi rathesabha;

Ahaṃ taṃ mocayissāmi, macche jālagateriva.

690.

『『Mā tvaṃ bhāyi mahārāja, mā tvaṃ bhāyi rathesabha;

Ahaṃ taṃ mocayissāmi, sayoggabalavāhanaṃ.

691.

『『Mā tvaṃ bhāyi mahārāja, mā tvaṃ bhāyi rathesabha;

Pañcālaṃ vāhayissāmi, kākasenaṃva leḍḍunā.

692.

『『Adu paññā kimatthiyā, amacco vāpi tādiso;

Yo taṃ sambādhapakkhandaṃ, dukkhā na parimocaye』』ti.

Tattha idanti davaḍāhadaḍḍhe araññe ghanavassaṃ vassāpento viya naṃ assāsento idaṃ 『『mā tvaṃ bhāyi, mahārājā』』tiādikaṃ vacanaṃ abravi. Tattha sannanti laggaṃ. Peḷābaddhanti peḷāya abbhantaragataṃ sappaṃ. Pañcālanti etaṃ evaṃ mahantimpi pañcālarañño senaṃ. Vāhayissāmīti palāpessāmi . Adūti nāmatthe nipāto, paññā nāma kimatthiyāti attho. Amacco vāpi tādisoti tādiso paññāya sampanno amacco vāpi kimatthiyo, yo taṃ evaṃ maraṇasambādhappattaṃ dukkhā na parimocaye. Mahārāja, ahaṃ paṭhamataraṃ āgacchanto nāma kimatthaṃ āgatoti maññasi. Mā bhāyi, ahaṃ taṃ imamhā dukkhā mocayissāmīti assāsesi.

Sopi tassa vacanaṃ sutvā 『『idāni me jīvitaṃ laddha』』nti assāsaṃ paṭilabhi. Bodhisattena sīhanāde kate sabbe ca tussiṃsu. Atha naṃ senako pucchi 『『paṇḍita, tvaṃ sabbe amhe gahetvā gacchanto kenupāyena gamissasī』』ti? 『『Alaṅkataumaṅgena nessāmi, tumhe gamanasajjā hothā』』ti vatvā umaṅgadvāravivaraṇatthaṃ yodhe āṇāpento gāthamāha –

693.

『『Etha māṇavā uṭṭhetha, mukhaṃ sodhetha sandhino;

Vedeho sahamaccehi, umaṅgena gamissatī』』ti.

Tattha māṇavāti taruṇādhivacanaṃ. Mukhaṃ sodhethāti umaṅgadvāraṃ vivaratha. Sandhinoti gharasandhino ca dvāraṃ sodhetha, ekasatānaṃ sayanagabbhānaṃ dvāraṃ vivaratha, anekasatānaṃ dīpālayānaṃ dvāraṃ vivarathāti.

Te uṭṭhāya umaṅgadvāraṃ vivariṃsu. Sakalo umaṅgo ekobhāso alaṅkatadevasabhā viya viroci. Tamatthaṃ pakāsento satthā āha –

694.

『『Tassa taṃ vacanaṃ sutvā, paṇḍitassānucārino;

Umaṅgadvāraṃ vivariṃsu, yantayutte ca aggaḷe』』ti.

Tattha anucārinoti veyyāvaccakarā. Yantayutte ca aggaḷeti sūcighaṭikasampannāni ca dvārakavāṭāni.

Te umaṅgadvāraṃ vivaritvā mahāsattassa ārocesuṃ. So rañño saññamadāsi 『『kālo, deva, pāsādā otarathā』』ti. Taṃ sutvā rājā otari. Atha senako sīsato nāḷipaṭṭaṃ apanetvā sāṭakaṃ omuñcitvā kacchaṃ daḷhaṃ bandhi. Atha naṃ mahāsatto disvā 『『senaka, kiṃ karosī』』ti pucchi. 『『Paṇḍita, umaṅgena gacchantehi nāma veṭhanaṃ mocetvā kacchaṃ daḷhaṃ bandhitvā gantabba』』nti . 『『Senaka, 『umaṅgaṃ pavisanto onamitvā jaṇṇukehi patiṭṭhāya pavisissāmī』ti mā saññamakāsi. Sace hatthinā gantukāmosi, hatthiṃ abhiruyha gacchāhi. Sace assena gantukāmosi, assaṃ abhiruyha gacchāhi. Ucco umaṅgo aṭṭhārasahatthubbedho visāladvāro, tvaṃ yathāruciyā alaṅkatappaṭiyatto rañño purato gacchāhī』』ti āha. Bodhisatto kira senakassa gamanaṃ purato vicāretvā rājānaṃ majjhe katvā sayaṃ pacchato ahosi. Kiṃ kāraṇā? Rājā alaṅkataumaṅgaṃ olokento mā saṇikaṃ agamāsīti. Umaṅge mahājanassa yāgubhattakhādanīyādīni appamāṇāni ahesuṃ. Te manussā khādantā pivantā umaṅgaṃ olokentā gacchanti. Mahāsatto 『『yātha mahārāja, yātha mahārājā』』ti codento pacchato yāti. Rājā alaṅkatadevasabhaṃ viya umaṅgaṃ olokento yāti. Tamatthaṃ pakāsento satthā āha –

695.

『『Purato senako yāti, pacchato ca mahosadho;

Majjhe ca rājā vedeho, amaccaparivārito』』ti.

Rañño āgatabhāvaṃ ñatvā te māṇavā rājamātarañca deviñca puttañca dhītarañca umaṅgā nīharitvā mahāvisālamāḷake ṭhapesuṃ. Rājāpi bodhisattena saddhiṃ umaṅgā nikkhami. Te rājānañca paṇḍitañca disvā 『『nissaṃsayaṃ parahatthaṃ gatamhā, amhe gahetvā āgatehi paṇḍitassa purisehi bhavitabba』』nti maraṇabhayatajjitā mahāviravaṃ viraviṃsu. Cūḷanirājāpi kira vedeharañño palāyanabhayena gaṅgāto gāvutamattaṭṭhāne aṭṭhāsi. So sannisinnāya rattiyā tesaṃ viravaṃ sutvā 『『nandādeviyā viya saddo』』ti vattukāmopi 『『kuhiṃ nandādeviṃ passissasī』』ti parihāsabhayena na kiñci āha. Mahāsatto pana tasmiṃ ṭhāne pañcālacandiṃ kumārikaṃ ratanarāsimhi ṭhapetvā abhisiñcitvā 『『mahārāja, tvaṃ imissā kāraṇā āgato, ayaṃ te aggamahesī hotū』』ti āha. Tīṇi nāvāsatāni upaṭṭhāpesuṃ, rājā visālamāḷakā otaritvā alaṅkatanāvaṃ abhiruhi. Tepi cattāro khattiyā nāvaṃ abhiruhiṃsu. Tamatthaṃ pakāsento satthā āha –

696.

『『Umaṅgā nikkhamitvāna, vedeho nāvamāruhi;

Abhiruḷhañca taṃ ñatvā, anusāsi mahosadho.

697.

『『Ayaṃ te sasuro deva, ayaṃ sassu janādhipa;

Yathā mātu paṭipatti, evaṃ te hotu sassuyā.

698.

『『Yathāpi niyako bhātā, saudariyo ekamātuko;

Evaṃ pañcālacando te, dayitabbo rathesabha.

699.

『『Ayaṃ pañcālacandī te, rājaputtī abhicchitā;

Kāmaṃ karohi te tāya, bhariyā te rathesabhā』』ti.

Tattha anusāsīti evaṃ kirassa ahosi 『『kadāci eso kujjhitvā cūḷanirañño mātaraṃ māreyya, abhirūpāya nandādeviyā saddhiṃ saṃvāsaṃ kappeyya, rājakumāraṃ vā māreyya, paṭiññamassa gaṇhissāmī』』ti. Tasmā 『『ayaṃ te』』tiādīni vadanto anusāsi. Tattha ayaṃ te sasuroti ayaṃ tava sasurassa cūḷanirañño putto pañcālacandiyā kaniṭṭhabhātiko, ayaṃ te idāni sasuro. Ayaṃ sassūti ayaṃ imissā mātā nandādevī nāma tava sassu. Yathāmātūti yathā mātu puttā vattappaṭivattaṃ karonti , evaṃ te etissā hotu, balavatiṃ mātusaññaṃ paccupaṭṭhāpetvā mā naṃ kadāci lobhacittena olokehi. Niyakoti ajjhattiko ekapitarā jāto. Ekamātukoti ekamātarā jāto. Dayitabboti piyāyitabbo. Bhariyāti ayaṃ te bhariyā, mā etissā avamānaṃ akāsīti rañño paṭiññaṃ gaṇhi.

Rājāpi 『『sādhū』』ti sampaṭicchi. Rājamātaraṃ pana ārabbha kiñci na kathesi. Kiṃ kāraṇā? Tassā mahallakabhāveneva. Idaṃ pana sabbaṃ bodhisatto tīre ṭhatvāva kathesi. Atha naṃ rājā mahādukkhato muttatāya gantukāmo hutvā 『『tāta, tvaṃ tīre ṭhitova kathesī』』ti vatvā gāthamāha –

700.

『『Āruyha nāvaṃ taramāno, kiṃ nu tīramhi tiṭṭhasi;

Kicchā muttāmha dukkhato, yāma dāni mahosadhā』』ti.

Mahāsatto 『『deva, tumhehi saddhiṃ gamanaṃ nāma mayhaṃ ayutta』』nti vatvā āha –

701.

『『Nesa dhammo mahārāja, yohaṃ senāya nāyako;

Senaṅgaṃ parihāpetvā, attānaṃ parimocaye.

702.

『『Nivesanamhi te deva, senaṅgaṃ parihāpitaṃ;

Taṃ dinnaṃ brahmadattena, ānayissaṃ rathesabhā』』ti.

Tattha dhammoti sabhāvo. Nivesanamhīti taṃ nagaraṃ sandhāyāha. Parimocayeti parimoceyyaṃ. Parihāpitanti chaḍḍitaṃ. Tesu hi manussesu dūramaggaṃ āgatattā keci kilantā niddaṃ okkantā keci khādantā pivantā amhākaṃ nikkhantabhāvampi na jāniṃsu, keci gilānā. Mayā saddhiṃ cattāro māse kammaṃ katvā mama upakārakā manussā cettha bahū, na sakkā mayā ekamanussampi chaḍḍetvā gantuṃ, ahaṃ pana nivattitvā sabbampi taṃ tava senaṃ brahmadattena dinnaṃ appaṭividdhaṃ ānessāmi. Tumhe, mahārāja, katthaci avilambantā sīghaṃ gacchatha. Mayā evā antarāmagge hatthivāhanādīni ṭhapitāni, kilantakilantāni pahāya samatthasamatthehi sīghaṃ mithilameva pavisathāti.

Tato rājā gāthamāha –

703.

『『Appaseno mahāsenaṃ, kathaṃ viggayha ṭhassasi;

Dubbalo balavantena, vihaññissasi paṇḍitā』』ti.

Tattha viggayhāti parippharitvā. Vihaññissasīti haññissasi.

Tato bodhisatto āha –

704.

『『Appasenopi ce mantī, mahāsenaṃ amantinaṃ;

Jināti rājā rājāno, ādiccovudayaṃ tama』』nti.

Tattha mantīti mantāya samannāgato paññavā upāyakusalo. Amantinanti anupāyakusalaṃ jināti, paññavā duppaññaṃ jināti. Rājā rājānoti ekopi ca evarūpo rājā bahūpi duppaññarājāno jinātiyeva. Yathā kinti? Ādiccovudayaṃ tamanti, yathā ādicco udayanto tamaṃ viddhaṃsetvā ālokaṃ dasseti, evaṃ jināti ceva sūriyo viya virocati ca.

Idaṃ vatvā mahāsatto rājānaṃ 『『gacchatha tumhe』』ti vanditvā uyyojesi. So 『『mutto vatamhi amittahatthato, imissā ca laddhattā manorathopi me matthakaṃ patto』』ti bodhisattassa guṇe āvajjetvā uppannapītipāmojjo paṇḍitassa guṇe senakassa kathento gāthamāha –

705.

『『Susukhaṃ vata saṃvāso, paṇḍitehīti senaka;

Pakkhīva pañjare baddhe, macche jālagateriva;

Amittahatthattagate, mocayī no mahosadho』』ti.

Tattha susukhaṃ vatāti atisukhaṃ vata idaṃ, yo saṃvāso paṇḍitehi. Itīti kāraṇatthe nipāto. Idaṃ vuttaṃ hoti – yasmā amittahatthagate mocayi no mahosadho, tasmā, senaka, vadāmi. Susukhaṃ vata idaṃ, yo esa paṇḍitehi saṃvāsoti.

Taṃ sutvā senakopi paṇḍitassa guṇe kathento āha –

706.

『『Evametaṃ mahārāja, paṇḍitā hi sukhāvahā;

Pakkhīva pañjare baddhe, macche jālagateriva;

Amittahatthattagate, mocayī no mahosadho』』ti.

Atha vedeharājā nadiṃ uttaritvā yojanantare yojanantare mahāsattena kāritagāmaṃ sampatto. Tatrassa bodhisattena ṭhapitamanussā hatthivāhanādīni ceva annapānādīni ca adaṃsu. So kilante hatthiassarathādayo ṭhapetvā itare ādāya tehi saddhiṃ aññaṃ gāmaṃ pāpuṇi. Etenupāyena yojanasatikaṃ maggaṃ atikkamitvā punadivase pātova mithilaṃ pāvisi. Mahāsattopi umaṅgadvāraṃ gantvā attanā sannaddhakhaggaṃ omuñcitvā umaṅgadvāre vālukaṃ viyūhitvā ṭhapesi. Ṭhapetvā ca pana umaṅgaṃ pavisitvā umaṅgena gantvā nagaraṃ pavisitvā pāsādaṃ abhiruyha gandhodakena nhatvā nānaggarasabhojanaṃ bhuñjitvā sayanavaragato 『『manoratho me matthakaṃ patto』』ti āvajjento nipajji. Atha tassā rattiyā accayena cūḷanirājā senaṅgaṃ vicārayamāno taṃ nagaraṃ upāgami. Tamatthaṃ pakāsento satthā āha –

707.

『『Rakkhitvā kasiṇaṃ rattiṃ, cūḷaneyyo mahabbalo;

Udentaṃ aruṇuggasmiṃ, upakāriṃ upāgami.

708.

『『Āruyha pavaraṃ nāgaṃ, balavantaṃ saṭṭhihāyanaṃ;

Rājā avoca pañcālo, cūḷaneyyo mahabbalo.

709.

『『Sannaddho maṇivammena, saramādāya pāṇinā;

Pesiye ajjhabhāsittha, puthugumbe samāgate』』ti.

Tattha kasiṇanti sakalaṃ nissesaṃ. Udentanti udente. Upakārinti pañcālanagaraṃ upādāya mahāsattenakāritattā 『『upakārī』』ti laddhanāmakaṃ taṃ nagaraṃ upāgami. Avocāti attano senaṃ avoca. Pesiyeti attano pesanakārake. Ajjhabhāsitthāti adhiabhāsittha, puretarameva abhāsittha, puthugumbeti bahūsu sippesu patiṭṭhite anekasippajānanaketi.

Idāni te sarūpato dassetumāha –

710.

『『Hatthārohe anīkaṭṭhe, rathike pattikārake;

Upāsanamhi katahatthe, vālavedhe samāgate』』ti.

Tattha upāsanamhīti dhanusippe. Katahattheti avirajjhanavedhitāya sampannahatthe.

Idāni rājā vedehaṃ jīvaggāhaṃ gaṇhāpetuṃ āṇāpento āha –

711.

『『Pesetha kuñjare dantī, balavante saṭṭhihāyane;

Maddantu kuñjarā nagaraṃ, vedehena sumāpitaṃ.

712.

『『Vacchadantamukhā setā, tikkhaggā aṭṭhivedhino;

Paṇunnā dhanuvegena, sampatantutarītarā.

713.

『『Māṇavā vammino sūrā, citradaṇḍayutāvudhā;

Pakkhandino mahānāgā, hatthīnaṃ hontu sammukhā.

714.

『『Sattiyo teladhotāyo, accimantā pabhassarā;

Vijjotamānā tiṭṭhantu, sataraṃsīva tārakā.

715.

『『Āvudhabalavantānaṃ , guṇikāyūradhārinaṃ;

Etādisānaṃ yodhānaṃ, saṅgāme apalāyinaṃ;

Vedeho kuto muccissati, sace pakkhīva kāhiti.

716.

『『Tiṃsa me purisanāvutyo, sabbevekekaniccitā;

Yesaṃ samaṃ na passāmi, kevalaṃ mahīmaṃ caraṃ.

717.

『『Nāgā ca kappitā dantī, balavanto saṭṭhihāyanā;

Yesaṃ khandhesu sobhanti, kumārā cārudassanā.

718.

『『Pītālaṅkārā pītavasanā, pītuttaranivāsanā;

Nāgakhandhesu sobhanti, devaputtāva nandane.

719.

『『Pāṭhīnavaṇṇā nettiṃsā, teladhotā pabhassarā;

Niṭṭhitā naradhīrebhi, samadhārā sunissitā.

720.

『『Vellālino vītamalā, sikkāyasamayā daḷā;

Gahitā balavantebhi, suppahārappahāribhi.

721.

『『Suvaṇṇatharusampannā, lohitakacchupadhāritā;

Vivattamānā sobhanti, vijjūvabbhaghanantare.

722.

『『Paṭākā vammino sūrā, asicammassa kovidā;

Dhanuggahā sikkhitarā, nāgakhandhe nipātino.

723.

『『Etādisehi parikkhitto, natthi mokkho ito tava;

Pabhāvaṃ te na passāmi, yena tvaṃ mithilaṃ vaje』』ti.

Tattha dantīti sampannadante. Vacchadantamukhāti nikhādanasadisamukhā. Paṇunnāti vissaṭṭhā. Sampatantutarītarāti evarūpā sarā itarītarā sampatantu samāgacchantu. Ghanameghavassaṃ viya saravassaṃ vassathāti āṇāpesi. Māṇavāti taruṇayodhā. Vamminoti vammahatthā. Citradaṇḍayutāvudhāti citradaṇḍayuttehi āvudhehi samannāgatā. Pakkhandinoti saṅgāmapakkhandikā. Mahānāgāti mahānāgesu koñcanādaṃ katvā āgacchantesupi niccalā ṭhatvā tesaṃ dante gahetvā luñcituṃ samatthā yodhā. Sataraṃsīva tārakāti sataraṃsī viya osadhitārakā. Āvudhabalavantānanti āvudhabalena yuttānaṃ samannāgatānaṃ. Guṇikāyūradhārinanti guṇi vuccati kavacaṃ, kavacāni ceva kāyūrābharaṇāni ca dhārentānaṃ, kavacasaṅkhātāni vā kāyūrāni dhārentānaṃ. Sace pakkhīva kāhitīti sacepi pakkhī viya ākāse pakkhandanaṃ karissati, tathāpi kiṃ muccissatīti vadati.

Tiṃsa me purisanāvutyoti purisānaṃ tiṃsasahassāni navutisatāni tiṃsanāvutyoti vuccanti. Sabbevekekaniccitāti ettakā mayhaṃ paresaṃ hatthato āvudhaṃ gahetvā paccāmittānaṃ sīsapātanasamatthā ekekaṃ vicinitvā gahitā anivattino yodhāti dasseti. Kevalaṃ mahīmaṃ caranti sakalampi imaṃ mahiṃ caranto yesaṃ samaṃ sadisaṃ na passāmi, kuto uttaritaraṃ, teyeva me yodhā ettakāti dasseti. Cārudassanāti cāru vuccati suvaṇṇaṃ, suvaṇṇavaṇṇāti attho. Pītālaṅkārāti pītavaṇṇasuvaṇṇālaṅkārā. Pītavasanāti pītavaṇṇasuvaṇṇavatthā. Pītuttaranivāsanāti pītauttarāsaṅganivatthā. Pāṭhīnavaṇṇāti pāsāṇamacchasadisā. Nettiṃsāti khaggā. Naradhīrebhīti paṇḍitapurisehi. Sunissitāti sunisitā atitikhiṇā.

Vellālinoti ṭhitamajjhanhike sūriyo viya vijjotamānā. Sikkāyasamayāti satta vāre koñcasakuṇe khādāpetvā gahitena sikkāyasena katā. Suppahārappahāribhīti daḷhappahārehi yodhehi. Lohitakacchupadhāritāti lohitavaṇṇāya kosiyā samannāgatā. Paṭākāti ākāse parivattanasamatthā. Sūrāti jātisūrā. Asicammassa kovidāti etesaṃ gahaṇe kusalā. Dhanuggahāti dhanuggahakā. Sikkhitarāti etasmiṃ dhanuggahaṇe ativiya sikkhitā. Nāgakhandhe nipātinoti hatthikkhandhe khaggena chinditvā nipātanasamatthā. Natthi mokkhoti ambho, vedeha, tvaṃ paṭhamaṃ tāva gahapatiputtassānubhāvena muttosi, idāni pana natthi tava mokkhoti vadati. Pabhāvaṃ teti idāni te rājānubhāvaṃ na passāmi, yena tvaṃ mithilaṃ gamissasi khippaṃ, jāle paviṭṭhamaccho viya jātosīti.

Cūḷanirājā vedehaṃ tajjento 『『idāni naṃ gaṇhissāmī』』ti vajiraṅkusena nāgaṃ codento 『『gaṇhatha, bhindatha, vijjhathā』』ti senaṃ āṇāpento upakārinagaraṃ avattharanto viya upāgami. Atha naṃ mahāsattassa upanikkhittakapurisā 『『ko jānāti, kiṃ bhavissatī』』ti attano upaṭṭhāke gahetvā parivārayiṃsu. Tasmiṃ khaṇe bodhisatto sirisayanā vuṭṭhāya katasarīrappaṭijaggano bhuttapātarāso alaṅkatappaṭiyatto satasahassagghanakaṃ kāsikavatthaṃ nivāsetvā rattakambalaṃ ekaṃse karitvā sattaratanavicittaṃ valañjanadaṇḍakaṃ ādāya suvaṇṇapādukaṃ āruyha devaccharāya viya alaṅkataitthiyā vālabījaniyā bījiyamāno alaṅkatapāsāde sīhapañjaraṃ vivaritvā cūḷanirañño attānaṃ dassento sakkadevarājalīlāya aparāparaṃ caṅkami. Cūḷanirājāpi tassa rūpasiriṃ oloketvā cittaṃ pasādetuṃ nāsakkhi, 『『idāni naṃ gaṇhissāmī』』ti turitaturitova hatthiṃ pesesi. Paṇḍito cintesi 『『ayaṃ 『vedeho me laddho』ti saññāya turitaturitova āgacchati, na jānāti attano puttadāraṃ gahetvā amhākaṃ rañño gatabhāvaṃ, suvaṇṇādāsasadisaṃ mama mukhaṃ dassetvā kathessāmi tena saddhi』』nti. So vātapāne ṭhitova madhurassaraṃ nicchāretvā tena saddhiṃ kathento āha –

724.

『『Kiṃ nu santaramānova, nāgaṃ pesesi kuñjaraṃ;

Pahaṭṭharūpo āpatasi, siddhatthosmīti maññasi.

725.

『『Oharetaṃ dhanuṃ cāpaṃ, khurappaṃ paṭisaṃhara;

Oharetaṃ subhaṃ vammaṃ, veḷuriyamaṇisanthata』』nti.

Tattha kuñjaranti seṭṭhaṃ. Pahaṭṭharūpoti haṭṭhatuṭṭhacitto somanassajāto. Āpatasīti āgacchasi. Siddhatthosmīti nipphannatthosmi, manoratho me matthakaṃ pattoti maññasi. Oharetanti imaṃ cāpasaṅkhātaṃ dhanuṃ ohara, avahara, chaḍḍehi, ko nu te etenattho. Paṭisaṃharāti apanetvā aññassa vā dehi, paṭicchanne vā ṭhāne ṭhapehi, kiṃ khurappena karissasi. Vammanti etaṃ vammampi apanehi. Idaṃ tayā hiyyo paṭimukkaṃ bhavissati, chaḍḍehi naṃ, mā te sarīraṃ uppaṇḍukaṃ ahosi, akilametvā pātova nagaraṃ pavisāhīti raññā saddhiṃ keḷimakāsi.

So tassa vacanaṃ sutvā 『『gahapatiputto mayā saddhiṃ keḷiṃ karoti, ajja te kattabbaṃ jānissāmī』』ti taṃ tajjento gāthamāha –

726.

『『Pasannamukhavaṇṇosi , mhitapubbañca bhāsasi;

Hoti kho maraṇakāle, edisī vaṇṇasampadā』』ti.

Tattha mhitapubbañcāti paṭhamaṃ mhitaṃ katvā pacchā bhāsanto mhitapubbameva bhāsasi, maṃ kismiñci na gaṇesi. Hoti khoti maraṇakāle nāma vaṇṇasampadā hotiyeva, tasmā tvaṃ virocasi, ajja te sīsaṃ chinditvā jayapānaṃ pivissāmāti.

Evaṃ tassa tena saddhiṃ kathanakāle mahābalakāyo mahāsattassa rūpasiriṃ disvā 『『ambho, amhākaṃ rājā mahosadhapaṇḍitena saddhiṃ manteti , kiṃ nu kho kathesi, etesaṃ kathaṃ suṇissāmā』』ti rañño santikameva agamāsi. Paṇḍitopi tassa kathaṃ sutvā 『『na maṃ 『mahosadhapaṇḍito』ti jānāsi. Nāhaṃ attānaṃ māretuṃ dassāmi, manto te , deva, bhinno, kevaṭṭena ca tayā ca hadayena cintitaṃ na jātaṃ, mukhena kathitameva jāta』』nti pakāsento āha –

727.

Moghaṃ te gajjitaṃ rāja, bhinnamantosi khattiya;

Duggaṇhosi tayā rājā, khaḷuṅkeneva sindhavo.

728.

『『Tiṇṇo hiyyo rājā gaṅgaṃ, sāmacco saparijjano;

Haṃsarājaṃ yathā dhaṅko, anujjavaṃ patissasī』』ti.

Tattha bhinnamantosīti yo tayā kevaṭṭena saddhiṃ sayanagabbhe manto gahito, taṃ mantaṃ na jānātīti mā saññaṃ kari, pageva so mayā ñāto, bhinnamanto asi jāto. Duggaṇhosi tayāti mahārāja, tayā amhākaṃ rājā assakhaḷuṅkena sindhavo viya duggaṇhosi, khaḷuṅkaṃ āruḷhena javasampannaṃ ājānīyaṃ āruyha gacchanto viya gahetuṃ na sakkāti attho. Khaḷuṅko viya hi kevaṭṭo, taṃ āruḷhapuriso viya tvaṃ, javasampanno sindhavo viya ahaṃ, taṃ āruḷhapuriso viya amhākaṃ rājāti dasseti. Tiṇṇo hiyyoti hiyyova uttiṇṇo. So ca kho sāmacco saparijano, na ekakova palāyitvā gato. Anujjavanti sace pana tvaṃ taṃ anujavissasi anubandhissasi, atha yathā suvaṇṇahaṃsarājaṃ anujavanto dhaṅko antarāva patissati, evaṃ patissasi, antarāva vināsaṃ pāpuṇissasīti vadati.

Idāni so achambhitakesarasīho viya udāharaṇaṃ āharanto āha –

729.

『『Siṅgālā rattibhāgena, phullaṃ disvāna kiṃsukaṃ;

Maṃsapesīti maññantā, paribyūḷhā migādhamā.

730.

『『Vītivattāsu rattīsu, uggatasmiṃ divākare;

Kiṃ sukaṃ phullitaṃ disvā, āsacchinnā migādhamā.

731.

『『Evameva tuvaṃ rāja, vedehaṃ parivāriya;

Āsacchinno gamissasi, siṅgālā kiṃsukaṃ yathā』』ti.

Tattha disvānāti candālokena oloketvā. Paribyūḷhāti pātova maṃsapesiṃ khāditvā gamissāmāti parivāretvā aṭṭhaṃsu. Vītivattāsūti te yāsu yāsu rattīsu evaṃ aṭṭhaṃsu, tāsu tāsu rattīsu atītāsu. Disvāti sūriyālokena kiṃsukaṃ disvā 『『na idaṃ maṃsa』』nti ñatvā chinnāsā hutvā palāyiṃsu. Siṅgālāti yathā siṅgālā kiṃsukaṃ parivāretvā āsacchinnā gatā, evaṃ tuvampi idha vedeharañño natthibhāvaṃ ñatvā āsacchinno hutvā gamissasi, senaṃ gahetvā palāyissasīti dīpeti.

Rājā tassa achambhitavacanaṃ sutvā cintesi 『『ayaṃ gahapatiputto atisūro hutvā kathesi, nissaṃsayaṃ vedeho palāto bhavissatī』』ti. So ativiya kujjhitvā 『『pubbe mayaṃ gahapatiputtaṃ nissāya udarasāṭakassapi assāmikā jātā, idāni tena amhākaṃ hatthagato paccāmitto palāpito, bahussa vata no anatthassa kārako, ubhinnaṃ kattabbakāraṇaṃ imasseva karissāmī』』ti tassa kāraṇaṃ kātuṃ āṇāpento āha –

732.

『『Imassa hatthe pāde ca, kaṇṇanāsañca chindatha;

Yo me amittaṃ hatthagataṃ, vedehaṃ parimocayi.

733.

『『Imaṃ maṃsaṃva pātabyaṃ, sūle katvā pacantu naṃ;

Yo me amittaṃ hatthagataṃ, vedehaṃ parimocayi.

734.

『『Yathāpi āsabhaṃ cammaṃ, pathabyā vitanīyati;

Sīhassa atho byagghassa, hoti saṅkusamāhataṃ.

735.

『『Evaṃ taṃ vitanitvāna, vedhayissāmi sattiyā;

Yo me amittaṃ hatthagataṃ, vedehaṃ parimocayī』』ti.

Tattha pātabyanti pācayitabbaṃ pacitabbayuttakaṃ migādīnaṃ maṃsaṃ viya imaṃ gahapatiputtaṃ sūle āvuṇitvā pacantu. Sīhassa atho byagghassāti etesañca yathā cammaṃ saṅkusamāhataṃ hoti, evaṃ hotu. Vedhayissāmīti vijjhāpessāmi.

Taṃ sutvā mahāsatto hasitaṃ katvā 『『ayaṃ rājā attano deviyā ca bandhavānañca mayā mithilaṃ pahitabhāvaṃ na jānāti, tena me imaṃ kammakāraṇaṃ vicāreti, kodhavasena kho pana maṃ usunā vā vijjheyya, aññaṃ vā attano ruccanakaṃ kareyya, sokāturaṃ imaṃ vedanāppattaṃ katvā hatthipiṭṭheyeva visaññiṃ naṃ nipajjāpetuṃ taṃ kāraṇaṃ ārocessāmī』』ti cintetvā āha –

736.

『『Sace me hatthe pāde ca, kaṇṇanāsañca checchasi;

Evaṃ pañcālacandassa, vedeho chedayissati.

737.

『『Sace me hatthe pāde ca, kaṇṇanāsañca checchasi;

Evaṃ pañcālacandiyā, vedeho chedayissati.

738.

『『Sace me hatthe pāde ca, kaṇṇanāsañca checchasi;

Evaṃ nandāya deviyā, vedeho chedayissati.

739.

『『Sace me hatthe pāde ca, kaṇṇanāsañca checchasi;

Evaṃ te puttadārassa, vedeho chedayissati.

740.

『『Sace maṃsaṃva pātabyaṃ, sūle katvā pacissasi;

Evaṃ pañcālacandassa, vedeho pācayissati.

741.

『『Sace maṃsaṃva pātabyaṃ, sūle katvā pacissasi;

Evaṃ pañcālacandiyā, vedeho pācayissati.

742.

『『Sace maṃsaṃva pātabyaṃ, sūle katvā pacissasi;

Evaṃ nandāya deviyā, vedeho pācayissati.

743.

『『Sace maṃsaṃva pātabyaṃ, sūle katvā pacissasi;

Evaṃ te puttadārassa, vedeho pācayissati.

744.

『『Sace maṃ vitanitvāna, vedhayissasi sattiyā;

Evaṃ pañcālacandassa, vedeho vedhayissati.

745.

『『Sace maṃ vitanitvāna, vedhayissasi sattiyā;

Evaṃ pañcālacandiyā, vedeho vedhayissati.

746.

『『Sace maṃ vitanitvāna, vedhayissasi sattiyā;

Evaṃ nandāya deviyā, vedeho vedhayissati.

747.

『『Sace maṃ vitanitvāna, vedhayissasi sattiyā;

Evaṃ te puttadārassa, vedeho vedhayissati;

Evaṃ no mantitaṃ raho, vedehena mayā saha.

748.

『『Yathāpi palasataṃ cammaṃ, kontimantāsuniṭṭhitaṃ;

Upeti tanutāṇāya, sarānaṃ paṭihantave.

749.

『『Sukhāvaho dukkhanudo, vedehassa yasassino;

Matiṃ te paṭihaññāmi, usuṃ palasatena vā』』ti.

Tattha chedayissatīti 『『paṇḍitassa kira cūḷaninā hatthapādā chinnā』』ti sutvāva chedayissati. Puttadārassāti mama ekassa chindanapaccayā tava dvinnaṃ puttānañceva aggamahesiyā cāti tiṇṇampi janānaṃ amhākaṃ rājā chedayissati. Evaṃ no mantitaṃ rahoti mahārāja, mayā ca vedeharājena ca evaṃ rahasi mantitaṃ 『『yaṃ yaṃ idha mayhaṃ cūḷanirājā kāreti, taṃ taṃ tattha tassa puttadārānaṃ kātabba』』nti. Palasatanti palasatappamāṇaṃ bahū khāre khādāpetvā mudubhāvaṃ upanītaṃ cammaṃ. Kontimantāsuniṭṭhitanti kontimantā vuccati cammakārasatthaṃ, tāya kantanalikhitānaṃ vasena katattā suṭṭhu niṭṭhitaṃ. Tanutāṇāyāti yathā taṃ cammaṃ saṅgāme sarānaṃ paṭihantave sarīratāṇaṃ upeti, sare paṭihanitvā sarīraṃ rakkhati. Sukhāvahoti mahārāja, ahampi amhākaṃ rañño paccāmittānaṃ vāraṇatthena taṃ saraparittāṇacammaṃ viya sukhāvaho. Dukkhanudoti kāyikasukhacetasikasukhañca āvahāmi, dukkhañca nudemi. Matinti tasmā tava matiṃ paññaṃ usuṃ tena palasatacammena viya attano matiyā paṭihanissāmīti.

Taṃ sutvā rājā cintesi 『『gahapatiputto kiṃ katheti, yathā kira ahaṃ etassa karissāmi, evaṃ vedeharājā mama puttadārānaṃ kammakāraṇaṃ karissati, na jānāti mama puttadārānaṃ ārakkhassa susaṃvihitabhāvaṃ, 『idāni māressatī』ti maraṇabhayena vilapati, nāssa vacanaṃ saddahāmī』』ti. Mahāsatto 『『ayaṃ maṃ maraṇabhayena kathetīti maññati, jānāpessāmi na』』nti cintetvā āha –

750.

『『Iṅgha passa mahārāja, suññaṃ antepuraṃ tava;

Orodhā ca kumārā ca, tava mātā ca khattiya;

Umaṅgā nīharitvāna, vedehassupanāmitā』』ti.

Tattha umaṅgāti mahārāja, mayā attano māṇave pesetvā pāsādā otarāpetvā jaṅghaumaṅgena āharāpetvā mahāumaṅgā nīharitvā bandhavā te vedehassa upanāmitāti.

Taṃ sutvā rājā cintesi 『『paṇḍito ativiya daḷhaṃ katvā katheti, mayā ca rattibhāge gaṅgāpasse nandādeviyā saddo viya suto, mahāpañño paṇḍito kadāci saccaṃ bhaṇeyyā』』ti. So uppannabalavasokopi satiṃ upaṭṭhāpetvā asocanto viya ekaṃ amaccaṃ pakkosāpetvā jānanatthāya pesento imaṃ gāthamāha –

751.

『『Iṅgha antepuraṃ mayhaṃ, gantvāna vicinātha naṃ;

Yathā imassa vacanaṃ, saccaṃ vā yadi vā musā』』ti.

So saparivāro rājanivesanaṃ gantvā dvāraṃ vivaritvā anto pavisitvā hatthapāde bandhitvā mukhañca pidahitvā nāgadantakesu olaggite antepurapālake ca khujjavāmanakādayo ca bhājanāni bhinditvā tattha tattha vippakiṇṇakhādanīyabhojanīyañca ratanagharadvārāni vivaritvā kataratanavilopaṃ vivaṭadvāraṃ sirigabbhañca yathāvivaṭehi eva vātapānehi pavisitvā caramānaṃ kākagaṇañca chaḍḍitagāmasadisaṃ susānabhūmiyaṃ viya ca nissirikaṃ rājanivesanañca disvā punāgantvā rañño ārocento āha –

752.

『『Evametaṃ mahārāja, yathā āha mahosadho;

Suññaṃ antepuraṃ sabbaṃ, kākapaṭṭanakaṃ yathā』』ti.

Tattha kākapaṭṭanakaṃ yathāti macchagandhena āgatehi kākagaṇehi samākiṇṇo samuddatīre chaḍḍitagāmako viya.

Taṃ sutvā rājā catunnaṃ janānaṃ piyavippayogasambhavena sokena kampamāno 『『idaṃ mama dukkhaṃ gahapatiputtaṃ nissāya uppanna』』nti daṇḍena ghaṭṭito āsīviso viya bodhisattassa ativiya kujjhi. Mahāsatto tassākāraṃ disvā 『『ayaṃ rājā mahāyaso kadāci kodhavasena 『kiṃ mama etehī』ti khattiyamānena maṃ viheṭheyya, yaṃnūnāhaṃ nandādeviṃ iminā adiṭṭhapubbaṃ viya karonto tassā sarīravaṇṇaṃ vaṇṇeyyaṃ. Atha so taṃ anussaritvā 『sacāhaṃ mahosadhaṃ māressāmi, evarūpaṃ itthiratanaṃ na labhissāmi, amārento puna taṃ labhissāmī』ti attano bhariyāya sinehena na kiñci mayhaṃ karissatī』』ti cintetvā attano anurakkhaṇatthaṃ pāsāde ṭhitova rattakambalantarā suvaṇṇavaṇṇaṃ bāhuṃ nīharitvā tassā gatamaggācikkhanavasena vaṇṇento āha –

753.

『『Ito gatā mahārāja, nārī sabbaṅgasobhanā;

Kosambaphalakasussoṇī, haṃsagaggarabhāṇinī.

754.

『『Ito nītā mahārāja, nārī sabbaṅgasobhanā;

Koseyyavasanā sāmā, jātarūpasumekhalā.

755.

『『Surattapādā kalyāṇī, suvaṇṇamaṇimekhalā;

Pārevatakkhī sutanū, bimboṭṭhā tanumajjhimā.

756.

『『Sujātā bhujalaṭṭhīva, vedīva tanumajjhimā;

Dīghassā kesā asitā, īsakaggapavellitā.

757.

『『Sujātā migachāpāva, hemantaggisikhāriva;

Nadīva giriduggesu, sañchannā khuddaveḷubhi.

758.

『『Nāganāsūru kalyāṇī, paramā timbarutthanī;

Nātidīghā nātirassā, nālomā nātilomasā』』ti.

Tattha itoti umaṅgaṃ dasseti. Kosambaphalakasussoṇīti visālakañcanaphalakaṃ viya sundarasoṇī. Haṃsagaggarabhāṇinīti gocaratthāya vicarantānaṃ haṃsapotakānaṃ viya gaggarena madhurena sarena samannāgatā. Koseyyavasanāti kañcanakhacitakoseyyavatthavasanā. Sāmāti suvaṇṇasāmā. Pārevatakkhīti pañcasu pasādesu rattaṭṭhāne pārevatasakuṇisadisakkhī. Sutanūti sobhanasarīrā. Bimboṭṭhāti bimbaphalaṃ viya surajjitamaṭṭhoṭṭhapariyosānā. Tanumajjhimāti karamitatanumajjhimā. Sujātā bhujalaṭṭhīvāti vijambhanakāle vāteritarattapallavavilāsinī sujātā bhujalatā viya virocati. Vedīvāti kañcanavedi viya tanumajjhimā. Īsakaggapavellitāti īsakaṃ aggesu onatā. Īsakaggapavellitā vā nettiṃsāya aggaṃ viya vinatā.

Migachāpāvāti pabbatasānumhi sujātā ekavassikabyagghapotikā viya vilāsakuttiyuttā. Hemantaggisikhārivāti obhāsasampannatāya hemante aggisikhā viya sobhati. Khuddaveḷubhīti yathā khuddakehi udakaveḷūhi sañchannā nadī sobhati, evaṃ tanukalomāya lomarājiyā sobhati. Kalyāṇīti chavimaṃsakesanhāruaṭṭhīnaṃ vasena pañcavidhena kalyāṇena samannāgatā. Paramā timbarutthanīti timbarutthanī paramā uttamā, suvaṇṇaphalake ṭhapitasuvaṇṇavaṇṇatimbaruphaladvayamivassā susaṇṭhānasampannaṃ nirantaraṃ thanayugalaṃ.

Evaṃ mahāsatte tassā rūpasiriṃ vaṇṇenteva tassa sā pubbe adiṭṭhapubbā viya ahosi, balavasinehaṃ uppādesi. Athassa sinehuppattibhāvaṃ ñatvā mahāsatto anantaraṃ gāthamāha –

759.

『『Nandāya nūna maraṇena, nandasi sirivāhana;

Ahañca nūna nandā ca, gacchāma samasādhana』』nti.

Tattha sirivāhanāti sirisampannavāhana mahārāja, nūna tvaṃ evaṃ uttamarūpadharāya nandāya maraṇena nandasīti vadati. Gacchāmāti sace hi tvaṃ maṃ māressasi, ekaṃseneva amhākaṃ rājā nandaṃ māressati. Iti nandā ca ahañca yamassa santikaṃ gamissāma, yamo amhe ubho disvā nandaṃ mayhameva dassati, tassa tuyhaṃ maṃ māretvā tādisaṃ itthiratanaṃ alabhantassa kiṃ rajjena, nāhaṃ attano maraṇena parihāniṃ passāmi, devāti.

Iti mahāsatto ettake ṭhāne nandameva vaṇṇesi, na itare tayo jane. Kiṃkāraṇā? Sattā hi nāma piyabhariyāsu viya sesesu ālayaṃ na karonti, mātaraṃ vā saranto puttadhītaropi sarissatīti tasmā tameva vaṇṇesi, rājamātaraṃ pana mahallikābhāvena na vaṇṇesi. Ñāṇasampanne mahāsatte madhurassarena vaṇṇenteyeva nandādevī āgantvā rañño purato ṭhitā viya ahosi. Tato rājā cintesi 『『ṭhapetvā mahosadhaṃ añño mama bhariyaṃ ānetuṃ samattho nāma natthī』』ti. Athassa naṃ sarantassa soko uppajji. Atha naṃ mahāsatto 『『mā cintayittha, mahārāja, devī ca te putto ca mātā ca tayopi āgacchissanti, mama gamanamevettha pamāṇaṃ, tasmā tvaṃ assāsaṃ paṭilabha, narindā』』ti rājānaṃ assāsesi. Atha rājā cintesi 『『ahaṃ attano nagaraṃ surakkhitaṃ sugopitaṃ kārāpetvā imaṃ upakārinagaraṃ ettakena balavāhanena parikkhipitvāva ṭhito. Ayaṃ pana paṇḍito evaṃ sugopitāpi mama nagarā deviñca me puttañca mātarañca ānetvā vedehassa dāpesi. Amhesu ca evaṃ parivāretvā ṭhitesveva ekassapi ajānantassa vedehaṃ sasenāvāhanaṃ palāpesi. Kiṃ nu kho dibbamāyaṃ jānāti, udāhu cakkhumohana』』nti. Atha naṃ pucchanto āha –

760.

『『Dibbaṃ adhīyase māyaṃ, akāsi cakkhumohanaṃ;

Yo me amittaṃ hatthagataṃ, vedehaṃ parimocayī』』ti.

Taṃ sutvā mahāsatto 『『ahaṃ dibbamāyaṃ jānāmi, paṇḍitā hi nāma dibbamāyaṃ uggaṇhitvā bhaye sampatte attānampi parampi dukkhato mocayantiyevā』』ti vatvā āha –

761.

『『Adhīyanti mahārāja, dibbamāyidha paṇḍitā;

Te mocayanti attānaṃ, paṇḍitā mantino janā.

762.

『『Santi māṇavaputtā me, kusalā sandhichedakā;

Yesaṃ katena maggena, vedaho mithilaṃ gato』』ti.

Tattha dibbamāyidhāti dibbamāyaṃ idha. Māṇavaputtāti upaṭṭhākataruṇayodhā. Yesaṃ katenāti yehi katena. Maggenāti alaṅkataumaṅgena.

Taṃ sutvā rājā 『『alaṅkataumaṅgena kira gato, kīdiso nu kho umaṅgo』』ti umaṅgaṃ daṭṭhukāmo ahosi. Athassa icchitaṃ ñatvā mahāsatto 『『rājā umaṅgaṃ daṭṭhukāmo, dassessāmissa umaṅga』』nti dassento āha –

763.

『『Iṅgha passa mahārāja, umaṅgaṃ sādhu māpitaṃ;

Hatthīnaṃ atha assānaṃ, rathānaṃ atha pattinaṃ;

Ālokabhūtaṃ tiṭṭhantaṃ, umaṅgaṃ sādhu māpita』』nti.

Tattha hatthīnanti iṭṭhakakammacittakammavasena katānaṃ etesaṃ hatthiādīnaṃ pantīhi upasobhitaṃ alaṅkatadevasabhāsadisaṃ ekobhāsaṃ hutvā tiṭṭhantaṃ umaṅgaṃ passa, devāti.

Evañca pana vatvā 『『mahārāja, mama paññāya māpite candassa ca sūriyassa ca uṭṭhitaṭṭhāne viya pākaṭe alaṅkataumaṅge asītimahādvārāni catusaṭṭhicūḷadvārāni ekasatasayanagabbhe anekasatadīpagabbhe ca passa, mayā saddhiṃ samaggo sammodamāno hutvā attano balena saddhiṃ upakārinagaraṃ pavisa, devā』』ti nagaradvāraṃ vivarāpesi. Rājā ekasatarājaparivāro nagaraṃ pāvisi. Mahāsatto pāsādā oruyha rājānaṃ vanditvā saparivāraṃ ādāya umaṅgaṃ pāvisi. Rājā alaṅkatadevasabhaṃ viya umaṅgaṃ disvā bodhisattassa guṇe vaṇṇento āha –

764.

『『Lābhā vata videhānaṃ, yassimedisā paṇḍitā;

Ghare vasanti vijite, yathā tvaṃsi mahosadhā』』ti.

Tattha videhānanti evarūpānaṃ paṇḍitānaṃ ākarassa uṭṭhānaṭṭhānabhūtassa videhānaṃ janapadassa lābhā vata. Yassimedisāti yassa ime evarūpā paṇḍitā upāyakusalā santike vā ekaghare vā ekajanapade vā ekaraṭṭhe vā vasanti, tassapi lābhā vata. Yathā tvaṃsīti yathā tvaṃ asi, tādisena paṇḍitena saddhiṃyeva ekaraṭṭhe vā ekajanapade vā ekanagare vā ekaghare vā vasituṃ labhanti. Tesaṃ videharaṭṭhavāsīnañceva mithilanagaravāsīnañca tayā saddhiṃ ekato vasituṃ labhantānaṃ lābhā vatāti vadati.

Athassa mahāsatto ekasatasayanagabbhe dasseti. Ekassa dvāre vivaṭe sabbesaṃ vivarīyati. Ekassa dvāre pidahite sabbesaṃ pidhīyati. Rājā umaṅgaṃ olokento purato gacchati, paṇḍito pana pacchato. Sabbā senā umaṅgameva pāvisi. Rājā umaṅgato nikkhami. Paṇḍito tassa nikkhantabhāvaṃ ñatvā sayaṃ nikkhamitvā aññesaṃ nikkhamituṃ adatvā umaṅgadvāraṃ pidahanto āṇiṃ akkami. Tāvadeva asītimahādvārāni catusaṭṭhicūḷadvārāni ekasatasayanagabbhadvārāni anekasatadīpagabbhadvārāni ca ekappahāreneva pidahiṃsu. Sakalo umaṅgo lokantariyanirayo viya andhakāro ahosi. Mahājano bhītatasito ahosi. Mahāsatto hiyyo umaṅgaṃ pavisanto yaṃ khaggaṃ vāluke ṭhapesi, taṃ gahetvā bhūmito aṭṭhārasahatthubbedhaṃ ākāsaṃ ullaṅghitvā oruyha rājānaṃ hatthe gahetvā asiṃ uggiritvā tāsetvā 『『mahārāja, sakalajambudīpe rajjaṃ kassa rajja』』nti pucchi. So bhīto 『『tuyhameva paṇḍitā』』ti vatvā 『『abhayaṃ me dehī』』ti āha. 『『Mā bhāyittha, mahārāja, nāhaṃ taṃ māretukāmatāya khaggaṃ parāmasiṃ, mama paññānubhāvaṃ dassetuṃ parāmasi』』nti khaggaṃ rañño adāsi. Atha naṃ khaggaṃ gahetvā ṭhitaṃ 『『mahārāja, sace maṃ māretukāmosi, idāneva iminā khaggena mārehi. Atha abhayaṃ dātukāmo, abhayaṃ dehī』』ti āha. 『『Paṇḍita, mayā tuyhampi abhayaṃ dinnameva, tvaṃ mā cintayī』』ti asiṃ ṭhapetvā ubhopi aññamaññaṃ adubbhāya sapathaṃ kariṃsu.

Atha rājā bodhisattaṃ āha – 『『paṇḍita, evaṃ ñāṇabalasampanno hutvā rajjaṃ kasmā na gaṇhāsī』』ti? 『『Mahārāja, ahaṃ icchamāno ajjeva sakalajambudīpe rājāno māretvā rajjaṃ gaṇheyyaṃ, paraṃ māretvā ca yasaggahaṇaṃ nāma paṇḍitehi na pasattha』』nti. 『『Paṇḍita, mahājano dvāraṃ alabhamāno paridevati, umaṅgadvāraṃ vivaritvā mahājanassa jīvitadānaṃ dehī』』ti . So dvāraṃ vivari, sakalo umaṅgo ekobhāso ahosi. Mahājano assāsaṃ paṭilabhi. Sabbe rājāno attano senāya saddhiṃ nikkhamitvā paṇḍitassa santikaṃ āgamiṃsu. So raññā saddhiṃ visālamāḷake aṭṭhāsi. Atha naṃ te rājāno āhaṃsu 『『paṇḍita, taṃ nissāya jīvitaṃ laddhaṃ, sace muhuttaṃ umaṅgadvāraṃ na vivarittha, sabbesaṃ no tattheva maraṇaṃ abhavissā』』ti. 『『Na mahārājāno idāneva tumhehi maññeva nissāya jīvitaṃ laddhaṃ, pubbepi laddhaṃyevā』』ti. 『『Kadā, paṇḍitā』』ti? 『『Ṭhapetvā amhākaṃ nagaraṃ sakalajambudīpe rajjaṃ gahetvā uttarapañcālanagaraṃ gantvā uyyāne jayapānaṃ pātuṃ surāya paṭiyattakālaṃ sarathā』』ti? 『『Āma, paṇḍitā』』ti. Tadā esa rājā kevaṭṭena saddhiṃ dummantitena visayojitāya surāya ceva macchamaṃsehi ca tumhe māretuṃ kiccamakāsi. Athāhaṃ 『『mādise paṇḍite dharamāne ime anāthamaraṇaṃ mā marantū』』ti attano yodhe pesetvā sabbabhājanāni bhindāpetvā etesaṃ mantaṃ bhinditvā tumhākaṃ jīvitadānaṃ adāsinti.

Te sabbepi ubbiggamānasā hutvā cūḷanirājānaṃ pucchiṃsu 『『saccaṃ kira, mahārājā』』ti? 『『Āma, mayā kevaṭṭassa kathaṃ gahetvā kataṃ, saccameva paṇḍito kathetī』』ti. Te sabbepi mahāsattaṃ āliṅgitvā 『『paṇḍita, tvaṃ sabbesaṃ no patiṭṭhā jāto, taṃ nissāya mayaṃ jīvitaṃ labhimhā』』ti sabbapasādhanehi mahāsattassa pūjaṃ kariṃsu. Paṇḍito rājānaṃ āha – 『『mahārāja, tumhe mā cintayittha, pāpamittasaṃsaggasseva esa doso, ime rājāno khamāpethā』』ti. Rājā 『『mayā duppurisaṃ nissāya tumhākaṃ evarūpaṃ kataṃ, esa mayhaṃ doso, khamatha me dosaṃ, puna evarūpaṃ na karissāmī』』ti khamāpesi. Te aññamaññaṃ accayaṃ desetvā samaggā sammodamānā ahesuṃ. Atha rājā bahūni khādanīyabhojanīyagandhamālādīni āharāpetvā sabbehi saddhiṃ sattāhaṃ umaṅgeyeva kīḷitvā nagaraṃ pavisitvā mahāsattassa mahāsakkāraṃ kāretvā ekasatarājaparivuto mahātale nisīditvā paṇḍitaṃ attano santike vasāpetukāmatāya āha –

765.

『『Vuttiñca parihārañca, diguṇaṃ bhattavetanaṃ;

Dadāmi vipule bhoge, bhuñja kāme ramassu ca;

Mā videhaṃ paccagamā, kiṃ videho karissatī』』ti.

Tattha vuttinti yasanissitaṃ jīvitavuttiṃ. Parihāranti gāmanigamadānaṃ. Bhattanti nivāpaṃ. Vetananti paribbayaṃ. Bhogeti aññepi te vipule bhoge dadāmi.

Paṇḍito taṃ paṭikkhipanto āha –

766.

『『Yo cajetha mahārāja, bhattāraṃ dhanakāraṇā;

Ubhinnaṃ hoti gārayho, attano ca parassa ca;

Yāva jīveyya vedeho, nāññassa puriso siyā.

767.

『『Yo cajetha mahārāja, bhattāraṃ dhanakāraṇā;

Ubhinnaṃ hoti gārayho, attano ca parassa ca;

Yāva tiṭṭheyya vedeho, nāññassa vijite vase』』ti.

Tattha attano ca parassa cāti evarūpañhi 『『dhanakāraṇā mayā attano bhattāraṃ pariccajantena pāpaṃ kata』』nti attāpi attānaṃ garahati, 『『iminā dhanakāraṇā attano bhattā pariccatto, pāpadhammo aya』』nti paropi garahati. Tasmā na sakkā tasmiṃ dharante mayā aññassa vijite vasitunti.

Atha naṃ rājā āha – 『『tena hi, paṇḍita, tava rañño divaṅgatakāle idhāgantuṃ paṭiññaṃ dehī』』ti. So 『『sādhu, deva, ahaṃ jīvanto āgamissāmī』』ti āha. Athassa rājā sattāhaṃ mahāsakkāraṃ katvā sattāhaccayena puna āpucchanakāle 『『ahaṃ te, paṇḍita, idañcidañca dammī』』ti vadanto gāthamāha –

768.

『『Dammi nikkhasahassaṃ te, gāmāsītiñca kāsisu;

Dāsisatāni cattāri, dammi bhariyāsatañca te;

Sabbaṃ senaṅgamādāya, sotthiṃ gaccha mahosadhā』』ti.

Tattha nikkhasahassanti pañcasuvaṇṇena nikkhena nikkhānaṃ sahassaṃ. Gāmāti ye gāmā saṃvacchare saṃvacchare sahassasahassuṭṭhānakā, te ca gāme te dammi. Kāsisūti kāsiraṭṭhe. Taṃ videharaṭṭhassa āsannaṃ, tasmā tatthassa asītigāme adāsi.

Sopi rājānaṃ āha – 『『mahārāja, tumhe bandhavānaṃ mā cintayittha, ahaṃ mama rañño gamanakāleyeva 『mahārāja, nandādeviṃ mātuṭṭhāne ṭhapeyyāsi, pañcālacandaṃ kaniṭṭhaṭṭhāne』ti vatvā dhītāya te abhisekaṃ dāpetvā rājānaṃ uyyojesiṃ, mātarañca deviñca puttañca sīghameva pesessāmī』』ti. So 『『sādhu, paṇḍitā』』ti attano dhītu dātabbāni dāsidāsavatthālaṅkārasuvaṇṇahiraññaalaṅkatahatthiassarathādīni 『『imāni tassā dadeyyāsī』』ti mahāsattaṃ paṭicchāpetvā senāvāhanassa kattabbakiccaṃ vicārento āha –

769.

『『Yāva dadantu hatthīnaṃ, assānaṃ diguṇaṃ vidhaṃ;

Tappentu annapānena, rathike pattikārake』』ti.

Tattha yāvāti na kevalaṃ diguṇameva, yāva pahoti, tāva hatthīnañca assānañca yavagodhumādividhaṃ dethāti vadati. Tappentūti yattakena te antarāmagge akilantā gacchanti, tattakaṃ dentā tappentu.

Evañca pana vatvā paṇḍitaṃ uyyojento āha –

770.

『『Hatthī asse rathe pattī, gacchevādāya paṇḍita;

Passatu taṃ mahārājā, vedeho mithilaṃ gata』』nti.

Tattha mithilaṃ gatanti sotthinā taṃ mithilanagaraṃ sampattaṃ passatu.

Iti so paṇḍitassa mahantaṃ sakkāraṃ katvā uyyojesi. Tepi ekasatarājāno mahāsattassa sakkāraṃ katvā bahuṃ paṇṇākāraṃ adaṃsu. Tesaṃ santike upanikkhittakapurisāpi paṇḍitameva parivārayiṃsu. So mahantena parivārena parivuto maggaṃ paṭipajjitvā antarāmaggeyeva cūḷaniraññā dinnagāmato āyaṃ āharāpetuṃ purise pesetvā videharaṭṭhaṃ sampāpuṇi. Senakopi kintarāmagge attano purisaṃ ṭhapesi 『『cūḷanirañño puna āgamanaṃ vā anāgamanaṃ vā jānitvā yassa kassaci āgamanañca mayhaṃ āroceyyāsī』』ti. So tiyojanamatthakeyeva mahāsattaṃ disvā āgantvā 『『paṇḍito mahantena parivārena āgacchatī』』ti senakassa ārocesi. So taṃ sutvā rājakulaṃ agamāsi . Rājāpi pāsādatale ṭhito vātapānena olokento mahatiṃ senaṃ disvā 『『mahosadhapaṇḍitassa senā mandā, ayaṃ ativiya mahatī senā dissati, kiṃ nu kho cūḷanirājā āgato siyā』』ti bhītatasito tamatthaṃ pucchanto āha –

771.

『『Hatthī assā rathā pattī, senā padissate mahā;

Caturaṅginī bhīsarūpā, kiṃ nu maññasi paṇḍitā』』ti.

Athassa senako tamatthaṃ ārocento āha –

772.

『『Ānando te mahārāja, uttamo paṭidissati;

Sabbaṃ senaṅgamādāya, sotthiṃ patto mahosadho』』ti.

Taṃ sutvā rājā āha – 『『senaka, paṇḍitassa senā mandā, ayaṃ pana mahatī』』ti. 『『Mahārāja, cūḷanirājā tena pasādito bhavissati, tenassa pasannena dinnā bhavissatī』』ti. Rājā nagare bheriṃ carāpesi 『『nagaraṃ alaṅkaritvā paṇḍitassa paccuggamanaṃ karontū』』ti. Nāgarā tathā kariṃsu. Paṇḍito nagaraṃ pavisitvā rājakulaṃ gantvā rājānaṃ vanditvā ekamantaṃ nisīdi. Atha naṃ rājā uṭṭhāya āliṅgitvā pallaṅkavaragato paṭisanthāraṃ karonto āha –

773.

『『Yathā petaṃ susānasmiṃ, chaḍḍetvā caturo janā;

Evaṃ kapilayye tyamha, chaḍḍayitvā idhāgatā.

774.

『『Atha tvaṃ kena vaṇṇena, kena vā pana hetunā;

Kena vā atthajātena, attānaṃ parimocayī』』ti.

Tattha caturo janāti paṇḍita, yathā nāma kālakataṃ caturo janā mañcakena susānaṃ netvā tattha chaḍḍetvā anapekkhā gacchanti, evaṃ kapilayye raṭṭhe taṃ chaḍḍetvā mayaṃ imāgatāti attho. Kena vaṇṇenāti kena kāraṇena. Hetunāti paccayena. Atthajātenāti atthena. Attānaṃ parimocayīti amittahatthagato kena kāraṇena paccayena kena atthena tvaṃ attānaṃ parimocesīti pucchati.

Tato mahāsatto āha –

775.

『『Atthaṃ atthena vedeha, mantaṃ mantena khattiya;

Parivārayiṃ rājānaṃ, jambudīpaṃva sāgaro』』ti.

Tassattho – ahaṃ, mahārāja, tena cintitaṃ atthaṃ attano cintitena atthena, tena ca mantitaṃ mantaṃ attano mantitena mantena parivāresiṃ. Na kevalañca ettakameva, ekasatarājaparivāraṃ pana taṃ rājānaṃ jambudīpaṃ sāgaro viya parivārayissanti. Sabbaṃ attano katakammaṃ vitthāretvā kathesi.

Taṃ sutvā rājā ativiya tussi. Athassa paṇḍito cūḷaniraññā attano dinnaṃ paṇṇākāraṃ ācikkhanto āha –

776.

『『Dinnaṃ nikkhasahassaṃ me, gāmāsīti ca kāsisu;

Dāsisatāni cattāri, dinnaṃ bhariyāsatañca me;

Sabbaṃ senaṅgamādāya, sotthināmhi idhāgato』』ti.

Tato rājā ativiya tuṭṭhapahaṭṭho mahāsattassa guṇaṃ vaṇṇento tameva udānaṃ udānesi –

777.

『『Susukhaṃ vata saṃvāso, paṇḍitehīti senaka;

Pakkhīva pañjare baddhe macche jālagateriva;

Amittahatthattagate, mocayī no mahosadho』』ti.

Senakopi tassa vacanaṃ sampaṭicchanto tameva gāthamāha –

778.

『『Evametaṃ mahārāja, paṇḍitā hi sukhāvahā;

Pakkhīva pañjare baddhe, macche jālagateriva;

Amittahatthattagate, mocayī no mahosadho』』ti.

Atha rājā nagare chaṇabheriṃ carāpetvā 『『sattāhaṃ mahāchaṇaṃ karontu, yesaṃ mayi sineho atthi, te sabbe paṇḍitassa sakkāraṃ sammānaṃ karontū』』ti āṇāpento āha –

779.

『『Āhaññantu sabbavīṇā, bheriyo dindimāni ca;

Dhamentu māgadhā saṅkhā, vaggū nadantu dundubhī』』ti.

Tattha āhaññantūti vādiyantu. Māgadhā saṅkhāti magadharaṭṭhe sañjātā saṅkhā. Dundubhīti mahābheriyo.

Atha te nāgarā ca jānapadā ca pakatiyāpi paṇḍitassa sakkāraṃ kātukāmā bherisaddaṃ sutvā atirekataraṃ akaṃsu. Tamatthaṃ pakāsento satthā āha –

780.

『『Orodhā ca kumārā ca, vesiyānā ca brāhmaṇā;

Bahuṃ annañca pānañca, paṇḍitassābhihārayuṃ.

781.

『『Hatthārohā anīkaṭṭhā, rathikā pattikārakā;

Bahuṃ annañca pānañca, paṇḍitassābhihārayuṃ.

782.

『『Samāgatā jānapadā, negamā ca samāgatā;

Bahuṃ annañca pānañca, paṇḍitassābhihārayuṃ.

783.

『『Bahujano pasannosi, disvā paṇḍitamāgataṃ;

Paṇḍitamhi anuppatte, celukkhepo avattathā』』ti.

Tattha orodhāti udumbaradeviṃ ādiṃ katvā antepurikā. Abhihārayunti abhihārāpesuṃ, pahiṇiṃsūti attho. Bahujanoti bhikkhave, nagaravāsino ca catudvāragāmavāsino ca janapadavāsino cāti bahujano pasanno ahosi. Disvā paṇḍitamāgatanti paṇḍitaṃ mithilaṃ āgataṃ disvā. Avattathāti paṇḍitamhi mithilaṃ anuppatte 『『ayaṃ no paṭhamameva paccāmittavasaṃ gataṃ rājānaṃ mocetvā pesetvā pacchā ekasatarājāno aññamaññaṃ khamāpetvā samagge katvā cūḷaniṃ pasādetvā tena dinnaṃ mahantaṃ yasaṃ ādāya āgato』』ti tuṭṭhacittena janena pavattito celukkhepo pavattatha.

Atha mahāsatto chaṇāvasāne rājakulaṃ āgantvā 『『mahārāja, cūḷanirañño mātarañca deviñca puttañca sīghaṃ pesetuṃ vaṭṭatī』』ti āha. 『『Sādhu, tāta, pesehī』』ti. So tesaṃ tiṇṇaṃ janānaṃ mahantaṃ sakkāraṃ katvā attanā saddhiṃ āgatasenāyapi sakkāraṃ sammānaṃ kāretvā te tayo jane mahantena parivārena attano purisehi saddhiṃ pesesi. Raññā attano dinnā satabhariyā ca cattāri dāsisatāni ca nandādeviyā saddhiṃ pesesi, attanā saddhiṃ āgatasenampi tehi saddhiṃyeva pesesi. Te mahantena parivārena uttarapañcālanagaraṃ pāpuṇiṃsu. Atha rājā mātaraṃ pucchi 『『kiṃ, amma, vedeharājena te saṅgaho kato』』ti? 『『Kiṃ tāta, kathesi, maṃ devatāṭhāne ṭhapetvā sakkāramakāsi, nandādevimpi mātuṭṭhāne ṭhapesi, pañcālacandaṃ kaniṭṭhabhātikaṭṭhāne ṭhapesī』』ti. Taṃ sutvā rājā ativiya tussitvā bahuṃ paṇṇākāraṃ pesesi. Tato paṭṭhāya te ubhopi samaggā sammodamānā vasiṃsūti.

Mahāumaṅgakhaṇḍaṃ niṭṭhitaṃ.

Dakarakkhasapañho

Pañcālacandī videharaññā piyā ahosi manāpā. Sā dutiye saṃvacchare puttaṃ vijāyi. Tassa dasame saṃvacchare vedeharājā kālamakāsi. Bodhisatto tassa chattaṃ ussāpetvā 『『deva, ahaṃ tava ayyakassa cūḷanirañño santikaṃ gamissāmī』』ti āpucchi. Paṇḍita, mā maṃ daharaṃ chaḍḍetvā gamittha, ahaṃ taṃ pituṭṭhāne ṭhapetvā sakkāraṃ karissāmīti. Pañcālacandīpi naṃ 『『paṇḍita, tumhākaṃ gatakāle aññaṃ paṭisaraṇaṃ natthi, mā gamitthā』』ti yāci. Sopi 『『mayā rañño paṭiññā dinnā, na sakkā agantu』』nti mahājanassa kalunaṃ paridevantasseva attano upaṭṭhāke gahetvā nagarā nikkhamitvā uttarapañcālanagaraṃ gato. Rājā tassāgamanaṃ sutvā paccuggantvā mahantena sakkārena nagaraṃ pavesetvā mahantaṃ gehaṃ datvā ṭhapetvā paṭhamadinne asītigāme na aññaṃ bhogaṃ adāsi. So taṃ rājānaṃ upaṭṭhāsi.

Tadā bherī nāma paribbājikā rājagehe bhuñjati, sā paṇḍitā byattā. Tāya mahāsatto na diṭṭhapubbo, 『『mahosadhapaṇḍito kira rājānaṃ upaṭṭhātī』』ti saddameva suṇāti. Tenapi sā na diṭṭhapubbā, 『『bherī nāma paribbājikā rājagehe bhuñjatī』』ti saddameva suṇāti. Nandādevī pana 『『piyavippayogaṃ katvā amhe kilamāpesī』』ti bodhisatte anattamanā ahosi. Sā pañcasatā vallabhitthiyo āṇāpesi 『『mahosadhassa ekaṃ dosaṃ upadhāretvā rañño antare paribhindituṃ vāyamathā』』ti. Tā tassa antaraṃ olokentiyo vicaranti.

Athekadivasaṃ sā paribbājikā bhuñjitvā rājagehā nikkhantī bodhisattaṃ rājupaṭṭhānaṃ āgacchantaṃ rājaṅgaṇe passi. So taṃ vanditvā aṭṭhāsi. Sā 『『ayaṃ kira paṇḍito, jānissāmi tāvassa paṇḍitabhāvaṃ vā apaṇḍitabhāvaṃ vā』』ti hatthamuddāya pañhaṃ pucchantī bodhisattaṃ oloketvā hatthaṃ pasāresi. Sā kira 『『kīdisaṃ, paṇḍita, rājā taṃ paradesato ānetvā idāni paṭijaggati, na paṭijaggatī』』ti manasāva pañhaṃ pucchi. Bodhisatto 『『ayaṃ hatthamuddāya maṃ pañhaṃ pucchatī』』ti ñatvā pañhaṃ vissajjento hatthamuṭṭhiṃ akāsi. So kira 『『ayye, mama paṭiññaṃ gahetvā pakkositvā idāni rājā gāḷhamuṭṭhiva jāto, na me apubbaṃ kiñci detī』』ti manasāva pañhaṃ vissajjesi. Sā taṃ kāraṇaṃ ñatvā hatthaṃ ukkhipitvā attano sīsaṃ parāmasi. Tena idaṃ dasseti 『『paṇḍita, sace kilamasi, mayaṃ viya kasmā na pabbajasī』』ti? Taṃ ñatvā mahāsatto attano kucchiṃ parāmasi. Tena idaṃ dasseti 『『ayye, mama positabbā puttadārā bahutarā, tena na pabbajāmī』』ti. Iti sā hatthamuddāya pañhaṃ pucchitvā attano āvāsameva agamāsi. Mahāsattopi taṃ vanditvā rājupaṭṭhānaṃ gato.

Nandādeviyā payuttā vallabhitthiyo sīhapañjare ṭhitā taṃ kiriyaṃ disvā cūḷanirañño santikaṃ gantvā 『『deva, mahosadho bheriparibbājikāya saddhiṃ ekato hutvā tumhākaṃ rajjaṃ gaṇhitukāmo, tumhākaṃ paccatthiko hotī』』ti paribhindiṃsu. Rājā āha – 『『kiṃ vo diṭṭhaṃ vā sutaṃ vā』』ti? Mahārāja , paribbājikā bhuñjitvā otarantī mahosadhaṃ disvā rājānaṃ hatthatalaṃ viya khalamaṇḍalaṃ viya ca samaṃ katvā 『『rajjaṃ attano hatthagataṃ kātuṃ sakkosī』』ti hatthaṃ pasāresi. Mahosadhopi khaggaggahaṇākāraṃ dassento 『『katipāhaccayena sīsaṃ chinditvā rajjaṃ attano hatthagataṃ karissāmī』』ti muṭṭhiṃ akāsi. Sā 『『sīsameva chindāhī』』ti attano hatthaṃ ukkhipitvā sīsaṃ parāmasi. Mahosadho 『『majjheyeva naṃ chindissāmī』』ti kucchiṃ parāmasi. Appamattā, mahārāja, hotha, mahosadhaṃ ghātetuṃ vaṭṭatīti. So tāsaṃ kathaṃ sutvā cintesi 『『na sakkā paṇḍitena mayi dussituṃ, paribbājikaṃ pucchissāmī』』ti.

So punadivase paribbājikāya bhuttakāle taṃ upasaṅkamitvā pucchi 『『ayye, kacci te mahosadhapaṇḍito diṭṭho』』ti? 『『Āma, mahārāja, hiyyo ito bhuñjitvā nikkhantiyā diṭṭho』』ti. 『『Koci pana vo kathāsallāpo ahosī』』ti. 『『Mahārāja, sallāpo natthi, 『so pana paṇḍito』ti sutvā 『sace paṇḍito, idaṃ jānissatī』ti hatthamuddāya naṃ pañhaṃ pucchantī 『『paṇḍita, kacci te rājā pasāritahattho, na saṅkucitahattho, kacci te saṅgaṇhātī』』ti hatthaṃ pasāresiṃ. Paṇḍito – 『『rājā mama paṭiññaṃ gahetvā pakkositvā idāni kiñci na detī』』ti muṭṭhimakāsi. Athāhaṃ – 『『sace kilamasi, mayaṃ viya kasmā na pabbajasī』』ti sīsaṃ parāmasiṃ. So – 『『mama posetabbā puttadārā bahutarā, tena na pabbajāmī』』ti attano kucchiṃ parāmasīti. 『『Paṇḍito, ayye, mahosadho』』ti? 『『Āma, mahārāja, pathavitale paññāya tena sadiso nāma natthī』』ti. Rājā tassā kathaṃ sutvā taṃ vanditvā uyyojesi. Tassā gatakāle paṇḍito rājupaṭṭhānaṃ paviṭṭho. Atha naṃ pucchi 『『kacci te, paṇḍita, bherī nāma paribbājikā diṭṭhā』』ti? 『『Āma, mahārāja, hiyyo ito nikkhantiṃ passiṃ, sā hatthamuddāya evaṃ maṃ pañhaṃ pucchi, ahañcassā tatheva vissajjesi』』nti tāya kathitaniyāmeneva kathesi. Rājā taṃ divasaṃ pasīditvā paṇḍitassa senāpatiṭṭhānaṃ adāsi, sabbakiccāni tameva paṭicchāpesi. Tassa yaso mahā ahosi.

Rañño dinnayasānantarameva so cintesi 『『raññā ekappahāreneva mayhaṃ atimahantaṃ issariyaṃ dinnaṃ, rājāno kho pana māretukāmāpi evaṃ karontiyeva, yaṃnūnāhaṃ 『mama suhadayo vā no vā』ti rājānaṃ vīmaṃseyyaṃ, na kho panañño jānituṃ sakkhissati, bherī paribbājikā ñāṇasampannā, sā ekenupāyena jānissatī』』ti. So bahūni gandhamālādīni gahetvā paribbājikāya āvāsaṃ gantvā taṃ pūjayitvā vanditvā 『『ayye, tumhehi rañño mama guṇakathāya kathitadivasato paṭṭhāya rājā ajjhottharitvā mayhaṃ atimahantaṃ yasaṃ deti, taṃ kho pana 『sabhāvena vā deti, no vā』ti na jānāmi, sādhu vatassa, sace ekenupāyena rañño mayi sinehabhāvaṃ jāneyyāthā』』ti āha. Sā 『『sādhū』』ti paṭissuṇitvā punadivase rājagehaṃ gacchamānā dakarakkhasapañhaṃ nāma cintesi. Evaṃ kirassā ahosi 『『ahaṃ carapuriso viya hutvā upāyena rājānaṃ pañhaṃ pucchitvā 『paṇḍitassa suhadayo vā, no vā』ti jānissāmī』』ti. Sā gantvā katabhattakiccā nisīdi. Rājāpi naṃ vanditvā ekamantaṃ nisīdi. Tassā etadahosi 『『sace rājā paṇḍitassa upari duhadayo bhavissati, pañhaṃ puṭṭho attano duhadayabhāvaṃ mahājanamajjheyeva kathessati, taṃ ayuttaṃ, ekamante naṃ pañhaṃ pucchissāmī』』ti. Sā 『『raho paccāsīsāmi, mahārājā』』ti āha. Rājā manusse paṭikkamāpesi. Atha naṃ sā āha – 『『mahārāja, taṃ pañhaṃ pucchāmī』』ti. 『『Puccha, ayye, jānanto kathessāmī』』ti. Atha sā dakarakkhasapañhe paṭhamaṃ gāthamāha –

『『Sace vo vuyhamānānaṃ, sattannaṃ udakaṇṇave;

Manussabalimesāno, nāvaṃ gaṇheyya rakkhaso;

Anupubbaṃ kathaṃ datvā, muñcesi dakarakkhasā』』ti. (jā. 1.16.224);

Tattha sattannanti tumhākaṃ mātā ca nandādevī ca tikhiṇamantikumāro ca dhanusekhasahāyo ca purohito ca mahosadho ca tumhe cāti imesaṃ sattannaṃ. Udakaṇṇaveti gambhīravitthate udake. Manussabalimesānoti manussabaliṃ gavesanto. Gaṇheyyāti thāmasampanno dakarakkhaso udakaṃ dvidhā katvā nikkhamitvā taṃ nāvaṃ gaṇheyya, gahetvā ca pana 『『mahārāja, ime cha jane mama anupaṭipāṭiyā dehi, taṃ vissajjessāmī』』ti vadeyya. Atha tvaṃ anupubbaṃ kathaṃ datvā muñcesi dakarakkhasā, kaṃ paṭhamaṃ datvā…pe… kaṃ chaṭṭhaṃ datvā dakarakkhasato muñceyyāsīti?

Taṃ sutvā rājā attano yathājjhāsayaṃ kathento imaṃ gāthamāha –

『『Mātaraṃ paṭhamaṃ dajjaṃ, bhariyaṃ datvāna bhātaraṃ;

Tato sahāyaṃ datvāna, pañcamaṃ dajjaṃ brāhmaṇaṃ;

Chaṭṭhāhaṃ dajjamattānaṃ, neva dajjaṃ mahosadha』』nti. (jā. 1.16.225);

Tattha chaṭṭhāhanti ayye, pañcame khādite athāhaṃ 『『bho dakarakkhasa, mukhaṃ vivarā』』ti vatvā tena mukhe vivaṭe daḷhaṃ kacchaṃ bandhitvā imaṃ rajjasiriṃ agaṇetvā 『『idāni maṃ khādā』』ti tassa mukhe pateyyaṃ, na tveva jīvamāno mahosadhapaṇḍitaṃ dadeyyanti, ettakena ayaṃ pañho niṭṭhito.

Evaṃ ñātaṃ paribbājikāya rañño mahāsatte suhadayataṃ, na pana ettakeneva paṇḍitassa guṇo cando viya pākaṭo hoti. Tenassā etadahosi 『『ahaṃ mahājanamajjhe etesaṃ guṇaṃ kathayissāmi, rājā tesaṃ aguṇaṃ kathetvā paṇḍitassa guṇaṃ kathessati, evaṃ paṇḍitassa guṇo nabhe puṇṇacando viya pākaṭo bhavissatī』』ti. Sā sabbaṃ antepurajanaṃ sannipātāpetvā ādito paṭṭhāya puna rājānaṃ tameva pañhaṃ pucchitvā tena tatheva vutte 『『mahārāja, tvaṃ 『mātaraṃ paṭhamaṃ dassāmī』ti vadasi, mātā nāma mahāguṇā, tuyhañca mātā na aññesaṃ mātusadisā. Bahūpakārā te esā』』ti tassā guṇaṃ kathentī gāthādvayamāha –

『『Posetā te janettī ca, dīgharattānukampikā;

Chabbhī tayi padussati, paṇḍitā atthadassinī;

Aññaṃ upanisaṃ katvā, vadhā taṃ parimocayi.

『『Taṃ tādisiṃ pāṇadadiṃ, orasaṃ gabbhadhāriniṃ;

Mātaraṃ kena dosena, dajjāsi dakarakkhino』』ti. (jā. 1.16.226-227);

Tattha posetāti daharakāle dve tayo vāre nhāpetvā pāyetvā bhojetvā taṃ posesi. Dīgharattānukampikāti cirakālaṃ mudunā hitacittena anukampikā. Chambhī tayi padussatīti yadā tayi chambhī nāma brāhmaṇo padussi, tadā sā paṇḍitā atthadassinī aññaṃ tava paṭirūpakaṃ katvā taṃ vadhā parimocayi.

Cūḷanissa kira mahācūḷanī nāma pitā ahosi. Sā imassa daharakāle purohitena saddhiṃ methunaṃ paṭisevitvā rājānaṃ visena mārāpetvā brāhmaṇassa chattaṃ ussāpetvā tassa aggamahesī hutvā ekadivasaṃ 『『amma, chātomhī』』ti vutte puttassa phāṇitena saddhiṃ pūvakhajjakaṃ dāpesi. Atha naṃ makkhikā parivārayiṃsu, so 『『imaṃ nimmakkhikaṃ katvā khādissāmī』』ti thokaṃ paṭikkamitvā bhūmiyaṃ phāṇitabindūni pātetvā attano santike makkhikā pothetvā palāpesi. Tā gantvā itaraṃ phāṇitaṃ parivārayiṃsu. So nimmakkhikaṃ katvā khajjakaṃ khāditvā hatthaṃ dhovitvā mukhaṃ vikkhāletvā pakkāmi. Brāhmaṇo tassa taṃ kiriyaṃ disvā cintesi 『『ayaṃ dārako idāneva nimmakkhikaṃ phāṇitaṃ khādati, vuḍḍhippatto mama rajjaṃ na dassati, idāneva naṃ māressāmī』』ti. So deviyā tamatthaṃ ārocesi.

Sā 『『sādhū, deva, ahaṃ tayi sinehena attano sāmikampi māresiṃ, iminā me ko attho, mahārāja, ekampi ajānāpetvā rahassena naṃ māressāmī』』ti brāhmaṇaṃ vañcetvā 『『attheso upāyo』』ti paṇḍitaṃ upāyakusalaṃ bhattakārakaṃ pakkosāpetvā 『『samma, mama putto cūḷanikumāro ca tava putto dhanusekhakumāro ca ekadivasaṃ jātā ekato kumāraparihārena vaḍḍhitā piyasahāyakā, chabbhibrāhmaṇo mama puttaṃ māretukāmo, tvaṃ tassa jīvitadānaṃ dehī』』ti vatvā 『『sādhu, devi, kiṃ karomī』』ti vutte 『『mama putto abhiṇhaṃ tava gehe hotu, tvañca te ca katipāhaṃ nirāsaṅkabhāvatthāya mahānaseyeva supatha. Tato nirāsaṅkabhāvaṃ ñatvā tumhākaṃ sayanaṭṭhāne eḷakaṭṭhīni ṭhapetvā manussānaṃ sayanavelāya mahānase aggiṃ datvā kañci ajānāpetvā mama puttañca tava puttañca gahetvā aggadvāreneva nikkhamitvā tiroraṭṭhaṃ gantvā mama puttassa rājaputtabhāvaṃ anācikkhitvā jīvitaṃ anurakkhāhī』』ti āha.

So 『『sādhū』』ti sampaṭicchi. Athassa sā ratanasāraṃ adāsi. So tathā katvā kumārañca puttañca ādāya maddaraṭṭhe sāgalanagaraṃ gantvā rājānaṃ upaṭṭhāsi. So porāṇabhattakārakaṃ apanetvā tassa taṃ ṭhānaṃ adāsi. Dvepi kumārā tena saddhiṃyeva rājanivesanaṃ gacchanti. Rājā 『『kassete puttā kumārā』』ti pucchi. Bhattakārako 『『mayhaṃ puttā』』ti āha. 『『Nanu dve asadisā』』ti? 『『Dvinnaṃ itthīnaṃ puttā, devā』』ti. Te gacchante kāle vissāsikā hutvā maddarañño dhītāya saddhiṃ rājanivesaneyeva kīḷanti. Atha cūḷanikumāro ca rājadhītā ca abhiṇhadassanena aññamaññaṃ paṭibaddhacittā ahesuṃ. Kīḷanaṭṭhāne kumāro rājadhītaraṃ geṇḍukampi pāsakampi āharāpeti. Anāharantiṃ sīse paharati, sā rodati. Athassā saddaṃ sutvā rājā 『『kena me dhītā pahaṭā』』ti vadati. Dhātiyo āgantvā pucchanti. Kumārikā 『『sacāhaṃ 『iminā pahaṭāmhī』ti vakkhāmi , pitā me etassa rājadaṇḍaṃ karissatī』』ti sinehena na katheti, 『『nāhaṃ kenaci pahaṭā』』ti vadati.

Athekadivasaṃ maddarājā naṃ paharantaṃ addasa. Disvānassa etadahosi 『『ayaṃ kumāro na ca bhattakārakena sadiso abhirūpo pāsādiko ativiya achambhito, na iminā etassa puttena bhavitabba』』nti. So tato paṭṭhāya taṃ pariggaṇhi. Dhātiyo kīḷanaṭṭhāne khādanīyaṃ āharitvā rājadhītāya denti, sā aññesampi dārakānaṃ deti. Te jaṇṇunā patiṭṭhāya onatā gaṇhanti. Cūḷanikumāro pana ṭhitakova tassā hatthato acchinditvā gaṇhāti. Rājāpi taṃ kiriyaṃ addasa. Athekadivasaṃ cūḷanikumārassa geṇḍuko rañño cūḷasayanassa heṭṭhā pāvisi. Kumāro taṃ gaṇhanto attano issaramānena 『『imassa paccantarañño heṭṭhāsayane na pavisāmī』』ti taṃ daṇḍakena nīharitvā gaṇhi. Rājā tampi kiriyaṃ disvā 『『nicchayenesa na bhattakārakassa putto』』ti taṃ pakkosāpetvā 『『kasseso putto』』ti pucchi. 『『Mayhaṃ putto, devā』』ti. 『『Ahaṃ tava puttañca aputtañca jānāmi, sabhāvaṃ me kathehi, no ce kathesi, jīvitaṃ te natthī』』ti khaggaṃ uggiri. So maraṇabhayabhīto 『『kathemi, deva, raho pana paccāsīsāmī』』ti vatvā raññā okāse kate abhayaṃ yācitvā yathābhūtaṃ ārocesi. Rājā tathato ñatvā attano dhītaraṃ alaṅkaritvā tassa pādaparicārikaṃ katvā adāsi.

Imesaṃ pana palātadivase 『『bhattakārako ca cūḷanikumāro ca bhattakārakassa putto ca mahānase paditteyeva daḍḍhā』』ti sakalanagare ekakolāhalaṃ ahosi. Calākadevīpi taṃ pavattiṃ sutvā brāhmaṇassa ārocesi 『『deva, tumhākaṃ manoratho matthakaṃ patto, te kira tayopi bhattageheyeva daḍḍhā』』ti. So tuṭṭhahaṭṭho ahosi. Calākadevīpi 『『cūḷanikumārassa aṭṭhīnī』』ti eḷakassa aṭṭhīni āharāpetvā brāhmaṇassa dassetvā chaḍḍāpesi. Imamatthaṃ sandhāya paribbājikā 『『aññaṃ upanisaṃ katvā, vadhā taṃ parimocayī』』ti āha. Sā hi eḷakassa aṭṭhīni 『『manussaaṭṭhīnī』』ti dassetvā taṃ vadhā mocesi. Orasanti yāya tvaṃ ure katvā vaḍḍhito, taṃ orasaṃ piyaṃ manāpaṃ. Gabbhadhārininti yāya tvaṃ kucchinā dhārito, taṃ evarūpaṃ mātaraṃ kena dosena dakarakkhasassa dassasīti.

Taṃ sutvā rājā 『『ayye, bahū mama mātu guṇā, ahañcassā mama upakārabhāvaṃ jānāmi, tatopi pana mameva guṇā bahutarā』』ti mātu aguṇaṃ kathento imaṃ gāthādvayamāha –

『『Daharā viyalaṅkāraṃ, dhāreti apiḷandhanaṃ;

Dovārike anīkaṭṭhe, ativelaṃ pajagghati.

『『Athopi paṭirājūnaṃ, sayaṃ dūtāni sāsati;

Mātaraṃ tena dosena, dajjāhaṃ dakarakkhino』』ti. (jā. 1.16.228-229);

Tattha daharā viyāti mahallikāpi hutvā taruṇī viya. Dhāreti apiḷandhananti piḷandhituṃ ayuttaṃ alaṅkāraṃ dhāreti. Sā kira vajirapūritaṃ kañcanamekhalaṃ piḷandhitvā rañño amaccehi saddhiṃ mahātale nisinnakāle aparāparaṃ caṅkamati, mekhalāsaddena rājanivesanaṃ ekaninnādaṃ hoti. Pajagghatīti esā dovārike ca hatthiācariyādike anīkaṭṭhe ca, ye etissā ucchiṭṭhakampi bhuñjituṃ ayuttarūpā, tepi āmantetvā tehi saddhiṃ ativelaṃ mahāhasitaṃ hasati. Paṭirājūnanti aññesaṃ rājūnaṃ. Sayaṃ dūtāni sāsatīti mama vacanena sayaṃ paṇṇaṃ likhitvā dūtepi peseti 『『mama mātā kāme paribhuñjanavayasmiṃyeva ṭhitā, asukarājā kira āgantvā taṃ ānetū』』ti. Te 『『mayaṃ rañño upaṭṭhākā, kasmā no evaṃ vadesī』』ti paṭipaṇṇāni pesenti. Tesu parisamajjhe vāciyamānesu mama sīsaṃ chindanakālo viya hoti, mātaraṃ tena dosena dakarakkhasassa dassāmīti.

Atha paribbājikā 『『mahārāja , mātaraṃ tāva iminā dosena dehi, bhariyā pana te bahūpakārā』』ti tassā guṇaṃ kathentī dve gāthā abhāsi –

『『Itthigumbassa pavarā, accantaṃ piyabhāṇinī;

Anuggatā sīlavatī, chāyāva anapāyinī.

『『Akkodhanā puññavatī, paṇḍitā atthadassinī;

Ubbariṃ kena dosena, ajjāsi dakarakkhino』』ti. (jā. 1.16.230-231);

Tattha itthigumbassāti itthigaṇassa. Anuggatāti daharakālato paṭṭhāya anugatā. 『『Akkodhanā』』tiādikena panassā guṇe katheti. Maddaraṭṭhe sāgalanagare vasanakāle pahaṭāpi tava āṇākaraṇabhayena tayi sinehena mātāpitūnaṃ na kathesi, evamesā akkodhanā puññavatī paṇḍitā atthadassinīti. Idaṃ daharakāle akkodhanādibhāvaṃ sandhāyāha. Ubbarinti orodhaṃ. Evaṃ guṇasampannaṃ nandādeviṃ kena dosena dakarakkhasassa dassasīti vadati.

So tassā aguṇaṃ kathento āha –

『『Khiḍḍāratisamāpannaṃ, anatthavasamāgataṃ;

Sā maṃ sakāna puttānaṃ, ayācaṃ yācate dhanaṃ.

『『Sohaṃ dadāmi sāratto, bahuṃ uccāvacaṃ dhanaṃ;

Suduccajaṃ cajitvāna, pacchā socāmi dummano;

Ubbariṃ tena dosena, dajjāhaṃ dakarakkhino』』ti. (jā. 1.16.232-233);

Tattha anatthavasamāgatanti tāya khiḍḍāratiyā kāmakīḷāya anatthakārakānaṃ kilesānaṃ vasaṃ āgataṃ maṃ viditvā. Sā manti sā nandādevī maṃ. Sakāna puttānanti yaṃ mayā attano puttadhītānañca bhariyānañca dinnaṃ piḷandhanaṃ, taṃ ayācitabbarūpaṃ 『『mayhaṃ dehī』』ti yācati. Pacchā socāmīti sā dutiyadivase 『『imāni piḷandhanāni raññā me dinnāni, āharathetānī』』ti tesaṃ rodantānaṃ omuñcitvā gaṇhāti. Athāhaṃ te rodamāne mama santikaṃ āgate disvā pacchā socāmi. Evaṃ dosakārikā esā. Iminā naṃ dosena dakarakkhasassa dassāmīti.

Atha naṃ paribbājikā 『『imaṃ tāva iminā dosena dehi, kaniṭṭho pana te tikhiṇamantikumāro upakārako, taṃ kena dosena dassatī』』ti pucchantī āha –

『『Yenocitā janapadā, ānītā ca paṭiggahaṃ;

Ābhataṃ pararajjebhi, abhiṭṭhāya bahuṃ dhanaṃ.

Dhanuggahānaṃ pavaraṃ, sūraṃ tikhiṇamantinaṃ;

Bhātaraṃ kena dosena, dajjāsi dakarakkhino』』ti. (jā. 1.16.234-235);

Tattha ocitāti vaḍḍhitā. Paṭiggahanti yena ca tumhe paradese vasantā puna gehaṃ ānītā. Abhiṭṭhāyāti abhibhavitvā. Tikhiṇamantinanti tikhiṇapaññaṃ.

So kira mātu brāhmaṇena saddhiṃ vasanakāle jāto. Athassa vayappattassa brāhmaṇo khaggaṃ hatthe datvā 『『imaṃ gahetvā maṃ upaṭṭhahā』』ti āha. So brāhmaṇaṃ 『『pitā me』』ti saññāya upaṭṭhāsi. Atha naṃ eko amacco 『『kumāra, na tvaṃ etassa putto, tava kucchigatakāle calākadevī rājānaṃ māretvā etassa chattaṃ ussāpesi, tvaṃ mahācūḷanirañño putto』』ti āha. So kujjhitvā 『『ekena upāyena naṃ māressāmī』』ti rājakulaṃ pavisanto taṃ khaggaṃ ekassa pādamūlikassa datvā aparaṃ 『『tvaṃ rājadvāre 『mameso khaggo』ti iminā saddhiṃ vivādaṃ kareyyāsī』』ti vatvā pāvisi. Te kalahaṃ kariṃsu. So 『『kiṃ esa kalaho』』ti ekaṃ purisaṃ pesesi. So āgantvā 『『khaggatthāyā』』ti āha. Brāhmaṇo taṃ sutvā 『『kiṃ eta』』nti pucchi. So kira tumhehi mama dinnakhaggo parassa santakoti. 『『Kiṃ vadesi, tāta, tena hi āharāpehi, sañjānissāmi na』』nti āha. So taṃ āharāpetvā kosato nikkaḍḍhitvā 『『passathā』』ti taṃ sañjhānāpento viya upagantvā ekappahāreneva tassa sīsaṃ chinditvā attano pādamūle pātesi. Tato rājagehaṃ paṭijaggitvā nagaraṃ alaṅkaritvā tassa abhiseke upanīte mātā cūḷanikumārassa maddaraṭṭhe vasanabhāvaṃ ācikkhi. Taṃ sutvā kumāro senaṅgaparivuto tattha gantvā bhātaraṃ ānetvā rajjaṃ paṭicchāpesi. Tato paṭṭhāya taṃ 『『tikhiṇamantī』』ti sañjāniṃsu. Paribbājikā taṃ 『『evarūpaṃ bhātaraṃ kena dosena dakarakkhasassa dajjāsī』』ti pucchi.

Rājā tassa dosaṃ kathento āha –

『『Yenocitā janapadā, ānītā ca paṭiggahaṃ;

Ābhataṃ pararajjebhi, abhiṭṭhāya bahuṃ dhanaṃ.

『『Dhanuggahānaṃ pavaro, sūro tikhiṇamanti ca;

Mayāyaṃ sukhito rājā, atimaññati dārako.

『『Upaṭṭhānampi me ayye, na so eti yathā pure;

Bhātaraṃ tena dosena, dajjāhaṃ dakarakkhino』』ti. (jā. 1.16.236-238);

Tattha pararajjebhīti imassa pararajjato ca bahu dhanaṃ ābhataṃ, ayañca pararajje vasanto puna imaṃ gehaṃ ānetvā 『『esa mayā mahati yase patiṭṭhāpito』』ti vadati. Yathā pureti pubbe pātova āgacchati, idāni pana na tathā eti. Iminā naṃ dosena dakarakkhasassa dassāmīti.

Atha paribbājikā 『『bhātu tāva ko doso hotu, dhanusekhakumāro pana tayi sinehaguṇayutto bahūpakāro』』ti tassa guṇaṃ kathentī āha –

『『Ekarattena ubhayo, tvañceva dhanusekha ca;

Ubho jātettha pañcālā, sahāyā susamāvayā.

『『Cariyā taṃ anubandhittho, ekadukkhasukho tava;

Ussukko te divārattiṃ, sabbakiccesu byāvaṭo;

Sahāyaṃ kena dosena, dajjāsi dakarakkhino』』ti. (jā. 1.16.239-240);

Tattha dhanusekhacāti dhanusekho ca, dhanusekhakumāro cāti attho. Etthāti idheva nagare. Pañcālāti uttarapañcālanagare jātattā evaṃvohārā. Susamāvayāti suṭṭhu samavayā. Cariyā taṃ anubandhitthoti daharakāle janapadacārikāya pakkantaṃ taṃ anubandhi, chāyāva na vijahi. Ussukkoti tava kiccesu ratthindivaṃ ussukko chandajāto niccaṃ byāvaṭo. Taṃ kena dosena dakarakkhasassa dassasīti.

Athassa rājā dosaṃ kathento āha –

『『Cariyā maṃ ayaṃ ayye, pajagghittho mayā saha;

Ajjāpi tena vaṇṇena, ativelaṃ pajagghati.

『『Ubbariyāpihaṃ ayye, mantayāmi rahogato;

Anāmanto pavisati, pubbe appaṭivedito.

『『Laddhadvāro katokāso, ahirikaṃ anādaraṃ;

Sahāyaṃ tena dosena, dajjāhaṃ dakarakkhino』』ti. (jā. 1.16.241-243);

Tattha ajjāpi tena vaṇṇenāti yathā cariyāya pubbe maṃ anubandhanto mayā anāthena saddhiṃ ekatova bhuñjanto sayanto hatthaṃ paharitvā mahāhasitaṃ hasi, ajjāpi tatheva hasati, duggatakāle viya maṃ maññati. Anāmantoti raho nandādeviyā saddhiṃ mantentepi mayi ajānāpetvā sahasāva pavisati. Iminā dosena taṃ ahirikaṃ anādaraṃ dakarakkhasassa dassāmīti.

Atha paribbājikā 『『mahārāja, tava sahāyakassa tāva eso doso hotu, purohito pana tava bahūpakāro』』ti tassa guṇaṃ kathentī āha –

『『Kusalo sabbanimittānaṃ, rutaññū āgatāgamo;

Uppāte supine yutto, niyyāne ca pavesane.

『『Paṭṭho bhūmantalikkhasmiṃ, nakkhattapadakovido;

Brāhmaṇaṃ kena dosena, dajjāsi dakarakkhino』』ti. (jā. 1.16.244-245);

Tattha sabbanimittānanti 『『iminā nimittena idaṃ bhavissati, iminā ida』』nti evaṃ sabbanimittesu kusalo. Rutaññūti sabbaravaṃ jānāti. Uppāteti candaggāhasūriyaggāhaukkāpātadisāḍāhādike uppāte. Supine yuttoti supine ca tassa nipphattijānanavasena yutto. Niyyāne ca pavesaneti iminā nakkhattena niyyāyitabbaṃ, iminā pavisitabbanti jānāti. Paṭṭhoti cheko paṭibalo, bhūmiyañca antalikkhe ca dosaguṇe jānituṃ samattho. Nakkhattapadakovidoti aṭṭhavīsatiyā nakkhattakoṭṭhāsesu cheko. Taṃ kena dosena dakarakkhasassa dassasīti.

Rājā tassa dosaṃ kathento āha –

『『Parisāyampi me ayye, ummīletvā udikkhati;

Tasmā accabhamuṃ luddaṃ, dajjāhaṃ dakarakkhino』』ti. (jā. 1.16.246);

Tassattho – ayye, esa maṃ parisamajjhe olokentopi akkhīni ummīletvā kuddho viya udikkhati, tasmā evaṃ atikkamitvā ṭhitabhamuṃ amanāpena ukkhittabhamukaṃ viya luddaṃ bhayānakaṃ taṃ ahaṃ dakarakkhasassa dassāmīti.

Tato paribbājikā 『『mahārāja, tvaṃ 『mātaraṃ ādiṃ katvā ime pañca dakarakkhasassa dammī』ti vadasi, 『evarūpañca sirivibhavaṃ agaṇetvā attano jīvitampi mahosadhassa dammī』ti vadasi, kaṃ tassa guṇaṃ passasī』』ti pucchantī imā gāthāyo āha –

『『Sasamuddapariyāyaṃ, mahiṃ sāgarakuṇḍalaṃ;

Vasundharaṃ āvasati, amaccaparivārito.

『『Cāturanto mahāraṭṭho, vijitāvī mahabbalo;

Pathabyā ekarājāsi, yaso te vipulaṃ gato.

『『Soḷasitthisahassāni, āmuttamaṇikuṇḍalā;

Nānājanapadā nārī, devakaññūpamā subhā.

『『Evaṃ sabbaṅgasampannaṃ, sabbakāmasamiddhinaṃ;

Sukhitānaṃ piyaṃ dīghaṃ, jīvitaṃ āhu khattiya.

『『Atha tvaṃ kena vaṇṇena, kena vā pana hetunā;

Paṇḍitaṃ anurakkhanto, pāṇaṃ cajasi duccaja』』nti. (jā. 1.16.247-251);

Tattha sasamuddapariyāyanti samuddamariyādasaṅkhātena samuddaparikkhepena samannāgataṃ. Sāgarakuṇḍalanti parikkhipitvā ṭhitassa sāgarassa kuṇḍalabhūtaṃ. Vijitāvīti vijitasaṅgāmo. Ekarājāti aññassa attano sadisassa rañño abhāvato ekova rājā. Sabbakāmasamiddhinanti sabbesampi vatthukāmakilesakāmānaṃ samiddhiyā samannāgatānaṃ. Sukhitānanti evarūpānaṃ sukhitānaṃ sattānaṃ evaṃ sabbaṅgasampannaṃ jīvitaṃ dīghameva piyaṃ, na te appaṃ jīvitamicchantīti paṇḍitā vadanti. Pāṇanti evarūpaṃ attano jīvitaṃ kasmā paṇḍitaṃ anurakkhanto cajasīti.

Rājā tassā kathaṃ sutvā paṇḍitassa guṇaṃ kathento imā gāthā abhāsi –

『『Yatopi āgato ayye, mama hatthaṃ mahosadho;

Nābhijānāmi dhīrassa, aṇumattampi dukkaṭaṃ.

『『Sace ca kismici kāle, maraṇaṃ me pure siyā;

So me putte paputte ca, sukhāpeyya mahosadho.

『『Anāgataṃ paccuppannaṃ, sabbamatthampi passati;

Anāparādhakammantaṃ, na dajjaṃ dakarakkhino』』ti. (jā. 1.16.252-254);

Tattha kismicīti kismiñci kāle. Sukhāpeyyāti sukhasmiṃyeva patiṭṭhāpeyya. Sabbamatthanti esa anāgatañca paccuppannañca atītañca sabbaṃ atthaṃ sabbaññubuddho viya passati. Anāparādhakammantanti kāyakammādīsu aparādharahitaṃ. Na dajjanti ayye, evaṃ asamadhuraṃ paṇḍitaṃ nāhaṃ dakarakkhasassa dassāmīti evaṃ so mahāsattassa guṇe candamaṇḍalaṃ uddharanto viya ukkhipitvā kathesi.

Iti imaṃ jātakaṃ yathānusandhippattaṃ. Atha paribbājikā cintesi 『『ettakenapi paṇḍitassa guṇā pākaṭā na honti, sakalanagaravāsīnaṃ majjhe sāgarapiṭṭhe āsittatelaṃ vippakirantī viya tassa guṇe pākaṭe karissāmī』』ti rājānaṃ gahetvā pāsādā oruyha rājaṅgaṇe āsanaṃ paññapetvā tattha nisīdāpetvā nāgare sannipātāpetvā puna rājānaṃ ādito paṭṭhāya dakarakkhasassa pañhaṃ pucchitvā tena heṭṭhā kathitaniyāmeneva kathitakāle nāgare āmantetvā āha –

『『Idaṃ suṇātha pañcālā, cūḷaneyyassa bhāsitaṃ;

Paṇḍitaṃ anurakkhanto, pāṇaṃ cajati duccajaṃ.

『『Mātu bhariyāya bhātucca, sakhino brāhmaṇassa ca;

Attano cāpi pañcālo, channaṃ cajati jīvitaṃ.

『『Evaṃ mahatthikā paññā, nipuṇā sādhucintinī;

Diṭṭhadhammahitatthāya, samparāyasukhāya cā』』ti. (jā. 1.16.255-257);

Tattha mahatthikāti mahantaṃ atthaṃ gahetvā ṭhitā. Diṭṭhadhammahitatthāyāti imasmiṃyeva attabhāve hitatthāya ca paraloke sukhatthāya ca hotīti.

Iti sā ratanagharassa maṇikkhandhena kūṭaṃ gaṇhantī viya mahāsattassa guṇehi desanākūṭaṃ gaṇhīti.

Dakarakkhasapañho niṭṭhito.

Satthā imaṃ dhammadesanaṃ āharitvā 『『na, bhikkhave, idāneva tathāgato paññavā, pubbepi paññavāyevā』』ti jātakaṃ samodhānento osānagāthā āha –

『『Bherī uppalavaṇṇāsi, pitā suddhodano ahu;

Mātā āsi mahāmāyā, amarā bimbasundarī.

『『Suvo ahosi ānando, sāriputto ca cūḷanī;

Devadatto ca kevaṭṭo, calākā thullanandinī.

『『Pañcālacandī sundarī, sāḷikā mallikā ahu;

Ambaṭṭho āsi kāmindo, poṭṭhapādo ca pukkuso.

『『Pilotiko ca devindo, senako āsi kassapo;

Udumbarā maṅgalikā, vedeho kāḷudāyako;

Mahosadho lokanātho, evaṃ dhāretha jātaka』』nti.

Umaṅgajātakavaṇṇanā pañcamā.

(Chaṭṭho bhāgo niṭṭhito.)

Namo tassa bhagavato arahato sammāsambuddhassa

Khuddakanikāye

Jātaka-aṭṭhakathā

(Sattamo bhāgo)

  1. Mahānipāto

[543] 6. Bhūridattajātakavaṇṇanā

Nagarakaṇḍaṃ

Yaṃkiñci ratanaṃ atthīti idaṃ satthā sāvatthiṃ upanissāya jetavane viharanto uposathike upāsake ārabbha kathesi. Te kira uposathadivase pātova uposathaṃ adhiṭṭhāya dānaṃ datvā pacchābhattaṃ gandhamālādihatthā jetavanaṃ gantvā dhammassavanavelāya ekamantaṃ nisīdiṃsu. Satthā dhammasabhaṃ āgantvā alaṅkatabuddhāsane nisīditvā bhikkhusaṅghaṃ oloketvā bhikkhuādīsu pana ye ārabbha dhammakathā samuṭṭhāti, tehi saddhiṃ tathāgatā sallapanti, tasmā ajja upāsake ārabbha pubbacariyappaṭisaṃyuttā dhammakathā samuṭṭhahissatīti ñatvā upāsakehi saddhiṃ sallapanto 『『uposathikattha, upāsakā』』ti upāsake pucchitvā 『『āma, bhante』』ti vutte 『『sādhu, upāsakā, kalyāṇaṃ vo kataṃ, apica anacchariyaṃ kho panetaṃ, yaṃ tumhe mādisaṃ buddhaṃ ovādadāyakaṃ ācariyaṃ labhantā uposathaṃ kareyyātha. Porāṇapaṇḍitā pana anācariyakāpi mahantaṃ yasaṃ pahāya uposathaṃ kariṃsuyevā』』ti vatvā tehi yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatto nāma rājā rajjaṃ kārento puttassa uparajjaṃ datvā tassa mahantaṃ yasaṃ disvā 『『rajjampi me gaṇheyyā』』ti uppannāsaṅko 『『tāta, tvaṃ ito nikkhamitvā yattha te ruccati, tattha vasitvā mama accayena kulasantakaṃ rajjaṃ gaṇhāhī』』ti āha. So 『『sādhū』』ti sampaṭicchitvā pitaraṃ vanditvā nikkhamitvā anupubbena yamunaṃ gantvā yamunāya ca samuddassa ca pabbatassa ca antare paṇṇasālaṃ māpetvā vanamūlaphalāhāro paṭivasati. Tadā samuddassa heṭṭhime nāgabhavane ekā matapatikā nāgamāṇavikā aññāsaṃ sapatikānaṃ yasaṃ oloketvā kilesaṃ nissāya nāgabhavanā nikkhamitvā samuddatīre vicarantī rājaputtassa padavalañjaṃ disvā padānusārena gantvā taṃ paṇṇasālaṃ addasa. Tadā rājaputto phalāphalatthāya gato hoti. Sā paṇṇasālaṃ pavisitvā kaṭṭhattharaṇañceva sesaparikkhāre ca disvā cintesi 『『idaṃ ekassa pabbajitassa vasanaṭṭhānaṃ, vīmaṃsissāmi naṃ 『saddhāya pabbajito nu kho no』ti, sace hi saddhāya pabbajito bhavissati nekkhammādhimutto, na me alaṅkatasayanaṃ sādiyissati. Sace kāmābhirato bhavissati, na saddhāpabbajito, mama sayanasmiṃyeva nipajjissati. Atha naṃ gahetvā attano sāmikaṃ katvā idheva vasissāmī』』ti. Sā nāgabhavanaṃ gantvā dibbapupphāni ceva dibbagandhe ca āharitvā dibbapupphasayanaṃ sajjetvā paṇṇasālāyaṃ pupphūpahāraṃ katvā gandhacuṇṇaṃ vikiritvā paṇṇasālaṃ alaṅkaritvā nāgabhavanameva gatā.

Rājaputto sāyanhasamayaṃ āgantvā paṇṇasālaṃ paviṭṭho taṃ pavattiṃ disvā 『『kena nu kho imaṃ sayanaṃ sajjita』』nti phalāphalaṃ paribhuñjitvā 『『aho sugandhāni pupphāni, manāpaṃ vata katvā sayanaṃ paññatta』』nti na saddhāpabbajitabhāvena somanassajāto pupphasayane parivattitvā nipanno niddaṃ okkamitvā punadivase sūriyuggamane uṭṭhāya paṇṇasālaṃ asammajjitvā phalāphalatthāya agamāsi. Nāgamāṇavikā tasmiṃ khaṇe āgantvā milātāni pupphāni disvā 『『kāmādhimutto esa, na saddhāpabbajito, sakkā naṃ gaṇhitu』』nti ñatvā purāṇapupphāni nīharitvā aññāni pupphāni āharitvā tatheva navapupphasayanaṃ sajjetvā paṇṇasālaṃ alaṅkaritvā caṅkame pupphāni vikiritvā nāgabhavanameva gatā. So taṃ divasampi pupphasayane sayitvā punadivase cintesi 『『ko nu kho imaṃ paṇṇasālaṃ alaṅkarotī』』ti? So phalāphalatthāya agantvā paṇṇasālato avidūre paṭicchanno aṭṭhāsi. Itarāpi bahū gandhe ceva pupphāni ca ādāya assamapadaṃ agamāsi. Rājaputto uttamarūpadharaṃ nāgamāṇavikaṃ disvāva paṭibaddhacitto attānaṃ adassetvā tassā paṇṇasālaṃ pavisitvā sayanaṃ sajjanakāle pavisitvā 『『kāsi tva』』nti pucchi. 『『Ahaṃ nāgamāṇavikā, sāmī』』ti. 『『Sasāmikā assāmikāsī』』ti. 『『Sāmi, ahaṃ pubbe sasāmikā, idāni pana assāmikā vidhavā』』. 『『Tvaṃ pana kattha vāsikosī』』ti? 『『Ahaṃ bārāṇasirañño putto brahmadattakumāro nāma』』. 『『Tvaṃ nāgabhavanaṃ pahāya kasmā idha vicarasī』』ti? 『『Sāmi, ahaṃ tattha sasāmikānaṃ nāgamāṇavikānaṃ yasaṃ oloketvā kilesaṃ nissāya ukkaṇṭhitvā tato nikkhamitvā sāmikaṃ pariyesantī vicarāmī』』ti. 『『Tena hi bhadde, sādhu, ahampi na saddhāya pabbajito, pitarā pana me nīharitattā idha vasāmi, tvaṃ mā cintayi, ahaṃ te sāmiko bhavissāmi, ubhopi idha samaggavāsaṃ vasissāmā』』ti. Sā 『『sādhū』』ti sampaṭicchi. Tato paṭṭhāya te ubhopi tattheva samaggavāsaṃ vasiṃsu. Sā attano ānubhāvena mahārahaṃ gehaṃ māpetvā mahārahaṃ pallaṅkaṃ āharitvā sayanaṃ paññapesi. Tato paṭṭhāya mūlaphalāphalaṃ na khādi, dibbaannapānameva bhuñjitvā jīvikaṃ kappesi.

Aparabhāge nāgamāṇavikā gabbhaṃ paṭilabhitvā puttaṃ vijāyi, sāgaratīre jātattā tassa 『『sāgarabrahmadatto』』ti nāmaṃ kariṃsu. Tassa padasā gamanakāle nāgamāṇavikā dhītaraṃ vijāyi, tassā samuddatīre jātattā 『『samuddajā』』ti nāmaṃ kariṃsu. Atheko bārāṇasivāsiko vanacarako taṃ ṭhānaṃ patvā katapaṭisanthāro rājaputtaṃ sañjānitvā katipāhaṃ tattha vasitvā 『『deva, ahaṃ tumhākaṃ idha vasanabhāvaṃ rājakulassa ārocessāmī』』ti taṃ vanditvā nikkhamitvā nagaraṃ agamāsi. Tadā rājā kālamakāsi. Amaccā tassa sarīrakiccaṃ katvā sattame divase sannipatitvā 『『arājakaṃ rajjaṃ nāma na saṇṭhāti, rājaputtassa vasanaṭṭhānaṃ vā atthibhāvaṃ vā na jānāma, phussarathaṃ vissajjetvā rājānaṃ gaṇhissāmā』』ti mantayiṃsu. Tasmiṃ khaṇe vanacarako nagaraṃ patvā taṃ kathaṃ sutvā amaccānaṃ santikaṃ gantvā 『『ahaṃ rājaputtassa santike tayo cattāro divase vasitvā āgatomhī』』ti taṃ pavattiṃ ācikkhi. Amaccā tassa sakkāraṃ katvā tena magganāyakena saddhiṃ tattha gantvā katapaṭisanthārā rañño kālakatabhāvaṃ ārocetvā 『『deva, rajjaṃ paṭipajjāhī』』ti āhaṃsu.

So 『『nāgamāṇavikāya cittaṃ jānissāmī』』ti taṃ upasaṅkamitvā 『『bhadde, pitā me kālakato, amaccā mayhaṃ chattaṃ ussāpetuṃ āgatā, gacchāma, bhadde, ubhopi dvādasayojanikāya bārāṇasiyā rajjaṃ kāressāma, tvaṃ soḷasannaṃ itthisahassānaṃ jeṭṭhikā bhavissasī』』ti āha. 『『Sāmi, na sakkā mayā gantu』』nti. 『『Kiṃkāraṇā』』ti? 『『Mayaṃ ghoravisā khippakopā appamattakenapi kujjhāma, sapattiroso ca nāma bhāriyo. Sacāhaṃ kiñci disvā vā sutvā vā kuddhā olokessāmi, bhasmāmuṭṭhi viya vippakirissati. Iminā kāraṇena na sakkā mayā gantu』』nti. Rājaputto punadivasepi yācateva. Atha naṃ sā evamāha – 『『ahaṃ tāva kenaci pariyāyena na gamissāmi, ime pana me puttā nāgakumārā tava sambhavena jātattā manussajātikā. Sace te mayi sineho atthi, imesu appamatto bhava. Ime kho pana udakabījakā sukhumālā maggaṃ gacchantā vātātapena kilamitvā mareyyuṃ, tasmā ekaṃ nāvaṃ khaṇāpetvā udakassa pūrāpetvā tāya dve puttake udakakīḷaṃ kīḷāpetvā nagarepi antovatthusmiṃyeva pokkharaṇiṃkāreyyāsi, evaṃ te na kilamissantī』』ti.

Sā evañca pana vatvā rājaputtaṃ vanditvā padakkhiṇaṃ katvā puttake āliṅgitvā thanantare nipajjāpetvā sīse cumbitvā rājaputtassa niyyādetvā roditvā kanditvā tattheva antaradhāyitvā nāgabhavanaṃ agamāsi. Rājaputtopi domanassappatto assupuṇṇehi nettehi nivesanā nikkhamitvā akkhīni puñchitvā amacce upasaṅkami. Te taṃ tattheva abhisiñcitvā 『『deva, amhākaṃ nagaraṃ gacchāmā』』ti vadiṃsu. Tena hi sīghaṃ nāvaṃ khaṇitvā sakaṭaṃ āropetvā udakassa pūretvā udakapiṭṭhe vaṇṇagandhasampannāni nānāpupphāni vikiratha, mama puttā udakabījakā, te tattha kīḷantā sukhaṃ gamissantī』』ti. Amaccā tathā kariṃsu. Rājā bārāṇasiṃ patvā alaṅkatanagaraṃ pavisitvā soḷasasahassāhi nāṭakitthīhi amaccādīhi ca parivuto mahātale nisīditvā sattāhaṃ mahāpānaṃ pivitvā puttānaṃ atthāya pokkharaṇiṃ kāresi. Te nibaddhaṃ tattha kīḷiṃsu.

Athekadivasaṃ pokkharaṇiyaṃ udake pavesiyamāne eko kacchapo pavisitvā nikkhamanaṭṭhānaṃ apassanto pokkharaṇitale nipajjitvā dārakānaṃ kīḷanakāle udakato uṭṭhāya sīsaṃ nīharitvā te oloketvā puna udake nimujji. Te taṃ disvā bhītā pitu santikaṃ gantvā 『『tāta, pokkharaṇiyaṃ eko yakkho amhe tāsetī』』ti āhaṃsu. Rājā 『『gacchatha naṃ gaṇhathā』』ti purise āṇāpesi. Te jālaṃ khipitvā kacchapaṃ ādāya rañño dassesuṃ. Kumārā taṃ disvā 『『esa, tāta, pisāco』』ti viraviṃsu. Rājā puttasinehena kacchapassa kujjhitvā 『『gacchathassa kammakāraṇaṃ karothā』』ti āṇāpesi. Tatra ekacce 『『ayaṃ rājaveriko, etaṃ udukkhale musalehi cuṇṇavicuṇṇaṃ kātuṃ vaṭṭatī』』ti āhaṃsu, ekacce 『『tīhi pākehi pacitvā khādituṃ』』, ekacce 『『aṅgāresu uttāpetuṃ,』』 ekacce 『『antokaṭāheyeva naṃ pacituṃ vaṭṭatī』』ti āhaṃsu. Eko pana udakabhīruko amacco 『『imaṃ yamunāya āvaṭṭe khipituṃ vaṭṭati, so tattha mahāvināsaṃ pāpuṇissati. Evarūpā hissa kammakāraṇā natthī』』ti āha. Kacchapo tassa kathaṃ sutvā sīsaṃ nīharitvā evamāha – 『『ambho, kiṃ te mayā aparādho kato, kena maṃ evarūpaṃ kammakāraṇaṃ vicāresi. Mayā hi sakkā itarā kammakāraṇā sahituṃ, ayaṃ pana atikakkhaḷo, mā evaṃ avacā』』ti. Taṃ sutvā rājā 『『imaṃ etadeva kāretuṃ vaṭṭatī』』ti yamunāya āvaṭṭe khipāpesi. Puriso tathā akāsi. So ekaṃ nāgabhavanagāmiṃ udakavāhaṃ patvā nāgabhavanaṃ agamāsi.

Atha naṃ tasmiṃ udakavāhe kīḷantā dhataraṭṭhanāgarañño puttā nāgamāṇavakā disvā 『『gaṇhatha naṃ dāsa』』nti āhaṃsu. So cintesi 『『ahaṃ bārāṇasirañño hatthā muccitvā evarūpānaṃ pharusānaṃ nāgānaṃ hatthaṃ patto, kena nu kho upāyena mucceyya』』nti. So 『『attheso upāyo』』ti musāvādaṃ katvā 『『tumhe dhataraṭṭhassa nāgarañño santakā hutvā kasmā evaṃ vadetha, ahaṃ cittacūḷo nāma kacchapo bārāṇasirañño dūto, dhataraṭṭhassa santikaṃ āgato, amhākaṃ rājā dhataraṭṭhassa dhītaraṃ dātukāmo maṃ pahiṇi, tassa maṃ dassethā』』ti āha. Te somanassajātā taṃ ādāya rañño santikaṃ gantvā tamatthaṃ ārocesuṃ. Rājā 『『ānetha na』』nti taṃ pakkosāpetvā disvāva anattamano hutvā 『『evaṃ lāmakasarīro dūtakammaṃ kātuṃ na sakkotī』』ti āha. Taṃ sutvā kacchapo 『『kiṃ pana, mahārāja, dūtehi nāma tālappamāṇehi bhavitabbaṃ, sarīrañhi khuddakaṃ vā mahantaṃ vā appamāṇaṃ, gatagataṭṭhāne kammanipphādanameva pamāṇaṃ. Mahārāja, amhākaṃ rañño bahū dūtā. Thale kammaṃ manussā karonti, ākāse pakkhino, udake ahameva. Ahañhi cittacūḷo nāma kacchapo ṭhānantarappatto rājavallabho, mā maṃ paribhāsathā』』ti attano guṇaṃ vaṇṇesi. Atha naṃ dhataraṭṭho pucchi 『『kena panatthena raññā pesitosī』』ti. Mahārāja, rājā maṃ evamāha 『『mayā sakalajambudīpe rājūhi saddhiṃ mittadhammo kato, idāni dhataraṭṭhena nāgaraññā saddhiṃ mittadhammaṃ kātuṃ mama dhītaraṃ samuddajaṃ dammī』』ti vatvā maṃ pahiṇi. 『『Tumhe papañcaṃ akatvā mayā saddhiṃyeva purisaṃ pesetvā divasaṃ vavatthapetvā dārikaṃ gaṇhathā』』ti. So tussitvā tassa sakkāraṃ katvā tena saddhiṃ cattāro nāgamāṇavake pesesi 『『gacchatha, rañño vacanaṃ sutvā divasaṃ vavatthapetvā ethā』』ti. Te 『『sādhū』』ti vatvā kacchapaṃ gahetvā nāgabhavanā nikkhamiṃsu.

Kacchapo yamunāya bārāṇasiyā ca antare ekaṃ padumasaraṃ disvā ekenupāyena palāyitukāmo evamāha – 『『bho nāgamāṇavakā, amhākaṃ rājā puttadārā cassa maṃ udake gocarattā rājanivesanaṃ āgataṃ disvāva padumāni no dehi, bhisamūlāni dehīti yācanti. Ahaṃ tesaṃ atthāya tāni gaṇhissāmi, ettha maṃ vissajjetvā maṃ apassantāpi puretaraṃ rañño santikaṃ gacchatha, ahaṃ vo tattheva passissāmī』』ti. Te tassa saddahitvā taṃ vissajjesuṃ. So tattha ekamante nilīyi. Itarepi naṃ adisvā 『『rañño santikaṃ gato bhavissatī』』ti māṇavakavaṇṇena rājānaṃ upasaṅkamiṃsu. Rājā paṭisanthāraṃ katvā 『『kuto āgatatthā』』ti pucchi. 『『Dhataraṭṭhassa santikā, mahārājā』』ti. 『『Kiṃkāraṇā idhāgatā』』ti? 『『Mahārāja, mayaṃ tassa dūtā, dhataraṭṭho vo ārogyaṃ pucchati. Sace yaṃ vo icchatha, taṃ no vadetha. Tumhākaṃ kira dhītaraṃ samuddajaṃ amhākaṃ rañño pādaparicārikaṃ katvā dethā』』ti imamatthaṃ pakāsentā paṭhamaṃ gāthamāhaṃsu –

784.

『『Yaṃ kiñci ratanaṃ atthi, dhataraṭṭhanivesane;

Sabbāni te upayantu, dhītaraṃ dehi rājino』』ti.

Tattha sabbāni te upayantūti tassa nivesane sabbāni ratanāni tava nivesanaṃ upagacchantu.

Taṃ sutvā rājā dutiyaṃ gāthamāha –

785.

『『Na no vivāho nāgehi, katapubbo kudācanaṃ;

Taṃ vivāhaṃ asaṃyuttaṃ, kathaṃ amhe karomase』』ti.

Tattha asaṃyuttanti ayuttaṃ tiracchānehi saddhiṃ saṃsaggaṃ ananucchavikaṃ. Amheti amhe manussajātikā samānā kathaṃ tiracchānagatasambandhaṃ karomāti.

Taṃ sutvā nāgamāṇavakā 『『sace te dhataraṭṭhena saddhiṃ sambandho ananucchaviko, atha kasmā attano upaṭṭhākaṃ cittacūḷaṃ nāma kacchapaṃ 『samuddajaṃ nāma te dhītaraṃ dammī』ti amhākaṃ rañño pesesi? Evaṃ pesetvā idāni te amhākaṃ rājānaṃ paribhavaṃ karontassa kattabbayuttakaṃ mayaṃ jānissāma. Mayañhi nāgamāṇavakā』』ti vatvā rājānaṃ tajjentā dve gāthā abhāsiṃsu –

786.

『『Jīvitaṃ nūna te cattaṃ, raṭṭhaṃ vā manujādhipa;

Na hi nāge kupitamhi, ciraṃ jīvanti tādisā.

787.

『『Yo tvaṃ deva manussosi, iddhimantaṃ aniddhimā;

Varuṇassa niyaṃ puttaṃ, yāmunaṃ atimaññasī』』ti.

Tattha raṭṭhaṃ vāti ekaṃsena tayā jīvitaṃ vā raṭṭhaṃ vā cattaṃ. Tādisāti tumhādisā evaṃ mahānubhāve nāge kupite ciraṃ jīvituṃ na sakkonti, antarāva antaradhāyanti. Yo tvaṃ, deva, manussosīti deva, yo tvaṃ manusso samāno. Varuṇassāti varuṇanāgarājassa. Niyaṃ puttanti ajjhattikaputtaṃ. Yāmunanti yamunāya heṭṭhā jātaṃ.

Tato rājā dve gāthā abhāsi –

788.

『『Nātimaññāmi rājānaṃ, dhataraṭṭhaṃ yasassinaṃ;

Dhataraṭṭho hi nāgānaṃ, bahūnamapi issaro.

789.

『『Ahi mahānubhāvopi, na me dhītaramāraho;

Khattiyo ca videhānaṃ, abhijātā samuddajā』』ti.

Tattha bahūnamapīti pañcayojanasatikassa nāgabhavanassa issarabhāvaṃ sandhāyevamāha. Na me dhītaramārahoti evaṃ mahānubhāvopi pana so ahijātikattā mama dhītaraṃ araho na hoti. 『『Khattiyo ca videhāna』』nti idaṃ mātipakkhe ñātake dassento āha. Samuddajāti so ca videharājaputto mama dhītā samuddajā cāti ubhopi abhijātā. Te aññamaññaṃ saṃvāsaṃ arahanti. Na hesā maṇḍūkabhakkhassa sappassa anucchavikāti āha.

Nāgamāṇavakā taṃ tattheva nāsāvātena māretukāmā hutvāpi 『『amhākaṃ divasaṃ vavatthāpanatthāya pesitā, imaṃ māretvā gantuṃ na yuttaṃ, gantvā rañño ācikkhitvā jānissāmā』』ti tattheva antarahitā 『『kiṃ, tātā, laddhā vo rājadhītā』』ti raññā pucchitā kujjhitvā 『『kiṃ, deva, amhe akāraṇā yattha vā tattha vā pesesi. Sacepi māretukāmo, idheva no mārehi. So tumhe akkosati paribhāsati, attano dhītaraṃ jātimānena ukkhipatī』』ti tena vuttañca avuttañca vatvā rañño kodhaṃ uppādayiṃsu. So attano parisaṃ sannipātetuṃ āṇāpento āha –

790.

『『Kambalassatarā uṭṭhentu, sabbe nāge nivedaya;

Bārāṇasiṃ pavajjantu, mā ca kañci viheṭhayu』』nti.

Tattha kambalassatarā uṭṭhentūti kambalassatarā nāma tassa mātupakkhikā sinerupāde vasananāgā, te ca uṭṭhahantu. Aññe ca catūsu disāsu anudisāsu yattakā vā mayhaṃ vacanakarā, te sabbe nāge nivedaya, gantvā jānāpetha, khippaṃ kira sannipātethāti āṇāpento evamāha. Tato sabbeheva sīghaṃ sannipatitehi 『『kiṃ karoma, devā』』ti vutte 『『sabbepi te nāgā bārāṇasiṃ pavajjantū』』ti āha. 『『Tattha gantvā kiṃ kātabbaṃ, deva, taṃ nāsāvātappahārena bhasmaṃ karomā』』ti ca vutte rājadhītari paṭibaddhacittatāya tassā vināsaṃ anicchanto 『『mā ca kañci viheṭhayu』』nti āha, tumhesu koci kañci mā viheṭhayāti attho. Ayameva vā pāṭho.

Atha naṃ nāgā 『『sace koci manusso na viheṭhetabbo, tattha gantvā kiṃ karissāmā』』ti āhaṃsu. Atha ne 『『idañcidañca karotha, ahampi idaṃ nāma karissāmī』』ti ācikkhanto gāthādvayamāha –

791.

『『Nivesanesu sobbhesu, rathiyā caccaresu ca;

Rukkhaggesu ca lambantu, vitatā toraṇesu ca.

792.

『『Ahampi sabbasetena, mahatā sumahaṃ puraṃ;

Parikkhipissaṃ bhogehi, kāsīnaṃ janayaṃ bhaya』』nti.

Tattha sobbhesūti pokkharaṇīsu. Rathiyāti rathikāya. Vitatāti vitatasarīrā mahāsarīrā hutvā etesu ceva nivesanādīsu dvāratoraṇesu ca olambantu, ettakaṃ nāgā karontu, karontā ca nivesane tāva mañcapīṭhānaṃ heṭṭhā ca upari ca antogabbhabahigabbhādīsu ca pokkharaṇiyaṃ udakapiṭṭhe rathikādīnaṃ passesu ceva thalesu ca mahantāni sarīrāni māpetvā mahante phaṇe katvā kammāragaggarī viya dhamamānā 『『susū』』ti saddaṃ karontā olambatha ca nipajjatha ca. Attānaṃ pana taruṇadārakānaṃ jarājiṇṇānaṃ gabbhinitthīnaṃ samuddajāya cāti imesaṃ catunnaṃ mā dassayittha. Ahampi sabbasetena mahantena sarīrena gantvā sumahantaṃ kāsipuraṃ sattakkhattuṃ bhogehi parikkhipissaṃ, mahantena phaṇena naṃ chādetvā ekandhakāraṃ katvā kāsīnaṃ bhayaṃ janayanto 『『susū』』ti saddaṃ muñcissāmīti.

Atha sabbe nāgā tathā akaṃsu. Tamatthaṃ pakāsento satthā āha –

793.

『『Tassa taṃ vacanaṃ sutvā, uragānekavaṇṇino;

Bārāṇasiṃ pavajjiṃsu, na ca kañci viheṭhayuṃ.

794.

『『Nivesanesu sobbhesu, rathiyā caccaresu ca;

Rukkhaggesu ca lambiṃsu, vitatā toraṇesu ca.

795.

『『Tesu disvāna lambante, puthū kandiṃsu nāriyo;

Nāge soṇḍikate disvā, passasante muhuṃ muhuṃ.

796.

『『Bārāṇasī pabyathitā, āturā samapajjatha;

Bāhā paggayha pakkanduṃ, dhītaraṃ dehi rājino』』ti.

Tattha anekavaṇṇinoti nīlādivasena anekavaṇṇā. Evarūpāni hi te rūpāni māpayiṃsu. Pavajjiṃsūti aḍḍharattasamaye pavisiṃsu. Lambiṃsūti dhataraṭṭhena vuttaniyāmeneva te sabbesu ṭhānesu manussānaṃ sañcāraṃ pacchinditvā olambiṃsu. Dūtā hutvā āgatā pana cattāro nāgamāṇavakā raño sayanassa cattāro pāde parikkhipitvā uparisīse mahante phaṇe katvā tuṇḍehi sīsaṃ paharantā viya dāṭhā vivaritvā passasantā aṭṭhaṃsu. Dhataraṭṭhopi attanā vuttaniyāmena nagaraṃ paṭicchādesi. Pabujjhamānā purisā yato yato hatthaṃ vā pādaṃ vā pasārenti, tattha tattha sappe chupitvā 『『sappo, sappo』』ti viravanti. Puthū kandiṃsūti yesu gehesu dīpā jalanti, tesu itthiyo pabuddhā dvāratoraṇagopānasiyo oloketvā olambante nāge disvā bahū ekappahāreneva kandiṃsu. Evaṃ sakalanagaraṃ ekakolāhalaṃ ahosi. Soṇḍikateti kataphaṇe.

Pakkandunti vibhātāya rattiyā nāgānaṃ assāsavātena sakalanagare rājanivesane ca uppātiyamāne viya bhītā manussā 『『nāgarājāno kissa no viheṭhathā』』ti vatvā tumhākaṃ rājā 『『dhītaraṃ dassāmī』』ti dhataraṭṭhassa dūtaṃ pesetvā puna tassa dūtehi āgantvā 『『dehī』』ti vutto amhākaṃ rājānaṃ akkosati paribhāsati. 『『Sace amhākaṃ rañño dhītaraṃ na dassati, sakalanagarassa jīvitaṃ natthī』』ti vutte 『『tena hi no , sāmi, okāsaṃ detha, mayaṃ gantvā rājānaṃ yācissāmā』』ti yācantā okāsaṃ labhitvā rājadvāraṃ gantvā mahantena ravena pakkantiṃsu. Bhariyāyopissa attano attano gabbhesu nipannakāva 『『deva, dhītaraṃ dhataraṭṭharañño dehī』』ti ekappahārena kandiṃsu. Tepi cattāro nāgamāṇavakā 『『dehī』』ti tuṇhehi sīsaṃ paharantā viya dāṭhā vivaritvā passasantā aṭṭhaṃsu.

So nipannakova nagaravāsīnañca attano ca bhariyānaṃ paridevitasaddaṃ sutvā catūhi ca nāgamāṇavakehi tajjitattā maraṇabhayabhīto 『『mama dhītaraṃ samuddajaṃ dhataraṭṭhassa dammī』』ti tikkhattuṃ avaca. Taṃ sutvā sabbepi nāgarājāno tigāvutamattaṃ paṭikkamitvā devanagaraṃ viya ekaṃ nagaraṃ māpetvā tattha ṭhitā 『『dhītaraṃ kira no pesetū』』ti paṇṇākāraṃ pahiṇiṃsu. Rājā tehi ābhataṃ paṇṇākāraṃ gahetvā 『『tumhe gacchatha, ahaṃ dhītaraṃ amaccānaṃ hatthe pahiṇissāmī』』ti te uyyojetvā dhītaraṃ pakkosāpetvā uparipāsādaṃ āropetvā sīhapañjaraṃ vivaritvā 『『amma, passetaṃ alaṅkatanagaraṃ, tvaṃ ettha etassa rañño aggamahesī bhavissasi, na dūre ito taṃ nagaraṃ, ukkaṇṭhitakāleyeva idha āgantuṃ sakkā, ettha gantabba』』nti saññāpetvā sīsaṃ nhāpetvā sabbālaṅkārehi alaṅkaritvā paṭicchannayogge nisīdāpetvā amaccānaṃ hatthe datvā pāhesi. Nāgarājāno paccuggamanaṃ katvā mahāsakkāraṃ kariṃsu. Amaccā nagaraṃ pavisitvā taṃ tassa datvā bahuṃ dhanaṃ ādāya nivattiṃsu. Te rājadhītaraṃ pāsādaṃ āropetvā alaṅkatadibbasayane nipajjāpesuṃ. Taṅkhaṇaññeva naṃ nāgamāṇavikā khujjādivesaṃ gahetvā manussaparicārikā viya parivārayiṃsu. Sā dibbasayane nipannamattāva dibbaphassaṃ phusitvā niddaṃ okkami.

Dhataraṭṭho taṃ gahetvā saddhiṃ nāgaparisāya tattha antarahito nāgabhavaneyeva pāturahosi. Rājadhītā pabujjhitvā alaṅkatadibbasayanaṃ aññe ca suvaṇṇapāsādamaṇipāsādādayo uyyānapokkharaṇiyo alaṅkatadevanagaraṃ viya nāgabhavanaṃ disvā khujjādiparicārikāyo pucchi 『『idaṃ nagaraṃ ativiya alaṅkataṃ, na amhākaṃ nagaraṃ viya, kasseta』』nti. 『『Sāmikassa te santakaṃ, devi, na appapuññā evarūpaṃ sampattiṃ labhanti, mahāpuññatāya te ayaṃ laddhā』』ti. Dhataraṭṭhopi pañcayojanasatike nāgabhavane bheriṃ carāpesi 『『yo samuddajāya sappavaṇṇaṃ dasseti, tassa rājadaṇḍo bhavissatī』』ti. Tasmā ekopi tassā sappavaṇṇaṃ dassetuṃ samattho nāma nāhosi. Sā manussalokasaññāya eva tattha tena saddhiṃ sammodamānā piyasaṃvāsaṃ vasi.

Nagarakaṇḍaṃ niṭṭhitaṃ.

Uposathakaṇḍaṃ

Sā aparabhāge dhataraṭṭhaṃ paṭicca gabbhaṃ paṭilabhitvā puttaṃ vijāyi, tassa piyadassanattā 『『sudassano』』ti nāmaṃ kariṃsu. Punāparaṃ puttaṃ vijāyi, tassa 『『datto』』ti nāmaṃ akaṃsu. So pana bodhisatto. Punekaṃ puttaṃ vijāyi, tassa 『『subhogo』』ti nāmaṃ kariṃsu. Aparampi puttaṃ vijāyi, tassa 『『ariṭṭho』』ti nāmaṃ kariṃsu. Iti sā cattāro putte vijāyitvāpi nāgabhavanabhāvaṃ na jānāti. Athekadivasaṃ taruṇanāgā ariṭṭhassa ācikkhiṃsu 『『tava mātā manussitthī, na nāginī』』ti. Ariṭṭho 『『vīmaṃsissāmi na』』nti ekadivasaṃ thanaṃ pivantova sappasarīraṃ māpetvā naṅguṭṭhakhaṇḍena mātu piṭṭhipāde ghaṭṭesi. Sā tassa sappasarīraṃ disvā bhītatasitā mahāravaṃ ravitvā taṃ bhūmiyaṃ khipantī nakhena tassa akkhiṃ bhindi. Tato lohitaṃ pagghari. Rājā tassā saddaṃ sutvā 『『kissesā viravatī』』ti pucchitvā ariṭṭhena katakiriyaṃ sutvā 『『gaṇhatha, naṃ dāsaṃ gahetvā jīvitakkhayaṃ pāpethā』』ti tajjento āgacchi. Rājadhītā tassa kuddhabhāvaṃ ñatvā puttasinehena 『『deva, puttassa me akkhi bhinnaṃ, khamathetassāparādha』』nti āha. Rājā etāya evaṃ vadantiyā 『『kiṃ sakkā kātu』』nti khami. Taṃ divasaṃ sā 『『idaṃ nāgabhavana』』nti aññāsi. Tato ca paṭṭhāya ariṭṭho kāṇāriṭṭho nāma jāto. Cattāropi puttā viññutaṃ pāpuṇiṃsu.

Atha nesaṃ pitā yojanasatikaṃ yojanasatikaṃ katvā rajjamadāsi, mahanto yaso ahosi. Soḷasa soḷasa nāgakaññāsahassāni parivārayiṃsu. Pitu ekayojanasatikameva rajjaṃ ahosi. Tayo puttā māse māse mātāpitaro passituṃ āgacchanti, bodhisatto pana anvaddhamāsaṃ āgacchati. Nāgabhavane samuṭṭhitaṃ pañhaṃ bodhisattova katheti. Pitarā saddhiṃ virūpakkhamahārājassapi upaṭṭhānaṃ gacchati, tassa santike samuṭṭhitaṃ pañhampi sova katheti. Athekadivasaṃ virūpakkhe nāgaparisāya saddhiṃ tidasapuraṃ gantvā sakkaṃ parivāretvā nisinne devānaṃ antare pañho samuṭṭhāsi. Taṃ koci kathetuṃ nāsakkhi, pallaṅkavaragato pana hutvā mahāsattova kathesi. Atha naṃ devarājā dibbagandhapupphehi pūjetvā 『『datta, tvaṃ pathavisamāya vipulāya paññāya samannāgato, ito paṭṭhāya bhūridatto nāma hohī』』ti 『『bhūridatto』』 tissa nāmaṃ akāsi. So tato paṭṭhāya sakkassa upaṭṭhānaṃ gacchanto alaṅkatavejayantapāsādaṃ devaccharāhi ākiṇṇaṃ atimanoharaṃ sakkassa sampattiṃ disvā devaloke piyaṃ katvā 『『kiṃ me iminā maṇḍūkabhakkhena attabhāvena, nāgabhavanaṃ gantvā uposathavāsaṃ vasitvā imasmiṃ devaloke uppattikāraṇaṃ karissāmī』』ti cintetvā nāgabhavanaṃ gantvā mātāpitaro āpucchi 『『ammatātā, ahaṃ uposathakammaṃ karissāmī』』ti. 『『Sādhu, tāta, karohi, karonto pana bahi agantvā imasmiññeva nāgabhavane ekasmiṃ suññavimāne karohi, bahigatānaṃ pana nāgānaṃ mahantaṃ bhaya』』nti.

So 『『sādhū』』ti paṭissuṇitvā tattheva suññavimāne rājuyyāne uposathavāsaṃ vasati. Atha naṃ nānātūriyahatthā nāgakaññā parivārenti. So 『『na mayhaṃ idha vasantassa uposathakammaṃ matthakaṃ pāpuṇissati, manussapathaṃ gantvā karissāmī』』ti cintetvā nivāraṇabhayena mātāpitūnaṃ anārocetvā attano bhariyāyo āmantetvā 『『bhadde, ahaṃ manussalokaṃ gantvā yamunātīre nigrodharukkho atthi, tassāvidūre vammikamatthake bhoge ābhujitvā caturaṅgasamannāgataṃ uposathaṃ adhiṭṭhāya nipajjitvā uposathakammaṃ karissāmi. Mayā sabbarattiṃ nipajjitvā uposathakamme kate aruṇuggamanavelāyameva tumhe dasa dasa itthiyo ādāya vārena vārena tūriyahatthā mama santikaṃ āgantvā maṃ gandhehi ca pupphehi ca pūjetvā gāyitvā naccitvā maṃ ādāya nāgabhavanameva āgacchathā』』ti vatvā tattha gantvā vammikamatthake bhoge ābhujitvā 『『yo mama cammaṃ vā nhāruṃ vā aṭṭhiṃ vā ruhiraṃ vā icchati, so āharatū』』ti caturaṅgasamannāgataṃ uposathaṃ adhiṭṭhāya naṅgalasīsappamāṇaṃ sarīraṃ māpetvā nipanno uposathakammamakāsi. Aruṇe uṭṭhahanteyeva taṃ nāgamāṇavikā āgantvā yathānusiṭṭhaṃ paṭipajjitvā nāgabhavanaṃ ānenti. Tassa iminā niyāmena uposathaṃ karontassa dīgho addhā vītivatto.

Uposathakhaṇḍaṃ niṭṭhitaṃ.

Garuḷakhaṇḍaṃ

Tadā eko bārāṇasidvāragāmavāsī brāhmaṇo somadattena nāma puttena saddhiṃ araññaṃ gantvā sūlayantapāsavāgurādīhi oḍḍetvā mige vadhitvā maṃsaṃ kājenāharitvā vikkiṇanto jīvikaṃ kappesi. So ekadivasaṃ antamaso godhāmattampi alabhitvā 『『tāta somadatta, sace tucchahatthā gamissāma, mātā te kujjhissati, yaṃ kiñci gahetvā gamissāmā』』ti vatvā bodhisattassa nipannavammikaṭṭhānābhimukho gantvā pānīyaṃ pātuṃ yamunaṃ otarantānaṃ migānaṃ padavalañjaṃ disvā 『『tāta, migamaggo paññāyati, tvaṃ paṭikkamitvā tiṭṭhāhi, ahaṃ pānīyatthāya āgataṃ migaṃ vijjhissāmī』』ti dhanuṃ ādāya migaṃ olokento ekasmiṃ rukkhamūle aṭṭhāsi. Atheko migo sāyanhasamaye pānīyaṃ pātuṃ āgato. So taṃ vijjhi. Migo tattha apatitvā saravegena tajjito lohitena paggharantena palāyi. Pitāputtā naṃ anubandhitvā patitaṭṭhāne maṃsaṃ gahetvā araññā nikkhamitvā sūriyatthaṅgamanavelāya taṃ nigrodhaṃ patvā 『『idāni akālo, na sakkā gantuṃ, idheva vasissāmā』』ti maṃsaṃ ekamante ṭhapetvā rukkhaṃ āruyha viṭapantare nipajjiṃsu. Brāhmaṇo paccūsasamaye pabujjhitvā migasaddasavanāya sotaṃ odahi.

Tasmiṃ khaṇe nāgamāṇavikāyo āgantvā bodhisattassa pupphāsanaṃ paññāpesuṃ. So ahisarīraṃ antaradhāpetvā sabbālaṅkārapaṭimaṇḍitaṃ dibbasarīraṃ māpetvā sakkalīlāya pupphāsane nisīdi. Nāgamāṇavikāpi naṃ gandhamālādīhi pūjetvā dibbatūriyāni vādetvā naccagītaṃ paṭṭhapesuṃ. Brāhmaṇo taṃ saddaṃ sutvā 『『ko nu kho esa, jānissāmi na』』nti cintetvā 『『putta, puttā』』ti vatvāpi puttaṃ pabodhetuṃ asakkonto 『『sayatu esa, kilanto bhavissati, ahameva gamissāmī』』ti rukkhā oruyha tassa santikaṃ agamāsi. Nāgamāṇavikā taṃ disvā saddhiṃ tūriyehi bhūmiyaṃ nimujjitvā attano nāgabhavanameva gatā. Bodhisatto ekakova ahosi. Brāhmaṇo tassa santikaṃ gantvā pucchanto gāthādvayamāha –

797.

『『Pupphābhihārassa vanassa majjhe, ko lohitakkho vitatantaraṃso;

Kā kambukāyūradharā suvatthā, tiṭṭhanti nāriyo dasa vandamānā.

798.

『『Ko tvaṃ brahābāhu vanassa majjhe, virocasi ghatasittova aggi;

Mahesakkho aññatarosi yakkho, udāhu nāgosi mahānubhāvo』』ti.

Tattha pupphābhihārassāti bodhisattassa pūjanatthāya ābhatena dibbapupphābhihārena samannāgatassa. Koti ko nāma tvaṃ. Lohitakkhoti rattakkho. Vitatantaraṃsoti puthulaantaraṃso. Kambukāyūradharāti suvaṇṇālaṅkāradharā. Brahābāhūti mahābāhu.

Taṃ sutvā mahāsatto 『『sacepi 『sakkādīsu aññatarohamasmī』ti vakkhāmi, saddahissatevāyaṃ brāhmaṇo, ajja pana mayā saccameva kathetuṃ vaṭṭatī』』ti cintetvā attano nāgarājabhāvaṃ kathento āha –

799.

『『Nāgohamasmi iddhimā, tejassī duratikkamo;

Ḍaṃseyyaṃ tejasā kuddho, phītaṃ janapadaṃ api.

800.

『『Samuddajā hi me mātā, dhataraṭṭho ca me pitā;

Sudassanakaniṭṭhosmi, bhūridattoti maṃ vidū』』ti.

Tattha tejassīti visatejena tejavā. Duratikkamoti aññena atikkamituṃ asakkuṇeyyo. Ḍaṃseyyanti sacāhaṃ kuddho phītaṃ janapadaṃ api ḍaṃseyyaṃ, pathaviyaṃ mama dāṭhāya patitamattāya saddhiṃ pathaviyā mama tejena so sabbo janapado bhasmā bhaveyyāti vadati. Sudassanakaniṭṭhosmīti ahaṃ mama bhātu sudassanassa kaniṭṭho asmi. Vidūti evaṃ mamaṃ pañcayojanasatike nāgabhavane jānantīti.

Idañca pana vatvā mahāsatto cintesi 『『ayaṃ brāhmaṇo caṇḍo pharuso, ahituṇḍikassa ārocetvā uposathakammassa me antarāyampi kareyya, yaṃ nūnāhaṃ imaṃ nāgabhavanaṃ netvā mahantaṃ yasaṃ datvā uposathakammaṃ addhaniyaṃ kareyya』』nti. Atha naṃ āha 『『brāhmaṇa, mahantaṃ te yasaṃ dassāmi, ramaṇīyaṃ nāgabhavanaṃ, ehi tattha gacchāmā』』ti. 『『Sāmi, putto me atthi, tasmiṃ gacchante āgamissāmī』』ti. Atha naṃ mahāsatto 『『gaccha, brāhmaṇa, ānehi na』』nti vatvā attano āvāsaṃ ācikkhanto āha –

801.

『『Yaṃ gambhīraṃ sadāvaṭṭaṃ, rahadaṃ bhesmaṃ pekkhasi;

Esa dibyo mamāvāso, anekasataporiso.

802.

『『Mayūrakoñcābhirudaṃ, nīlodaṃ vanamajjhato;

Yamunaṃ pavisa mā bhīto, khemaṃ vattavataṃ siva』』nti.

Tattha sadāvaṭṭanti sadā pavattaṃ āvaṭṭaṃ. Bhesmanti bhayānakaṃ. Pekkhasīti yaṃ evarūpaṃ rahadaṃ passasi. Mayūrakoñcābhirudanti ubhosu tīresu vanaghaṭāyaṃ vasantehi mayūrehi ca koñcehi ca abhirudaṃ upakūjitaṃ. Nīlodanti nīlasalilaṃ. Vanamajjhatoti vanamajjhena sandamānaṃ. Pavisa mā bhītoti evarūpaṃ yamunaṃ abhīto hutvā pavisa. Vattavatanti vattasampannānaṃ ācāravantānaṃ vasanabhūmiṃ pavisa, gaccha, brāhmaṇa, puttaṃ ānehīti.

Brāhmaṇo gantvā puttassa tamatthaṃ ārocetvā puttaṃ ānesi. Mahāsatto te ubhopi ādāya yamunātīraṃ gantvā tīre ṭhito āha –

803.

『『Tattha patto sānucaro, saha puttena brāhmaṇa;

Pūjito mayhaṃ kāmehi, sukhaṃ brāhmaṇa vacchasī』』ti.

Tattha tattha pattoti tvaṃ amhākaṃ nāgabhavanaṃ patto hutvā. Mayhanti mama santakehi kāmehi pūjito. Vacchasīti tattha nāgabhavane sukhaṃ vasissati.

Evaṃ vatvā mahāsatto ubhopi te pitāputte attano ānubhāvena nāgabhavanaṃ ānesi. Tesaṃ tattha dibbo attabhāvo pātubhavi. Atha nesaṃ mahāsatto dibbasampattiṃ datvā cattāri cattāri nāgakaññāsatāni adāsi. Te mahāsampattiṃ anubhaviṃsu. Bodhisattopi appamatto uposathakammaṃ akāsi. Anvaḍḍhamāsaṃ mātāpitūnaṃ upaṭṭhānaṃ gantvā dhammakathaṃ kathetvā tato ca brāhmaṇassa santikaṃ gantvā ārogyaṃ pucchitvā 『『yena te attho, taṃ vadeyyāsi, anukkaṇṭhamāno abhiramā』』ti vatvā somadattenapi saddhiṃ paṭisanthāraṃ katvā attano nivesanaṃ agacchi. Brāhmaṇo ekasaṃvaccharaṃ nāgabhavane vasitvā mandapuññatāya ukkaṇṭhito manussalokaṃ gantukāmo ahosi. Nāgabhavanamassa lokantaranirayo viya alaṅkatapāsādo bandhanāgāraṃ viya alaṅkatanāgakaññā yakkhiniyo viya upaṭṭhahiṃsu. So 『『ahaṃ tāva ukkaṇṭhito , somadattassapi cittaṃ jānissāmī』』ti tassa santikaṃ gantvā āha 『『kiṃ, tāta, ukkaṇṭhasī』』ti? 『『Kasmā ukkaṇṭhissāmi na ukkaṇṭhāmi, tvaṃ pana ukkaṇṭhasi, tātā』』ti? 『『Āma tātā』』ti. 『『Kiṃkāraṇā』』ti. 『『Tava mātu ceva bhātubhaginīnañca adassanena ukkaṇṭhāmi, ehi, tāta somadatta, gacchāmā』』ti. So 『『na gacchāmī』』ti vatvāpi punappunaṃ pitarā yāciyamāno 『『sādhū』』ti sampaṭicchi.

Brāhmaṇo 『『puttassa tāva me mano laddho, sace panāhaṃ bhūridattassa 『ukkaṇṭhitomhī』ti vakkhāmi, atirekataraṃ me yasaṃ dassati, evaṃ me gamanaṃ na bhavissati. Ekena pana upāyena tassa sampattiṃ vaṇṇetvā 『tvaṃ evarūpaṃ sampattiṃ pahāya kiṃkāraṇā manussalokaṃ gantvā uposathakammaṃ karosī』ti pucchitvā 『saggatthāyā』ti vutte 『tvaṃ tāva evarūpaṃ sampattiṃ pahāya saggatthāya uposathakammaṃ karosi, kimaṅgaṃ pana mayaṃyeva paradhanena jīvikaṃ kappema, ahampi manussalokaṃ gantvā ñātake disvā pabbajitvā samaṇadhammaṃ karissāmī』ti naṃ saññāpessāmi. Atha me so gamanaṃ anujānissatī』』ti cintetvā ekadivasaṃ tenāgantvā 『『kiṃ, brāhmaṇa, ukkaṇṭhasī』』ti pucchito 『『tumhākaṃ santikā amhākaṃ na kiñci parihāyatī』』ti kiñci gamanapaṭibaddhaṃ avatvāva ādito tāva tassa sampattiṃ vaṇṇento āha –

804.

『『Samā samantaparito, pahūtatagarā mahī;

Indagopakasañchannā, sobhati harituttamā.

805.

『『Rammāni vanacetyāni, rammā haṃsūpakūjitā;

Opupphapaddhā tiṭṭhanti, pokkharañño sunimmitā.

806.

『『Aṭṭhaṃsā sukatā thambhā, sabbe veḷuriyāmayā;

Sahassathambhā pāsādā, pūrā kaññāhi jotare.

807.

『『Vimānaṃ upapannosi, dibyaṃ puññehi attano;

Asambādhaṃ sivaṃ rammaṃ, accantasukhasaṃhitaṃ.

808.

『『Maññe sahassanettassa, vimānaṃ nābhikaṅkhasi;

Iddhī hi tyāyaṃ vipulā, sakkasseva jutīmato』』ti.

Tattha samā samantaparitoti parisamantato sabbadisābhāgesu ayaṃ tava nāgabhavane mahī suvaṇṇarajatamaṇi muttāvālukāparikiṇṇā samatalā. Pahūtatagarā mahīti bahukehi tagaragacchehi samannāgatā. Indagopakasañchannāti suvaṇṇaindagopakehi sañchannā. Sobhati harituttamāti haritavaṇṇadabbatiṇasañchannā sobhatīti attho. Vanacetyānīti vanaghaṭā. Opupphapaddhāti pupphitvā patitehi padumapattehi sañchannā udakapiṭṭhā. Sunimmitāti tava puññasampattiyā suṭṭhu nimmitā. Aṭṭhaṃsāti tava vasanapāsādesu aṭṭhaṃsā sukatā veḷuriyamayā thambhā. Tehi thambhehi sahassathambhā tava pāsādā nāgakaññāhi pūrā vijjotanti. Upapannosīti evarūpe vimāne nibbattosīti attho. Sahassanettassa vimānanti sakkassa vejayantapāsādaṃ. Iddhī hi tyāyaṃ vipulāti yasmā tavāyaṃ vipulā iddhi, tasmā tvaṃ tena uposathakammena sakkassa vimānampi na patthesi, aññaṃ tato uttari mahantaṃ ṭhānaṃ patthesīti maññāmi.

Taṃ sutvā mahāsatto 『『mā hevaṃ, brāhmaṇa, avaca, sakkassa yasaṃ paṭicca amhākaṃ yaso sinerusantike sāsapo viya, mayaṃ tassa paricārakepi na agghāmā』』ti vatvā gāthamāha –

809.

『『Manasāpi na pattabbo, ānubhāvo jutīmato;

Paricārayamānānaṃ, saindānaṃ vasavattina』』nti.

Tassattho – brāhmaṇa, sakkassa yaso nāma ekaṃ dve tayo cattāro vā divase 『『ettako siyā』』ti manasā cintentenapi na abhipattabbo. Yepi naṃ cattāro mahārājāno paricārenti, tesaṃ devarājānaṃ paricārayamānānaṃ indaṃ nāyakaṃ katvā carantānaṃ saindānaṃ vasavattīnaṃ catunnaṃ lokapālānaṃ yasassapi amhākaṃ tiracchānagatānaṃ yaso soḷasiṃ kalaṃ nagghatīti.

Evañca pana vatvā 『『idaṃ te maññe sahassanettassa vimāna』』nti vacanaṃ sutvā ahaṃ taṃ anussariṃ. 『『Ahañhi vejayantaṃ patthento uposathakammaṃ karomī』』ti tassa attano patthanaṃ ācikkhanto āha –

810.

『『Taṃ vimānaṃ abhijjhāya, amarānaṃ sukhesinaṃ;

Uposathaṃ upavasanto, semi vammikamuddhanī』』ti.

Tattha abhijjhāyāti patthetvā. Amarānanti dīghāyukānaṃ devānaṃ. Sukhesinanti esitasukhānaṃ sukhe patiṭṭhitānaṃ.

Kaṃ sutvā brāhmaṇo 『『idāni me okāso laddho』』ti somanassappatto gantuṃ āpucchanto gāthādvayamāha –

811.

『『Ahañca migamesāno, saputto pāvisiṃ vanaṃ;

Taṃ maṃ mataṃ vā jīvaṃ vā, nābhivedenti ñātakā.

812.

『『Āmantaye bhūridattaṃ, kāsiputtaṃ yasassinaṃ;

Tayā no samanuññātā, api passemu ñātake』』ti.

Tattha nābhivedentīti na jānanti, kathentopi nesaṃ natthi. Āmantayeti āmantayāmi. Kāsiputtanti kāsirājadhītāya puttaṃ.

Tato bodhisatto āha –

813.

『『Eso hi vata me chando, yaṃ vasesi mamantike;

Na hi etādisā kāmā, sulabhā honti mānuse.

814.

『『Sace tvaṃ nicchase vatthuṃ, mama kāmehi pūjito;

Mayā tvaṃ samanuññāto, sotthiṃ passāhi ñātake』』ti.

Mahāsatto gāthādvayaṃ vatvā cintesi – 『『ayaṃ maṇiṃ nissāya sukhaṃ jīvanto kassaci nācikkhissati, etassa sabbakāmadadaṃ maṇiṃ dassāmī』』ti. Athassa taṃ dadanto āha –

815.

『『Dhārayimaṃ maṇiṃ dibyaṃ, pasuṃ putte ca vindati;

Arogo sukhito hoti, gacchevādāya brāhmaṇā』』ti.

Tattha pasuṃ putte ca vindatīti imaṃ maṇiṃ dhārayamāno imassānubhāvena pasuñca putte ca aññañca yaṃ icchati, taṃ sabbaṃ labhati.

Tato brāhmaṇo gāthamāha –

816.

『『Kusalaṃ paṭinandāmi, bhūridatta vaco tava;

Pabbajissāmi jiṇṇosmi, na kāme abhipatthaye』』ti.

Tassattho – bhūridatta, tava vacanaṃ kusalaṃ anavajjaṃ, taṃ paṭinandāmi na paṭikkhipāmi. Ahaṃ pana jiṇṇo asmi, tasmā pabbajissāmi, na kāme abhipatthayāmi, kiṃ me maṇināti.

Bodhisatto āha –

817.

『『Brahmacariyassa ce bhaṅgo, hoti bhogehi kāriyaṃ;

Avikampamāno eyyāsi, bahuṃ dassāmi te dhana』』nti.

Tattha ce bhaṅgoti brahmacariyavāso nāma dukkaro, anabhiratassa brahmacariyassa ce bhaṅgo hoti, tadā gihibhūtassa bhogehi kāriyaṃ hoti, evarūpe kāle tvaṃ nirāsaṅko hutvā mama santikaṃ āgaccheyyāsi, bahuṃ te dhanaṃ dassāmīti.

Brāhmaṇo āha –

818.

『『Kusalaṃ paṭinandāmi, bhūridatta vaco tava;

Punapi āgamissāmi, sace attho bhavissatī』』ti.

Tattha punapīti puna api, ayameva vā pāṭho.

Athassa tattha avasitukāmataṃ ñatvā mahāsatto nāgamāṇavake āṇāpetvā brāhmaṇaṃ manussalokaṃ pāpesi. Tamatthaṃ pakāsento satthā āha –

819.

『『Idaṃ vatvā bhūridatto, pesesi caturo jane;

Etha gacchatha uṭṭhetha, khippaṃ pāpetha brāhmaṇaṃ.

820.

『『Tassa taṃ vacanaṃ sutvā, uṭṭhāya caturo janā;

Pesitā bhūridattena, khippaṃ pāpesu brāhmaṇa』』nti.

Tattha pāpesūti yamunāto uttāretvā bārāṇasimaggaṃ pāpayiṃsu, pāpayitvā ca pana 『『tumhe gacchathā』』ti vatvā nāgabhavanameva paccāgamiṃsu.

Brāhmaṇopi 『『tāta somadatta, imasmiṃ ṭhāne migaṃ vijjhimhā, imasmiṃ sūkara』』nti puttassa ācikkhanto antarāmagge pokkharaṇiṃ disvā 『『tāta somadatta, nhāyāmā』』ti vatvā 『『sādhu, tātā』』ti vutte ubhopi dibbābharaṇāni ceva dibbavatthāni ca omuñcitvā bhaṇḍikaṃ katvā pokkharaṇītīre ṭhapetvā otaritvā nhāyiṃsu. Tasmiṃ khaṇe tāni antaradhāyitvā nāgabhavanameva agamaṃsu. Paṭhamaṃ nivatthakāsāvapilotikāva nesaṃ sarīre paṭimuñciṃsu, dhanusarasattiyopi pākatikāva ahesuṃ. Somadatto 『『nāsitāmhā tayā, tātā』』ti paridevi. Atha naṃ pitā 『『mā cintayi, migesu santesu araññe mige vadhitvā jīvikaṃ kappessāmā』』ti assāsesi. Somadattassa mātā tesaṃ āgamanaṃ sutvā paccuggantvā gharaṃ netvā annapānena santappesi. Brāhmaṇo bhuñjitvā niddaṃ okkami. Itarā puttaṃ pucchi 『『tāta , ettakaṃ kālaṃ kuhiṃ gatatthā』』ti? 『『Amma, bhūridattanāgarājena amhe nāgabhavanaṃ nītā, tato ukkaṇṭhitvā idāni āgatā』』ti. 『『Kiñci pana vo ratanaṃ ābhata』』nti. 『『Nābhataṃ ammā』』ti. 『『Kiṃ tumhākaṃ tena kiñci na dinna』』nti. 『『Amma, bhūridattena me pitu sabbakāmadado maṇi dinno ahosi, iminā pana na gahito』』ti. 『『Kiṃkāraṇā』』ti. 『『Pabbajissati kirā』』ti. Sā 『『ettakaṃ kālaṃ dārake mama bhāraṃ karonto nāgabhavane vasitvā idāni kira pabbajissatī』』ti kujjhitvā vīhibhañjanadabbiyā piṭṭhiṃ pothentī 『『are, duṭṭhabrāhmaṇa, pabbajissāmīti kira maṇiratanaṃ na gaṇhasi, atha kasmā apabbajitvā idhāgatosi, nikkhama mama gharā sīgha』』nti santajjesi. Atha naṃ 『『bhadde, mā kujjhi, araññe migesu santesu ahaṃ taṃ posessāmī』』ti vatvā puttena saddhiṃ araññaṃ gantvā purimaniyāmeneva jīvikaṃ kappesi.

Tadā dakkhiṇamahāsamuddassa disābhāge simbalivāsī eko garuḷo pakkhavātehi samudde udakaṃ viyūhitvā ekaṃ nāgarājānaṃ sīse gaṇhi. Tadāhi supaṇṇā nāgaṃ gahetuṃ ajānanakāyeva , pacchā paṇḍarajātake jāniṃsu. So pana taṃ sīse gahetvāpi udake anottharanteyeva ukkhipitvā olambantaṃ ādāya himavantamatthakena pāyāsi. Tadā ceko kāsiraṭṭhavāsī brāhmaṇo isipabbajjaṃ pabbajitvā himavantappadese paṇṇasālaṃ māpetvā paṭivasati. Tassa caṅkamanakoṭiyaṃ mahānigrodharukkho atthi. So tassa mūle divāvihāraṃ karoti. Supaṇṇo nigrodhamatthakena nāgaṃ harati. Nāgo olambanto mokkhatthāya naṅguṭṭhena nigrodhaviṭapaṃ veṭhesi. Supaṇṇo taṃ ajānantova mahabbalatāya ākāse pakkhandiyeva. Nigrodharukkho samūlo uppāṭito. Supaṇṇo nāgaṃ simbalivanaṃ netvā tuṇḍena paharitvā kucchiṃ phāletvā nāgamedaṃ khāditvā sarīraṃ samuddakucchimhi chaḍḍesi. Nigrodharukkho patanto mahāsaddamakāsi. Supaṇṇo 『『kissa eso saddo』』ti adho olokento nigrodharukkhaṃ disvā 『『kuto esa mayā uppāṭito』』ti cintetvā 『『tāpasassa caṅkamanakoṭiyā nigrodho eso』』ti tathato ñatvā 『『ayaṃ tassa bahūpakāro, 『akusalaṃ nu kho me pasutaṃ, udāhu no』ti tameva pucchitvā jānissāmī』』ti māṇavakavesena tassa santikaṃ agamāsi.

Tasmiṃ khaṇe tāpaso taṃ ṭhānaṃ samaṃ karoti. Supaṇṇarājā tāpasaṃ vanditvā ekamantaṃ nisinno ajānanto viya 『『kissa ṭhānaṃ, bhante, ida』』nti pucchi. 『『Upāsaka, eko supaṇṇo bhojanatthāya nāgaṃ haranto nāgena mokkhatthāya nigrodhaviṭapaṃ naṅguṭṭhena veṭhitāyapi attano mahabbalatāya pakkhantitvā gato, atha nigrodharukkho uppāṭito, idaṃ tassa uppāṭitaṭṭhāna』』nti. 『『Kiṃ pana, bhante, tassa supaṇṇassa akusalaṃ hoti, udāhu no』』ti? 『『Sace na jānāti, acetanakammaṃ nāma akusalaṃ na hotī』』ti. 『『Kiṃ nāgassa pana , bhante』』ti? 『『So imaṃ nāsetuṃ na gaṇhi, mokkhatthāya gaṇhi, tasmā tassapi na hotiyevā』』ti. Supaṇṇo tāpasassa tussitvā 『『bhante, ahaṃ so supaṇṇarājā, tumhākañhi pañhaveyyākaraṇena tuṭṭho. Tumhe araññe vasatha, ahañcekaṃ alampāyanamantaṃ jānāmi, anaggho manto. Tamahaṃ tumhākaṃ ācariyabhāgaṃ katvā dammi, paṭiggaṇhatha na』』nti āha. 『『Alaṃ mayhaṃ mantena, gacchatha tumhe』』ti. So taṃ punappunaṃ yācitvā sampaṭicchāpetvā mantaṃ datvā osadhāni ācikkhitvā pakkāmi.

Garuḷakaṇḍaṃ niṭṭhitaṃ.

Kīḷanakaṇḍaṃ

Tasmiṃ kāle bārāṇasiyaṃ eko daliddabrāhmaṇo bahuṃ iṇaṃ gahetvā iṇasāmikehi codiyamāno 『『kiṃ me idha vāsena, araññaṃ pavisitvā mataṃ seyyo』』ti nikkhamitvā vanaṃ pavisitvā anupubbena taṃ assamapadaṃ patvā tāpasaṃ vattasampadāya ārādhesi. Tāpaso 『『ayaṃ brāhmaṇo mayhaṃ ativiya upakārako, supaṇṇarājena dinnaṃ dibbamantamassa dassāmī』』ti cintetvā 『『brāhmaṇa, ahaṃ alampāyanamantaṃ jānāmi, taṃ te dammi, gaṇhāhi na』』nti vatvā 『『alaṃ, bhante, na mayhaṃ mantenattho』』ti vuttepi punappunaṃ vatvā nippīḷetvā sampaṭicchāpetvā adāsiyeva. Tassa ca mantassa anucchavikāni osadhāni ceva mantupacārañca sabbaṃ kathesi. Brāhmaṇo 『『laddho me jīvitupāyo』』ti katipāhaṃ vasitvā 『『vātābādho me, bhante, bādhatī』』ti apadesaṃ katvā tāpasena vissajjito taṃ vanditvā khamāpetvā araññā nikkhamitvā anupubbena yamunāya tīraṃ patvā taṃ mantaṃ sajjhāyanto mahāmaggaṃ gacchati.

Tasmiṃ kāle sahassamattā bhūridattassa paricārikā nāgamāṇavikā taṃ sabbakāmadadaṃ maṇiratanaṃ ādāya nāgabhavanā nikkhamitvā yamunātīre vālukarāsimhi ṭhapetvā tassa obhāsena sabbarattiṃ udakakīḷaṃ kīḷitvā aruṇuggamane sabbālaṅkārena alaṅkaritvā maṇiratanaṃ parivāretvā siriṃ pavesayamānā nisīdiṃsu. Brāhmaṇopi mantaṃ sajjhāyanto taṃ ṭhānaṃ pāpuṇi. Tā mantasaddaṃ sutvāva 『『iminā supaṇṇena bhavitabba』』nti maraṇabhayatajjitā maṇiratanaṃ aggahetvā pathaviyaṃ nimujjitvā nāgabhavanaṃ agamiṃsu. Brāhmaṇopi maṇiratanaṃ disvā 『『idāneva me manto samiddho』』ti tuṭṭhamānaso maṇiratanaṃ ādāya pāyāsi. Tasmiṃ khaṇe nesādabrāhmaṇo somadattena saddhiṃ migavadhāya araññaṃ pavisanto tassa hatthe taṃ maṇiratanaṃ disvā puttaṃ āha 『『tāta, nanu eso amhākaṃ bhūridattena dinno maṇī』』ti? 『『Āma, tāta, eso maṇī』』ti. 『『Tena hissa aguṇaṃ kathetvā imaṃ brāhmaṇaṃ vañcetvā gaṇhāmetaṃ maṇiratana』』nti. 『『Tāta, pubbe bhūridattena dīyamānaṃ na gaṇhi, idāni panesa brāhmaṇo taññeva vañcessati, tuṇhī hohī』』ti. Brāhmaṇo 『『hotu, tāta, passasi etassa vā mama vā vañcanabhāva』』nti alampāyanena saddhiṃ sallapanto āha –

821.

『『Maṇiṃ paggayha maṅgalyaṃ, sādhuvittaṃ manoramaṃ;

Selaṃ byañjanasampannaṃ, ko imaṃ maṇimajjhagā』』ti.

Tattha maṅgalyanti maṅgalasammataṃ sabbakāmadadaṃ. Ko imanti kuhiṃ imaṃ maṇiṃ adhigatosi.

Tato alampāyano gāthamāha –

822.

『『Lohitakkhasahassāhi, samantā parivāritaṃ;

Ajja kālaṃ pathaṃ gacchaṃ, ajjhagāhaṃ maṇiṃ ima』』nti.

Tassattho – ahaṃ ajja kālaṃ pātova pathaṃ maggaṃ gacchanto rattakkhikāhi sahassamattāhi nāgamāṇavikāhi samantā parivāritaṃ imaṃ maṇiṃ ajjhagā. Maṃ disvā hi sabbāva etā bhayatajjitā imaṃ chaḍḍetvā palātāti.

Nesādabrāhmaṇo taṃ vañcetukāmo maṇiratanassa aguṇaṃ pakāsento attanā gaṇhitukāmo tisso gāthā abhāsi –

823.

『『Sūpaciṇṇo ayaṃ selo, accito mānito sadā;

Sudhārito sunikkhitto, sabbatthamabhisādhaye.

824.

『『Upacāravipannassa, nikkhepe dhāraṇāya vā;

Ayaṃ selo vināsāya, pariciṇṇo ayoniso.

825.

『『Na imaṃ akusalo dibyaṃ, maṇiṃ dhāretumāraho;

Paṭipajja sataṃ nikkhaṃ, dehimaṃ ratanaṃ mama』』nti.

Tattha sabbatthanti yo imaṃ selaṃ suṭṭhu upacarituṃ accituṃ attano jīvitaṃ viya mamāyituṃ suṭṭhu dhāretuṃ suṭṭhu nikkhipituṃ jānāti, tasseva sūpaciṇṇo accito mānito sudhārito sunikkhitto ayaṃ selo sabbaṃ atthaṃ sādhetīti attho. Upacāravipannassāti yo pana upacāravipanno hoti, tasseso anupāyena pariciṇṇo vināsameva vahatīti vadati. Dhāretumārahoti dhāretuṃ araho. Paṭipajja sataṃ nikkhanti amhākaṃ gehe bahū maṇī, mayametaṃ gahetuṃ jānāma. Ahaṃ te nikkhasataṃ dassāmi, taṃ paṭipajja, dehi imaṃ maṇiratanaṃ mamanti. Tassa hi gehe ekopi suvaṇṇanikkho natthi. So pana tassa maṇino sabbakāmadadabhāvaṃ jānāti . Tenassa etadahosi 『『ahaṃ sasīsaṃ nhatvā maṇiṃ udakena paripphositvā 『nikkhasataṃ me dehī』ti vakkhāmi, athesa me dassati, tamahaṃ etassa dassāmī』』ti. Tasmā sūro hutvā evamāha.

Tato alampāyano gāthamāha –

826.

『『Na ca myāyaṃ maṇī keyyo, gohi vā ratanehi vā;

Selo byañjanasampanno, neva keyyo maṇi mamā』』ti.

Tattha na ca myāyanti ayaṃ maṇi mama santako kenaci vikkiṇitabbo nāma na hoti. Neva keyyoti ayañca mama maṇi lakkhaṇasampanno, tasmā neva keyyo kenaci vatthunāpi vikkiṇitabbo nāma na hotīti.

Nesādabrāhmaṇo āha –

827.

『『No ce tayā maṇī keyyo, gohi vā ratanehi vā;

Atha kena maṇī keyyo, taṃ me akkhāhi pucchito』』ti.

Alampāyano āha –

828.

『『Yo me saṃse mahānāgaṃ, tejassiṃ duratikkamaṃ;

Tassa dajjaṃ imaṃ selaṃ, jalantamiva tejasā』』ti.

Tattha jalantamiva tejasāti pabhāya jalantaṃ viya.

Nesādabrāhmaṇo āha –

829.

『『Ko nu brāhmaṇavaṇṇena, supaṇṇo patataṃ varo;

Nāgaṃ jigīsamanvesi, anvesaṃ bhakkhamattano』』ti.

Tattha ko nūti idaṃ nesādabrāhmaṇo 『『attano bhakkhaṃ anvesantena garuḷena bhavitabba』』nti cintetvā evamāha.

Alampāyano evamāha –

830.

『『Nāhaṃ dijādhipo homi, adiṭṭho garuḷo mayā;

Āsīvisena vittoti, vejjo brāhmaṇa maṃ vidū』』ti.

Tattha maṃ vidūti maṃ 『『esa āsīvisena vittako alampāyano nāma vejjo』』ti jānanti.

Nesādabrāhmaṇo āha –

831.

『『Kiṃ nu tuyhaṃ phalaṃ atthi, kiṃ sippaṃ vijjate tava;

Kismiṃ vā tvaṃ paratthaddho, uragaṃ nāpacāyasī』』ti.

Tattha kismiṃ vā tvaṃ paratthaddhoti tvaṃ kismiṃ vā upatthaddho hutvā, kiṃ nissayaṃ katvā uragaṃ āsīvisaṃ na apacāyasi jeṭṭhakaṃ akatvā avajānāsīti pucchati.

So attano balaṃ dīpento āha –

832.

『『Āraññikassa isino, cirarattaṃ tapassino;

Supaṇṇo kosiyassakkhā, visavijjaṃ anuttaraṃ.

833.

『『Taṃ bhāvitattaññataraṃ, sammantaṃ pabbatantare;

Sakkaccaṃ taṃ upaṭṭhāsiṃ, rattindivamatandito.

834.

『『So tadā pariciṇṇo me, vattavā brahmacariyavā;

Dibbaṃ pātukarī mantaṃ, kāmasā bhagavā mama.

835.

『『Tyāhaṃ mante paratthaddho, nāhaṃ bhāyāmi bhoginaṃ;

Ācariyo visaghātānaṃ, alampānoti maṃ vidū』』ti.

Tattha kosiyassakkhāti kosiyagottassa isino supaṇṇo ācikkhi. Tena akkhātakāraṇaṃ pana sabbaṃ vitthāretvā kathetabbaṃ. Bhāvitattaññataranti bhāvitattānaṃ isīnaṃ aññataraṃ. Sammantanti vasantaṃ. Kāmasāti attano icchāya. Mamāti taṃ mantaṃ mayhaṃ pakāsesi. Tyāhaṃ mante, paratthaddhoti ahaṃ te mante upatthaddho nissito. Bhoginanti nāgānaṃ. Visaghātānanti visaghātakavejjānaṃ.

Taṃ sutvā nesādabrāhmaṇo cintesi 『『ayaṃ alampāyano yvāssa nāgaṃ dasseti, tassa maṇiratanaṃ dassati, bhūridattamassa dassetvā maṇiṃ gaṇhissāmī』』ti. Tato puttena saddhiṃ mantento gāthamāha –

836.

『『Gaṇhāmase maṇiṃ tāta, somadatta vijānahi;

Mā daṇḍena siriṃ pattaṃ, kāmasā pajahimhase』』ti.

Tattha gaṇhāmaseti gaṇhāma. Kāmasāti attano ruciyā daṇḍena paharitvā mā jahāma.

Somadatto āha –

837.

『『Sakaṃ nivesanaṃ pattaṃ, yo taṃ brāhmaṇa pūjayi;

Evaṃ kalyāṇakārissa, kiṃ mohā dubbhimicchasi.

838.

『『Sace tvaṃ dhanakāmosi, bhūridatto padassati;

Tameva gantvā yācassu, bahuṃ dassati te dhana』』nti.

Tattha pūjayīti dibbakāmehi pūjayittha. Dubbhimicchasīti kiṃ tathārūpassa mittassa dubbhikammaṃ kātuṃ icchasi tātāti.

Brāhmaṇo āha –

839.

『『Hatthagataṃ pattagataṃ, nikiṇṇaṃ khādituṃ varaṃ;

Mā no sandiṭṭhiko attho, somadatta upaccagā』』ti.

Tattha hatthagatanti tāta somadatta, tvaṃ taruṇako lokapavattiṃ na jānāsi. Yañhi hatthagataṃ vā hoti pattagataṃ vā purato vā nikiṇṇaṃ ṭhapitaṃ, tadeva me khādituṃ varaṃ, na dūre ṭhitaṃ.

Somadatto āha –

840.

『『Paccati niraye ghore, mahissamapi vivarati;

Mittadubbhī hitaccāgī, jīvarevāpi sussati.

841.

『『Sace tvaṃ dhanakāmosi, bhūridatto padassati;

Maññe attakataṃ veraṃ, na ciraṃ vedayissasī』』ti.

Tattha mahissamapi vivaratīti tāta, mittadubbhino jīvantasseva pathavī bhijjitvā vivaraṃ deti. Hitaccāgīti attano hitapariccāgī. Jīvarevāpi sussatīti jīvamānova sussati, manussapeto hoti. Attakataṃ veranti attanā kataṃ pāpaṃ. Na ciranti na cirasseva vedayissasīti maññāmi.

Brāhmaṇo āha –

842.

『『Mahāyaññaṃ yajitvāna, evaṃ sujjhanti brāhmaṇā;

Mahāyaññaṃ yajissāma, evaṃ mokkhāma pāpakā』』ti.

Tattha sujjhantīti tāta somadatta, tvaṃ daharo na kiñci jānāsi, brāhmaṇā nāma yaṃ kiñci pāpaṃ katvā yaññena sujjhantīti dassento evamāha.

Somadatto āha –

843.

『『Handa dāni apāyāmi, nāhaṃ ajja tayā saha;

Padampekaṃ na gaccheyyaṃ, evaṃ kibbisakārinā』』ti.

Tattha apāyāmīti apagacchāmi, palāyāmīti attho.

Evañca pana vatvā paṇḍito māṇavo pitaraṃ attano vacanaṃ gāhāpetuṃ asakkonto mahantena saddena devatā ujjhāpetvā 『『evarūpena pāpakārinā saddhiṃ na gamissāmī』』ti pitu passantasseva palāyitvā himavantaṃ pavisitvā pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā aparihīnajjhāno brahmaloke uppajji. Tamatthaṃ pakāsento satthā āha –

844.

『『Idaṃ vatvāna pitaraṃ, somadatto bahussuto;

Ujjhāpetvāna bhūtāni, tamhā ṭhānā apakkamī』』ti.

Nesādabrāhmaṇo 『『somadatto ṭhapetvā attano gehaṃ kuhiṃ gamissatī』』ti cintento alampāyanaṃ thokaṃ anattamanaṃ disvā 『『alampāyana , mā cintayi, dassessāmi te bhūridatta』』nti taṃ ādāya nāgarājassa uposathakaraṇaṭṭhānaṃ gantvā vammikamatthake bhoge ābhujitvā nipannaṃ nāgarājānaṃ disvā avidūre ṭhito hatthaṃ pasāretvā dve gāthā abhāsi –

845.

『『Gaṇhāhetaṃ mahānāgaṃ, āharetaṃ maṇiṃ mama;

Indagopakavaṇṇābho, yassa lohitako siro.

846.

『『Kappāsapicurāsīva, eso kāyo padissati;

Vammikaggagato seti, taṃ tvaṃ gaṇhāhi brāhmaṇā』』ti.

Tattha indagopakavaṇṇābhoti indagopakavaṇṇo viya ābhāsati. Kappāsapicurāsīvāti suvihitassa kappāsapicuno rāsi viya.

Atha mahāsatto akkhīni ummīletvā nesādabrāhmaṇaṃ disvā 『『ayaṃ uposathassa me antarāyaṃ kareyyāti imaṃ nāgabhavanaṃ netvā mahāsampattiyā patiṭṭhāpesiṃ. Mayā dīyamānaṃ maṇiṃ gaṇhituṃ na icchi. Idāni pana ahituṇḍikaṃ gahetvā āgacchati. Sacāhaṃ imassa mittadubbhino kujjheyyaṃ, sīlaṃ me khaṇḍaṃ bhavissati. Mayā kho pana paṭhamaññeva caturaṅgasamannāgato uposatho adhiṭṭhito, so yathādhiṭṭhitova hotu, alampāyano maṃ chindatu vā pacatu vā, sūlena vā vijjhatu, nevassa kujjhissāmī』』ti cintetvā 『『sace kho panāhaṃ ime olokessāmi, bhasmā bhaveyyuṃ. Maṃ pothentepi na kujjhissāmi na olokessāmī』』ti akkhīni nimīletvā adhiṭṭhānapāramiṃ purecārikaṃ katvā bhogantare sīsaṃ pakkhipitvā niccalova hutvā nipajji. Nesādabrāhmaṇopi 『『bho alampāyana, imaṃ nāgaṃ gaṇhāhi, dehi me maṇi』』nti āha. Alampāyano nāgaṃ disvā tuṭṭho maṇiṃ kismiñci agaṇetvā 『『gaṇha, brāhmaṇā』』ti tassa hatthe khipi. So tassa hatthato gaḷitvā pathaviyaṃ pati. Patitamattova pathaviṃ pavisitvā nāgabhavanameva gato.

Brāhmaṇo maṇiratanato bhūridattena saddhiṃ mittabhāvato puttatoti tīhi parihāyi. So 『『nippaccayo jātomhi, puttassa me vacanaṃ na kata』』nti paridevanto gehaṃ agamāsi. Alampāyanopi dibbosadhehi attano sarīraṃ makkhetvā thokaṃ khāditvā attano kāyaṃ paripphosetvā dibbamantaṃ jappanto bodhisattaṃ upasaṅkamitvā naṅguṭṭhe gahetvā ākaḍḍhitvā sīsaṃ daḷhaṃ gaṇhanto mukhamassa vivaritvā osadhaṃ khāditvā mukhe kheḷaṃ opi. Sucijātiko nāgarājā sīlabhedabhayena akujjhitvā akkhīnipi na ummīlesi. Atha naṃ osadhamantaṃ katvā naṅguṭṭhe gahetvā heṭṭhāsīsaṃ katvā sañcāletvā gahitabhojanaṃ chaḍḍāpetvā bhūmiyaṃ dīghato nipajjāpetvā masūrakaṃ maddanto viya pādehi madditvā aṭṭhīni cuṇṇiyamānāni viya ahesuṃ. Puna naṅguṭṭhe gahetvā dussaṃ pothento viya pothesi. Mahāsatto evarūpaṃ dukkhaṃ anubhavantopi neva kujjhi. Tamatthaṃ pakāsento satthā āha –

847.

『『Athosadhehi dibbehi, jappaṃ mantapadāni ca;

Evaṃ taṃ asakkhi satthuṃ, katvā parittamattano』』ti.

Tattha asakkhīti sakkhi. Satthunti gaṇhituṃ.

Iti so mahāsattaṃ dubbalaṃ katvā vallīhi peḷaṃ sajjetvā mahāsattaṃ tattha pakkhipi, sarīrassa mahantatāya tattha na pavisati. Atha naṃ paṇhiyā koṭṭento pavesetvā peḷaṃ ādāya ekaṃ gāmaṃ gantvā gāmamajjhe otāretvā 『『nāgassa naccaṃ daṭṭhukāmā āgacchantū』』ti saddamakāsi. Sakalagāmavāsino sannipatiṃsu. Tasmiṃ khaṇe alampāyano 『『nikkhama mahānāgā』』ti āha. Mahāsatto cintesi 『『ajja mayā parisaṃ tosentena kīḷituṃ vaṭṭati. Evaṃ alampāyano bahuṃ dhanaṃ labhitvā tuṭṭho maṃ vissajjessati. Yaṃ yaṃ esa maṃ kāreti, taṃ taṃ karissāmī』』ti. Atha naṃ so peḷato nīharitvā 『『mahā hohī』』ti āha. So mahā ahosi, 『『khuddako, vaṭṭo, vammito, ekapphaṇo, dviphaṇo, tipphaṇo, catupphaṇo, pañca, cha, satta, aṭṭha, nava, dasa vīsati, tiṃsati, cattālīsa, paṇṇāsapphaṇo, satapphaṇo, ucco, nīco, dissamānakāyo, adissamānakāyo, dissamānaupaḍḍhakāyo , nīlo, pīto, lohito, odāto, mañjaṭṭhiko hohi, aggijālaṃ vissajjehi, udakaṃ, dhūmaṃ vissajjehī』』ti. Mahāsatto imesupi ākāresu vuttavutte attabhāve nimminitvā naccaṃ dassesi. Taṃ disvā koci assūni sandhāretuṃ nāsakkhi.

Manussā bahūni hiraññasuvaṇṇavatthālaṅkārādīni adaṃsu. Iti tasmiṃ gāme sahassamattaṃ labhi. So kiñcāpi mahāsattaṃ gaṇhanto 『『sahassaṃ labhitvā taṃ vissajjessāmī』』ti āha, taṃ pana dhanaṃ labhitvā 『『gāmakepi tāva mayā ettakaṃ dhanaṃ laddhaṃ, nagare kira bahuṃ labhissāmī』』ti dhanalobhena taṃ na muñci. So tasmiṃ gāme kuṭumbaṃ saṇṭhapetvā ratanamayaṃ peḷaṃ kāretvā tattha mahāsattaṃ pakkhipitvā sukhayānakaṃ āruyha mahantena parivārena nikkhamitvā taṃ gāmanigamādīsu kīḷāpento anupubbena bārāṇasiṃ pāpuṇi. Nāgarājassa pana madhulāje deti, maṇḍūke māretvā deti, so gocaraṃ na gaṇhāti avissajjanabhayena. Gocaraṃ aggaṇhantampi puna naṃ cattāro dvāragāme ādiṃ katvā tattha tattha māsamattaṃ kīḷāpesi. Pannarasauposathadivase pana 『『ajja tumhākaṃ santike kīḷāpessāmī』』ti rañño ārocāpesi. Rājā nagare bheriṃ carāpetvā mahājanaṃ sannipātāpesi. Rājaṅgaṇe mañcātimañcaṃ bandhiṃsu.

Kīḷanakhaṇḍaṃ niṭṭhitaṃ.

Nagarapavesanakaṇḍaṃ

Alampāyanena pana bodhisattassa gahitadivaseyeva mahāsattassa mātā supinante addasa kāḷena rattakkhinā purisena asinā dakkhiṇabāhuṃ chinditvā lohitena paggharantena nīyamānaṃ. Sā bhītatasitā uṭṭhāya dakkhiṇabāhuṃ parāmasitvā supinabhāvaṃ jāni. Athassā etadahosi 『『mayā kakkhaḷo pāpasupino diṭṭho, catunnaṃ vā me puttānaṃ dhataraṭṭhassa rañño vā mama vā paripanthena bhavitabba』』nti. Apica kho pana mahāsattameva ārabbha atirekataraṃ cintesi. Kiṃkāraṇā ? Sesā attano nāgabhavane vasanti, itaro pana sīlajjhāsayattā manussalokaṃ gantvā uposathakammaṃ karoti. Tasmā 『『kacci nu kho me puttaṃ ahituṇḍiko vā supaṇṇo vā gaṇheyyā』』ti tasseva atirekataraṃ cintesi . Tato aḍḍhamāse atikkante 『『mama putto aḍḍhamāsātikkamena maṃ vinā vattituṃ na sakkoti, addhāssa kiñci bhayaṃ uppannaṃ bhavissatī』』ti domanassappattā ahosi. Māsātikkamena panassā sokena assūnaṃ apaggharaṇakālo nāma nāhosi, hadayaṃ sussi, akkhīni upacciṃsu. Sā 『『idāni āgamissati, idāni āgamissatī』』ti tassāgamanamaggameva olokentī nisīdi. Athassā jeṭṭhaputto sudassano māsaccayena mahatiyā parisāya saddhiṃ mātāpitūnaṃ dassanatthāya āgato, parisaṃ bahi ṭhapetvā pāsādaṃ āruyha mātaraṃ vanditvā ekamantaṃ aṭṭhāsi. Sā bhūridattaṃ anusocantī tena saddhiṃ na kiñci sallapi. So cintesi 『『mayhaṃ mātā mayi pubbe āgate tussati, paṭisanthāraṃ karoti, ajja pana domanassappattā, kiṃ nu kho kāraṇa』』nti? Atha naṃ pucchanto āha –

848.

『『Mamaṃ disvāna āyantaṃ, sabbakāmasamiddhinaṃ;

Indriyāni ahaṭṭhāni, sāvaṃ jātaṃ mukhaṃ tava.

849.

『『Paddhaṃ yathā hatthagataṃ, pāṇinā parimadditaṃ;

Sāvaṃ jātaṃ mukhaṃ tuyhaṃ, mamaṃ disvāna edisa』』nti.

Tattha ahaṭṭhānīti na vippasannāni. Sāvanti kañcanādāsavaṇṇaṃ te mukhaṃ pītakāḷakaṃ jātaṃ. Hatthagatanti hatthena chinditaṃ. Edisanti evarūpaṃ mahantena sirisobhaggena tumhākaṃ dassanatthāya āgataṃ maṃ disvā.

Sā evaṃ vuttepi neva kathesi. Sudassano cintesi 『『kiṃ nu kho kenaci kuddhā vā paribaddhā vā bhaveyyā』』ti. Atha naṃ pucchanto itaraṃ gāthamāha –

850.

『『Kacci nu te nābhisasi, kacci te atthi vedanā;

Yena sāvaṃ mukhaṃ tuyhaṃ, mamaṃ disvāna āgata』』nti.

Tattha kacci nu te nābhisasīti kacci nu taṃ koci na abhisasi akkosena vā paribhāsāya vā vihiṃsīti pucchati. Tuyhanti tava pubbe mamaṃ disvā āgataṃ edisaṃ mukhaṃ na hoti. Yena pana kāraṇena ajja tava mukhaṃ sāvaṃ jātaṃ, taṃ me ācikkhāti pucchati.

Athassa sā ācikkhantī āha –

851.

『『Supinaṃ tāta addakkhiṃ, ito māsaṃ adhogataṃ;

『Dakkhiṇaṃ viya me bāhuṃ, chetvā ruhiramakkhitaṃ;

Puriso ādāya pakkāmi, mama rodantiyā sati』.

852.

『『Yatohaṃ supinamaddakkhiṃ, sudassana vijānahi;

Tato divā vā rattiṃ vā, sukhaṃ me nopalabbhatī』』ti.

Tattha ito māsaṃ adhogatanti ito heṭṭhā māsātikkantaṃ. Ajja me diṭṭhasupinassa māso hotīti dasseti. Purisoti eko kāḷo rattakkhi puriso. Rodantiyā satīti rodamānāya satiyā. Sukhaṃ me nopalabbhatīti mama sukhaṃ nāma na vijjati.

Evañca pana vatvā 『『tāta, piyaputtako me tava kaniṭṭho na dissati, bhayenassa uppannena bhavitabba』』nti paridevantī āha –

853.

『『Yaṃ pubbe parivāriṃsu, kaññā ruciraviggahā;

Hemajālappaṭicchannā, bhūridatto na dissati.

854.

『『Yaṃ pubbe parivāriṃsu, nettiṃsavaradhārino;

Kaṇikārāva samphullā, bhūridatto na dissati.

855.

『『Handa dāni gamissāma, bhūridattanivesanaṃ;

Dhammaṭṭhaṃ sīlasampannaṃ, passāma tava bhātara』』nti.

Tattha samphullāti suvaṇṇavatthālaṅkāradhāritāya samphullā kaṇikārā viya. Handāti vavassaggatthe nipāto, ehi, tāta, bhūridattassa nivesanaṃ gacchāmāti vadati.

Evañca pana vatvā tassa ceva attano ca parisāya saddhiṃ tattha agamāsi. Bhūridattassa bhariyāyo pana taṃ vammikamatthake adisvā 『『mātu nivesane vasissatī』』ti abyāvaṭā ahesuṃ. Tā 『『sassu kira no puttaṃ apassantī āgacchatī』』ti sutvā paccuggamanaṃ katvā 『『ayye, puttassa te adissamānassa ajja māso atīto』』ti mahāparidevaṃ paridevamānā tassā pādamūle patiṃsu. Tamatthaṃ pakāsento satthā āha –

856.

『『Tañca disvāna āyantiṃ, bhūridattassa mātaraṃ;

Bāhā paggayha pakkanduṃ, bhūridattassa nāriyo.

857.

『『Puttaṃ teyye na jānāma, ito māsaṃ adhogataṃ;

Mataṃ vā yadi vā jīvaṃ, bhūridattaṃ yasassina』』nti.

Tattha 『『puttaṃ teyye』』ti ayaṃ tāsaṃ paridevanakathā.

Bhūridattassa mātā suṇhāhi saddhiṃ antaravīthiyaṃ paridevitvā tā ādāya tassa pāsādaṃ āruyha puttassa sayanañca āsanañca oloketvā paridevamānā āha –

858.

『『Sakuṇī hataputtāva, suññaṃ disvā kulāvakaṃ;

Ciraṃ dukkhena jhāyissaṃ, bhūridattaṃ apassatī.

859.

『『Kurarī hatachāpāva, suññaṃ disvā kulāvakaṃ;

Ciraṃ dukkhena jhāyissaṃ, bhūridattaṃ apassatī.

860.

『『Sā nūna cakkavākīva, pallalasmiṃ anodake;

Ciraṃ dukkhena jhāyissaṃ, bhūridattaṃ apassatī.

861.

『『Kammārānaṃ yathā ukkā, anto jhāyati no bahi;

Evaṃ jhāyāmi sokena, bhūridattaṃ apassatī』』ti.

Tattha apassatīti apassantī. Hatachāpāvāti hatapotakāva.

Evaṃ bhūridattamātari vilapamānāya bhūridattanivesanaṃ aṇṇavakucchi viya ekasaddaṃ ahosi. Ekopi sakabhāvena saṇṭhātuṃ nāsakkhi. Sakalanivesanaṃ yugandharavātappahaṭaṃ viya sālavanaṃ ahosi. Tamatthaṃ pakāsento satthā āha –

862.

『『Sālāva sampamathitā, mālutena pamadditā;

Senti puttā ca dārā ca, bhūridattanivesane』』ti.

Ariṭṭho ca subhogo ca ubhopi bhātaro mātāpitūnaṃ upaṭṭhānaṃ gacchantā taṃ saddaṃ sutvā bhūridattanivesanaṃ pavisitvā mātaraṃ assāsayiṃsu. Tamatthaṃ pakāsento satthā āha –

863.

『『Idaṃ sutvāna nigghosaṃ, bhūridattanivesane;

Ariṭṭho ca subhogo ca, padhāviṃsu anantarā.

864.

『『Amma assāsa mā soci, evaṃdhammā hi pāṇino;

Cavanti upapajjanti, esāssa pariṇāmitā』』ti.

Tattha esāssa pariṇāmitāti esā cutūpapatti assa lokassa pariṇāmitā, evañhi so loko pariṇāmeti. Etehi dvīhi aṅgehi mutto nāma natthīti vadanti.

Samuddajā āha –

865.

『『Ahampi tāta jānāmi, evaṃdhammā hi pāṇino;

Sokena ca paretasmi, bhūridattaṃ apassatī.

866.

『『Ajja ce me imaṃ rattiṃ, sudassana vijānahi;

Bhūridattaṃ apassantī, maññe hissāmi jīvita』』nti.

Tattha ajja ce meti tāta sudassana, sace ajja imaṃ rattiṃ bhūridatto mama dassanaṃ nāgamissati, athāhaṃ taṃ apassantī jīvitaṃ jahissāmīti maññāmi.

Puttā āhaṃsu –

867.

『『Amma assāsa mā soci, ānayissāma bhātaraṃ;

Disodisaṃ gamissāma, bhātupariyesanaṃ caraṃ.

868.

『『Pabbate giriduggesu, gāmesu nigamesu ca;

Orena sattarattassa, bhātaraṃ passa āgata』』nti.

Tattha caranti amma, mayaṃ tayopi janā bhātupariyesanaṃ carantā disodisaṃ gamissāmāti naṃ assāsesuṃ.

Tato sudassano cintesi 『『sace tayopi ekaṃ disaṃ gamissāma, papañco bhavissati, tīhi tīṇi ṭhānāni gantuṃ vaṭṭati – ekena devalokaṃ, ekena himavantaṃ, ekena manussalokaṃ. Sace kho pana kāṇāriṭṭho manussalokaṃ gamissati, yattheva bhūridattaṃ passati. Taṃ gāmaṃ vā nigamaṃ vā jhāpetvā essati, esa kakkhaḷo pharuso, na sakkā etaṃ tattha pesetu』』nti. Cintetvā ca pana 『『tāta ariṭṭha, tvaṃ devalokaṃ gaccha, sace devatāhi dhammaṃ sotukāmāhi bhūridatto devalokaṃ nīto, tato naṃ ānehī』』ti ariṭṭhaṃ devalokaṃ pahiṇi. Subhogaṃ pana 『『tāta, tvaṃ himavantaṃ gantvā pañcasu mahānadīsu bhūridattaṃ upadhāretvā ehī』』ti himavantaṃ pahiṇi. Sayaṃ pana manussalokaṃ gantukāmo cintesi – 『『sacāhaṃ māṇavakavaṇṇena gamissāmi, manussā neva me piyāyissanti, mayā tāpasavesena gantuṃ vaṭṭati, manussānañhi pabbajitā piyā manāpā』』ti. So tāpasavesaṃ gahetvā mātaraṃ vanditvā nikkhami.

Bodhisattassa pana ajamukhī nāma vemātikabhaginī atthi. Tassā bodhisatte adhimatto sineho. Sā sudassanaṃ gacchantaṃ disvā āha – 『『bhātika , ativiya kilamāmi, ahampi tayā saddhiṃ gamissāmī』』ti. 『『Amma, na sakkā tayā gantuṃ, ahaṃ pabbajitavasena gacchāmī』』ti. 『『Ahaṃ pana khuddakamaṇḍūkī hutvā tava jaṭantare nipajjitvā gamissāmī』』ti. 『『Tena hi ehī』』ti. Sā maṇḍūkapotikā hutvā tassa jaṭantare nipajji. Sudassano 『『mūlato paṭṭhāya vicinanto gamissāmī』』ti bodhisattassa bhariyāyo tassa uposathakaraṇaṭṭhānaṃ pucchitvā paṭhamaṃ tattha gantvā alampāyanena mahāsattassa gahitaṭṭhāne lohitañca vallīhi katapeḷaṭṭhānañca disvā 『『bhūridatto ahituṇḍikena gahito』』ti ñatvā samuppannasoko assupuṇṇehi nettehi alampāyanassa gatamaggeneva paṭhamaṃ kīḷāpitagāmaṃ gantvā manasse pucchi 『『evarūpo nāma nāgo kenacīdha ahituṇḍikena kīḷāpito』』ti? 『『Āma, alampāyanena ito māsamatthake kīḷāpito』』ti. 『『Kiñci dhanaṃ tena laddha』』nti? 『『Āma, idheva tena sahassamattaṃ laddha』』nti. 『『Idāni so kuhiṃ gato』』ti? 『『Asukagāmaṃ nāmā』』ti. So tato paṭṭhāya pucchanto anupubbena rājadvāraṃ agamāsi.

Tasmiṃ khaṇe alampāyano sunhāto suvilitto maṭṭhasāṭakaṃ nivāsetvā ratanapeḷaṃ gāhāpetvā rājadvārameva gato. Mahājano sannipati, rañño āsanaṃ paññattaṃ. So antonivesane ṭhitova 『『ahaṃ āgacchāmi, nāgarājānaṃ kīḷāpetū』』ti pesesi. Alampāyano cittattharaṇe ratanapeḷaṃ ṭhapetvā vivaritvā 『『ehi mahānāgā』』ti saññamadāsi. Tasmiṃ samaye sudassanopi parisantare ṭhāto. Atha mahāsatto sīsaṃ nīharitvā sabbāvantaṃ parisaṃ olokesi. Nāgā hi dvīhi kāraṇehi parisaṃ olokenti supaṇṇaparipanthaṃ vā ñātake vā dassanatthāya. Te supaṇṇaṃ disvā bhītā na naccanti, ñātake vā disvā lajjamānā na naccanti. Mahāsatto pana olokento parisantare bhātaraṃ addasa. So akkhipūrāni assūni gahetvā peḷato nikkhamitvā bhātarābhimukho pāyāsi. Mahājano taṃ āgacchantaṃ disvā bhīto paṭikkami, eko sudassanova aṭṭhāsi. So gantvā tassa pādapiṭṭhiyaṃ sīsaṃ ṭhapetvā rodi, sudassanopi paridevi. Mahāsatto roditvā nivattitvā peḷameva pāvisi. Alampāyanopi 『『iminā nāgena tāpaso ḍaṭṭho bhavissati, assāsessāmi na』』nti upasaṅkamitvā āha –

869.

『『Hatthā pamutto urago, pāde te nipatī bhusaṃ;

Kacci nu taṃ ḍaṃsī tāta, mā bhāyi sukhito bhavā』』ti.

Tattha mā bhāyīti tāta tāpasa, ahaṃ alampāyano nāma, mā bhāyi, tava paṭijagganaṃ nāma mama bhāroti.

Sudassano tena saddhiṃ kathetukamyatāya gāthamāha –

870.

『『Neva mayhaṃ ayaṃ nāgo, alaṃ dukkhāya kāyaci;

Yāvatatthi ahiggāho, mayā bhiyyo na vijjatī』』ti.

Tattha kāyacīti kassaci appamattakassapi dukkhassa uppādane ayaṃ mama asamattho. Mayā hi sadiso ahituṇḍiko nāma natthīti.

Alampāyano 『『asuko nāmeso』』ti ajānanto kujjhitvā āha –

871.

『『Ko nu brāhmaṇavaṇṇena, ditto parisamāgato;

Avhāyantu suyuddhena, suṇantu parisā mamā』』ti.

Tattha dittoti gabbito bālo andhañāṇo. Avhāyantūti avhāyanto, ayameva vā pāṭho. Idaṃ vuttaṃ hoti – ayaṃ ko bālo ummattako viya maṃ suyuddhena avhāyanto attanā saddhiṃ samaṃ karonto parisamāgato, parisā mama vacanaṃ suṇantu, mayhaṃ doso natthi, mā kho me kujjhitthāti.

Atha naṃ sudassano gāthāya ajjhabhāsi –

872.

『『Tvaṃ maṃ nāgena ālampa, ahaṃ maṇḍūkachāpiyā;

Hotu no abbhutaṃ tattha, ā sahassehi pañcahī』』ti.

Tattha nāgenāti tvaṃ nāgena mayā saddhiṃ yujjha, ahaṃ maṇḍūkachāpiyā tayā saddhiṃ yujjhissāmi. Ā sahassehi pañcahīti tasmiṃ no yuddhe yāva pañcahi sahassehi abbhutaṃ hotūti.

Alampāyano āha –

873.

『『Ahañhi vasumā aḍḍho, tvaṃ daliddosi māṇava;

Ko nu te pāṭibhogatthi, upajūtañca kiṃ siyā.

874.

『『Upajūtañca me assa, pāṭibhogo ca tādiso;

Hotu no abbhutaṃ tattha, ā sahassehi pañcahī』』ti.

Tattha ko nu teti tava pabbajitassa ko nu pāṭibhogo atthi. Upajūtañcāti imasmiṃ vā jūte upanikkhepabhūtaṃ kiṃ nāma tava dhanaṃ siyā, dassehi meti vadati. Upajūtañca meti mayhaṃ pana dātabbaṃ upanikkhepadhanaṃ vā ṭhapetabbapāṭibhogo vā tādiso atthi, tasmā no tattha yāva pañcahi sahassehi abbhutaṃ hotūti.

Sudassano tassa kathaṃ sutvā 『『pañcahi no sahassehi abbhutaṃ hotū』』ti abhīto rājanivesanaṃ āruyha mātularañño santike ṭhito gāthamāha –

875.

『『Suṇohi me mahārāja, vacanaṃ bhaddamatthu te;

Pañcannaṃ me sahassānaṃ, pāṭibhogo hi kittimā』』ti.

Tattha kittimāti guṇakittisampanna vividhaguṇācārakittisampanna.

Rājā 『『ayaṃ tāpaso maṃ atibahuṃ dhanaṃ yācati, kiṃ nu kho』』ti cintetvā gāthamāha –

876.

『『Pettikaṃ vā iṇaṃ hoti, yaṃ vā hoti sayaṃkataṃ;

Kiṃ tvaṃ evaṃ bahuṃ mayhaṃ, dhanaṃ yācasi brāhmaṇā』』ti.

Tattha pettikaṃ vāti pitarā vā gahetvā khāditaṃ, attanā vā kataṃ iṇaṃ nāma hoti, kiṃ mama pitarā tava hatthato gahitaṃ atthi, udāhu mayā, kiṃkāraṇā maṃ evaṃ bahuṃ dhanaṃ yācasīti?

Evaṃ vutte sudassano dve gāthā abhāsi –

877.

『『Alampāyano hi nāgena, mamaṃ abhijigīsati;

Ahaṃ maṇḍūkachāpiyā, ḍaṃsayissāmi brāhmaṇaṃ.

878.

『『Taṃ tvaṃ daṭṭhuṃ mahārāja, ajja raṭṭhābhivaḍḍhana;

Khattasaṅghaparibyūḷho, niyyāhi ahidassana』』nti.

Tattha abhijigīsatīti yuddhe jinituṃ icchati. Tattha sace so jīyissati, mayhaṃ pañcasahassāni dassati. Sacāhaṃ jīyissāmi, ahamassa dassāmi, tasmā taṃ bahuṃ dhanaṃ yācāmi. Tanti tasmā tvaṃ mahārāja, ajja ahidassanaṃ daṭṭhuṃ niyyāhīti.

Rājā 『『tena hi gacchāmā』』ti tāpasena saddhiṃyeva nikkhami. Taṃ disvā alampāyano 『『ayaṃ tāpaso gantvā rājānaṃ gahetvā āgato, rājakulūpako bhavissatī』』ti bhīto taṃ anuvattanto gāthamāha –

879.

『『Neva taṃ atimaññāmi, sippavādena māṇava;

Atimattosi sippena, uragaṃ nāpacāyasī』』ti.

Tattha sippavādenāti māṇava, ahaṃ attano sippena taṃ nātimaññāmi, tvaṃ pana sippena atimatto imaṃ uragaṃ na pūjesi, nāgassa apacitiṃ na karosīti.

Tato sudassano dve gāthā abhāsi –

880.

『『Ahampi nātimaññāmi, sippavādena brāhmaṇa;

Avisena ca nāgena, bhusaṃ vañcayase janaṃ.

881.

『『Evañcetaṃ jano jaññā, yathā jānāmi taṃ ahaṃ;

Na tvaṃ labhasi ālampa, bhusamuṭṭhiṃ kuto dhana』』nti.

Athassa alampāyano kujjhitvā āha –

882.

『『Kharājino jaṭī dummī, ditto parisamāgato;

Yo tvaṃ evaṃ gataṃ nāgaṃ, 『aviso』 atimaññati.

883.

『『Āsajja kho naṃ jaññāsi, puṇṇaṃ uggassa tejaso;

Maññe taṃ bhasmarāsiṃva, khippamesa karissatī』』ti.

Tattha dummīti anañjitanayano [rummīti anañjitā maṇḍito (sī. pī.)]. Aviso atimaññasīti nibbisoti avajānāsi. Āsajjāti upagantvā. Jaññāsīti jāneyyāsi.

Atha tena saddhiṃ keḷiṃ karonto sudassano gāthamāha –

884.

『『Siyā visaṃ siluttassa, deḍḍubhassa silābhuno;

Neva lohitasīsassa, visaṃ nāgassa vijjatī』』ti.

Tattha siluttassāti gharasappassa. Deḍḍubhassāti udakasappassa. Silābhunoti nīlavaṇṇasappassa. Iti nibbise sappe dassetvā etesaṃ visaṃ siyā, neva lohitasīsassa sappassāti āha.

Atha naṃ alampāyano dvīhi gāthāhi ajjhabhāsi –

885.

『『Sutametaṃ arahataṃ, saññatānaṃ tapassinaṃ;

Idha dānāni datvāna, saggaṃ gacchanti dāyakā;

Jīvanto dehi dānāni, yadi te atthi dātave.

886.

『『Ayaṃ nāgo mahiddhiko, tejassī duratikkamo;

Tena taṃ ḍaṃsayissāmi, so taṃ bhasmaṃ karissatī』』ti.

Tattha dātaveti yadi te kiñci dātabbaṃ atthi, taṃ dehīti.

887.

『『Mayāpetaṃ sutaṃ samma, saññatānaṃ tapassinaṃ;

Idha dānāni datvāna, saggaṃ gacchanti dāyakā;

Tvameva dehi jīvanto, yadi te atthi dātave.

888.

『『Ayaṃ ajamukhī nāma, puṇṇā uggassa tejaso;

Tāya taṃ ḍaṃsayissāmi, sā taṃ bhasmaṃ karissati.

889.

『『Yā dhītā dhataraṭṭhassa, vemātā bhaginī mama;

Sā taṃ ḍaṃsatvajamukhī, puṇṇā uggassa tejaso』』ti. –

Imā gāthā sudassanassa vacanaṃ. Tattha puṇṇā uggassa tejasoti uggena visena puṇṇā.

Evañca pana vatvā 『『amma ajamukhi, jaṭantarato me nikkhamitvā pāṇimhi patiṭṭhahā』』ti mahājanassa majjheyeva bhaginiṃ pakkositvā hatthaṃ pasāresi. Sā tassa saddaṃ sutvā jaṭantare nisinnāva tikkhattuṃ maṇḍūkavassitaṃ vassitvā nikkhamitvā aṃsakūṭe nisīditvā uppatitvā tassa hatthatale tīṇi visabindūni pātetvā puna tassa jaṭantarameva pāvisi. Sudassano visaṃ gahetvā ṭhitova 『『nassissatāyaṃ janapado, nassissatāyaṃ janapado』』ti tikkhattuṃ mahāsaddaṃ abhāsi. Tassa so saddo dvādasayojanikaṃ bārāṇasiṃ chādetvā aṭṭhāsi. Atha rājā taṃ saddaṃ sutvā 『『kimatthaṃ janapado nassissatī』』ti pucchi. 『『Mahārāja, imassa visassa nisiñcanaṭṭhānaṃ na passāmī』』ti. 『『Tāta, mahantā ayaṃ pathavī, pathaviyaṃ nisiñcā』』ti. Atha naṃ 『『na sakkā pathaviyaṃ siñcituṃ, mahārājā』』ti paṭikkhipanto gāthamāha –

890.

『『Chamāyaṃ ce nisiñcissaṃ, brahmadatta vijānahi;

Tiṇalatāni osadhyo, ussusseyyuṃ asaṃsaya』』nti.

Tattha tiṇalatānīti pathavinissitāni tiṇāni ca latā ca sabbosadhiyo ca ussusseyyuṃ, tasmā na sakkā pathaviyaṃ nisiñcitunti.

Tena hi naṃ, tāta, uddhaṃ ākāsaṃ khipāti. Tatrāpi na sakkāti dassento gāthamāha –

891.

『『Uddhaṃ ce pātayissāmi, brahmadatta vijānahi;

Sattavassāniyaṃ devo, na vasse na himaṃ pate』』ti.

Tattha na himaṃ pateti sattavassāni himabindumattampi na patissati.

Tena hi naṃ tāta udake siñcāti. Tatrāpi na sakkāti dassetuṃ gāthamāha –

892.

『『Udake ce nisiñcissaṃ, brahmadatta vijānahi;

Yāvantodakajā pāṇā, mareyyuṃ macchakacchapā』』ti.

Atha naṃ rājā āha – 『『tāta, mayaṃ na kiñci jānāma, yathā amhākaṃ raṭṭhaṃ na nassati, taṃ upāyaṃ tvameva jānāhī』』ti. 『『Tena hi, mahārāja, imasmiṃ ṭhāne paṭipāṭiyā tayo āvāṭe khaṇāpethā』』ti. Rājā khaṇāpesi. Sudassano paṭhamaṃ āvāṭaṃ nānābhesajjānaṃ pūrāpesi, dutiyaṃ gomayassa, tatiyaṃ dibbosadhānaññeva. Tato paṭhame āvāṭe visabindūni pātesi. Taṅkhaṇaññeva dhūmāyitvā jālā uṭṭhahi. Sā gantvā gomaye āvāṭaṃ gaṇhi. Tatopi jālā uṭṭhāya itaraṃ dibbosadhassa puṇṇaṃ gahetvā osadhāni jhāpetvā nibbāyi. Alampāyano tassa āvāṭassa avidūre aṭṭhāsi. Atha naṃ visausumā pahari, sarīracchavi uppāṭetvā gatā, setakuṭṭhi ahosi. So bhayatajjito 『『nāgarājānaṃ vissajjemī』』ti tikkhattuṃ vācaṃ nicchāresi. Taṃ sutvā bodhisatto ratanapeḷāya nikkhamitvā sabbālaṅkārappaṭimaṇḍitaṃ attabhāvaṃ māpetvā devarājalīlāya ṭhito. Sudassanopi ajamukhīpi tatheva aṭṭhaṃsu. Tato sudassano rājānaṃ āha – 『『jānāsi no, mahārāja, kassete puttā』』ti? 『『Na jānāmī』』ti. 『『Tumhe tāva na jānāsi, kāsirañño pana dhītāya samuddajāya dhataraṭṭhassa dinnabhāvaṃ jānāsī』』ti? 『『Āma, jānāmi, mayhaṃ sā kaniṭṭhabhaginī』』ti. 『『Mayaṃ tassā puttā, tvaṃ no mātulo』』ti.

Taṃ sutvā rājā kampamāno te āliṅgitvā sīse cumbitvā roditvā pāsādaṃ āropetvā mahantaṃ sakkāraṃ kāretvā bhūridattena paṭisanthāraṃ karonto pucchi 『『tāta, taṃ evarūpaṃ uggatejaṃ kathaṃ alampāyano gaṇhī』』ti? So sabbaṃ vitthārena kathetvā rājānaṃ ovadanto 『『mahārāja, raññā nāma iminā niyāmena rajjaṃ kāretuṃ vaṭṭatī』』ti mātulassa dhammaṃ desesi. Atha naṃ sudassano āha – 『『mātula, mama mātā bhūridattaṃ apassantī kilamati, na sakkā amhehi papañcaṃ kātu』』nti. 『『Sādhu, tātā, tumhe tāva gacchatha. Ahaṃ pana mama bhaginiṃ daṭṭhukāmomhi, kathaṃ passissāmī』』ti. 『『Mātula, kahaṃ pana no ayyako kāsirājā』』ti? 『『Tāta, mama bhaginiyā vinā vasituṃ asakkonto rajjaṃ pahāya pabbajitvā asuke vanasaṇḍe nāma vasatī』』ti. 『『Mātula, mama mātā tumhe ceva ayyakañca daṭṭhukāmā, tumhe asukadivase mama ayyakassa santikaṃ gacchatha, mayaṃ mātaraṃ ādāya ayyakassa assamapadaṃ āgacchissāma. Tattha naṃ tumhepi passissathā』』ti. Iti te mātulassa divasaṃ vavatthapetvā rājanivesanā otariṃsu. Rājā bhāgineyye uyyojetvā roditvā nivatti. Tepi pathaviyaṃ nimujjitvā nāgabhavanaṃ gatā.

Nagarapavesanakhaṇḍaṃ niṭṭhitaṃ.

Mahāsattassa pariyesanakhaṇḍaṃ

Mahāsatte sampatte sakalanāgabhavanaṃ ekaparidevasaddaṃ ahosi. Sopi māsaṃ peḷāya vasitattā kilanto gilānaseyyaṃ sayi. Tassa santikaṃ āgacchantānaṃ nāgānaṃ pamāṇaṃ natthi. So tehi saddhiṃ kathento kilamati. Kāṇāriṭṭho devalokaṃ gantvā mahāsattaṃ adisvā paṭhamamevāgato. Atha naṃ 『『esa caṇḍo pharuso, sakkhissati nāgaparisaṃ vāretu』』nti mahāsattassa nisinnaṭṭhāne dovārikaṃ kariṃsu. Subhogopi sakalahimavantaṃ vicaritvā tato mahāsamuddañca sesanadiyo ca upadhāretvā yamunaṃ upadhārento āgacchati. Nesādabrāhmaṇopi alampāyanaṃ kuṭṭhiṃ disvā cintesi 『『ayaṃ bhūridattaṃ kilametvā kuṭṭhi jāto, ahaṃ pana taṃ mayhaṃ tāva bahūpakāraṃ maṇilobhena alampāyanassa dassesiṃ, taṃ pāpaṃ mama āgamissati. Yāva taṃ na āgacchati, tāvadeva yamunaṃ gantvā payāgatitthe pāpapavāhanaṃ karissāmī』』ti. So tattha gantvā 『『mayā bhūridatte mittadubbhikammaṃ kataṃ, taṃ pāpaṃ pavāhessāmī』』ti vatvā udakorohanakammaṃ karoti. Tasmiṃ khaṇe subhogo taṃ ṭhānaṃ patto. Tassa taṃ vacanaṃ sutvā 『『iminā kira pāpakena tāva mahantassa yasassa dāyako mama bhātā maṇiratanassa kāraṇā alampāyanassa dassito, nāssa jīvitaṃ dassāmī』』ti naṅguṭṭhena tassa pādesu veṭhetvā ākaḍḍhitvā udake osidāpetvā nirassāsakāle thokaṃ sithilaṃ akāsi. So sīsaṃ ukkhipi. Atha naṃ punākaḍḍhitvā osīdāpesi. Evaṃ bahū vāre tena kilamiyamāno nesādabrāhmaṇo sīsaṃ ukkhipitvā gāthamāha –

893.

『『Lokyaṃ sajantaṃ udakaṃ, payāgasmiṃ patiṭṭhitaṃ;

Ko maṃ ajjhoharī bhūto, ogāḷhaṃ yamunaṃ nadi』』nti.

Tattha lokyanti evaṃ pāpavāhanasamatthanti lokasammataṃ. Sajantanti evarūpaṃ udakaṃ abhisiñcantaṃ. Payāgasminti payāgatitthe.

Atha naṃ subhogo gāthāya ajjhabhāsi –

894.

『『Yadesa lokādhipatī yasassī, bārāṇasiṃ pakriya samantato;

Tassāha putto uragūsabhassa, subhogoti maṃ brāhmaṇa vedayantī』』ti.

Tattha yadesāti yo eso. Pakriya samantatoti paccatthikānaṃ duppaharaṇasamatthatāya parisamantato pakiriya sabbaṃ parikkhipitvā upari phaṇena chādesi.

Atha naṃ brāhmaṇo 『『ayaṃ bhūridattabhātā, na me jīvitaṃ dassati, yaṃnūnāhaṃ etassa ceva mātāpitūnañcassa vaṇṇakittanena muducittataṃ katvā attano jīvitaṃ yāceyya』』nti cintetvā gāthamāha –

895.

『『Sace hi putto uragūsabhassa, kāsissa rañño amarādhipassa;

Mahesakkho aññataro pitā te, maccesu mātā pana te atulyā;

Na tādiso arahati brāhmaṇassa, dāsampi ohārituṃ mahānubhāvo』』ti.

Tattha kāsissāti aparena nāmena evaṃnāmakassa. 『『Kāsikarañño』』tipi paṭhantiyeva. Kāsirājadhītāya gahitattā kāsirajjampi tasseva santakaṃ katvā vaṇṇeti. Amarādhipassāti dīghāyukatāya amarasaṅkhātānaṃ nāgānaṃ adhipassa. Mahesakkhoti mahānubhāvo. Aññataroti mahesakkhānaṃ aññataro. Dāsampīti tādiso hi mahānubhāvo ānubhāvarahitaṃ brāhmaṇassa dāsampi udake oharituṃ nārahati, pageva mahānubhāvaṃ brāhmaṇanti.

Atha naṃ subhogo 『『are duṭṭhabrāhmaṇa, tvaṃ maṃ vañcetvā 『muñcissāmī』ti maññasi, na te jīvitaṃ dassāmī』』ti tena katakammaṃ pakāsento āha –

896.

『『Rukkhaṃ nissāya vijjhittho, eṇeyyaṃ pātumāgataṃ;

So viddho dūramacari, saravegena sīghavā.

897.

『『Taṃ tvaṃ patitamaddakkhi, araññasmiṃ brahāvane;

Sa maṃsakājamādāya, sāyaṃ nigrodhupāgami.

898.

『『Sukasāḷikasaṅghuṭṭhaṃ , piṅgalaṃ santhatāyutaṃ;

Kokilābhirudaṃ rammaṃ, dhuvaṃ haritasaddalaṃ.

899.

『『Tattha te so pāturahu, iddhiyā yasasā jalaṃ;

Mahānubhāvo bhātā me, kaññāhi parivārito.

900.

『『So tena pariciṇṇo tvaṃ, sabbakāmehi tappito;

Aduṭṭhassa tuvaṃ dubbhi, taṃ te veraṃ idhāgataṃ.

901.

『『Khippaṃ gīvaṃ pasārehi, na te dassāmi jīvitaṃ;

Bhātu parisaraṃ veraṃ, chedayissāmi te sira』』nti.

Tattha sāyaṃ nigrodhupāgamīti vikāle nigrodhaṃ upagato asi. Piṅgalanti pakkānaṃ vaṇṇena piṅgalaṃ. Santhatāyutanti pārohaparikiṇṇaṃ. Kokilābhirudanti kokilāhi abhirudaṃ. Dhuvaṃ haritasaddalanti udakabhūmiyaṃ jātattā niccaṃ haritasaddalaṃ bhūmibhāgaṃ. Pāturahūti tasmiṃ te nigrodhe ṭhitassa so mama bhātā pākaṭo ahosi. Iddhiyāti puññatejena. So tenāti so tuvaṃ tena attano nāgabhavanaṃ netvā pariciṇṇo. Parisaranti tayā mama bhātu kataṃ veraṃ pāpakammaṃ parisaranto anussaranto. Chedayissāmi te siranti tava sīsaṃ chindissāmīti.

Atha brāhmaṇo 『『na mesa jīvitaṃ dassati, yaṃ kiñci pana vatvā mokkhatthāya vāyamituṃ vaṭṭatī』』ti cintetvā gāthamāha –

902.

『『Ajjhāyako yācayogī, āhutaggi ca brāhmaṇo;

Etehi tīhi ṭhānehi, avajjho hoti brāhmaṇo』』ti.

Tattha etehīti etehi ajjhāyakatādīhi tīhi kāraṇehi brāhmaṇo avajjho, na labbhā brāhmaṇaṃ vadhituṃ, kiṃ tvaṃ vadesi, yo hi brāhmaṇaṃ vadheti, so niraye nibbattatīti.

Taṃ sutvā subhogo saṃsayapakkhando hutvā 『『imaṃ nāgabhavanaṃ netvā bhātaro paṭipucchitvā jānissāmī』』ti cintetvā dve gāthā abhāsi –

903.

『『Yaṃ puraṃ dhataraṭṭhassa, ogāḷhaṃ yamunaṃ nadiṃ;

Jotate sabbasovaṇṇaṃ, girimāhacca yāmunaṃ.

904.

『『Tattha te purisabyagghā, sodariyā mama bhātaro;

Yathā te tattha vakkhanti, tathā hessasi brāhmaṇā』』ti.

Tattha puranti nāgapuraṃ. Ogāḷhanti anupaviṭṭhaṃ. Girimāhacca yāmunanti yamunāto avidūre ṭhitaṃ himavantaṃ āhacca jotati. Tattha teti tasmiṃ nagare te mama bhātaro vasanti, tattha nīte tayi yathā te vakkhanti, tathā bhavissasi. Sace hi saccaṃ kathesi, jīvitaṃ te atthi. No ce, tattheva sīsaṃ chindissāmīti.

Iti naṃ vatvā subhogo gīvāyaṃ gahetvā khipanto akkosanto paribhāsanto mahāsattassa pāsādadvāraṃ agamāsi.

Mahāsattassa pariyesanayakaṇḍaṃ niṭṭhitaṃ.

Micchākathā

Atha naṃ dovāriko hutvā nisinno kāṇāriṭṭho tathā kilametvā ānīyamānaṃ disvā paṭimaggaṃ gantvā 『『subhoga, mā viheṭhayi, brāhmaṇā nāma mahābrahmuno puttā. Sace hi mahābrahmā jānissati, 『mama puttaṃ viheṭhentī』ti kujjhitvā amhākaṃ sakalaṃ nāgabhavanaṃ vināsessati. Lokasmiñhi brāhmaṇā nāma seṭṭhā mahānubhāvā, tvaṃ tesaṃ ānubhāvaṃ na jānāsi, ahaṃ pana jānāmī』』ti āha. Kāṇāriṭṭho kira atītānantarabhave yaññakārabrāhmaṇo ahosi, tasmā evamāha. Vatvā ca pana anubhūtapubbavasena yajanasīlo hutvā subhogañca nāgaparisañca āmantetvā 『『etha, bho, yaññakārakānaṃ vo guṇe vaṇṇessāmī』』ti vatvā yaññavaṇṇanaṃ ārabhanto āha –

905.

『『Anittarā ittarasampayuttā, yaññā ca vedā ca subhoga loke;

Tadaggarayhañhi vinindamāno, jahāti vittañca satañca dhamma』』nti.

Tattha anittarāti subhoga imasmiṃ loke yaññā ca vedā ca anittarā na lāmakā mahānubhāvā, te ittarehi brāhmaṇehi sampayuttā, tasmā brāhmaṇāpi anittarāva jātā. Tadaggarayhanti tasmā agārayhaṃ brāhmaṇaṃ vinindamāno dhanañca paṇḍitānaṃ dhammañca jahāti. Idaṃ kira so 『『iminā bhūridatte mittadubbhikammaṃ katanti vattuṃ nāgaparisā mā labhantū』』ti avoca.

Atha naṃ kāṇāriṭṭho 『『subhoga jānāsi pana ayaṃ loko kena nimmito』』ti vatvā 『『na jānāmī』』ti vutte 『『brāhmaṇānaṃ pitāmahena mahābrahmunā nimmito』』ti dassetuṃ itaraṃ gāthamāha –

906.

『『Ajjhenamariyā pathaviṃ janindā, vessā kasiṃ pāricariyañca suddā;

Upāgu paccekaṃ yathāpadesaṃ, katāhu ete vasināti āhū』』ti.

Tattha upāgūti upagatā. Brahmā kira brāhmaṇādayo cattāro vaṇṇe nimminitvā ariye tāva brāhmaṇe āha – 『『tumhe ajjhenameva upagacchatha , mā aññaṃ kiñci karitthā』』ti, janinde āha 『『tumhe pathaviṃyeva vijinatha』』, vesse āha – 『『tumhe kasiṃyeva upetha』』, sudde āha 『『tumhe tiṇṇaṃ vaṇṇānaṃ pāricariyaṃyeva upethā』』ti. Tato paṭṭhāya ariyā ajjhenaṃ, janindā pathaviṃ, vessā kasiṃ, suddā pāricariyaṃ upāgatāti vadanti. Paccekaṃ yathāpadesanti upagacchantā ca pāṭiyekkaṃ attano kulapadesānurūpena brahmunā vuttaniyāmeneva upagatā. Katāhu ete vasināti āhūti evaṃ kira ete vasinā mahābrahmunā katā ahesunti kathenti.

Evaṃ mahāguṇā ete brāhmaṇā nāma. Yo hi etesu cittaṃ pasādetvā dānaṃ deti, tassa aññattha paṭisandhi natthi, devalokameva gacchatīti vatvā āha –

907.

『『Dhātā vidhātā varuṇo kuvero, somo yamo candimā vāyu sūriyo;

Etepi yaññaṃ puthuso yajitvā, ajjhāyakānaṃ atho sabbakāme.

908.

『『Vikāsitā cāpasatāni pañca, yo ajjuno balavā bhīmaseno;

Sahassabāhu asamo pathabyā, sopi tadā ādahi jātaveda』』nti.

Tattha etepīti ete dhātādayo devarājāno. Puthusoti anekappakāraṃ yaññaṃ yajitvā. Atho sabbakāmeti atha ajjhāyakānaṃ brāhmaṇānaṃ sabbakāme datvā etāni ṭhānāni pattāti dasseti. Vikāsitāti ākaḍḍhitā. Cāpasatāni pañcāti na dhanupañcasatāni, pañcacāpasatappamāṇaṃ pana mahādhanuṃ sayameva ākaḍḍhati. Bhīmasenoti bhayānakaseno. Sahassabāhūti na tassa bāhūnaṃ sahassaṃ, pañcannaṃ pana dhanuggahasatānaṃ bāhusahassena ākaḍḍhitabbassa dhanuno ākaḍḍhanenevaṃ vuttaṃ. Ādahi jātavedanti sopi rājā tasmiṃ kāle brāhmaṇe sabbakāmehi santappetvā aggiṃ ādahi patiṭṭhāpetvā paricari, teneva kāraṇena devaloke nibbatto. Tasmā brāhmaṇā nāma imasmiṃ loke jeṭṭhakāti āha.

So uttaripi brāhmaṇe vaṇṇento gāthamāha –

909.

『『Yo brāhmaṇe bhojayi dīgharattaṃ, annena pānena yathānubhāvaṃ;

Pasannacitto anumodamāno, subhoga devaññataro ahosī』』ti.

Tattha yoti yo so porāṇako bārāṇasirājāti dasseti. Yathānubhāvanti yathābalaṃ yaṃ tassa atthi, taṃ sabbaṃ pariccajitvā bhojesi. Devaññataroti so aññataro mahesakkhadevarājā ahosi. Evaṃ brāhmaṇā nāma aggadakkhiṇeyyāti dasseti.

Athassa aparampi kāraṇaṃ āharitvā dassento gāthamāha –

910.

『『Mahāsanaṃ devamanomavaṇṇaṃ, yo sappinā asakkhi bhojetumaggiṃ;

Sa yaññatantaṃ varato yajitvā, dibbaṃ gatiṃ mucalindajjhagacchī』』ti.

Tattha mahāsananti mahābhakkhaṃ. Bhojetunti santappetuṃ. Yaññatantanti yaññavidhānaṃ. Varatoti varassa aggidevassa yajitvā. Mucalindajjhagacchīti mucalindo adhigatoti.

Eko kira pubbe bārāṇasiyaṃ mucalindo nāma rājā brāhmaṇe pakkosāpetvā saggamaggaṃ pucchi. Atha naṃ te 『『brāhmaṇānañca brāhmaṇadevatāya ca sakkāraṃ karohī』』ti vatvā 『『kā brāhmaṇadevatā』』ti vutte 『『『aggidevoti taṃ navanītasappinā santappehī』』』ti āhaṃsu. So tathā akāsi. Tamatthaṃ pakāsento esa imaṃ gāthamāha.

Aparampi kāraṇaṃ dassento gāthamāha –

911.

『『Mahānubhāvo vassasahassajīvī, yo pabbajī dassaneyyo uḷāro;

Hitvā apariyanta raṭṭhaṃ sasenaṃ, rājā dudīpopi jagāma sagga』』nti.

Tattha pabbajīti pañcavassasatāni rajjaṃ kārento brāhmaṇānaṃ sakkāraṃ katvā apariyantaṃ raṭṭhaṃ sasenaṃ hitvā pabbaji. Dudīpopīti so dudīpo nāma rājā brāhmaṇe pūjetvāva saggaṃ gatoti vadati. 『『Dujīpo』』tipi pāṭho.

Aparānipissa udāharaṇāni dassento āha –

912.

『『Yo sāgarantaṃ sāgaro vijitvā, yūpaṃ subhaṃ soṇṇamayaṃ uḷāraṃ;

Ussesi vessānaramādahāno, subhoga devaññataro ahosi.

913.

『『Yassānubhāvena subhoga gaṅgā, pavattatha dadhisannisinnaṃ samuddaṃ;

Sa lomapādo paricariya maggiṃ, aṅgo sahassakkhapurajjhagacchī』』ti.

Tattha sāgarantanti sāgarapariyantaṃ pathaviṃ. Ussesīti brāhmaṇe saggamaggaṃ pucchitvā 『『sovaṇṇayūpaṃ ussāpehī』』ti vutto pasughātanatthāya ussāpesi. Vessānaramādahānoti vessānaraṃ aggiṃ ādahanto. 『『Vesānari』』ntipi pāṭho. Devaññataroti subhoga, so hi rājā aggiṃ juhitvā aññataro mahesakkhadevo ahosīti vadati. Yassānubhāvenāti bho subhoga, gaṅgā ca mahāsamuddo ca kena katoti jānāsīti. Na jānāmīti. Kiṃ tvaṃ jānissasi, brāhmaṇeyeva pothetuṃ jānāsīti. Atītasmiñhi aṅgo nāma lomapādo bārāṇasirājā brāhmaṇe saggamaggaṃ pucchitvā tehi 『『bho, mahārāja, himavantaṃ pavisitvā brāhmaṇānaṃ sakkāraṃ katvā aggiṃ paricarāhī』』ti vutte aparimāṇā gāviyo ca mahiṃsiyo ca ādāya himavantaṃ pavisitvā tathā akāsi. 『『Brāhmaṇehi bhuttātirittaṃ khīradadhiṃ kiṃ kātabba』』nti ca vutte 『『chaḍḍethā』』ti āha. Tattha thokassa khīrassa chaḍḍitaṭṭhāne kunnadiyo ahesuṃ, bahukassa chaḍḍitaṭṭhāne gaṅgā pavattatha. Taṃ pana khīraṃ yattha dadhi hutvā sannisinnaṃ ṭhitaṃ, taṃ samuddaṃ nāma jātaṃ. Iti so evarūpaṃ sakkāraṃ katvā brāhmaṇehi vuttavidhānena aggiṃ paricariya sahassakkhassa puraṃ ajjhagacchi.

Itissa idaṃ atītaṃ āharitvā imaṃ gāthamāha –

914.

『『Mahiddhiko devavaro yasassī, senāpati tidive vāsavassa;

So somayāgena malaṃ vihantvā, subhoga devaññataro ahosī』』ti.

Tattha so somayāgena malaṃ vihantvāti bho subhoga, yo idāni sakkassa senāpati mahāyaso devaputto, sopi pubbe eko bārāṇasirājā brāhmaṇe saggamaggaṃ pucchitvā tehi 『『somayāgena attano malaṃ pavāhetvā devalokaṃ gacchāhī』』ti vutte brāhmaṇānaṃ mahantaṃ sakkāraṃ katvā tehi vuttavidhānena somayāgaṃ katvā tena attano malaṃ vihantvā devaññataro jātoti imamatthaṃ pakāsento evamāha.

Aparānipissa udāharaṇāni dassento āha –

915.

『『Akārayi lokamimaṃ parañca, bhāgīrathiṃ himavantañca gijjhaṃ;

Yo iddhimā devavaro yasassī, sopi tadā ādahi jātavedaṃ.

916.

『『Mālāgirī himavā yo ca gijjho, sudassano nisabho kuveru;

Ete ca aññe ca nagā mahantā, cityā katā yaññakarehi māhū』』ti.

Tattha sopi tadā ādahi jātavedanti bhātika subhoga, yena mahābrahmunā ayañca loko paro ca loko bhāgīrathigaṅgā ca himavantapabbato ca gijjhapabbato ca kato, sopi yadā brahmupapattito pubbe māṇavako ahosi, tadā aggimeva ādahi, aggiṃ juhitvā mahābrahmā hutvā idaṃ sabbamakāsi. Evaṃmahiddhikā brāhmaṇāti dasseti.

Cityā katāti pubbe kireko bārāṇasirājā brāhmaṇe saggamaggaṃ pucchitvā 『『brāhmaṇānaṃ sakkāraṃ karohī』』ti vutte tesaṃ mahādānaṃ paṭṭhapetvā 『『mayhaṃ dāne kiṃ natthī』』ti pucchitvā 『『sabbaṃ, deva, atthi, brāhmaṇānaṃ pana āsanāni nappahontī』』ti vutte iṭṭhakāhi cināpetvā āsanāni kāresi. Tadā cityā āsanapīṭhikā brāhmaṇānaṃ ānubhāvena vaḍḍhitvā mālāgiriādayo pabbatā jātā. Evamete yaññakārehi brāhmaṇehi katāti kathentīti.

Atha naṃ puna āha 『『bhātika, jānāsi panāyaṃ samuddo kena kāraṇena apeyyo loṇodako jāto』』ti? 『『Na jānāmi, ariṭṭhā』』ti. Atha naṃ 『『tvaṃ brāhmaṇeyeva vihiṃsituṃ jānāsi, suṇohī』』ti vatvā gāthamāha –

917.

『『Ajjhāyakaṃ mantaguṇūpapannaṃ, tapassinaṃ 『yācayogo』tidhāhu;

Tīre samuddassudakaṃ sajantaṃ, taṃ sāgarojjhohari tenāpeyyo』』ti.

Tattha 『yācayogotidhāhūti taṃ brāhmaṇaṃ yācayogoti idha loke āhu. Udakaṃ sajantati so kirekadivasaṃ pāpapavāhanakammaṃ karonto tīre ṭhatvā samuddato udakaṃ gahetvā attano upari sīse sajantaṃ abbhukirati. Atha naṃ evaṃ karontaṃ vaḍḍhitvā sāgaro ajjhohari. Taṃ kāraṇaṃ mahābrahmā ñatvā 『『iminā kira me putto hato』』ti kujjhitvā 『『samuddo apeyyo loṇodako bhavatū』』ti vatvā abhisapi, tena kāraṇena apeyyo jāto. Evarūpā ete brāhmaṇā nāma mahānubhāvāti.

Punapi āha –

918.

『『Āyāgavatthūni puthū pathabyā, saṃvijjanti brāhmaṇā vāsavassa;

Purimaṃ disaṃ pacchimaṃ dakkhiṇuttaraṃ, saṃvijjamānā janayanti veda』』nti.

Tattha vāsavassāti pubbe brāhmaṇānaṃ dānaṃ datvā vāsavattaṃ pattassa vāsavassa. Āyāgavatthūnīti puññakkhettabhūtā aggadakkhiṇeyyā pathabyā puthū brāhmaṇā saṃvijjanti. Purimaṃ disanti te idānipi catūsu disāsu saṃvijjamānā tassa vāsavassa mahantaṃ vedaṃ janayanti, pītisomanassaṃ āvahanti.

Evaṃ ariṭṭho cuddasahi gāthāhi brāhmaṇe ca yaññe ca vede ca vaṇṇesi.

Micchākathā niṭṭhitā.

Tassa taṃ kathaṃ sutvā mahāsattassa gilānupaṭṭhānaṃ āgatā bahū nāgā 『『ayaṃ bhūtameva kathetī』』ti micchāgāhaṃ gaṇhanākārappattā jātā. Mahāsatto gilānaseyyāya nipannova taṃ sabbaṃ assosi . Nāgāpissa ārocesuṃ. Tato mahāsatto cintesi 『『ariṭṭho micchāmaggaṃ vaṇṇeti, vādamassa bhinditvā parisaṃ sammādiṭṭhikaṃ karissāmī』』ti. So uṭṭhāya nhatvā sabbālaṅkārappaṭimaṇḍito dhammāsane nisīditvā sabbaṃ nāgaparisaṃ sannipātāpetvā ariṭṭhaṃ pakkosāpetvā 『『ariṭṭha, tvaṃ abhūtaṃ vatvā vede ca yaññe ca brāhmaṇe ca vaṇṇesi, brāhmaṇānañhi vedavidhānena yaññayajanaṃ nāma anariyasammataṃ na saggāvahaṃ, tava vāde abhūtaṃ passāhī』』ti vatvā yaññabhedavādaṃ nāma ārabhanto āha –

919.

『『Kalī hi dhīrāna kaṭaṃ magānaṃ, bhavanti vedajjhagatānariṭṭha;

Marīcidhammaṃ asamekkhitattā, māyāguṇā nātivahanti paññaṃ.

920.

『『Vedā na tāṇāya bhavanti dassa, mittadduno bhūnahuno narassa;

Na tāyate pariciṇṇo ca aggi, dosantaraṃ maccamanariyakammaṃ.

921.

『『Sabbañca maccā sadhanaṃ sabhogaṃ, ādīpitaṃ dāru tiṇena missaṃ;

Dahaṃ na tappe asamatthatejo, ko taṃ subhikkhaṃ dvirasaññu kayirā.

922.

『『Yathāpi khīraṃ vipariṇāmadhammaṃ, dadhi bhavitvā navanītampi hoti;

Evampi aggi vipariṇāmadhammo, tejo samorohatī yogayutto.

923.

『『Na dissatī aggi manuppaviṭṭho, sukkhesu kaṭṭhesu navesu cāpi;

Nāmatthamāno araṇīnarena, nākammunā jāyati jātavedo.

924.

『『Sace hi aggi antarato vaseyya, sukkhesu kaṭṭhesu navesu cāpi;

Sabbāni susseyyu vanāni loke, sukkhāni kaṭṭhāni ca pajjaleyyuṃ.

925.

『『Karoti ce dārutiṇena puññaṃ, bhojaṃ naro dhūmasikhiṃ patāpavaṃ;

Aṅgārikā loṇakarā ca sūdā, sarīradāhāpi kareyyu puññaṃ.

926.

『『Atha ce hi ete na karonti puññaṃ, ajjhenamaggiṃ idha tappayitvā;

Na koci lokasmiṃ karoti puññaṃ, bhojaṃ naro dhūmasikhiṃ patāpavaṃ.

927.

『『Kathañhi lokāpacito samāno, amanuññagandhaṃ bahūnaṃ akantaṃ;

Yadeva maccā parivajjayanti, tadappasatthaṃ dvirasaññu bhuñje.

928.

『『Sikhimpi devesu vadanti heke, āpaṃ milakkhū pana devamāhu;

Sabbeva ete vitathaṃ bhaṇanti, aggī na devaññataro na cāpo.

929.

『『Anindriyabaddhamasaññakāyaṃ, vessānaraṃ kammakaraṃ pajānaṃ;

Paricariya maggiṃ sugatiṃ kathaṃ vaje, pāpāni kammāni pakubbamāno.

930.

『『Sabbābhibhū tāhudha jīvikatthā, aggissa brahmā paricārikoti;

Sabbānubhāvī ca vasī kimatthaṃ, animmito nimmitaṃ vanditassa.

931.

『『Hassaṃ anijjhānakkhamaṃ atacchaṃ, sakkārahetu pakiriṃsu pubbe;

Te lābhasakkāre apātubhonte, sandhāpitā jantubhi santidhammaṃ.

932.

『『Ajjhenamariyā pathaviṃ janindā, vessā kasiṃ pāricariyañca suddā;

Upāgu paccekaṃ yathāpadesaṃ, katāhu ete vasināti āhu.

933.

『『Etañca saccaṃ vacanaṃ bhaveyya, yathā idaṃ bhāsitaṃ brāhmaṇehi;

Nākhattiyo jātu labhetha rajjaṃ, nābrāhmaṇo mantapadāni sikkhe;

Nāññatra vessehi kasiṃ kareyya, suddo na mucce parapesanāya.

934.

『『Yasmā ca etaṃ vacanaṃ abhūtaṃ, musāvime odariyā bhaṇanti;

Tadappapaññā abhisaddahanti, passanti taṃ paṇḍitā attanāva.

935.

『『Khatyā hi vessānaṃ baliṃ haranti, ādāya satthāni caranti brāhmaṇā;

Taṃ tādisaṃ saṅkhubhitaṃ pabhinnaṃ, kasmā brahmā nujju karoti lokaṃ.

936.

『『Sace hi so issaro sabbaloke, brahmā bahūbhūtapatī pajānaṃ;

Kiṃ sabbalokaṃ vidahī alakkhiṃ, kiṃ sabbalokaṃ na sukhiṃ akāsi.

937.

『『Sace hi so issaro sabbaloke, brahmā bahūbhūtapatī pajānaṃ;

Māyā musāvajjamadena cāpi, lokaṃ adhammena kimatthamakāri.

938.

『『Sace hi so issaro sabbaloke, brahmā bahūbhūtapatī pajānaṃ;

Adhammiko bhūtapatī ariṭṭha, dhamme sati yo vidahī adhammaṃ.

939.

『『Kīṭā paṭaṅgā uragā ca bhekā, gantvā kimī sujjhati makkhikā ca;

Etepi dhammā anariyarūpā, kambojakānaṃ vitathā bahūna』』nti.

Tattha vedajjhagatānariṭṭhāti ariṭṭha, imāni vedādhigamanāni nāma dhīrānaṃ parājayasaṅkhāto kaliggāho, magānaṃ bālānaṃ jayasaṅkhāto kaṭaggāho. Marīcidhammanti idañhi vedattayaṃ marīcidhammaṃ. Tayidaṃ asamekkhitattā yuttāyuttaṃ ajānantā bālā udakasaññāya magā marīciṃ viya bhūtasaññāya anavajjasaññāya attano vināsaṃ upagacchanti. Paññanti evarūpā pana māyākoṭṭhāsā paññaṃ ñāṇasampannaṃ purisaṃ nātivahanti na vañcenti. Bhavanti dassāti da-kāro byañjanasandhimattaṃ, assa bhūnahuno vuḍḍhighātakassa mittadubbhino narassa vedā na tāṇatthāya bhavanti, patiṭṭhā hotuṃ na sakkontīti attho. Pariciṇṇo ca aggīti aggi ca pariciṇṇo tividhena duccaritadosena sadosacittaṃ pāpakammaṃ purisaṃ na tāyati na rakkhati.

Sabbañca maccāti sacepi hi maccā yattakaṃ loke dāru atthi, taṃ sabbaṃ sadhanaṃ sabhogaṃ attano dhanena ca bhogehi ca saddhiṃ tiṇena missaṃ katvā ādīpeyyuṃ. Evaṃ sabbampi taṃ tehi ādīpitaṃ dahanto ayaṃ asamatthatejo asadisatejo tava aggi na tappeyya. Evaṃ atappanīyaṃ, bhātika, dvirasaññu dvīhi jivhāhi rasajānanasamattho ko taṃ sappiādīhi subhikkhaṃ suhītaṃ kayirā, ko sakkuṇeyya kātuṃ. Evaṃ atittaṃ panetaṃ mahagghasaṃ santappetvā ko nāma devalokaṃ gamissati, passa yāvañcetaṃ dukkathitanti. Yogayuttoti araṇimathanayogena yutto hutvā taṃ paccayaṃ labhitvāva aggi samorohati nibbattati. Evaṃ paravāyāmena uppajjamānaṃ acetanaṃ taṃ tvaṃ 『『devo』』ti vadesi. Idampi abhūtameva kathesīti.

Aggi manuppaviṭṭhoti aggi anupaviṭṭho. Nāmatthamānoti nāpi araṇihatthena narena amatthiyamāno nibbattati. Nākammunā jāyati jātavedoti ekassa kiriyaṃ vinā attano dhammatāya eva na jāyati. Susseyyunti anto agginā sosiyamānāni vanāni sukkheyyuṃ, allāneva na siyuṃ. Bhojanti bhojento. Dhūmasikhiṃ patāpavanti dhūmasikhāya yuttaṃ patāpavantaṃ. Aṅgārikāti aṅgārakammakarā. Loṇakarāti loṇodakaṃ pacitvā loṇakārakā. Sūdāti bhattakārakā. Sarīradāhāti matasarīrajjhāpakā. Puññanti etepi sabbe puññameva kareyyuṃ.

Ajjhenamagginti ajjhenaaggiṃ. Na kocīti mantajjhāyakā brāhmaṇāpi hontu, koci naro dhūmasikhiṃ patāpavantaṃ aggiṃ bhojento tappayitvāpi puññaṃ na karoti nāma. Lokāpacito samānoti tava devolokassa apacito pūjito samāno. Yadevāti yaṃ ahikuṇapādiṃ paṭikulaṃ jegucchaṃ maccā dūrato parivajjenti. Tadappasatthanti taṃ appasatthaṃ, samma, dvirasaññu kathaṃ kena kāraṇena paribhuñjeyya. Devesūti eke manussā sikhimpi devesu aññataraṃ devaṃ vadanti. Milakkhū panāti aññāṇā pana milakkhū udakaṃ 『『devo』』ti vadanti. Asaññakāyanti anindriyabaddhaṃ acittakāyañca samānaṃ etaṃ acetanaṃ pajānaṃ pacanādikammakaraṃ vessānaraṃ aggiṃ paricaritvā pāpāni kammāni karonto loko kathaṃ sugatiṃ gamissati. Idaṃ te ativiya dukkathitaṃ.

Sabbābhi bhūtāhudha jīvikatthāti ime brāhmaṇā attano jīvikatthaṃ mahābrahmā sabbābhibhūti āhaṃsu, sabbo loko teneva nimmitoti vadanti. Puna aggissa brahmā paricārakotipi vadanti. Sopi kira aggiṃ juhateva. Sabbānubhāvī ca vasīti so pana yadi sabbānubhāvī ca vasī ca, atha kimatthaṃ sayaṃ animmito hutvā attanāva nimmitaṃ vanditā bhaveyya. Idampi te dukkathitameva. Hassanti ariṭṭha brāhmaṇānaṃ vacanaṃ nāma hasitabbayuttakaṃ paṇḍitānaṃ na nijjhānakkhamaṃ. Pakiriṃsūti ime brāhmaṇā evarūpaṃ musāvādaṃ attano sakkārahetu pubbe patthariṃsu. Sandhāpitā jantubhi santidhammanti te ettakena lābhasakkāre apātubhūte jantūhi saddhiṃ yojetvā pāṇavadhapaṭisaṃyuttaṃ attano laddhidhammasaṅkhātaṃ santidhammaṃ sandhāpitā, yaññasuttaṃ nāma ganthayiṃsūti attho.

Etañca saccanti yadetaṃ tayā 『『ajjhenamariyā』』tiādi vuttaṃ, etañca saccaṃ bhaveyya. Nākhattiyoti evaṃ sante akhattiyo rajjaṃ nāma na labheyya, abrāhmaṇopi mantapadāni na sikkheyya. Musāvimeti musāva ime. Odariyāti udaranissitajīvikā, udarapūraṇahetu vā. Tadappapaññāti taṃ tesaṃ vacanaṃ appapaññā. Attanāvāti paṇḍitā pana tesaṃ vacanaṃ 『『sadosa』』nti attanāva passanti. Tādisanti tathārūpaṃ. Saṅkhubhitanti saṅkhubhitvā brahmunā ṭhapitamariyādaṃ bhinditvā ṭhitaṃ saṅkhubhitaṃ vibhindaṃ lokaṃ so tavabrahmā kasmā ujuṃ na karoti . Alakkhinti kiṃkāraṇā sabbaloke dukkhaṃ vidahi. Sukhinti kiṃ nu ekantasukhimeva sabbalokaṃ na akāsi, lokavināsako coro maññe tava brahmāti. Māyāti māyāya. Adhammena kimatthamakārīti iminā māyādinā adhammena kiṃkāraṇā lokaṃ anatthakiriyāyaṃ saṃyojesīti attho. Ariṭṭhāti ariṭṭha, tava bhūtapati adhammiko, yo dasavidhe kusaladhamme sati dhammameva avidahitvā adhammaṃ vidahi. Kīṭātiādi upayogatthe paccattaṃ. Ete kīṭādayo pāṇe hantvā macco sujjhatīti etepi kambojaraṭṭhavāsīnaṃ bahūnaṃ anariyānaṃ dhammā, te pana vitathā, adhammāva dhammāti vuttā. Tehipi tava brahmunāva nimmitehi bhavitabbanti.

Idāni tesaṃ vitathabhāvaṃ dassento āha –

940.

『『Sace hi so sujjhati yo hanāti, hatopi so saggamupeti ṭhānaṃ;

Bhovādi bhovādina mārayeyyuṃ, ye cāpi tesaṃ abhisaddaheyyuṃ.

941.

『『Neva migā na pasū nopi gāvo, āyācanti attavadhāya keci;

Vipphandamāne idha jīvikatthā, yaññesu pāṇe pasumārabhanti.

942.

『『Yūpussane pasubandhe ca bālā, cittehi vaṇṇehi mukhaṃ nayanti;

Ayaṃ te yūpo kāmaduho parattha, bhavissati sassato samparāye.

943.

『『Sace ca yūpe maṇisaṅkhamuttaṃ, dhaññaṃ dhanaṃ rajataṃ jātarūpaṃ;

Sukkhesu kaṭṭhesu navesu cāpi, sace duhe tidive sabbakāme;

Tevijjasaṅghāva puthū yajeyyuṃ, abrāhmaṇaṃ kañci na yājayeyyuṃ.

944.

『『Kuto ca yūpe maṇisaṅkhamuttaṃ, dhaññaṃ dhanaṃ rajataṃ jātarūpaṃ;

Sukkhesu kaṭṭhesu navesu cāpi, kuto duhe tidive sabbakāme.

945.

『『Saṭhā ca luddā ca paluddhabālā, cittehi vaṇṇehi mukhaṃ nayanti;

Ādāya aggiṃ mama dehi vittaṃ, tato sukhī hohisi sabbakāme.

946.

『『Tamaggihuttaṃ saraṇaṃ pavissa, cittehi vaṇṇehi mukhaṃ nayanti;

Oropayitvā kesamassuṃ nakhañca, vedehi vittaṃ atigāḷhayanti.

947.

『『Kākā ulūkaṃva raho labhitvā, ekaṃ samānaṃ bahukā samecca;

Annāni bhutvā kuhakā kuhitvā, muṇḍaṃ karitvā yaññapathossajanti.

948.

『『Evañhi so vañcito brāhmaṇehi, eko samāno bahukā samecca;

Te yogayogena vilumpamānā, diṭṭhaṃ adiṭṭhena dhanaṃ haranti.

949.

『『Akāsiyā rājūhivānusiṭṭhā, tadassa ādāya dhanaṃ haranti;

Te tādisā corasamā asantā, vajjhā na haññanti ariṭṭha loke.

950.

『『Indassa bāhārasi dakkhiṇāti, yaññesu chindanti palāsayaṭṭhiṃ;

Taṃ cepi saccaṃ maghavā chinnabāhu, kenassa indo asure jināti.

951.

『『Tañceva tucchaṃ maghavā samaṅgī, hantā avajjho paramo sa devo;

Mantā ime brāhmaṇā tuccharūpā, sandiṭṭhikā vañcanā esa loke.

952.

『『Mālāgiri himavā yo ca gijjho, sudassano nisabho kuveru;

Ete ca aññe ca nagā mahantā, cityā katā yaññakarehi māhu.

953.

『『Yathāpakārāni hi iṭṭhakāni, cityā katā yaññakarehi māhu;

Na pabbatā honti tathāpakārā, aññā disā acalā tiṭṭhaselā.

954.

『『Na iṭṭhakā honti silā cirena, na tattha sañjāyati ayo na lohaṃ;

Yaññañca etaṃ parivaṇṇayantā, cityā katā yaññakarehi māhu.

955.

『『Ajjhāyakaṃ mantaguṇūpapannaṃ, tapassinaṃ 『yācayogo』tidhāhu;

Tīre samuddassudakaṃ sajantaṃ, taṃ sāgarajjhohari tenāpeyyo.

956.

『『Parosahassampi samantavede, mantūpapanne nadiyo vahanti;

Na tena byāpannarasūdakā na, kasmā samuddo atulo apeyyo.

957.

『『Ye keci kūpā idha jīvaloke, loṇūdakā kūpakhaṇehi khātā;

Na brāhmaṇajjhoharaṇena tesu, āpo apeyyo dvirasaññu māhu.

958.

『『Pure puratthā kā kassa bhariyā, mano manussaṃ ajanesi pubbe;

Tenāpi dhammena na koci hīno, evampi vossaggavibhaṅgamāhu.

959.

『『Caṇḍālaputtopi adhicca vede, bhāseyya mante kusalo matīmā;

Na tassa muddhāpi phaleyya sattadhā, mantā ime attavadhāya katā.

960.

『『Vācākatā giddhikatā gahītā, dummocayā kabyapathānupannā;

Bālāna cittaṃ visame niviṭṭhaṃ, tadappapaññā abhisaddahanti.

961.

『『Sīhassa byagghassa ca dīpino ca, na vijjatī porisiyaṃ balena;

Manussabhāvo ca gavaṃva pekkho, jātī hi tesaṃ asamā samānā.

962.

『『Sace ca rājā pathaviṃ vijitvā, sajīvavā assavapārisajjo;

Sayameva so sattusaṅghaṃ vijeyya, tassappajā niccasukhī bhaveyya.

963.

『『Khattiyamantā ca tayo ca vedā, atthena ete samakā bhavanti;

Tesañca atthaṃ avinicchinitvā, na bujjhatī oghapathaṃva channaṃ.

964.

『『Khattiyamantā ca tayo ca vedā, atthena ete samakā bhavanti;

Lābho alābho ayaso yaso ca, sabbeva tesaṃ catunnañca dhammā.

965.

『『Yathāpi ibbhā dhanadhaññahetu, kammāni karonti puthū pathabyā;

Tevijjasaṅghā ca tatheva ajja, kammāni karonti puthū pathabyā.

966.

『『Ibbhehi ye te samakā bhavanti, niccussukā kāmaguṇesu yuttā;

Kammāni karonti puthū pathabyā, tadappapaññā dvirasaññurā te』』ti.

Tattha bhovādīti brāhmaṇā. Bhovādina mārayeyyunti brāhmaṇameva māreyyuṃ. Ye cāpīti yepi brāhmaṇānaṃ taṃ vacanaṃ saddaheyyuṃ, te attano upaṭṭhākeyeva ca brāhmaṇe ca māreyyuṃ. Brāhmaṇā pana brāhmaṇe ca upaṭṭhāke ca amāretvā nānappakāre tiracchāneyeva mārenti. Iti tesaṃ vacanaṃ micchā. Kecīti yaññesu no māretha, mayaṃ saggaṃ gamissāmāti āyācantā keci natthi. Pāṇe pasumārabhantīti migādayo pāṇe ca pasū ca vipphandamāne jīvikatthāya mārenti. Mukhaṃ nayantīti etesu yūpussanesu pasubandhesu imasmiṃ te yūpe sabbaṃ maṇisaṅkhamuttaṃ dhaññaṃ dhanaṃ rajataṃ jātarūpaṃ sannihitaṃ, ayaṃ te yūpo parattha paraloke kāmaduho bhavissati, sassatabhāvaṃ āvahissatīti citrehi kāraṇehi mukhaṃ pasādenti, taṃ taṃ vatvā micchāgāhaṃ gāhentīti attho.

Sace cāti sace ca yūpe vā sesakaṭṭhesu vā etaṃ maṇiādikaṃ bhaveyya, tidive vā sabbakāmaduho assa, tevijjasaṅghāva puthū hutvā yaññaṃ yajeyyuṃ bahudhanatāya ceva saggakāmatāya ca, aññaṃ abrāhmaṇaṃ na yājeyyuṃ. Yasmā pana attano dhanaṃ paccāsīsantā aññampi yajāpenti, tasmā abhūtavādinoti veditabbā. Kuto cāti etasmiñca yūpe vā sesakaṭṭhesu vā kuto etaṃ maṇiādikaṃ avijjamānameva, kuto tidive sabbakāme duhissati. Sabbathāpi abhūtameva tesaṃ vacanaṃ.

Saṭhāca luddā ca paluddhabālāti ariṭṭha, ime brāhmaṇā nāma kerāṭikā ceva nikkaruṇā ca, te bālā lokaṃ palobhetvā upalobhetvā citrehi kāraṇehi mukhaṃ pasādenti. Sabbakāmeti aggiṃ ādāya tvañca jūha, amhākañca vittaṃ dehi, tato sabbakāme labhitvā sukhī hohisi.

Tamaggihuttaṃ saraṇaṃ pavissāti taṃ rājānaṃ vā rājamahāmattaṃ vā ādāya aggijuhanaṭṭhānaṃ gehaṃ pavisitvā. Oropayitvāti citrāni kāraṇāni vadantā kesamassuṃ nakhe ca oropayitvā. Atigāḷhayantīti vuttatāya tayo vede nissāya 『『idaṃ dātabbaṃ, idaṃ kattabba』』nti vadantā vedehi tassa santakaṃ vittaṃ atigāḷhayanti vināsenti viddhaṃsenti.

Annānibhutvā kuhakā kuhitvāti te kuhakā nānappakāraṃ kuhakakammaṃ katvā samecca samāgantvā yaññaṃ vaṇṇetvā vañcetvā tassa santakaṃ nānaggarasabhojanaṃ bhuñjitvā atha naṃ muṇḍakaṃ katvā yaññapathe ossajanti, taṃ gahetvā bahiyaññāvāṭaṃ gacchantīti attho.

Yogayogenāti te brāhmaṇā taṃ ekaṃ bahukā samecca tena tena yogena tāya tāya yuttiyā vilumpamānā diṭṭhaṃ paccakkhaṃ tassa dhanaṃ adiṭṭhena devalokena adiṭṭhaṃ devalokaṃ vaṇṇetvā āharaṇaṭṭhānaṃ katvā haranti. Akāsiyā rājūhivānusiṭṭhāti 『『idañcidañca baliṃ gaṇhathā』』ti rājūhi anusiṭṭhā akāsiyasaṅkhātā rājapurisā viya. Tadassāti taṃ assa dhanaṃ ādāya haranti. Corasamāti abhūtabaliggāhakā sandhicchedakacorasadisā asappurisā. Vajjhāti vadhārahā evarūpā pāpadhammā udāni loke na haññanti.

Bāhārasīti bāhā asi. Idaṃ vuttaṃ hoti – idampi ariṭṭha, brāhmaṇānaṃ musāvādaṃ passa. Te kira yaññesu mahatiṃ palāsayaṭṭhiṃ 『『indassa bāhā asi dakkhiṇā』』ti vatvā chindanti. Tañce etesaṃ vacanaṃ saccaṃ, atha chinnabāhu samāno kenassa bāhubalena indo asure jinātīti. Samaṅgīti bāhusamaṅgī acchinnabāhu arogoyeva. Hantāti asurānaṃ hantā. Paramoti uttamo puññiddhiyā samannāgato aññesaṃ avajjho. Brāhmaṇāti brāhmaṇānaṃ. Tuccharūpāti tucchasabhāvā nipphalā . Vañcanāti ye ca te brāhmaṇānaṃ mantā nāma, esā loke sandiṭṭhikā vañcanā.

Yathāpakārānīti yādisāni iṭṭhakāni gahetvā yaññakarehi cityā katāti vadanti. Tiṭṭhaselāti pabbatā hi acalā tiṭṭhā na upacitā ekagghanā silāmayā ca. Iṭṭhakāni calāni na ekagghanāni na silāmayāni. Parivaṇṇayantāti etaṃ yaññaṃ vaṇṇentā brāhmaṇā.

Samantavedeti paripuṇṇavede brāhmaṇe. Vahantīti sotesupi āvaṭṭesupi patite vahanti, nimujjāpetvā jīvitakkhayaṃ pāpenti. Na tena byāpannarasūdakā nāti ettha eko na-kāro pucchanattho hoti. Nanu tena byāpannarasūdakā nadiyoti taṃ pucchanto evamāha. Kasmāti kena kāraṇena tāva mahāsamuddova apeyyo kato, kiṃ mahābrahmā yamunādīsu nadīsu udakaṃ apeyyaṃ kātuṃ na sakkoti, samuddeyeva sakkotīti. Dvirasaññu māhūti dvirasaññū ahu, jātoti attho.

Purepuratthāti ito pure pubbe puratthā paṭhamakappikakāle. Kā kassa bhariyāti kā kassa bhariyā nāma. Tadā hi itthiliṅgameva natthi, pacchā methunadhammavasena mātāpitaro nāma jātā. Mano manussanti tadā hi manoyeva manussaṃ janesi, manomayāva sattā nibbattiṃsūti attho. Tenāpi dhammenāti tenāpi kāraṇena tena sabhāvena na koci jātiyā hīno. Na hi tadā khattiyādibhedo atthi, tasmā yaṃ brāhmaṇā vadanti 『『brāhmaṇāva jātiyā seṭṭhā, itare hīnā』』ti, taṃ micchā. Evampīti evaṃ vattamāne loke porāṇakavattaṃ jahitvā pacchā attanā sammannitvā katānaṃ vasena khattiyādayo cattāro koṭṭhāsā jātā, evampi vossaggavibhaṅgamāhu, attanā katehi kammavossaggehi tesaṃ sattānaṃ ekacce khattiyā jātā, ekacce brāhmaṇādayoti imaṃ vibhāgaṃ kathenti, tasmā 『『brāhmaṇāva seṭṭhā』』ti vacanaṃ micchā.

Sattadhāti yadi mahābrahmunā brāhmaṇānaññeva tayo vedā dinnā, na aññesaṃ, caṇḍālassa mante bhāsantassa muddhā sattadhā phaleyya, na ca phalati, tasmā imehi brāhmaṇehi attavadhāya mantā katā, attanoyeva nesaṃ musāvāditaṃ pakāsentā guṇavadhaṃ karonti. Vācākatāti ete mantā nāma musāvādena cintetvā katā. Giddhikatā gahītāti lābhagiddhikatāya brāhmaṇehi gahitā. Dummocayāti macchena gilitabaliso viya dummocayā. Kabyapathānupannāti kabyākārakabrāhmaṇānaṃ vacanapathaṃ anupannā anugatā. Te hi yathā icchanti, tathā musā vatvā bandhanti. Bālānanti tesañhi bālānaṃ cittaṃ visame niviṭṭhaṃ, taṃ aññe appapaññāva abhisaddahanti.

Porisiyaṃbalenāti porisiyasaṅkhātena balena. Idaṃ vuttaṃ hoti – yaṃ etesaṃ sīhādīnaṃ purisathāmasaṅkhātaṃ porisiyabalaṃ, tena balena samannāgato brāhmaṇo nāma natthi, sabbe imehi tiracchānehipi hīnāyevāti. Manussabhāvo ca gavaṃva pekkhoti apica yo etesaṃ manussabhāvo, so gunnaṃ viya pekkhitabbo. Kiṃkāraṇā? Jāti hi tesaṃ asamā samānā. Tesañhi brāhmaṇānaṃ duppaññatāya gohi saddhiṃ samānajātiyeva asamā. Aññameva hi gunnaṃ saṇṭhānaṃ, aññaṃ tesanti. Etena brāhmaṇe tiracchānesu sīhādīhi samepi akatvā gorūpasameva karoti.

Sace ca rājāti ariṭṭha, yadi mahābrahmunā dinnabhāvena khattiyova pathaviṃ vijitvā. Sajīvavāti sahajīvīhi amaccehi samannāgato. Assavapārisajjoti attano ovādakaraparisāvacarova siyā, athassa parisāya yujjhitvā rajjaṃ kātabbaṃ nāma na bhaveyya . Sayameva so ekakova sattusaṅghaṃ vijeyya, evaṃ sati yuddhe dukkhābhāvena tassa pajā niccasukhī bhaveyya, etañca natthi. Tasmā tesaṃ vacanaṃ micchā.

Khattiyamantāti rājasatthañca tayo ca vedā attano āṇāya ruciyā 『『idameva kattabba』』nti pavattattā atthena ete samakā bhavanti. Avinicchinitvāti tesaṃ khattiyamantānaṃ khattiyopi vedānaṃ brāhmaṇopi atthaṃ avinicchinitvā āṇāvaseneva uggaṇhanto taṃ atthaṃ udakoghena channamaggaṃ viya na bujjhati.

Atthenaeteti vañcanatthena ete samakā bhavanti. Kiṃkāraṇā? Brāhmaṇāva seṭṭhā, aññe vaṇṇā hīnāti vadanti. Ye ca te lābhādayo lokadhammā, sabbeva tesaṃ catunnampi vaṇṇānaṃ dhammā. Ekasattopi etehi muttako nāma natthi. Iti brāhmaṇā lokadhammehi aparimuttāva samānā 『『seṭṭhā maya』』nti musā kathenti.

Ibbhāti gahapatikā. Tevijjasaṅghā cāti brāhmaṇāpi tatheva puthūni kasigorakkhādīni kammāni karonti. Niccussukāti niccaṃ ussukkajātā chandajātā. Tadappapaññā dvirasaññurā teti tasmā bhātika, dvirasaññu nippaññā brāhmaṇā, ārā te dhammato. Porāṇakā hi brāhmaṇadhammā etarahi sunakhesu sandissantīti.

Evaṃ mahāsatto tassa vādaṃ bhinditvā attano vādaṃ patiṭṭhāpesi. Tassa dhammakathaṃ sutvā sabbā nāgaparisā somanassajātā ahesuṃ. Mahāsatto nesādabrāhmaṇaṃ nāgabhavanā nīharāpesi, paribhāsamattampissa nākāsi. Sāgarabrahmadattopi ṭhapitadivasaṃ anatikkamitvā caturaṅginiyā senāya saha pitu vasanaṭṭhānaṃ agamāsi. Mahāsattopi 『『mātulañca ayyakañca passissāmī』』ti bheriṃ carāpetvā mahantena sirisobhaggena yamunāto uttaritvā tameva assamapadaṃ ārabbha pāyāsi. Avasesā bhātaro cassa mātāpitaro ca pacchato pāyiṃsu. Tasmiṃ khaṇe sāgarabrahmadatto mahāsattaṃ mahatiyā parisāya āgacchantaṃ asañjānitvā pitaraṃ pucchanto āha –

967.

『『Kassa bherī mudiṅgā ca, saṅkhā paṇavadindimā;

Purato paṭipannāni, hāsayantā rathesabhaṃ.

968.

『『Kassa kañcanapaṭṭena, puthunā vijjuvaṇṇinā;

Yuvā kalāpasannaddho, ko eti siriyā jalaṃ.

969.

『『Ukkāmukhapahaṭṭhaṃva, khadiraṅgārasannibhaṃ;

Mukhañca rucirā bhāti, ko eti siriyā jalaṃ.

970.

『『Kassa jambonadaṃ chattaṃ, sasalākaṃ manoramaṃ;

Ādiccaraṃsāvaraṇaṃ, ko eti siriyā jalaṃ.

971.

『『Kassa aṅgaṃ pariggayha, vālabījanimuttamaṃ;

Ubhato varapuññassa, muddhani uparūpari.

972.

『『Kassa pekhuṇahatthāni, citrāni ca mudūni ca;

Kañcanamaṇidaṇḍāni, caranti dubhato mukhaṃ.

973.

『『Khadiraṅgāravaṇṇābhā, ukkāmukhapahaṃsitā;

Kassete kuṇḍalā vaggū, sobhanti dubhato mukhaṃ.

974.

『『Kassa vātena chupitā, niddhantā mudukāḷakā;

Sobhayanti nalāṭantaṃ, nabhā vijjurivuggatā.

975.

『『Kassa etāni akkhīni, āyatāni puthūni ca;

Ko sobhati visālakkho, kassetaṃ uṇṇajaṃ mukhaṃ.

976.

『『Kassete lapanajātā, suddhā saṅkhavarūpamā;

Bhāsamānassa sobhanti, dantā kuppilasādisā.

977.

『『Kassa lākhārasasamā, hatthapādā sukhedhitā;

Ko so bimboṭṭhasampanno, divā sūriyova bhāsati.

978.

『『Himaccaye himavati, mahāsālova pupphito;

Ko so odātapāvāro, jayaṃ indova sobhati.

979.

『『Suvaṇṇapīḷakākiṇṇaṃ, maṇidaṇḍavicittakaṃ;

Ko so parisamogayha, īsaṃ khaggaṃ pamuñcati.

980.

『『Suvaṇṇavikatā cittā, sukatā cittasibbanā;

Ko so omuñcate pādā, namo katvā mahesino』』ti.

Tattha paṭipannānīti kassetāni tūriyāni purato paṭipannāni. Hāsayantāti etaṃ rājānaṃ hāsayantā. Kassa kañcanapaṭṭenāti kassa nalāṭante bandhena uṇhīsapaṭṭena vijjuyā meghamukhaṃ viya mukhaṃ pajjotatīti pucchati. Yuvā kalāpasannaddhoti taruṇo sannaddhakalāpo. Ukkāmukhapahaṭṭhaṃvāti kammāruddhane pahaṭṭhasuvaṇṇaṃ viya. Khadiraṅgārasannibhanti ādittakhadiraṅgārasannibhaṃ. Jambonadanti rattasuvaṇṇamayaṃ. Aṅgaṃ pariggayhāti cāmarigāhakena aṅgena pariggahitā hutvā. Vālabījanimuttamanti uttamaṃ vālabījaniṃ. Pekhuṇahatthānīti morapiñchahatthakāni. Citrānīti sattaratanacitrāni. Kañcanamaṇidaṇḍānīti tapanīyasuvaṇṇena ca maṇīhi ca khaṇitadaṇḍāni. Dubhato mukhanti mukhassa ubhayapassesu caranti.

Vātena chupitāti vātapahaṭā. Niddhantāti siniddhaantā. Nalāṭantanti kassete evarūpā kesā nalāṭantaṃ upasobhenti. Nabhā vijjurivuggatāti nabhato uggatā vijju viya. Uṇṇajanti kañcanādāso viya paripuṇṇaṃ. Lapanajātāti mukhajātā. Kuppilasādisāti mandālakamakulasadisā. Sukhedhitāti sukhaparihaṭā. Jayaṃ indovāti jayaṃ patto indo viya. Suvaṇṇapīḷakākiṇṇanti suvaṇṇapīḷakāhi ākiṇṇaṃ. Maṇidaṇḍavicittakanti maṇīhi tharumhi vicittakaṃ. Suvaṇṇavikatāti suvaṇṇakhacitā. Cittāti sattaratanavicittā. Sukatāti suṭṭhu niṭṭhitā. Cittasibbanāti citrasibbiniyo. Ko so omuñcate pādāti ko esa pādato evarūpā pādukā omuñcatīti.

Evaṃ puttena sāgarabrahmadattena puṭṭho iddhimā abhiññālābhī tāpaso 『『tāta, ete dhataraṭṭharañño puttā tava bhāgineyyanāgā』』ti ācikkhanto gāthamāha –

981.

『『Dhataraṭṭhā hi te nāgā, iddhimanto yasassino;

Samuddajāya uppannā, nāgā ete mahiddhikā』』ti.

Evaṃ tesaṃ kathentānaññeva nāgaparisā patvā tāpasassa pāde vanditvā ekamantaṃ nisīdiṃsu. Samuddajāpi pitaraṃ vanditvā roditvā nāgaparisāya saddhiṃ nāgabhavanameva gatā. Sāgarabrahmadattopi tattheva katipāhaṃ vasitvā bārāṇasimeva gato. Samuddajā nāgabhavaneyeva kālamakāsi. Bodhisatto yāvajīvaṃ sīlaṃ rakkhitvā uposathakammaṃ katvā āyupariyosāne saddhiṃ parisāya saggapuraṃ pūresi.

Satthā imaṃ dhammadesanaṃ āharitvā 『『evaṃ upāsakā porāṇakapaṇḍitā anuppannepi buddhe evarūpaṃ nāma sampattiṃ pahāya uposathakammaṃ kariṃsuyevā』』ti vatvā jātakaṃ samodhānesi. Desanāpariyosāne upāsakā sotāpattiphale patiṭṭhahiṃsu. Tadā mātāpitaro mahārājakulāni ahesuṃ, nesādabrāhmaṇo devadatto, somadatto ānando, ajamukhī uppalavaṇṇā, sudassano sāriputto, subhogo moggallāno, kāṇāriṭṭho sunakkhatto, bhūridatto pana ahameva sammāsambuddho ahosinti.

Bhūridattajātakavaṇṇanā chaṭṭhāniṭṭhitā.

[544] 7. Candakumārajātakavaṇṇanā

Rājāsiluddakammoti idaṃ satthā gijjhakūṭe viharanto devadattaṃ ārabbha kathesi. Tassa vatthu saṅghabhedakakkhandhake āgatameva. Taṃ tassa pabbajitakālato paṭṭhāya yāva bimbisārarañño maraṇā tatthāgatanayeneva veditabbaṃ. Taṃ pana mārāpetvā devadatto ajātasattuṃ upasaṅkamitvā 『『mahārāja, tava manoratho matthakaṃ patto, mama manoratho tāva na pāpuṇātī』』ti āha. 『『Ko pana te, bhante, manoratho』』ti? 『『Nanu dasabalaṃ māretvā buddho bhavissāmī』』ti. 『『Amhehettha kiṃ kātabba』』nti? 『『Mahārāja, dhanuggahe sannipātāpetuṃ vaṭṭatī』』ti. 『『Sādhu, bhante』』ti rājā akkhaṇavedhīnaṃ dhanuggahānaṃ pañcasatāni sannipātāpetvā tato ekatiṃsa jane uccinitvā therassa santikaṃ pāhesi. So tesaṃ jeṭṭhakaṃ āmantetvā 『『āvuso samaṇo gotamo gijjhakūṭe viharati, asukasmiṃ nāma divāṭṭhāne caṅkamati. Tvaṃ tattha gantvā taṃ visapītena sallena vijjhitvā jīvitakkhayaṃ pāpetvā asukena nāma maggena ehī』』ti vatvā pesetvā tasmiṃ magge dve dhanuggaheṭhapesi 『『tumhākaṃ ṭhitamaggena eko puriso āgamissati, taṃ tumhe jīvitā voropetvā asukena nāma maggena ethā』』ti, tasmiṃ magge cattāro purise ṭhapesi 『『tumhākaṃ ṭhitamaggena dve purisā āgamissanti, tumhe te jīvitā voropetvā asukena nāma maggena ethā』』ti, tasmiṃ magge aṭṭha jane ṭhapesi 『『tumhākaṃ ṭhitamaggena cattāro puriso āgamissanti, tumhe te jīvitā voropetvā asukena nāma maggena ethā』』ti, tasmiṃ magge soḷasa purise ṭhapesi 『『tumhākaṃ ṭhitamaggena aṭṭha purisā āgamissanti, tumhe te jīvitā voropetvā asukena nāma maggena ethā』』ti.

Kasmā panesa evamakāsīti? Attano kammassa paṭicchādanatthaṃ. Atha so jeṭṭhakadhanuggaho vāmato khaggaṃ laggetvā piṭṭhiyā tuṇīraṃ bandhitvā meṇḍasiṅgamahādhanuṃ gahetvā tathāgatassa santikaṃ gantvā 『『vijjhissāmi na』』nti saññāya dhanuṃ āropetvā saraṃ sannayhitvā ākaḍḍhitvā vissajjetuṃ nāsakkhi. So saraṃ oropetumpi asakkonto phāsukā bhijjantiyo viya mukhato kheḷena paggharantena kilantarūpo ahosi, sakalasarīraṃ thaddhaṃ jātaṃ, yantena pīḷitākārappattaṃ viya ahosi. So maraṇabhayatajjito aṭṭhāsi. Atha naṃ satthā disvā madhurassaraṃ nicchāretvā etadavoca 『『mā bhāyi bho, purisa, ito ehī』』ti. So tasmiṃ khaṇe āvudhāni chaḍḍetvā bhagavato pādesu sirasā nipatitvā 『『accayo maṃ, bhante, accagamā yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ, svāhaṃ tumhākaṃ guṇe ajānanto andhabālassa devadattassa vacanena tumhe jīvitā voropetuṃ āgatomhi, khamatha me, bhante』』ti khamāpetvā ekamante nisīdi. Atha naṃ satthā dhammaṃ desento saccāni pakāsetvā sotāpattiphale patiṭṭhāpetvā 『『āvuso, devadattena ācikkhitamaggaṃ appaṭipajjitvā aññena maggena yāhī』』ti uyyojesi. Uyyojetvā ca pana caṅkamā oruyha aññatarasmiṃ rukkhamūle nisīdi.

Atha tasmiṃ dhanuggahe anāgacchante itare dve janā 『『kiṃ nu kho so cirāyatī』』ti paṭimaggena gacchantā dasabalaṃ disvā upasaṅkamitvā vanditvā ekamantaṃ nisīdiṃsu. Satthā tesampi dhammaṃ desetvā saccāni pakāsetvā sotāpattiphale patiṭṭhāpetvā 『『āvuso, devadattena kathitamaggaṃ appaṭipajjitvā iminā maggena gacchathā』』ti uyyojesi. Iminā upāyena itaresupi āgantvā nisinnesu sotāpattiphale patiṭṭhāpetvā aññena maggena uyyojesi. Atha so paṭhamamāgato jeṭṭhakadhanuggaho devadattaṃ upasaṅkamitvā 『『bhante, devadatta ahaṃ sammāsambuddhaṃ jīvitā voropetuṃ nāsakkhiṃ, mahiddhiko so bhagavā mahānubhāvo』』ti ārocesi. Te sabbepi 『『sammāsambuddhaṃ nissāya amhehi jīvitaṃ laddha』』nti satthu santike pabbajitvā arahattaṃ pāpuṇiṃsu. Ayaṃ pavatti bhikkhusaṅghe pākaṭā ahosi. Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ 『『āvuso devadatto kira ekasmiṃ tathāgate veracittena bahū jane jīvitā voropetuṃ vāyāmamakāsi, te sabbepi satthāraṃ nissāya jīvitaṃ labhiṃsū』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, idāneva, pubbepi devadatto maṃ ekakaṃ nissāya mayi veracittena bahū jane jīvitā voropetuṃ vāyāmaṃ akāsiyevā』』ti vatvā tehi yācito atītaṃ āhari.

Atīte ayaṃ bārāṇasī pupphavatī nāma ahosi. Tattha vasavattirañño putto ekarājā nāma rajjaṃ kāresi, tassa putto candakumāro nāma oparajjaṃ kāresi. Khaṇḍahālo nāma brāhmaṇo purohito ahosi. So rañño atthañca dhammañca anusāsi. Taṃ kira rājā 『『paṇḍito』』ti vinicchaye nisīdāpesi. So lañjavittako hutvā lañjaṃ gahetvā asāmike sāmike karoti, sāmike ca asāmike. Athekadivasaṃ eko aḍḍaparājito puriso vinicchayaṭṭhānā upakkosento nikkhamitvā rājupaṭṭhānaṃ āgacchantaṃ candakumāraṃ disvā dhāvitvā tassa pādesu nipatitvā rodi. So 『『kiṃ, bho purisa, rodasī』』ti āha. 『『Sāmi, khaṇḍahālo vinicchaye vilopaṃ khādati, ahaṃ tena lañjaṃ gahetvā parājayaṃ pāpito』』ti. Candakumāro 『『mā bhāyī』』ti taṃ assāsetvā vinicchayaṃ netvā sāmikameva sāmikaṃ, asāmikameva asāmikaṃ akāsi. Mahājano mahāsaddena sādhukāramadāsi. Rājā taṃ sutvā 『『kiṃsaddo eso』』ti pucchi. 『『Candakumārena kira aḍḍo suvinicchito, tattheso sādhukārasaddo』』ti. Taṃ sutvā rājā tussi. Kumāro āgantvā taṃ vanditvā ekamantaṃ nisīdi. Atha naṃ rājā 『『tāta, eko kira te aḍḍo vinicchito』』ti āha. 『『Āma, devā』』ti. 『『Tena hi, tāta, ito paṭṭhāya tvameva vinicchayaṃ paṭṭhapehī』』ti vinicchayaṃ kumārassa adāsi.

Tato paṭṭhāya khaṇḍahālassa āyo pacchijji. So tato paṭṭhāya kumāre āghātaṃ bandhitvā okāsaṃ gavesanto antarāpekkho vicari. So pana rājā mandapañño. So ekadivasaṃ rattibhāge supitvā paccūsasamaye supinante alaṅkatadvārakoṭṭhakaṃ, sattaratanamayapākāraṃ, saṭṭhiyojanikasuvaṇṇamayavālukamahāvīthiṃ, yojanasahassubbedhavejayantapāsādapaṭimaṇḍitaṃ nandanavanādivanarāmaṇeyyakanandāpokkharaṇiādipokkharaṇirāmaṇeyyakasamannāgataṃ ākiṇṇadevagaṇaṃ tāvatiṃsabhavanaṃ disvā pabujjhitvā tattha gantukāmo cintesi – 『『sve ācariyakhaṇḍahālassāgamanavelāya devalokagāmimaggaṃ pucchitvā tena desitamaggena devalokaṃ gamissāmī』』ti khaṇḍahālopi pātova nhatvā bhuñjitvā rājupaṭṭhānaṃ āgantvā rājanivesanaṃ pavisitvā rañño sukhaseyyaṃ pucchi. Athassa rājā āsanaṃ dāpetvā pañhaṃ pucchi. Tamatthaṃ pakāsento satthā āha –

982.

『『Rājāsi luddakammo, ekarājā pupphavatīyā;

So pucchi brahmabandhuṃ, khaṇḍahālaṃ purohitaṃ mūḷhaṃ.

983.

『『Saggāna maggamācikkha, tvaṃsi brāhmaṇa dhammavinayakusalo;

Yathā ito vajanti sugatiṃ, narā puññāni katvānā』』ti.

Tattha rājāsīti rājā āsi. Luddakammoti kakkhaḷapharusakammo. Saggāna magganti saggānaṃ gamanamaggaṃ. Dhammavinayakusaloti sucaritadhamme ca ācāravinaye ca kusalo. Yathāti yathā narā puññāni katvā ito sugatiṃ gacchanti, taṃ me sugatimaggaṃ ācikkhāhīti pucchi.

Imaṃ pana pañhaṃ sabbaññubuddhaṃ vā tassa sāvake vā tesaṃ alābhena bodhisattaṃ vā pucchituṃ vaṭṭati. Rājā pana yathā nāma sattāhaṃ maggamūḷho puriso aññaṃ māsamattaṃ maggamūḷhaṃ maggaṃ puccheyya, evaṃ khaṇḍahālaṃ pucchi. So cintesi 『『ayaṃ me paccāmittassa piṭṭhidassanakālo, idāni candakumāraṃ jīvitakkhayaṃ pāpetvā mama manorathaṃ pūressāmī』』ti. Atha rājānaṃ āmantetvā tatiyaṃ gāthamāha –

984.

『『Atidānaṃ daditvāna, avajjhe deva ghātetvā;

Evaṃ vajanti sugatiṃ, narā puññāni katvānā』』ti.

Tassattho – mahārāja saggaṃ gacchantā nāma atidānaṃ dadanti, avajjhe ghātenti. Sacepi saggaṃ gantukāmosi, tvampi tatheva karohīti.

Atha naṃ rājā pañhassa atthaṃ pucchi –

985.

『『Kiṃ pana taṃ atidānaṃ, ke ca avajjhā imasmi lokasmiṃ;

Etañca kho no akkhāhi, yajissāmi dadāmi dānānī』』ti.

Sopissa byākāsi –

986.

『『Puttehi deva yajitabbaṃ, mahesīhi negamehi ca;

Usabhehi ājāniyehi catūhi, sabbacatukkena deva yajitabba』』nti.

Rañño pañhaṃ byākaronto ca devalokamaggaṃ puṭṭho nirayamaggaṃ byākāsi.

Tattha puttehīti attanā jātehi piyaputtehi ceva piyadhītāhi ca. Mahesīhīti piyabhariyāhi. Negamehīti seṭṭhīhi. Usabhehīti sabbasetehi usabharājūhi. Ājāniyehīti maṅgalaassehi. Catūhīti etehi sabbeheva aññehi ca hatthiādīhi catūhi catūhīti evaṃ sabbacatukkena, deva, yajitabbaṃ. Etesañhi khaggena sīsaṃ chinditvā suvaṇṇapātiyā galalohitaṃ gahetvā āvāṭe pakkhipitvā yaññassa yajanakarājāno sarīrena saha devalokaṃ gacchanti. Mahārāja, samaṇabrāhmaṇakapaṇaddhikavanibbakayācakānaṃ ghāsacchādanādisampadānaṃ dānameva pavattati. Ime pana puttadhītādayo māretvā tesaṃ galalohitena yaññassa yajanaṃ atidānaṃ nāmāti rājānaṃ saññāpesi.

Iti so 『『sace candakumāraṃ ekaññeva gaṇhissāmi, veracittena karaṇaṃ maññissantī』』ti taṃ mahājanassa antare pakkhipi. Idaṃ pana tesaṃ kathentānaṃ kathaṃ sutvā sabbe antepurajanā bhītatasitā saṃviggamānahadayā ekappahāreneva mahāravaṃ raviṃsu. Tamatthaṃ pakāsento satthā āha –

987.

『『Taṃ sutvā antepure, kumārā mahesiyo ca haññantu;

Eko ahosi nigghoso, bhikkhā accuggato saddo』』ti.

Tattha tanti 『『kumārā ca mahesiyo ca haññantū』』ti taṃ saddaṃ sutvā ekoti sakalarājanivesane ekova nigghoso ahosi. Bhismāti bhayānako. Accuggatoti atiuggato ahosi, sakalarājakulaṃ yugantavātappahaṭaṃ viya sālavanaṃ ahosi.

Brāhmaṇo rājānaṃ āha – 『『kiṃ pana, mahārāja, yaññaṃ yajituṃ sakkosi, na sakkosī』』ti? 『『Kiṃ kathesi, ācariya, yaññaṃ yajitvā devalokaṃ gamissāmī』』ti. 『『Mahārāja, bhīrukā dubbalajjhāsayā yaññaṃ yajituṃ samatthā nāma na honti, tumhe idha sabbe sannipātetha, ahaṃ yaññāvāṭe kammaṃ karissāmī』』ti attano pahonakaṃ balakāyaṃ gahetvā nagarā nikkhamma yaññāvāṭaṃ samatalaṃ kāretvā vatiyā parikkhipi. Kasmā? Dhammiko hi samaṇo vā brāhmaṇo vā āgantvā nivāreyyāti yaññāvāṭe vatiyā parikkhepanaṃ nāma cārittanti katvā porāṇakabrāhmaṇehi ṭhapitaṃ. Rājāpi purise pakkosāpetvā 『『tātā, ahaṃ attano puttadhītaro ca bhariyāyo ca māretvā yaññaṃ yajitvā devalokaṃ gamissāmi, gacchatha nesaṃ ācikkhitvā sabbe idhānethā』』ti puttānaṃ tāva ānayanatthāya āha –

988.

『『Gacchatha vadetha kumāre, candaṃ sūriyañca bhaddasenañca;

Sūrañca vāmagottañca, pacurā kira hotha yaññatthāyā』』ti.

Tattha gacchatha vadetha kumāreti candakumāro ca sūriyakumāro cāti dve gotamideviyā aggamahesiyā puttā, bhaddaseno ca sūro ca vāmagotto ca tesaṃ vemātikabhātaro. Pacurā kira hothāti ekasmiṃ ṭhāne rāsī hothāti ācikkhathāti attho.

Te paṭhamaṃ candakumārassa santikaṃ gantvā āhaṃsu 『『kumāra, tumhe kira māretvā tumhākaṃ pitā devalokaṃ gantukāmo, tumhākaṃ gaṇhanatthāya amhe pesesī』』ti. 『『Kassa vacanena maṃ gaṇhāpesī』』ti? 『『Khaṇḍahālassa, devā』』ti. 『『Kiṃ so maññeva gaṇhāpeti, udāhu aññepī』』ti. 『『Rājaputta, aññepi gaṇhāpeti, sabbacatukkaṃ kira yaññaṃ yajitukāmo』』ti. So cintesi 『『tassa aññehi saddhiṃ veraṃ natthi, 『vinicchaye vilopaṃ kātuṃ na labhāmī』ti pana mayi ekasmiṃ veracittena bahū mārāpeti, pitaraṃ daṭṭhuṃ labhantassa sabbesaṃ tesaṃ mocāpanaṃ nāma mama bhāro』』ti. Atha ne rājapurise āha 『『tena hi me pitu vacanaṃ karothā』』ti. Te taṃ netvā rājaṅgaṇe ekamante ṭhapetvā itarepi tayo āmantetvā tasseva santike katvā rañño ārocayiṃsu 『『ānītā te, deva, puttā』』ti. So tesaṃ vacanaṃ sutvā 『『tātā, idāni me dhītaro ānetvā tesaññeva bhātikānaṃ santike karothā』』ti catasso dhītaro āharāpetuṃ itaraṃ gāthamāha –

989.

『『Kumāriyopi vadetha, upasenaṃ kokilañca muditañca;

Nandañcāpi kumāriṃ, pacurā kira hotha yaññatthāyā』』ti.

Te 『『evaṃ karissāmā』』ti tāsaṃ santikaṃ gantvā tā rodamānā paridevamānā ānetvā bhātikānaññeva santike kariṃsu. Tato rājā attano bhariyānaṃ gahaṇatthāya itaraṃ gāthamāha –

990.

『『Vijayampi mayhaṃ mahesiṃ, erāvatiṃ kesiniṃsunandañca;

Lakkhaṇavarūpapannā, pacurā kira hotha yaññatthāyā』』ti.

Tattha lakkhaṇavarūpapannāti uttamehi catusaṭṭhiyā itthilakkhaṇehi upapannā etāpi vadethāti attho.

Te tāpi paridevamānā ānetvā kumārānaṃ santike kariṃsu. Atha rājā cattāro seṭṭhino gahaṇatthāya āṇāpento itaraṃ gāthamāha –

991.

『『Gahapatayo ca vadetha, puṇṇamukhaṃ bhaddiyaṃ siṅgālañca;

Vaḍḍhañcāpi gahapatiṃ, pacurā kira hotha yaññatthāyā』』ti.

Rājapurisā gantvā tepi ānayiṃsu. Rañño puttadāre gayhamāne sakalanagaraṃ na kiñci avoca. Seṭṭhikulāni pana mahāsambandhāni, tasmā tesaṃ gahitakāle sakalanagaraṃ saṅkhubhitvā 『『rañño seṭṭhino māretvā yaññaṃ yajituṃ na dassāmā』』ti seṭṭhino parivāretvāva tesaṃ ñātivaggena saddhiṃ rājakulaṃ agami. Atha te seṭṭhino ñātigaṇaparivutā rājānaṃ vanditvā attano jīvitaṃ yāciṃsu. Tamatthaṃ pakāsento satthā āha –

992.

『『Te tattha gahapatayo, avocisuṃ samāgatā puttadāraparikiṇṇā;

Sabbeva sikhino deva karohi, atha vā no dāse sāvehī』』ti.

Tattha sabbeva sikhinoti sabbe amhe matthake cūḷaṃ bandhitvā attano ceṭake karohi, mayaṃ te ceṭakakiccaṃ karissāma. Atha vā no dāse sāvehīti atha vā no asaddahanto sabbaseniyo sannipātetvā rāsimajjhe amhe dāse sāvehi, mayaṃ te dāsattaṃ paṭissuṇissāmāti.

Te evaṃ yācantāpi jīvitaṃ laddhuṃ nāsakkhiṃsu. Rājapurisā sese paṭikkamāpetvā te gahetvā kumārānaññeva santike nisīdāpesuṃ. Tato pana rājā hatthiādīnaṃ gahaṇatthāya āṇāpento āha –

993.

『『Abhayaṅkarampi me hatthiṃ, nāḷāgiriṃ accuggataṃ varuṇadantaṃ;

Ānetha kho ne khippaṃ, yaññatthāya bhavissanti.

994.

『『Assaratanampi kesiṃ, surāmukhaṃ puṇṇakaṃ vinatakañca;

Ānetha kho ne khippaṃ, yaññatthāya bhavissanti.

995.

『『Usabhampi yūthapatiṃ anojaṃ, nisabhaṃ gavampatiṃ tepi mayhaṃ ānetha;

Samūha karontu sabbaṃ, yajissāmi dadāmi dānāni.

996.

『『Sabbaṃ paṭiyādetha, yaññaṃ pana uggatamhi sūriyamhi;

Āṇāpetha ca kumāre, abhiramantu imaṃ rattiṃ.

997.

『『Sabbaṃ upaṭṭhapetha, yaññaṃ pana uggatamhi sūriyamhi;

Vadetha dāni kumāre, ajja kho pacchimā rattī』』ti.

Tattha samūha karontu sabbanti na kevalaṃ ettakameva, avasesampi catuppadagaṇañceva pakkhigaṇañca sabbaṃ catukkaṃ katvā rāsiṃ karontu, sabbacatukkaṃ yaññaṃ yajissāmi, yācakabrāhmaṇānañca dānaṃ dassāmīti. Sabbaṃ paṭiyādethāti evaṃ mayā vuttaṃ anavasesaṃ upaṭṭhapetha. Uggatamhīti ahaṃ pana yaññaṃ uggate sūriye sve pātova yajissāmi. Sabbaṃ upaṭṭhapethāti sesampi sabbaṃ yaññaupakaraṇaṃ upaṭṭhapethāti.

Rañño pana mātāpitaro dharantiyeva. Athassa amaccā gantvā mātuyā ārocesuṃ 『『ayye, putto vo puttadāraṃ māretvā yaññaṃ yajitukāmo』』ti. Sā 『『kiṃ kathetha, tātā』』ti hatthena hadayaṃ paharitvā rodamānā āgantvā 『『saccaṃ kira evarūpo te yañño bhavissatī』』ti pucchi. Tamatthaṃ pakāsento satthā āha –

998.

『『Taṃtaṃ mātā avaca, rodantī āgantvā vimānato;

Yañño kira te putta, bhavissati catūhi puttehī』』ti.

Tattha taṃtanti taṃ etaṃ rājānaṃ. Vimānatoti attano vasanaṭṭhānato.

Rājā āha –

999.

『『Sabbepi mayhaṃ puttā cattā, candasmiṃ haññamānasmiṃ;

Puttehi yaññaṃ yajitvāna, sugatiṃ saggaṃ gamissāmī』』ti.

Tattha cattāti candakumāre haññamāneyeva sabbepi yaññatthāya mayā pariccattā.

Atha naṃ mātā āha –

1000.

『『Mā taṃ putta saddahesi, sugati kira hoti puttayaññena;

Nirayāneso maggo, neso maggo hi saggānaṃ.

1001.

『『Dānāni dehi koṇḍañña, ahiṃsā sabbabhūtabhabyānaṃ;

Esa maggo sugatiyā, na ca maggo puttayaññenā』』ti.

Tattha nirayānesoti nirassādatthena nirayānaṃ catunnaṃ apāyānaṃ esa maggo. Koṇḍaññāti rājānaṃ gottenālapati. Bhūtabhabyānanti bhūtānañca bhavitabbasattānañca. Puttayaññenāti evarūpena puttadhītaro māretvā yajakayaññena saggamaggo nāma natthīti.

Rājā āha –

1002.

『『Ācariyānaṃ vacanā, ghātessaṃ candañca sūriyañca;

Puttehi yaññaṃ yajitvāna duccajehi, sugatiṃ saggaṃ gamissāmī』』ti.

Tattha ācariyānaṃ vacananti amma, nesā mama attano mati, ācārasikkhāpanakassa pana me khaṇḍahālācariyassa etaṃ vacanaṃ, esā anusiṭṭhi. Tasmā ahaṃ ete ghātessaṃ, duccajehi puttehi yaññaṃ yajitvā saggaṃ gamissāmīti.

Athassa mātā attano vacanaṃ gāhāpetuṃ asakkontī apagatā. Pitā taṃ pavattiṃ pucchi. Tamatthaṃ pakāsento satthā āha –

1003.

『『Taṃtaṃ pitāpi avaca, vasavattī orasaṃ sakaṃ puttaṃ;

Yañño kira te putta, bhavissati catūhi puttehī』』ti.

Tattha vasavattīti tassa nāmaṃ.

Rājā āha –

1004.

『『Sabbepi mayhaṃ puttā cattā, candasmiṃ haññamānasmiṃ;

Puttehi yaññaṃ yajitvāna, sugatiṃ saggaṃ gamissāmī』』ti.

Atha naṃ pitā āha –

1005.

『『Mā taṃ putta saddahesi, sugati kira hoti puttayaññena;

Nirayāneso maggo, neso maggo hi saggānaṃ.

1006.

『『Dānāni dehi koṇḍañña, ahiṃsā sabbabhūtabhabyānaṃ;

Esa maggo sugatiyā, na ca maggo puttayaññenā』』ti.

Rājā āha –

1007.

『『Ācariyānaṃ vacanā, ghātessaṃ candañca sūriyañca;

Puttehi yaññaṃ yajitvāna duccajehi, sugatiṃ saggaṃ gamissāmī』』ti.

Atha naṃ pitā āha –

1008.

『『Dānāni dehi koṇḍañña, ahiṃsā sabbabhūtabhabyānaṃ;

Puttaparivuto tuvaṃ, raṭṭhaṃ janapadañca pālehī』』ti.

Tattha puttaparivutoti puttehi parivuto. Raṭṭhaṃ janapadañcāti sakalakāsiraṭṭhañca tasseva taṃ taṃ koṭṭhāsabhūtaṃ janapadañca.

Sopi taṃ attano vacanaṃ gāhāpetuṃ nāsakkhi. Tato candakumāro cintesi 『『imassa ettakassa janassa dukkhaṃ maṃ ekaṃ nissāya uppannaṃ, mama pitaraṃ yācitvā ettakaṃ janaṃ maraṇadukkhato mocessāmī』』ti. So pitarā saddhiṃ sallapanto āha –

1009.

『『Mā no deva avadhi, dāse no dehi khaṇḍahālassa;

Api nigaḷabandhakāpi, hatthī asse ca pālema.

1010.

『『Mā no deva avadhi, dāse no dehi khaṇḍahālassa;

Api nigaḷabandhakāpi, hatthichakaṇāni ujjhema.

1011.

『『Mā no deva avadhi, dāse no dehi khaṇḍahālassa;

Api nigaḷabandhakāpi, assachakaṇāni ujjhema.

1012.

『『Mā no deva avadhi, dāse no dehi khaṇḍahālassa;

Yassa honti tava kāmā, api raṭṭhā pabbājitā;

Bhikkhācariyaṃ carissāmā』』ti.

Tattha api nigaḷabandhakāpīti api nāma mayaṃ mahānigaḷehi bandhakāpi hutvā. Yassa honti tava kāmāti sacepi khaṇḍahālassa dātukāmosi, tassa no dāse katvā dehi, karissāmassa dāsakammanti vadati. Api raṭṭhāti sace amhākaṃ koci doso atthi, raṭṭhā no pabbājehi. Api nāma raṭṭhā pabbājitāpi kapaṇā viya kapālaṃ gahetvā bhikkhācariyaṃ carissāma, mā no avadhi, dehi no jīvitanti vilapi.

Tassa taṃ nānappakāraṃ vilāpaṃ sutvā rājā hadayaphalitappatto viya assupuṇṇehi nettehi rodamāno 『『na me koci putte māretuṃ lacchati, na mamattho devalokenā』』ti sabbe te mocetuṃ āha –

1013.

『『Dukkhaṃ kho me janayatha, vilapantā jīvitassa kāmā hi;

Muñcetha dāni kumāre, alampi me hotu puttayaññenā』』ti.

Taṃ rañño kathaṃ sutvā rājaputte ādiṃ katvā sabbaṃ taṃ pakkhipariyosānaṃ pāṇagaṇaṃ vissajjesuṃ. Khaṇḍahālopi yaññāvāṭe kammaṃ saṃvidahati. Atha naṃ eko puriso 『『are duṭṭha, khaṇḍahāla, raññā puttā vissajjitā, tvaṃ attano putte māretvā tesaṃ galalohitena yaññaṃ yajassū』』ti āha. So 『『kiṃ nāma raññā kata』』nti kappuṭṭhānaggi viya avattharanto uṭṭhāya turito dhāvitvā āha –

1014.

『『Pubbeva khosi me vutto, dukkaraṃ durabhisambhavañcetaṃ;

Atha no upakkhaṭassa yaññassa, kasmā karosi vikkhepaṃ.

1015.

『『Sabbe vajanti sugatiṃ, ye yajanti yepi yājenti;

Ye cāpi anumodanti, yajantānaṃ edisaṃ mahāyañña』』nti.

Tattha pubbevāti mayā tvaṃ pubbeva vutto 『『na tumhādisena bhīrukajātikena sakkā yaññaṃ yajituṃ, yaññayajanaṃ nāmetaṃ dukkaraṃ durabhisambhava』』nti, atha no idāni upakkhaṭassa paṭiyattassa yaññassa vikkhepaṃ karosi. 『『Vikkhambha』』ntipi pāṭho, paṭisedhanti attho. Mahārāja, kasmā evaṃ karosi. Yattakā hi yaññaṃ yajanti vā yājenti vā anumodanti vā, sabbe sugatimeva vajantīti dasseti.

So andhabālo rājā tassa kodhavasikassa kathaṃ gahetvā dhammasaññī hutvā puna putte gaṇhāpesi. Tato candakumāro pitaraṃ anubodhayamāno āha –

1016.

『『Atha kissa jano pubbe, sotthānaṃ brāhmaṇe avācesi;

Atha no akāraṇasmā, yaññatthāya deva ghātesi.

1017.

『『Pubbeva no daharakāle, na hanesi na ghātesi;

Daharamhā yobbanaṃ pattā, adūsakā tāta haññāma.

1018.

『『Hatthigate assagate, sannaddhe passa no mahārāja;

Yuddhe vā yujjhamāne vā, na hi mādisā sūrā honti yaññatthāya.

1019.

『『Paccante vāpi kupite, aṭavīsu vā mādise niyojenti;

Atha no akāraṇasmā, abhūmiyaṃ tāta haññāma.

1020.

『『Yāpi hi tā sakuṇiyo, vasanti tiṇagharāni katvāna;

Tāsampi piyā puttā, atha no tvaṃ deva ghātesi.

1021.

『『Mā tassa saddahesi, na maṃ khaṇḍahālo ghāteyya;

Mamañhi so ghātetvāna, anantarā tampi deva ghāteyya.

1022.

『『Gāmavaraṃ nigamavaraṃ dadanti, bhogampissa mahārāja;

Athaggapiṇḍikāpi, kule kule hete bhuñjanti.

1023.

『『Tesampi tādisānaṃ, icchanti dubbhituṃ mahārāja;

Yebhuyyena ete, akataññuno brāhmaṇā deva.

1024.

『『Mā no deva avadhi, dāse no dehi khaṇḍahālassa;

Api nigaḷabandhakāpi, hatthī asse ca pālema.

1025.

『『Mā no deva avadhi, dāse no dehi khaṇḍahālassa;

Api nigaḷabandhakāpi, hatthichakaṇāni ujjhema.

1026.

『『Mā no deva avadhi, dāse no dehi khaṇḍahālassa;

Api nigaḷabandhakāpi, assachakaṇāni ujjhema.

1027.

『『Mā no deva avadhi, dāse no dehi khaṇḍahālassa;

Yassa honti tava kāmā, api raṭṭhā pabbājitā;

Bhikkhācariyaṃ carissāmā』』ti.

Tattha pubbeti tāta, yadi ahaṃ māretabbo, atha kasmā amhākaṃ ñātijano pubbe mama jātakāle brāhmaṇe sotthānaṃ avācesi. Tadā kira khaṇḍahālova mama lakkhaṇāni upadhāretvā 『『imassa kumārassa na koci antarāyo bhavissati, tumhākaṃ accayena rajjaṃ kāressatī』』ti āha. Iccassa purimena pacchimaṃ na sameti, musāvādī esa. Atha no etassa vacanaṃ gahetvā akāraṇasmā nikkāraṇāyeva yaññatthāya, deva, ghātesi. Mā amhe ghātesi. Ayañhi mayi ekasmiṃ verena mahājanaṃ māretukāmo, sādhukaṃ sallakkhehi narindāti. Pubbeva noti mahārāja, sacepi amhe māretukāmo, pubbeva no kasmā sayaṃ vā na hanesi, aññehi vā na ghātāpesi. Idāni pana mayaṃ daharamhā taruṇā, paṭhamavaye ṭhitā puttadhītāhi vaḍḍhāma, evaṃbhūtā tava adūsakāva kiṃkāraṇā haññāmāti?

Passa noti amheva cattāro bhātike passa. Yujjhamāneti paccatthikānaṃ nagaraṃ parivāretvā ṭhitakāle amhādise putte tehi saddhiṃ yujjhamāne passa. Aputtakā hi rājāno anāthā nāma honti. Mādisāti amhādisā sūrā balavanto na yaññatthāya māretabbā honti. Niyojentīti tesaṃ paccāmittānaṃ gaṇhanatthāya payojenti. Atha noti atha amhe akāraṇasmā akāraṇena abhūmiyaṃ anokāseyeva kasmā, tāta, haññāmāti attho. Mā tassa saddahesīti mahārāja, na maṃ khaṇḍahālo ghātaye, mā tassa saddaheyyāsi. Bhogampissāti bhogampi assa brāhmaṇassa rājāno denti. Athaggapiṇḍikāpīti atha te aggodakaṃ aggapiṇḍaṃ labhantā aggapiṇḍikāpi honti. Tesampīti yesaṃ kule bhuñjanti, tesampi evarūpānaṃ piṇḍadāyakānaṃ dubbhituṃ icchanti.

Rājā kumārassa vilāpaṃ sutvā –

1028.

『『Dukkhaṃ kho me janayatha, vilapantā jīvitassa kāmā hi;

Muñcetha dāni kumāre, alampi me hotu puttayaññenā』』ti. –

Imaṃ gāthaṃ vatvā punapi mocesi. Khaṇḍahālo āgantvā punapi –

1029.

『『Pubbeva khosi me vutto, dukkaraṃ durabhisambhavañcetaṃ;

Atha no upakkhaṭassa yaññassa, kasmā karosi vikkhepaṃ.

1030.

『『Sabbe vajanti sugatiṃ, ye yajanti yepi yājenti;

Ye cāpi anumodanti, yajantānaṃ edisaṃ mahāyañña』』nti. –

Evaṃ vatvā puna gaṇhāpesi. Athassa anunayanatthaṃ kumāro āha –

1031.

『『Yadi kira yajitvā puttehi, devalokaṃ ito cutā yanti;

Brāhmaṇo tāva yajatu, pacchāpi yajasi tuvaṃ rāja.

1032.

『『Yadi kira yajitvā puttehi, devalokaṃ ito cutā yanti;

Esveva khaṇḍahālo, yajataṃ sakehi puttehi.

1033.

『『Evaṃ jānanto khaṇḍahālo, kiṃ puttake na ghātesi;

Sabbañca ñātijanaṃ, attānañca na ghātesi.

1034.

『『Sabbe vajanti nirayaṃ, ye yajanti yepi yājenti;

Ye cāpi anumodanti, yajantānaṃ edisaṃ mahāyaññaṃ.

1035.

『『Sace hi so sujjhati yo hanāti, hatopi so saggamupeti ṭhānaṃ;

Bhovādi bhovādina mārayeyyuṃ, ye cāpi tesaṃ abhisaddaheyyu』』nti.

Tattha brāhmaṇo tāvāti paṭhamaṃ tāva khaṇḍahālo yajatu sakehi puttehi, atha tasmiṃ evaṃ yajitvā devalokaṃ gate pacchā tvaṃ yajissasi. Deva, sādurasabhojanampi hi tvaṃ aññehi vīmaṃsāpetvā bhuñjasi, puttadāramāraṇaṃyeva kasmā avīmaṃsitvā karosīti dīpento evamāha. Evaṃ jānantoti 『『puttadhītaro māretvā devalokaṃ gacchatī』』ti evaṃ jānanto kiṃkāraṇā attano putte ca ñātī ca attānañca na ghātesi. Sace hi paraṃ māretvā devalokaṃ gacchanti, attānaṃ māretvā brahmalokaṃ gantabbo bhavissati. Evaṃ yaññaguṇaṃ jānantena paraṃ amāretvā attāva māretabbo siyā. Ayaṃ pana tathā akatvā maṃ mārāpeti. Imināpi kāraṇena jānāhi, mahārāja 『『yathā esa vinicchaye vilopaṃ kātuṃ alabhanto evaṃ karotī』』ti. Edisanti evarūpaṃ puttaghātayaññaṃ.

Kumāro ettakaṃ kathentopi pitaraṃ attano vacanaṃ gāhāpetuṃ asakkonto rājānaṃ parivāretvā ṭhitaṃ parisaṃ ārabbha āha –

1036.

『『Kathañca kira puttakāmāyo, gahapatayo gharaṇiyo ca;

Nagaramhi na uparavanti rājānaṃ, mā ghātayi orasaṃ puttaṃ.

1037.

『『Kathañca kira puttakāmāyo, gahapatayo gharaṇiyo ca;

Nagaramhi na uparavanti rājānaṃ, mā ghātayi atrajaṃ puttaṃ.

1038.

『『Rañño camhi atthakāmo, hito ca sabbajanapadassa;

Na koci assa paṭighaṃ, mayā jānapado na pavedetī』』ti.

Tattha puttakāmāyoti gharaṇiyo sandhāya vuttaṃ. Gahapatayo pana puttakāmā nāma honti. Na uparavantīti na upakkosanti na vadanti. Atrajanti attato jātaṃ. Evaṃ vuttepi koci raññā saddhiṃ kathetuṃ samattho nāma nāhosi. Na koci assa paṭighaṃ mayāti iminā no lañjo vā gahito, issariyamadena vā idaṃ nāma dukkhaṃ katanti koci ekopi mayā saddhiṃ paṭighaṃ kattā nāma nāhosi. Jānapado na pavedetīti evaṃ rañño ca janapadassa ca atthakāmassa mama pitaraṃ ayaṃ jānapado 『『guṇasampanno te putto』』ti na pavedeti, na jānāpetīti attho.

Evaṃ vuttepi koci kiñci na kathesi. Tato candakumāro attano bhariyāyo taṃ yācanatthāya uyyojento āha –

1039.

『『Gacchatha vo gharaṇiyo, tātañca vadetha khaṇḍahālañca;

Mā ghātetha kumāre, adūsake sīhasaṅkāse.

1040.

『『Gacchatha vo gharaṇiyo, tātañca vadetha khaṇḍahālañca;

Mā ghātetha kumāre, apekkhite sabbalokassā』』ti.

Tā gantvā yāciṃsu. Tāpi rājā na olokesi. Tato kumāro anātho hutvā vilapanto –

1041.

『『Yaṃnūnāhaṃ jāyeyyaṃ, rathakārakulesu vā,

Pukkusakulesu vā vessesu vā jāyeyyaṃ,

Na hajja maṃ rāja yaññe ghāteyyā』』ti. –

Vatvā puna tā bhariyāyo uyyojento āha –

1042.

『『Sabbā sīmantiniyo gacchatha, ayyassa khaṇḍahālassa;

Pādesu nipatatha, aparādhāhaṃ na passāmi.

1043.

『『Sabbā sīmantiniyo gacchatha, ayyassa khaṇḍahālassa;

Pādesu nipatatha, kinte bhante mayaṃ adūsemā』』ti.

Tattha aparādhāhaṃ na passāmīti ahaṃ ācariyakhaṇḍahāle attano aparādhaṃ na passāmi. Kinte bhanteti ayya khaṇḍahāla, mayaṃ tuyhaṃ kiṃ dūsayimhā, atha candakumārassa doso atthi, taṃ khamathāti vadethāti.

Atha candakumārassa kaniṭṭhabhaginī selakumārī nāma sokaṃ sandhāretuṃ asakkontī pitu pādamūle patitvā paridevi. Tamatthaṃ pakāsento satthā āha –

1044.

『『Kapaṇā vilapati selā, disvāna bhātare upanītatte;

Yañño kira me ukkhipito, tātena saggakāmenā』』ti.

Tattha upanītatteti upanītasabhāve. Ukkhipitoti ukkhitto. Saggakāmenoti mama bhātaro māretvā saggaṃ icchantena. Tāta, ime māretvā kiṃ saggena karissasīti vilapati.

Rājā tassāpi kathaṃ na gaṇhi. Tato candakumārassa putto vasulo nāma pitaraṃ dukkhitaṃ disvā 『『ahaṃ ayyakaṃ yācitvā mama pitu jīvitaṃ dāpessāmī』』ti rañño pādamūle paridevi. Tamatthaṃ pakāsento satthā āha –

1045.

『『Āvatti parivatti ca, vasulo sammukhā rañño;

Mā no pitaraṃ avadhi, daharamhāyobbanaṃ pattā』』ti.

Tattha daharamhāyobbanaṃ pattāti deva, mayaṃ taruṇadārakā, na tāva yobbanappattā, amhesupi tāva anukampāya amhākaṃ pitaraṃ mā avadhīti.

Rājā tassa paridevitaṃ sutvā bhijjamānahadayo viya hutvā assupuṇṇehi nettehi kumāraṃ āliṅgitvā 『『tāta, assāsaṃ paṭilabha, vissajjemi te pitara』』nti vatvā gāthamāha –

1046.

『『Eso te vasula pitā, samehi pitarā saha;

Dukkhaṃ kho me janayasi, vilapanto antepurasmiṃ;

Muñcetha dāni kumāre, alampi me hotu puttayaññenā』』ti.

Tattha antepurasminti rājanivesanassa antare.

Puna khaṇḍahālo āgantvā āha –

1047.

『『Pubbeva khosi me vutto, dukkaraṃ durabhisambhavañcetaṃ;

Atha no upakkhaṭassa yaññassa, kasmā karosi vikkhepaṃ.

1048.

『『Sabbe vajanti sugatiṃ, ye yajanti yepi yājenti;

Ye cāpi anumodanti, yajantānaṃ edisaṃ mahāyañña』』nti.

Rājā pana andhabālo puna tassa vacanena putte gaṇhāpesi. Tato khaṇḍahālo cintesi – 『『ayaṃ rājā muducitto kālena gaṇhāpeti, kālena vissajjeti, punapi dārakānaṃ vacanena putte vissajjeyya, yaññāvāṭaññeva naṃ nemī』』ti. Athassa tattha gamanatthāya gāthamāha –

1049.

『『Sabbaratanassa yañño upakkhaṭo, ekarāja tava paṭiyatto;

Abhinikkhamassu deva, saggaṃ gato tvaṃ pamodissasī』』ti.

Tassattho – mahārāja, tava yañño sabbaratanehi upakkhaṭo paṭiyatto, idāni te abhinikkhamanakālo, tasmā abhinikkhama, yaññaṃ yajitvā saggaṃ gato pamodissasīti.

Tato bodhisattaṃ ādāya yaññāvāṭagamanakāle tassa orodhā ekatova nikkhamiṃsu. Tamatthaṃ pakāsento satthā āha –

1050.

『『Daharā sattasatā etā, candakumārassa bhariyāyo;

Kese pakiritvāna, rodantiyo maggamanuyāyiṃsu.

1051.

『『Aparā pana sokena, nikkhantā nandane viya devā;

Kese pakiritvāna, rodantiyo maggamanuyāyisu』』nti.

Tattha nandane viya devāti nandanavane cavanadevaputtaṃ parivāretvā nikkhantadevatā viya gatā.

Ito paraṃ tāsaṃ vilāpagāthā honti –

1052.

『『Kāsikasucivatthadharā, kuṇḍalino agalucandanavilittā;

Nīyanti candasūriyā, yaññatthāya ekarājassa.

1053.

『『Kāsikasucivatthadharā, kuṇḍalino agalucandanavilittā;

Nīyanti candasūriyā, mātu katvā hadayasokaṃ.

1054.

『『Kāsikasucivatthadharā, kuṇḍalino agalucandanavilittā;

Nīyanti candasūriyā, janassa katvā hadayasokaṃ.

1055.

『『Maṃsarasabhojanā nhāpakasunhāpitā, kuṇḍalino agalucandanavilittā;

Nīyanti candasūriyā, yaññatthāya ekarājassa.

1056.

『『Maṃsarasabhojanā nhāpakasunhāpitā, kuṇḍalino agalucandanavilittā;

Nīyanti candasūriyā, mātu katvā hadayasokaṃ.

1057.

『『Maṃsarasabhojanā nhāpakasunhāpitā, kuṇḍalino agalucandanavilittā;

Nīyanti candasūriyā, janassa katvā hadayasokaṃ.

1058.

『『Yassu pubbe hatthivaradhuragate, hatthīhi anuvajanti;

Tyajja candasūriyā, ubhova pattikā yanti.

1059.

『『Yassu pubbe assavaradhuragate, assehi anuvajanti;

Tyajja candasūriyā, ubhova pattikā yanti.

1060.

『『Yassu pubbe rathavaradhuragate, rathehi anuvajanti;

Tyajja candasūriyā, ubhova pattikā yanti.

1061.

『『Yehissu pubbe niyyaṃsu, tapanīyakappanehi turaṅgehi;

Tyajja candasūriyā, ubhova pattikā yantī』』ti.

Tattha kāsikasucivatthadharāti kāsikāni sucivatthāni dhārayamānā. Candasūriyāti candakumāro ca sūriyakumāro ca. Nhāpakasunhāpitāti candanacuṇṇena ubbaṭṭetvā nhāpakehi kataparikammatāya sunhāpitā. Yassūti ye assu. Assūti nipātamattaṃ, ye kumāreti attho. Pubbeti ito pubbe. Hatthivaradhuragateti hatthivarānaṃ dhuragate, alaṅkatahatthikkhandhavaragateti attho. Assavaradhuragateti assavarapiṭṭhigate. Rathavaradhuragateti rathavaramajjhagate. Niyyaṃsūti nikkhamiṃsu.

Evaṃ tāsu paridevantīsuyeva bodhisattaṃ nagarā nīhariṃsu. Sakalanagaraṃ saṅkhubhitvā nikkhamituṃ ārabhi. Mahājane nikkhante dvārāni nappahonti. Brāhmaṇo atibahuṃ janaṃ disvā 『『ko jānāti, kiṃ bhavissatī』』ti nagaradvārāni thakāpesi. Mahājano nikkhamituṃ alabhanto nagaradvārassa āsannaṭṭhāne uyyānaṃ atthi, tassa santike mahāviravaṃ ravi. Tena ravena sakuṇasaṅgho saṅkhubhito ākāsaṃ pakkhandi. Mahājano taṃ taṃ sakuṇiṃ āmantetvā vilapanto āha –

1062.

『『Yadi sakuṇi maṃsamicchasi, ḍayassu pubbena pupphavatiyā;

Yajatettha ekarājā, sammūḷho catūhi puttehi.

1063.

『『Yadi sakuṇi maṃsamicchasi, ḍayassu pubbena pupphavatiyā;

Yajatettha ekarājā, sammūḷho catūhi kaññāhi.

1064.

『『Yadi sakuṇi maṃsamicchasi, ḍayassu pubbena pupphavatiyā;

Yajatettha ekarājā, sammūḷho catūhi mahesīti.

1065.

『『Yadi sakuṇi maṃsamicchasi, ḍayassu pubbena pupphavatiyā;

Yajatettha ekarājā, sammūḷho catūhi gahapatīhi.

1066.

『『Yadi sakuṇi maṃsamicchasi, ḍayassu pubbena pupphavatiyā;

Yajatettha ekarājā, sammūḷho catūhi hatthīhi.

1067.

『『Yadi sakuṇi maṃsamicchasi, ḍayassu pubbena pupphavatiyā;

Yajatettha ekarājā, sammūḷho catūhi assehi.

1068.

『『Yadi sakuṇi maṃsamicchasi, ḍayassu pubbena pupphavatiyā;

Yajatettha ekarājā, sammūḷho catūhi usabhehi.

1069.

『『Yadi sakuṇi maṃsamicchasi, ḍayassu pubbena pupphavatiyā;

Yajatettha ekarājā, sammūḷho sabbacatukkenā』』ti.

Tattha maṃsamicchasīti ambho sakuṇi, sace maṃsaṃ icchasi, pupphavatiyā pubbena puratthimadisāyaṃ yaññāvāṭo atthi, tattha gaccha. Yajatetthāti ettha khaṇḍahālassa vacanaṃ gahetvā sammūḷho ekarājā catūhi puttehi yaññaṃ yajati. Sesagāthāsupi eseva nayo.

Evaṃ mahājano tasmiṃ ṭhāne paridevitvā bodhisattassa vasanaṭṭhānaṃ gantvā pāsādaṃ padakkhiṇaṃ karonto antepure kūṭāgārauyyānādīni passanto gāthāhi paridevi –

1070.

『『Ayamassa pāsādo, idaṃ antepuraṃ suramaṇīyaṃ;

Tedāni ayyaputtā, cattāro vadhāya ninnītā.

1071.

『『Idamassa kūṭāgāraṃ, sovaṇṇaṃ pupphamalyavikiṇṇaṃ;

Tedāni ayyaputtā, cattāro vadhāya ninnītā.

1072.

『『Idamassa uyyānaṃ, supupphitaṃ sabbakālikaṃ rammaṃ;

Tedāni ayyaputtā, cattāro vadhāya ninnītā.

1073.

『『Idamassa asokavanaṃ, supupphitaṃ sabbakālikaṃ rammaṃ;

Tedāni ayyaputtā, cattāro vadhāya ninnītā.

1074.

『『Idamassa kaṇikāravanaṃ, supupphitaṃ sabbakālikaṃ rammaṃ;

Tedāni ayyaputtā, cattāro vadhāya ninnītā.

1075.

『『Idamassa pāṭalivanaṃ, supupphitaṃ sabbakālikaṃ rammaṃ;

Tedāni ayyaputtā, cattāro vadhāya ninnītā.

1076.

『『Idamassa ambavanaṃ, supupphitaṃ sabbakālikaṃ rammaṃ;

Tedāni ayyaputtā, cattāro vadhāya ninnītā.

1077.

『『Ayamassa pokkharaṇī, sañchannā padumapuṇḍarīkehi;

Nāvā ca sovaṇṇavikatā, pupphavalliyā cittā suramaṇīyā;

Tedāni ayyaputtā, cattāro vadhāya ninnītā』』ti.

Tattha tedānīti idāni te candakumārappamukhā amhākaṃ ayyaputtā evarūpaṃ pāsādaṃ chaḍḍetvā vadhāya nīyanti. Sovaṇṇavikatāti suvaṇṇakhacitā.

Ettakesu ṭhānesu vilapantā puna hatthisālādīni upasaṅkamitvā āhaṃsu –

1078.

『『Idamassa hatthiratanaṃ, erāvaṇo gajo balī dantī;

Tedāni ayyaputtā, cattāro vadhāya ninnītā.

1079.

『『Idamassa assaratanaṃ, ekakhuro asso;

Tedāni ayyaputtā, cattāro vadhāya ninnītā.

1080.

『『Ayamassa assaratho, sāḷiyanigghoso subho ratanavicitto;

Yatthassu ayyaputtā, sobhiṃsu nandane viya devā;

Tedāni ayyaputtā, cattāro vadhāya ninnītā.

1081.

『『Kathaṃ nāma sāmasamasundarehi, candanamudukagattehi;

Rājā yajissate yaññaṃ, sammūḷho catūhi puttehi.

1082.

『『Kathaṃ nāma sāmasamasundarāhi, candanamudukagattāhi;

Rājā yajissate yaññaṃ, sammūḷho catūhi kaññāhi.

1083.

『『Kathaṃ nāma sāmasamasundarāhi, candanamudukagattāhi;

Rājā yajissate yaññaṃ, sammūḷho catūhi mahesīhi.

1084.

『『Kathaṃ nāma sāmasamasundarehi, candanamudukagattehi;

Rājā yajissate yaññaṃ, sammūḷho catūhi gahapatīhi.

1085.

『『Yathā honti gāmanigamā, suññā amanussakā brahāraññā;

Tathā hessati pupphavatiyā, yiṭṭhesu candasūriyesū』』ti.

Tattha erāvaṇoti tassa hatthino nāmaṃ. Ekakhuroti abhinnakhuro. Sāḷiyanigghosoti gamanakāle sāḷikānaṃ viya madhurena nigghosena samannāgato. Kathaṃ nāmāti kena nāma kāraṇena. Sāmasamasundarehīti suvaṇṇasāmehi ca aññamaññaṃ jātiyā samehi ca niddosatāya sundarehi. Candanamudukagattehīti lohitacandanalittagattehi. Brahāraññāti yathā te gāmanigamā suññā nimmanussā brahāraññā honti, tathā pupphavatiyāpi yaññe yiṭṭhesu rājaputtesu suññā araññasadisā bhavissatīti.

Atha mahājano bahi nikkhamituṃ alabhanto antonagareyeva vicaranto paridevi. Bodhisattopi yaññāvāṭaṃ nīto. Athassa mātā gotamī nāma devī 『『puttānaṃ me jīvitaṃ dehi, devā』』ti rañño pādamūle parivattitvā paridevamānā āha –

1086.

『『Ummattikā bhavissāmi, bhūnahatā paṃsunā ca parikiṇṇā;

Sace candavaraṃ hanti, pāṇā me deva rujjhanti.

1087.

『『Ummattikā bhavissāmi, bhūnahatā paṃsunā ca parikiṇṇā;

Sace sūriyavaraṃ hanti, pāṇā me deva rujjhantī』』ti.

Tattha bhūnahatāti hatavuḍḍhi. Paṃsunā ca parikiṇṇāti paṃsuparikiṇṇasarīrā ummattikā hutvā vicarissāmi.

Sā evaṃ paridevantīpi rañño santikā kiñci kathaṃ alabhitvā 『『mama putto tumhākaṃ kujjhitvā gato bhavissati, kissa naṃ tumhe na nivattethā』』ti kumārassa catasso bhariyāyo āliṅgitvā paridevantī āha –

1088.

『『Kinnumā na ramāpeyyuṃ, aññamaññaṃ piyaṃvadā;

Ghaṭṭikā uparikkhī ca, pokkharaṇī ca bhārikā;

Candasūriyesu naccantiyo, samā tāsaṃ na vijjatī』』ti.

Tattha kinnumā na ramāpeyyunti kena kāraṇena imā ghaṭṭikātiādikā catasso aññamaññaṃ piyaṃvadā candasūriyakumārānaṃ santike naccantiyo mama putte na ramāpayiṃsu, ukkaṇṭhāpayiṃsu. Sakalajambudīpasmiñhi nacce vā gīte vā samā aññā kāci tāsaṃ na vijjatīti attho.

Iti sā suṇhāhi saddhiṃ paridevitvā aññaṃ gahetabbaggahaṇaṃ apassantī khaṇḍahālaṃ akkosamānā aṭṭha gāthā abhāsi –

1089.

『『Imaṃ mayhaṃ hadayasokaṃ, paṭimuñcatu khaṇḍahāla tava mātā;

Yo mayhaṃ hadayasoko, candamhi vadhāya ninnīte.

1090.

『『Imaṃ mayhaṃ hadayasokaṃ, paṭimuñcatu khaṇḍahāla tava mātā;

Yo mayhaṃ hadayasoko, sūriyamhi vadhāya ninnīte.

1091.

『『Imaṃ mayhaṃ hadayasokaṃ, paṭimuñcatu khaṇḍahāla tava jāyā;

Yo mayhaṃ hadayasoko, candamhi vadhāya ninnīte.

1092.

『『Imaṃ mayhaṃ hadayasokaṃ, paṭimuñcatu khaṇḍahāla tava jāyā;

Yo mayhaṃ hadayasoko, sūriyamhi vadhāya ninnīte.

1093.

『『Mā ca putte mā ca patiṃ, addakkhi khaṇḍahāla tava mātā;

Yo ghātesi kumāre, adūsake sīhasaṅkāse.

1094.

『『Mā ca putte mā ca patiṃ, addakkhi khaṇḍahāla tava mātā;

Yo ghātesi kumāre, apekkhite sabbalokassa.

1095.

『『Mā ca putte mā ca patiṃ, addakkhi khaṇḍahāla tava jāyā;

Yo ghātesi kumāre, adūsake sīhasaṅkāse.

1096.

『『Mā ca putte mā ca patiṃ, addakkhi khaṇḍahāla tava jāyā;

Yo ghātesi kumāre, apekkhite sabbalokassā』』ti.

Tattha imaṃ mayhanti mayhaṃ imaṃ hadayasokaṃ dukkhaṃ. Paṭimuñcatūti pavisatu pāpuṇātu. Yo ghātesīti yo tvaṃ ghātesi. Apekkhiteti sabbalokena olokite dissamāne māresīti attho.

Bodhisatto yaññāvāṭepi pitaraṃ yācanto āha –

1097.

『『Mā no deva avadhi, dāse no dehi khaṇḍahālassa;

Api nigaḷabandhakāpi, hatthī asse ca pālema.

1098.

『『Mā no deva avadhi, dāse no dehi khaṇḍahālassa;

Api nigaḷabandhakāpi, hatthichakaṇāni ujjhema.

1099.

『『Mā no deva avadhi, dāse no dehi khaṇḍahālassa;

Api nigaḷabandhakāpi, assachakaṇāni ujjhema.

1100.

『『Mā no deva avadhi, dāse no dehi khaṇḍahālassa;

Yassa honti tava kāmā, api raṭṭhā pabbājitā;

Bhikkhācariyaṃ carissāma.

1101.

『『Dibbaṃ deva upayācanti, puttatthikāpi daliddā;

Paṭibhānānipi hitvā, putte na labhanti ekaccā.

1102.

『『Āsīsikāni karonti, puttā no jāyantu tato paputtā;

Atha no akāraṇasmā, yaññatthāya deva ghātesi.

1103.

『『Upayācitakena puttaṃ labhanti, mā tāta no aghātesi;

Mā kicchāladdhakehi puttehi, yajittho imaṃ yaññaṃ.

1104.

『『Upayācitakena puttaṃ labhanti, mā tāta no aghātesi;

Mā kapaṇaladdhakehi puttehi, ammāya no vippavāsehī』』ti.

Tattha dibbanti deva, aputtikā daliddāpi nāriyo puttatthikā hutvā bahuṃ paṇṇākāraṃ karitvā puttaṃ vā dhītaraṃ vā labhāmāti dibyaṃ upayācanti. Paṭibhānānipi hitvāti dohaḷāni chaḍḍetvāpi, alabhitvāpīti attho. Idaṃ vuttaṃ hoti – mahārāja, nārīnañhi uppannaṃ dohaḷaṃ alabhitvā gabbho sussitvā nassati. Tattha ekaccā yācantāpi putte alabhamānā, kāci laddhampi dohaḷaṃ pahāya aparibhuñjitvā na labhanti, kāci dohaḷaṃ alabhamānā na labhanti. Mayhaṃ pana mātā uppannaṃ dohaḷaṃ labhitvā paribhuñjitvā uppannaṃ gabbhaṃ anāsetvā putte paṭilabhi. Evaṃ paṭiladdhe mā no avadhīti yācati.

Āsīsikānīti mahārāja, ime sattā āsīsaṃ karonti. Kinti? Puttā no jāyantūti. Tato paputtāti puttānampi no puttā jāyantūti. Atha no akāraṇasmāti atha tvaṃ amhe akāraṇena yaññatthāya ghātesi. Upayācitakenāti devatānaṃ āyācanena. Kapaṇaladdhakehīti kapaṇā viya hutvā laddhakehi. Puttehīti amhehi saddhiṃ amhākaṃ ammāya mā vippavāsehi, mā no mātarā saddhiṃ vippavāsaṃ karīti vadati.

So evaṃ vadantopi pitu santikā kiñci kathaṃ alabhitvā mātu pādamūle nipatitvā paridevamāno āha –

1105.

『『Bahudukkhā posiya candaṃ, amma tuvaṃ jīyase puttaṃ;

Vandāmi kho te pāde, labhataṃ tāto paralokaṃ.

1106.

『『Handa ca maṃ upagūha, pāde te amma vandituṃ dehi;

Gacchāmi dāni pavāsaṃ, yaññatthāya ekarājassa.

1107.

『『Handa ca maṃ upagūha, pāde te amma vandituṃ dehi;

Gacchāmi dāni pavāsaṃ, mātu katvā hadayasokaṃ.

1108.

『『Handa ca maṃ upagūha, pāde te amma vandituṃ dehi;

Gacchāmi dāni pavāsaṃ, janassa katvā hadayasoka』』nti.

Tattha bahudukkhā posiyāti bahūhi dukkhehi posiya. Candanti maṃ candakumāraṃ evaṃ posetvā idāni, amma, tvaṃ jīyase puttaṃ. Labhataṃ tāto paralokanti pitā me bhogasampannaṃ paralokaṃ labhatu. Upagūhāti āliṅga parissaja. Pavāsanti puna anāgamanāya accantaṃ vippavāsaṃ gacchāmi.

Athassa mātā paridevantī catasso gāthā abhāsi –

1109.

『『Handa ca padumapattānaṃ, moḷiṃ bandhassu gotamiputta;

Campakadalamissāyo, esā te porāṇikā pakati.

1110.

『『Handa ca vilepanaṃ te, pacchimakaṃ candanaṃ vilimpassu;

Yehi ca suvilitto, sobhasi rājaparisāyaṃ.

1111.

『『Handa ca mudukāni vatthāni, pacchimakaṃ kāsikaṃ nivāsehi;

Yehi ca sunivattho, sobhasi rājaparisāyaṃ.

1112.

『『Muttāmaṇikanakavibhūsitāni , gaṇhassu hatthābharaṇāni;

Yehi ca hatthābharaṇehi, sobhasi rājaparisāya』』nti.

Tattha padumapattānanti padumapattaveṭhanaṃ nāmekaṃ pasādhanaṃ, taṃ sandhāyevamāha. Tava vippakiṇṇaṃ moḷiṃ ukkhipitvā padumapattaveṭhanena yojetvā bandhāti attho. Gotamiputtāti candakumāraṃ ālapati. Campakadalamissāyoti abbhantarimehi campakadalehi missitā vaṇṇagandhasampannā nānāpupphamālā pilandhassu. Esā teti esā tava porāṇikā pakati, tameva gaṇhassu puttāti paridevati. Yehi cāti yehi lohitacandanavilepanehi vilitto rājaparisāya sobhasi, tāni vilimpassūti attho. Kāsikanti satasahassagghanakaṃ kāsikavatthaṃ. Gaṇhassūti pilandhassu.

Idānissa candā nāma aggamahesī tassa pādamūle nipatitvā paridevamānā āha –

1113.

『『Na hi nūnāyaṃ raṭṭhapālo, bhūmipati janapadassa dāyādo;

Lokissaro mahanto, putte snehaṃ janayatī』』ti.

Taṃ sutvā rājā gāthamāha –

1114.

『『Mayhampi piyā puttā, attā ca piyo tumhe ca bhariyāyo;

Saggañca patthayāno, tenāhaṃ ghātayissāmī』』ti.

Tassattho – kiṃkāraṇā puttasinehaṃ na janemi? Na kevalaṃ gotamiyā eva, atha kho mayhampi piyā puttā, tathā attā ca tumhe ca suṇhāyo bhariyāyo ca piyāyeva. Evaṃ santepi saggañca patthayāno ahaṃ saggaṃ patthento, tena kāraṇena ete ghātayissāmi, mā cintayittha, sabbepete mayā saddhiṃ devalokaṃ ekato gamissantīti.

Candā āha –

1115.

『『Maṃ paṭhamaṃ ghātehi, mā me hadayaṃ dukkhaṃ phālesi;

Alaṅkato sundarako, putto deva tava sukhumālo.

1116.

『『Handayya maṃ hanassu, paraloke candakena hessāmi;

Puññaṃ karassu vipulaṃ, vicarāma ubhopi paraloke』』ti.

Tattha paṭhamanti deva, mama sāmikato paṭhamataraṃ maṃ ghātehi. Dukkhanti candassa maraṇadukkhaṃ mama hadayaṃ mā phālesi. Alaṅkatoti ayaṃ mama ekova alaṃ pariyattoti evaṃ alaṅkato. Evarūpaṃ nāma puttaṃ mā ghātayi, mahārājāti dīpeti. Handayyāti handa, ayya, rājānaṃ ālapantī evamāha. Paraloke candakenāti candena saddhiṃ paraloke bhavissāmi. Vicarāma ubhopi paraloketi tayā ekato ghātitā ubhopi paraloke sukhaṃ anubhavantā vicarāma, mā no saggantarāyamakāsīti.

Rājā āha –

1117.

『『Mā tvaṃ cande rucci maraṇaṃ, bahukā tava devarā visālakkhi;

Te taṃ ramayissanti, yiṭṭhasmiṃ gotamiputte』』ti.

Tattha mā tvaṃ cande ruccīti mā tvaṃ attano maraṇaṃ rocesi. 『『Mā ruddī』』tipi pāṭho, mā rodīti attho. Devarāti patibhātukā.

Tato paraṃ satthā –

1118.

『『Evaṃ vutte candā attānaṃ, hanti hatthatalakehī』』ti. – upaḍḍhagāthamāha;

Tato paraṃ tassāyeva vilāpo hoti –

『『Alamettha jīvitena, pissāmi visaṃ marissāmi.

1119.

『『Na hi nūnimassa rañño, mittāmaccā ca vijjare suhadā;

Ye na vadanti rājānaṃ, 『mā ghātayi orase putte』.

1120.

『『Na hi nūnimassa rañño, ñātī mittā ca vijjare suhadā;

Ye na vadanti rājānaṃ, 『mā ghātayi atraje putte』.

1121.

『『Ime tepi mayhaṃ puttā, guṇino kāyūradhārino rāja;

Tehipi yajassu yaññaṃ, atha muñcatu gotamiputte.

1122.

『『Bilasataṃ maṃ katvāna, yajassu sattadhā mahārāja;

Mā jeṭṭhaputtamavadhi, adūsakaṃ sīhasaṅkāsaṃ.

1123.

『『Bilasataṃ maṃ katvāna, yajassu sattadhā mahārāja;

Mā jeṭṭhaputtamavadhi, apekkhitaṃ sabbalokassā』』ti.

Tattha evanti evaṃ andhabālena ekarājena vutte. Hantīti 『『kiṃ nāmetaṃ kathesī』』ti vatvā hatthatalehi attānaṃ hanti. Pissāmīti pivissāmi. Ime tepīti vasulakumāraṃ ādiṃ katvā sesadārake hatthe gahetvā rañño pādamūle ṭhitā evamāha. Guṇinoti mālāguṇaābharaṇehi samannāgatā. Kāyūradhārinoti kāyūrapasādhanadharā. Bilasatanti mahārāja, maṃ ghātetvā koṭṭhāsasataṃ katvā sattadhā sattasu ṭhānesu yaññaṃ yajassu.

Iti sā rañño santike imāhi gāthāhi paridevitvā assāsaṃ alabhamānā bodhisattasseva santikaṃ gantvā paridevamānā aṭṭhāsi. Atha naṃ so āha – 『『cande, mayā jīvamānena tuyhaṃ tasmiṃ tasmiṃ vatthusmiṃ subhaṇite sukathite uccāvacāni maṇimuttādīni bahūni ābharaṇāni dinnāni, ajja pana te idaṃ pacchimadānaṃ, sarīrāruḷhaṃ ābharaṇaṃ dammi, gaṇhāhi na』』nti. Imamatthaṃ pakāsento satthā āha –

1124.

『『Bahukā tava dinnābharaṇā, uccāvacā subhaṇitamhi;

Muttāmaṇiveḷuriyā, etaṃ te pacchimakaṃ dāna』』nti.

Candādevīpi taṃ sutvā tato parāhi navahi gāthāhi vilapi –

1125.

『『Yesaṃ pubbe khandhesu, phullā mālāguṇā vivattiṃsu;

Tesajjapi sunisito, nettiṃso vivattissati khandhesu.

1126.

『『Yesaṃ pubbe khandhesu, cittā mālāguṇā vivattiṃsu;

Tesajjapi sunisito, nettiṃso vivattissati khandhesu.

1127.

『『Aciraṃ vata nettiṃso, vivattissaki rājaputtānaṃ khandhesu;

Atha mama hadayaṃ na phalati, tāva daḷhabandhañca me āsi.

1128.

『『Kāsikasucivatthadharā, kuṇḍalino agalucandanavilittā;

Niyyātha candasūriyā, yaññatthāya ekarājassa.

1129.

『『Kāsikasucivatthadharā, kuṇḍalino agalucandanavilittā;

Niyyātha candasūriyā, mātu katvā hadayasokaṃ.

1130.

『『Kāsikasucivatthadharā, kuṇḍalino agalucandanavilittā;

Niyyātha candasūriyā, janassa katvā hadayasokaṃ.

1131.

『『Maṃsarasabhojanā nhāpakasunhāpitā, kuṇḍalino agalucandanavilittā;

Niyyātha candasūriyā, yaññatthāya ekarājassa.

1132.

『『Maṃsarasabhojanā nhāpakasunhāpitā, kuṇḍalino agalucandanavilittā;

Niyyātha candasūriyā, mātu katvā hadayasokaṃ.

1133.

『『Maṃsarasabhojanā nhāpakasunhāpitā, kuṇḍalino agalucandanavilittā;

Niyyātha candasūriyā, janassa katvā hadayasoka』』nti.

Tattha mālāguṇāti pupphadāmāni. Tesajjāti tesaṃ ajja. Nettiṃsoti asi. Vivattissatīti patissati. Aciraṃ vatāti acirena vata. Na phalatīti na bhijjati. Tāva daḷhabandhañcame āsīti ativiya thirabandhanaṃ me hadayaṃ bhavissatīti attho. Niyyāthāti gacchatha.

Evaṃ tassā paridevantiyāva yaññāvāṭe sabbakammaṃ niṭṭhāsi. Rājaputtaṃ netvā gīvaṃ onāmetvā nisīdāpesuṃ. Khaṇḍahālo suvaṇṇapātiṃ upanāmetvā khaggaṃ ādāya 『『tassa gīvaṃ chindissāmī』』ti aṭṭhāsi. Taṃ disvā candādevī 『『aññaṃ me paṭisaraṇaṃ natthi, attano saccabalena sāmikassa sotthiṃ karissāmī』』ti añjaliṃ paggayha parisāya antare vicarantī saccakiriyaṃ akāsi. Tamatthaṃ pakāsento satthā āha –

1134.

『『Sabbasmiṃ upakkhaṭasmiṃ, nisīdite candasmiṃ yaññatthāya;

Pañcālarājadhītā pañjalikā, sabbaparisāya samanupariyāyi.

1135.

『『Yena saccena khaṇḍahālo, pāpakammaṃ karoti dummedho;

Etena saccavajjena, samaṅginī sāmikena homi.

1136.

『『Ye idhatthi amanussā, yāni ca yakkhabhūtabhabyāni;

Karontu me veyyāvaṭikaṃ, samaṅginī sāmikena homi.

1137.

『『Yā devatā idhāgatā, yāni ca yakkhabhūtabhabyāni;

Saraṇesiniṃ anāthaṃ tāyatha maṃ, yācāmahaṃ pati māhaṃ ajeyya』』nti.

Tattha upakkhaṭasminti sabbasmiṃ yaññasambhāre sajjite paṭiyatte. Samaṅginīti sampayuttā ekasaṃvāsā. Ye idhatthīti ye idha atthi. Yakkhabhūtabhabyānīti devasaṅkhātā yakkhā ca vaḍḍhitvā ṭhitasattasaṅkhātā bhūtā ca idāni vaḍḍhanakasattasaṅkhātāni bhabyāni ca. Veyyāvaṭikanti mayhaṃ veyyāvaccaṃ karontu. Tāyatha manti rakkhatha maṃ. Yācāmahanti ahaṃ vo yācāmi. Pati māhanti patiṃ ahaṃ mā ajeyyaṃ.

Atha sakko devarājā tassā paridevasaddaṃ sutvā taṃ pavattiṃ ñatvā jalitaṃ ayakūṭaṃ ādāya gantvā rājānaṃ tāsetvā sabbe vissajjāpesi. Tamatthaṃ pakāsento satthā āha –

1138.

『『Taṃ sutvā amanusso, ayokūṭaṃ paribbhametvāna;

Bhayamassa janayanto, rājānaṃ idamavoca.

1139.

『『Bujjhassu kho rājakali, mā tāhaṃ matthakaṃ nitāḷesiṃ;

Mā jeṭṭhaputtamavadhi, adūsakaṃ sīhasaṅkāsaṃ.

1140.

『『Ko te diṭṭho rājakali, puttabhariyāyo haññamānāyo;

Seṭṭhi ca gahapatayo, adūsakā saggakāmā hi.

1141.

『『Taṃ sutvā khaṇḍahālo, rājā ca abbhutamidaṃ disvāna;

Sabbesaṃ bandhanāni mocesuṃ, yathā taṃ anupaghātaṃ.

1142.

『『Sabbesu vippamuttesu, ye tattha samāgatā tadā āsuṃ;

Sabbe ekekaleḍḍukamadaṃsu, esa vadho khaṇḍahālassā』』ti.

Tattha amanussoti sakko devarājā. Bujjhassūti jānassu sallakkhehi. Rājakalīti rājakāḷakaṇṇi rājalāmaka. Mā tāhanti pāparāja, bujjha, mā te ahaṃ matthakaṃ nitāḷesiṃ. Ko te diṭṭhoti kuhiṃ tayā diṭṭhapubbo. Saggakāmā hīti ettha hīti nipātamattaṃ, saggakāmā saggaṃ patthayamānāti attho. Taṃ sutvāti, bhikkhave, taṃ sakkassa vacanaṃ khaṇḍahālo sutvā. Abbhutamidanti rājā ca idaṃ sakkassa dassanaṃ pubbe abhūtaṃ disvā. Yathā tanti yathā anupaghātaṃ pāṇaṃ mocenti, evameva mocesuṃ. Ekekaleḍḍukamadaṃsūti bhikkhave, yattakā tasmiṃ yaññāvāṭe samāgatā, sabbe ekakolāhalaṃ katvā khaṇḍahālassa ekekaleḍḍupahāraṃ adaṃsu. Esa vadhoti esova khaṇḍahālassa vadho ahosi, tattheva naṃ jīvitakkhayaṃ pāpesunti attho.

Taṃ pana māretvā mahājano rājānaṃ māretuṃ ārabhi. Bodhisatto pitaraṃ parissajitvā māretuṃ na adāsi. Mahājano 『『jīvitaṃ etassa pāparañño dema, chattaṃ panassa nagare ca vāsaṃ na dassāma, caṇḍālaṃ katvā bahinagare vasāpessāmā』』ti vatvā rājavesaṃ hāretvā kāsāvaṃ nivāsāpetvā haliddipilotikāya sīsaṃ veṭhetvā caṇḍālaṃ katvā caṇḍālavasanaṭṭhānaṃ taṃ pahiṇi. Ye panetaṃ pasughātayaññaṃ yajiṃsu ceva yajāpesuñca anumodiṃsu ca, sabbe nirayaparāyaṇāva ahesuṃ. Tamatthaṃ pakāsento satthā āha –

1143.

『『Sabbe paviṭṭhā nirayaṃ, yathā taṃ pāpakaṃ karitvāna;

Na hi pāpakammaṃ katvā, labbhā sugatiṃ ito gantu』』nti.

Sopi kho mahājano dve kāḷakaṇṇiyo hāretvā tattheva abhisekasambhāre āharitvā candakumāraṃ abhisiñci. Tamatthaṃ pakāsento satthā āha –

1144.

『『Sabbesu vippamuttesu, ye tattha samāgatā tadā āsuṃ;

Candaṃ abhisiñciṃsu, samāgatā rājaparisā ca.

1145.

『『Sabbesu vippamuttesu, ye tattha samāgatā tadā āsuṃ;

Candaṃ abhisiñciṃsu, samāgatā rājakaññāyo ca.

1146.

『『Sabbesu vippamuttesu, ye tattha samāgatā tadā āsuṃ;

Candaṃ abhisiñciṃsu, samāgatā devaparisā ca.

1147.

『『Sabbesu vippamuttesu, ye tattha samāgatā tadā āsuṃ;

Candaṃ abhisiñciṃsu, samāgatā devakaññāyo ca.

1148.

『『Sabbesu vippamuttesu, ye tattha samāgatā tadā āsuṃ;

Celukkhepamakaruṃ, samāgatā rājaparisā ca.

1149.

『『Sabbesu vippamuttesu, ye tattha samāgatā tadā āsuṃ;

Celukkhepamakaruṃ, samāgatā rājakaññāyo ca.

1150.

『『Sabbesu vippamuttesu, ye tattha samāgatā tadā āsuṃ;

Celukkhepamakaruṃ, samāgatā devaparisā ca.

1151.

『『Sabbesu vippamuttesu, ye tattha samāgatā tadā āsuṃ;

Celukkhepamakaruṃ, samāgatā devakaññāyo ca.

1152.

『『Sabbesu vippamuttesu, bahū ānanditā ahuṃ;

Nandiṃ pavesi nagaraṃ, bandhanā mokkho aghositthā』』ti.

Tattha rājaparisā cāti rājaparisāpi tīhi saṅkhehi abhisiñciṃsu. Rājakaññāyo cāti khattiyadhītaropi naṃ abhisiñciṃsu. Devaparisā cāti sakko devarājā vijayuttarasaṅkhaṃ gahetvā devaparisāya saddhiṃ abhisiñci. Devakaññāyo cāti sujāpi devadhītarāhi saddhiṃ abhisiñci. Celukkhepamakarunti nānāvaṇṇehi vatthehi dhaje ussāpetvā uttarisāṭakāni ākāse khipantā celukkhepaṃ kariṃsu. Rājaparisā ca itare tayo koṭṭhāsā cāti abhisekakārakā cattāropi koṭṭhāsā kariṃsuyeva. Ānanditā ahunti āmoditā ahesuṃ. Nandiṃ pavesi nagaranti candakumārassa chattaṃ ussāpetvā nagaraṃ paviṭṭhakāle nagare ānandabheri cari. 『『Kiṃ vatvā』』ti? Yathā 『『amhākaṃ candakumāro bandhanā mutto, evameva sabbe bandhanā muccantū』』ti. Tena vuttaṃ 『『bandhanā mokkho aghositthā』』ti.

Bodhisatto pitu vattaṃ paṭṭhapesi. Antonagaraṃ pana pavisituṃ na labhati. Paribbayassa khīṇakāle bodhisatto uyyānakīḷādīnaṃ atthāya gacchanto taṃ upasaṅkamitvā 『『patimhī』』ti na vandati, añjaliṃ pana katvā 『『ciraṃ jīva sāmī』』ti vadati. 『『Kenattho』』ti vutte ārocesi. Athassa paribbayaṃ dāpesi. So dhammena rajjaṃ kāretvā āyupariyosāne devalokaṃ pūrayamāno agamāsi.

Satthā imaṃ dhammadesanaṃ āharitvā 『『na, bhikkhave, idāneva, pubbepi devadatto maṃ ekaṃ nissāya bahū māretuṃ vāyāmamakāsī』』ti vatvā jātakaṃ samodhānesi. Tadā khaṇḍahālo devadatto ahosi, gotamīdevī mahāmāyā, candādevī rāhulamātā, vasulo rāhulo, selā uppalavaṇṇā, sūro vāmagotto kassapo, bhaddaseno moggallāno, sūriyakumāro sāriputto, candarājā pana ahameva sammāsambuddho ahosinti.

Candakumārajātakavaṇṇanā sattamā.

[545] 8. Mahānāradakassapajātakavaṇṇanā

Ahurājā videhānanti idaṃ satthā laṭṭhivanuyyāne viharanto uruvelakassapadamanaṃ ārabbha kathesi. Yadā hi satthā pavattitavaradhammacakko uruvelakassapādayo jaṭile dametvā magadharājassa paṭissavaṃ locetuṃ purāṇajaṭilasahassaparivuto laṭṭhivanuyyānaṃ agamāsi. Tadā dvādasanahutāya parisāya saddhiṃ āgantvā dasabalaṃ vanditvā nisinnassa magadharañño parisantare brāhmaṇagahapatikānaṃ vitakko uppajji 『『kiṃ nu kho uruvelakassapo mahāsamaṇe brahmacariyaṃ carati, udāhu mahāsamaṇo uruvelakassape』』ti. Atha kho bhagavā tesaṃ dvādasanahutānaṃ cetasā cetoparivitakkamaññāya 『『kassapassa mama santike pabbajitabhāvaṃ jānāpessāmī』』ti imaṃ gāthamāha –

『『Kimeva disvā uruvelavāsi, pahāsi aggiṃ kisakovadāno;

Pucchāmi taṃ kassapa etamatthaṃ, kathaṃ pahīnaṃ tava aggihutta』』nti. (mahāva. 55);

Theropi bhagavato adhippāyaṃ viditvā –

『『Rūpe ca sadde ca atho rase ca, kāmitthiyo cābhivadanti yaññā;

Etaṃ malanti upadhīsu ñatvā, tasmā na yiṭṭhe na hute arañji』』nti. (mahāva. 55); –

Imaṃ gāthaṃ vatvā attano sāvakabhāvaṃ pakāsanatthaṃ tathāgatassa pādapiṭṭhe sīsaṃ ṭhapetvā 『『satthā me, bhante, bhagavā, sāvakohamasmī』』ti vatvā ekatālaṃ dvitālaṃ titālanti yāva sattatālappamāṇaṃ sattakkhattuṃ vehāsaṃ abbhuggantvā oruyha tathāgataṃ vanditvā ekamantaṃ nisīdi. Taṃ pāṭihāriyaṃ disvā mahājano 『『aho mahānubhāvo buddho, evaṃ thāmagatadiṭṭhiko nāma attānaṃ 『arahā』ti maññamāno uruvelakassapopi diṭṭhijālaṃ bhinditvā tathāgatena damito』』ti satthu guṇakathaññeva kathesi. Taṃ sutvā satthā 『『anacchariyaṃ idāni sabbaññutappattena mayā imassa damanaṃ, svāhaṃ pubbe sarāgakālepi nārado nāma brahmā hutvā imassa diṭṭhijālaṃ bhinditvā imaṃ nibbisevanamakāsi』』nti vatvā tāya parisāya yācito atītaṃ āhari.

Atīte videharaṭṭhe mithilāyaṃ aṅgati nāma rājā rajjaṃ kāresi dhammiko dhammarājā. Tassa rucā nāma dhītā ahosi abhirūpā dassanīyā pāsādikā kappasatasahassaṃ patthitapatthanā mahāpuññā aggamahesiyā kucchismiṃ nibbattā. Sesā panassa soḷasasahassā itthiyo vañjhā ahesuṃ. Tassa sā dhītā piyā ahosi manāpā. So tassā nānāpupphapūre pañcavīsatipupphasamugge anagghāni sukhumāni vatthāni ca 『『imehi attānaṃ alaṅkarotū』』ti devasikaṃ pahiṇi. Khādanīyabhojanīyassa pana pamāṇaṃ natthi. Anvaḍḍhamāsaṃ 『『dānaṃ detū』』ti sahassaṃ sahassaṃ pesesi. Tassa kho pana vijayo ca sunāmo ca alāto cāti tayo amaccā ahesuṃ. So komudiyā cātumāsiniyā chaṇe pavattamāne devanagaraṃ viya nagare ca antepure ca alaṅkate sunhāto suvilitto sabbālaṅkārappaṭimaṇḍito bhuttasāyamāso vivaṭasīhapañjare mahātale amaccagaṇaparivuto visuddhaṃ gaganatalaṃ abhilaṅghamānaṃ candamaṇḍalaṃ disvā 『『ramaṇīyā vata bho dosinā ratti, kāya nu kho ajja ratiyā abhirameyyāmā』』ti amacce pucchi. Tamatthaṃ pakāsento satthā āha –

1153.

『『Ahu rājā videhānaṃ, aṅgati nāma khattiyo;

Pahūtayoggo dhanimā, anantabalaporiso.

1154.

『『So ca pannarasiṃ rattiṃ, purimayāme anāgate;

Cātumāsā komudiyā, amacce sannipātayi.

1155.

『『Paṇḍite sutasampanne, mhitapubbe vicakkhaṇe;

Vijayañca sunāmañca, senāpatiṃ alātakaṃ.

1156.

『『Tamanupucchi vedeho, paccekaṃ brūtha saṃ ruciṃ;

Cātumāsā komudajja, juṇhaṃ byapahataṃ tamaṃ;

Kāyajja ratiyā rattiṃ, viharemu imaṃ utu』』nti.

Tattha pahūtayoggoti bahukena hatthiyoggādinā samannāgato. Anantabalaporisoti anantabalakāyo. Anāgateti pariyosānaṃ appatte, anatikkanteti attho. Cātumāsāti catunnaṃ vassikamāsānaṃ pacchimadivasabhūtāya rattiyā. Komudiyāti phullakumudāya. Mhitapubbeti paṭhamaṃ sitaṃ katvā pacchā kathanasīle. Tamanupucchīti taṃ tesu amaccesu ekekaṃ amaccaṃ anupucchi. Paccekaṃ brūtha saṃ rucinti sabbepi tumhe attano attano ajjhāsayānurūpaṃ ruciṃ paccekaṃ mayhaṃ kathetha. Komudajjāti komudī ajja. Juṇhanti juṇhāya nissayabhūtaṃ candamaṇḍalaṃ abbhuggacchati. Byapahataṃ tamanti tena sabbaṃ andhakāraṃ vihataṃ. Utunti ajja rattiṃ imaṃ evarūpaṃ utuṃ kāyaratiyā vihareyyāmāti.

Iti rājā amacce pucchi. Tena te pucchitā attano attano ajjhāsayānurūpaṃ kathaṃ kathayiṃsu. Tamatthaṃ pakāsento satthā āha –

1157.

『『Tato senāpati rañño, alāto etadabravi;

『Haṭṭhaṃ yoggaṃ balaṃ sabbaṃ, senaṃ sannāhayāmase.

1158.

『Niyyāma deva yuddhāya, anantabalaporisā;

Ye te vasaṃ na āyanti, vasaṃ upanayāmase;

Esā mayhaṃ sakā diṭṭhi, ajitaṃ ojināmase』.

1159.

Alātassa vaco sutvā, sunāmo etadabravi;

『Sabbe tuyhaṃ mahārāja, amittā vasamāgatā.

1160.

『Nikkhittasatthā paccatthā, nivātamanuvattare;

Uttamo ussavo ajja, na yuddhaṃ mama ruccati.

1161.

『Annapānañca khajjañca, khippaṃ abhiharantu te;

Ramassu deva kāmehi, naccagīte suvādite』.

1162.

Sunāmassa vaco sutvā, vijayo etadabravi;

『Sabbe kāmā mahārāja, niccaṃ tava mupaṭṭhitā.

1163.

『Na hete dullabhā deva, tava kāmehi modituṃ;

Sadāpi kāmā sulabhā, netaṃ cittamataṃ mama.

1164.

『Samaṇaṃ brāhmaṇaṃ vāpi, upāsemu bahussutaṃ;

Yo najja vinaye kaṅkhaṃ, atthadhammavidū ise』.

1165.

Vijayassa vaco sutvā, rājā aṅgati mabravi;

『Yathā vijayo bhaṇati, mayhampetaṃva ruccati;

1166.

『Samaṇaṃ brāhmaṇaṃ vāpi, upāsemu bahussutaṃ;

Yo najja vinaye kaṅkhaṃ, atthadhammavidū ise.

1167.

『Sabbeva santā karotha matiṃ, kaṃ upāsemu paṇḍitaṃ;

Yo najja vinaye kaṅkhaṃ, atthadhammavidū ise』.

1168.

Vedehassa vaco sutvā, alāto etadabravi;

『Atthāyaṃ migadāyasmiṃ, acelo dhīrasammato.

1169.

『Guṇo kassapagottāyaṃ, suto citrakathī gaṇī;

Taṃ deva payirupāsemu, so no kaṅkhaṃ vinessati』.

1170.

『『Alātassa vaco sutvā, rājā codesi sārathiṃ;

Migadāyaṃ gamissāma, yuttaṃ yānaṃ idhā nayā』』ti.

Tattha haṭṭhanti tuṭṭhapahaṭṭhaṃ. Ojināmaseti yaṃ no ajitaṃ, taṃ jināma. Eso mama ajjhāsayoti. Rājā tassa kathaṃ neva paṭikkosi, nābhinandi. Etadabravīti rājānaṃ alātassa vacanaṃ anabhinandantaṃ appaṭikkosantaṃ disvā 『『nāyaṃ yuddhajjhāsayo, ahamassa cittaṃ gaṇhanto kāmaguṇābhiratiṃ vaṇṇayissāmī』』ti cintetvā etaṃ 『『sabbe tuyha』』ntiādivacanaṃ abravi.

Vijayoetadabravīti rājā sunāmassapi vacanaṃ nābhinandi, na paṭikkosi. Tato vijayo 『『ayaṃ rājā imesaṃ dvinnampi vacanaṃ sutvā tuṇhīyeva ṭhito, paṇḍitā nāma dhammassavanasoṇḍā honti, dhammassavanamassa vaṇṇayissāmī』』ti cintetvā etaṃ 『『sabbe kāmā』』tiādivacanaṃ abravi. Tattha tavamupaṭṭhitāti tava upaṭṭhitā. Moditunti tava kāmehi modituṃ abhiramituṃ icchāya sati na hi ete kāmā dullabhā. Netaṃ cittamataṃ mamāti etaṃ tava kāmehi abhiramaṇaṃ mama cittamataṃ na hoti, na me ettha cittaṃ pakkhandati. Yo najjāti yo no ajja. Atthadhammavidūti pāḷiatthañceva pāḷidhammañca jānanto. Iseti isi esitaguṇo.

Aṅgati mabravīti aṅgati abravi. Mayhampetaṃva ruccatīti mayhampi etaññeva ruccati. Sabbeva santāti sabbeva tumhe idha vijjamānā matiṃ karotha cintetha. Alāto etadabravīti rañño kathaṃ sutvā alāto 『『ayaṃ mama kulūpako guṇo nāma ājīvako rājuyyāne vasati, taṃ pasaṃsitvā rājakulūpakaṃ karissāmī』』ti cintetvā etaṃ 『『atthāya』』ntiādivacanaṃ abravi. Tattha dhīrasammatoti paṇḍitoti sammato. Kassapagottāyanti kassapagotto ayaṃ. Sutoti bahussuto. Gaṇīti gaṇasatthā. Codesīti āṇāpesi.

Rañño taṃ kathaṃ sutvā sārathino tathā kariṃsu. Tamatthaṃ pakāsento satthā āha –

1171.

『『Tassa yānaṃ ayojesuṃ, dantaṃ rūpiyapakkharaṃ;

Sukkamaṭṭhaparivāraṃ, paṇḍaraṃ dosinā mukhaṃ.

1172.

『『Tatrāsuṃ kumudāyuttā, cattāro sindhavā hayā;

Anilūpamasamuppātā, sudantā soṇṇamālino.

1173.

『『Setacchattaṃ setaratho, setassā setabījanī;

Vedeho sahamaccehi, niyyaṃ candova sobhati.

1174.

『『Tamanuyāyiṃsu bahavo, indikhaggadharā balī;

Assapiṭṭhigatā vīrā, narā naravarādhipaṃ.

1175.

『『So muhuttaṃva yāyitvā, yānā oruyha khattiyo;

Vedeho sahamaccehi, pattī guṇamupāgami.

1176.

『『Yepi tattha tadā āsuṃ, brāhmaṇibbhā samāgatā;

Na te apanayī rājā, akataṃ bhūmimāgate』』ti.

Tattha tassa yānanti tassa rañño rathaṃ yojayiṃsu. Dantanti dantamayaṃ. Rūpiyapakkharanti rajatamayaupakkharaṃ. Sukkamaṭṭhaparivāranti parisuddhāpharusaparivāraṃ. Dosinā mukhanti vigatadosāya rattiyā mukhaṃ viya, candasadisanti attho. Tatrāsunti tatra ahesuṃ. Kumudāti kumudavaṇṇā. Sindhavāti sindhavajātikā. Anilūpamasamuppātāti vātasadisavegā. Setacchattanti tasmiṃ rathe samussāpitaṃ chattampi setaṃ ahosi. Setarathoti sopi ratho setoyeva. Setassāti assāpi setā. Setabījanīti bījanīpi setā. Niyyanti tena rathena niggacchanto amaccagaṇaparivuto vedeharājā cando viya sobhati.

Naravarādhipanti naravarānaṃ adhipatiṃ rājādhirājānaṃ. So muhuttaṃva yāyitvāti so rājā muhutteneva uyyānaṃ gantvā. Pattī guṇamupāgamīti pattikova guṇaṃ ājīvakaṃ upāgami. Yepi tattha tadā āsunti yepi tasmiṃ uyyāne tadā puretaraṃ gantvā taṃ ājīvakaṃ payirupāsamānā nisinnā ahesuṃ. Na te apanayīti amhākameva doso, ye mayaṃ pacchā agamimhā, tumhe mā cintayitthāti te brāhmaṇe ca ibbhe ca raññoyeva atthāya akataṃ akatokāsaṃ bhūmiṃ samāgate na ussāraṇaṃ kāretvā apanayīti.

Tāya pana omissakaparisāya parivutova ekamantaṃ nisīditvā paṭisanthāramakāsi. Tamatthaṃ pakāsento satthā āha –

1177.

『『Tato so mudukā bhisiyā, muducittakasanthate;

Mudupaccatthate rājā, ekamantaṃ upāvisi.

1178.

『『Nisajja rājā sammodi, kathaṃ sāraṇiyaṃ tato;

『Kacci yāpaniyaṃ bhante, vātānamaviyaggatā.

1179.

『Kacci akasirā vutti, labhasi piṇḍayāpanaṃ;

Appābādho casi kacci, cakkhuṃ na parihāyati』.

1180.

Taṃ guṇo paṭisammodi, vedehaṃ vinaye rataṃ;

『Yāpanīyaṃ mahārāja, sabbametaṃ tadūbhayaṃ.

1181.

『Kacci tuyhampi vedeha, paccantā na balīyare;

Kacci arogaṃ yoggaṃ te, kacci vahati vāhanaṃ;

Kacci te byādhayo natthi, sarīrassupatāpiyā』.

1182.

『『Paṭisammodito rājā, tato pucchi anantarā;

Atthaṃ dhammañca ñāyañca, dhammakāmo rathesabho.

1183.

『Kathaṃ dhammaṃ care macco, mātāpitūsu kassapa;

Kathaṃ care ācariye, puttadāre kathaṃ care.

1184.

『Kathaṃ careyya vuḍḍhesu, kathaṃ samaṇabrāhmaṇe;

Kathañca balakāyasmiṃ, kathaṃ janapade care.

1185.

『Kathaṃ dhammaṃ caritvāna, maccā gacchanti suggatiṃ;

Kathañceke adhammaṭṭhā, patanti nirayaṃ atho』』』ti.

Tattha mudukā bhisiyāti mudukāya sukhasamphassāya bhisiyā. Muducittakasanthateti sukhasamphasse cittattharaṇe. Mudupaccatthateti mudunā paccattharaṇena paccatthate. Sammodīti ājīvakena saddhiṃ sammodanīyaṃ kathaṃ kathesi. Tatoti tato nisajjanato anantarameva sāraṇīyaṃ kathaṃ kathesīti attho. Tattha kacci yāpaniyanti kacci te, bhante, sarīraṃ paccayehi yāpetuṃ sakkā. Vātānamaviyaggatāti kacci te sarīre dhātuyo samappavattā, vātānaṃ byaggatā natthi, tattha tattha vaggavaggā hutvā vātā na bādhayantīti attho.

Akasirāti niddukkhā. Vuttīti jīvitavutti. Appābādhoti iriyāpathabhañjakenābādhena virahito . Cakkhunti kacci te cakkhuādīni indriyāni na parihāyantīti pucchati. Paṭisammodīti sammodanīyakathāya paṭikathesi. Tattha sabbametanti yaṃ tayā vuttaṃ vātānamaviyaggatādi, taṃ sabbaṃ tatheva. Tadubhayanti yampi tayā 『『appābādho casi kacci, cakkhuṃ na parihāyatī』』ti vuttaṃ, tampi ubhayaṃ tatheva.

Na balīyareti nābhibhavanti na kuppanti. Anantarāti paṭisanthārato anantarā pañhaṃ pucchi. Tattha atthaṃ dhammañca ñāyañcāti pāḷiatthañca pāḷiñca kāraṇayuttiñca . So hi 『『kathaṃ dhammaṃ care』』ti pucchanto mātāpituādīsu paṭipattidīpakaṃ pāḷiñca pāḷiatthañca kāraṇayuttiñca me kathethāti imaṃ atthañca dhammañca ñāyañca pucchati. Tattha kathañceke adhammaṭṭhāti ekacce adhamme ṭhitā kathaṃ nirayañceva atho sesaapāye ca patantīti sabbaññubuddhapaccekabuddhabuddhasāvakamahābodhisattesu purimassa purimassa alābhena pacchimaṃ pacchimaṃ pucchitabbakaṃ mahesakkhapañhaṃ rājā kiñci ajānantaṃ naggabhoggaṃ nissirikaṃ andhabālaṃ ājīvakaṃ pucchi.

Sopi evaṃ pucchito pucchānurūpaṃ byākaraṇaṃ adisvā carantaṃ goṇaṃ daṇḍena paharanto viya bhattapātiyaṃ kacavaraṃ khipanto viya ca 『『suṇa, mahārājā』』ti okāsaṃ kāretvā attano micchāvādaṃ paṭṭhapesi. Tamatthaṃ pakāsento satthā āha –

1186.

『『Vedehassa vaco sutvā, kassapo etadabravi;

『Suṇohi me mahārāja, saccaṃ avitathaṃ padaṃ.

1187.

『Natthi dhammacaritassa, phalaṃ kalyāṇapāpakaṃ;

Natthi deva paro loko, ko tato hi idhāgato.

1188.

『Natthi deva pitaro vā, kuto mātā kuto pitā;

Natthi ācariyo nāma, adantaṃ ko damessati.

1189.

『Samatulyāni bhūtāni, natthi jeṭṭhāpacāyikā;

Natthi balaṃ vīriyaṃ vā, kuto uṭṭhānaporisaṃ;

Niyatāni hi bhūtāni, yathā goṭaviso tathā.

1190.

『Laddheyyaṃ labhate macco, tattha dānaphalaṃ kuto;

Natthi dānaphalaṃ deva, avaso devavīriyo.

1191.

『Bālehi dānaṃ paññattaṃ, paṇḍitehi paṭicchitaṃ;

Avasā denti dhīrānaṃ, bālā paṇḍitamānino』』』ti.

Tattha idhāgatoti tato paralokato idhāgato nāma natthi. Natthi deva pitaro vāti deva, ayyakapeyyakādayo vā natthi, tesu asantesu kuto mātā kuto pitā. Yathā goṭavisotathāti goṭaviso vuccati pacchābandho, yathā nāvāya pacchābandho nāvameva anugacchati, tathā ime sattā niyatameva anugacchantīti vadati. Avaso devavīriyoti evaṃ dānaphale asati yo koci bālo dānaṃ deti, so avaso avīriyo na attano vasena balena deti, dānaphalaṃ pana atthīti saññāya aññesaṃ andhabālānaṃ saddahitvā detīti dīpeti. Bālehi dānaṃ paññattanti 『『dānaṃ dātabba』』nti andhabālehi paññattaṃ anuññātaṃ, taṃ dānaṃ bālāyeva denti, paṇḍitā paṭiggaṇhanti.

Evaṃ dānassa nipphalataṃ vaṇṇetvā idāni pāpassa nipphalabhāvaṃ vaṇṇetuṃ āha –

1192.

『『Sattime sassatā kāyā, acchejjā avikopino;

Tejo pathavī āpo ca, vāyo sukhaṃ dukhañcime;

Jīve ca sattime kāyā, yesaṃ chettā na vijjati.

1193.

『『Natthi hantā va chettā vā, haññe yevāpi koci naṃ;

Antareneva kāyānaṃ, satthāni vītivattare.

1194.

『『Yo cāpi siramādāya, paresaṃ nisitāsinā;

Na so chindati te kāye, tattha pāpaphalaṃ kuto.

1195.

『『Cullāsītimahākappe, sabbe sujjhanti saṃsaraṃ;

Anāgate tamhi kāle, saññatopi na sujjhati.

1196.

『『Caritvāpi bahuṃ bhadraṃ, neva sujjhantināgate;

Pāpañcepi bahuṃ katvā, taṃ khaṇaṃ nātivattare.

1197.

『『Anupubbena no suddhi, kappānaṃ cullasītiyā;

Niyatiṃ nātivattāma, velantamiva sāgaro』』ti.

Tattha kāyāti samūhā. Avikopinoti vikopetuṃ na sakkā. Jīveti jīvo. 『『Jīvo』』tipi pāṭho, ayameva attho. Sattime kāyāti ime satta kāyā. Haññe yevāpi koci nanti yo haññeyya, sopi nattheva. Vītivattareti imesaṃ sattannaṃ kāyānaṃ antareyeva caranti , chindituṃ na sakkonti. Siramādāyāti paresaṃ sīsaṃ gahetvā. Nisitāsināti nisitena asinā chindati, na so chindatīti sopi te kāye na chindati, pathavī pathavimeva upeti, āpādayo āpādike, sukhadukkhajīvā ākāsaṃ pakkhandantīti dasseti.

Saṃsaranti mahārāja, ime sattā imaṃ pathaviṃ ekamaṃsakhalaṃ katvāpi ettake kappe saṃsarantā sujjhanti. Aññatra hi saṃsārā satte sodhetuṃ samattho nāma natthi, sabbe saṃsāreneva sujjhanti. Anāgate tamhi kāleti yathāvutte pana etasmiṃ kāle anāgate appatte antarā saññatopi parisuddhasīlopi na sujjhati. Taṃkhaṇanti taṃ vuttappakāraṃ kālaṃ. Anupubbena no suddhīti amhākaṃ vāde anupubbena suddhi, sabbesaṃ amhākaṃ anupubbena suddhi bhavissatīti attho. Iti so ucchedavādo attano thāmena sakavādaṃ nippadesato kathesīti.

1198.

『『Kassapassa vaco sutvā, alāto etadabravi;

『『Yathā bhadanto bhaṇati, mayhampetaṃva ruccati.

1199.

『Ahampi purimaṃ jātiṃ, sare saṃsaritattano;

Piṅgalo nāmahaṃ āsiṃ, luddo goghātako pure.

1200.

『Bārāṇasiyaṃ phītāyaṃ, bahuṃ pāpaṃ mayā kataṃ;

Bahū mayā hatā pāṇā, mahiṃsā sūkarā ajā.

1201.

『Tato cuto idha jāto, iddhe senāpatīkule;

Natthi nūna phalaṃ pāpaṃ, yohaṃ na nirayaṃ gato』』』ti.

Tattha alāto etadabravīti so kira kassapadasabalassa cetiye anojapupphadāmena pūjaṃ katvā maraṇasamaye aññena kammena yathānubhāvaṃ khitto saṃsāre saṃsaranto ekassa pāpakammassa nissandena goghātakakule nibbattitvā bahuṃ pāpamakāsi. Athassa maraṇakāle bhasmapaṭicchanno viya aggi ettakaṃ kālaṃ ṭhitaṃ taṃ puññakammaṃ okāsamakāsi. So tassānubhāvena idha nibbattitvā taṃ vibhūtiṃ patto, jātiṃ saranto pana atītānantarato paraṃ parisarituṃ asakkonto 『『goghātakakammaṃ katvā idha nibbattosmī』』ti saññāya tassa vādaṃ upatthambhento idaṃ 『『yathā bhadanto bhaṇatī』』tiādivacanaṃ abravi. Tattha sare saṃsaritattanoti attano saṃsaritaṃ sarāmi. Senāpatīkuleti senāpatikulamhi.

1202.

『『Athettha bījako nāma, dāso āsi paṭaccarī;

Uposathaṃ upavasanto, guṇasantikupāgami.

1203.

『『Kassapassa vaco sutvā, alātassa ca bhāsitaṃ;

Passasanto muhuṃ uṇhaṃ, rudaṃ assūni vattayī』』ti.

Tattha athetthāti atha ettha etissaṃ mithilāyaṃ. Paṭaccarīti daliddo kapaṇo ahosi. Guṇasantikupāgamīti guṇassa santikaṃ kiñcideva kāraṇaṃ sossāmīti upagatoti veditabbo.

1204.

『『Tamanupucchi vedeho, 『kimatthaṃ samma rodasi;

Kiṃ te sutaṃ vā diṭṭhaṃ vā, kiṃ maṃ vedesi vedana』』』nti.

Tattha kiṃ maṃ vedesi vedananti kiṃ nāma tvaṃ kāyikaṃ vā cetasikaṃ vā vedanaṃ pattoyaṃ, evaṃ rodanto maṃ vedesi jānāpesi, uttānameva naṃ katvā mayhaṃ ācikkhāhīti.

1205.

『『Vedehassa vaco sutvā, bījako etadabravi;

『Natthi me vedanā dukkhā, mahārāja suṇohi me.

1206.

『Ahampi purimaṃ jātiṃ, sarāmi sukhamattano;

Sāketāhaṃ pure āsiṃ, bhāvaseṭṭhi guṇe rato.

1207.

『Sammato brāhmaṇibbhānaṃ, saṃvibhāgarato suci;

Na cāpi pāpakaṃ kammaṃ, sarāmi katamattano.

1208.

『Tato cutāhaṃ vedeha, idha jāto duritthiyā;

Gabbhamhi kumbhadāsiyā, yato jāto suduggato.

1209.

『Evampi duggato santo, samacariyaṃ adhiṭṭhito;

Upaḍḍhabhāgaṃ bhattassa, dadāmi yo me icchati.

1210.

『Cātuddasiṃ pañcadasiṃ, sadā upavasāmahaṃ;

Na cāpi bhūte hiṃsāmi, theyyaṃ cāpi vivajjayiṃ.

1211.

『Sabbameva hi nūnetaṃ, suciṇṇaṃ bhavati nipphalaṃ;

Niratthaṃ maññidaṃ sīlaṃ, alāto bhāsatī yathā.

1212.

『Kalimeva nūna gaṇhāmi, asippo dhuttako yathā;

Kaṭaṃ alāto gaṇhāti, kitavosikkhito yathā.

1213.

『Dvāraṃ nappaṭipassāmi, yena gacchāmi suggatiṃ;

Tasmā rāja parodāmi, sutvā kassapabhāsita』』』nti.

Tattha bhāvaseṭṭhīti evaṃnāmako asītikoṭivibhavo seṭṭhi. Guṇe ratoti guṇamhi rato. Sammatoti sambhāvito saṃvaṇṇito. Sucīti sucikammo. Idha jāto duritthiyāti imasmiṃ mithilanagare daliddiyā kapaṇāya kumbhadāsiyā kucchimhi jātosmīti. So kira pubbe kassapabuddhakāle araññe naṭṭhaṃ balibaddaṃ gavesamāno ekena maggamūḷhena bhikkhunā maggaṃ puṭṭho tuṇhī hutvā puna tena pucchito kujjhitvā 『『samaṇa, dāsā nāma mukharā honti, dāsena tayā bhavitabbaṃ, atimukharosī』』ti āha. Taṃ kammaṃ tadā vipākaṃ adatvā bhasmacchanno viya pāvako ṭhitaṃ. Maraṇasamaye aññaṃ kammaṃ upaṭṭhāsi. So yathākammaṃ saṃsāre saṃsaranto ekassa kusalakammassa balena sākete vuttappakāro seṭṭhi hutvā dānādīni puññāni akāsi. Taṃ panassa kammaṃ pathaviyaṃ nihitanidhi viya ṭhitaṃ okāsaṃ labhitvā vipākaṃ dassati. Yaṃ pana tena taṃ bhikkhuṃ akkosantena kataṃ pāpakammaṃ, tamassa tasmiṃ attabhāve vipākaṃ adāsi. So ajānanto 『『itarassa kalyāṇakammassa balena kumbhadāsiyā kucchimhi nibbattosmī』』ti saññāya evamāha. Yato jāto suduggatoti sohaṃ jātakālato paṭṭhāya atiduggatoti dīpeti.

Samacariyamadhiṭṭhitoti samacariyāyameva patiṭṭhitomhi. Nūnetanti ekaṃsena etaṃ. Maññidaṃ sīlanti deva, idaṃ sīlaṃ nāma niratthakaṃ maññe. Alātoti yathā ayaṃ alātasenāpati 『『mayā purimabhave bahuṃ pāṇātipātakammaṃ katvā senāpatiṭṭhānaṃ laddha』』nti bhāsati, tena kāraṇenāhaṃ niratthakaṃ sīlanti maññāmi. Kalimevāti yathā asippo asikkhito akkhadhutto parājayaggāhaṃ gaṇhāti, tathā nūna gaṇhāmi, purimabhave attano sāpateyyaṃ nāsetvā idāni dukkhaṃ anubhavāmi. Kassapabhāsitanti kassapagottassa acelakassa bhāsitaṃ sutvāti vadati.

1214.

『『Bījakassa vaco sutvā, rājā aṅgati mabravi;

『Natthi dvāraṃ sugatiyā, niyatiṃ kaṅkha bījaka.

1215.

『Sukhaṃ vā yadi vā dukkhaṃ, niyatiyā kira labbhati;

Saṃsārasuddhi sabbesaṃ, mā turittho anāgate.

1216.

『Ahampi pubbe kalyāṇo, brāhmaṇibbhesu byāvaṭo;

Vohāramanusāsanto, ratihīno tadantarā』』』ti.

Tattha aṅgati mabravīti paṭhamameva itaresaṃ dvinnaṃ, pacchā bījakassāti tiṇṇaṃ vacanaṃ sutvā daḷhaṃ micchādiṭṭhiṃ gahetvā etaṃ 『『natthi dvāra』』ntiādivacanamabravi. Niyatiṃ kaṅkhāti samma bījaka, niyatimeva olokehi. Cullāsītimahākappappamāṇo kāloyeva hi satte sodheti, tvaṃ atituritoti adhippāyenevamāha. Anāgateti tasmiṃ kāle asampatte antarāva devalokaṃ gacchāmīti mā turittho. Byāvaṭoti brāhmaṇesu ca gahapatikesu ca tesaṃyeva kāyaveyyāvaccadānādikammakaraṇena byāvaṭo ahosiṃ. Vohāranti vinicchayaṭṭhāne nisīditvā rājakiccaṃ vohāraṃ anusāsantova. Ratihīno tadantarāti ettakaṃ kālaṃ kāmaguṇaratiyā parihīnoti.

Evañca pana vatvā 『『bhante kassapa, mayaṃ ettakaṃ kālaṃ pamajjimhā, idāni pana amhehi ācariyo laddho, ito paṭṭhāya kāmaratimeva anubhavissāma, tumhākaṃ santike ito uttari dhammassavanampi no papañco bhavissati, tiṭṭhatha tumhe, mayaṃ gamissāmā』』ti āpucchanto āha –

1217.

『『Punapi bhante dakkhemu, saṅgati ce bhavissatī』』ti.

Tattha saṅgati ceti ekasmiṃ ṭhāne ce no samāgamo bhavissati,no ce, asati puññaphale kiṃ tayā diṭṭhenāti.

『『Idaṃ vatvāna vedeho, paccagā sanivesana』』nti;

Tattha sanivesananti bhikkhave, idaṃ vacanaṃ vedeharājā vatvā rathaṃ abhiruyha attano nivesanaṃ candakapāsādatalameva paṭigato.

Rājā paṭhamaṃ guṇasantikaṃ gantvā taṃ vanditvā pañhaṃ pucchi. Āgacchanto pana avanditvāva āgato. Guṇo attano aguṇatāya vandanampi nālattha, piṇḍādikaṃ sakkāraṃ kimeva lacchati. Rājāpi taṃ rattiṃ vītināmetvā punadivase amacce sannipātetvā 『『kāmaguṇe me upaṭṭhāpetha, ahaṃ ito paṭṭhāya kāmaguṇasukhameva anubhavissāmi, na me aññāni kiccāni ārocetabbāni, vinicchayakiccaṃ asuko ca asuko ca karotū』』ti vatvā kāmaratimatto ahosi. Tamatthaṃ pakāsento satthā āha –

1218.

『『Tato ratyā vivasāne, upaṭṭhānamhi aṅgati;

Amacce sannipātetvā, idaṃ vacanamabravi.

1219.

『Candake me vimānasmiṃ, sadā kāme vidhentu me;

Mā upagacchuṃ atthesu, guyhappakāsiyesu ca.

1220.

『Vijayo ca sunāmo ca, senāpati alātako;

Ete atthe nisīdantu, vohārakusalā tayo』.

1221.

『『Idaṃ vatvāna vedeho, kāmeva bahumaññatha;

Na cāpi brāhmaṇibbhesu, atthe kismiñci byāvaṭo』』ti.

Tattha upaṭṭhānamhīti attano upaṭṭhānaṭṭhāne. Candake meti mama santake candakapāsāde. Vidhentu meti niccaṃ mayhaṃ kāme saṃvidahantu upaṭṭhapentu. Guyhappakāsiyesūti guyhesupi pakāsiyesupi atthesu uppannesu maṃ keci mā upagacchuṃ. Attheti atthakaraṇe vinicchayaṭṭhāne. Nisīdantūti mayā kattabbakiccassa karaṇatthaṃ sesaamaccehi saddhiṃ nisīdantūti.

1222.

『『Tato dvesattarattassa, vedehassatrajā piyā;

Rājadhītā rucā nāma, dhātimātaramabravi.

1223.

『『Alaṅkarotha maṃ khippaṃ, sakhiyo cālaṅkarontu me;

Suve pannaraso dibyo, gacchaṃ issarasantike.

1224.

『『Tassā mālyaṃ abhihariṃsu, candanañca mahārahaṃ;

Maṇisaṅkhamuttāratanaṃ, nānāratte ca ambare.

1225.

『『Tañca soṇṇamaye pīṭhe, nisinnaṃ bahukitthiyo;

Parikiriya asobhiṃsu, rucaṃ ruciravaṇṇini』』nti.

Tattha tatoti tato rañño kāmapaṅke laggitadivasato paṭṭhāya. Dvesattarattassāti cuddasame divase. Dhātimātaramabravīti pitu santikaṃ gantukāmā hutvā dhātimātaramāha. Sā kira cātuddase cātuddase pañcasatakumārikāhi parivutā dhātigaṇaṃ ādāya mahantena sirivilāsena attano sattabhūmikā rativaḍḍhanapāsādā oruyha pitu dassanatthaṃ candakapāsādaṃ gacchati. Atha naṃ pitā disvā tuṭṭhamānaso hutvā mahāsakkāraṃ kāretvā uyyojento 『『amma, dānaṃ dehī』』ti sahassaṃ datvā uyyojeti. Sā attano nivesanaṃ āgantvā punadivase uposathikā hutvā kapaṇaddhikavaṇibbakayācakānaṃ mahādānaṃ deti. Raññā kirassā eko janapadopi dinno. Tato āyena sabbakiccāni karoti. Tadā pana 『『raññā kira guṇaṃ ājīvakaṃ nissāya micchādassanaṃ gahita』』nti sakalanagare ekakolāhalaṃ ahosi. Taṃ pavattiṃ rucāya dhātiyo sutvā rājadhītāya ārocayiṃsu 『『ayye, pitarā kira te ājīvakassa kathaṃ sutvā micchādassanaṃ gahitaṃ, so kira catūsu nagaradvāresu dānasālāyo viddhaṃsāpetvā parapariggahitā itthiyo ca kumārikāyo ca pasayhakārena gaṇhituṃ āṇāpeti, rajjaṃ na vicāreti, kāmamattoyeva kira jāto』』ti. Sā taṃ kathaṃ sutvā anattamanā hutvā 『『kathañhi nāma me tāto apagatasukkadhammaṃ nillajjaṃ naggabhoggaṃ upasaṅkamitvā pañhaṃ pucchissati, nanu dhammikasamaṇabrāhmaṇe kammavādino upasaṅkamitvā pucchitabbo siyā, ṭhapetvā kho pana maṃ añño mayhaṃ pitaraṃ micchādassanā apanetvā sammādassane patiṭṭhāpetuṃ samattho nāma natthi. Ahañhi atītā satta, anāgatā sattāti cuddasa jātiyo anussarāmi, tasmā pubbe mayā kataṃ pāpakammaṃ kathetvā pāpakammassa phalaṃ dassentī mama pitaraṃ micchādassanā mocessāmi. Sace pana ajjeva gamissāmi, atha maṃ pitā 『amma, tvaṃ pubbe aḍḍhamāse āgacchasi, ajja kasmā evaṃ lahu āgatāsī』ti vakkhati. Tatra sace ahaṃ 『tumhehi kira micchādassanaṃ gahita』nti sutvā 『āgatamhī』ti vakkhāmi, na me vacanaṃ garuṃ katvā gaṇhissati, tasmā ajja agantvā ito cuddasame divase kāḷapakkheyeva kiñci ajānantī viya pubbe gamanākārenteva gantvā āgamanakāle dānavattatthāya sahassaṃ yācissāmi, tadā me pitā diṭṭhiyā gahitabhāvaṃ kathessati. Atha naṃ ahaṃ attano balena micchādiṭṭhiṃ chaḍḍāpessāmī』』ti cintesi. Tasmā cuddasame divase pitu santikaṃ gantukāmā hutvā evamāha.

Tattha sakhiyo cāti sahāyikāyopi me pañcasatā kumārikāyo ekāyekaṃ asadisaṃ katvā nānālaṅkārehi nānāvaṇṇehi pupphagandhavilepanehi alaṅkarontūti. Dibyoti dibbasadiso, devatāsannipātapaṭimaṇḍitotipi dibbo. Gacchanti mama dānavattaṃ āharāpetuṃ videhissarassa pitu santikaṃ gamissāmīti. Abhihariṃsūti soḷasahi gandhodakaghaṭehi nhāpetvā maṇḍanatthāya abhihariṃsu. Parikiriyāti parivāretvā. Asobhiṃsūti sujaṃ parivāretvā ṭhitā devakaññā viya taṃ divasaṃ ativiya asobhiṃsūti.

1226.

『『Sā ca sakhimajjhagatā, sabbābharaṇabhūsitā;

Sateratā abbhamiva, candakaṃ pāvisī rucā.

1227.

『『Upasaṅkamitvā vedehaṃ, vanditvā vinaye rataṃ;

Suvaṇṇakhacite pīṭhe, ekamantaṃ upāvisī』』ti.

Tattha upāvisīti pitu vasanaṭṭhānaṃ candakapāsādaṃ pāvisi. Suvaṇṇakhaciteti sattaratanakhacite suvaṇṇamaye pīṭhe.

1228.

『『Tañca disvāna vedeho, accharānaṃva saṅgamaṃ;

Rucaṃ sakhimajjhagataṃ, idaṃ vacanamabravi.

1229.

『『『Kacci ramasi pāsāde, antopokkharaṇiṃ pati;

Kacci bahuvidhaṃ khajjaṃ, sadā abhiharanti te.

1230.

『Kacci bahuvidhaṃ mālyaṃ, ocinitvā kumāriyo;

Gharake karotha paccekaṃ, khiḍḍāratiratā muhuṃ.

1231.

『Kena vā vikalaṃ tuyhaṃ, kiṃ khippaṃ āharanti te;

Mano karassu kuḍḍamukhī, api candasamamhipī』』』ti.

Tattha saṅgamanti accharānaṃ saṅgamaṃ viya samāgamaṃ disvā. Pāsādeti amma mayā tuyhaṃ vejayantasadiso rativaḍḍhanapāsādo kārito, kacci tattha ramasi. Antopokkharaṇiṃ patīti antovatthusmiññeva te mayā nandāpokkharaṇīpaṭibhāgāpokkharaṇī kāritā, kacci taṃ pokkharaṇiṃ paṭicca udakakīḷaṃ kīḷantī ramasi. Mālyanti amma, ahaṃ tuyhaṃ devasikaṃ pañcavīsati pupphasamugge pahiṇāmi, kacci tumhe sabbāpi kumārikāyo taṃ mālyaṃ ocinitvā ganthitvā abhiṇhaṃ khiḍḍāratiratā hutvā paccekaṃ gharake karotha, 『『idaṃ sundaraṃ, idaṃ sundaratara』』nti pāṭiyekkaṃ sārambhena vāyapupphagharakāni pupphagabbhe ca pupphāsanapupphasayanāni ca kacci karothāti pucchati.

Vikalanti vekallaṃ. Mano karassūti cittaṃ uppādehi. Kuḍḍamukhīti sāsapakakkehi pasāditamukhatāya taṃ evamāha. Itthiyo hi mukhavaṇṇaṃ pasādentiyo duṭṭhalohitamukhadūsitapīḷakāharaṇatthaṃ paṭhamaṃ sāsapakakkena mukhaṃ vilimpanti, tato lohitassa samakaraṇatthaṃ mattikākakkena, tato chavipasādanatthaṃ tilakakkena. Candasamamhipīti candato dullabhataro nāma natthi, tādisepi ruciṃ katvā mamācikkha, sampādessāmi teti.

1232.

『『Vedehassa vaco sutvā, rucā pitara mabravi;

『Sabbametaṃ mahārāja, labbhatissarasantike.

1233.

『Suve pannaraso dibyo, sahassaṃ āharantu me;

Yathādinnañca dassāmi, dānaṃ sabbavaṇīsvaha』』』nti.

Tattha sabbavaṇīsvahanti sabbavaṇibbakesu ahaṃ dassāmi.

1234.

『『Rucāya vacanaṃ sutvā, rājā aṅgati mabravi;

『Bahuṃ vināsitaṃ vittaṃ, niratthaṃ aphalaṃ tayā.

1235.

『Uposathe vasaṃ niccaṃ, annapānaṃ na bhuñjasi;

Niyatetaṃ abhuttabbaṃ, natthi puññaṃ abhuñjato』』』ti.

Tattha aṅgati mabravīti bhikkhave, so aṅgatirājā pubbe ayācitopi 『『amma, dānaṃ dehī』』ti sahassaṃ datvā taṃ divasaṃ yācitopi micchādassanassa gahitattā adatvā idaṃ 『『bahuṃ vināsita』』ntiādivacanaṃ abravi. Niyatetaṃ abhuttabbanti etaṃ niyativasena tayā abhuñjitabbaṃ bhavissati, bhuñjantānampi abhuñjantānampi puññaṃ natthi. Sabbe hi cullāsītimahākappe atikkamitvāva sujjhanti.

1236.

『『Bījakopi hi sutvāna, tadā kassapabhāsitaṃ;

『Passasanto muhuṃ uṇhaṃ, rudaṃ assūni vattayi.

1237.

『Yāva ruce jīvamānā, mā bhattamapanāmayi;

Natthi bhadde paro loko, kiṃ niratthaṃ vihaññasī』』』ti.

Tattha bījakopīti bījakopi pubbe kalyāṇakammaṃ katvā tassa nissandena dāsikucchiyaṃ nibbattoti bījakavatthumpissā udāharaṇatthaṃ āhari. Natthi bhaddeti bhadde, guṇācariyo evamāha 『『natthi ayaṃ loko, natthi paro loko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā』』ti. Paraloke hi sati idhalokopi nāma bhaveyya, soyeva ca natthi. Mātāpitūsu santesu puttadhītaro nāma bhaveyyūuṃ, teyeva ca natthi. Dhamme sati dhammikasamaṇabrāhmaṇā bhaveyyūṃ, teyeva ca natthi. Kiṃ dānaṃ dentī sīlaṃ rakkhantī niratthaṃ vihaññasīti.

1238.

『『Vedehassa vaco sutvā, rucā ruciravaṇṇinī;

Jānaṃ pubbāparaṃ dhammaṃ, pitaraṃ etadabravi.

1239.

『Sutameva pure āsi, sakkhi diṭṭhamidaṃ mayā;

Bālūpasevī yo hoti, bālova samapajjatha.

1240.

『Mūḷho hi mūḷhamāgamma, bhiyyo mohaṃ nigacchati;

Patirūpaṃ alātena, bījakena ca muyhitu』』』nti.

Tattha pubbāparaṃ dhammanti bhikkhave, pitu vacanaṃ sutvā rucā rājadhītā atīte sattajātivasena pubbadhammaṃ, anāgate sattajātivasena anāgatadhammañca jānantī pitaraṃ micchādiṭṭhito mocetukāmā etaṃ 『『sutamevā』』tiādimāha. Tattha samapajjathāti yo puggalo bālūpasevī hoti, so bālova samapajjatīti etaṃ mayā pubbe sutameva, ajja pana paccakkhato diṭṭhaṃ. Mūḷhoti maggamūḷhaṃ āgamma maggamūḷho viya diṭṭhimūḷhaṃ āgamma diṭṭhimūḷhopi uttari mohaṃ nigacchati, mūḷhataro hoti. Alātenāti deva, tumhehi jātigottakulapadesaissariyapuññapaññāhīnena alātasenāpatinā accantahīnena duppaññena bījakadāsena ca gāmadārakasadisaṃ ahirikaṃ bālaṃ guṇaṃ ājīvakaṃ āgamma muyhituṃ patirūpaṃ anucchavikaṃ. Kiṃ te na muyhissantīti?

Evaṃ te ubhopi garahitvā diṭṭhito mocetukāmatāya pitaraṃ vaṇṇentī āha –

1241.

『『Tvañca devāsi sappañño, dhīro atthassa kovido;

Kathaṃ bālebhi sadisaṃ, hīnadiṭṭhiṃ upāgami.

1242.

『『Sacepi saṃsārapathena sujjhati, niratthiyā pabbajjā guṇassa;

Kīṭova aggiṃ jalitaṃ apāpataṃ, upapajjati mohamūḷho naggabhāvaṃ.

1243.

『『Saṃsārasuddhīti pure niviṭṭhā, kammaṃ vidūsenti bahū ajānaṃ;

Pubbe kalī duggahitovanatthā, dummocayā balisā ambujovā』』ti.

Tattha sappaññoti yasavayapuññatitthāvāsayonisomanasikārasākacchāvasena laddhāya paññāya sappañño, teneva kāraṇena dhīro, dhīratāya atthānatthassa kāraṇākāraṇassa kovido. Bālebhi sadisanti yathā te bālā upagatā, tathā kathaṃ tvaṃ hīnadiṭṭhiṃ upagato. Apāpatanti api āpataṃ, patantoti attho. Idaṃ vuttaṃ hoti – tāta, saṃsārena suddhīti laddhiyā sati yathā paṭaṅgakīṭo rattibhāge jalitaṃ aggiṃ disvā tappaccayaṃ dukkhaṃ ajānitvā mohena tattha patanto mahādukkhaṃ āpajjati, tathā guṇopi pañca kāmaguṇe pahāya mohamūḷho nirassādaṃ naggabhāvaṃ upapajjati.

Pure niviṭṭhāti tāta, saṃsārena suddhīti kassaci vacanaṃ asutvā paṭhamameva niviṭṭho natthi, sukatadukkaṭānaṃ kammānaṃ phalanti gahitattā bahū janā ajānantā kammaṃ vidūsentā kammaphalampi vidūsentiyeva, evaṃ tesaṃ pubbe gahito kali parājayagāho duggahitova hotīti attho. Dummocayā balisā ambujovāti te pana evaṃ ajānantā micchādassanena anatthaṃ gahetvā ṭhitā bālā yathā nāma balisaṃ gilitvā ṭhito maccho balisā dummocayo hoti, evaṃ tamhā anatthā dummocayā honti.

Uttaripi udāharaṇaṃ āharantī āha –

1244.

『『Upamaṃ te karissāmi, mahārāja tavatthiyā;

Upamāya midhekacce, atthaṃ jānanti paṇḍitā.

1245.

『『Vāṇijānaṃ yathā nāvā, appamāṇabharā garu;

Atibhāraṃ samādāya, aṇṇave avasīdati.

1246.

『『Evameva naro pāpaṃ, thokaṃ thokampi ācinaṃ;

Atibhāraṃ samādāya, niraye avasīdati.

1247.

『『Na tāva bhāro paripūro, alātassa mahīpati;

Ācināti ca taṃ pāpaṃ, yena gacchati duggatiṃ.

1248.

『『Pubbevassa kataṃ puññaṃ, alātassa mahīpati;

Tasseva deva nissando, yañceso labhate sukhaṃ.

1249.

『『Khīyate cassa taṃ puññaṃ, tathā hi aguṇe rato;

Ujumaggaṃ avahāya, kummaggamanudhāvati.

1250.

『『Tulā yathā paggahitā, ohite tulamaṇḍale;

Unnameti tulāsīsaṃ, bhāre oropite sati.

1251.

『『Evameva naro puññaṃ, thokaṃ thokampi ācinaṃ;

Saggātimāno dāsova, bījako sātave rato』』ti.

Tattha nirayeti aṭṭhavidhe mahāniraye, soḷasavidhe ussadaniraye, lokantaraniraye ca. Bhāroti tāta, na tāva alātassa akusalabhāro pūrati. Tassevāti tassa pubbe katassa puññasseva nissando, yaṃ so alātasenāpati ajja sukhaṃ labhati. Na hi tāta, etaṃ goghātakakammassa phalaṃ. Pāpakammassa hi nāma vipāko iṭṭho kanto bhavissatīti aṭṭhānametaṃ. Aguṇe ratoti tathāhesa idāni akusalakamme rato. Ujumagganti dasakusalakammapathamaggaṃ. Kummagganti nirayagāmiakusalamaggaṃ.

Ohite tulamaṇḍaleti bhaṇḍapaṭicchanatthāya tulamaṇḍale laggetvā ṭhapite. Unnametīti uddhaṃ ukkhipati. Ācinanti thokaṃ thokampi puññaṃ ācinanto pāpabhāraṃ otāretvā naro kalyāṇakammassa sīsaṃ ukkhipitvā devalokaṃ gacchati. Saggātimānoti sagge atimāno saggasampāpake sātaphale kalyāṇakamme abhirato. 『『Saggādhimāno』』tipi pāṭho, saggaṃ adhikāraṃ katvā ṭhitacittoti attho. Sātave ratoti esa bījakadāso sātave madhuravipāke kusaladhammeyeva rato. So imassa pāpakammassa khīṇakāle, kalyāṇakammassa phalena devaloke nibbattissati.

Yañcesa idāni dāsattaṃ upagato, na taṃ kalyāṇakammassa phalena. Dāsattasaṃvattanikañhissa pubbe kataṃ pāpaṃ bhavissatīti niṭṭhamettha gantabbanti imamatthaṃ pakāsentī āha –

1252.

『『Yamajja bījako dāso, dukkhaṃ passati attani;

Pubbevassa kataṃ pāpaṃ, tameso paṭisevati.

1253.

『『Khīyate cassa taṃ pāpaṃ, tathā hi vinaye rato;

Kassapañca samāpajja, mā hevuppathamāgamā』』ti.

Tattha mā hevuppathamāgamāti tāta, tvaṃ imaṃ naggaṃ kassapājīvakaṃ upagantvā mā heva nirayagāmiṃ uppathaṃ agamā, mā pāpamakāsīti pitaraṃ ovadati.

Idānissa pāpūpasevanāya dosaṃ kalyāṇamittūpasevanāya ca guṇaṃ dassentī āha –

1254.

『『Yaṃ yañhi rāja bhajati, santaṃ vā yadi vā asaṃ;

Sīlavantaṃ visīlaṃ vā, vasaṃ tasseva gacchati.

1255.

『『Yādisaṃ kurute mittaṃ, yādisaṃ cūpasevati;

Sopi tādisako hoti, sahavāso hi tādiso.

1256.

『『Sevamāno sevamānaṃ, samphuṭṭho samphusaṃ paraṃ;

Saro diddho kalāpaṃva, alittamupalimpati;

Upalepabhayā dhīro, neva pāpasakhā siyā.

1257.

『『Pūtimacchaṃ kusaggena, yo naro upanayhati;

Kusāpi pūti vāyanti, evaṃ bālūpasevanā.

1258.

『『Tagarañca palāsena, yo naro upanayhati;

Pattāpi surabhi vāyanti, evaṃ dhīrūpasevanā.

1259.

『『Tasmā pattapuṭasseva, ñatvā sampākamattano

Asante nopaseveyya, sante seveyya paṇḍito;

Asanto nirayaṃ nenti, santo pāpenti suggati』』nti.

Tattha santaṃ vāti sappurisaṃ vā. Yadi vā asanti asappurisaṃ vā. Saro diddho kalāpaṃvāti mahārāja, yathā nāma halāhalavisalitto saro sarakalāpe khitto sabbaṃ taṃ visena alittampi sarakalāpaṃ limpati, visadiddhameva karoti, evameva pāpamitto pāpaṃ sevamāno attānaṃ sevamānaṃ paraṃ, tena samphuṭṭho taṃ samphusaṃ alittaṃ pāpena purisaṃ attanā ekajjhāsayaṃ karonto upalimpati. Pūti vāyantīti tassa te kusāpi duggandhā vāyanti. Tagarañcāti tagarañca aññañca gandhasampannaṃ gandhajātaṃ. Evanti evarūpā dhīrūpasevanā. Dhīro hi attānaṃ sevamānaṃ dhīrameva karoti.

Tasmāpattapuṭassevāti yasmā tagarādipaliveṭhamānāni paṇṇānipi sugandhāni honti, tasmā palāsapattapuṭasseva paṇḍitūpasevanena ahampi paṇḍito bhavissāmīti evaṃ. Ñatvā sampākamattanoti attano paripākaṃ paṇḍitabhāvaṃ parimāṇaṃ ñatvā asante pahāya paṇḍite sante seveyya. 『『Nirayaṃ nentī』』ti ettha devadattādīhi nirayaṃ, 『『pāpenti suggati』』nti ettha sāriputtattherādīhi sugatiṃ nītānaṃ vasena udāharaṇāni āharitabbāni.

Evaṃ rājadhītā chahi gāthāhi pitu dhammaṃ kathetvā idāni atīte attanā anubhūtaṃ dukkhaṃ dassentī āha –

1260.

『『Ahampi jātiyo satta, sare saṃsaritattano;

Anāgatāpi satteva, yā gamissaṃ ito cutā.

1261.

『『Yā me sā sattamī jāti, ahu pubbe janādhipa;

Kammāraputto magadhesu, ahuṃ rājagahe pure.

1262.

『『Pāpaṃ sahāyamāgamma, bahuṃ pāpaṃ kataṃ mayā;

Paradārassa heṭhento, carimhā amarā viya.

1263.

『『Taṃ kammaṃ nihitaṃ aṭṭhā, bhasmacchannova pāvako;

Atha aññehi kammehi, ajāyiṃ vaṃsabhūmiyaṃ.

1264.

『『Kosambiyaṃ seṭṭhikule, iddhe phīte mahaddhane;

Ekaputto mahārāja, niccaṃ sakkatapūjito.

1265.

『『Tattha mittaṃ asevissaṃ, sahāyaṃ sātave rataṃ;

Paṇḍitaṃ sutasampannaṃ, so maṃ atthe nivesayi.

1266.

『『Cātuddasiṃ pañcadasiṃ, bahuṃ rattiṃ upāvasiṃ;

Taṃ kammaṃ nihitaṃ aṭṭhā, nidhīva udakantike.

1267.

『『Atha pāpāna kammānaṃ, yametaṃ magadhe kataṃ;

Phalaṃ pariyāga maṃ pacchā, bhutvā duṭṭhavisaṃ yathā.

1268.

『『Tato cutāhaṃ vedeha, roruve niraye ciraṃ;

Sakammunā apaccissaṃ, taṃ saraṃ na sukhaṃ labhe.

1269.

『『Bahuvassagaṇe tattha, khepayitvā bahuṃ dukhaṃ;

Bhinnāgate ahuṃ rāja, chagalo uddhatapphalo』』ti.

Tattha sattāti mahārāja, idhalokaparalokā nāma sukatadukkaṭānañca phalaṃ nāma atthi. Na hi saṃsāro satte sodhetuṃ sakkoti, sakammunā eva sattā sujjhanti. Alātasenāpati ca bījakadāso ca ekameva jātiṃ anussaranti. Na kevalaṃ eteva jātiṃ saranti, ahampi atīte satta jātiyo attano saṃsaritaṃ sarāmi, anāgatepi ito gantabbā satteva jānāmi. Yā me sāti yā sā mama atīte sattamī jāti āsi. Kammāraputtoti tāya jātiyā ahaṃ magadhesu rājagahanagare suvaṇṇakāraputto ahosiṃ.

Paradārassaheṭhentoti paradāraṃ heṭhentā paresaṃ rakkhitagopite varabhaṇḍe aparajjhantā. Aṭṭhāti taṃ tadā mayā kataṃ pāpakammaṃ okāsaṃ alabhitvā okāse sati vipākadāyakaṃ hutvā bhasmapaṭicchanno aggi viya nihitaṃ aṭṭhāsi. Vaṃsabhūmiyanti vaṃsaraṭṭhe. Ekaputtoti asītikoṭivibhave seṭṭhikule ahaṃ ekaputtakova ahosiṃ. Sātave ratanti kalyāṇakamme abhirataṃ. So manti so sahāyako maṃ atthe kusalakamme patiṭṭhāpesi.

Taṃ kammanti tampi me kataṃ kalyāṇakammaṃ tadā okāsaṃ alabhitvā okāse sati vipākadāyakaṃ hutvā udakantike nidhi viya nihitaṃ aṭṭhāsi. Yametanti atha mama santakesu pāpakammesu yaṃ etaṃ mayā magadhesu paradārikakammaṃ kataṃ, tassa phalaṃ pacchā maṃ pariyāgaṃ upagatanti attho. Yathā kiṃ? Bhutvā duṭṭhavisaṃ yathā, yathā savisaṃ bhojanaṃ bhuñjitvā ṭhitassa taṃ duṭṭhaṃ kakkhaḷaṃ halāhalaṃ visaṃ kuppati, tathā maṃ pariyāgatanti attho. Tatoti tato kosambiyaṃ seṭṭhikulato. Taṃ saranti taṃ tasmiṃ niraye anubhūtadukkhaṃ sarantī cittasukhaṃ nāma na labhāmi, bhayameva me uppajjati. Bhinnāgateti bhinnāgate nāma raṭṭhe. Uddhatapphaloti uddhatabījo.

So pana chagalako balasampanno ahosi. Piṭṭhiyaṃ abhiruyhapi naṃ vāhayiṃsu, yānakepi yojayiṃsu. Imamatthaṃ pakāsentī āha –

1270.

『『Sātaputtā mayā vūḷhā, piṭṭhiyā ca rathena ca;

Tassa kammassa nissando, paradāragamanassa me』』ti.

Tattha sātaputtāti amaccaputtā. Tassa kammassāti deva, roruve mahāniraye paccanañca chagalakakāle bījuppāṭanañca piṭṭhivāhanayānakayojanāni ca sabbopesa tassa nissando paradāragamanassa meti.

Tato pana cavitvā araññe kapiyoniyaṃ paṭisandhiṃ gaṇhi. Atha naṃ jātadivase yūthapatino dassesuṃ. So 『『ānetha me, putta』』nti daḷhaṃ gahetvā tassa viravantassa dantehi phalāni uppāṭesi. Tamatthaṃ pakāsentī āha –

1271.

『『Tato cutāhaṃ vedeha, kapi āsiṃ brahāvane;

Niluñcitaphaloyeva, yūthapena pagabbhinā;

Tassa kammassa nissando, paradāragamanassa me』』ti.

Tattha niluñcitaphaloyevāti tatrapāhaṃ pagabbhena yūthapatinā luñcitvā uppāṭitaphaloyeva ahosinti attho.

Atha aparāpi jātiyo dassentī āha –

1272.

『『Tato cutāhaṃ vedeha, dassanesu pasū ahuṃ;

Niluñcito javo bhadro, yoggaṃ vūḷhaṃ ciraṃ mayā;

Tassa kammassa nissando, paradāragamanassa me.

1273.

『『Tato cutāhaṃ vedeha, vajjīsu kulamāgamā;

Nevitthī na pumā āsiṃ, manussatte sudullabhe;

Tassa kammassa nissando, paradāragamanassa me.

1274.

『『Tato cutāhaṃ vedeha, ajāyiṃ nandane vane;

Bhavane tāvatiṃsāhaṃ, accharā kāmavaṇṇinī.

1275.

『『Vicitravatthābharaṇā, āmuttamaṇikuṇḍalā;

Kusalā naccagītassa, sakkassa paricārikā.

1276.

『『Tattha ṭhitāhaṃ vedeha, sarāmi jātiyo imā;

Anāgatāpi satteva, yā gamissaṃ ito cutā.

1277.

『『Pariyāgataṃ taṃ kusalaṃ, yaṃ me kosambiyaṃ kataṃ;

Deve ceva manusse ca, sandhāvissaṃ ito cutā.

1278.

『『Satta jacco mahārāja, niccaṃ sakkatapūjitā;

Thībhāvāpi na muccissaṃ, chaṭṭhā nigatiyo imā.

1279.

『『Sattamī ca gati deva, devaputto mahiddhiko;

Pumā devo bhavissāmi, devakāyasmimuttamo.

1280.

『『Ajjāpi santānamayaṃ, mālaṃ ganthenti nandane;

Devaputto javo nāma, yo me mālaṃ paṭicchati.

1281.

『『Muhutto viya so dibyo, idha vassāni soḷasa;

Rattindivo ca so dibyo, mānusiṃ saradosataṃ.

1282.

『『Iti kammāni anventi, asaṅkheyyāpi jātiyo;

Kalyāṇaṃ yadi vā pāpaṃ, na hi kammaṃ vinassatī』』ti.

Tattha dassanesūti dassanaraṭṭhesu. Pasūti goṇo ahosiṃ. Niluñcitoti vacchakāleyeva maṃ evaṃ manāpo bhavissatīti nibbījakamakaṃsu. Sohaṃ niluñcito uddhatabījo javo bhadro ahosiṃ. Vajjīsu kulamāgamāti goyonito cavitvā vajjiraṭṭhe ekasmiṃ mahābhogakule nibbattinti dasseti. Nevitthī na pumāti napuṃsakattaṃ sandhāya āha. Bhavane tāvatiṃsāhanti tāvatiṃsabhavane ahaṃ.

Tattha ṭhitāhaṃ, vedeha, sarāmi jātiyo imāti sā kira tasmiṃ devaloke ṭhitā 『『ahaṃ evarūpaṃ devalokaṃ āgacchantī kuto nu kho āgatā』』ti olokentī vajjiraṭṭhe mahābhogakule napuṃsakattabhāvato cavitvā tattha nibbattabhāvaṃ passi. Tato 『『kena nu kho kammena evarūpe ramaṇīye ṭhāne nibbattāmhī』』ti olokentī kosambiyaṃ seṭṭhikule nibbattitvā kataṃ dānādikusalaṃ disvā 『『etassa phalena nibbattāmhī』』ti ñatvā 『『anantarātīte napuṃsakattabhāve nibbattamānā kuto āgatāmhī』』ti olokentī dassanaraṭṭhesu goyoniyaṃ mahādukkhassa anubhūtabhāvaṃ aññāsi. Tato anantaraṃ jātiṃ anussaramānā vānarayoniyaṃ uddhataphalabhāvaṃ addasa. Tato anantaraṃ anussarantī bhinnāgate chagalakayoniyaṃ uddhatabījabhāvaṃ anussari. Tato paraṃ anussaramānā roruve nibbattabhāvaṃ anussari.

Athassā niraye tiracchānayoniyañca anubhūtaṃ dukkhaṃ anussarantiyā bhayaṃ uppajji. Tato 『『kena nu kho kammena evarūpaṃ dukkhaṃ anubhūtaṃ mayā』』ti chaṭṭhaṃ jātiṃ olokentī tāya jātiyā kosambinagare kataṃ kalyāṇakammaṃ disvā sattamaṃ olokentī magadharaṭṭhe pāpasahāyaṃ nissāya kataṃ paradārikakammaṃ disvā 『『etassa phalena me taṃ mahādukkhaṃ anubhūta』』nti aññāsi. Atha 『『ito cavitvā anāgate kuhiṃ nibbattissāmī』』ti olokentī 『『yāvatāyukaṃ ṭhatvā puna sakkasseva paricārikā hutvā nibbattissāmī』』ti aññāsi. Evaṃ punappunaṃ olokayamānā 『『tatiyepi attabhāve sakkasseva paricārikā hutvā nibbattissāmi, tathā catutthe, pañcame pana tasmiṃyeva devaloke javanadevaputtassa aggamahesī hutvā nibbattissāmī』』ti ñatvā tato anantaraṃ olokentī 『『chaṭṭhe attabhāve ito tāvatiṃsabhavanato cavitvā aṅgatirañño aggamahesiyā kucchimhi nibbattissāmi, 『rucā』ti me nāmaṃ bhavissatī』』ti ñatvā 『『tato anantarā kuhiṃ nibbattissāmī』』ti olokentī 『『sattamāya jātiyā tato cavitvā tāvatiṃsabhavane mahiddhiko devaputto hutvā nibbattissāmi, itthibhāvato muccissāmī』』ti aññāsi. Tasmā –

『『Tattha ṭhitāhaṃ vedeha, sarāmi satta jātiyo;

Anāgatāpi satteva, yā gamissaṃ ito cutā』』ti. – ādimāha;

Tattha pariyāgatanti pariyāyena attano vārena āgataṃ. Satta jaccoti vajjiraṭṭhe napuṃsakajātiyā saddhiṃ devaloke pañca, ayañca chaṭṭhāti satta jātiyoti vuccanti. Etā satta jātiyo niccaṃ sakkatapūjitā ahosinti dasseti. Chaṭṭhā nigatiyoti devaloke pana pañca, ayañca ekāti imā cha gatiyo itthibhāvāna muccissanti vadati. Sattamī cāti ito cavitvā anantaraṃ. Santānamayanti ekatovaṇṭakādivasena katasantānaṃ. Ganthentīti yathā santānamayā honti, evaṃ ajjapi mama paricārikā nandanavane mālaṃ ganthentiyeva. Yo me mālaṃ paṭicchatīti mahārāja, anantarajātiyaṃ mama sāmiko javo nāma devaputto yo rukkhato patitapatitaṃ mālaṃ paṭicchati.

Soḷasāti mahārāja, mama jātiyā imāni soḷasa vassāni, ettako pana kālo devānaṃ eko muhutto, tena tā mama cutabhāvampi ajānantā mamatthāya mālaṃ ganthentiyeva. Mānusinti manussānaṃ vassagaṇanaṃ āgamma esa saradosataṃ vassasataṃ hoti, evaṃ dīghāyukā devā . Iminā pana kāraṇena paralokassa ca kalyāṇapāpakānañca kammānaṃ atthitaṃ jānāhi, devāti.

Anventīti yathā maṃ anubandhiṃsu, evaṃ anubandhanti. Na hi kammaṃ vinassatīti diṭṭhadhammavedanīyaṃ tasmiṃyeva attabhāve, upapajjavedanīyaṃ anantarabhave vipākaṃ deti, aparāpariyavedanīyaṃ pana vipākaṃ adatvā na nassati. Taṃ sandhāya 『『na hi kammaṃ vinassatī』』ti vatvā 『『deva, ahaṃ paradārikakammassa nissandena niraye ca tiracchānayoniyañca mahantaṃ dukkhaṃ anubhaviṃ. Sace pana tumhepi idāni guṇassa kathaṃ gahetvā evaṃ karissatha, mayā anubhūtasadisameva dukkhaṃ anubhavissatha, tasmā evaṃ mā karitthā』』ti āha.

Athassa uttari dhammaṃ desentī āha –

1283.

『『Yo icche puriso hotuṃ, jātiṃ jātiṃ punappunaṃ;

Paradāraṃ vivajjeyya, dhotapādova kaddamaṃ.

1284.

『『Yā icche puriso hotuṃ, jātiṃ jātiṃ punappunaṃ;

Sāmikaṃ apacāyeyya, indaṃva paricārikā.

1285.

『『Yo icche dibyabhogañca, dibbamāyuṃ yasaṃ sukhaṃ;

Pāpāni parivajjetvā, tividhaṃ dhammamācare.

1286.

『『Kāyena vācā manasā, appamatto vicakkhaṇo;

Attano hoti atthāya, itthī vā yadi vā pumā.

1287.

『『Ye kecime mānujā jīvaloke, yasassino sabbasamantabhogā;

Asaṃsayaṃ tehi pure suciṇṇaṃ, kammassakāse puthu sabbasattā.

1288.

『『Iṅghānucintesi sayampi deva, kutonidānā te imā janinda;

Yā te imā accharāsannikāsā, alaṅkatā kañcanajālachannā』』ti.

Tattha hotunti bhavituṃ. Sabbasamantabhogāti paripuṇṇasabbabhogā. Suciṇṇanti suṭṭhu ciṇṇaṃ kalyāṇakammaṃ kataṃ. Kammassakāseti kammassakā attanā katakammasseva vipākapaṭisaṃvedino. Na hi mātāpitūhi kataṃ kammaṃ puttadhītānaṃ vipākaṃ deti, na tāhi puttadhītāhi kataṃ kammaṃ mātāpitūnaṃ vipākaṃ deti. Sesehi kataṃ sesānaṃ kimeva dassati? Iṅghāti codanatthe nipāto. Anucintesīti punappunaṃ cinteyyāsi. Yā te imāti yā imā soḷasasahassā itthiyo taṃ upaṭṭhahanti, imā te kutonidānā, kiṃ nipajjitvā niddāyantena laddhā, udāhu panthadūsanasandhicchedādīni pāpāni katvā, adu kalyāṇakammaṃ nissāya laddhāti idaṃ tāva attanāpi cinteyyāsi, devāti.

Evaṃ sā pitaraṃ anusāsi. Tamatthaṃ pakāsento satthā āha –

1289.

『『Iccevaṃ pitaraṃ kaññā, rucā tosesi aṅgatiṃ;

Mūḷhassa maggamācikkhi, dhammamakkhāsi subbatā』』ti.

Tattha iccevanti bhikkhave, iti imehi evarūpehi madhurehi vacanehi rucākaññā pitaraṃ tosesi, mūḷhassa maggaṃ viya tassa sugatimaggaṃ ācikkhi, nānānayehi sucaritadhammaṃ akkhāsi. Dhammaṃ kathentīyeva sā subbatā sundaravatā attano atītajātiyopi kathesi.

Evaṃ pubbaṇhato paṭṭhāya sabbarattiṃ pitu dhammaṃ desetvā 『『mā, deva, naggassa micchādiṭṭhikassa vacanaṃ gaṇhi, 『atthi ayaṃ loko, atthi paraloko , atthi sukaṭadukkaṭakammānaṃ phala』nti vadantassa mādisassa kalyāṇamittassa vacanaṃ gaṇha, mā atitthena pakkhandī』』ti āha. Evaṃ santepi pitaraṃ micchādassanā mocetuṃ nāsakkhi. So hi kevalaṃ tassā madhuravacanaṃ sutvā tussi. Mātāpitaro hi piyaputtānaṃ vacanaṃ piyāyanti, na pana taṃ micchādassanaṃ vissajjesi. Nagarepi 『『rucā kira rājadhītā pitu dhammaṃ desetvā micchādassanaṃ vissajjāpesī』』ti ekakolāhalaṃ ahosi. 『『Paṇḍitā rājadhītā ajja pitaraṃ micchādassanā mocetvā nagaravāsīnaṃ sotthibhāvaṃ karissatī』』ti mahājano tussi. Sā pitaraṃ bodhetuṃ asakkontī vīriyaṃ avissajjetvāva 『『yena kenaci upāyena pitu sotthibhāvaṃ karissāmī』』ti sirasmiṃ añjaliṃ patiṭṭhapetvā dasadisā namassitvā 『『imasmiṃ loke lokasandhārakā dhammikasamaṇabrāhmaṇā nāma lokapāladevatā nāma mahābrahmāno nāma atthi, te idhāgantvā attano balena mama pitaraṃ micchādassanaṃ vissajjāpentu , etassa guṇe asatipi mama guṇena mama sīlena mama saccena idhāgantvā imaṃ micchādassanaṃ vissajjāpetvā sakalalokassa sotthiṃ karontū』』ti adhiṭṭhahitvā namassi.

Tadā bodhisatto nārado nāma mahābrahmā ahosi. Bodhisattā ca nāma attano mettābhāvanāya anuddayāya mahantabhāvena suppaṭipannaduppaṭipanne satte dassanatthaṃ kālānukālaṃ lokaṃ olokenti. So taṃ divasaṃ lokaṃ olokento taṃ rājadhītaraṃ pitu micchādiṭṭhimocanatthaṃ lokasandhārakadevatāyo namassamānaṃ disvā, 『『ṭhapetvā maṃ añño etaṃ rājānaṃ micchādassanaṃ vissajjāpetuṃ samattho nāma natthi, ajja mayā rājadhītu saṅgahaṃ, rañño ca saparijanassa sotthibhāvaṃ katvā āgantuṃ vaṭṭati, kena nu kho vesena gamissāmī』』ti cintetvā 『『manussānaṃ pabbajitā piyā ceva garuno ca ādeyyavacanā ca, tasmā pabbajitavesena gamissāmī』』ti sanniṭṭhānaṃ katvā pāsādikaṃ suvaṇṇavaṇṇaṃ manussattabhāvaṃ māpetvā manuññaṃ jaṭāmaṇḍalaṃ bandhitvā jaṭantare kañcanasūciṃ odahitvā anto rattapaṭaṃ upari rattavākacīraṃ nivāsetvā pārupitvā suvaṇṇatārākhacitaṃ rajatamayaṃ ajinacammaṃ ekaṃse katvā muttāsikkāya pakkhittaṃ suvaṇṇamayaṃ bhikkhābhājanaṃ ādāya tīsu ṭhānesu onataṃ suvaṇṇakājaṃ khandhe katvā muttāsikkāya eva pavāḷakamaṇḍaluṃ ādāya iminā isivesena gaganatale cando viya virocamāno ākāsena āgantvā alaṅkatacandakapāsādamahātalaṃ pavisitvā rañño purato ākāse aṭṭhāsi. Tamatthaṃ pakāsento satthā āha –

1290.

『『Athāgamā brahmalokā, nārado mānusiṃ pajaṃ;

Jambudīpaṃ avekkhanto, addā rājānamaṅgatiṃ.

1291.

『『Tato patiṭṭhā pāsāde, vedehassa puratthato;

Tañca disvānānuppattaṃ, rucā isimavandathā』』ti.

Tattha addāti brahmaloke ṭhitova jambudīpaṃ avekkhanto guṇājīvakassa santike gahitamicchādassanaṃ rājānaṃ aṅgatiṃ addasa, tasmā āgatoti attho. Tato patiṭṭhāti tato so brahmā tassa rañño amaccagaṇaparivutassa nisinnassa purato tasmiṃ pāsāde apade padaṃ dassento ākāse patiṭṭhahi. Anuppattanti āgataṃ. Isinti isivesena āgatattā satthā 『『isi』』nti āha. Avandathāti 『『mamānuggahena mama pitari kāruññaṃ katvā eko devarājā āgato bhavissatī』』ti haṭṭhapahaṭṭhā vātābhihaṭā suvaṇṇakadalī viya onamitvā nāradabrahmānaṃ avandi.

Rājāpi taṃ disvāva brahmatejena tajjito attano āsane saṇṭhātuṃ asakkonto āsanā oruyha bhūmiyaṃ ṭhatvā āgataṭṭhānañca nāmagottañca pucchi. Tamatthaṃ pakāsento satthā āha –

1292.

『『Athāsanamhā oruyha, rājā byathitamānaso;

Nāradaṃ paripucchanto, idaṃ vacanamabravi.

1293.

『Kuto nu āgacchasi devavaṇṇi, obhāsayaṃ sabbadisā candimāva;

Akkhāhi me pucchito nāmagottaṃ, kathaṃ taṃ jānanti manussaloke』』』ti.

Tattha byathitamānasoti bhītacitto. Kuto nūti kacci nu kho vijjādharo bhaveyyāti maññamāno avanditvāva evaṃ pucchi.

Atha so 『『ayaṃ rājā 『paraloko natthī』ti maññati, paralokamevassa tāva ācikkhissāmī』』ti cintetvā gāthamāha –

1294.

『『Ahañhi devato idāni emi, obhāsayaṃ sabbadisā candimāva;

Akkhāmi te pucchito nāmagottaṃ, jānanti maṃ nārado kassapo cā』』ti.

Tattha devatoti devalokato. Nārado kassapo cāti maṃ nāmena nārado, gottena kassapoti jānanti.

Atha rājā 『『imaṃ pacchāpi paralokaṃ pucchissāmi, iddhiyā laddhakāraṇaṃ tāva pucchissāmī』』ti cintetvā gāthamāha –

1295.

『『Accherarūpaṃ tava yādisañca, vehāyasaṃ gacchasi tiṭṭhasī ca;

Pucchāmi taṃ nārada etamatthaṃ, atha kena vaṇṇena tavāyamiddhī』』ti.

Tattha yādisañcāti yādisañca tava saṇṭhānaṃ, yañca tvaṃ ākāse gacchasi tiṭṭhasi ca, idaṃ acchariyajātaṃ.

Nārado āha –

1296.

『『Saccañca dhammo ca damo ca cāgo, guṇā mamete pakatā purāṇā;

Teheva dhammehi susevitehi, manojalo yena kāmaṃ gatosmī』』ti.

Tattha saccanti musāvādavirahitaṃ vacīsaccaṃ. Dhammoti tividhasucaritadhammo ceva kasiṇaparikammajhānadhammo ca. Damoti indriyadamanaṃ. Cāgoti kilesapariccāgo ca deyyadhammapariccāgo ca. Mamete guṇāti mama ete guṇasampayuttā guṇasahagatā. Pakatā purāṇāti mayā purimabhave katāti dasseti. 『『Teheva dhammehi susevitehī』』ti te sabbe guṇe susevite paricārite dasseti. Manojavoti iddhiyā kāraṇena paṭiladdho. Yena kāmaṃ gatosmīti yena devaṭṭhāne ca manussaṭṭhāne ca gantuṃ icchanaṃ, tena gatosmīti attho.

Rājā evaṃ tasmiṃ kathentepi micchādassanassa gahitattā paralokaṃ asaddahanto 『『atthi nu kho puññavipāko』』ti vatvā gāthamāha –

1297.

『『Accheramācikkhasi puññasiddhiṃ, sace hi etehi yathā vadesi;

Pucchāmi taṃ nārada etamatthaṃ, puṭṭho ca me sādhu viyākarohī』』ti.

Tattha puññasiddhinti puññānaṃ siddhiṃ phaladāyakattaṃ ācikkhanto acchariyaṃ ācikkhasi.

Nārado āha –

1298.

『『Pucchassu maṃ rāja tavesa attho, yaṃ saṃsayaṃ kuruse bhūmipāla;

Ahaṃ taṃ nissaṃsayataṃ gamemi, nayehi ñāyehi ca hetubhī cā』』ti.

Tattha tavesa atthoti pucchitabbako nāma tava esa attho. Yaṃ saṃsayanti yaṃ kismiñcideva atthe saṃsayaṃ karosi, taṃ maṃ puccha. Nissaṃsayatanti ahaṃ taṃ nissaṃsayabhāvaṃ gamemi. Nayehīti kāraṇavacanehi. Ñāyehīti ñāṇehi. Hetubhīti paccayehi, paṭiññāmatteneva avatvā ñāṇena paricchinditvā kāraṇavacanena ca tesaṃ dhammānaṃ samuṭṭhāpakapaccayehi ca taṃ nissaṃsayaṃ karissāmīti attho.

Rājā āha –

1299.

『『Pucchāmi taṃ nārada etamatthaṃ, puṭṭho ca me nārada mā musā bhaṇi;

Atthi nu devā pitaro nu atthi, loko paro atthi jano yamāhū』』ti.

Tattha jano yamāhūti yaṃ jano evamāha – 『『atthi devā, atthi pitaro, atthi paro loko』』ti, taṃ sabbaṃ atthi nu khoti pucchati.

Nārado āha –

1300.

『『Attheva devā pitaro ca atthi, loko paro atthi jano yamāhu;

Kāmesu giddhā ca narā pamūḷhā, lokaṃ paraṃ na vidū mohayuttā』』ti.

Tattha attheva devāti mahārāja, devā ca pitaro ca atthi, yampi jano paralokamāha, sopi attheva. Na vidūti kāmagiddhā pana mohamūḷhā janā paralokaṃ na vidanti na jānantīti.

Taṃ sutvā rājā parihāsaṃ karonto evamāha –

1301.

『『Atthīti ce nārada saddahāsi, nivesanaṃ paraloke matānaṃ;

Idheva me pañca satāni dehi, dassāmi te paraloke sahassa』』nti.

Tattha nivesananti nivāsaṭṭhānaṃ. Pañca satānīti pañca kahāpaṇasatāni.

Atha naṃ mahāsatto parisamajjheyeva garahanto āha –

1302.

『『Dajjemu kho pañca satāni bhoto, jaññāmu ce sīlavantaṃ vadaññuṃ;

Luddaṃ taṃ bhontaṃ niraye vasantaṃ, ko codaye paraloke sahassaṃ.

1303.

『『Idheva yo hoti adhammasīlo, pāpācāro alaso luddakammo;

Na paṇḍitā tasmiṃ iṇaṃ dadanti, na hi āgamo hoti tathāvidhamhā.

1304.

『『Dakkhañca posaṃ manujā viditvā, uṭṭhānakaṃ sīlavantaṃ vadaññuṃ;

Sayameva bhogehi nimantayanti, kammaṃ karitvā puna māharesī』』ti.

Tattha jaññāmu ceti yadi mayaṃ bhavantaṃ 『『sīlavā esa vadaññū, dhammikasamaṇabrāhmaṇānaṃ imasmiṃ kāle iminā nāmatthoti jānitvā tassa tassa kiccassa kārako vadaññū』』ti jāneyyāma. Atha te vaḍḍhiyā pañca satāni dadeyyāma, tvaṃ pana luddo sāhasiko micchādassanaṃ gahetvā dānasālaṃ viddhaṃsetvā paradāresu aparajjhasi, ito cuto niraye uppajjissasi, evaṃ luddaṃ taṃ niraye vasantaṃ bhontaṃ tattha gantvā ko 『『sahassaṃ me dehī』』ti codessati. Tathāvidhamhāti tādisā purisā dinnassa iṇassa puna āgamo nāma na hoti. Dakkhanti dhanuppādanakusalaṃ. Puna māharesīti attano kammaṃ karitvā dhanaṃ uppādetvā puna amhākaṃ santakaṃ āhareyyāsi, mā nikkammo vasīti sayameva bhogehi nimantayantīti.

Iti rājā tena niggayhamāno appaṭibhāno ahosi. Mahājano haṭṭhatuṭṭho hutvā 『『mahiddhiko devopi ajja rājānaṃ micchādassanaṃ vissajjāpessatī』』ti sakalanagaraṃ ekakolāhalaṃ ahosi. Mahāsattassānubhāvena tadā sattayojanikāya mithilāya tassa dhammadesanaṃ assuṇanto nāma nāhosi. Atha mahāsatto 『『ayaṃ rājā ativiya daḷhaṃ micchādassanaṃ gaṇhi, nirayabhayena naṃ santajjetvā micchādiṭṭhiṃ vissajjāpetvā puna devalokena assāsessāmī』』ti cintetvā 『『mahārāja, sace diṭṭhiṃ na vissajjessasi, evaṃ anantadukkhaṃ nirayaṃ gamissasī』』ti vatvā nirayakathaṃ paṭṭhapesi –

1305.

『『Ito cuto dakkhasi tattha rāja, kākolasaṅghehi vikassamānaṃ;

Taṃ khajjamānaṃ niraye vasantaṃ, kākehi gijjhehi ca senakehi;

Sañchinnagattaṃ ruhiraṃ savantaṃ, ko codaye paraloke sahassa』』nti.

Tattha kākolasaṅghehīti lohatuṇḍehi kākasaṅghehi. Vikassamānanti attānaṃ ākaḍḍhiyamānaṃ tattha niraye passissasi. Tanti taṃ bhavantaṃ.

Taṃ pana kākolanirayaṃ vaṇṇetvā 『『sacepi ettha na nibbattissasi, lokantaraniraye nibbattissasī』』ti vatvā taṃ nirayaṃ dassetuṃ gāthamāha –

1306.

『『Andhaṃtamaṃ tattha na candasūriyā, nirayo sadā tumulo ghorarūpo;

Sā neva rattī na divā paññāyati, tathāvidhe ko vicare dhanatthiko』』ti.

Tattha andhaṃ tamanti mahārāja, yamhi lokantaraniraye micchādiṭṭhikā nibbattanti, tattha cakkhuviññāṇassa uppattinivāraṇaṃ andhatamaṃ. Sadā tumuloti so nirayo niccaṃ bahalandhakāro. Ghorarūpoti bhīsanakajātiko. Sā neva rattīti yā idha ratti divā ca, sā neva tattha paññāyati. Ko vicareti ko uddhāraṃ sodhento vicarissati.

Tampissa lokantaranirayaṃ vitthārena vaṇṇetvā 『『mahārāja, micchādiṭṭhiṃ avissajjento na kevalaṃ etadeva, aññampi dukkhaṃ anubhavissasī』』ti dassento gāthamāha –

1307.

『『Sabalo ca sāmo ca duve suvānā, pavaddhakāyā balino mahantā;

Khādanti dantehi ayomayehi, ito paṇunnaṃ paralokapatta』』nti.

Tattha ito paṇunnanti imamhā manussalokā cutaṃ. Parato nirayesupi eseva nayo. Tasmā sabbāni tāni nirayaṭṭhānāni nirayapālānaṃ upakkamehi saddhiṃ heṭṭhā vuttanayeneva vitthāretvā tāsaṃ tāsaṃ gāthānaṃ anuttānāni padāni vaṇṇetabbāni.

1308.

『『Taṃ khajjamānaṃ niraye vasantaṃ, luddehi vāḷehi aghammigehi ca;

Sañchinnagattaṃ ruhiraṃ savantaṃ, ko codaye paraloke sahassa』』nti.

Tattha luddehīti dāruṇehi. Vāḷehīti duṭṭhehi. Aghammigehīti aghāvahehi migehi, dukkhāvahehi sunakhehīti attho.

1309.

『『Usūhi sattīhi ca sunisitāhi, hananti vijjhanti ca paccamittā;

Kāḷūpakāḷā nirayamhi ghore, pubbe naraṃ dukkaṭakammakāri』』nti.

Tattha hananti vijjhanti cāti jalitāya ayapathaviyaṃ pātetvā sakalasarīraṃ chiddāvachiddaṃ karontā paharanti ceva vijjhanti ca. Kāḷūpakāḷāti evaṃnāmakā nirayapālā. Nirayamhīti tasmiṃ tesaññeva vasena kāḷūpakāḷasaṅkhāte niraye. Dukkaṭakammakārinti micchādiṭṭhivasena dukkaṭānaṃ kammānaṃ kārakaṃ.

1310.

『『Taṃ haññamānaṃ niraye vajantaṃ, kucchismiṃ passasmiṃ vipphālitūdaraṃ;

Sañchinnagattaṃ ruhiraṃ savantaṃ, ko codaye paraloke sahassa』』nti.

Tattha tanti taṃ bhavantaṃ tattha niraye tathā haññamānaṃ. Vajantanti ito cito ca dhāvantaṃ. Kucchisminti kucchiyañca passe ca haññamānaṃ vijjhiyamānanti attho.

1311.

『『Sattī usū tomarabhiṇḍivālā, vividhāvudhā vassanti tattha devā;

Patanti aṅgāramivaccimanto, silāsanī vassati luddakammeti.

Tattha aṅgāramivaccimantoti jalitaaṅgārā viya accimantā āvudhavisesā patanti. Silāsanīti jalitasilāsani. Vassati luddakammeti yathā nāma deve vassante asani patati, evameva ākāse samuṭṭhāya cicciṭāyamānaṃ jalitasilāvassaṃ tesaṃ luddakammānaṃ upari patati.

1312.

『『Uṇho ca vāto nirayamhi dussaho, na tamhi sukhaṃ labbhati ittarampi;

Taṃ taṃ vidhāvantamalenamāturaṃ, ko codaye paraloke sahassa』』nti.

Tattha ittarampīti parittakampi. Vidhāvantanti vividhā dhāvantaṃ.

1313.

『『Sandhāvamānampi rathesu yuttaṃ, sajotibhūtaṃ pathaviṃ kamantaṃ;

Patodalaṭṭhīhi sucodayantaṃ, ko codaye paraloke sahassa』』nti.

Tattha rathesu yuttanti vārena vāraṃ tesu jalitaloharathesu yuttaṃ. Kamantanti akkamamānaṃ. Sucodayantanti suṭṭhu codayantaṃ.

1314.

『『Tamāruhantaṃ khurasañcitaṃ giriṃ, vibhiṃsanaṃ pajjalitaṃ bhayānakaṃ;

Sañchinnagattaṃ ruhiraṃ savantaṃ, ko codaye paraloke sahassa』』nti.

Tattha tamāruhantanti taṃ bhavantaṃ jalitāvudhapahāre asahitvā jalitakhurehi sañcitaṃ jalitalohapabbataṃ āruhantaṃ.

1315.

『『Tamāruhantaṃ pabbatasannikāsaṃ, aṅgārarāsiṃ jalitaṃ bhayānakaṃ;

Sudaḍḍhagattaṃ kapaṇaṃ rudantaṃ, ko codaye paraloke sahassa』』nti.

Tattha sudaḍḍhagattanti suṭṭhu daḍḍhasarīraṃ.

1316.

『『Abbhakūṭasamā uccā, kaṇṭakanicitā dumā;

Ayomayehi tikkhehi, naralohitapāyibhī』』ti.

Tattha kaṇṭakanicitāti jalitakaṇṭakehi citā. 『『Ayomayehī』』ti idaṃ yehi kaṇṭakehi ācitā, te dassetuṃ vuttaṃ.

1317.

『『Tamāruhanti nāriyo, narā ca paradāragū;

Coditā sattihatthehi, yamaniddesakāribhī』』ti.

Tattha tamāruhantīti taṃ evarūpaṃ simbalirukkhaṃ āruhanti. Yamaniddesakāribhīti yamassa vacanakarehi, nirayapālehīti attho.

1318.

『『Tamāruhantaṃ nirayaṃ, simbaliṃ ruhiramakkhitaṃ;

Vidaḍḍhakāyaṃ vitacaṃ, āturaṃ gāḷhavedanaṃ.

1319.

『『Passasantaṃ muhuṃ uṇhaṃ, pubbakammāparādhikaṃ;

Dumagge vitacaṃ gattaṃ, ko taṃ yāceyya taṃ dhana』』nti.

Tattha vidaḍḍhakāyanti vihiṃsitakāyaṃ. Vitacanti cammamaṃsānaṃ chiddāvachiddaṃ chinnatāya koviḷārapupphaṃ viya kiṃsukapupphaṃ viya ca.

1320.

『『Abbhakūṭasamā uccā, asipattācitā dumā;

Ayomayehi tikkhehi, naralohitapāyibhī』』ti.

Tattha asipattācitāti asimayehi pattehi citā.

1321.

『『Tamāruhantaṃ asipattapādapaṃ, asīhi tikkhehi ca chijjamānaṃ;

Sañchinnagattaṃ ruhiraṃ savantaṃ, ko codaye paraloke sahassa』』nti.

Tattha tamāruhantanti taṃ bhavantaṃ nirayapālānaṃ āvudhapahāre asahitvā āruhantaṃ.

1322.

『『Tato nikkhantamattaṃ taṃ, asipattācitā dumā;

Sampatitaṃ vetaraṇiṃ, ko taṃ yāceyya taṃ dhana』』nti.

Tattha sampatitanti patitaṃ.

1323.

『『Kharā khārodikā tattā, duggā vetaraṇī nadī;

Ayopokkharasañchannā, tikkhā pattehi sandati』』.

Tattha kharāti pharusā. Ayopokkharasañchannāti ayomayehi tikhiṇapariyantehi pokkharapattehi sañchannā. Pattehīti tehi pattehi sā nadī tikkhā hutvā sandati.

1324.

『『Tattha sañchinnagattaṃ taṃ, vuyhantaṃ ruhiramakkhitaṃ;

Vetaraññe anālambe, ko taṃ yāceyya taṃ dhana』』nti.

Tattha vetaraññeti vetaraṇīudake.

Imaṃ pana mahāsattassa nirayakathaṃ sutvā rājā saṃviggahadayo mahāsattaññeva tāṇagavesī hutvā āha –

1325.

『『Vedhāmi rukkho viya chijjamāno, disaṃ na jānāmi pamūḷhasañño;

Bhayānutappāmi mahā ca me bhayā, sutvāna kathā tava bhāsitā ise.

1326.

『『Āditte vārimajjhaṃva, dīpaṃvoghe mahaṇṇave;

Andhakāreva pajjoto, tvaṃ nosi saraṇaṃ ise.

1327.

『『Atthañca dhammaṃ anusāsa maṃ ise, atītamaddhā aparādhitaṃ mayā;

Ācikkha me nārada suddhimaggaṃ, yathā ahaṃ no nirayaṃ pateyya』』nti.

Tattha bhayānutappāmīti attanā katassa pāpassa bhayena anutappāmi. Mahā ca me bhayāti mahantañca me nirayabhayaṃ uppannaṃ. Dipaṃvogheti dīpaṃva oghe. Idaṃ vuttaṃ hoti – āditte kāle vārimajjhaṃ viya bhinnanāvānaṃ oghe aṇṇave patiṭṭhaṃ alabhamānānaṃ dīpaṃ viya andhakāragatānaṃ pajjoto viya ca tvaṃ no ise saraṇaṃ bhava. Atītamaddhā aparādhitaṃ mayāti ekaṃsena mayā atītaṃ kammaṃ aparādhitaṃ virādhitaṃ, kusalaṃ atikkamitvā akusalameva katanti.

Athassa mahāsatto visuddhimaggaṃ ācikkhituṃ sammāpaṭipanne porāṇakarājāno udāharaṇavasena dassento āha –

1328.

『『Yathā ahū dhataraṭṭho, vessāmitto aṭṭhako yāmataggi;

Usindaro cāpi sivī ca rājā, paricārakā samaṇabrāhmaṇānaṃ.

1329.

『『Ete caññe ca rājāno, ye saggavisayaṃ gatā;

Adhammaṃ parivajjetvā, dhammaṃ cara mahīpati.

1330.

『『Annahatthā ca te byamhe, ghosayantu pure tava;

『Ko chāto ko ca tasito, ko mālaṃ ko vilepanaṃ;

Nānārattānaṃ vatthānaṃ, ko naggo paridahissati.

1331.

『Ko panthe chattamāneti, pādukā ca mudū subhā』;

Iti sāyañca pāto ca, ghosayantu pure tava.

1332.

『『Jiṇṇaṃ posaṃ gavāssañca, māssu yuñja yathā pure;

Parihārañca dajjāsi, adhikārakato balī』』ti.

Tattha ete cāti yathā ete ca dhataraṭṭho vessāmitto aṭṭhako yāmataggi usindaro sivīti cha rājāno aññe ca dhammaṃ caritvā saggavisayaṃ gatā, evaṃ tvampi adhammaṃ parivajjetvā dhammaṃ cara. Ko chātoti mahārāja, tava byamhe pure rājanivesane ceva nagare ca annahatthā purisā 『『ko chāto, ko tasito』』ti tesaṃ dātukāmatāya ghosentu. Ko mālanti ko mālaṃ icchati, ko vilepanaṃ icchati, nānārattānaṃ vatthānaṃ yaṃ yaṃ icchati, taṃ taṃ ko naggo paridahissatīti ghosentu. Ko panthe chattamānetīti ko panthe chattaṃ dhārayissati. Pādukā cāti upāhanā ca mudū subhā ko icchati.

Jiṇṇaṃ posanti yo te upaṭṭhākesu amacco vā añño vā pubbe katūpakāro jarājiṇṇakāle yathā porāṇakāle kammaṃ kātuṃ na sakkoti, yepi te gavāssādayo jiṇṇatāya kammaṃ kātuṃ na sakkonti, tesu ekampi pubbe viya kammesu mā yojayi. Jiṇṇakālasmiñhi te tāni kammāni kātuṃ na sakkonti. Parihārañcāti idha parivāro 『『parihāro』』ti vutto. Idaṃ vuttaṃ hoti – yo ca te balī hutvā adhikārakato pubbe katūpakāro hoti, tassa jarājiṇṇakāle yathāporāṇaparivāraṃ dadeyyāsi. Asappurisā hi attano upakārakānaṃ upakāraṃ kātuṃ samatthakāleyeva sammānaṃ karonti, samatthakāle pana na olokenti. Sappurisā pana asamatthakālepi tesaṃ tatheva sakkāraṃ karonti, tasmā tuvampi evaṃ kareyyāsīti.

Iti mahāsatto rañño dānakathañca sīlakathañca kathetvā idāni yasmā ayaṃ rājā attano attabhāve rathena upametvā vaṇṇiyamāne tussissati, tasmāssa sabbakāmaduharathopamāya dhammaṃ desento āha –

1333.

『『Kāyo te rathasaññāto, manosārathiko lahu;

Avihiṃsāsāritakkho, saṃvibhāgapaṭicchado.

1334.

『『Pādasaññamanemiyo, hatthasaññamapakkharo;

Kucchisaññamanabbhanto, vācāsaññamakūjano.

1335.

『『Saccavākyasamattaṅgo, apesuññasusaññato;

Girāsakhilanelaṅgo, mitabhāṇisilesito.

1336.

『『Saddhālobhasusaṅkhāro, nivātañjalikubbaro;

Athaddhatānatīsāko, sīlasaṃvaranandhano.

1337.

『『Akkodhanamanugghātī, dhammapaṇḍarachattako;

Bāhusaccamapālambo, ṭhitacittamupādhiyo.

1338.

『『Kālaññutācittasāro, vesārajjatidaṇḍako;

Nivātavuttiyottako, anatimānayugo lahu.

1339.

『『Alīnacittasanthāro, vuddhisevī rajohato;

Satipatodo dhīrassa, dhiti yogo ca rasmiyo.

1340.

『『Mano dantaṃ pathaṃ neti, samadantehi vāhibhi;

Icchā lobho ca kummaggo, ujumaggo ca saṃyamo.

1341.

『『Rūpe sadde rase gandhe, vāhanassa padhāvato;

Paññā ākoṭanī rāja, tattha attāva sārathi.

1342.

『『Sace etena yānena, samacariyā daḷhā dhiti;

Sabbakāmaduho rāja, na jātu nirayaṃ vaje』』ti.

Tattha rathasaññātoti mahārāja, tava kāyo rathoti saññāto hotu. Manosārathikoti manasaṅkhātena kusalacittena sārathinā samannāgato. Lahūti vigatathinamiddhatāya sallahuko. Avihiṃsāsāritakkhoti avihiṃsāmayena sāritena suṭṭhu pariniṭṭhitena akkhena samannāgato. Saṃvibhāgapaṭicchadoti dānasaṃvibhāgamayena paṭicchadena samannāgato. Pādasaññamanemiyoti pādasaṃyamamayāya nemiyā samannāgato. Hatthasaññamapakkharoti hatthasaṃyamamayena pakkharena samannāgato. Kucchisaññamanabbhantoti kucchisaṃyamasaṅkhātena mitabhojanamayena telena abbhanto. 『『Abbhañjitabbo nābhi hotū』』tipi pāṭho. Vācāsaññamakūjanoti vācāsaṃyamena akūjano.

Saccavākyasamattaṅgoti saccavākyena paripuṇṇaaṅgo akhaṇḍarathaṅgo. Apesuññasusaññatoti apesuññena suṭṭhu saññato samussito. Girāsakhilanelaṅgoti sakhilāya saṇhavācāya niddosaṅgo maṭṭharathaṅgo. Mitabhāṇisilesito mitabhāṇasaṅkhātena silesena suṭṭhu sambandho. Saddhālobhasusaṅkhāroti kammaphalasaddahanasaddhāmayena ca alobhamayena ca sundarena alaṅkārena samannāgato. Nivātañjalikubbaroti sīlavantānaṃ nivātamayena ceva añjalikammamayena ca kubbarena samannāgato. Athaddhatānatīsākoti sakhilasammodabhāvasaṅkhātāya athaddhatāya anataīso, thokanataīsoti attho. Sīlasaṃvaranandhanoti akhaṇḍapañcasīlacakkhundriyādisaṃvarasaṅkhātāya nandhanarajjuyā samannāgato.

Akkodhanamanugghātīti akkodhanabhāvasaṅkhātena anugghātena samannāgato. Dhammapaṇḍara-chattakoti dasakusaladhammasaṅkhātena paṇḍaracchattena samannāgato. Bāhusaccamapālamboti atthasannissitabahussutabhāvamayena apālambena samannāgato. Ṭhitacittamupādhiyoti lokadhammehi avikampanabhāvena suṭṭhu ṭhitaekaggabhāvappattacittasaṅkhātena upādhinā uttarattharaṇena vā rājāsanena samannāgato. Kālaññutācittasāroti 『『ayaṃ dānassa dinnakālo, ayaṃ sīlassa rakkhanakālo』』ti evaṃ kālaññutāsaṅkhātena kālaṃ jānitvā katena cittena kusalasārena samannāgato. Idaṃ vuttaṃ hoti – yathā, mahārāja, rathassa nāma āṇiṃ ādiṃ katvā dabbasambhārajātaṃ parisuddhaṃ sāramayañca icchitabbaṃ, evañhi so ratho addhānakkhamo hoti, evaṃ tavapi kāyaratho kālaṃ jānitvā katena cittena parisuddhena dānādikusalasārena samannāgato hotūti. Vesārajjatidaṇḍakoti parisamajjhe kathentassapi visāradabhāvasaṅkhātena tidaṇḍena samannāgato. Nivātavuttiyottakoti ovāde pavattanasaṅkhātena mudunā dhurayottena samannāgato . Mudunā hi dhurayottena baddharathaṃ sindhavā sukhaṃ vahanti, evaṃ tava kāyarathopi paṇḍitānaṃ ovādappavattitāya ābaddho sukhaṃ yātūti attho. Anatimānayugo lahūti anatimānasaṅkhātena lahukena yugena samannāgato.

Alīnacittasanthāroti yathā ratho nāma dantamayena uḷārena santhārena sobhati, evaṃ tava kāyarathopi dānādinā alīnaasaṅkuṭitacittasanthāro hotu. Vuddhisevī rajohatoti yathā ratho nāma visamena rajuṭṭhānamaggena gacchanto rajokiṇṇo na sobhati, samena virajena maggena gacchanto sobhati, evaṃ tava kāyarathopi paññāvuddhisevitāya samatalaṃ ujumaggaṃ paṭipajjitvā hatarajo hotu. Satipatodo dhīrassāti paṇḍitassa tava tasmiṃ kāyarathe supatiṭṭhitasatipatodo hotu. Dhiti yogo ca rasmiyoti abbocchinnavīriyasaṅkhātā dhiti ca hitappaṭipattiyaṃ yuñjanabhāvasaṅkhāto yogo ca tava tasmiṃ kāyarathe vaṭṭitā thirā rasmiyo hontu. Mano dantaṃ pathaṃ neti, samadantehi vāhibhīti yathā ratho nāma visamadantehi sindhavehi uppathaṃ yāti, samadantehi samasikkhitehi yutto ujupathameva anveti, evaṃ manopi dantaṃ nibbisevanaṃ kummaggaṃ pahāya ujumaggaṃ gaṇhāti. Tasmā sudantaṃ ācārasampannaṃ cittaṃ tava kāyarathassa sindhavakiccaṃ sādhetu. Icchālobho cāti appattesu vatthūsu icchā, pattesu lobhoti ayaṃ icchā ca lobho ca kummaggo nāma. Kuṭilo anujumaggo apāyameva neti. Dasakusalakammapathavasena pana aṭṭhaṅgikamaggavasena vā pavatto sīlasaṃyamo ujumaggo nāma. So tava kāyarathassa maggo hotu.

Rūpeti etesu manāpiyesu rūpādīsu kāmaguṇesu nimittaṃ gahetvā dhāvantassa tava kāyarathassa uppathaṃ paṭipannassa rājarathassa sindhave ākoṭetvā nivāraṇapatodayaṭṭhi viya paññā ākoṭanī hotu. Sā hi taṃ uppathagamanato nivāretvā ujuṃ sucaritamaggaṃ āropessati. Tattha attāva sārathīti tasmiṃ pana te kāyarathe añño sārathi nāma natthi, tava attāva sārathi hotu. Sace etena yānenāti mahārāja, yassetaṃ evarūpaṃ yānaṃ sace atthi, etena yānena. Samacariyā daḷhā dhitīti yassa samacariyā ca dhiti ca daḷhā hoti thirā, so etena yānena yasmā esa ratho sabbakāmaduho rāja, yathādhippete sabbakāme deti, tasmā na jātu nirayaṃ vaje, ekaṃsenetaṃ dhārehi, evarūpena yānena nirayaṃ na gacchasīti attho. Iti kho, mahārāja, yaṃ maṃ avaca 『『ācikkha me, nārada, suddhimaggaṃ, yathā ahaṃ no niraye pateyya』』nti, ayaṃ te so mayā anekapariyāyena akkhātoti.

Evamassa dhammaṃ desetvā micchādiṭṭhiṃ jahāpetvā sīle patiṭṭhāpetvā 『『ito paṭṭhāya pāpamitte pahāya kalyāṇamitte upasaṅkama, niccaṃ appamatto hohī』』ti ovādaṃ datvā rājadhītu guṇaṃ vaṇṇetvā rājaparisāya ca rājorodhānañca ovādaṃ datvā mahantenānubhāvena tesaṃ passantānaññeva brahmalokaṃ gato.

Satthā imaṃ dhammadesanaṃ āharitvā 『『na, bhikkhave, idāneva, pubbepi mayā diṭṭhijālaṃ bhinditvā uruvelakassapo damitoyevā』』ti vatvā jātakaṃ samodhānento imā gāthā abhāsi –

1343.

『『Alāto devadattosi, sunāmo āsi bhaddaji;

Vijayo sāriputtosi, moggallānosi bījako.

1344.

『『Sunakkhatto licchaviputto, guṇo āsi acelako;

Ānando sā rucā āsi, yā rājānaṃ pasādayi.

1345.

『『Uruvelakassapo rājā, pāpadiṭṭhi tadā ahu;

Mahābrahmā bodhisatto, evaṃ dhāretha jātaka』』nti.

Mahānāradakassapajātakavaṇṇanā aṭṭhamā.

[546] 9. Vidhurajātakavaṇṇanā

Catuposathakaṇḍaṃ

Paṇḍukisiyāsi dubbalāti idaṃ satthā jetavane viharanto attano paññāpāramiṃ ārabbha kathesi. Ekadivasañhi bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ 『『āvuso, satthā mahāpañño puthupañño gambhīrapañño javanapañño hāsapañño tikkhapañño nibbedhikapañño parappavādamaddano, attano paññānubhāvena khattiyapaṇḍitādīhi abhisaṅkhate sukhumapañhe bhinditvā te dametvā nibbisevane katvā tīsu saraṇesu ceva sīlesu ca patiṭṭhāpetvā amatagāmimaggaṃ paṭipādesī』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『anacchariyaṃ, bhikkhave, yaṃ tathāgato paramābhisambodhippatto parappavādaṃ bhinditvā khattiyādayo dameyya. Purimabhavasmiñhi bodhiñāṇaṃ pariyesantopi tathāgato paññavā parappavādamaddanoyeva. Tathā hi ahaṃ vidhurakāle saṭṭhiyojanubbedhe kāḷapabbatamuddhani puṇṇakaṃ nāma yakkhasenāpatiṃ attano ñāṇabaleneva dametvā nibbisevanaṃ katvā pañcasīlesu patiṭṭhāpento attano jīvitaṃ dāpesi』』nti vatvā tehi yācito atītaṃ āhari.

Atīte kururaṭṭhe indapatthanagare dhanañcayakorabyo nāma rājā rajjaṃ kāresi. Vidhurapaṇḍito nāma amacco tassa atthadhammānusāsako ahosi. So madhurakatho mahādhammakathiko sakalajambudīpe rājāno hatthikantavīṇāsarena paluddhahatthino viya attano madhuradhammadesanāya palobhetvā tesaṃ sakasakarajjāni gantuṃ adadamāno buddhalīlāya mahājanassa dhammaṃ desento mahantena yasena tasmiṃ nagare paṭivasi.

Tadā hi bārāṇasiyampi gihisahāyakā cattāro brāhmaṇamahāsālā mahallakakāle kāmesu ādīnavaṃ disvā himavantaṃ pavisitvā isipabbajjaṃ pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā vanamūlaphalāhārā tattheva ciraṃ vasitvā loṇambilasevanatthāya cārikaṃ caramānā aṅgaraṭṭhe kālacampānagaraṃ patvā rājuyyāne vasitvā punadivase bhikkhāya nagaraṃ pavisiṃsu. Tattha cattāro sahāyakā kuṭumbikā tesaṃ iriyāpathesu pasīditvā vanditvā bhikkhābhājanaṃ gahetvā ekekaṃ attano nivesane nisīdāpetvā paṇītena āhārena parivisitvā paṭiññaṃ gāhāpetvā uyyāneyeva vāsāpesuṃ. Te cattāro tāpasā catunnaṃ kuṭumbikānaṃ gehesu nibaddhaṃ bhuñjitvā divāvihāratthāya eko tāpaso tāvatiṃsabhavanaṃ gacchati, eko nāgabhavanaṃ, eko supaṇṇabhavanaṃ, eko korabyarañño migājinauyyānaṃ gacchati. Tesu yo devalokaṃ gantvā divāvihāraṃ karoti, so sakkassa yasaṃ oloketvā attano upaṭṭhākassa tameva vaṇṇeti. Yo nāgabhavanaṃ gantvā divāvihāraṃ karoti, so nāgarājassa sampattiṃ oloketvā attano upaṭṭhākassa tameva vaṇṇeti. Yo supaṇṇabhavanaṃ gantvā divāvihāraṃ karoti, so supaṇṇarājassa vibhūtiṃ oloketvā attano upaṭṭhākassa tameva vaṇṇeti. Yo dhanañcayakorabyarājassa uyyānaṃ gantvā divāvihāraṃ karoti, so dhanañcayakorabyarañño sirisobhaggaṃ oloketvā attano upaṭṭhākassa tameva vaṇṇeti.

Te cattāropi janā taṃ tadeva ṭhānaṃ patthetvā dānādīni puññāni katvā āyupariyosāne eko sakko hutvā nibbatti, eko saputtadāro nāgabhavane nāgarājā hutvā nibbatti, eko supaṇṇabhavane simbalivimāne supaṇṇarājā hutvā nibbatti. Eko dhanañcayakorabyarañño aggamahesiyā kucchimhi nibbatti. Tepi tāpasā aparihīnajjhānā kālaṃ katvā brahmaloke nibbattiṃsu. Korabyakumāro vuḍḍhimanvāya pitu accayena rajje patiṭṭhahitvā dhammena samena rajjaṃ kāresi. So pana jūtavittako ahosi. So vidhurapaṇḍitassa ovāde ṭhatvā dānaṃ deti, sīlaṃ rakkhati, uposathaṃ upavasati.

So ekadivasaṃ samādinnuposatho 『『vivekamanubrūhissāmī』』ti uyyānaṃ gantvā manuññaṭṭhāne nisīditvā samaṇadhammaṃ akāsi. Sakkopi samādinnuposatho 『『devaloke palibodho hotī』』ti manussaloke tameva uyyānaṃ āgantvā ekasmiṃ manuññaṭṭhāne nisīditvā samaṇadhammaṃ akāsi. Varuṇanāgarājāpi samādinnuposatho 『『nāgabhavane palibodho hotī』』ti tatthevāgantvā ekasmiṃ manuññaṭṭhāne nisīditvā samaṇadhammaṃ akāsi. Supaṇṇarājāpi samādinnuposatho 『『supaṇṇabhavane palibodho hotī』』ti tatthevāgantvā ekasmiṃ manuññaṭṭhāne nisīditvā samaṇadhammaṃ akāsi. Tepi cattāro janā sāyanhasamaye sakaṭṭhānehi nikkhamitvā maṅgalapokkharaṇitīre samāgantvā aññamaññaṃ oloketvā pubbasinehavasena samaggā sammodamānā hutvā aññamaññaṃ mettacittaṃ upaṭṭhapetvā madhurapaṭisanthāraṃ kariṃsu. Tesu sakko maṅgalasilāpaṭṭe nisīdi, itarepi attano attano yuttāsanaṃ ñatvā nisīdiṃsu. Atha ne sakko āha 『『mayaṃ cattāropi rājānova , amhesu pana kassa sīlaṃ mahanta』』nti? Atha naṃ varuṇanāgarājā āha 『『tumhākaṃ tiṇṇaṃ janānaṃ sīlato mayhaṃ sīlaṃ mahanta』』nti. 『『Kimettha kāraṇa』』nti? 『『Ayaṃ supaṇṇarājā amhākaṃ jātānampi ajātānampi paccāmittova, ahaṃ evarūpaṃ amhākaṃ jīvitakkhayakaraṃ paccāmittaṃ disvāpi kodhaṃ na karomi, iminā kāraṇena mama sīlaṃ mahanta』』nti vatvā idaṃ dasakanipāte catuposathajātake paṭhamaṃ gāthamāha –

『『Yo kopaneyye na karoti kopaṃ, na kujjhati sappuriso kadāci;

Kuddhopi so nāvikaroti kopaṃ, taṃ ve naraṃ samaṇamāhu loke』』ti. (jā. 1.10.24);

Tattha yoti khattiyādīsu yo koci. Kopaneyyeti kujjhitabbayuttake puggale khantīvādītāpaso viya kopaṃ na karoti. Kadācīti yo kismiñci kāle na kujjhateva. Kuddhopīti sace pana so sappuriso kujjhati, atha kuddhopi taṃ kopaṃ nāvikaroti cūḷabodhitāpaso viya. Taṃ ve naranti mahārājāno taṃ ve purisaṃ samitapāpatāya loke paṇḍitā 『『samaṇa』』nti kathenti. Ime pana guṇā mayi santi, tasmā mameva sīlaṃ mahantanti.

Taṃ sutvā supaṇṇarājā 『『ayaṃ nāgo mama aggabhakkho, yasmā panāhaṃ evarūpaṃ aggabhakkhaṃ disvāpi khudaṃ adhivāsetvā āhārahetu pāpaṃ na karomi, tasmā mameva sīlaṃ mahanta』』nti vatvā imaṃ gāthamāha –

『『Ūnūdaro yo sahate jighacchaṃ, danto tapassī mitapānabhojano;

Āhārahetu na karoti pāpaṃ, taṃ ve naraṃ samaṇamāhu loke』』ti. (jā. 1.10.25);

Tattha dantoti indriyadamanena samannāgato. Tapassīti tapanissitako. Āhārahetūti atijighacchapiḷitopi yo pāpaṃ lāmakakammaṃ na karoti dhammasenāpatisāriputtatthero viya. Ahaṃ panajja āhārahetu pāpaṃ na karomi, tasmā mameva sīlaṃ mahantanti.

Tato sakko devarājā 『『ahaṃ nānappakāraṃ sukhapadaṭṭhānaṃ devalokasampattiṃ pahāya sīlarakkhaṇatthāya manussalokaṃ āgato, tasmā mameva sīlaṃ mahanta』』nti vatvā imaṃ gāthamāha –

『『Khiḍḍaṃ ratiṃ vippajahitvāna sabbaṃ, na cālikaṃ bhāsati kiñci loke;

Vibhūsaṭṭhānā virato methunasmā, taṃ ve naraṃ samaṇamāhu loke』』ti. (jā. 1.10.26);

Tattha khiḍḍanti kāyikavācasikakhiḍḍaṃ. Ratinti dibbakāmaguṇaratiṃ. Kiñcīti appamattakampi. Vibhūsaṭṭhānāti maṃsavibhūsā chavivibhūsāti dve vibhūsā. Tattha ajjhoharaṇīyāhāro maṃsavibhūsā nāma, mālāgandhādīni chavivibhūsā nāma, yena akusalacittena dhārīyati, taṃ tassa ṭhānaṃ, tato virato methunasevanato ca yo paṭivirato. Taṃ ve naraṃ samaṇamāhu loketi ahaṃ ajja devaccharāyo pahāya idhāgantvā samaṇadhammaṃ karomi, tasmā mameva sīlaṃ mahantanti. Evaṃ sakkopi attano sīlameva vaṇṇeti.

Taṃ sutvā dhanañcayarājā 『『ahaṃ ajja mahantaṃ pariggahaṃ soḷasasahassanāṭakitthiparipuṇṇaṃ antepuraṃ cajitvā uyyāne samaṇadhammaṃ karomi, tasmā mameva sīlaṃ mahanta』』nti vatvā imaṃ gāthamāha –

『『Pariggahaṃ lobhadhammañca sabbaṃ, yo ve pariññāya pariccajeti;

Dantaṃ ṭhitattaṃ amamaṃ nirāsaṃ, taṃ ve naraṃ samaṇamāhu loke』』ti. (jā. 1.10.27);

Tattha pariggahanti nānappakāraṃ vatthukāmaṃ. Lobhadhammanti tasmiṃ uppajjanataṇhaṃ. Pariññāyāti ñātapariññā, tīraṇapariññā, pahānapariññāti imāhi tīhi pariññāhi parijānitvā. Tattha khandhādīnaṃ dukkhādisabhāvajānanaṃ ñātapariññā, tesu aguṇaṃ upadhāretvā tīraṇaṃ tīraṇapariññā, tesu dosaṃ disvā chandarāgassāpakaḍḍhanaṃ pahānapariññā. Yo imāhi tīhi pariññāhi jānitvā vatthukāmakilesakāme pariccajati, chaḍḍetvā gacchati. Dantanti nibbisevanaṃ. Ṭhitattanti micchāvitakkābhāvena ṭhitasabhāvaṃ. Amamanti ahanti mamāyanataṇhārahitaṃ. Nirāsanti puttadārādīsu nicchandarāgaṃ. Taṃ ve naranti taṃ evarūpaṃ puggalaṃ 『『samaṇa』』nti vadanti.

Iti te sabbepi attano attano sīlameva mahantanti vaṇṇetvā sakkādayo dhanañcayaṃ pucchiṃsu 『『atthi pana, mahārāja, koci tumhākaṃ santike paṇḍito, yo no imaṃ kaṅkhaṃ vinodeyyā』』ti . 『『Āma, mahārājāno mama atthadhammānusāsako mahāpañño asamadhuro vidhurapaṇḍito nāma atthi, so no imaṃ kaṅkhaṃ vinodessati, tassa santikaṃ gacchāmā』』ti. Atha te sabbe 『『sādhū』』ti sampaṭicchiṃsu. Atha sabbepi uyyānā nikkhamitvā dhammasabhaṃ gantvā pallaṅkaṃ alaṅkārāpetvā bodhisattaṃ pallaṅkavaramajjhe nisīdāpetvā paṭisanthāraṃ katvā ekamantaṃ nisinnā 『『paṇḍita, amhākaṃ kaṅkhā uppannā, taṃ no vinodehī』』ti vatvā imaṃ gāthamāhaṃsu –

『『Pucchāma kattāramanomapaññaṃ, kathāsu no viggaho atthi jāto;

Chindajja kaṅkhaṃ vicikicchitāni, tadajja kaṅkhaṃ vitaremu sabbe』』ti. (jā. 1.10.28);

Tattha kattāranti kattabbayuttakakārakaṃ. Viggaho atthi jātoti eko sīlaviggaho sīlavivādo uppanno atthi. Chindajjāti amhākaṃ taṃ kaṅkhaṃ tāni ca vicikicchitāni vajirena sineruṃ paharanto viya ajja chinda. Vitaremūti vitareyyāma.

Paṇḍito tesaṃ kathaṃ sutvā 『『mahārājāno tumhākaṃ sīlaṃ nissāya uppannaṃ vivādakathaṃ sukathitadukkathitaṃ jānissāmī』』ti vatvā imaṃ gāthamāha –

『『Ye paṇḍitā atthadasā bhavanti, bhāsanti te yoniso tattha kāle;

Kathaṃ nu kathānaṃ abhāsitānaṃ, atthaṃ nayeyyuṃ kusalā janindā』』ti. (jā. 1.10.29);

Tattha atthadasāti atthadassanasamatthā. Tattha kāleti tasmiṃ viggahe ārocite yuttappayuttakāle te paṇḍitā tamatthaṃ ācikkhantā yoniso bhāsanti. Atthaṃ nayeyyuṃ kusalāti kusalā chekāpi samānā abhāsitānaṃ kathānaṃ kathaṃ nu atthaṃ ñāṇena nayeyyuṃ upaparikkheyyuṃ. Janindāti rājāno ālapati. Tasmā idaṃ tāva me vadetha.

『『Kathaṃ have bhāsati nāgarājā, garuḷo pana venateyyo kimāha;

Gandhabbarājā pana kiṃ vadeti, kathaṃ pana kurūnaṃ rājaseṭṭho』』ti. (jā. 1.10.30);

Tattha gandhabbarājāti sakkaṃ sandhāyāha.

Athassa te imaṃ gāthamāhaṃsu –

『『Khantiṃ have bhāsati nāgarājā, appāhāraṃ garuḷo venateyyo;

Gandhabbarājā rativippahānaṃ, akiñcanaṃ kurūnaṃ rājaseṭṭho』』ti. (jā. 1.10.31);

Tassattho – paṇḍita, nāgarājā tāva kopaneyyepi puggale akuppanasaṅkhātaṃ adhivāsanakhantiṃ vaṇṇeti, garuḷo appāhāratāsaṅkhātaṃ āhārahetu pāpassa akaraṇaṃ, sakko pañcakāmaguṇaratīnaṃ vippahānaṃ, kururājā nippalibodhabhāvaṃ vaṇṇetīti.

Atha tesaṃ kathaṃ sutvā mahāsatto imaṃ gāthamāha –

『『Sabbāni etāni subhāsitāni, na hettha dubbhāsitamatthi kiñci;

Yasmiñca etāni patiṭṭhitāni, arāva nābhyā susamohitāni;

Catubbhi dhammehi samaṅgibhūtaṃ, taṃ ve naraṃ samaṇamāhu loke』』ti. (jā. 1.10.32);

Tattha etānīti etāni cattāripi guṇajātāni yasmiṃ puggale sakaṭanābhiyaṃ suṭṭhu samohitāni arā viya patiṭṭhitāni, catūhipetehi dhammehi samannāgataṃ puggalaṃ paṇḍitā 『『samaṇa』』nti āhu loketi.

Evaṃ mahāsatto catunnampi sīlaṃ ekasamameva akāsi. Taṃ sutvā cattāropi rājāno tassa tuṭṭhā thutiṃ karontā imaṃ gāthamāhaṃsu –

『『Tuvañhi seṭṭho tvamanuttarosi, tvaṃ dhammagū dhammavidū sumedho;

Paññāya pañhaṃ samadhiggahetvā, acchecchi dhīro vicikicchitāni;

Acchecchi kaṅkhaṃ vicikicchitāni, cundo yathā nāgadantaṃ kharenā』』ti. (jā. 1.10.33).

Tattha tvamanuttarosīti tvaṃ anuttaro asi, natthi tayā uttaritaro nāma. Dhammagūti dhammassa gopako ceva dhammaññū ca. Dhammavidūti pākaṭadhammo. Sumedhoti sundarapañño paññāyāti attano paññāya amhākaṃ pañhaṃ suṭṭhu adhigaṇhitvā 『『idamettha kāraṇa』』nti yathābhūtaṃ ñatvā. Acchecchīti tvaṃ dhīro amhākaṃ vicikicchitāni chindi, evaṃ chindanto ca 『『chindajja kaṅkhaṃ vicikicchitānī』』ti idaṃ amhākaṃ āyācanaṃ sampādento acchecchi kaṅkhaṃ vicikicchitāni . Cundo yathā nāgadantaṃ kharenāti yathā dantakāro kakacena hatthidantaṃ chindeyya, evaṃ chindīti attho.

Evaṃ te cattāropi rājāno tassa pañhabyākaraṇena tuṭṭhamānasā ahesuṃ. Atha naṃ sakko dibbadukūlena pūjesi, garuḷo suvaṇṇamālāya, varuṇo nāgarājā maṇinā, dhanañcayarājā gavasahassādīhi pūjesi. Tenevāha –

『『Nīluppalābhaṃ vimalaṃ anagghaṃ, vatthaṃ idaṃ dhūmasamānavaṇṇaṃ;

Pañhassa veyyākaraṇena tuṭṭho, dadāmi te dhammapūjāya dhīra.

『『Suvaṇṇamālaṃ satapattaphullitaṃ, sakesaraṃ ratnasahassamaṇḍitaṃ;

Pañhassa veyyākaraṇena tuṭṭho, dadāmi te dhammapūjāya dhīra.

『『Maṇiṃ anagghaṃ ruciraṃ pabhassaraṃ, kaṇṭhāvasattaṃ maṇibhūsitaṃ me;

Pañhassa veyyākaraṇena tuṭṭho, dadāmi te dhammapūjāya dhīra.

『『Gavaṃ sahassaṃ usabhañca nāgaṃ, ājaññayutte ca rathe dasa ime;

Pañhassa veyyākaraṇena tuṭṭho, dadāmi te gāmavarāni soḷasā』』ti. (jā. 1.10.34-37);

Evaṃ sakkādayo mahāsattaṃ pūjetvā sakaṭṭhānameva agamiṃsu.

Catuposathakaṇḍaṃ niṭṭhitaṃ.

Dohaḷakaṇḍaṃ

Tesu nāgarājassa bhariyā vimalādevī nāma. Sā tassa gīvāya piḷandhanamaṇiṃ apassantī pucchi 『『deva, kahaṃ pana te maṇī』』ti? 『『Bhadde, candabrāhmaṇaputtassa vidhurapaṇḍitassa dhammakathaṃ sutvā pasannacitto ahaṃ tena maṇinā taṃ pūjesiṃ. Na kevalañca ahameva, sakkopi taṃ dibbadukūlena pūjesi, supaṇṇarājā suvaṇṇamālāya, dhanañcayarājā gavassasahassādīhi pūjesī』』ti. 『『Dhammakathiko so, devā』』ti. 『『Bhadde, kiṃ vadesi, jambudīpatale buddhuppādo viya pavattati, sakalajambudīpe ekasatarājāno tassa madhuradhammakathāya bajjhitvā hatthikantavīṇāsarena paluddhamattavāraṇā viya attano attano rajjāni gantuṃ na icchanti, evarūpo so madhuradhammakathiko』』ti tassa guṇaṃ vaṇṇesi. Sā vidhurapaṇḍitassa guṇakathaṃ sutvā tassa dhammakathaṃ sotukāmā hutvā cintesi 『『sacāhaṃ vakkhāmi 『deva, tassa dhammakathaṃ sotukāmā, idha naṃ ānehī』ti, na metaṃ ānessati. Yaṃnūnāhaṃ 『tassa me hadaye dohaḷo uppanno』ti gilānālayaṃ kareyya』』nti. Sā tathā katvā siragabbhaṃ pavisitvā attano paricārikānaṃ saññaṃ datvā sirisayane nipajji. Nāgarājā upaṭṭhānavelāya taṃ apassanto 『『kahaṃ vimalā』』ti paricārikāyo pucchitvā 『『gilānā, devā』』ti vutte uṭṭhāyāsanā tassā santikaṃ gantvā sayanapasse nisīditvā sarīraṃ parimajjanto paṭhamaṃ gāthamāha –

1346.

『『Paṇḍu kisiyāsi dubbalā, vaṇṇarūpaṃ na tavedisaṃ pure;

Vimale akkhāhi pucchitā, kīdisī tuyhaṃ sarīravedanā』』ti.

Tattha paṇḍūti paṇḍupalāsavaṇṇā. Kisiyāti kisā. Dubbalāti appathāmā. Vaṇṇarūpaṃ na tavedisaṃ pureti tava vaṇṇasaṅkhātaṃ rūpaṃ pure edisaṃ na hoti, niddosaṃ anavajjaṃ, taṃ idāni parivattitvā amanuññasabhāvaṃ jātaṃ. Vimaleti taṃ ālapati.

Athassa sā ācikkhantī dutiyaṃ gāthamāha –

1347.

『『Dhammo manujesu mātīnaṃ, dohaḷo nāma janinda vuccati;

Dhammāhaṭaṃ nāgakuñjara, vidhurassa hadayābhipatthaye』』ti.

Tattha dhammoti sabhāvo. Mātīnanti itthīnaṃ. Janindāti nāgajanassa inda. Dhammāhaṭaṃ nāgakuñjara, vidhurassa hadayābhipatthayeti nāgaseṭṭha, ahaṃ dhammena samena asāhasikakammena āhaṭaṃ vidhurassa hadayaṃ abhipatthayāmi, taṃ me labhamānāya jīvitaṃ atthi, alabhamānāya idheva maraṇanti tassa paññaṃ sandhāyevamāha –

Taṃ sutvā nāgarājā tatiyaṃ gāthamāha –

1348.

『『Candaṃ kho tvaṃ dohaḷāyasi, sūriyaṃ vā atha vāpi mālutaṃ;

Dullabhañhi vidhurassa dassanaṃ, ko vidhuramidha mānayissatī』』ti.

Tattha dullabhañhi vidhurassa dassananti asamadhurassa vidhurassa dassanameva dullabhaṃ. Tassa hi sakalajambudīpe rājāno dhammikaṃ rakkhāvaraṇaguttiṃ paccupaṭṭhāpetvā vicaranti, passitumpi naṃ koci na labhati, taṃ ko idha ānayissatīti vadati.

Sā tassa vacanaṃ sutvā 『『alabhamānāya me idheva maraṇa』』nti parivattitvā piṭṭhiṃ datvā sāḷakakaṇṇena mukhaṃ pidahitvā nipajji. Nāgarājā anattamano sirigabbhaṃ pavisitvā sayanapiṭṭhe nisinno 『『vimalā vidhurapaṇḍitassa hadayamaṃsaṃ āharāpetī』』ti saññī hutvā 『『paṇḍitassa hadayaṃ alabhantiyā vimalāya jīvitaṃ natthi, kathaṃ nu kho tassa hadayamaṃsaṃ labhissāmī』』ti cintesi. Athassa dhītā irandhatī nāma nāgakaññā sabbālaṅkārapaṭimaṇḍitā mahantena sirivilāsena pitu upaṭṭhānaṃ āgantvā pitaraṃ vanditvā ekamantaṃ ṭhitā, sā tassa indriyavikāraṃ disvā 『『tāta, ativiya domanassappattosi, kiṃ nu kho kāraṇa』』nti pucchantī imaṃ gāthamāha –

1349.

『『Kiṃ nu tāta tuvaṃ pajjhāyasi, padumaṃ hatthagataṃva te mukhaṃ;

Kiṃ nu dummanarūposi issara, mā tvaṃ soci amittatāpanā』』ti.

Tattha pajjhāyasīti punappunaṃ cintesi. Hatthagatanti hatthena parimadditaṃ padumaṃ viya te mukhaṃ jātaṃ. Issarāti pañcayojanasatikassa mandiranāgabhavanassa, sāmīti.

Dhītu vacanaṃ sutvā nāgarājā tamatthaṃ ārocento āha –

1350.

『『Mātā hi tava irandhati, vidhurassa hadayaṃ dhaniyati;

Dullabhañhi vidhurassa dassanaṃ, ko vidhuramidha mānayissatī』』ti.

Tattha dhaniyatīti pattheti icchati.

Atha naṃ nāgarājā 『『amma, mama santike vidhuraṃ ānetuṃ samattho natthi, tvaṃ mātu jīvitaṃ dehi, vidhuraṃ ānetuṃ samatthaṃ bhattāraṃ pariyesāhī』』ti uyyojento upaḍḍhagāthamāha –

1351.

『『Tassa bhattupariyesanaṃ cara, yo vidhuramidha mānayissatī』』ti.

Tattha carāti vicara.

Iti so kilesābhiratabhāvena dhītu ananucchavikaṃ kathaṃ kathesi. Tamatthaṃ pakāsento satthā āha –

『『Pituno ca sā sutvāna vākyaṃ, rattiṃ nikkhamma avassutiṃ carī』』ti.

Tattha avassutinti bhikkhave, sā nāgamāṇavikā pitu vacanaṃ sutvā pitaraṃ assāsetvā mātu santikaṃ gantvā tampi assāsetvā attano sirigabbhaṃ gantvā sabbālaṅkārehi attānaṃ alaṅkaritvā ekaṃ kusumbharattavatthaṃ nivāsetvā ekaṃ ekaṃse katvā tameva rattiṃ udakaṃ dvidhā katvā nāgabhavanato nikkhamma himavantappadese samuddatīre ṭhitaṃ saṭṭhiyojanubbedhaṃ ekagghanaṃ kāḷapabbataṃ nāma añjanagiriṃ gantvā avassutiṃ cari kilesaavassutiṃ bhattupariyesanaṃ carīti attho.

Carantī ca yāni himavante vaṇṇagandhasampannāni pupphāni, tāni āharitvā sakalapabbataṃ maṇiagghiyaṃ viya alaṅkaritvā uparitale pupphasanthāraṃ katvā manoramenākārena naccitvā madhuragītaṃ gāyantī sattamaṃ gāthamāha –

1352.

『『Ke gandhabbe rakkhase ca nāge, ke kimpurise cāpi mānuse;

Ke paṇḍite sabbakāmadade, dīgharattaṃ bhattā me bhavissatī』』ti.

Tattha ke gandhabbe rakkhase ca nāgeti ko gandhabbo vā rakkhaso vā nāgo vā. Ke paṇḍite sabbakāmadadeti ko etesu gandhabbādīsu paṇḍito sabbakāmaṃ dātuṃ samattho, so vidhurassa hadayamaṃsadohaḷiniyā mama mātu manorathaṃ matthakaṃ pāpetvā mayhaṃ dīgharattaṃ bhattā bhavissatīti.

Tasmiṃ khaṇe vessavaṇamahārājassa bhāgineyyo puṇṇako nāma yakkhasenāpati tigāvutappamāṇaṃ manomayasindhavaṃ abhiruyha kāḷapabbatamatthakena yakkhasamāgamaṃ gacchanto taṃ tāya gītasaddaṃ assosi. Anantare attabhāve anubhūtapubbāya itthiyā gītasaddo tassa chaviādīni chinditvā aṭṭhimiñjaṃ āhacca aṭṭhāsi. So tāya paṭibaddhacitto hutvā nivattitvā sindhavapiṭṭhe nisinnova 『『bhadde, ahaṃ mama paññāya dhammena samena vidhurassa hadayaṃ ānetuṃ samatthomhi, tvaṃ mā cintayī』』ti taṃ assāsento aṭṭhamaṃ gāthamāha –

1353.

『『Assāsa hessāmi te pati, bhattā te hessāmi anindalocane;

Paññā hi mamaṃ tathāvidhā, assāsa hessasi bhariyā mamā』』ti.

Tattha anindalocaneti aninditabbalocane. Tathāvidhāti vidhurassa hadayamaṃsaṃ āharaṇasamatthā.

Atha naṃ irandhatī 『『tena hi ehi, gacchāma me pitu santika』』nti ānesi. Tamatthaṃ pakāsento satthā āha –

1354.

『『Avacāsi puṇṇakaṃ irandhatī, pubbapathānugatena cetasā;

Ehi gacchāma pitu mamantike, esova te etamatthaṃ pavakkhatī』』ti.

Tattha pubbapathānugatenāti anantare attabhāve bhūtapubbasāmike tasmiṃ pubbapatheneva anugatena. Ehi gacchāmāti bhikkhave, so yakkhasenāpati evaṃ vatvā 『『imaṃ assapiṭṭhiṃ āropetvā nessāmī』』ti pabbatamatthakā otaritvā tassā gahaṇatthaṃ hatthaṃ pasāresi. Sā attano hatthaṃ gaṇhituṃ adatvā tena pasāritahatthaṃ sayaṃ gahetvā 『『sāmi, nāhaṃ anāthā, mayhaṃ pitā varuṇo nāma nāgarājā, mātā vimalā nāma devī, ehi mama pitu santikaṃ gacchāma, eso eva te yathā amhākaṃ maṅgalakiriyāya bhavitabbaṃ, evaṃ etamatthaṃ pavakkhatī』』ti avacāsi.

Evaṃ vatvā sā yakkhaṃ gahetvā pitu santikaṃ agamāsi. Tamatthaṃ pakāsento satthā āha –

1355.

『『Alaṅkatā suvasanā, mālinī candanussadā;

Yakkhaṃ hatthe gahetvāna, pitusantikupāgamī』』ti.

Tattha pitusantikupāgamīti attano pituno nāgarañño santikaṃ upāgami.

Puṇṇakopi yakkho paṭiharitvā nāgarājassa santikaṃ gantvā irandhatiṃ yācanto āha –

1356.

『『Nāgavara vaco suṇohi me, patirūpaṃ paṭipajja suṅkiyaṃ;

Patthemi ahaṃ irandhatiṃ, tāya samaṅgiṃ karohi maṃ tuvaṃ.

1357.

『『Sataṃ hatthī sataṃ assā, sataṃ assatarīrathā;

Sataṃ valabhiyo puṇṇā, nānāratnassa kevalā;

Te nāga paṭipajjassu, dhītaraṃ dehirandhati』』nti.

Tattha suṅkiyanti attano kulapadesānurūpaṃ dhitu suṅkaṃ dhanaṃ paṭipajja gaṇha. Samaṅgiṃ karohīti maṃ tāya saddhiṃ samaṅgibhūtaṃ karohi. Valabhiyoti bhaṇḍasakaṭiyo. Nānāratnassa kevalāti nānāratanassa sakalaparipuṇṇā.

Atha naṃ nāgarājā āha –

1358.

『『Yāva āmantaye ñātī, mitte ca suhadajjane;

Anāmanta kataṃ kammaṃ, taṃ pacchā anutappatī』』ti.

Tattha yāva āmantaye ñātīti bho yakkhasenāpati, ahaṃ tuyhaṃ dhītaraṃ demi, no na demi, thokaṃ pana āgamehi, yāva ñātakepi jānāpemi. Taṃ pacchā anutappatīti itthiyo hi gatagataṭṭhāne abhiramantipi anabhiramantipi, anabhiratikāle ñātakādayo amhehi saddhiṃ anāmantetvā kataṃ kammaṃ nāma evarūpaṃ hotīti ussukkaṃ na karonti, evaṃ taṃ kammaṃ pacchā anutāpaṃ āvahatīti.

Evaṃ vatvā so bhariyāya vasanaṭṭhānaṃ gantvā tāya saddhiṃ sallapi. Tamatthaṃ pakāsento satthā āha –

1359.

『『Tato so varuṇo nāgo, pavisitvā nivesanaṃ;

Bhariyaṃ āmantayitvāna, idaṃ vacanamabravi.

1360.

『『『Ayaṃ so puṇṇako yakkho, yācatī maṃ irandhatiṃ;

Bahunā vittalābhena, tassa dema piyaṃ mama』』』nti.

Tattha pavisitvāti varuṇo puṇṇakaṃ tattheva ṭhapetvā sayaṃ uṭṭhāya yatthassa bhariyā nipannā, taṃ nivesanaṃ pavisitvā. Piyaṃ mamanti mama piyaṃ dhītaraṃ tassa bahunā vittalābhena demāti pucchati.

Vimalā āha –

1361.

『『Na dhanena na vittena, labbhā amhaṃ irandhatī;

Sace ca kho hadayaṃ paṇḍitassa, dhammena laddhā idha māhareyya;

Etena vittena kumāri labbhā, nāññaṃ dhanaṃ uttari patthayāmā』』ti.

Tattha amhaṃ irandhatīti amhākaṃ dhītā irandhatī. Etena vittenāti etena tuṭṭhikāraṇena.

So tāya saddhiṃ mantetvā punadeva puṇṇakena saddhiṃ mantesi. Tamatthaṃ pakāsento satthā āha –

1362.

『『Tato so varuṇo nāgo, nikkhamitvā nivesanā;

Puṇṇakāmantayitvāna, idaṃ vacanamabravi.

1363.

『『『Na dhanena na vittena, labbhā amhaṃ irandhatī;

Sace tuvaṃ hadayaṃ paṇḍitasa, dhammena laddhā idha māharesi;

Etena vittena kumāri labbhā, nāññaṃ dhanaṃ uttari patthayāmā』』』ti.

Tattha puṇṇakāmantayitvānāti puṇṇakaṃ āmantayitvā.

Puṇṇako āha –

1364.

『『Yaṃ paṇḍitotyeke vadanti loke, tameva bāloti punāhu aññe;

Akkhāhi me vippavadanti ettha, kaṃ paṇḍitaṃ nāga tuvaṃ vadesī』』ti.

Tattha yaṃpaṇḍitotyeketi so kira 『『hadayaṃ paṇḍitassā』』ti sutvā cintesi 『『yaṃ eke paṇḍitoti vadanti, tameva aññe bāloti kathenti. Kiñcāpi me irandhatiyā vidhuroti akkhātaṃ, tathāpi tathato jānituṃ pucchissāmi na』』nti. Tasmā evamāha.

Nāgarājā āha –

1365.

『『Korabyarājassa dhanañcayassa, yadi te suto vidhuro nāma kattā;

Ānehi taṃ paṇḍitaṃ dhammaladdhā, irandhatī padacarā te hotū』』ti.

Tattha dhammaladdhāti dhammena labhitvā. Padacarāti pādaparicārikā.

Taṃ sutvā puṇṇako somanassappatto sindhavaṃ nayanatthāya upaṭṭhākaṃ āṇāpesi. Tamatthaṃ pakāsento satthā āha –

1366.

『『Idañca sutvā varuṇassa vākyaṃ, uṭṭhāya yakkho paramappatīto;

Tattheva santo purisaṃ asaṃsi, ānehi ājaññamidheva yutta』』nti.

Tattha purisaṃ asaṃsīti attano upaṭṭhākaṃ āṇāpesi. Ājaññanti kāraṇākāraṇajānanakasindhavaṃ. Yuttanti kappitaṃ.

1367.

『『Jātarūpamayā kaṇṇā, kācamhicamayā khurā;

Jambonadassa pākassa, suvaṇṇassa uracchado』』ti.

Tattha jātarūpamayā kaṇṇāti tameva sindhavaṃ vaṇṇento āha. Tassa hi manomayassa sindhavassa jātarūpamayā kaṇṇā, kācamhicamayā khurā, tassa khurā rattamaṇimayāti attho. Jambonadassa pākassāti jambonadassa pakkassa rattasuvaṇṇassa uracchado.

So puriso tāvadeva taṃ sindhavaṃ ānesi. Puṇṇako taṃ abhiruyha ākāsena vessavaṇassa santikaṃ gantvā nāgabhavanaṃ vaṇṇetvā taṃ pavattiṃ ārocesi. Tassatthassa pakāsanatthaṃ idaṃ vuttaṃ –

1368.

『『Devavāhavahaṃ yānaṃ, assamāruyha puṇṇako;

Alaṅkato kappitakesamassu, pakkāmi vehāyasamantalikkhe.

1369.

『『So puṇṇako kāmarāgena giddho, irandhatiṃ nāgakaññaṃ jigīsaṃ;

Gantvāna taṃ bhūtapatiṃ yasassiṃ, iccabravī vessavaṇaṃ kuveraṃ.

1370.

『『Bhogavatī nāma mandire, vāsā hiraññavatīti vuccati;

Nagare nimmite kañcanamaye, maṇḍalassa uragassa niṭṭhitaṃ.

1371.

『『Aṭṭālakā oṭṭhagīviyo, lohitaṅkassa masāragallino;

Pāsādettha silāmayā, sovaṇṇaratanehi chāditā.

1372.

『『Ambā tilakā ca jambuyo, sattapaṇṇā mucalindaketakā;

Piyaṅgu uddālakā sahā, uparibhaddakā sinduvārakā.

1373.

『『Campeyyakā nāgamallikā, bhaginīmālā atha mettha koliyā;

Ete dumā pariṇāmitā, sobhayanti uragassa mandiraṃ.

1374.

『『Khajjurettha silāmayā, sovaṇṇadhuvapupphitā bahū;

Yattha vasatopapātiko, nāgarājā varuṇo mahiddhiko.

1375.

『『Tassa komārikā bhariyā, vimalā kañcanavelliviggahā;

Kālā taruṇāva uggatā, pucimandatthanī cārudassanā.

1376.

『『Lākhārasarattasucchavī , kaṇikārāva nivātapupphitā;

Tidivokacarāva accharā, vijjuvabbhaghanā vinissaṭā.

1377.

『『Sā dohaḷinī suvimhitā, vidhurassa hadayaṃ dhaniyati;

Taṃ tesaṃ demi issara, tena te denti irandhatiṃ mama』』nti.

Tattha devavāhavahaṃ yānanti vahitabboti vāho, devasaṅkhātaṃ vāhaṃ vahatīti devavāhavahaṃ. Yanti etenāti yānaṃ. Kappitakesamassūti maṇḍanavasena susaṃvihitakesamassu. Devānaṃ pana kesamassukaraṇakammaṃ nāma natthi, vicittakathikena pana kathitaṃ. Jigīsanti patthayanto. Vessavaṇanti visāṇāya rājadhāniyā issararājānaṃ. Kuveranti evaṃnāmakaṃ. Bhogavatī nāmāti sampannabhogatāya evaṃladdhanāmaṃ. Mandireti mandiraṃ, bhavananti attho. Vāsā hiraññavatīti nāgarājassa vasanaṭṭhānattā vāsāti ca, kañcanavatiyā suvaṇṇapākārena parikkhittattā hiraññavatīti ca vuccati. Nagare nimmiteti nagaraṃ nimmitaṃ. Kañcanamayeti suvaṇṇamayaṃ. Maṇḍalassāti bhogamaṇḍalena samannāgatassa. Niṭṭhitanti karaṇapariniṭṭhitaṃ. Oṭṭhagīviyoti oṭṭhagīvāsaṇṭhānena katā rattamaṇimasāragallamayā aṭṭālakā. Pāsādetthāti ettha nāgabhavane pāsādā. Silāmayāti maṇimayā. Sovaṇṇaratanehīti suvaṇṇasaṅkhātehi ratanehi, suvaṇṇiṭṭhakāhi chāditāti attho. Sahāti sahakārā. Uparibhaddakāti uddālakajātikāyeva rukkhā. Campeyyakā nāgamallikāti campakā ca nāgā ca mallikā ca. Bhaginīmālā atha mettha koliyāti bhaginīmālā ceva atha ettha nāgabhavane koliyā nāma rukkhā ca. Ete dumā pariṇāmitāti ete pupphūpagaphalūpagarukkhā aññamaññaṃ saṅghaṭṭasākhatāya pariṇāmitā ākulasamākulā. Khajjuretthāti khajjurirukkhā ettha. Silāmayāti indanīlamaṇimayā. Sovaṇṇadhuvapupphitāti te pana suvaṇṇapupphehi niccapupphitā. Yattha vasatopapātikoti yattha nāgabhavane opapātiko nāgarājā vasati. Kañcanavelliviggahāti suvaṇṇarāsisassirikasarīrā. Kālā taruṇāva uggatāti vilāsayuttatāya mandavāteritā kālavallipallavā viya uggatā. Pucimandatthanīti nimbaphalasaṇṭhānacūcukā . Lākhārasarattasucchavīti hatthapādatalachaviṃ sandhāya vuttaṃ. Tidivokacarāti tidasabhavanacarā. Vijjuvabbhaghanāti abbhaghanavalāhakantarato nissaṭā vijjulatā viya. Taṃ tesaṃ demīti taṃ tassa hadayaṃ ahaṃ tesaṃ demi, evaṃ jānassu. Issarāti mātulaṃ ālapati.

Iti so vessavaṇena ananuññāto gantuṃ avisahitvā taṃ anujānāpetuṃ etā ettakā gāthā kathesi. Vessavaṇo pana tassa kathaṃ na suṇāti. Kiṃkāraṇā? Dvinnaṃ devaputtānaṃ vimānaaḍḍaṃ paricchindatīti. Puṇṇako attano vacanassa assutabhāvaṃ ñatvā jinakadevaputtassa santike aṭṭhāsi. Vessavaṇo aḍḍaṃ vinicchinitvā parājitaṃ anuṭṭhāpetvā itaraṃ 『『gaccha tvaṃ, tava vimāne vasāhī』』ti āha. Puṇṇako 『『gaccha tva』』nti vuttakkhaṇeyeva 『『mayhaṃ mātulena mama pesitabhāvaṃ jānāthā』』ti katipayadevaputte sakkhiṃ katvā heṭṭhā vuttanayeneva sindhavaṃ āharāpetvā abhiruyha pakkāmi. Tamatthaṃ pakāsento satthā āha –

1378.

『『So puṇṇako bhūtapatiṃ yasassiṃ, āmantaya vessavaṇaṃ kuveraṃ;

Tattheva santo purisaṃ asaṃsi, ānehi ājaññamidheva yuttaṃ.

1379.

『『Jātarūpamayā kaṇṇā, kācamhicamayā khurā;

Jambonadassa pākassa, suvaṇṇassa uracchado.

1380.

『『Devavāhavahaṃ yānaṃ, assamāruyha puṇṇako;

Alaṅkato kappitakesamassu, pakkāmi vehāyasamantalikkhe』』ti.

Tattha āmantayāti āmantayitvā.

So ākāsena gacchantoyeva cintesi 『『vidhurapaṇḍito mahāparivāro, na sakkā taṃ gaṇhituṃ, dhanañcayakorabyo pana jūtavittako, taṃ jūtena jinitvā vidhuraṃ gaṇhissāmi, ghare panassa bahūni ratanāni, appagghena lakkhena jūtaṃ na kīḷissati, mahaggharatanaṃ harituṃ vaṭṭati, aññaṃ ratanaṃ rājā na gaṇhissati, rājagahassa sāmantā vepullapabbatabbhantare cakkavattirañño paribhogamaṇiratanaṃ atthi mahānubhāvaṃ, taṃ gahetvā tena rājānaṃ palobhetvā jinissāmī』』ti. So tathā akāsi. Tamatthaṃ pakāsento satthā āha –

1381.

『『So aggamā rājagahaṃ surammaṃ, aṅgassa rañño nagaraṃ durāyutaṃ;

Pahūtabhakkhaṃ bahuannapānaṃ, masakkasāraṃ viya vāsavassa.

1382.

『『Mayūrakoñcāgaṇasampaghuṭṭhaṃ , dijābhighuṭṭhaṃ dijasaṅghasevitaṃ;

Nānāsakuntābhirudaṃ suvaṅgaṇaṃ, pupphābhikiṇṇaṃ himavaṃva pabbataṃ.

1383.

『『So puṇṇako vepulamābhirūhi, siluccayaṃ kimpurisānuciṇṇaṃ;

Anvesamāno maṇiratanaṃ uḷāraṃ, tamaddasā pabbatakūṭamajjhe』』ti.

Tattha aṅgassa raññoti tadā aṅgassa raññova magadharajjaṃ ahosi. Tena vuttaṃ – 『『aṅgassa rañño nagara』』nti. Durāyutanti paccatthikehi durāyuttaṃ. Masakkasāraṃ viya vāsavassāti masakkasārasaṅkhāte sinerupabbatamatthake māpitattā 『『masakkasāra』』nti laddhanāmaṃ vāsavassa bhavanaṃ viya. Dijābhighuṭṭhanti aññehi ca pakkhīhi abhisaṅghuṭṭhaṃ ninnāditaṃ. Nānāsakuntābhirudanti madhurassarena gāyantehi viya nānāvidhehi sakuṇehi abhirudaṃ, abhigītanti attho. Suvaṅgaṇanti sundaraaṅgaṇaṃ manuññatalaṃ. Himavaṃva pabbatanti himavantapabbataṃ viya. Vepulamābhirūhīti bhikkhave, so puṇṇako evarūpaṃ vepullapabbataṃ abhiruhi. Pabbatakūṭamajjheti pabbatakūṭaantare taṃ maṇiṃ addasa.

1384.

『『Disvā maṇiṃ pabhassaraṃ jātimantaṃ, manoharaṃ maṇiratanaṃ uḷāraṃ;

Daddallamānaṃ yasasā yasassinaṃ, obhāsatī vijjurivantalikkhe.

1385.

『『Tamaggahī veḷuriyaṃ mahagghaṃ, manoharaṃ nāma mahānubhāvaṃ;

Ājaññamāruyha manomavaṇṇo, pakkāmi vehāyasamantalikkhe』』ti.

Tattha manoharanti manasābhipatthitassa dhanassa āharaṇasamatthaṃ. Daddallamānanti ujjalamānaṃ. Yasasāti parivāramaṇigaṇena. Obhāsatīti taṃ maṇiratanaṃ ākāse vijjuriva obhāsati. Tamaggahīti taṃ maṇiratanaṃ aggahesi. Taṃ pana maṇiratanaṃ kumbhiro nāma yakkho kumbhaṇḍasahassaparivāro rakkhati. So pana tena kujjhitvā olokitamatteneva bhītatasito palāyitvā cakkavāḷapabbataṃ patvā kampamāno olokento aṭṭhāsi. Iti taṃ palāpetvā puṇṇako maṇiratanaṃ aggahesi. Manoharaṃ nāmāti manasā cintitaṃ dhanaṃ āharituṃ sakkotīti evaṃladdhanāmaṃ.

Iti so taṃ gahetvā ākāsena gacchanto taṃ nagaraṃ patto. Tamatthaṃ pakāsento satthā āha –

1386.

『『So aggamā nagaramindapatthaṃ, oruyhupāgacchi sabhaṃ kurūnaṃ;

Samāgate ekasataṃ samagge, avhettha yakkho avikampamāno.

1387.

『『Ko nīdha raññaṃ varamābhijeti, kamābhijeyyāma varaddhanena;

Kamanuttaraṃ ratanavaraṃ jināma, ko vāpi no jeti varaddhanenā』』ti.

Tattha oruyhupāgacchi sabhaṃ kurūnanti bhikkhave, so puṇṇako assapiṭṭhito oruyha assaṃ adissamānarūpaṃ ṭhapetvā māṇavakavaṇṇena kurūnaṃ sabhaṃ upagato. Ekasatanti ekasatarājāno achambhīto hutvā 『『ko nīdhā』』tiādīni vadanto jūtena avhettha. Ko nīdhāti ko nu imasmiṃ rājasamāgame. Raññanti rājūnaṃ antare. Varamābhijetīti amhākaṃ santakaṃ seṭṭharatanaṃ abhijeti, 『『ahaṃ jināmī』』ti vattuṃ ussahati. Kamābhijeyyāmāti kaṃ vā mayaṃ jineyyāma. Varaddhanenāti uttamadhanena. Kamanuttaranti jinanto ca kataraṃ rājānaṃ anuttaraṃ ratanavaraṃ jināma. Ko vāpi no jetīti atha vā ko nāma rājā amhe varadhanena jeti. Iti so catūhi padehi korabyameva ghaṭṭeti.

Atha rājā 『『mayā ito pubbe evaṃ sūro hutvā kathento nāma na diṭṭhapubbo, ko nu kho eso』』ti cintetvā pucchanto gāthamāha –

1388.

『『Kuhiṃ nu raṭṭhe tava jātibhūmi, na korabyasseva vaco tavedaṃ;

Abhītosi no vaṇṇanibhāya sabbe, akkhāhi me nāmañca bandhave cā』』ti.

Tattha na korabyassevāti kururaṭṭhavāsikasseva tava vacanaṃ na hoti.

Taṃ sutvā itaro 『『ayaṃ rājā mama nāmaṃ pucchati, puṇṇako ca nāma dāso hoti. Sacāhaṃ 『puṇṇakosmī』ti vakkhāmi, 『esa dāso, tasmā maṃ pagabbhatāya evaṃ vadetī』ti avamaññissati, anantarātīte attabhāve nāmamassa kathessāmī』』ti cintetvā gāthamāha –

1389.

『『Kaccāyano māṇavakosmi rāja, anūnanāmo iti mavhayanti;

Aṅgesu me ñātayo bandhavā ca, akkhena devasmi idhānupatto』』ti.

Tattha anūnanāmoti na ūnanāmo. Iminā attano puṇṇakanāmameva paṭicchannaṃ katvā katheti. Iti mavhayantīti iti maṃ avhayanti pakkosanti . Aṅgesūti aṅgaraṭṭhe kālacampānagare vasanti. Akkhena devasmīti deva, jūtakīḷanatthena idha anuppattosmi.

Atha rājā 『『māṇava, tvaṃ jūtena jito kiṃ dassasi, kiṃ te atthī』』ti pucchanto gāthamāha –

1390.

『『Kiṃ māṇavassa ratanāni atthi, ye taṃ jinanto hare akkhadhutto;

Bahūni rañño ratanāni atthi, te tvaṃ daliddo kathamavhayesī』』ti.

Tassattho – kittakāni bhoto māṇavassa ratanāni atthi, ye taṃ jinanto akkhadhutto 『『āharā』』ti vatvā hareyya. Rañño pana nivesane bahūni ratanāni atthi, te rājāno evaṃ bahudhane tvaṃ daliddo samāno kathaṃ jūtena avhayasīti.

Tato puṇṇako gāthamāha –

1391.

『『Manoharo nāma maṇī mamāyaṃ, manoharaṃ maṇiratanaṃ uḷāraṃ;

Imañca ājaññamamittatāpanaṃ, etaṃ me jinitvā hare akkhadhutto』』ti.

Pāḷipotthakesu pana 『『maṇi mama vijjati lohitaṅko』』ti likhitaṃ. So pana maṇi veḷuriyo, tasmā idameva sameti.

Tattha ājaññanti imaṃ ājānīyassañca maṇiñcāti etaṃ me ubhayaṃ hareyya akkhadhuttoti assaṃ dassetvā evamāha.

Taṃ sutvā rājā gāthamāha –

1392.

『『Eko maṇī māṇava kiṃ karissati, ājāniyeko pana kiṃ karissati;

Bahūni rañño maṇiratanāni atthi, ājāniyā vātajavā anappakā』』ti.

Dohaḷakaṇḍaṃ niṭṭhitaṃ.

Maṇikaṇḍaṃ

So rañño kathaṃ sutvā 『『mahārāja, kiṃ nāma etaṃ vadetha, eko asso assasahassaṃ lakkhaṃ hoti, eko maṇi maṇisahassaṃ lakkhaṃ hoti. Na hi sabbe assā ekasadisā, imassa tāva javaṃ passathā』』ti vatvā assaṃ abhiruhitvā pākāramatthakena pesesi. Sattayojanikaṃ nagaraṃ assehi gīvāya gīvaṃ paharantehi parikkhittaṃ viya ahosi. Athānukkamena assopi na paññāyi, yakkhopi na paññāyi, udare baddharattapaṭova paññāyi. So assato oruyha 『『diṭṭho, mahārāja, assassa vego』』ti vatvā 『『āma, diṭṭho』』ti vutte 『『idāni puna passa, mahārājā』』ti vatvā assaṃ antonagare uyyāne pokkharaṇiyā udakapiṭṭhe pesesi, khuraggāni atementova pakkhandi. Atha naṃ padumapattesu vicarāpetvā pāṇiṃ paharitvā hatthaṃ pasāresi, asso āgantvā pāṇitale patiṭṭhāsi. Tato 『『vaṭṭate evarūpaṃ assaratanaṃ narindā』』ti vatvā 『『vaṭṭatī』』ti vutte 『『mahārāja, assaratanaṃ tāva tiṭṭhatu, maṇiratanassa mahānubhāvaṃ passā』』ti vatvā tassānubhāvaṃ pakāsento āha –

1393.

『『Idañca me maṇiratanaṃ, passa tvaṃ dvipaduttama;

Itthīnaṃ viggahā cettha, purisānañca viggahā.

1394.

『『Migānaṃ viggahā cettha, sakuṇānañca viggahā;

Nāgarājā supaṇṇā ca, maṇimhi passa nimmita』』nti.

Tattha itthīnanti etasmiñhi maṇiratane alaṅkatapaṭiyattā anekā itthiviggahā purisaviggahā nānappakārā migapakkhisaṅghā senaṅgādīni ca paññāyanti, tāni dassento evamāha. Nimmitanti idaṃ evarūpaṃ accherakaṃ maṇimhi nimmitaṃ passa.

『『Aparampi passāhī』』ti vatvā gāthā āha –

1395.

『『Hatthānīkaṃ rathānīkaṃ, asse pattī ca vammine;

Caturaṅginimaṃ senaṃ, maṇimhi passa nimmitaṃ.

1396.

『『Hatthārohe anīkaṭṭhe, rathike pattikārake;

Balaggāni viyūḷhāni, maṇimhi passa nimmita』』nti.

Tattha balaggānīti balāneva. Viyūḷhānīti byūhavasena ṭhitāni.

1397.

『『Puraṃ uddhāpasampannaṃ, bahupākāratoraṇaṃ;

Siṅghāṭake subhūmiyo, maṇimhi passa nimmitaṃ.

1398.

『『Esikā parikhāyo ca, palikhaṃ aggaḷāni ca;

Aṭṭālake ca dvāre ca, maṇimhi passa nimmita』』nti.

Tattha puranti nagaraṃ. Uddhāpasampannanti pākāravatthunā sampannaṃ. Bahupākāratoraṇanti uccapākāratoraṇanagaradvārena sampannaṃ. Siṅghāṭaketi vīthicatukkāni. Subhūmiyoti nagarūpacāre vicittā ramaṇīyabhūmiyo. Esikāti nagaradvāresu uṭṭhāpite esikatthambhe. Palikhanti palighaṃ, ayameva vā pāṭho. Aggaḷānīti nagaradvārakavāṭāni. Dvāre cāti gopurāni ca.

1399.

『『Passa toraṇamaggesu, nānādijagaṇā bahū;

Haṃsā koñcā mayūrā ca, cakkavākā ca kukkuhā.

1400.

『『Kuṇālakā bahū citrā, sikhaṇḍī jīvajīvakā;

Nānādijagaṇākiṇṇaṃ, maṇimhi passa nimmita』』nti.

Tattha toraṇamaggesūti etasmiṃ nagare toraṇaggesu. Kuṇālakāti kāḷakokilā. Citrāti citrapattakokilā.

1401.

『『Passa nagaraṃ supākāraṃ, abbhutaṃ lomahaṃsanaṃ;

Samussitadhajaṃ rammaṃ, soṇṇavālukasanthataṃ.

1402.

『『Passettha paṇṇasālāyo, vibhattā bhāgaso mitā;

Nivesane nivese ca, sandhibyūhe pathaddhiyo』』ti.

Tattha supākāranti kañcanapākāraparikkhittaṃ. Paṇṇasālāyoti nānābhaṇḍapuṇṇe āpaṇe. Nivesane nivese cāti gehāni ceva gehavatthūni ca. Sandhibyūheti gharasandhiyo ca anibbiddharacchā ca. Pathaddhiyoti nibbiddhavīthiyo.

1403.

『『Pānāgāre ca soṇḍe ca, sūnā odaniyā gharā;

Vesī ca gaṇikāyo ca, maṇimhi passa nimmitaṃ.

1404.

『『Mālākāre ca rajake, gandhike atha dussike;

Suvaṇṇakāre maṇikāre, maṇimhi passa nimmitaṃ.

1405.

『『Āḷārike ca sūde ca, naṭanāṭakagāyino;

Pāṇissare kumbhathūnike, maṇimhi passa nimmita』』nti.

Tattha soṇḍe cāti attano anurūpehi kaṇṭhakaṇṇapilandhanehi samannāgate āpānabhūmiṃ sajjetvā nisinne surāsoṇḍe ca. Āḷāriketi pūvapāke. Sūdeti bhattakārake. Pāṇissareti pāṇippahārena gāyante. Kumbhathūniketi ghaṭadaddarivādake.

1406.

『『Passa bherī mudiṅgā ca, saṅkhā paṇavadindimā;

Sabbañca tāḷāvacaraṃ, maṇimhi passa nimmitaṃ.

1407.

『『Sammatālañca vīṇañca, naccagītaṃ suvāditaṃ;

Tūriyatāḷitasaṅghuṭṭhaṃ, maṇimhi passa nimmitaṃ.

1408.

『『Laṅghikā muṭṭhikā cettha, māyākārā ca sobhiyā;

Vetālike ca jalle ca, maṇimhi passa nimmita』』nti.

Tattha sammatālañcāti khadirādisammañceva kaṃsatālañca. Tūriyatāḷitasaṅghuṭṭhanti nānātūriyānaṃ tāḷitehi saṅghuṭṭhaṃ. Muṭṭhikāti muṭṭhikamallā. Sobhiyāti nagarasobhanā itthī ca sampannarūpā purisā ca. Vetāliketi vetālauṭṭhāpake. Jalleti massūni karonte nhāpite.

1409.

『『Samajjā cettha vattanti, ākiṇṇā naranāribhi;

Mañcātimañce bhūmiyo, maṇimhi passa nimmita』』nti.

Tattha mañcātimañceti mañcānaṃ upari baddhamañce. Bhūmiyoti ramaṇīyā samajjabhūmiyo.

1410.

『『Passa malle samajjasmiṃ, phoṭente diguṇaṃ bhujaṃ;

Nihate nihatamāne ca, maṇimhi passa nimmita』』nti.

Tattha samajjasminti mallaraṅge. Nihateti nihanitvā jinitvā ṭhite. Nihatamāneti parājite.

1411.

『『Passa pabbatapādesu, nānāmigagaṇā bahū;

Sīhā byagghā varāhā ca, acchakokataracchayo.

1412.

『『Palāsādā gavajā ca, mahiṃsā rohitā rurū;

Eṇeyyā ca varāhā ca, gaṇino nīkasūkarā.

1413.

『『Kadalimigā bahū citrā, biḷārā sasakaṇṭakā;

Nānāmigagaṇākiṇṇaṃ, maṇimhi passa nimmita』』nti.

Tattha palāsādāti khaggamigā. 『『Palatā』』tipi pāṭho. Gavajāti gavayā. Varāhāti ekā migajātikā. Tathā gaṇino ceva nīkasūkarā ca. Bahū citrāti nānappakārā citrā migā. Biḷārāti araññabiḷārā. Sasakaṇṭakāti sasā ca kaṇṭakā ca.

1414.

『『Najjāyo suppatitthāyo, soṇṇavālukasanthatā;

Acchā savanti ambūni, macchagumbanisevitā.

1415.

『『Kumbhīlā makarā cettha, susumārā ca kacchapā;

Pāṭhīnā pāvusā macchā, balajā muñcarohitā』』ti.

Tattha najjāyoti nadiyo. Soṇṇavālukasanthatāti suvaṇṇavālukāya santhatatalā. Kumbhīlāti ime evarūpā jalacarā antonadiyaṃ vicaranti, tepi maṇimhi passāhīti.

1416.

『『Nānādijagaṇākiṇṇā, nānādumagaṇāyutā;

Veḷuriyakarodāyo, maṇimhi passa nimmita』』nti.

Tattha veḷuriyakarodāyoti veḷuriyapāsāṇe paharitvā saddaṃ karontiyo evarūpā najjāyoti.

1417.

『『Passettha pokkharaṇiyo, suvibhattā catuddisā;

Nānādijagaṇākiṇṇā, puthulomanisevitā.

1418.

『『Samantodakasampannaṃ, mahiṃ sāgarakuṇḍalaṃ;

Upetaṃ vanarājehi, maṇimhi passa nimmita』』nti.

Tattha puthulomanisevitāti mahāmacchehi nisevitā. Vanarājehīti vanarājīhi, ayameva vā pāṭho.

1419.

『『Purato videhe passa, goyāniye ca pacchato;

Kuruyo jambudīpañca, maṇimhi passa nimmitaṃ.

1420.

『『Passa candaṃ sūriyañca, obhāsante catuddisā;

Sineruṃ anupariyante, maṇimhi passa nimmitaṃ.

1421.

『『Sineruṃ himavantañca, sāgarañca mahītalaṃ;

Cattāro ca mahārāje, maṇimhi passa nimmitaṃ.

1422.

『『Ārāme vanagumbe ca, pāṭiye ca siluccaye;

Ramme kimpurisākiṇṇe, maṇimhi passa nimmitaṃ.

1423.

『『Phārusakaṃ cittalataṃ, missakaṃ nandanaṃ vanaṃ;

Vejayantañca pāsādaṃ, maṇimhi passa nimmitaṃ.

1424.

『『Sudhammaṃ tāvatiṃsañca, pārichattañca pupphitaṃ;

Erāvaṇaṃ nāgarājaṃ, maṇimhi passa nimmitaṃ.

1425.

『『Passettha devakaññāyo, nabhā vijjurivuggatā;

Nandane vicarantiyo, maṇimhi passa nimmitaṃ.

1426.

『『Passettha devakaññāyo, devaputtapalobhinī;

Devaputte ramamāne, maṇimhi passa nimmita』』nti.

Tattha videheti pubbavidehadīpaṃ. Goyāniyeti aparagoyānadīpaṃ. Kuruyoti uttarakuru ca dakkhiṇato jambudīpañca. Anupariyanteti ete candimasūriye sineruṃ anupariyāyante. Pāṭiyeti pattharitvā ṭhapite viya piṭṭhipāsāṇe.

1427.

『『Parosahassapāsāde, veḷuriyaphalasanthate;

Pajjalante ca vaṇṇena, maṇimhi passa nimmitaṃ.

1428.

『『Tāvatiṃse ca yāme ca, tusite cāpi nimmite;

Paranimmitavasavattino, maṇimhi passa nimmitaṃ.

1429.

『『Passettha pokkharaṇiyo, vippasannodikā sucī;

Mandālakehi sañchannā, padumuppalakehi cā』』ti.

Tattha parosahassanti tāvatiṃsabhavane atirekasahassapāsāde.

1430.

『『Dasettha rājiyo setā, dasa nīlā manoramā;

Cha piṅgalā pannarasa, haliddā ca catuddasa.

1431.

『『Vīsati tattha sovaṇṇā, vīsati rajatāmayā;

Indagopakavaṇṇābhā, tāva dissanti tiṃsati.

1432.

『『Dasettha kāḷiyo chacca, mañjeṭṭhā pannavīsati;

Missā bandhukapupphehi, nīluppalavicittikā.

1433.

『『Evaṃ sabbaṅgasampannaṃ, accimantaṃ pabhassaraṃ;

Odhisuṅkaṃ mahārāja, passa tvaṃ dvipaduttamā』』ti.

Tattha dasettha rājiyo setāti etasmiṃ maṇikkhandhe dasa setarājiyo. Cha piṅgalā pannarasāti cha ca pannarasa cāti ekavīsati piṅgalarājiyo . Haliddāti haliddavaṇṇā catuddasa. Tiṃsatīti indagopakavaṇṇābhā tiṃsa rājiyo. Dasa chaccāti dasa ca cha ca soḷasa kāḷarājiyo. Pannavīsatīti pañcavīsati mañjeṭṭhavaṇṇā pabhassarā. Missā bandhukapupphehīti kāḷamañjeṭṭhavaṇṇarājiyo etehi missā vicittikā passa. Ettha hi kāḷarājiyo bandhujīvakapupphehi missā, mañjeṭṭharājiyo nīluppalehi vicittikā. Odhisuṅkanti suṅkakoṭṭhāsaṃ. Yo maṃ jūte jinissati, tassimaṃ suṅkakoṭṭhāsaṃ passāti vadati. Aṭṭhakathāyaṃ pana 『『hotu suṅkaṃ, mahārājā』』tipi pāṭho. Tassattho – dvipaduttama passa tvaṃ imaṃ evarūpaṃ maṇikkhandhaṃ, idameva, mahārāja, suṅkaṃ hotu. Yo maṃ jūte jinissati, tassidaṃ bhavissatīti.

Maṇikaṇḍaṃ niṭṭhitaṃ.

Akkhakaṇḍaṃ

Evaṃ vatvā puṇṇako 『『mahārāja, ahaṃ tāva jūte parājito imaṃ maṇiratanaṃ dassāmi, tvaṃ pana kiṃ dassasī』』ti āha. 『『Tāta, mama sarīrañca deviñca setacchattañca ṭhapetvā sesaṃ mama santakaṃ suṅkaṃ hotū』』ti. 『『Tena hi, deva, mā cirāyi, ahaṃ dūrāgato, khippaṃ jūtamaṇḍalaṃ sajjāpehī』』ti. Rājā amacce āṇāpesi. Te khippaṃ jūtamaṇḍalaṃ sajjetvā rañño varapotthakattharaṇaṃ santharitvā sesarājūnañcāpi āsanāni paññapetvā puṇṇakassapi patirūpaṃ āsanaṃ paññapetvā rañño kālaṃ ārocayiṃsu. Tato puṇṇako rājānaṃ gāthāya ajjhabhāsi –

1434.

『『Upāgataṃ rāja mupehi lakkhaṃ, netādisaṃ maṇiratanaṃ tavatthi;

Dhammena jissāma asāhasena, jito ca no khippamavākarohī』』ti.

Tassattho – mahārāja, jūtasālāya kammaṃ upāgataṃ niṭṭhitaṃ, etādisaṃ maṇiratanaṃ tava natthi, mā papañcaṃ karohi, upehi lakkhaṃ akkhehi kīḷanaṭṭhānaṃ upagaccha. Kīḷantā ca mayaṃ dhammena jissāma, dhammeneva no asāhasena jayo hotu. Sace pana tvaṃ jito bhavissasi, atha no khippamavākarohi, papañcaṃ akatvāva jito dhanaṃ dadeyyāsīti vuttaṃ hoti.

Atha naṃ rājā 『『māṇava, tvaṃ maṃ 『rājā』ti mā bhāyi, dhammeneva no asāhasena jayaparājayo bhavissatī』』ti āha. Taṃ sutvā puṇṇako 『『amhākaṃ dhammeneva jayaparājayabhāvaṃ jānāthā』』ti tepi rājāno sakkhiṃ karonto gāthamāha –

1435.

『『Pañcāla paccuggata sūrasena, macchā ca maddā saha kekakebhi;

Passantu note asaṭhena yuddhaṃ, na no sabhāyaṃ na karonti kiñcī』』ti.

Tattha paccuggatāti uggatattā paññātattā pākaṭattā pañcālarājānamevālapati. Macchā cāti tvañca, samma maccharāja. Maddāti maddarāja. Saha kekakebhīti kekakebhināmena janapadena saha vattamānakekakebhirāja, tvañca. Atha vā sahasaddaṃ 『『kekakebhī』』ti padassa pacchato ṭhapetvā paccuggatasaddañca sūrasenavisesanaṃ katvā pañcālapaccuggatasūrasena macchā ca maddā ca kekakebhi saha sesarājāno cāti evamettha attho daṭṭhabbo. Passantu noteti amhākaṃ dvinnaṃ ete rājāno asaṭhena akkhayuddhaṃ passantu. Na no sabhāyaṃ na karonti kiñcīti ettha noti nipātamattaṃ, sabhāyaṃ kiñci sakkhiṃ na na karonti, khattiyepi brāhmaṇepi karontiyeva, tasmā sace kiñci akāraṇaṃ uppajjati, 『『na no sutaṃ, na no diṭṭha』』nti vattuṃ na labhissatha, appamattā hothāti.

Evaṃ yakkhasenāpati rājāno sakkhiṃ akāsi. Rājāpi ekasatarājaparivuto puṇṇakaṃ gahetvā jūtasālaṃ pāvisi. Sabbepi patirūpāsanesu nisīdiṃsu, rajataphalake suvaṇṇapāsake ṭhapayiṃsu. Puṇṇako turitaturito āha 『『mahārāja, pāsakesu āyā nāma mālikaṃ sāvaṭṭaṃ bahulaṃ santibhadrādayo catuvīsati, tesu tumhe attano ruccanakaṃ āyaṃ gaṇhathā』』ti. Rājā 『『sādhū』』ti bahulaṃ gaṇhi. Puṇṇako sāvaṭṭaṃ gaṇhi. Atha naṃ rājā āha 『『tena hi tāva māṇava, pāsake pātehī』』ti. 『『Mahārāja, paṭhamaṃ mama vāro na pāpuṇāti, tumhe pātethā』』ti vutte rājā 『『sādhū』』ti sampaṭicchi. Tassa pana tatiye attabhāve mātubhūtapubbā ārakkhadevatā, tassā ānubhāvena rājā jūte jināti. Sā tassa avidūre ṭhitā ahosi. Rājā devadhītaraṃ anussaritvā jūtagītaṃ gāyanto imā gāthā āha –

『『Sabbā nadī vaṅkagatī, sabbe kaṭṭhamayā vanā;

Sabbitthiyo kare pāpaṃ, labhamāne nivātake. (jā. 2.21.308);

『『Atha passatu maṃ amma, vijayaṃ me padissatu;

Anukampāhi me amma, mahantaṃ jayamessatu.

『『Devate tvajja rakkha devi, passa mā maṃ vibhāveyya;

Anukampakā patiṭṭhā ca, passa bhadrāni rakkhituṃ.

『『Jambonadamayaṃ pāsaṃ, caturaṃsamaṭṭhaṅguli;

Vibhāti parisamajjhe, sabbakāmadado bhava.

『『Devate me jayaṃ dehi, passa maṃ appabhāginaṃ;

Mātānukampako poso, sadā bhadrāni passati.

『『Aṭṭhakaṃ mālikaṃ vuttaṃ, sāvaṭṭañca chakaṃ mataṃ;

Catukkaṃ bahulaṃ ñeyyaṃ, dvibindusantibhadrakaṃ;

Catuvīsati āyā ca, munindena pakāsitā』』ti.

Rājā evaṃ jūtagītaṃ gāyitvā pāsake hatthena parivattetvā ākāse khipi. Puṇṇakassa ānubhāvena pāsakā rañño parājayāya bhassanti. Rājā jūtasippamhi atikusalatāya pāsake attano parājayāya bhassante ñatvā ākāseyeva saṅkaḍḍhanto gahetvā puna ākāse khipi. Dutiyampi attano parājayāya bhassante ñatvā tatheva aggahesi. Tato puṇṇako cintesi 『『ayaṃ rājā mādisena yakkhena saddhiṃ jūtaṃ kīḷanto bhassamāne pāsake saṅkaḍḍhitvā gaṇhāti, kiṃ nu kho kāraṇa』』nti. So olokento tassa ārakkhadevatāya ānubhāvaṃ ñatvā akkhīni ummīletvā kuddho viya naṃ olokesi. Sā bhītatasitā palāyitvā cakkavāḷapabbatamatthakaṃ patvā kampamānā oloketvā aṭṭhāsi. Rājā tatiyampi pāsake khipitvā attano parājayāya bhassante ñatvāpi puṇṇakassānubhāvena hatthaṃ pasāretvā gaṇhituṃ nāsakkhi. Te rañño parājayāya patiṃsu. Athassa parājitabhāvaṃ ñatvā puṇṇako apphoṭetvā mahantena saddena 『『jitaṃ me』』ti tikkhattuṃ sīhanādaṃ nadi. So saddo sakalajambudīpaṃ phari. Tamatthaṃ pakāsento satthā āha –

1436.

『『Te pāvisuṃ akkhamadena mattā, rājā kurūnaṃ puṇṇako cāpi yakkho;

Rājā kaliṃ viccinamaggahesi, kaṭaṃ aggahī puṇṇako nāma yakkho.

1437.

『『Te tattha jūte ubhaye samāgate, raññaṃ sakāse sakhīnañca majjhe;

Ajesi yakkho naravīraseṭṭhaṃ, tatthappanādo tumulo babhūvā』』ti.

Tattha pāvisunti jūtasālaṃ pavisiṃsu. Viccinanti rājā catuvīsatiyā āyesu vicinanto kaliṃ parājayaggāhaṃ aggahesi. Kaṭaṃ aggahīti puṇṇako nāma yakkho jayaggāhaṃ gaṇhi. Te tattha jūte ubhaye samāgateti te tattha jūte samāgatā ubho jūtaṃ kīḷiṃsūti attho. Raññanti atha tesaṃ ekasatarājūnaṃ sakāse avasesānañca sakhīnaṃ majjhe so yakkho naravīraseṭṭhaṃ rājānaṃ ajesi. Tatthappanādo tumulo babhūvāti tasmiṃ jūtamaṇḍale 『『rañño parājitabhāvaṃ jānātha, jitaṃ me, jitaṃ me』』ti mahanto saddo ahosi.

Rājā parājito anattamano ahosi. Atha naṃ samassāsento puṇṇako gāthamāha –

1438.

『『Jayo mahārāja parājayo ca, āyūhataṃ aññatarassa hoti;

Janinda jīnosi varaddhanena, jito ca me khippamavākarohī』』ti.

Tattha āyūhatanti dvinnaṃ vāyāmamānānaṃ aññatarassa eva hoti, tasmā 『『parājitomhī』』ti mā cintayi. Jīnosīti parihīnosi. Varaddhanenāti paramadhanena. Khippamavākarohīti khippaṃ me jayaṃ dhanaṃ dehīti.

Atha naṃ rājā 『『gaṇha, tātā』』ti vadanto gāthamāha –

1439.

『『Hatthī gavāssā maṇikuṇḍalā ca, yañcāpi mayhaṃ ratanaṃ pathabyā;

Gaṇhāhi kaccāna varaṃ dhanānaṃ, ādāya yenicchasi tena gacchā』』ti.

Puṇṇako āha –

1440.

『『Hatthī gavāssā maṇikuṇḍalā ca, yañcāpi tuyhaṃ ratanaṃ pathabyā;

Tesaṃ varo vidhuro nāma kattā, so me jito taṃ me avākarohī』』ti.

Tattha so me jito taṃ meti mayā hi tava vijite uttamaṃ ratanaṃ jitaṃ, so ca sabbaratanānaṃ varo vidhuro, tasmā, deva, so mayā jito nāma hoti, taṃ me dehīti.

Rājā āha –

1441.

『『Attā ca me so saraṇaṃ gatī ca, dīpo ca leṇo ca parāyaṇo ca;

Asantuleyyo mama so dhanena, pāṇena me sādiso esa kattā』』ti.

Tattha attā ca me soti so mayhaṃ attā ca, mayā ca 『『attānaṃ ṭhapetvā sesaṃ dassāmī』』ti vuttaṃ, tasmā taṃ mā gaṇhi. Na kevalañca attāva , atha kho me so saraṇañca gati ca dīpo ca leṇo ca parāyaṇo ca. Asantuleyyo mama so dhanenāti sattavidhena ratanena saddhiṃ na tuletabboti.

Puṇṇako āha –

1442.

『『Ciraṃ vivādo mama tuyhañcassa, kāmañca pucchāma tameva gantvā;

Esova no vivaratu etamatthaṃ, yaṃ vakkhatī hotu kathā ubhinna』』nti.

Tattha vivaratu etamatthanti 『『so tava attā vā na vā』』ti etamatthaṃ esova pakāsetu. Hotu kathā ubhinnanti yaṃ so vakkhati, sāyeva no ubhinnaṃ kathā hotu, taṃ pamāṇaṃ hotūti attho.

Rājā āha –

1443.

『『Addhā hi saccaṃ bhaṇasi, na ca māṇava sāhasaṃ;

Tameva gantvā pucchāma, tena tussāmubho janā』』ti.

Tattha na ca māṇava sāhasanti mayhaṃ pasayha sāhasikavacanaṃ na ca bhaṇasi.

Evaṃ vatvā rājā ekasatarājāno puṇṇakañca gahetvā tuṭṭhamānaso vegena dhammasabhaṃ agamāsi. Paṇḍitopi āsanā oruyha rājānaṃ vanditvā ekamantaṃ aṭṭhāsi. Atha puṇṇako mahāsattaṃ āmantetvā 『『paṇḍita, 『tvaṃ dhamme ṭhito jīvitahetupi musāvādaṃ na bhaṇasī』ti kittisaddo te sakalaloke phuṭo, ahaṃ pana te ajja dhamme ṭhitabhāvaṃ jānissāmī』』ti vatvā gāthamāha –

1444.

『『Saccaṃ nu devā vidahū kurūnaṃ, dhamme ṭhitaṃ vidhuraṃ nāmamaccaṃ;

Dāsosi rañño uda vāsi ñāti, vidhuroti saṅkhā katamāsi loke』』ti.

Tattha saccaṃ nu devā vidahū kurūnaṃ, dhamme ṭhitaṃ vidhuraṃ nāmamaccanti 『『kurūnaṃ raṭṭhe vidhuro nāma amacco dhamme ṭhito jīvitahetupi musāvādaṃ na bhaṇatī』』ti evaṃ devā vidahū vidahanti kathenti pakāsenti, evaṃ vidahamānā te devā saccaṃ nu vidahanti, udāhu abhūtavādāyeveteti. Vidhuroti saṅkhā katamāsi loketi yā esā tava 『『vidhuro』』ti loke saṅkhā paññatti, sā katamā āsi, tvaṃ pakāsehi, kiṃ nu rañño dāso nīcatarajātiko, udāhu samo vā uttaritaro vā ñātīti idaṃ tāva me ācikkha, dāsosi rañño, uda vāsi ñātīti.

Atha mahāsatto 『『ayaṃ maṃ evaṃ pucchati, ahaṃ kho panetaṃ 『rañño ñātī』tipi 『rañño uttaritaro』tipi 『rañño na kiñci homī』tipi saññāpetuṃ sakkomi, evaṃ santepi imasmiṃ loke saccasamo avassayo nāma natthi, saccameva kathetuṃ vaṭṭatī』』ti cintetvā 『『māṇava, nevāhaṃ rañño ñāti, na uttaritaro, catunnaṃ pana dāsānaṃ aññataro』』ti dassetuṃ gāthādvayamāha –

1445.

『『Āmāyadāsāpi bhavanti heke, dhanena kītāpi bhavanti dāsā;

Sayampi heke upayanti dāsā, bhayā paṇunnāpi bhavanti dāsā.

1446.

『『Ete narānaṃ caturova dāsā, addhā hi yonito ahampi jāto;

Bhavo ca rañño abhavo ca rañño, dāsāhaṃ devassa parampi gantvā;

Dhammena maṃ māṇava tuyha dajjā』』ti.

Tattha āmāyadāsāti dāsiyā kucchimhi jātadāsā. Sayampi heke upayanti dāsāti ye keci upaṭṭhākajātikā, sabbe te sayaṃ dāsabhāvaṃ upagatā dāsā nāma. Bhayā paṇunnāti rājabhayena vā corabhayena vā attano vasanaṭṭhānato paṇunnā karamarā hutvā paravisayaṃ gatāpi dāsāyeva nāma. Addhā hi yonito ahampi jātoti māṇava, ekaṃseneva ahampi catūsu dāsayonīsu ekato sayaṃ dāsayonito nibbattadāso. Bhavo ca rañño abhavo ca raññoti rañño vuḍḍhi vā hotu avuḍḍhi vā, na sakkā mayā musā bhāsituṃ. Parampīti dūraṃ gantvāpi ahaṃ devassa dāsoyeva. Dajjāti maṃ rājā jayadhanena khaṇḍetvā tuyhaṃ dento dhammena sabhāvena dadeyyāti.

Taṃ sutvā puṇṇako haṭṭhatuṭṭho puna apphoṭetvā gāthamāha –

1447.

『『Ayaṃ dutīyo vijayo mamajja, puṭṭho hi kattā vivarettha pañhaṃ;

Adhammarūpo vata rājaseṭṭho, subhāsitaṃ nānujānāsi mayha』』nti.

Tattha rājaseṭṭhoti ayaṃ rājaseṭṭho adhammarūpo vata. Subhāsitanti vidhurapaṇḍitena sukathitaṃ suvinicchitaṃ. Nānujānāsi mayhanti idānetaṃ vidhurapaṇḍitaṃ mayhaṃ kasmā nānujānāsi, kimatthaṃ na desīti vadati.

Taṃ sutvā rājā anattamano hutvā 『『paṇḍito mādisaṃ yasadāyakaṃ anoloketvā idāni diṭṭhaṃ māṇavakaṃ oloketī』』ti mahāsattassa kujjhitvā 『『māṇava, sace so dāso me bhaveyya, taṃ gahetvā gacchā』』ti vatvā gāthamāha –

1448.

『『Evaṃ ce no so vivarettha pañhaṃ, dāsohamasmi na ca khosmi ñāti;

Gaṇhāhi kaccāna varaṃ dhanānaṃ, ādāya yenicchasi tena gacchā』』ti.

Tattha evaṃ ce no so vivarettha pañhanti sace so amhākaṃ pañhaṃ 『『dāsohamasmi, na ca khosmi ñātī』』ti evaṃ vivari ettha parisamaṇḍale, atha kiṃ acchasi, sakalaloke dhanānaṃ varaṃ etaṃ gaṇha, gahetvā ca pana yena icchasi, tena gacchāti.

Akkhakaṇḍaṃ niṭṭhitaṃ.

Gharāvāsapañhā

Evañca pana vatvā rājā cintesi 『『paṇḍitaṃ gahetvā māṇavo yathāruci gamissati, tassa gatakālato paṭṭhāya mayhaṃ madhuradhammakathā dullabhā bhavissati, yaṃnūnāhaṃ imaṃ attano ṭhāne ṭhapetvā alaṅkatadhammāsane nisīdapetvā gharāvāsapañhaṃ puccheyya』』nti. Atha naṃ rājā evamāha 『『paṇḍita, tumhākaṃ gatakāle mama madhuradhammakathā dullabhā bhavissati, alaṅkatadhammāsane nisīdāpetvā attano ṭhāne ṭhatvā mayhaṃ gharāvāsapañhaṃ kathethā』』ti. So 『『sādhū』』ti sampaṭicchitvā alaṅkatadhammāsane nisīditvā raññā pañhaṃ puṭṭho vissajjesi. Tatrāyaṃ pañho –

1449.

『『Vidhura vasamānassa, gahaṭṭhassa sakaṃ gharaṃ;

Khemā vutti kathaṃ assa, kathaṃ nu assa saṅgaho.

1450.

『『Abyābajjhaṃ kathaṃ assa, saccavādī ca māṇavo;

Asmā lokā paraṃ lokaṃ, kathaṃ pecca na socatī』』ti.

Tattha khemā vutti kathaṃ assāti kathaṃ gharāvāsaṃ vasantassa gahaṭṭhassa khemā nibbhayā vutti bhaveyya. Kathaṃ nu assa saṅgahoti catubbidho saṅgahavatthusaṅkhāto saṅgaho tassa kathaṃ bhaveyya . Abyābajjhanti niddukkhatā. Saccavādī cāti kathaṃ nu māṇavo saccavādī nāma bhaveyya. Peccāti paralokaṃ gantvā.

Taṃ sutvā paṇḍito rañño pañhaṃ kathesi. Tamatthaṃ pakāsento satthā āha –

1451.

『『Taṃ tattha gatimā dhitimā, matimā atthadassimā;

Saṅkhātā sabbadhammānaṃ, vidhuro etadabravi.

1452.

『『Na sādhāraṇadārassa, na bhuñje sādumekako;

Na seve lokāyatikaṃ, netaṃ paññāya vaḍḍhanaṃ.

1453.

『『Sīlavā vattasampanno, appamatto vicakkhaṇo;

Nivātavutti atthaddho, surato sakhilo mudu.

1454.

『『Saṅgahetā ca mittānaṃ, saṃvibhāgī vidhānavā;

Tappeyya annapānena, sadā samaṇabrāhmaṇe.

1455.

『『Dhammakāmo sutādhāro, bhaveyya paripucchako;

Sakkaccaṃ payirupāseyya, sīlavante bahussute.

1456.

『『Gharamāvasamānassa, gahaṭṭhassa sakaṃ gharaṃ;

Khemā vutti siyā evaṃ, evaṃ nu assa saṅgaho.

1457.

『『Abyābajjhaṃ siyā evaṃ, saccavādī ca māṇavo;

Asmā lokā paraṃ lokaṃ, evaṃ pecca na socatī』』ti.

Tattha taṃ tatthāti bhikkhave, taṃ rājānaṃ tattha dhammasabhāyaṃ ñāṇagatiyā gatimā, abbocchinnavīriyena dhitimā, bhūrisamāya vipulāya paññāya matimā, saṇhasukhumatthadassinā ñāṇena atthadassimā, paricchinditvā jānanañāṇasaṅkhātāya paññāya sabbadhammānaṃ saṅkhātā, vidhurapaṇḍito etaṃ 『『na sādhāraṇadārassā』』tiādivacanaṃ abravi. Tattha yo paresaṃ dāresu aparajjhati , so sādhāraṇadāro nāma, tādiso na assa bhaveyya. Na bhuñje sādumekakoti sādurasaṃ paṇītabhojanaṃ aññesaṃ adatvā ekakova na bhuñjeyya. Lokāyatikanti anatthanissitaṃ saggamaggānaṃ adāyakaṃ aniyyānikaṃ vitaṇḍasallāpaṃ lokāyatikavādaṃ na seveyya. Netaṃ paññāya vaḍḍhananti na hi etaṃ lokāyatikaṃ paññāya vaḍḍhanaṃ. Sīlavāti akhaṇḍehi pañcahi sīlehi samannāgato. Vattasampannoti gharāvāsavattena vā rājavattena vā samannāgato. Appamattoti kusaladhammesu appamatto. Nivātavuttīti atimānaṃ akatvā nīcavutti ovādānusāsanipaṭicchako. Atthaddhoti thaddhamacchariyavirahito. Suratoti soraccena samannāgato. Sakhiloti pemanīyavacano. Mudūti kāyavācācittehi apharuso.

Saṅgahetā ca mittānanti kalyāṇamittānaṃ saṅgahakaro. Dānādīsu yo yena saṅgahaṃ icchati, tassa teneva saṅgāhako. Saṃvibhāgīti dhammikasamaṇabrāhmaṇānañceva kapaṇaddhikavaṇibbakayācakādīnañca saṃvibhāgakaro. Vidhānavāti 『『imasmiṃ kāle kasituṃ vaṭṭati, imasmiṃ kāle vapituṃ vaṭṭatī』』ti evaṃ sabbakiccesu vidhānasampanno. Tappeyyāti gahitagahitabhājanāni pūretvā dadamāno tappeyya. Dhammakāmoti paveṇidhammampi sucaritadhammampi kāmayamāno patthayamāno. Sutādhāroti sutassa ādhārabhūto. Paripucchakoti dhammikasamaṇabrāhmaṇe upasaṅkamitvā 『『kiṃ, bhante, kusala』』ntiādivacanehi paripucchanasīlo. Sakkaccanti gāravena. Evaṃ nu assa saṅgahoti saṅgahopissa evaṃ kato nāma bhaveyya. Saccavādīti evaṃ paṭipannoyeva sabhāvavādī nāma siyā.

Evaṃ mahāsatto rañño gharāvāsapañhaṃ kathetvā pallaṅkā oruyha rājānaṃ vandi. Rājāpissa mahāsakkāraṃ katvā ekasatarājūhi parivuto attano nivesanameva gato.

Gharāvāsapañhā niṭṭhitā.

Lakkhaṇakaṇḍaṃ

Mahāsatto pana paṭinivatto. Atha naṃ puṇṇako āha –

1458.

『『Ehi dāni gamissāma, dinno no issarena me;

Mamevatthaṃ paṭipajja, esa dhammo sanantano』』ti.

Tattha dinno noti ettha noti nipātamattaṃ, tvaṃ issarena mayhaṃ dinnoti attho. Sanantanoti mama atthaṃ paṭipajjantena hi tayā attano sāmikassa attho paṭipanno hoti. Yañcetaṃ sāmikassa atthakaraṇaṃ nāma, esa dhammo sanantano porāṇakapaṇḍitānaṃ sabhāvoti.

Vidhurapaṇḍito āha –

1459.

『『Jānāmi māṇava tayāhamasmi, dinnohamasmi tava issarena;

Tīhañca taṃ vāsayemu agāre, yenaddhunā anusāsemu putte』』ti.

Tattha tayāhamasmīti tayā laddhohamasmīti jānāmi, labhantena ca na aññathā laddho. Dinnohamasmi tava issarenāti mama issarena raññā ahaṃ tava dinno. Tīhaṃ cāti māṇava, ahaṃ tava bahūpakāro, rājānaṃ anoloketvā saccameva kathesiṃ, tenāhaṃ tayā laddho, tvaṃ me mahantaguṇabhāvaṃ jānāhi, mayaṃ tīṇipi divasāni attano agāre vāsemu, tasmā yenaddhunā yattakena kālena mayaṃ puttādāre anusāsemu, taṃ kālaṃ adhivāsehīti.

Taṃ sutvā puṇṇako 『『saccaṃ paṇḍito āha, bahūpakāro esa mama, 『sattāhampi aḍḍhamāsampi nisīdāhī』ti vutte adhivāsetabbamevā』』ti cintetvā gāthamāha –

1460.

『『Taṃ me tathā hotu vasemu tīhaṃ, kurutaṃ bhavajja gharesu kiccaṃ;

Anusāsataṃ puttadāre bhavajja, yathā tayī pecca sukhī bhaveyyā』』ti.

Tattha taṃ meti yaṃ tvaṃ vadesi, sabbaṃ taṃ mama tathā hotu. Bhavajjāti bhavaṃ ajja paṭṭhāya tīhaṃ anusāsatu. Tayī peccāti yathā tayi gate pacchā tava puttadāro sukhī bhaveyya, evaṃ anusāsatu.

Evaṃ vatvā puṇṇako mahāsattena saddhiṃyeva tassa nivesanaṃ pāvisi. Tamatthaṃ pakāsento satthā āha –

1461.

『『Sādhūti vatvāna pahūtakāmo, pakkāmi yakkho vidhurena saddhiṃ;

Taṃ kuñjarājaññahayānuciṇṇaṃ, pāvekkhi antepuramariyaseṭṭho』』ti.

Tattha pahūtakāmoti mahābhogo. Kuñjarājaññahayānuciṇṇanti kuñjarehi ca ājaññahayehi ca anuciṇṇaṃ paripuṇṇaṃ. Ariyaseṭṭhoti ācāraariyesu uttamo puṇṇako yakkho paṇḍitassa antepuraṃ pāvisi.

Mahāsattassa pana tiṇṇaṃ utūnaṃ atthāya tayo pāsādā ahesuṃ. Tesu eko koñco nāma, eko mayūro nāma, eko piyaketo nāma. Te sandhāya ayaṃ gāthā vuttā –

1462.

『『Koñcaṃ mayūrañca piyañca ketaṃ, upāgamī tattha surammarūpaṃ;

Pahūtabhakkhaṃ bahuannapānaṃ, masakkasāraṃ viya vāsavassā』』ti.

Tattha tatthāti tesu tīsu pāsādesu yattha tasmiṃ samaye attanā vasati, taṃ surammarūpaṃ pāsādaṃ puṇṇakaṃ ādāya upāgami.

So upagantvā ca pana alaṅkatapāsādassa sattamāya bhūmiyā sayanagabbhañceva mahātalañca sajjāpetvā sirisayanaṃ paññāpetvā sabbaṃ annapānādividhiṃ upaṭṭhapetvā devakaññāyo viya pañcasatā itthiyo 『『imā te pādaparicārikā hontu, anukkaṇṭhanto idha vasāhī』』ti tassa niyyādetvā attano vasanaṭṭhānaṃ gato. Tassa gatakāle tā itthiyo nānātūriyāni gahetvā puṇṇakassa paricariyāya naccādīni paṭṭhapesuṃ. Tamatthaṃ pakāsento satthā āha –

1463.

『『Tattha naccanti gāyanti, avhayanti varāvaraṃ;

Accharā viya devesu, nāriyo samalaṅkatā』』ti.

Tattha avhayanti varāvaranti varato varaṃ naccañca gītañca karontiyo pakkosanti.

1464.

『『Samaṅgikatvā pamadāhi yakkhaṃ, annena pānena ca dhammapālo;

Atthatthamevānuvicintayanto , pāvekkhi bhariyāya tadā sakāse』』ti.

Tattha pamadāhīti pamadāhi ceva annapānehi ca samaṅgikatvā. Dhammapāloti dhammassa pālako gopako. Atthatthamevāti atthabhūtameva atthaṃ. Bhariyāyāti sabbajeṭṭhikāya bhariyāya.

1465.

『『Taṃ candanagandharasānulittaṃ, suvaṇṇajambonadanikkhasādisaṃ;

Bhariyaṃvacā 『ehi suṇohi bhoti, puttāni āmantaya tambanette』』』ti.

Tattha bhariyaṃvacāti jeṭṭhabhariyaṃ avaca. Āmantayāti pakkosa.

1466.

『『Sutvāna vākyaṃ patino anujjā, suṇisaṃ vaca tambanakhiṃ sunettaṃ;

『Āmantaya vammadharāni cete, puttāni indīvarapupphasāme』』』ti.

Tattha anujjāti evaṃnāmikā. Suṇisaṃvaca tambanakhiṃ sunettanti sā tassa vacanaṃ sutvā assumukhī rodamānā 『『sayaṃ gantvā putte pakkosituṃ ayuttaṃ, suṇisaṃ pesessāmī』』ti tassā nivāsaṭṭhānaṃ gantvā tambanakhiṃ sunettaṃ suṇisaṃ avaca. Vammadharānīti vammadhare sūre, samattheti attho, ābharaṇabhaṇḍameva vā idha 『『vamma』』nti adhippetaṃ, tasmā ābharaṇadharetipi attho. Ceteti taṃ nāmenālapati, puttānīti mama putte ca dhītaro ca. Indīvarapupphasāmeti taṃ ālapati.

Sā 『『sādhū』』ti sampaṭicchitvā pāsādā oruyha anuvicaritvā 『『pitā vo ovādaṃ dātukāmo pakkosati, idaṃ kira vo tassa pacchimadassana』』nti sabbamevassa suhadajanañca puttadhītaro ca sannipātesi. Dhammapālakumāro pana taṃ vacanaṃ sutvāva rodanto kaniṭṭhabhātikagaṇaparivuto pitu santikaṃ agamāsi. Paṇḍito te disvāva sakabhāvena saṇṭhātuṃ asakkonto assupuṇṇehi nettehi āliṅgitvā sīse cumbitvā jeṭṭhaputtaṃ muhuttaṃ hadaye nipajjāpetvā hadayā otāretvā sirigabbhato nikkhamma mahātale pallaṅkamajjhe nisīditvā puttasahassassa ovādaṃ adāsi. Tamatthaṃ pakāsento satthā āha –

1467.

『『Te āgate muddhani dhammapālo, cumbitvā putte avikampamāno;

Āmantayitvāna avoca vākyaṃ, dinnāhaṃ raññā idha māṇavassa.

1468.

『『Tassajjahaṃ attasukhī vidheyyo, ādāya yenicchati tena gacchati;

Ahañca vo sāsitumāgatosmi, kathaṃ ahaṃ aparittāya gacche.

1469.

『『Sace vo rājā kururaṭṭhavāsī, janasandho puccheyya pahūtakāmo;

Kimābhijānātha pure purāṇaṃ, kiṃ vo pitā puratthā.

1470.

『『Samāsanā hotha mayāva sabbe, konīdha rañño abbhatiko manusso;

Tamañjaliṃ kariya vadetha evaṃ, mā hevaṃ deva na hi esa dhammo;

Viyaggharājassa nihīnajacco, samāsano deva kathaṃ bhaveyyā』』ti.

Tattha dhammapāloti mahāsatto. Dinnāhanti ahaṃ jayadhanena khaṇḍetvā raññā dinno. Tassajjahaṃ attasukhī vidheyyoti ajja paṭṭhāya tīhamattaṃ ahaṃ iminā attano sukhena attasukhī, tato paraṃ pana tassa māṇavassāhaṃ vidheyyo homi. So hi ito catutthe divase ekaṃsena maṃ ādāya yatthicchati, tattha gacchati. Aparittāyāti tumhākaṃ parittaṃ akatvā kathaṃ gaccheyyanti anusāsituṃ āgatosmi. Janasandhoti mittabandhanena mittajanassa sandhānakaro. Pure purāṇanti ito pubbe tumhe kiṃ purāṇakāraṇaṃ abhijānātha. Anusāseti anusāsi. Evaṃ tumhe raññā puṭṭhā 『『amhākaṃ pitā imañcimañca ovādaṃ adāsī』』ti katheyyātha. Samāsanā hothāti sace vo rājā mayā dinnassa ovādassa kathitakāle 『『etha tumhe, ajja mayā saddhiṃ samāsanā hotha, idha rājakule tumhehi añño ko nu rañño abbhatiko manusso』』ti attano āsane nisīdāpeyya, atha tumhe añjaliṃ katvā taṃ rājānaṃ evaṃ vadeyyātha 『『deva, evaṃ mā avaca. Na hi amhākaṃ esapaveṇidhammo. Viyaggharājassa kesarasīhassa nihīnajacco jarasiṅgālo , deva, kathaṃ samāsano bhaveyya. Yathā siṅgālo sīhassa samāsano na hoti, tatheva mayaṃ tumhāka』』nti.

Imaṃ panassa kathaṃ sutvā puttadhītaro ca ñātisuhajjādayo ca dāsakammakaraporisā ca te sabbe sakabhāvena saṇṭhātuṃ asakkontā mahāviravaṃ viraviṃsu. Tesaṃ mahāsatto saññāpesi.

Lakkhaṇakaṇḍaṃ niṭṭhitaṃ.

Rājavasatikaṇḍa

Atha ne paṇḍito puttadhītaro ca ñātayo ca upasaṅkamitvā tuṇhībhūte disvā 『『tātā, mā cintayittha, sabbe saṅkhārā aniccā, yaso nāma vipattipariyosāno, apica tumhākaṃ rājavasatiṃ nāma yasapaṭilābhakāraṇaṃ kathessāmi, taṃ ekaggacittā suṇāthā』』ti buddhalīlāya rājavasatiṃ nāma paṭṭhapesi. Tamatthaṃ pakāsento satthā āha –

1471.

『『So ca putte amacce ca, ñātayo suhadajjane;

Alīnamanasaṅkappo, vidhuro etadabravi.

1472.

『『Ethayyo rājavasatiṃ, nisīditvā suṇātha me;

Yathā rājakulaṃ patto, yasaṃ poso nigacchatī』』ti.

Tattha suhadajjaneti suhadayajane. Ethayyoti etha, ayyo. Piyasamudācārena putte ālapati. Rājavasatinti mayā vuccamānaṃ rājapāricariyaṃ suṇātha. Yathāti yena kāraṇena rājakulaṃ patto upasaṅkamanto rañño santike caranto poso yasaṃ nigacchati labhati, taṃ kāraṇaṃ suṇāthāti attho.

1473.

『『Na hi rājakulaṃ patto, aññāto labhate yasaṃ;

Nāsūro nāpi dummedho, nappamatto kudācanaṃ.

1474.

『『Yadāssa sīlaṃ paññañca, soceyyaṃ cādhigacchati;

Atha vissasate tyamhi, guyhañcassa na rakkhatī』』ti.

Tattha aññātoti apākaṭaguṇo aviditakammāvadāno. Nāsūroti na asūro bhīrukajātiko. Yadāssa sīlanti yadā assa sevakassa rājā sīlañca paññañca soceyyañca adhigacchati, ācārasampattiñca ñāṇabalañca sucibhāvañca jānāti. Atha vissasate tyamhīti atha rājā tamhi vissasate vissāsaṃ karoti, attano guyhañcassa na rakkhati na gūhati.

1475.

『『Tulā yathā paggahitā, samadaṇḍā sudhāritā;

Ajjhiṭṭho na vikampeyya, sa rājavasatiṃ vase.

1476.

『『Tulā yathā paggahitā, samadaṇḍā sudhāritā;

Sabbāni abhisambhonto, sa rājavasatiṃ vase』』ti.

Tattha tulāyathāti yathā esā vuttappakārā tulā na onamati na unnamati, evameva rājasevako kismiñcideva kamme raññā 『『idaṃ nāma karohī』』ti ajjhiṭṭho āṇatto chandādiagativasena na vikampeyya, sabbakiccesu paggahitatulā viya samo bhaveyya. Sa rājavasatinti so evarūpo sevako rājakule vāsaṃ vaseyya, rājānaṃ paricareyya, evaṃ paricaranto pana yasaṃ labheyyāti attho. Sabbāni abhisambhontoti sabbāni rājakiccāni karonto.

1477.

『『Divā vā yadi vā rattiṃ, rājakiccesu paṇḍito;

Ajjhiṭṭho na vikampeyya, sa rājavasatiṃ vase.

1478.

『『Divā vā yadi vā rattiṃ, rājakiccesu paṇḍito;

Sabbāni abhisambhonto, sa rājavasatiṃ vase.

1479.

『『Yo cassa sukato maggo, rañño suppaṭiyādito;

Na tena vutto gaccheyya, sa rājavasatiṃ vase』』ti.

Tattha na vikampeyyāti avikampamāno tāni kiccāni kareyya. Yo cassāti yo ca rañño gamanamaggo sukato assa suppaṭiyādito sumaṇḍito, 『『iminā maggena gacchā』』ti vuttopi tena na gaccheyya.

1480.

『『Na rañño sadisaṃ bhuñje, kāmabhoge kudācanaṃ;

Sabbattha pacchato gacche, sa rājavasatiṃ vase.

1481.

『『Na rañño sadisaṃ vatthaṃ, na mālaṃ na vilepanaṃ;

Ākappaṃ sarakuttiṃ vā, na rañño sadisamācare;

Aññaṃ kareyya ākappaṃ, sa rājavasatiṃ vase』』ti.

Tattha na raññoti rañño kāmabhogena samaṃ kāmabhogaṃ na bhuñjeyya. Tādisassa hi rājā kujjhati. Sabbatthāti sabbesu rūpādīsu kāmaguṇesu rañño pacchatova gaccheyya, hīnatarameva seveyyāti attho. Aññaṃ kareyyāti rañño ākappato sarakuttito ca aññameva ākappaṃ kareyya.

1482.

『『Kīḷe rājā amaccehi, bhariyāhi parivārito;

Nāmacco rājabhariyāsu, bhāvaṃ kubbetha paṇḍito.

1483.

『『Anuddhato acapalo, nipako saṃvutindriyo;

Manopaṇidhisampanno, sa rājavasatiṃ vase』』ti.

Tattha bhāvanti vissāsavasena adhippāyaṃ. Acapaloti amaṇḍanasīlo. Nipakoti paripakkañāṇo. Saṃvutindriyoti pihitachaḷindriyo rañño vā aṅgapaccaṅgāni orodhe vāssa na olokeyya. Manopaṇidhisampannoti acapalena suṭṭhu ṭhapitena cittena samannāgato.

1484.

『『Nāssa bhariyāhi kīḷeyya, na manteyya rahogato;

Nāssa kosā dhanaṃ gaṇhe, sa rājavasatiṃ vase.

1485.

『『Na niddaṃ bahu maññeyya, na madāya suraṃ pive;

Nāssa dāye mige haññe, sa rājavasatiṃ vase.

1486.

『『Nāssa pīṭhaṃ na pallaṅkaṃ, na kocchaṃ na nāvaṃ rathaṃ;

Sammatomhīti ārūhe, sa rājavasatiṃ vase.

1487.

『『Nātidūre bhaje rañño, naccāsanne vicakkhaṇo;

Sammukhañcassa tiṭṭheyya, sandissanto sabhattuno.

1488.

『『Na ve rājā sakhā hoti, na rājā hoti methuno;

Khippaṃ kujjhanti rājāno, sūkenakkhīva ghaṭṭitaṃ.

1489.

『『Na pūjito maññamāno, medhāvī paṇḍito naro;

Pharusaṃ patimanteyya, rājānaṃ parisaṃgata』』nti.

Tattha na manteyyāti tassa rañño bhariyāhi saddhiṃ neva kīḷeyya, na raho manteyya. Kosā dhananti rañño kosā dhanaṃ thenetvā na gaṇheyya. Na madāyāti tātā, rājasevako nāma madatthāya suraṃ na piveyya. Nāssa dāye migeti assa rañño dinnābhaye mige na haññeyya. Kocchanti bhaddapīṭhaṃ. Sammatomhīti ahaṃ sammato hutvā evaṃ karomīti na āruheyya. Sammukhañcassa tiṭṭheyyāti assa rañño purato khuddakamahantakathāsavanaṭṭhāne tiṭṭheyya. Sandissanto sabhattunoti yo rājasevako tassa bhattuno dassanaṭṭhāne tiṭṭheyya. Sūkenāti akkhimhi patitena vīhisūkādinā ghaṭṭitaṃ akkhi pakatisabhāvaṃ jahantaṃ yathā kujjhati nāma, evaṃ kujjhanti, na tesu vissāso kātabbo. Pūjito maññamānoti ahaṃ rājapūjitomhīti maññamāno. Pharusaṃ patimanteyyāti yena so kujjhati, tathārūpaṃ na manteyya.

1490.

『『Laddhadvāro labhe dvāraṃ, neva rājūsu vissase;

Aggīva saṃyato tiṭṭhe, sa rājavasatiṃ vase.

1491.

『『Puttaṃ vā bhātaraṃ vā saṃ, sampaggaṇhāti khattiyo;

Gāmehi nigamehi vā, raṭṭhehi janapadehi vā;

Tuṇhībhūto upekkheyya, na bhaṇe chekapāpaka』』nti.

Tattha laddhadvārolabhe dvāranti ahaṃ nippaṭihāro laddhadvāroti appaṭihāretvā na paviseyya, punapi dvāraṃ labheyya, paṭihāretvāva paviseyyāti attho. Saṃyatoti appamatto hutvā. Bhātaraṃ vā santi sakaṃ bhātaraṃ vā. Sampaggaṇhātīti 『『asukagāmaṃ vā asukanigamaṃ vā assa demā』』ti yadā sevakehi saddhiṃ katheti. Na bhaṇe chekapāpakanti tadā guṇaṃ vā aguṇaṃ vā na bhaṇeyya.

1492.

『『Hatthārohe anīkaṭṭhe, rathike pattikārake;

Tesaṃ kammāvadānena, rājā vaḍḍheti vetanaṃ;

Na tesaṃ antarā gacche, sa rājavasatiṃ vase.

1493.

『『Cāpovūnudaro dhīro, vaṃsovāpi pakampaye;

Paṭilomaṃ na vatteyya, sa rājavasatiṃ vase.

1494.

『『Cāpovūnudaro assa, macchovassa ajivhavā;

Appāsī nipako sūro, sa rājavasatiṃ vase』』ti.

Tattha na tesaṃ antarā gaccheti tesaṃ lābhassa antarā na gacche, antarāyaṃ na kareyya. Vaṃsovāpīti yathā vaṃsagumbato uggatavaṃso vātena pahaṭakāle pakampati, evaṃ raññā kathitakāle pakampeyya. Cāpovūnudaroti yathā cāpo mahodaro na hoti, evaṃ mahodaro na siyā. Ajivhavāti yathā maccho ajivhatāya na katheti, tathā sevako mandakathatāya ajivhavā bhaveyya. Appāsīti bhojanamattaññū.

1495.

『『Na bāḷhaṃ itthiṃ gaccheyya, sampassaṃ tejasaṅkhayaṃ;

Kāsaṃ sāsaṃ daraṃ bālyaṃ, khīṇamedho nigacchati.

1496.

『『Nātivelaṃ pabhāseyya, na tuṇhī sabbadā siyā;

Avikiṇṇaṃ mitaṃ vācaṃ, patte kāle udīraye.

1497.

『『Akkodhano asaṅghaṭṭo, sacco saṇho apesuṇo;

Samphaṃ giraṃ na bhāseyya, sa rājavasatiṃ vase.

1498.

『『Mātāpettibharo assa, kule jeṭṭhāpacāyiko;

Saṇho sakhilasambhāso, sa rājavasatiṃ vase』』ti.

Tattha na bāḷhanti punappunaṃ kilesavasena na gaccheyya. Tejasaṅkhayanti evaṃ gacchanto hi puriso tejasaṅkhayaṃ gacchati pāpuṇāti, taṃ sampassanto bāḷhaṃ na gaccheyya. Daranti kāyadarathaṃ. Bālyanti dubbalabhāvaṃ. Khīṇamedhoti punappunaṃ kilesarativasena khīṇapañño puriso ete kāsādayo nigacchati. Nātivelanti tātā rājūnaṃ santike pamāṇātikkantaṃ na bhāseyya . Patte kāleti attano vacanakāle sampatte. Asaṅghaṭṭoti paraṃ asaṅghaṭṭento. Samphanti niratthakaṃ. Giranti vacanaṃ.

1499.

『『Vinīto sippavā danto, katatto niyato mudu;

Appamatto suci dakkho, sa rājavasatiṃ vase.

1500.

『『Nivātavutti vuddhesu, sappatisso sagāravo;

Surato sukhasaṃvāso, sa rājavasatiṃ vase.

1501.

『『Ārakā parivajjeyya, sahituṃ pahitaṃ janaṃ;

Bhattāraññevudikkheyya, na ca aññassa rājino』』ti.

Tattha vinītoti ācārasampanno. Sippavāti attano kule sikkhitabbasippena samannāgato. Dantoti chasu dvāresu nibbisevano. Katattoti sampāditatto. Niyatoti yasādīni nissāya acalasabhāvo. Mudūti anatimānī. Appamattoti kattabbakiccesu pamādarahito. Dakkhoti upaṭṭhāne cheko. Nivātavuttīti nīcavutti. Sukhasaṃvāsoti garusaṃvāsasīlo. Sahituṃ patitanti pararājūhi sakarañño santikaṃ guyharakkhaṇavasena vā paṭicchannapākaṭakaraṇavasenavā pesitaṃ. Tathārūpena hi saddhiṃ kathentopi rañño sammukhāva katheyya. Bhattāraññevudikkheyyāti attano sāmikameva olokeyya. Na ca aññassa rājinoti aññassa rañño santako na bhaveyya.

1502.

『『Samaṇe brāhmaṇe cāpi, sīlavante bahussute;

Sakkaccaṃ payirupāseyya, sa rājavasatiṃ vase.

1503.

『『Samaṇe brāhmaṇe cāpi, sīlavante bahussute;

Sakkaccaṃ anuvāseyya, sa rājavasatiṃ vase.

1504.

『『Samaṇe brāhmaṇe cāpi, sīlavante bahussute;

Tappeyya annapānena, sa rājavasatiṃ vase.

1505.

『『Samaṇe brāhmaṇe cāpi, sīlavante bahussute;

Āsajja paññe sevetha, ākaṅkhaṃ vuddhimattano』』ti.

Tattha sakkaccaṃ payirupāseyyāti gāravena punappunaṃ upasaṅkameyya. Anuvāseyyāti uposathavāsaṃ vasanto anuvatteyya. Tappeyyāti yāvadatthaṃ dānena tappeyya. Āsajjāti upasaṅkamitvā. Paññeti paṇḍite, āsajjapaññe vā, asajjamānapaññeti attho.

1506.

『『Dinnapubbaṃ na hāpeyya, dānaṃ samaṇabrāhmaṇe;

Na ca kiñci nivāreyya, dānakāle vaṇibbake.

1507.

『『Paññavā buddhisampanno, vidhānavidhikovido;

Kālaññū samayaññū ca, sa rājavasatiṃ vase.

1508.

『『Uṭṭhātā kammadheyyesu, appamatto vicakkhaṇo;

Susaṃvihitakammanto, sa rājavasatiṃ vase』』ti.

Tattha dinnapubbanti pakatipaṭiyattaṃ dānavattaṃ. Samaṇabrāhmaṇeti samaṇe vā brāhmaṇe vā. Vaṇibbaketi dānakāle vaṇibbake āgate disvā kiñci na nivāreyya. Paññavāti vicāraṇapaññāya yutto. Buddhisampannoti avekallabuddhisampanno. Vidhānavidhikovidoti nānappakāresu dāsakammakaraporisādīnaṃ saṃvidahanakoṭṭhāsesu cheko. Kālaññūti 『『ayaṃ dānaṃ dātuṃ, ayaṃ sīlaṃ rakkhituṃ, ayaṃ uposathakammaṃ kātuṃ kālo』』ti jāneyya. Samayaññūti 『『ayaṃ kasanasamayo, ayaṃ vapanasamayo, ayaṃ vohārasamayo, ayaṃ upaṭṭhānasamayo』』ti jāneyya. Kammadheyyesūti attano kattabbakammesu.

1509.

『『Khalaṃ sālaṃ pasuṃ khettaṃ, gantā cassa abhikkhaṇaṃ;

Mitaṃ dhaññaṃ nidhāpeyya, mitaṃva pācaye ghare.

1510.

『『Puttaṃ vā bhātaraṃ vā saṃ, sīlesu asamāhitaṃ;

Anaṅgavā hi te bālā, yathā petā tatheva te;

Coḷañca nesaṃ piṇḍañca, āsīnānaṃ padāpaye.

1511.

『『Dāse kammakare pesse, sīlesu susamāhite;

Dakkhe uṭṭhānasampanne, ādhipaccamhi ṭhāpaye』』ti.

Tattha pasuṃ khettanti gokulañceva sassaṭṭhānañca. Gantāti gamanasīlo. Mitanti minitvā ettakanti ñatvā koṭṭhesu nidhāpeyya. Ghareti gharepi parijanaṃ gaṇetvā mitameva pacāpeyya. Sīlesu asamāhitanti evarūpaṃ dussīlaṃ anācāraṃ kismiñci ādhipaccaṭṭhāne na ṭhapeyyāti attho. Anaṅgavā hi te bālāti 『『aṅgametaṃ manussānaṃ, bhātā loke pavuccatī』』ti (jā. 1.4.58) kiñcāpi jeṭṭhakaniṭṭhabhātaro aṅgasamānatāya 『『aṅga』』nti vuttā, ime pana dussīlā, tasmā aṅgasamānā na honti. Yathā pana susāne chaḍḍitā petā matā, tatheva te. Tasmā tādisā ādhipaccaṭṭhāne na ṭhapetabbā. Kuṭumbañhi te vināsenti, vinaṭṭhakuṭumbassa ca daliddassa rājavasati nāma na sampajjati. Āsīnānanti āgantvā nisinnānaṃ puttabhātānaṃ matasattānaṃ matakabhattaṃ viya dento ghāsacchādanamattameva padāpeyya. Uṭṭhānasampanneti uṭṭhānavīriyena samannāgate.

1512.

『『Sīlavā ca alolo ca, anurakkho ca rājino;

Āvī raho hito tassa, sa rājavasatiṃ vase.

1513.

『『Chandaññū rājino cassa, cittaṭṭho assa rājino;

Asaṅkusakavuttiṃssa, sa rājavasatiṃ vase.

1514.

『『Ucchādaye ca nhāpaye, dhove pāde adhosiraṃ;

Āhatopi na kuppeyya, sa rājavasatiṃ vase』』ti.

Tattha aloloti aluddho. Cittaṭṭhoti citte ṭhito, rājacittavasikoti attho. Asaṅkusakavuttissāti appaṭilomavutti assa. Adhosiranti pāde dhovantopi adhosiraṃ katvā heṭṭhāmukhova dhoveyya, na rañño mukhaṃ ullokeyyāti attho.

1515.

『『Kumbhampañjaliṃ kariyā, cāṭañcāpi padakkhiṇaṃ;

Kimeva sabbakāmānaṃ, dātāraṃ dhīramuttamaṃ.

1516.

『『Yo deti sayanaṃ vatthaṃ, yānaṃ āvasathaṃ gharaṃ;

Pajjunnoriva bhūtāni, bhogehi abhivassati.

1517.

『『Esayyo rājavasati, vattamāno yathā naro;

Ārādhayati rājānaṃ, pūjaṃ labhati bhattusū』』ti.

Tattha kumbhampañjaliṃ kariyā, cāṭañcāpi padakkhiṇanti vuddhiṃ paccāsīsanto puriso udakapūritaṃ kumbhaṃ disvā tassa añjaliṃ kareyya, cāṭañca sakuṇaṃ padakkhiṇaṃ kareyya. Añjaliṃ vā padakkhiṇaṃ vā karontassa te kiñci dātuṃ na sakkonti. Kimevāti yo pana sabbakāmānaṃ dātā dhīro ca, taṃ rājānaṃ kiṃkāraṇā na namasseyya. Rājāyeva hi namassitabbo ca ārādhetabbo ca. Pajjunnorivāti megho viya. Esayyo rājavasatīti ayyo yā ayaṃ mayā kathitā, esā rājavasati nāma rājasevakānaṃ anusāsanī. Yathāti yāya rājavasatiyā vattamāno naro rājānaṃ ārādheti, rājūnañca santikā pūjaṃ labhati, sā esāti.

Evaṃ asamadhuro vidhurapaṇḍito buddhalīlāya rājavasatiṃ kathesi;

Rājavasatikaṇḍaṃ niṭṭhitaṃ.

Antarapeyyālaṃ

Evaṃ puttadārañātimittasuhajjādayo anusāsantasseva tassa tayo divasā jātā. So divasassa pāripūriṃ ñatvā pātova nhatvā nānaggarasabhojanaṃ bhuñjitvā 『『rājānaṃ apaloketvā māṇavena saddhiṃ gamissāmī』』ti ñātigaṇaparivuto rājanivesanaṃ gantvā rājānaṃ vanditvā ekamantaṃ ṭhito vattabbayuttakaṃ vacanaṃ avoca. Tamatthaṃ pakāsento satthā āha –

1518.

『『Evaṃ samanusāsitvā, ñātisaṅghaṃ vicakkhaṇo;

Parikiṇṇo suhadehi, rājānamupasaṅkami.

1519.

『『Vanditvā sirasā pāde, katvā ca naṃ padakkhiṇaṃ;

Vidhuro avaca rājānaṃ, paggahetvāna añjaliṃ.

1520.

『『Ayaṃ maṃ māṇavo neti, kattukāmo yathāmati;

Ñātīnatthaṃ pavakkhāmi, taṃ suṇohi arindama.

1521.

『『Putte ca me udikkhesi, yañca maññaṃ ghare dhanaṃ;

Yathā pecca na hāyetha, ñātisaṅgho mayī gate.

1522.

『『Yatheva khalatī bhūmyā, bhūmyāyeva patiṭṭhati;

Evetaṃ khalitaṃ mayhaṃ, etaṃ passāmi accaya』』nti.

Tattha suhadehīti suhadayehi ñātimittādīhi. Yañca maññanti yañca me aññaṃ tayā ceva aññehi ca rājūhi dinnaṃ ghare aparimāṇaṃ dhanaṃ, taṃ sabbaṃ tvameva olokeyyāsi. Peccāti pacchākāle. Khalatīti pakkhalati. Evetanti evaṃ etaṃ. Ahañhi bhūmiyaṃ khalitvā tattheva patiṭṭhitapuriso viya tumhesu khalitvā tumhesuyeva patiṭṭhahāmi. Etaṃ passāmīti yo esa 『『kiṃ te rājā hotī』』ti māṇavena puṭṭhassa mama tumhe anoloketvā saccaṃ apekkhitvā 『『dāsohamasmī』』ti vadantassa accayo, etaṃ accayaṃ passāmi, añño pana me doso natthi, taṃ me accayaṃ tumhe khamatha, etaṃ hadaye katvā pacchā mama puttadāresu mā aparajjhitthāti.

Taṃ sutvā rājā 『『paṇḍita, tava gamanaṃ mayhaṃ na ruccati, māṇavaṃ upāyena pakkosāpetvā ghātetvā kilañjena paṭicchādetuṃ mayhaṃ ruccatī』』ti dīpento gāthamāha –

1523.

『『Sakkā na gantuṃ iti mayha hoti, chetvā vadhitvā idha kātiyānaṃ;

Idheva hohī iti mayha ruccati, mā tvaṃ agā uttamabhūripaññā』』ti.

Tattha chetvāti idheva rājagehe taṃ pothetvā māretvā paṭicchādessāmīti.

Taṃ sutvā mahāsatto 『『deva, tumhākaṃ ajjhāsayo evarūpo hoti, so tumhesu ayutto』』ti vatvā āha –

1524.

『『Mā hevadhammesu manaṃ paṇīdahi, atthe ca dhamme ca yutto bhavassu;

Dhiratthu kammaṃ akusalaṃ anariyaṃ, yaṃ katvā pacchā nirayaṃ vajeyya.

1525.

『『Nevesa dhammo na puneta kiccaṃ, ayiro hi dāsassa janinda issaro;

Ghātetuṃ jhāpetuṃ athopi hantuṃ, na ca mayha kodhatthi vajāmi cāha』』nti.

Tattha mā hevadhammesu manaṃ paṇīdahīti adhammesu anatthesu ayuttesu tava cittaṃ mā heva paṇidahīti attho. Pacchāti yaṃ kammaṃ katvāpi ajarāmaro na hoti, atha kho pacchā nirayameva upapajjeyya. Dhiratthu kammanti taṃ kammaṃ garahitaṃ atthu assa bhaveyya. Nevesāti neva esa. Ayiroti sāmiko. Ghātetunti etāni ghātādīni kātuṃ ayiro dāsassa issaro, sabbānetāni kātuṃ labhati, mayhaṃ māṇave appamattakopi kodho natthi, dinnakālato paṭṭhāya tava cittaṃ sandhāretuṃ vaṭṭati, vajāmi ahaṃ narindāti āha –

Evaṃ vatvā mahāsatto rājānaṃ vanditvā rañño orodhe ca puttadāre ca rājaparisañca ovaditvā tesu sakabhāvena saṇṭhātuṃ asakkuṇitvā mahāviravaṃ viravantesuyeva rājanivesanā nikkhami. Sakalanagaravāsinopi 『『paṇḍito kira māṇavena saddhiṃ gamissati, etha, passissāma na』』nti mantayitvā rājaṅgaṇeyeva naṃ passiṃsu. Atha ne mahāsatto assāsetvā 『『tumhe mā cintayittha, sabbe saṅkhārā aniccā, sarīraṃ addhuvaṃ, yaso nāma vipattipariyosāno, apica tumhe dānādīsu puññesu appamattā hothā』』ti tesaṃ ovādaṃ datvā nivattāpetvā attano gehābhimukho pāyāsi. Tasmiṃ khaṇe dhammapālakumāro bhātikagaṇaparivuto 『『pitu paccuggamanaṃ karissāmī』』ti nikkhanto nivesanadvāreyeva pitu sammukho ahosi. Mahāsatto taṃ disvā sakabhāvena saṇṭhātuṃ asakkonto upaguyha ure nipajjāpetvā nivesanaṃ pāvisi. Tamatthaṃ pakāsento satthā āha –

1526.

『『Jeṭṭhaputtaṃ upaguyha, vineyya hadaye daraṃ;

Assupuṇṇehi nettehi, pāvisī so mahāghara』』nti.

Ghare panassa sahassaputtā, sahassadhītaro, sahassabhariyāyo, ca sattavaṇṇadāsisatāni ca santi, tehi ceva avasesadāsidāsakammakarañātimittasuhajjādīhi ca sakalanivesanaṃ yugantavātābhighātapatitehi sālehi sālavanaṃ viya nirantaraṃ ahosi. Tamatthaṃ pakāsento satthā āha –

1527.

『『Sālāva sammapatitā, mālutena pamadditā;

Senti puttā ca dārā ca, vidhurassa nivesane.

1528.

『『Itthisahassaṃ bhariyānaṃ, dāsisattasatāni ca;

Bāhā paggayha pakkanduṃ, vidhurassa nivesane.

1529.

『『Orodhā ca kumārā ca, vesiyānā ca brāhmaṇā;

Bāhā paggayha pakkanduṃ, vidhurassa nivesane.

1530.

『『Hatthārohā anīkaṭṭhā, rathikā pattikārakā;

Bāhā paggayha pakkanduṃ, vidhurassa nivesane.

1531.

『『Samāgatā jānapadā, negamā ca samāgatā;

Bāhā paggayha pakkanduṃ, vidhurassa nivesane.

1532.

『『Itthisahassaṃ bhariyānaṃ, dāsisattasatāni ca;

Bāhā paggayha pakkantuṃ, kasmā no vijahissasi.

1533.

『『Orodhā ca kumārā ca, vesiyānā ca brāhmaṇā;

Bāhā paggayha pakkanduṃ, kasmā no vijahissasi.

1534.

『『Hatthārohā anīkaṭṭhā, rathikā pattikārakā;

Bāhā paggayha pakkanduṃ, kasmā no vijahissasi.

1535.

『『Samāgatā jānapadā, negamā ca samāgatā;

Bāhā paggayha pakkanduṃ, kasmā no vijahissasī』』ti.

Tattha sentīti mahātale chinnapādā viya patitā āvattantā parivattantā sayanti. Itthisahassaṃ bhariyānanti bhariyānameva itthīnaṃ sahassaṃ. Kasmā no vijahissasīti kena kāraṇena amhe vijahissasīti parideviṃsu.

Mahāsatto sabbaṃ taṃ mahājanaṃ assāsetvā ghare avasesakiccāni katvā antojanañca bahijanañca ovaditvā ācikkhitabbayuttakaṃ sabbaṃ ācikkhitvā puṇṇakassa santikaṃ gantvā attano niṭṭhitakiccataṃ ārocesi. Tamatthaṃ pakāsento satthā āha –

1536.

『『Katvā gharesu kiccāni, anusāsitvā sakaṃ janaṃ;

Mittāmacce ca bhacce ca, puttadāre ca bandhave.

1537.

『『Kammantaṃ saṃvidhetvāna, ācikkhitvā ghare dhanaṃ;

Nidhiñca iṇadānañca, puṇṇakaṃ etadabravi.

1538.

『『Avasī tuvaṃ mayha tīhaṃ agāre, katāni kiccāni gharesu mayhaṃ;

Anusāsitā puttadārā mayā ca, karoma kaccāna yathāmatiṃ te』』ti.

Tattha kammantaṃ saṃvidhetvānāti 『『evañca kātuṃ vaṭṭatī』』ti ghare kattabbayuttakaṃ kammaṃ saṃvidahitvā. Nidhinti nidahitvā ṭhapitadhanaṃ. Iṇadānanti iṇavasena saṃyojitadhanaṃ. Yathāmatiṃ teti idāni tava ajjhāsayānurūpaṃ karomāti vadati.

Puṇṇako āha –

1539.

『『Sace hi katte anusāsitā te, puttā ca dārā anujīvino ca;

Handehi dānī taramānarūpo, dīgho hi addhāpi ayaṃ puratthā.

1540.

『『Achambhitova gaṇhāhi, ājāneyyassa vāladhiṃ;

Idaṃ pacchimakaṃ tuyhaṃ, jīvalokassa dassana』』nti.

Tattha katteti somanassappatto yakkho mahāsattaṃ ālapati. Dīgho hi addhāpīti gantabbamaggopi dīgho. 『『Achambhitovā』』ti idaṃ so heṭṭhāpāsādaṃ anotaritvā tatova gantukāmo hutvā avaca.

Atha naṃ mahāsatto āha –

1541.

『『Sohaṃ kissa nu bhāyissaṃ, yassa me natthi dukkaṭaṃ;

Kāyena vācā manasā, yena gaccheyya duggati』』nti.

Tattha sohaṃ kissa nu bhāyissanti idaṃ mahāsatto 『『achambhitova gaṇhāhī』』ti vuttattā evamāha.

Evaṃ mahāsatto sīhanādaṃ naditvā achambhito kesarasīho viya nibbhayo hutvā 『『ayaṃ sāṭako mama aruciyā mā muccatū』』ti adhiṭṭhānapāramiṃ purecārikaṃ katvā daḷhaṃ nivāsetvā assassa vāladhiṃ viyūhitvā ubhohi hatthehi daḷhaṃ vāladhiṃ gahetvā dvīhi pādehi assassa ūrūsu paliveṭhetvā 『『māṇava, gahito me vāladhi, yathāruci yāhī』』ti āha. Tasmiṃ khaṇe puṇṇako manomayasindhavassa saññaṃ adāsi. So paṇḍitaṃ ādāya ākāse pakkhandi. Tamatthaṃ pakāsento satthā āha –

1542.

『『So assarājā vidhuraṃ vahanto, pakkāmi vehāyasamantalikkhe;

Sākhāsu selesu asajjamāno, kāḷāgiriṃ khippamupāgamāsī』』ti.

Tattha sākhāsu selesu asajjamānoti puṇṇako kira cintesi 『『dūraṃ agantvāva imaṃ himavantappadese rukkhesu pabbatesu ca pothetvā māretvā hadayamaṃsaṃ ādāya kaḷevaraṃ pabbatantare chaḍḍetvā nāgabhavanameva gamissāmī』』ti. So rukkhe ca pabbate ca apariharitvā tesaṃ majjheneva assaṃ pesesi. Mahāsattassānubhāvena rukkhāpi pabbatāpi sarīrato ubhosu passesu ratanamattaṃ paṭikkamanti. So 『『mato vā, no vā』』ti parivattitvā mahāsattassa mukhaṃ olokento kañcanādāsamiva vippasannaṃ disvā 『『ayaṃ evaṃ na maratī』』ti punapi sakalahimavantappadese rukkhe ca pabbate ca tikkhattuṃ pothento pesesi . Evaṃ pothentopi tatheva rukkhapabbatā dūrameva paṭikkamantiyeva. Mahāsatto pana kilantakāyo ahosi. Atha puṇṇako 『『ayaṃ neva marati, idāni vātakkhandhe cuṇṇavicuṇṇaṃ karissāmī』』ti kodhābhibhūto sattamaṃ vātakkhandhaṃ pakkhandi. Bodhisattassānubhāvena vātakkhandho dvidhā hutvā bodhisattassa okāsaṃ akāsi. Tato verambhavātehi paharāpesi, verambhavātāpi satasahassaasanisaddo viya hutvā bodhisattassa okāsaṃ adaṃsu. So puṇṇako tassa antarāyābhāvaṃ passanto taṃ ādāya kāḷapabbataṃ agamāsi. Tena vuttaṃ –

『『So assarājā vidhuraṃ vahanto, pakkāmi vehāyasamantalikkhe;

Sākhāsu selesu asajjamāno, kāḷāgiriṃ khippamupāgamāsī』』ti.

Tattha asajjamānoti alaggamāno appaṭihaññamāno vidhurapaṇḍitaṃ vahanto kāḷapabbatamatthakaṃ upāgato.

Evaṃ puṇṇakassa mahāsattaṃ gahetvā gatakāle paṇḍitassa puttadārādayo puṇṇakassa vasanaṭṭhānaṃ gantvā tattha mahāsattaṃ adisvā chinnapādā viya patitvā aparāparaṃ parivattamānā mahāsaddena parideviṃsu. Tamatthaṃ pakāsento satthā āha –

1543.

『『Itthisahassaṃ bhariyānaṃ, dāsisattasatāni ca;

Bāhā paggayha pakkanduṃ, 『yakkho brāhmaṇavaṇṇena;

Vidhuraṃ ādāya gacchati』.

『『Orodhā ca kumārā ca, vesiyānā ca brāhmaṇā;

Bāhā paggayha pakkanduṃ, 『yakkho brāhmaṇavaṇṇena;

Vidhuraṃ ādāya gacchati』.

『『Hatthārohā anīkaṭṭhā, rathikā pattikārakā;

Bāhā paggayha pakkanduṃ, 『yakkho brāhmaṇavaṇṇena;

Vidhuraṃ ādāya gacchati』.

1544.

『『Samāgatā jānapadā, negamā ca samāgatā;

Bāhā paggayha pakkanduṃ, 『yakkho brāhmaṇavaṇṇena;

Vidhuraṃ ādāya gacchati』.

1545.

『『Itthisahassaṃ bhariyānaṃ, dāsisattasatāni ca;

Bāhā paggayha pakkanduṃ, 『paṇḍito so kuhiṃ gato』.

『『Orodhā ca kumārā ca, vesiyānā ca brāhmaṇā;

Bāhā paggayha pakkanduṃ, 『paṇḍito so kuhiṃ gato』.

『『Hatthārohā anīkaṭṭhā, rathikā pattikārakā;

Bāhā paggayha pakkanduṃ, 『paṇḍito so kuhiṃ gato』.

1546.

Samāgatā jānapadā, negamā ca samāgatā;

Bāhā paggayha pakkanduṃ, 『paṇḍito so kuhiṃ gato』』』ti.

Evaṃ pakkanditvā ca pana te sabbepi sakalanagaravāsīhi saddhiṃ roditvā rājadvāraṃ agamaṃsu. Rājā mahantaṃ paridevasaddaṃ sutvā sīhapañjaraṃ vivaritvā 『『tumhe kasmā paridevathā』』ti pucchi. Athassa te 『『deva, so kira māṇavo na brāhmaṇo, yakkho pana brāhmaṇavaṇṇena āgantvā paṇḍitaṃ ādāya gato, tena vinā amhākaṃ jīvitaṃ natthi. Sace so ito sattame divase nāgamissati, sakaṭasatehi sakaṭasahassehi ca dārūni saṅkaḍḍhitvā sabbe mayaṃ aggiṃ ujjāletvā pavisissāmā』』ti imamatthaṃ ārocentā imaṃ gāthamāhaṃsu –

1547.

『『Sace so sattarattena, nāgacchissati paṇḍito;

Sabbe aggiṃ pavekkhāma, natthattho jīvitena no』』ti.

Sammāsambuddhassa parinibbutakālepi 『『mayaṃ aggiṃ pavisitvā marissāmā』』ti vattāro nāma nāhesuṃ. Aho subhāsitaṃ mahāsatte nāgarehīti. Rājā tesaṃ kathaṃ sutvā 『『tumhe mā cintayittha, mā socittha, mā paridevittha, madhurakatho paṇḍito māṇavaṃ dhammakathāya palobhetvā attano pādesu pātetvā sakalanagaravāsīnaṃ assumukhaṃ hāsayanto na cirasseva āgamissatī』』ti assāsento gāthamāha –

1548.

『『Paṇḍito ca viyatto ca, vibhāvī ca vicakkhaṇo;

Khippaṃ mociya attānaṃ, mā bhāyitthāgamissatī』』ti.

Tattha viyattoti veyyattiyā vicāraṇapaññāya samannāgato. Vibhāvīti atthānatthaṃ kāraṇākāraṇaṃ vibhāvetvā dassetvā kathetuṃ samattho. Vicakkhaṇoti taṅkhaṇeyeva ṭhānuppattikāya kāraṇacintanapaññāya yutto. Mā bhāyitthāti mā bhāyatha, attānaṃ mocetvā khippaṃ āgamissatīti assāseti.

Nāgarāpi 『『paṇḍito kira rañño kathetvā gato bhavissatī』』ti assāsaṃ paṭilabhitvā attano gehāni pakkamiṃsu.

Antarapeyyālo niṭṭhito.

Sādhunaradhammakaṇḍaṃ

Puṇṇakopi mahāsattaṃ kāḷāgirimatthake ṭhapetvā 『『imasmiṃ jīvamāne mayhaṃ vuḍḍhi nāma natthi, imaṃ māretvā hadayamaṃsaṃ gahetvā nāgabhavanaṃ gantvā vimalāya datvā irandhatiṃ gahetvā devalokaṃ gamissāmī』』ti cintesi. Tamatthaṃ pakāsento satthā āha –

1549.

『『So tattha gantvāna vicintayanto, uccāvacā cetanakā bhavanti;

Nayimassa jīvena mamatthi kiñci, hantvānimaṃ hadayamānayissa』』nti.

Tattha soti so puṇṇako. Tattha gantvānāti gantvā tattha kāḷāgirimatthake ṭhito. Uccāvacā cetanakā bhavantīti khaṇe khaṇe uppajjamānā cetanā uccāpi avacāpi uppajjanti. Ṭhānaṃ kho panetaṃ vijjati, yaṃ mametassa jīvitadānacetanāpi uppajjeyyāti. Imassa pana jīvitena tahiṃ nāgabhavane mama appamattakampi kiñci kiccaṃ natthi, idhevimaṃ māretvā assa hadayaṃ ānayissāmīti sanniṭṭhānamakāsīti attho.

Tato puna cintesi 『『yaṃnūnāhaṃ imaṃ sahatthena amāretvā bheravarūpadassanena jīvitakkhayaṃ pāpeyya』』nti. So bheravayakkharūpaṃ nimminitvā mahāsattaṃ tajjento āgantvā taṃ pātetvā dāṭhānaṃ antare katvā khāditukāmo viya ahosi, mahāsattassa lomahaṃsanamattampi nāhosi. Tato sīharūpena mattamahāhatthirūpena ca āgantvā dāṭhāhi ceva dantehi ca vijjhitukāmo viya ahosi. Tathāpi abhāyantassa ekadoṇikanāvappamāṇaṃ mahantaṃ sappavaṇṇaṃ nimminitvā assasanto passasanto 『『susū』』ti saddaṃ karonto āgantvā mahāsattassa sakalasarīraṃ veṭhetvā matthake phaṇaṃ katvā aṭṭhāsi, tassa sārajjamattampi nāhosi. Atha 『『naṃ pabbatamatthake ṭhapetvā pātetvā cuṇṇavicuṇṇaṃ karissāmī』』ti mahāvātaṃ samuṭṭhāpesi. So tassa kesaggamattampi cāletuṃ nāsakkhi. Atha naṃ tattheva pabbatamatthake ṭhapetvā hatthī viya khajjūrirukkhaṃ pabbataṃ aparāparaṃ cālesi, tathāpi naṃ ṭhitaṭṭhānato kesaggamattampi cāletuṃ nāsakkhi.

Tato 『『saddasantāsenassa hadayaphālanaṃ katvā māressāmī』』ti antopabbataṃ pavisitvā pathaviñca nabhañca ekaninnādaṃ karonto mahānādaṃ nadi, evampissa sārajjamattampi nāhosi. Jānāti hi mahāsatto 『『yakkhasīhahatthināgarājavesehi āgatopi mahāvātavuṭṭhiṃ samuṭṭhāpakopi pabbatacalanaṃ karontopi antopabbataṃ pavisitvā nādaṃ vissajjentopi māṇavoyeva, na añño』』ti. Tato puṇṇako cintesi 『『nāhaṃ imaṃ bāhirupakkamena māretuṃ sakkomi, sahattheneva naṃ māressāmī』』ti. Tato yakkho mahāsattaṃ pabbatamuddhani ṭhapetvā pabbatapādaṃ gantvā maṇikkhandhe paṇḍusuttaṃ pavesento viya pabbataṃ pavisitvā tāsento vagganto antopabbatena uggantvā mahāsattaṃ pāde daḷhaṃ gahetvā parivattetvā adhosiraṃ katvā anālambe ākāse vissajjesi. Tena vuttaṃ –

1550.

『『So tattha gantvā pabbatantarasmiṃ, anto pavisitvāna paduṭṭhacitto;

Asaṃvutasmiṃ jagatippadese, adhosiraṃ dhārayi kātiyāno』』ti.

Tattha so tattha gantvāti so puṇṇako pabbatamatthakā pabbatapādaṃ gantvā tattha pabbatantare ṭhatvā tassa anto pavisitvā pabbatamatthake ṭhitassa heṭṭhā paññāyamāno asaṃvute bhūmipadese dhāresīti. Na āditova dhāresi, tattha pana taṃ khipitvā pannarasayojanamattaṃ bhaṭṭhakāle pabbatamuddhani ṭhitova hatthaṃ vaḍḍhetvā adhosiraṃ bhassantaṃ pādesu gahetvā adhosirameva ukkhipitvā mukhaṃ olokento 『『na maratī』』ti ñatvā dutiyampi khipitvā tiṃsayojanamattaṃ bhaṭṭhakāle tatheva ukkhipitvā puna tassa mukhaṃ olokento jīvantameva disvā cintesi 『『sace idāni saṭṭhiyojanamattaṃ bhassitvā na marissati, pādesu naṃ gahetvā pabbatamuddhani pothetvā māressāmī』』ti atha naṃ tatiyampi khipitvā saṭṭhiyojanamattaṃ bhaṭṭhakāle hatthaṃ vaḍḍhetvā pādesu gahetvā ukkhipi. Tato mahāsatto cintesi 『『ayaṃ maṃ paṭhamaṃ pannarasayojanaṭṭhānaṃ khipi, dutiyampi tiṃsayojanaṃ, tatiyampi saṭṭhiyojanaṃ, idāni puna maṃ na khipissati, ukkhipantoyeva pabbatamuddhani paharitvā māressati, yāva maṃ ukkhipitvā pabbatamuddhani na potheti, tāva naṃ adhosiro hutvā olambantova māraṇakāraṇaṃ pucchissāmī』』ti. Evaṃ cintetvā ca pana so achambhito asantasanto tathā akāsi. Tena vuttaṃ 『『dhārayi kātiyāno』』ti, tikkhattuṃ khipitvā dhārayīti attho.

1551.

『『So lambamāno narake papāte, mahabbhaye lomahaṃse vidugge;

Asantasanto kurūnaṃ kattuseṭṭho, iccabravi puṇṇakaṃ nāma yakkhaṃ.

1552.

『『Ariyāvakāsosi anariyarūpo, asaññato saññatasannikāso;

Accāhitaṃ kammaṃ karosi ludraṃ, bhāve ca te kusalaṃ natthi kiñci.

1553.

『『Yaṃ maṃ papātasmiṃ papātumicchasi, ko nu tavattho maraṇena mayhaṃ;

Amānusasseva tavajja vaṇṇo, ācikkha me tvaṃ katamāsi devatāti.

Tattha so lambamānoti so kurūnaṃ kattuseṭṭho tatiyavāre lambamāno. Ariyāvakāsoti rūpena ariyasadiso devavaṇṇo hutvā carasi. Asaññatoti kāyādīhi asaññato dussīlo. Accāhitanti hitātikkantaṃ, atiahitaṃ vā. Bhāve ca teti tava citte appamattakampi kusalaṃ natthi. Amānusasseva tavajja vaṇṇoti ajja tava idaṃ kāraṇaṃ amānusasseva. Katamāsi devatāti yakkhānaṃ antare katarayakkho nāma tvaṃ.

Puṇṇako āha –

1554.

『『Yadi te suto puṇṇako nāma yakkho, rañño kuverassa hi so sajibbo;

Bhūmindharo varuṇo nāma nāgo, brahā sucī vaṇṇabalūpapanno.

1555.

『『Tassānujaṃ dhītaraṃ kāmayāmi, irandhatī nāma sā nāgakaññā;

Tassā sumajjhāya piyāya hetu, patārayiṃ tuyha vadhāya dhīrā』』ti.

Tattha sajibboti sajīvo amacco. Brahāti ārohapariṇāhasampanno uṭṭhāpitakañcanarūpasadiso. Vaṇṇabalūpapannoti sarīravaṇṇena ca kāyabalena ca upagato. Tassānujanti tassa anujātaṃ dhītaraṃ. Patārayinti cittaṃ pavattesiṃ, sanniṭṭhānamakāsinti attho.

Taṃ sutvā mahāsatto 『『ayaṃ loko duggahitena nassati, nāgamāṇavikaṃ patthentassa mama maraṇena kiṃ payojanaṃ, tathato kāraṇaṃ jānissāmī』』ti cintetvā gāthamāha –

1556.

『『Mā heva tvaṃ yakkha ahosi mūḷho, naṭṭhā bahū duggahītena loke;

Kiṃ te sumajjhāya piyāya kiccaṃ, maraṇena me iṅgha suṇomi sabba』』nti.

Taṃ sutvā tassa ācikkhanto puṇṇako āha –

1557.

『『Mahānubhāvassa mahoragassa, dhītukāmo ñātibhatohamasmi;

Taṃ yācamānaṃ sasuro avoca, yathā mamaññiṃsu sukāmanītaṃ.

1558.

『『Dajjemu kho te sutanuṃ sunettaṃ, sucimhitaṃ candanalittagattaṃ;

Sace tuvaṃ hadayaṃ paṇḍitassa, dhammena laddhā idha māharesi;

Etena vittena kumāri labbhā, naññaṃ dhanaṃ uttari patthayāma.

1559.

『『Evaṃ na mūḷhosmi suṇohi katte, na cāpi me duggahitatthi kiñci;

Hadayena te dhammaladdhena nāgā, irandhatiṃ nāgakaññaṃ dadanti.

1560.

『『Tasmā ahaṃ tuyhaṃ vadhāya yutto, evaṃ mamattho maraṇena tuyhaṃ;

Idheva taṃ narake pātayitvā, hantvāna taṃ hadayamānayissa』』nti.

Tattha dhītukāmoti dhītaraṃ kāmemi patthemi, dhītu atthāya vicarāmi. Ñātibhatohamasmīti tasmā tassa ñātibhatako nāma ahaṃ amhi. Tanti taṃ nāgakaññaṃ. Yācamānanti yācantaṃ maṃ. Yathā manti yasmā maṃ. Aññiṃsūti jāniṃsu. Sukāmanītanti suṭṭhu esa kāmena nītoti sukāmanīto, taṃ sukāmanītaṃ. Tasmā sasuro 『dajjemu kho te』』tiādimavoca. Tattha dajjemūti dadeyyāma. Sutanunti sundarasarīraṃ. Idha māharesīti idha nāgabhavane dhammena laddhā āhareyyāsīti.

Tassa taṃ kathaṃ sutvā mahāsatto cintesi 『『vimalāya mama hadayena kiccaṃ natthi, varuṇanāgarājena mama dhammakathaṃ sutvā maṇinā maṃ pūjetvā tattha gatena mama dhammakathikabhāvo vaṇṇito bhavissati, tato vimalāya mama dhammakathāya dohaḷo uppanno bhavissati, varuṇena duggahitaṃ gahetvā puṇṇako āṇatto bhavissati, svāyaṃ attanā duggahitena maṃ māretuṃ evarūpaṃ dukkhaṃ pāpesi, mama paṇḍitabhāvo ṭhānuppattikāraṇacintanasamatthatā imasmiṃ maṃ mārente kiṃ karissati, handāhaṃ saññāpessāmi na』』nti. Cintetvā ca pana 『『māṇava, sādhunaradhammaṃ nāma jānāmi, yāvāhaṃ na marāmi, tāva maṃ pabbatamuddhani nisīdāpetvā sādhunaradhammaṃ nāma suṇohi, pacchā yaṃ icchasi, taṃ kareyyāsī』』ti vatvā sādhunaradhammaṃ vaṇṇetvā attano jīvitaṃ āharāpento so adhosiro olambantova gāthamāha –

1561.

『『Khippaṃ mamaṃ uddhara kātiyāna, hadayena me yadi te atthi kiccaṃ;

Ye kecime sādhunarassa dhammā, sabbeva te pātukaromi ajjā』』ti.

Taṃ sutvā puṇṇako 『『ayaṃ paṇḍitena devamanussānaṃ akathitapubbo dhammo bhavissati, khippameva naṃ uddharitvā sādhunaradhammaṃ suṇissāmī』』ti cintetvā mahāsattaṃ ukkhipitvā pabbatamuddhani nisīdāpesi. Tamatthaṃ pakāsento satthā āha –

1562.

『『So puṇṇako kurūnaṃ kattuseṭṭhaṃ, nagamuddhani khippaṃ patiṭṭhapetvā;

Assatthamāsīnaṃ samekkhiyāna, paripucchi kattāramanomapaññaṃ.

1563.

『『Samuddhaṭo mesi tuvaṃ papātā, hadayena te ajja mamatthi kiccaṃ;

Ye kecime sādhunarassa dhammā, sabbeva me pātukarohi ajjā』』ti.

Tattha assatthamāsīnanti laddhassāsaṃ hutvā nisinnaṃ. Samekkhiyānāti disvā. Sādhunarassa dhammāti narassa sādhudhammā, sundaradhammāti attho.

Taṃ sutvā mahāsatto āha –

1564.

『『Samuddhaṭo tyasmi ahaṃ papātā, hadayena me yadi te atthi kiccaṃ;

Ye kecime sādhunarassa dhammā, sabbeva te pātukaromi ajjā』』ti.

Tattha tyasmīti tayā asmi.

Atha naṃ mahāsatto 『『kiliṭṭhagattomhi, nhāyāmi tāvā』』ti āha. Yakkhopi 『『sādhū』』ti nhānodakaṃ āharitvā nhātakāle mahāsattassa dibbadussagandhamālādīni datvā alaṅkatappaṭiyattakāle dibbabhojanaṃ adāsi. Atha mahāsatto bhuttabhojano kāḷāgirimatthakaṃ alaṅkārāpetvā āsanaṃ paññāpetvā alaṅkatadhammāsane nisīditvā buddhalīlāya sādhunaradhammaṃ desento gāthamāha –

1565.

『『Yātānuyāyī ca bhavāhi māṇava, allañca pāṇiṃ parivajjayassu;

Mā cassu mittesu kadāci dubbhī, mā ca vasaṃ asatīnaṃ nigacche』』ti.

Tattha allañca pāṇiṃ parivajjayassūti allaṃ tintaṃ pāṇiṃ mā dahi mā jhāpehi.

Yakkho saṃkhittena bhāsite cattāro sādhunaradhamme bujjhituṃ asakkonto vitthārena pucchanto gāthamāha –

1566.

『『Kathaṃ nu yātaṃ anuyāyi hoti, allañca pāṇiṃ dahate kathaṃ so;

Asatī ca kā ko pana mittadubbho, akkhāhi me pucchito etamattha』』nti.

Mahāsattopissa kathesi –

1567.

『『Asanthutaṃ nopi ca diṭṭhapubbaṃ, yo āsanenāpi nimantayeyya;

Tasseva atthaṃ puriso kareyya, yātānuyāyīti tamāhu paṇḍitā.

1568.

『『Yassekarattampi ghare vaseyya, yatthannapānaṃ puriso labheyya;

Na tassa pāpaṃ manasāpi cintaye, adubbhapāṇiṃ dahate mittadubbho.

1569.

『『Yassa rukkhassa chāyāya, nisīdeyya sayeyya vā;

Na tassa sākhaṃ bhañjeyya, mittadubbho hi pāpako.

1570.

『『Puṇṇampi cemaṃ pathaviṃ dhanena, dajjitthiyā puriso sammatāya;

Laddhā khaṇaṃ atimaññeyya tampi, tāsaṃ vasaṃ asatīnaṃ na gacche.

1571.

『『Evaṃ kho yātaṃ anuyāyi hoti,

Allañca pāṇiṃ dahate punevaṃ;

Asatī ca sā so pana mittadubbho,

So dhammiko hohi jahassu adhamma』』nti.

Tattha asanthutanti ekāhadvīhampi ekato avutthapubbaṃ. Yo āsanenāpīti yo evarūpaṃ puggalaṃ āsanamattenapi nimantayeyya, pageva annapānādīhi. Tassevāti tassa pubbakārissa atthaṃ puriso karoteva. Yātānuyāyīti pubbakāritāya yātassa puggalassa anuyāyī . Paṭhamaṃ karonto hi yāyī nāma, pacchā karonto anuyāyī nāmāti evaṃ paṇḍitā kathenti. Ayaṃ devarāja, paṭhamo sādhunaradhammo. Adubbhapāṇinti adubbhakaṃ attano bhuñjanahatthameva dahanto hi mittadubbhī nāma hoti. Iti allahatthassa ajjhāpanaṃ nāma ayaṃ dutiyo sādhunaradhammo. Na tassāti tassa sākhaṃ vā pattaṃ vā na bhañjeyya. Kiṃkāraṇā? Mittadubbho hi pāpako. Iti paribhuttacchāyassa acetanassa rukkhassapi pāpaṃ karonto mittadubbhī nāma hoti, kimaṅgaṃ pana manussabhūtassāti. Evaṃ mittesu adubbhanaṃ nāma ayaṃ tatiyo sādhunaradhammo. Dajjitthiyāti dadeyya itthiyā. Sammatāyāti 『『ahameva tassā piyo, na añño, maññeva sā icchatī』』ti evaṃ suṭṭhu matāya. Laddhā khaṇanti aticārassa okāsaṃ labhitvā. Asatīnanti asaddhammasamannāgatānaṃ itthīnaṃ. Iti mātugāmaṃ nissāya pāpassa akaraṇaṃ nāma ayaṃ catuttho sādhunaradhammo. So dhammiko hohīti devarāja, so tvaṃ imehi catūhi sādhunaradhammehi yutto hohīti.

Evaṃ mahāsatto yakkhassa cattāro sādhunaradhamme buddhalīlāya kathesi.

Sādhunaradhammakaṇḍaṃ niṭṭhitaṃ.

Kāḷāgirikaṇḍaṃ

Te dhamme suṇantoyeva puṇṇako sallakkhesi 『『catūsupi ṭhānesu paṇḍito attano jīvitameva yācati, ayaṃ kho mayhaṃ pubbe asanthutasseva sakkāramakāsi, ahamassa nivesane tīhaṃ mahantaṃ yasaṃ anubhavanto vasiṃ, ahañcimaṃ pāpakammaṃ karonto mātugāmaṃ nissāya karomi, sabbathāpi ahameva mittadubbhī. Sace paṇḍitaṃ aparajjhāmi, na sādhunaradhamme vattissāmi nāma, tasmā kiṃ me nāgamāṇavikāya, indapatthanagaravāsīnaṃ assumukhāni hāsento imaṃ vegena tattha netvā dhammasabhāyaṃ otāressāmī』』ti cintetvā gāthamāha –

1572.

『『Avasiṃ ahaṃ tuyha tīhaṃ agāre, annena pānena upaṭṭhitosmi;

Mitto mamāsī visajjāmahaṃ taṃ, kāmaṃ gharaṃ uttamapañña gaccha.

1573.

Api hāyatu nāgakulā attho, alampi me nāgakaññāya hotu;

So tvaṃ sakeneva subhāsitena, muttosi me ajja vadhāya paññā』』ti.

Tattha upaṭṭhitosmīti tayā upaṭṭhitosmi. Visajjāmahaṃ tanti vissajjemi ahaṃ taṃ. Kāmanti ekaṃsena. Vadhāyāti vadhato. Paññāti paññavanta.

Atha naṃ mahāsatto 『『māṇava, tvaṃ tāva maṃ attano gharaṃ mā pesehi, nāgabhavanameva maṃ nehī』』ti vadanto gāthamāha –

1574.

『『Handa tuvaṃ yakkha mamampi nehi, sasuraṃ te atthaṃ mayi carassu;

Mayañca nāgādhipatiṃ vimānaṃ, dakkhemu nāgassa adiṭṭhapubba』』nti.

Tattha handāti vavassaggatthe nipāto. Sasuraṃ te atthaṃ mayi carassūti tava sasurassa santakaṃ atthaṃ mayi cara mā nāsehi. Nāgādhipatiṃ vimānanti ahampi nāgādhipatiñca vimānañcassa adiṭṭhapubbaṃ passeyyaṃ.

Taṃ sutvā puṇṇako āha –

1575.

『『Yaṃ ve narassa ahitāya assa, na taṃ pañño arahati dassanāya;

Atha kena vaṇṇena amittagāmaṃ, tuvamicchasi uttamapañña gantu』』nti.

Tattha amittagāmanti amittassa vasanaṭṭhānaṃ, amittasamāgamanti attho.

Atha naṃ mahāsatto āha –

1576.

『『Addhā pajānāmi ahampi etaṃ, na taṃ pañño arahati dassanāya;

Pāpañca me natthi kataṃ kuhiñci, tasmā na saṅke maraṇāgamāyā』』ti.

Tattha maraṇāgamāyāti maraṇassa āgamāya.

Apica , devarāja, tādiso yakkho kakkhaḷo mayā dhammakathāya palobhetvā mudukato, idāneva maṃ 『『alaṃ me nāgamāṇavikāya, attano gharaṃ yāhī』』ti vadesi, nāgarājassa mudukaraṇaṃ mama bhāro, nehiyeva maṃ tatthāti. Tassa taṃ vacanaṃ sutvā puṇṇako 『『sādhū』』ti sampaṭicchitvā tuṭṭhacitto āha –

1577.

『『Handa ca ṭhānaṃ atulānubhāvaṃ, mayā saha dakkhasi ehi katte;

Yatthacchati naccagītehi nāgo, rājā yathā vessavaṇo naḷiññaṃ.

1578.

『『Naṃ nāgakaññā caritaṃ gaṇena, nikīḷitaṃ niccamaho ca rattiṃ;

Pahūtamālyaṃ bahupupphachannaṃ, obhāsatī vijjurivantalikkhe.

1579.

『『Annena pānena upetarūpaṃ, naccehi gītehi ca vāditehi;

Paripūraṃ kaññāhi alaṅkatāhi, upasobhati vatthapilandhanenā』』ti.

Tattha handa cāti nipātamattameva. Ṭhānanti nāgarājassa vasanaṭṭhānaṃ. Naḷiññanti naḷiniyaṃ nāma rājadhāniyaṃ. Caritaṃ gaṇenāti taṃ nāgakaññānaṃ gaṇena caritaṃ. Nikīḷitanti niccaṃ aho ca rattiñca nāgakaññāhi kīḷitānukīḷitaṃ.

Evañca pana vatvā puṇṇako mahāsattaṃ assapiṭṭhaṃ āropetvā tattha nesi. Tamatthaṃ pakāsento satthā āha –

1580.

『『So puṇṇako kurūnaṃ kattuseṭṭhaṃ, nisīdayī pacchato āsanasmiṃ;

Ādāya kattāramanomapaññaṃ, upānayī bhavanaṃ nāgarañño.

1581.

『『Patvāna ṭhānaṃ atulānubhāvaṃ, aṭṭhāsi kattā pacchato puṇṇakassa;

Sāmaggipekkhamāno nāgarājā, pubbeva jāmātaramajjhabhāsathā』』ti.

Tattha sopuṇṇakoti bhikkhave, so evaṃ nāgabhavanaṃ vaṇṇetvā paṇḍitaṃ attano ājaññaṃ āropetvā nāgabhavanaṃ nesi. Ṭhānanti nāgarājassa vasanaṭṭhānaṃ. Pacchato puṇṇakassāti puṇṇakassa kira etadahosi 『『sace nāgarājā paṇḍitaṃ disvā muducitto bhavissati, iccetaṃ kusalaṃ. No ce, tassa taṃ apassantasseva sindhavaṃ āropetvā ādāya gamissāmī』』ti. Atha naṃ pacchato ṭhapesi. Tena vuttaṃ 『『pacchato puṇṇakassā』』ti. Sāmaggipekkhamānoti sāmaggiṃ apekkhamāno. 『『Sāmaṃ apekkhī』』tipi pāṭho, attano jāmātaraṃ passitvā paṭhamataraṃ sayameva ajjhabhāsathāti attho.

Nāgarājā āha –

1582.

『『Yannu tuvaṃ agamā maccalokaṃ, anvesamāno hadayaṃ paṇḍitassa;

Kacci samiddhena idhānupatto, ādāya kattāramanomapañña』』nti.

Tattha kacci samiddhenāti kacci te manorathena samiddhena nipphannena idhāgatosīti pucchati.

Puṇṇako āha –

1583.

『『Ayañhi so āgato yaṃ tvamicchasi, dhammena laddho mama dhammapālo;

Taṃ passatha sammukhā bhāsamānaṃ, sukho have sappurisehi saṅgamo』』ti.

Tattha yaṃ tvamicchasīti yaṃ tvaṃ icchasi. 『『Yantu micchasī』』tipi pāṭho. Sammukhā bhāsamānanti taṃ lokasakkataṃ dhammapālaṃ idāni madhurena sarena dhammaṃ bhāsamānaṃ sammukhāva passatha, sappurisehi ekaṭṭhāne samāgamo hi nāma sukho hotīti.

Kāḷāgirikaṇḍaṃ niṭṭhitaṃ.

Tato nāgarājā mahāsattaṃ disvā gāthamāha –

1584.

『『Adiṭṭhapubbaṃ disvāna, macco maccubhayaṭṭito;

Byamhito nābhivādesi, nayidaṃ paññavatāmivā』』ti.

Tattha byamhitoti bhīto. Idaṃ vuttaṃ hoti – paṇḍita, tvaṃ adiṭṭhapubbaṃ nāgabhavanaṃ disvā maraṇabhayena aṭṭito bhīto hutvā yaṃ maṃ nābhivādesi, idaṃ kāraṇaṃ paññavantānaṃ na hotīti.

Evaṃ vandanaṃ paccāsīsantaṃ nāgarājānaṃ mahāsatto 『『na tvaṃ mayā vanditabbo』』ti avatvāva attano ñāṇavantatāya upāyakosallena 『『ahaṃ vajjhappattabhāvena naṃ taṃ vandāmī』』ti vadanto gāthādvayamāha –

1585.

『『Na camhi byamhito nāga, na ca maccubhayaṭṭito;

Na vajjho abhivādeyya, vajjhaṃ vā nābhivādaye.

1586.

『『Kathaṃ no abhivādeyya, abhivādāpayetha ve;

Yaṃ naro hantumiccheyya, taṃ kammaṃ nupapajjatī』』ti.

Tassattho – nevāhaṃ, nāgarāja, adiṭṭhapubbaṃ nāgabhavanaṃ disvā bhīto, na maraṇabhayaṭṭito. Mādisassa hi maraṇabhayaṃ nāma natthi, vajjho pana abhivādetuṃ, vajjhaṃ vā avajjhopi abhivādāpetuṃ na labhati. Yañhi naro hantumiccheyya, so taṃ kathaṃ nu abhivādeyya, kathaṃ vā tena attānaṃ abhivādāpayetha ve. Tassa hi taṃ kammaṃ na upapajjati. Tvañca kira maṃ mārāpetuṃ imaṃ āṇāpesi, kathāhaṃ taṃ vandādhīti.

Taṃ sutvā nāgarājā mahāsattassa thutiṃ karonto dve gāthā abhāsi –

1587.

『『Evametaṃ yathā brūsi, saccaṃ bhāsasi paṇḍita;

Na vajjho abhivādeyya, vajjhaṃ vā nābhivādaye.

1588.

Kathaṃ no abhivādeyya, abhivādāpayetha ve;

Yaṃ naro hantumiccheyya, taṃ kammaṃ nupapajjatī』』ti.

Idāni mahāsatto nāgarājena saddhiṃ paṭisanthāraṃ karonto āha –

1589.

『『Asassataṃ sassataṃ nu tavayidaṃ, iddhī jutī balavīriyūpapatti;

Pucchāmi taṃ nāgarājetamatthaṃ, kathaṃ nu te laddhamidaṃ vimānaṃ.

1590.

『『Adhiccaladdhaṃ pariṇāmajaṃ te, sayaṃkataṃ udāhu devehi dinnaṃ;

Akkhāhi me nāgarājetamatthaṃ, yatheva te laddhamidaṃ vimāna』』nti.

Tattha tavayidanti idaṃ tava yasajātaṃ, vimānaṃ vā asassataṃ sassatasadisaṃ, 『『mā kho yasaṃ nissāya pāpamakāsī』』ti iminā padena attano jīvitaṃ yācati. Iddhīti nāgaiddhi ca nāgajuti ca kāyabalañca cetasikavīriyañca nāgabhavane upapatti ca yañca te idaṃ vimānaṃ, pucchāmi taṃ nāgarāja, etamatthaṃ, kathaṃ nu te idaṃ sabbaṃ laddhanti. Adhiccaladdhanti kiṃ nu tayā idaṃ vimānaṃ evaṃ sampannaṃ adhicca akāraṇena laddhaṃ, udāhu utupariṇāmajaṃ te idaṃ, udāhu sayaṃ sahattheneva kataṃ, udāhu devehi te dinnaṃ, yatheva te idaṃ laddhaṃ, etaṃ me atthaṃ akkhāhīti.

Taṃ sutvā nāgarājā āha –

1591.

『『Nādhiccaladdhaṃ na pariṇāmajaṃ me, na sayaṃkataṃ nāpi devehi dinnaṃ;

Sakehi kammehi apāpakehi, puññehi me laddhamidaṃ vimāna』』nti.

Tattha apāpakehīti alāmakehi.

Tato mahāsatto āha –

1592.

『『Kiṃ te vataṃ kiṃ pana brahmacariyaṃ, kissa suciṇṇassa ayaṃ vipāko;

Iddhī jutī balavīriyūpapatti, idañca te nāga mahāvimāna』』nti.

Tattha kiṃ te vatanti nāgarāja, purimabhave tava kiṃ vataṃ ahosi, ko pana brahmacariyavāso, katarassa sucaritassevesa iddhiādiko vipākoti.

Taṃ sutvā nāgarājā āha –

1593.

『『Ahañca bhariyā ca manussaloke, saddhā ubho dānapatī ahumhā;

Opānabhūtaṃ me gharaṃ tadāsi, santappitā samaṇabrāhmaṇā ca.

1594.

『『Mālañca gandhañca vilepanañca, padīpiyaṃ seyyamupassayañca;

Acchādanaṃ sāyanamannapānaṃ, sakkacca dānāni adamha tattha.

1595.

『『Taṃ me vataṃ taṃ pana brahmacariyaṃ, tassa suciṇṇassa ayaṃ vipāko;

Iddhī jutī balavīriyūpapatti, idañca me dhīra mahāvimāna』』nti.

Tattha manussaloketi aṅgaraṭṭhe kālacampānagare. Taṃ me vatanti taṃ sakkaccaṃ dinnadānameva mayhaṃ vattasamādānañca brahmacariyañca ahosi, tasseva sucaritassa ayaṃ iddhādiko vipākoti.

Mahāsatto āha –

1596.

『『Evaṃ ce te laddhamidaṃ vimānaṃ, jānāsi puññānaṃ phalūpapattiṃ;

Tasmā hi dhammaṃ cara appamatto, yathā vimānaṃ puna māvasesī』』ti.

Tattha jānāsīti sace tayā dānānubhāvena taṃ laddhaṃ, evaṃ sante jānāsi nāma puññānaṃ phalañca puññaphalena nibbattaṃ upapattiñca. Tasmā hīti yasmā puññehi tayā idaṃ laddhaṃ, tasmā. Puna māvasesīti punapi yathā imaṃ nāgabhavanaṃ ajjhāvasasi, evaṃ dhammaṃ cara.

Taṃ sutvā nāgarājā āha –

1597.

『『Nayidha santi samaṇabrāhmaṇā ca, yesannapānāni dademu katte;

Akkhāhi me pucchito etamatthaṃ, yathā vimānaṃ puna māvasemā』』ti.

Mahāsatto āha –

1598.

『『Bhogī hi te santi idhūpapannā, puttā ca dārā anujīvino ca;

Tesu tuvaṃ vacasā kammunā ca, asampaduṭṭho ca bhavāhi niccaṃ.

1599.

『『Evaṃ tuvaṃ nāga asampadosaṃ, anupālaya vacasā kammunā ca;

Ṭhatvā idha yāvatāyukaṃ vimāne, uddhaṃ ito gacchasi devaloka』』nti.

Tattha bhogīti bhogino, nāgāti attho. Tesūti tesu puttadārādīsu bhogīsu vācāya kammena ca niccaṃ asampaduṭṭho bhava. Anupālayāti evaṃ puttādīsu ceva sesasattesu ca mettacittasaṅkhātaṃ asampadosaṃ anurakkha. Uddhaṃ itoti ito nāgabhavanato cuto uparidevalokaṃ gamissati. Mettacittañhi dānato atirekataraṃ puññanti.

Tato nāgarājā mahāsattassa dhammakathaṃ sutvā 『『na sakkā paṇḍitena bahi papañcaṃ kātuṃ, vimalāya dassetvā subhāsitaṃ sāvetvā dohaḷaṃ paṭippassambhetvā dhanañcayarājānaṃ hāsento paṇḍitaṃ pesetuṃ vaṭṭatī』』ti cintetvā gāthamāha –

1600.

『『Addhā hi so socati rājaseṭṭho, tayā vinā yassa tuvaṃ sajibbo;

Dukkhūpanītopi tayā samecca, vindeyya poso sukhamāturopī』』ti.

Tattha sajibboti sajīvo amacco. Sameccāti tayā saha samāgantvā. Āturopīti bāḷhagilānopi samāno.

Taṃ sutvā mahāsatto nāgarājassa thutiṃ karonto itaraṃ gāthamāha –

1601.

『『Addhā sataṃ bhāsasi nāga dhammaṃ, anuttaraṃ atthapadaṃ suciṇṇaṃ;

Etādisiyāsu hi āpadāsu, paññāyate mādisānaṃ viseso』』ti.

Tattha addhā satanti ekaṃsena santānaṃ paṇḍitānaṃ dhammaṃ bhāsasi. Atthapadanti hitakoṭṭhāsaṃ. Etādisiyāsūti evarūpāsu āpadāsu etādise bhaye upaṭṭhite mādisānaṃ paññavantānaṃ viseso paññāyati.

Taṃ sutvā nāgarājā atirekataraṃ tuṭṭho tameva pucchanto gāthamāha –

1602.

『『Akkhāhi no tāyaṃ mudhā nu laddho, akkhehi no tāyaṃ ajesi jūte;

Dhammena laddho iti tāyamāha, kathaṃ nu tvaṃ hatthamimassa māgato』』ti.

Tattha akkhāhi noti ācikkha amhākaṃ. Tāyanti taṃ ayaṃ. Mudhā nu laddhoti kiṃ nu kho mudhā amūlakeneva labhi, udāhu jūte ajesi. Iti tāyamāhāti ayaṃ puṇṇako 『『dhammena me paṇḍito laddho』』ti vadati. Kathaṃ nu tvaṃ hatthamimassa māgatoti tvaṃ kathaṃ imassa hatthaṃ āgatosi.

Mahāsatto āha –

1603.

『『Yo missaro tattha ahosi rājā, tamāyamakkhehi ajesi jūte;

So maṃ jito rājā imassadāsi, dhammena laddhosmi asāhasenā』』ti.

Tattha yo missaroti yo maṃ issaro. Imassadāsīti imassa puṇṇakassa adāsi.

Taṃ sutvā nāgarājā tuṭṭho ahosi. Tamatthaṃ pakāsento satthā āha –

1604.

『『Mahorago attamano udaggo, sutvāna dhīrassa subhāsitāni;

Hatthe gahetvāna anomapaññaṃ, pāvekkhi bhariyāya tadā sakāse.

1605.

『『Yena tvaṃ vimale paṇḍu, yena bhattaṃ na ruccati;

Na ca metādiso vaṇṇo, ayameso tamonudo.

1606.

『『Yassa te hadayenattho, āgatāyaṃ pabhaṅkaro;

Tassa vākyaṃ nisāmehi, dullabhaṃ dassanaṃ punā』』ti.

Tattha pāvekkhīti paviṭṭho. Yenāti bhadde vimale, yena kāraṇena tvaṃ paṇḍu ceva, na ca te bhattaṃ ruccati. Na ca metādiso vaṇṇoti pathavitale vā devaloke vā na ca tādiso vaṇṇo aññassa kassaci atthi, yādiso etassa guṇavaṇṇo patthaṭo. Ayameso tamonudoti yaṃ nissāya tava dohaḷo uppanno, ayameva so sabbalokassa tamonudo. Punāti puna etassa dassanaṃ nāma dullabhanti vadati.

Vimalāpi taṃ disvā paṭisanthāraṃ akāsi. Tamatthaṃ pakāsento satthā āha –

1607.

『『Disvāna taṃ vimalā bhūripaññaṃ, dasaṅgulī añjaliṃ paggahetvā;

Haṭṭhena bhāvena patītarūpā, iccabravi kurūnaṃ kattuseṭṭha』』nti.

Tattha haṭṭhena bhāvenāti pahaṭṭhena cittena. Patītarūpāti somanassajātā.

Ito paraṃ vimalāya ca mahāsattassa ca vacanappaṭivacanagāthā –

1608.

『『Adiṭṭhapubbaṃ disvāna, macco maccubhayaṭṭito;

Byamhito nābhivādesi, nayidaṃ paññavatāmiva.

1609.

『『Na camhi byamhito nāgi, na ca maccubhayaṭṭito;

Na vajjho abhivādeyya, vajjhaṃ vā nābhivādaye.

1610.

『『Kathaṃ no abhivādeyya, abhivādāpayetha ve;

Yaṃ naro hantumiccheyya, taṃ kammaṃ nupapajjati.

1611.

『『Evametaṃ yathā brūsi, saccaṃ bhāsasi paṇḍita;

Na vajjho abhivādeyya, vajjhaṃ vā nābhivādaye.

1612.

『『Kathaṃ no abhivādeyya, abhivādāpayetha ve;

Yaṃ naro hantumiccheyya, taṃ kammaṃ nupapajjati.

1613.

『『Asassataṃ sassataṃ nu tavayidaṃ, iddhī jutī balavīriyūpapatti;

Pucchāmi taṃ nāgakaññetamatthaṃ, kathaṃ nu te laddhamidaṃ vimānaṃ.

1614.

『『Adhiccaladdhaṃ pariṇāmajaṃ te, sayaṃkataṃ udāhu devehi dinnaṃ;

Akkhāhi me nāgakaññetamatthaṃ, yatheva te laddhamidaṃ vimānaṃ.

1615.

『『Nādhiccaladdhaṃ na pariṇāmajaṃ me, na sayaṃkathaṃ nāpi devehi dinnaṃ;

Sakehi kammehi apāpakehi, puññehi me laddhamidaṃ vimānaṃ.

1616.

『『Kiṃ te vataṃ kiṃ pana brahmacariyaṃ, kissa suciṇṇassa ayaṃ vipāko;

Iddhī jutī balavīriyūpapatti, idañca te nāgi mahāvimānaṃ.

1617.

『『Ahañca kho sāmiko cāpi mayhaṃ, saddhā ubho dānapatī ahumhā;

Opānabhūtaṃ me gharaṃ tadāsi, santappitā samaṇabrāhmaṇā ca.

1618.

『『Mālañca gandhañca vilepanañca, padīpiyaṃ seyyamupassayañca;

Acchādanaṃ sāyanamannapānaṃ, sakkacca dānāni adamha tattha.

1619.

『『Taṃ me vataṃ taṃ pana brahmacariyaṃ, tassa suciṇṇassa ayaṃ vipāko;

Iddhī jutī balavīriyūpapatti, idañca me dhīra mahāvimānaṃ.

1620.

『『Evaṃ ce te laddhamidaṃ vimānaṃ, jānāsi puññānaṃ phalūpapattiṃ;

Tasmā hi dhammaṃ cara appamattā, yathā vimānaṃ puna māvasesi.

1621.

『『Nayidha santi samaṇabrāhmaṇā ca, yesannapānāni dademu katte;

Akkhāhi me pucchito etamatthaṃ, yathā vimānaṃ puna māvasema.

1622.

『『Bhogī hi te santi idhūpapannā, puttā ca dārā anujīvino ca;

Tesu tuvaṃ vacasā kammunā ca, asampaduṭṭhā ca bhavāhi niccaṃ.

1623.

『『Evaṃ tuvaṃ nāgi asampadosaṃ, anupālaya vacasā kammunā ca;

Ṭhatvā idha yāvatāyukaṃ vimāne, uddhaṃ ito gacchasi devalokaṃ.

1624.

『『Addhā hi so socati rājaseṭṭho, tayā vinā yassa tuvaṃ sajibbo;

Dukkhūpanītopi tayā samecca, vindeyya poso sukhamāturopi.

1625.

『『Addhā sataṃ bhāsasi nāgi dhammaṃ, anuttaraṃ atthapadaṃ suciṇṇaṃ;

Etādisiyāsu hi āpadāsu, paññāyate mādisānaṃ viseso.

1626.

『『Akkhāhi no tāyaṃ mudhā nu laddho, akkhehi no tāyaṃ ajesi jūte;

Dhammena laddho iti tāyamāha, kathaṃ nu tvaṃ hatthamimassa māgato.

1627.

『『Yo missaro tattha ahosi rājā, tamāyamakkhehi ajesi jūte;

So maṃ jito rājā imassadāsi, dhammena laddhosmi asāhasenā』』ti.

Imāsaṃ gāthānaṃ attho heṭṭhā vuttanayeneva veditabbo.

Mahāsattassa vacanaṃ sutvā atirekataraṃ tuṭṭhā vimalā mahāsattaṃ gahetvā sahassagandhodakaghaṭehi nhāpetvā nhānakāle mahāsattassa dibbadussadibbagandhamālādīni datvā alaṅkatappaṭiyattakāle dibbabhojanaṃ bhojesi. Mahāsatto bhuttabhojano alaṅkatāsanaṃ paññāpetvā alaṅkatadhammāsane nisīditvā buddhalīlāya dhammaṃ desesi. Tamatthaṃ pakāsento satthā āha –

1628.

『『Yatheva varuṇo nāgo, pañhaṃ pucchittha paṇḍitaṃ;

Tatheva nāgakaññāpi, pañhaṃ pucchittha paṇḍitaṃ.

1629.

『『Yatheva varuṇaṃ nāgaṃ, dhīro tosesi pucchito;

Tatheva nāgakaññampi, dhīro tosesi pucchito.

1630.

『『Ubhopi te attamane viditvā, mahoragaṃ nāgakaññañca dhīro;

Achambhī abhīto alomahaṭṭho, iccabravi varuṇaṃ nāgarājānaṃ.

1631.

『『Mā rodhayi nāga āyāhamasmi, yena tavattho idaṃ sarīraṃ;

Hadayena maṃsena karohi kiccaṃ, sayaṃ karissāmi yathāmati te』』ti.

Tattha achambhīti nikkampo. Alomahaṭṭhoti bhayena ahaṭṭhalomo. Iccabravīti vīmaṃsanavasena iti abravi. Mā rodhayīti 『『mittadubbhikammaṃ karomī』』ti mā bhāyi, 『『kathaṃ nu kho imaṃ idāni māressāmī』』ti vā mā cintayi. Nāgāti varuṇaṃ ālapati. Āyāhamasmīti āyo ahaṃ asmi, ayameva vā pāṭho. Sayaṃ karissāmīti sace tvaṃ 『『imassa santike idāni dhammo me suto』』ti maṃ māretuṃ na visahasi, ahameva yathā tava ajjhāsayo, tathā sayaṃ karissāmīti.

Nāgarājā āha –

1632.

『『Paññā have hadayaṃ paṇḍitānaṃ, te tyamha paññāya mayaṃ sutuṭṭhā;

Anūnanāmo labhatajja dāraṃ, ajjeva taṃ kuruyo pāpayātū』』ti.

Tattha te tyamhāti te mayaṃ tava paññāya sutuṭṭhā. Anūnanāmoti sampuṇṇanāmo puṇṇako yakkhasenāpati. Labhatajja dāranti labhatu ajja dāraṃ, dadāmi assa dhītaraṃ irandhatiṃ. Pāpayātūti ajjeva taṃ kururaṭṭhaṃ puṇṇako pāpetu.

Evañca pana vatvā varuṇo nāgarājā irandhatiṃ puṇṇakassa adāsi. So taṃ labhitvā tuṭṭhacitto mahāsattena saddhiṃ sallapi. Tamatthaṃ pakāsento satthā āha –

1633.

『『Sa puṇṇako attamano udaggo, irandhatiṃ nāgakaññaṃ labhitvā;

Haṭṭhena bhāvena patītarūpo, iccabravi kurūnaṃ kattuseṭṭhaṃ.

1634.

『『Bhariyāya maṃ tvaṃ akari samaṅgiṃ, ahañca te vidhura karomi kiccaṃ;

Idañca te maṇiratanaṃ dadāmi, ajjeva taṃ kuruyo pāpayāmī』』ti.

Tattha maṇiratananti paṇḍita, ahaṃ tava guṇesu pasanno arahāmi tava anucchavikaṃ kiccaṃ kātuṃ, tasmā imañca te cakkavattiparibhogaṃ maṇiratanaṃ demi, ajjeva taṃ indapatthaṃ pāpemīti.

Atha mahāsatto tassa thutiṃ karonto itaraṃ gāthamāha –

1635.

『『Ajeyyamesā tava hotu metti, bhariyāya kaccāna piyāya saddhiṃ;

Ānandi vitto sumano patīto, datvā maṇiṃ mañca nayindapattha』』nti.

Tattha ajeyyamesāti esā tava bhariyāya saddhiṃ piyasaṃvāsametti ajeyyā hotu. 『『Ānandi vitto』』tiādīhi pītisamaṅgibhāvamevassa vadati. Nayindapatthanti naya indapatthaṃ.

Taṃ sutvā puṇṇako tathā akāsi. Tena vuttaṃ –

1636.

『『Sa puṇṇako kurūnaṃ kattuseṭṭhaṃ, nisīdayī purato āsanasmiṃ;

Ādāya kattāramanomapaññaṃ, upānayī nagaraṃ indapatthaṃ.

1637.

『『Mano manussassa yathāpi gacche, tatopissa khippataraṃ ahosi;

Sa puṇṇako kurūnaṃ kattuseṭṭhaṃ, upānayī nagaraṃ indapatthaṃ.

1638.

『『Etindapatthaṃ nagaraṃ padissati, rammāni ca ambavanāni bhāgaso;

Ahañca bhariyāya samaṅgibhūto, tuvañca pattosi sakaṃ niketa』』nti.

Tattha yathāpi gaccheti mano nāma kiñcāpi na gacchati, dūre ārammaṇaṃ gaṇhanto pana gatoti vuccati, tasmā manassa ārammaṇaggahaṇatopi khippataraṃ tassa manomayasindhavassa gamanaṃ ahosīti evamettha attho daṭṭhabbo. Etindapatthanti assapiṭṭhe nisinnoyevassa dassento evamāha. Sakaṃ niketanti tvañca attano nivesanaṃ sampattoti āha.

Tasmiṃ pana divase paccūsakāle rājā supinaṃ addasa. Evarūpo supino ahosi – rañño nivesanadvāre paññākkhandho sīlamayasākho pañcagorasaphalo alaṅkatahatthigavāssapaṭicchanno mahārukkho ṭhito. Mahājano tassa sakkāraṃ katvā añjaliṃ paggayha namassamāno aṭṭhāsi. Atheko kaṇhapuriso pharuso rattasāṭakanivattho rattapupphakaṇṇadharo āvudhahattho āgantvā mahājanassa paridevantasseva taṃ rukkhaṃ samūlaṃ chinditvā ākaḍḍhanto ādāya gantvā puna taṃ āharitvā pakatiṭṭhāneyeva ṭhapetvā pakkāmīti. Rājā taṃ supinaṃ pariggaṇhanto 『『mahārukkho viya na añño koci, vidhurapaṇḍito. Mahājanassa paridevantasseva taṃ samūlaṃ chinditvā ādāya gatapuriso viya na añño koci, paṇḍitaṃ gahetvā gatamāṇavo. Puna taṃ āharitvā pakatiṭṭhāneyeva ṭhapetvā gato viya so māṇavo puna taṃ paṇḍitaṃ ānetvā dhammasabhāya dvāre ṭhapetvā pakkamissati. Addhā ajja mayaṃ paṇḍitaṃ passissāmā』』ti sanniṭṭhānaṃ katvā somanassapatto sakalanagaraṃ alaṅkārāpetvā dhammasabhaṃ sajjāpetvā alaṅkataratanamaṇḍape dhammāsanaṃ paññāpetvā ekasatarājaamaccagaṇanagaravāsijānapadaparivuto 『『ajja tumhe paṇḍitaṃ passissatha, mā socitthā』』ti mahājanaṃ assāsetvā paṇḍitassa āgamanaṃ olokento dhammasabhāyaṃ nisīdi. Amaccādayopi nisīdiṃsu. Tasmiṃ khaṇe puṇṇakopi paṇḍitaṃ otāretvā dhammasabhāya dvāre parisamajjheyeva ṭhapetvā irandhatiṃ ādāya devanagarameva gato. Tamatthaṃ pakāsento satthā āha –

1639.

『『Na puṇṇako kurūnaṃ kattuseṭṭhaṃ, oropiya dhammasabhāya majjhe;

Ājaññamāruyha anomavaṇṇo, pakkāmi vehāyasamantalikkhe.

1640.

『『Taṃ disvā rājā paramappatīto, uṭṭhāya bāhāhi palissajitvā;

Avikampayaṃ dhammasabhāya majjhe, nisīdayī pamukhamāsanasmi』』nti.

Tattha anomavaṇṇoti ahīnavaṇṇo uttamavaṇṇo. Avikampayanti bhikkhave, so rājā paṇḍitaṃ palissajitvā mahājanamajjhe avikampanto anolīyantoyeva hatthe gahetvā attano abhimukhaṃ katvā alaṅkatadhammāsane nisīdāpesi.

Atha rājā tena saddhiṃ sammoditvā madhurapaṭisanthāraṃ karonto gāthamāha –

1641.

『『Tvaṃ no vinetāsi rathaṃva naddhaṃ, nandanti taṃ kuruyo dassanena;

Akkhāhi me pucchito etamatthaṃ, kathaṃ pamokkho ahu māṇavassā』』ti.

Tattha naddhanti yathā naddhaṃ rathaṃ sārathi vineti, evaṃ tvaṃ amhākaṃ kāraṇena nayena hitakiriyāsu vinetā. Nandanti tanti taṃ disvāva ime kururaṭṭhavāsino tava dassanena nandanti. Māṇavassāti māṇavassa santikā kathaṃ tava pamokkho ahosi? Yo vā taṃ muñcantassa māṇavassa pamokkho, so kena kāraṇena ahosīti attho.

Mahāsatto āha –

1642.

『『Yaṃ māṇavotyābhivadī janinda, na so manusso naravīraseṭṭha;

Yadi te suto puṇṇako nāma yakkho, rañño kuverassa hi so sajibbo.

1643.

『『Bhūmindharo varuṇo nāma nāgo, brahā sucī vaṇṇabalūpapanno;

Tassānujaṃ dhītaraṃ kāmayāno, irandhatī nāma sā nāgakaññā.

1644.

『『Tassā sumajjhāya piyāya hetu, patārayittha maraṇāya mayhaṃ;

So ceva bhariyāya samaṅgibhūto, ahañca anuññāto maṇi ca laddho』』ti.

Tattha yaṃ māṇavotyābhivadīti janinda yaṃ tvaṃ 『『māṇavo』』ti abhivadasi. Bhūmindharoti bhūmindharanāgabhavanavāsī. Sā nāgakaññāti yaṃ nāgakaññaṃ so patthayamāno mama maraṇāya patārayi cittaṃ pavattesi, sā nāgakaññā irandhatī nāma. Piyāya hetūti mahārāja, so hi nāgarājā catupposathikapañhavissajjane pasanno maṃ maṇinā pūjetvā nāgabhavanaṃ gato vimalāya nāma deviyā taṃ maṇiṃ adisvā 『『deva, kuhiṃ maṇī』』ti pucchito mama dhammakathikabhāvaṃ vaṇṇesi. Sā mayhaṃ dhammakathaṃ sotukāmā hutvā mama hadaye dohaḷaṃ uppādesi. Nāgarājā duggahitena pana dhītaraṃ irandhatiṃ āha – 『『mātā, te vidhurassa hadayamaṃse dohaḷinī, tassa hadayamaṃsaṃ āharituṃ samatthaṃ sāmikaṃ pariyesāhī』』ti. Sā pariyesantī vessavaṇassa bhāgineyyaṃ puṇṇakaṃ nāma yakkhaṃ disvā taṃ attani paṭibaddhacittaṃ ñatvā pitu santikaṃ nesi. Atha naṃ so 『『vidhurapaṇḍitassa hadayamaṃsaṃ āharituṃ sakkonto irandhatiṃ labhissasī』』ti āha. Puṇṇako vepullapabbatato cakkavattiparibhogaṃ maṇiratanaṃ āharitvā tumhehi saddhiṃ jūtaṃ kīḷitvā maṃ jinitvā labhi. Ahañca mama nivesane tīhaṃ vasāpetvā mahantaṃ sakkāraṃ akāsiṃ. Sopi maṃ assavāladhiṃ gāhāpetvā himavante rukkhesu ca pabbatesu ca pothetvā māretuṃ asakkonto sattame vātakkhandhe verambhavātamukhe ca pakkhanditvā anupubbena saṭṭhiyojanubbedhe kāḷāgirimatthake ṭhapetvā sīhavesādivasena idañcidañca rūpaṃ katvāpi māretuṃ asakkonto mayā attano māraṇakāraṇaṃ puṭṭho ācikkhi. Athassāhaṃ sādhunaradhamme kathesiṃ. Taṃ sutvā pasannacitto maṃ idha ānetukāmo ahosi.

Athāhaṃ taṃ ādāya nāgabhavanaṃ gantvā nāgarañño ca vimalāya ca dhammaṃ desesiṃ. Tato nāgarājā ca vimalā ca sabbanāgaparisā ca pasīdiṃsu. Nāgarājā tattha mayā chāhaṃ vutthakāle irandhatiṃ puṇṇakassa adāsi. So taṃ labhitvā pasannacitto hutvā maṃ maṇiratanena pūjetvā nāgarājena āṇatto manomayasindhavaṃ āropetvā sayaṃ majjhimāsane nisīditvā irandhatiṃ pacchimāsane nisīdāpetvā maṃ purimāsane nisīdāpetvā idhāgantvā parisamajjhe otāretvā irandhatiṃ ādāya attano nagarameva gato. Evaṃ, mahārāja, so puṇṇako tassā sumajjhāya piyāya hetu patārayittha maraṇāya mayhaṃ. Athevaṃ maṃ nissāya so ceva bhariyāya samaṅgibhūto, mama dhammakathaṃ sutvā pasannena nāgarājena ahañca anuññāto, tassa puṇṇakassa santikā ayaṃ sabbakāmadado cakkavattiparibhogamaṇi ca laddho, gaṇhatha, deva, imaṃ maṇinti rañño ratanaṃ adāsi.

Tato rājā paccūsakāle attanā diṭṭhasupinaṃ nagaravāsīnaṃ kathetukāmo 『『bhonto, nagaravāsino ajja mayā diṭṭhasupinaṃ suṇāthā』』ti vatvā āha –

1645.

『『Rukkho hi mayhaṃ padvāre sujāto, paññākkhandho sīlamayassa sākhā;

Atthe ca dhamme ca ṭhito nipāko, gavapphalo hatthigavāssachanno.

1646.

『『Naccagītatūriyābhinādite, ucchijja senaṃ puriso ahāsi;

So no ayaṃ āgato sanniketaṃ, rukkhassimassāpacitiṃ karotha.

1647.

『『Ye keci vittā mama paccayena, sabbeva te pātukarontu ajja;

Tibbāni katvāna upāyanāni, rukkhassimassāpacitiṃ karotha.

1648.

『『Ye keci baddhā mama atthi raṭṭhe, sabbeva te bandhanā mocayantu;

Yathevayaṃ bandhanasmā pamutto, evamete muñcare bandhanasmā.

1649.

『『Unnaṅgalā māsamimaṃ karontu, maṃsodanaṃ brāhmaṇā bhakkhayantu;

Amajjapā majjarahā pivantu, puṇṇāhi thālāhi palissutāhi.

1650.

『『Mahāpathaṃ nicca samavhayantu, tibbañca rakkhaṃ vidahantu raṭṭhe;

Yathāññamaññaṃ na viheṭhayeyyuṃ, rukkhassimassāpacitiṃ karothā』』ti.

Tattha sīlamayassa sākhāti etassa rukkhassa sīlamayā sākhā. Atthe ca dhammecāti vaddhiyañca sabhāve ca. Ṭhito nipākoti so paññāmayarukkho patiṭṭhito. Gavapphaloti pañcavidhagorasaphalo. Hatthigavāssachannoti alaṅkatahatthigavāssehi sañchanno. Naccagītatūriyābhināditeti atha tassa rukkhassa pūjaṃ karontena mahājanena tasmiṃ rukkhe etehi naccādīhi abhinādite. Ucchijja senaṃ puriso ahāsīti eko kaṇhapuriso āgantvā taṃ rukkhaṃ ucchijja parivāretvā ṭhitaṃ senaṃ palāpetvā ahāsi gahetvā gato. Puna so rukkho āgantvā amhākaṃ nivesanadvārayeva ṭhito. So no ayaṃ rukkhasadiso paṇḍito sanniketaṃ āgato. Idāni sabbeva tumhe rukkhassa imassa apacitiṃ karotha, mahāsakkāraṃ pavattetha.

Mama paccayenāti ambho, amaccā ye keci maṃ nissāya laddhena yasena vittā tuṭṭhacittā, te sabbe attano vittaṃ pātukarontu. Tibbānīti bahalāni mahantāni. Upāyanānīti paṇṇākāre. Ye kecīti antamaso kīḷanatthāya baddhe migapakkhino upādāya. Muñcareti muñcantu. Unnaṅgalā māsamimaṃ karontūti imaṃ māsaṃ kasananaṅgalāni ussāpetvā ekamante ṭhapetvā nagare bheriṃ carāpetvā sabbeva manussā mahāchaṇaṃ karontu. Bhakkhayantūti bhuñjantu. Amajjapāti ettha a-kāro nipātamattaṃ, majjapā purisā majjarahā attano attano āpānaṭṭhānesu nisinnā pivantūti attho. Puṇṇāhi thālāhīti puṇṇehi thālehi. Palissutāhīti atipuṇṇattā paggharamānehi. Mahāpathaṃ nicca samavhayantūti antonagare alaṅkatamahāpathaṃ rājamaggaṃ nissāya ṭhitā vesiyā niccakālaṃ kilesavasena kilesatthikaṃ janaṃ avhayantūti attho. Tibbanti gāḷhaṃ. Yathāti yathā rakkhassa susaṃvihitattā unnaṅgalā hutvā rukkhassimassa apacitiṃ karontā aññamaññaṃ na viheṭhayeyyuṃ, evaṃ rakkhaṃ saṃvidahantūti attho.

Evaṃ raññā vutte –

1651.

『『Orodhā ca kumārā ca, vesiyānā ca brāhmaṇā;

Bahuṃ annañca pānañca, paṇḍitassābhihārayuṃ.

1652.

『『Hatthārohā anīkaṭṭhā, rathikā pattikārakā;

Bahuṃ annañca pānañca, paṇḍitassābhihārayuṃ.

1653.

『『Samāgatā jānapadā, negamā ca samāgatā;

Bahuṃ annañca pānañca, paṇḍitassābhihārayuṃ.

1654.

『『Bahujano pasannosi, disvā paṇḍitamāgate;

Paṇḍitamhi anuppatte, celukkhepo pavattathā』』ti.

Tattha abhihārayunti evaṃ raññā āṇattā mahāchaṇaṃ paṭiyādetvā sabbe satte bandhanā mocetvā ete sabbe orodhādayo nānappakāraṃ paṇṇākāraṃ sajjitvā tena saddhiṃ annañca pānañca paṇḍitassa pesesuṃ. Paṇḍitamāgateti paṇḍite āgate taṃ paṇḍitaṃ disvā bahujano pasanno ahosi.

Chaṇo māsena osānaṃ agamāsi. Tato mahāsatto buddhakiccaṃ sādhento viya mahājanassa dhammaṃ desento rājānañca anusāsanto dānādīni puññāni katvā yāvatāyukaṃ ṭhatvā āyupariyosāne saggaparāyaṇo ahosi. Rājānaṃ ādiṃ katvā sabbepi nagaravāsino paṇḍitassovāde ṭhatvā dānādīni puññāni katvā āyupariyosāne saggapuraṃ pūrayiṃsu.

Satthā imaṃ dhammadesanaṃ āharitvā 『『na, bhikkhave, idāneva, pubbepi tathāgato paññāsampanno upāyakusaloyevā』』ti vatvā jātakaṃ samodhānesi – 『『tadā paṇḍitassa mātāpitaro mahārājakulāni ahesuṃ, jeṭṭhabhariyā rāhulamātā, jeṭṭhaputto rāhulo, vimalā uppalavaṇṇā, varuṇanāgarājā sāriputto, supaṇṇarājā moggallāno, sakko anuruddho, dhanañcayakorabyarājā ānando, puṇṇako channo, parisā buddhaparisā, vidhurapaṇḍito pana ahameva sammāsambuddho ahosi』』nti.

Vidhurajātakavaṇṇanā navamā.

[547] 10. Vessantarajātakavaṇṇanā

Dasavarakathāvaṇṇanā

Phussatīvaravaṇṇābheti idaṃ satthā kapilavatthuṃ upanissāya nigrodhārāme viharanto pokkharavassaṃ ārabbha kathesi. Yadā hi satthā pavattitavaradhammacakko anukkamena rājagahaṃ gantvā tattha hemantaṃ vītināmetvā udāyittherena maggadesakena vīsatisahassakhīṇāsavaparivuto paṭhamagamanena kapilavatthuṃ agamāsi, tadā sakyarājāno 『『mayaṃ amhākaṃ ñātiseṭṭhaṃ passissāmā』』ti sannipatitvā bhagavato vasanaṭṭhānaṃ vīmaṃsamānā 『『nigrodhasakkassārāmo ramaṇīyo』』ti sallakkhetvā tattha sabbaṃ paṭijagganavidhiṃ katvā gandhapupphādihatthā paccuggamanaṃ karontā sabbālaṅkārappaṭimaṇḍite daharadahare nāgaradārake ca nāgaradārikāyo ca paṭhamaṃ pahiṇiṃsu, tato rājakumāre ca rājakumārikāyo ca. Tesaṃ antarā sāmaṃ gandhapupphacuṇṇādīhi satthāraṃ pūjetvā bhagavantaṃ gahetvā nigrodhārāmameva agamiṃsu. Tattha bhagavā vīsatisahassakhīṇāsavaparivuto paññattavarabuddhāsane nisīdi. Tadā hi sākiyā mānajātikā mānatthaddhā. Te 『『ayaṃ siddhatthakumāro amhehi daharataro, amhākaṃ kaniṭṭho bhāgineyyo putto nattā』』ti cintetvā daharadahare rājakumāre ca rājakumārikāyo ca āhaṃsu 『『tumhe bhagavantaṃ vandatha, mayaṃ tumhākaṃ piṭṭhito nisīdissāmā』』ti.

Tesu evaṃ avanditvā nisinnesu bhagavā tesaṃ ajjhāsayaṃ oloketvā 『『na maṃ ñātayo vandanti, handa idāneva vandāpessāmī』』ti abhiññāpādakaṃ catutthajjhānaṃ samāpajjitvā tato vuṭṭhāya ākāsaṃ abbhuggantvā tesaṃ sīse pādapaṃsuṃ okiramāno viya kaṇḍambarukkhamūle yamakapāṭihāriyasadisaṃ pāṭihāriyaṃ akāsi. Rājā suddhodano taṃ acchariyaṃ disvā āha 『『bhante, tumhākaṃ jātadivase kāḷadevalassa vandanatthaṃ upanītānaṃ vo pāde parivattitvā brāhmaṇassa matthake ṭhite disvā ahaṃ tumhākaṃ pāde vandiṃ, ayaṃ me paṭhamavandanā. Punapi vappamaṅgaladivase jambucchāyāya sirisayane nisinnānaṃ vo jambucchāyāya aparivattanaṃ disvāpi ahaṃ tumhākaṃ pāde vandiṃ, ayaṃ me dutiyavandanā. Idāni imaṃ adiṭṭhapubbaṃ pāṭihāriyaṃ disvāpi tumhākaṃ pāde vandāmi, ayaṃ me tatiyavandanā』』ti. Raññā pana vandite avanditvā ṭhātuṃ samattho nāma ekasākiyopi nāhosi, sabbe vandiṃsuyeva.

Iti bhagavā ñātayo vandāpetvā ākāsato otaritvā paññattavarabuddhāsane nisīdi. Nisinne ca bhagavati sikhāpatto ñātisamāgamo ahosi, sabbe ekaggacittā hutvā nisīdiṃsu. Tato mahāmegho uṭṭhahitvā pokkharavassaṃ vassi, tambavaṇṇaṃ udakaṃ heṭṭhā viravantaṃ gacchati. Ye temetukāmā, te tementi. Atemetukāmassa sarīre ekabindumattampi na patati. Taṃ disvā sabbe acchariyabbhutacittajātā ahesuṃ. 『『Aho acchariyaṃ aho abbhutaṃ aho buddhānaṃ mahānubhāvatā, yesaṃ ñātisamāgame evarūpaṃ pokkharavassaṃ vassī』』ti bhikkhū kathaṃ samuṭṭhāpesuṃ. Taṃ sutvā satthā 『『na, bhikkhave, idāneva, pubbepi mama ñātisamāgame mahāmegho pokkharavassaṃ vassiyevā』』ti vatvā tehi yācito atītaṃ āhari.

Atīte siviraṭṭhe jetuttaranagare sivimahārājā nāma rajjaṃ kārento sañjayaṃ nāma puttaṃ paṭilabhi. So tassa vayappattassa maddarājadhītaraṃ phussatiṃ nāma rājakaññaṃ ānetvā rajjaṃ niyyādetvā phussatiṃ aggamahesiṃ akāsi. Tassā ayaṃ pubbayogo – ito ekanavutikappe vipassī nāma satthā loke udapādi. Tasmiṃ bandhumatinagaraṃ nissāya kheme migadāye viharante eko rājā rañño bandhumassa anagghena candanasārena saddhiṃ satasahassagghanikaṃ suvaṇṇamālaṃ pesesi. Rañño pana dve dhītaro ahesuṃ. So taṃ paṇṇākāraṃ tāsaṃ dātukāmo hutvā candanasāraṃ jeṭṭhikāya adāsi, suvaṇṇamālaṃ kaniṭṭhāya adāsi. Tā ubhopi 『『na mayaṃ imaṃ attano sarīre piḷandhissāma, satthārameva pūjessāmā』』ti cintetvā rājānaṃ āhaṃsu 『『tāta, candanasārena ca suvaṇṇamālāya ca dasabalaṃ pūjessāmā』』ti. Taṃ sutvā rājā 『『sādhū』』ti sampaṭicchi. Jeṭṭhikā sukhumacandanacuṇṇaṃ kāretvā suvaṇṇasamuggaṃ pūretvā gaṇhāpesi. Kaniṭṭhabhaginī pana suvaṇṇamālaṃ uracchadamālaṃ kārāpetvā suvaṇṇasamuggena gaṇhāpesi. Tā ubhopi migadāyavihāraṃ gantvā jeṭṭhikā candanacuṇṇena dasabalassa suvaṇṇavaṇṇaṃ sarīraṃ pūjetvā sesacuṇṇāni gandhakuṭiyaṃ vikiritvā 『『bhante, anāgate tumhādisassa buddhassa mātā bhaveyya』』nti patthanaṃ akāsi. Kaniṭṭhabhaginīpi tathāgatassa suvaṇṇavaṇaṃ sarīraṃ suvaṇṇamālāya katena uracchadena pūjetvā 『『bhante, yāva arahattappatti, tāva idaṃ pasādhanaṃ mama sarīrā mā vigataṃ hotū』』ti patthanaṃ akāsi. Satthāpi tāsaṃ anumodanaṃ akāsi.

Tā ubhopi yāvatāyukaṃ ṭhatvā devaloke nibbattiṃsu. Tāsu jeṭṭhabhaginī devalokato manussalokaṃ , manussalokato devalokaṃ saṃsarantī ekanavutikappāvasāne amhākaṃ buddhuppādakāle buddhamātā mahāmāyādevī nāma ahosi. Kaniṭṭhabhaginīpi tatheva saṃsarantī kassapadasabalassa kāle kikissa rañño dhītā hutvā nibbatti. Sā cittakammakatāya viya uracchadamālāya alaṅkatena urena jātattā uracchadā nāma kumārikā hutvā soḷasavassikakāle satthu bhattānumodanaṃ sutvā sotāpattiphale patiṭṭhāya aparabhāge bhattānumodanaṃ suṇanteneva pitarā sotāpattiphalaṃ pattadivaseyeva arahattaṃ patvā pabbajitvā parinibbāyi. Kikirājāpi aññā satta dhītaro labhi. Tāsaṃ nāmāni –

『『Samaṇī samaṇaguttā ca, bhikkhunī bhikkhadāyikā;

Dhammā ceva sudhammā ca, saṅghadāsī ca sattamī』』ti.

Tā imasmiṃ buddhuppāde –

『『Khemā uppalavaṇṇā ca, paṭācārā ca gotamī;

Dhammadinnā mahāmāyā, visākhā cāpi sattamī』』ti.

Tāsu phussatī sudhammā nāma hutvā dānādīni puññāni katvā vipassisammāsambuddhassa katāya candanacuṇṇapūjāya phalena rattacandanarasaparipphositena viya sarīrena jātattā phussatī nāma kumārikā hutvā devesu ca manussesu ca saṃsarantī aparabhāge sakkassa devarañño aggamahesī hutvā nibbatti. Athassā yāvatāyukaṃ ṭhatvā pañcasu pubbanimittesu uppannesu sakko devarājā tassā parikkhīṇāyukataṃ ñatvā mahantena yasena taṃ ādāya nandanavanuyyānaṃ gantvā tattha taṃ alaṅkatasayanapiṭṭhe nisinnaṃ sayaṃ sayanapasse nisīditvā etadavoca 『『bhadde phussati, te dasa vare dammi, te gaṇhassū』』ti vadanto imasmiṃ gāthāsahassapaṭimaṇḍite mahāvessantarajātake paṭhamaṃ gāthamāha –

1655.

『『Phussatī varavaṇṇābhe, varassu dasadhā vare;

Pathabyā cārupubbaṅgi, yaṃ tuyhaṃ manaso piya』』nti.

Evamesā mahāvessantaradhammadesanā devaloke patiṭṭhāpitā nāma hoti.

Tattha phussatīti taṃ nāmenālapati. Varavaṇṇābheti varāya vaṇṇābhāya samannāgate. Dasadhāti dasavidhe. Pathabyāti pathaviyaṃ gahetabbe katvā varassu gaṇhassūti vadati. Cārupubbaṅgīti cārunā pubbaṅgena varalakkhaṇena samannāgate. Yaṃ tuyhaṃ manaso piyanti yaṃ yaṃ tava manasā piyaṃ, taṃ taṃ dasahi koṭṭhāsehi gaṇhāhīti vadati.

Sā attano cavanadhammataṃ ajānantī pamattā hutvā dutiyagāthamāha –

1656.

『『Devarāja namo tyatthu, kiṃ pāpaṃ pakataṃ mayā;

Rammā cāvesi maṃ ṭhānā, vātova dharaṇīruha』』nti.

Tattha namo tyatthūti namo te atthu. Kiṃ pāpanti kiṃ mayā tava santike pāpaṃ pakatanti pucchati. Dharaṇīruhanti rukkhaṃ.

Athassā pamattabhāvaṃ ñatvā sakko dve gāthā abhāsi –

1657.

『『Na ceva te kataṃ pāpaṃ, na ca me tvamasi appiyā;

Puññañca te parikkhīṇaṃ, yena tevaṃ vadāmahaṃ.

1658.

『『Santike maraṇaṃ tuyhaṃ, vinābhāvo bhavissati;

Paṭiggaṇhāhi me ete, vare dasa pavecchato』』ti.

Tattha yena tevanti yena te evaṃ vadāmi. Tuyhaṃ vinābhāvoti tava amhehi saddhiṃ viyogo bhavissati. Pavecchatoti dadamānassa.

Sā sakkassa vacanaṃ sutvā nicchayena attano maraṇaṃ ñatvā varaṃ gaṇhantī āha –

1659.

『『Varaṃ ce me ado sakka, sabbabhūtānamissara;

Sivirājassa bhaddante, tattha assaṃ nivesane.

1660.

『『Nīlanettā nīlabhamu, nīlakkhī ca yathā migī;

Phussatī nāma nāmena, tatthapassaṃ purindana.

1661.

『『Puttaṃ labhetha varadaṃ, yācayogaṃ amacchariṃ;

Pūjitaṃ paṭirājūhi, kittimantaṃ yasassinaṃ.

1662.

『『Gabbhaṃ me dhārayantiyā, majjhimaṅgaṃ anunnataṃ;

Kucchi anunnato assa, cāpaṃva likhitaṃ samaṃ.

1663.

『『Thanā me nappapateyyuṃ, palitā na santu vāsava;

Kāye rajo na limpetha, vajjhañcāpi pamocaye.

1664.

『『Mayūrakoñcābhirude, nārivaragaṇāyute;

Khujjacelāpakākiṇṇe, sūtamāgadhavaṇṇite.

1665.

『『Citraggaḷerughusite, surāmaṃsapabodhane;

Sivirājassa bhaddante, tatthassaṃ mahesī piyā』』ti.

Tattha sivirājassāti sā sakalajambudīpatalaṃ olokentī attano anucchavikaṃ sivirañño nivesanaṃ disvā tattha aggamahesibhāvaṃ patthentī evamāha. Yathā migīti ekavassikā hi migapotikā nīlanettā hoti, tenevamāha. Tatthapassanti tatthapi imināva nāmena assaṃ. Labhethāti labheyyaṃ. Varadanti alaṅkatasīsaakkhiyugalahadayamaṃsarudhirasetacchattaputtadāresu yācitayācitassa varabhaṇḍassa dāyakaṃ. Kucchīti 『『majjhimaṅga』』nti vuttaṃ sarūpato dasseti. Likhitanti yathā chekena dhanukārena sammā likhitaṃ dhanu anunnatamajjhaṃ tulāvaṭṭaṃ samaṃ hoti, evarūpo me kucchi bhaveyya.

Nappapateyyunti patitvā lambā na bhaveyyuṃ. Palitā na santu vāsavāti vāsava devaseṭṭha, palitānipi me sirasmiṃ na santu mā paññāyiṃsu. 『『Palitāni siroruhā』』tipi pāṭho. Vajjhañcāpīti kibbisakārakaṃ rājāparādhikaṃ vajjhappattacoraṃ attano balena mocetuṃ samatthā bhaveyyaṃ. Iminā attano issariyabhāvaṃ dīpeti. Bhūtamāgadhavaṇṇiteti bhojanakālādīsu thutivasena kālaṃ ārocentehi sūtehi ceva māgadhakehi ca vaṇṇite. Citraggaḷerughusiteti pañcaṅgikatūriyasaddasadisaṃ manoramaṃ ravaṃ ravantehi sattaratanavicittehi dvārakavāṭehi ugghosite. Surāmaṃsapabodhaneti 『『pivatha, khādathā』』ti surāmaṃsehi pabodhiyamānajane evarūpe sivirājassa nivesane tassa aggamahesī bhaveyyanti ime dasa vare gaṇhi.

Tattha sivirājassa aggamahesibhāvo paṭhamo varo, nīlanettatā dutiyo, nīlabhamukatā tatiyo, phussatīti nāmaṃ catuttho, puttapaṭilābho pañcamo, anunnatakucchitā chaṭṭho, alambatthanatā sattamo, apalitabhāvo aṭṭhamo, sukhumacchavibhāvo navamo, vajjhappamocanasamatthatā dasamo varoti.

Sakko āha –

1666.

『『Ye te dasa varā dinnā, mayā sabbaṅgasobhane;

Sivirājassa vijite, sabbe te lacchasī vare』』ti.

Athassā sakko devarājā phussatiyā dasa vare adāsi, datvā ca pana 『『bhadde phussati, tava sabbe te samijjhantū』』ti vatvā anumodi. Tamatthaṃ pakāsento satthā āha –

1667.

『『Idaṃ vatvāna maghavā, devarājā sujampati;

Phussatiyā varaṃ datvā, anumodittha vāsavo』』ti.

Tattha anumoditthāti 『『sabbe te lacchasi vare』』ti evaṃ vare datvā pamuddito tuṭṭhamānaso ahosīti attho.

Dasavarakathā niṭṭhitā.

Himavantavaṇṇanā

Iti sā vare gahetvā tato cutā maddarañño aggamahesiyā kucchimhi nibbatti. Jāyamānā ca candanacuṇṇaparikiṇṇena viya sarīrena jātā. Tenassā nāmaggahaṇadivase 『『phussatī』』tveva nāmaṃ kariṃsu. Sā mahantena parivārena vaḍḍhitvā soḷasavassakāle uttamarūpadharā ahosi. Atha naṃ sivimahārājā puttassa sañjayakumārassa atthāya ānetvā tassa chattaṃ ussāpetvā soḷasannaṃ itthisahassānaṃ jeṭṭhikaṃ katvā aggamahesiṭṭhāne ṭhapesi. Tena vuttaṃ –

『『Tato cutā sā phussatī, chattiye upapajjatha;

Jetuttaramhi nagare, sañjayena samāgamī』』ti.

Sā sañjayassa piyā manāpā ahosi. Atha naṃ sakko āvajjamāno 『『mayā phussatiyā dinnavaresu nava varā samiddhā』』ti disvā 『『eko pana puttavaro na tāva samijjhati, tampissā samijjhāpessāmī』』ti cintesi. Tadā mahāsatto tāvatiṃsadevaloke vasati, āyu cassa parikkhīṇaṃ ahosi. Taṃ ñatvā sakko tassa santikaṃ gantvā 『『mārisa, tayā manussalokaṃ gantuṃ vaṭṭati, tattha sivirañño aggamahesiyā kucchimhi paṭisandhiṃ gaṇhituṃ vaṭṭatī』』ti vatvā tassa ceva aññesañca cavanadhammānaṃ saṭṭhisahassānaṃ devaputtānaṃ paṭiññaṃ gahetvā sakaṭṭhānameva gato. Mahāsattopi tato cavitvā tatthupapanno, sesadevaputtāpi saṭṭhisahassānaṃ amaccānaṃ gehesu nibbattiṃsu. Mahāsatte kucchigate phussatī dohaḷinī hutvā catūsu nagaradvāresu nagaramajjhe rājanivesanadvāre cāti chasu ṭhānesu cha dānasālāyo kārāpetvā devasikaṃ cha satasahassāni vissajjetvā mahādānaṃ dātukāmā ahosi.

Rājā tassā dohaḷaṃ sutvā nemittake brāhmaṇe pakkosāpetvā pucchi. Nemittakā – 『『mahārāja, deviyā kucchimhi dānābhirato satto uppanno, dānena tittiṃ na gamissatī』』ti vadiṃsu. Taṃ sutvā rājā tuṭṭhamānaso hutvā cha dānasālāyo kārāpetvā vuttappakāraṃ dānaṃ paṭṭhapesi. Bodhisattassa paṭisandhiggahaṇakālato paṭṭhāya rañño āyassa pamāṇaṃ nāma nāhosi. Tassa puññānubhāvena sakalajambudīparājāno paṇṇākāraṃ pahiṇiṃsu. Devī mahantena parivārena gabbhaṃ dhārentī dasamāse paripuṇṇe nagaraṃ daṭṭhukāmā hutvā rañño ārocesi. Rājā nagaraṃ devanagaraṃ viya alaṅkārāpetvā deviṃ rathavaraṃ āropetvā nagaraṃ padakkhiṇaṃ kāresi. Tassā vessānaṃ vīthiyā vemajjhaṃ sampattakāle kammajavātā caliṃsu. Atha amaccā rañño ārocesuṃ. Taṃ sutvā vessavīthiyaṃyeva tassā sūtigharaṃ kārāpetvā vāsaṃ gaṇhāpesi. Sā tattha puttaṃ vijāyi. Tena vuttaṃ –

『『Dasa māse dhārayitvāna, karontī puraṃ padakkhiṇaṃ;

Vessānaṃ vīthiyā majjhe, janesi phussatī mama』』nti. (cariyā. 1.76);

Mahāsatto mātu kucchito nikkhantoyeva visado hutvā akkhīni ummīletvā nikkhami. Nikkhantoyeva ca mātu hatthaṃ pasāretvā 『『amma, dānaṃ dassāmi, atthi kiñci te dhana』』nti āha. Athassa mātā 『『tāta, yathāajjhāsayena dānaṃ dehī』』ti pasāritahatthe sahassatthavikaṃ ṭhapesi. Mahāsatto hi umaṅgajātake imasmiṃ jātake pacchimattabhāveti tīsu ṭhānesu jātamatteyeva mātarā saddhiṃ kathesi. Athassa nāmaggahaṇadivase vessavīthiyaṃ jātattā 『『vessantaro』』ti nāmaṃ kariṃsu.

Tena vuttaṃ –

『『Na mayhaṃ mattikaṃ nāmaṃ, napi pettikasambhavaṃ;

Jātomhi vessavīthiyaṃ, tasmā vessantaro ahu』』nti. (cariyā. 1.77);

Jātadivaseyeva panassa ekā ākāsacārinī kareṇukā abhimaṅgalasammataṃ sabbasetaṃ hatthipotakaṃ ānetvā maṅgalahatthiṭṭhāne ṭhapetvā pakkāmi. Tassa mahāsattaṃ paccayaṃ katvā uppannattā 『『paccayo』』tveva nāmaṃ kariṃsu. Taṃ divasameva amaccagehesu saṭṭhisahassakumārakā jāyiṃsu. Rājā mahāsattassa atidīghādidose vivajjetvā alambathaniyo madhurakhīrāyo catusaṭṭhi dhātiyo upaṭṭhāpesi. Tena saddhiṃ jātānañca saṭṭhidārakasahassānaṃ ekekā dhātiyo upaṭṭhāpesi. So saṭṭhisahassehi dārakehi saddhiṃ mahantena parivārena vaḍḍhati. Athassa rājā satasahassagghanakaṃ kumārapiḷandhanaṃ kārāpesi. So catuppañcavassikakāle taṃ omuñcitvā dhātīnaṃ datvā puna tāhi dīyamānampi na gaṇhi. Tā rañño ārocayiṃsu. Rājā taṃ sutvā 『『mama puttena dinnaṃ brahmadeyyameva hotū』』ti aparampi kāresi. Kumāro tampi adāsiyeva. Iti dārakakāleyeva dhātīnaṃ nava vāre piḷandhanaṃ adāsi.

Aṭṭhavassikakāle pana pāsādavaragato sirisayanapiṭṭhe nisinnova cintesi 『『ahaṃ bāhirakadānameva demi, taṃ maṃ na paritoseti, ajjhattikadānaṃ dātukāmomhi, sace maṃ koci sīsaṃ yāceyya, sīsaṃ chinditvā tassa dadeyyaṃ. Sacepi maṃ koci hadayaṃ yāceyya, uraṃ bhinditvā hadayaṃ nīharitvā dadeyyaṃ. Sace akkhīni yāceyya, akkhīni uppāṭetvā dadeyyaṃ. Sace sarīramaṃsaṃ yāceyya, sakalasarīrato maṃsaṃ chinditvā dadeyyaṃ. Sacepi maṃ koci rudhiraṃ yāceyya, rudhiraṃ gahetvā dadeyyaṃ. Atha vāpi koci 『dāso me hohī』ti vadeyya, attānamassa sāvetvā dāsaṃ katvā dadeyya』』nti. Tassevaṃ sabhāvaṃ cintentassa catunahutādhikadviyojanasatasahassabahalā ayaṃ mahāpathavī mattavaravāraṇo viya gajjamānā kampi. Sinerupabbatarājā suseditavettaṅkuro viya onamitvā jetuttaranagarābhimukho aṭṭhāsi. Pathavisaddena devā gajjanto khaṇikavassaṃ vassi, akālavijjulatā nicchariṃsu, sāgaro saṅkhubhi. Sakko devarājā apphoṭesi, mahābrahmā sādhukāramadāsi. Pathavitalato paṭṭhāya yāva brahmalokā ekakolāhalaṃ ahosi.

Vuttampi cetaṃ –

『『Yadāhaṃ dārako homi, jātiyā aṭṭhavassiko;

Tadā nisajja pāsāde, dānaṃ dātuṃ vicintayiṃ.

『『Hadayaṃ dadeyyaṃ cakkhuṃ, maṃsampi rudhirampi ca;

Dadeyyaṃ kāyaṃ sāvetvā, yadi koci yācaye mamaṃ.

『『Sabhāvaṃ cintayantassa, akampitamasaṇṭhitaṃ;

Akampi tattha pathavī, sineruvanavaṭaṃsakā』』ti. (cariyā. 1.78-80);

Bodhisatto soḷasavassikakāleyeva sabbasippesu nipphattiṃ pāpuṇi. Athassa pitā rajjaṃ dātukāmo mātarā saddhiṃ mantetvā maddarājakulato mātuladhītaraṃ maddiṃ nāma rājakaññaṃ ānetvā soḷasannaṃ itthisahassānaṃ jeṭṭhikaṃ aggamahesiṃ katvā mahāsattaṃ rajje abhisiñci. Mahāsatto rajje patiṭṭhitakālato paṭṭhāya devasikaṃ cha satasahassāni vissajjento mahādānaṃ pavattesi. Aparabhāge maddidevī puttaṃ vijāyi. Taṃ kañcanajālena sampaṭicchiṃsu, tenassa 『『jālīkumāro』』tveva nāmaṃ kariṃsu. Tassa padasā gamanakāle dhītaraṃ vijāyi. Taṃ kaṇhājinena sampaṭicchiṃsu, tenassā 『『kaṇhājinā』』tveva nāmaṃ kariṃsu. Mahāsatto māsassa chakkhattuṃ alaṅkatahatthikkhandhavaragato cha dānasālāyo olokesi. Tadā kāliṅgaraṭṭhe dubbuṭṭhikā ahosi, sassāni na sampajjiṃsu, manussānaṃ mahantaṃ chātabhayaṃ pavatti. Manussā jīvituṃ asakkontācorakammaṃ karonti. Dubbhikkhapīḷitā jānapadā rājaṅgaṇe sannipatitvā rājānaṃ upakkosiṃsu . Taṃ sutvā raññā 『『kiṃ, tātā』』ti vutte tamatthaṃ ārocayiṃsu. Rājā 『『sādhu, tātā, devaṃ vassāpessāmī』』ti te uyyojetvā samādinnasīlo uposathavāsaṃ vasantopi devaṃ vassāpetuṃ nāsakkhi. So nāgare sannipātetvā 『『ahaṃ samādinnasīlo sattāhaṃ uposathavāsaṃ vasantopi devaṃ vassāpetuṃ nāsakkhiṃ, kiṃ nu kho kātabba』』nti pucchi. Sace, deva, devaṃ vassāpetuṃ na sakkosi, esa jetuttaranagare sañjayassa rañño putto vessantaro nāma dānābhirato. Tassaṃ kira sabbaseto maṅgalahatthī atthi, tassa gatagataṭṭhāne devo vassi. Brāhmaṇe pesetvā taṃ hatthiṃ yācāpetuṃ vaṭṭati, āṇāpethāti.

So 『『sādhū』』ti sampaṭicchitvā brāhmaṇe sannipātetvā tesu guṇavaṇṇasampanne aṭṭha jane vicinitvā tesaṃ paribbayaṃ datvā 『『gacchatha, tumhe vessantaraṃ hatthiṃ yācitvā ānethā』』ti pesesi. Brāhmaṇā anupubbena jetuttaranagaraṃ gantvā dānagge bhattaṃ paribhuñjitvā attano sarīraṃ rajoparikiṇṇaṃ paṃsumakkhitaṃ katvā puṇṇamadivase rājānaṃ hatthiṃ yācitukāmā hutvā rañño dānaggaṃ āgamanakāle pācīnadvāraṃ agamaṃsu. Rājāpi 『『dānaggaṃ olokessāmī』』ti pātova nhatvā nānaggarasabhojanaṃ bhuñjitvā alaṅkaritvā alaṅkatahatthikkhandhavaragato pācīnadvāraṃ agamāsi. Brāhmaṇā tatthokāsaṃ alabhitvā dakkhiṇadvāraṃ gantvā unnatapadese ṭhatvā rañño pācīnadvāre dānaggaṃ oloketvā dakkhiṇadvārāgamanakāle hatthe pasāretvā 『『jayatu bhavaṃ vessantaro』』ti tikkhattuṃ āhaṃsu. Mahāsatto te brāhmaṇe disvā hatthiṃ tesaṃ ṭhitaṭṭhānaṃ pesetvā hatthikkhandhe nisinno paṭhamaṃ gāthamāha –

1668.

『『Parūḷhakacchanakhalomā , paṅkadantā rajassirā;

Paggayha dakkhiṇaṃ bāhuṃ, kiṃ maṃ yācanti brāhmaṇā』』ti.

Brāhmaṇā āhaṃsu –

1669.

『『Ratanaṃ deva yācāma, sivīnaṃ raṭṭhavaḍḍhana;

Dadāhi pavaraṃ nāgaṃ, īsādantaṃ urūḷhava』』nti.

Tattha urūḷhavanti ubbāhanasamatthaṃ.

Taṃ sutvā mahāsatto 『『ahaṃ sīsaṃ ādiṃ katvā ajjhattikadānaṃ dātukāmomhi, ime pana maṃ bāhirakadānameva yācanti, pūressāmi tesaṃ manoratha』』nti cintetvā hatthikkhandhavaragato tatiyaṃ gāthamāha –

1670.

『『Dadāmi na vikampāmi, yaṃ maṃ yācanti brāhmaṇā;

Pabhinnaṃ kuñjaraṃ dantiṃ, opavayhaṃ gajuttama』』nti.

Paṭijānitvā ca pana –

1671.

『『Hatthikkhandhato oruyha, rājā cāgādhimānaso;

Brāhmaṇānaṃ adā dānaṃ, sivīnaṃ raṭṭhavaḍḍhano』』ti.

Tattha opavayhanti rājavāhanaṃ. Cāgādhimānasoti cāgena adhikamānaso rājā. Brāhmaṇānaṃ adā dānanti so vāraṇassa analaṅkataṭṭhānaṃ olokanatthaṃ tikkhattuṃ padakkhiṇaṃ katvā analaṅkataṭṭhānaṃ adisvā kusumamissakasugandhodakapūritaṃ suvaṇṇabhiṅgāraṃ gahetvā 『『ito ethā』』ti vatvā alaṅkatarajatadāmasadisaṃ hatthisoṇḍaṃ gahetvā tesaṃ hatthe ṭhapetvā udakaṃ pātetvā alaṅkatavāraṇaṃ brāhmaṇānaṃ adāsi.

Tassa catūsu pādesu alaṅkāro cattāri satasahassāni agghati, ubhosu passesu alaṅkāro dve satasahassāni, heṭṭhā udare kambalaṃ satasahassaṃ, piṭṭhiyaṃ muttajālaṃ maṇijālaṃ kañcanajālanti tīṇi jālāni tīṇi satasahassāni, ubhosu kaṇṇesu alaṅkāro dve satasahassāni, piṭṭhiyaṃ attharaṇakambalaṃ satasahassaṃ, kumbhālaṅkāro satasahassaṃ, tayo vaṭaṃsakā tīṇi satasahassāni, kaṇṇacūḷālaṅkāro dve satasahassāni, dvinnaṃ dantānaṃ alaṅkāro dve satasahassāni, soṇḍāya sovatthikālaṅkāro satasahassaṃ, naṅguṭṭhālaṅkāro satasahassaṃ, ārohaṇanisseṇi satasahassaṃ, bhuñjanakaṭāhaṃ satasahassaṃ, ṭhapetvā anagghaṃ bhaṇḍaṃ kāyāruḷhapasādhanaṃ dvāvīsati satasahassāni . Evaṃ tāva ettakaṃ dhanaṃ catuvīsatisatasahassāni agghati. Chattapiṇḍiyaṃ pana maṇi, cūḷāmaṇi, muttāhāre maṇi, aṅkuse maṇi, hatthikaṇṭhe veṭhanamuttāhāre maṇi, hatthikumbhe maṇīti imāni cha anagghāni, hatthīpi anagghoyevāti hatthinā saddhiṃ satta anagghānīti sabbāni tāni brāhmaṇānaṃ adāsi. Tathā hatthino paricārakāni pañca kulasatāni hatthimeṇḍahatthigopakehi saddhiṃ adāsi. Saha dānenevassa heṭṭhā vuttanayeneva bhūmikampādayo ahesuṃ. Tamatthaṃ pakāsento satthā āha –

1672.

『『Tadāsi yaṃ bhiṃsanakaṃ, tadāsi lomahaṃsanaṃ;

Hatthināge padinnamhi, medanī sampakampatha.

1673.

『『Tadāsi yaṃ bhiṃsanakaṃ, tadāsi lomahaṃsanaṃ;

Hatthināge padinnamhi, khubhittha nagaraṃ tadā.

1674.

『『Samākulaṃ puraṃ āsi, ghoso ca vipulo mahā;

Hatthināge padinnamhi, sivīnaṃ raṭṭhavaḍḍhane』』ti.

Tattha tadāsīti tadā āsi. Hatthināgeti hatthisaṅkhāte nāge. Khubhittha nagaraṃ tadāti tadā jetuttaranagaraṃ saṅkhubhitaṃ ahosi.

Brāhmaṇā kira dakkhiṇadvāre hatthiṃ labhitvā hatthipiṭṭhe nisīditvā mahājanaparivārā nagaramajjhena pāyiṃsu. Mahājano te disvā 『『ambho brāhmaṇā, amhākaṃ hatthiṃ āruḷhā kuto vo hatthī laddhā』』ti āha. Brāhmaṇā 『『vessantaramahārājena no hatthī dinno, ke tumhe』』ti mahājanaṃ hatthavikārādīhi ghaṭṭentā nagaramajjhena gantvā uttaradvārena nikkhamiṃsu. Nāgarā devatāvaṭṭanena bodhisattassa kuddhā rājadvāre sannipatitvā mahantaṃ upakkosamakaṃsu. Tena vuttaṃ –

『『Samākulaṃ puraṃ āsi, ghoso ca vipulo mahā;

Hatthināge padinnamhi, sivīnaṃ raṭṭhavaḍḍhane.

『『Athettha vattati saddo, tumulo bheravo mahā;

Hatthināge padinnamhi, khubhittha nagaraṃ tadā.

『『Athettha vattati saddo, tumulo bheravo mahā;

Hatthināge padinnamhi, sivīnaṃ raṭṭhavaḍḍhane』』ti.

Tattha ghosoti upakkosanasaddo patthaṭattā vipulo, uddhaṃ gatattā mahā. Sivīnaṃ raṭṭhavaḍḍhaneti siviraṭṭhassa vuddhikare.

Athassa dānena saṅkhubhitacittā hutvā nagaravāsino rañño ārocesuṃ. Tena vuttaṃ –

1675.

『『Uggā ca rājaputtā ca, vesiyānā ca brāhmaṇā;

Hatthārohā anīkaṭṭhā, rathikā pattikārakā.

1676.

『『Kevalo cāpi nigamo, sivayo ca samāgatā;

Disvā nāgaṃ nīyamānaṃ, te rañño paṭivedayuṃ.

1677.

『『Vidhamaṃ deva te raṭṭhaṃ, putto vessantaro tava;

Kathaṃ no hatthinaṃ dajjā, nāgaṃ raṭṭhassa pūjitaṃ.

1678.

『『Kathaṃ no kuñjaraṃ dajjā, īsādantaṃ urūḷhavaṃ;

Khettaññuṃ sabbayuddhānaṃ, sabbasetaṃ gajuttamaṃ.

1679.

『『Paṇḍukambalasañchannaṃ, pabhinnaṃ sattumaddanaṃ;

Dantiṃ savālabījaniṃ, setaṃ kelāsasādisaṃ.

1680.

『『Sasetacchattaṃ saupādheyyaṃ, sāthabbanaṃ sahatthipaṃ;

Aggayānaṃ rājavāhiṃ, brāhmaṇānaṃ adā gaja』』nti.

Tattha uggāti uggatā paññātā. Nigamoti negamakuṭumbikajano. Vidhamaṃ deva te raṭṭhanti deva, tava raṭṭhaṃ vidhamaṃ. Kathaṃ no hatthinaṃ dajjāti kena kāraṇena amhākaṃ hatthinaṃ abhimaṅgalasammataṃ kāliṅgaraṭṭhavāsīnaṃ brāhmaṇānaṃ dadeyya. Khettaññuṃ sabbayuddhānanti sabbayuddhānaṃ khettabhūmisīsajānanasamatthaṃ. Dantinti manoramadantayuttaṃ. Savālabījaninti sahavālabījaniṃ. Saupādheyyanti saattharaṇaṃ. Sāthabbananti sahatthivejjaṃ. Sahatthipanti hatthiparicārakānaṃ pañcannaṃ kulasatānaṃ hatthimeṇḍahatthigopakānañca vasena sahatthipaṃ.

Evañca pana vatvā punapi āhaṃsu –

1681.

『『Annaṃ pānañca yo dajjā, vatthasenāsanāni ca;

Etaṃ kho dānaṃ patirūpaṃ, etaṃ kho brāhmaṇārahaṃ.

1682.

『『Ayaṃ te vaṃsarājā no, sivīnaṃ raṭṭhavaḍḍhano;

Kathaṃ vessantaro putto, gajaṃ bhājeti sañjaya.

1683.

『『Sace tvaṃ na karissasi, sivīnaṃ vacanaṃ idaṃ;

Maññe taṃ saha puttena, sivī hatthe karissare』』ti.

Tattha vaṃsarājāti paveṇiyā āgato mahārājā. Bhājetīti deti. Sivī hatthe karissareti siviraṭṭhavāsino saha puttena taṃ attano hatthe karissantīti.

Taṃ sutvā rājā 『『ete vessantaraṃ mārāpetuṃ icchantī』』ti saññāya āha –

1684.

『『Kāmaṃ janapado māsi, raṭṭhañcāpi vinassatu;

Nāhaṃ sivīnaṃ vacanā, rājaputtaṃ adūsakaṃ;

Pabbājeyyaṃ sakā raṭṭhā, putto hi mama oraso.

1685.

『『Kāmaṃ janapado māsi, raṭṭhañcāpi vinassatu;

Nāhaṃ sivīnaṃ vacanā, rājaputtaṃ adūsakaṃ;

Pabbājeyyaṃ sakā raṭṭhā, putto hi mama atrajo.

1686.

『『Na cāhaṃ tasmiṃ dubbheyyaṃ, ariyasīlavato hi so;

Asilokopi me assa, pāpañca pasave bahuṃ;

Kathaṃ vessantaraṃ puttaṃ, satthena ghātayāmase』』ti.

Tattha māsīti mā āsi, mā hotūti attho. Ariyasīlavatoti ariyena sīlavatena ariyāya ca ācārasampattiyā samannāgato. Ghātayāmaseti ghātayissāma.

Taṃ sutvā sivayo avocuṃ –

1687.

『『Mā naṃ daṇḍena satthena, na hi so bandhanāraho;

Pabbājehi ca naṃ raṭṭhā, vaṅke vasatu pabbate』』ti.

Tattha mā naṃ daṇḍena satthenāti deva, tumhe taṃ daṇḍena vā satthena vā mā ghātayittha. Na hi so bandhanārahoti so bandhanārahopi na hotiyeva.

Rājā āha –

1688.

『『Eso ce sivīnaṃ chando, chandaṃ na panudāmase;

Imaṃ so vasatu rattiṃ, kāme ca paribhuñjatu.

1689.

『『Tato ratyā vivasāne, sūriyassuggamanaṃ pati;

Samaggā sivayo hutvā, raṭṭhā pabbājayantu na』』nti.

Tattha vasatūti puttadārassa ovādaṃ dadamāno vasatu, ekarattiñcassa okāsaṃ dethāti vadati.

Te 『『ekarattimattaṃ vasatū』』ti rañño vacanaṃ sampaṭicchiṃsu. Atha rājā ne uyyojetvā puttassa sāsanaṃ pesento kattāraṃ āmantetvā tassa santikaṃ pesesi. So 『『sādhū』』ti sampaṭicchitvā vessantarassa nivesanaṃ gantvā taṃ pavattiṃ ārocesi. Tamatthaṃ pakāsento satthā āha –

1690.

『『Uṭṭhehi katte taramāno, gantvā vessantaraṃ vada;

『Sivayo deva te kuddhā, negamā ca samāgatā.

1691.

『『Uggā ca rājaputtā ca, vesiyānā ca brāhmaṇā;

Hatthārohā anīkaṭṭhā, rathikā pattikārakā;

Kevalo cāpi nigamo, sivayo ca samāgatā.

1692.

『『Asmā ratyā vivasāne, sūriyassuggamanaṃ pati;

Samaggā sivayo hutvā, raṭṭhā pabbājayanti taṃ』.

1693.

『『Sa kattā taramānova, sivirājena pesito;

Āmuttahatthābharaṇo, suvattho candanabhūsito.

1694.

『『Sīsaṃ nhāto udake so, āmuttamaṇikuṇḍalo;

Upāgami puraṃ rammaṃ, vessantaranivesanaṃ.

1695.

『『Tatthaddasa kumāraṃ so, ramamānaṃ sake pure;

Parikiṇṇaṃ amaccehi, tidasānaṃva vāsavaṃ.

1696.

『『So tattha gantvā taramāno, kattā vessantaraṃbravi;

『Dukkhaṃ te vedayissāmi, mā me kujjhi rathesabha』.

1697.

『『Vanditvā rodamāno so, kattā rājānamabravi;

Bhattā mesi mahārāja, sabbakāmarasāharo.

1698.

『『Dukkhaṃ te vedayissāmi, tattha assāsayantu maṃ;

Sivayo deva te kuddhā, negamā ca samāgatā.

1699.

『『Uggā ca rājaputtā ca, vesiyānā ca brāhmaṇā;

Hatthārohā anīkaṭṭhā, rathikā pattikārakā;

Kevalo cāpi nigamo, sivayo ca samāgatā.

1700.

『『Asmā ratyā vivasāne, sūriyassuggamanaṃ pati;

Samaggā sivayo hutvā, raṭṭhā pabbājayanti ta』』nti.

Tattha kumāranti mātāpitūnaṃ atthitāya 『『kumāro』』tveva saṅkhaṃ gataṃ rājānaṃ. Ramamānanti attanā dinnadānassa vaṇṇaṃ kathayamānaṃ somanassappattaṃ hutvā nisinnaṃ. Parikiṇṇaṃ amaccehīti attanā sahajātehi saṭṭhisahassehi amaccehi parivutaṃ samussitasetacchatte rājāsane nisinnaṃ. Vedayissāmīti kathayissāmi. Tattha assāsayantu manti tasmiṃ dukkhassāsanārocane kathetuṃ avisahavasena kilantaṃ maṃ, deva, te pādā assāsayantu, vissattho kathehīti maṃ vadathāti adhippāyenevamāha.

Mahāsatto āha –

1701.

『『Kismiṃ me sivayo kuddhā, nāhaṃ passāmi dukkaṭaṃ;

Taṃ me katte viyācikkha, kasmā pabbājayanti ma』』nti.

Tattha kisminti katarasmiṃ kāraṇe. Viyācikkhāti vitthārato kathehi.

Kattā āha –

1702.

『『Uggā ca rājaputtā ca, vesiyānā ca brāhmaṇā;

Hatthārohā anīkaṭṭhā, rathikā pattikārakā;

Nāgadānena khiyyanti, tasmā pabbājayanti ta』』nti.

Tattha khiyyantīti kujjhanti.

Taṃ sutvā mahāsatto somanassappatto hutvā āha –

1703.

『『Hadayaṃ cakkhumpahaṃ dajjaṃ, kiṃ me bāhirakaṃ dhanaṃ;

Hiraññaṃ vā suvaṇṇaṃ vā, muttā veḷuriyā maṇi.

1704.

『『Dakkhiṇaṃ vāpahaṃ bāhuṃ, disvā yācakamāgate;

Dadeyyaṃ na vikampeyyaṃ, dāne me ramate mano.

1705.

『『Kāmaṃ maṃ sivayo sabbe, pabbājentu hanantu vā;

Neva dānā viramissaṃ, kāmaṃ chindantu sattadhā』』ti.

Tattha yācakamāgateti yācake āgate taṃ yācakaṃ disvā. Neva dānā viramissanti neva dānā viramissāmi.

Taṃ sutvā kattā neva raññā dinnaṃ na nāgarehi dinnaṃ attano matiyā eva aparaṃ sāsanaṃ kathento āha –

1706.

『『Evaṃ taṃ sivayo āhu, negamā ca samāgatā;

Kontimārāya tīrena, girimārañjaraṃ pati;

Yena pabbājitā yanti, tena gacchatu subbato』』ti.

Tattha kontimārāyāti kontimārāya nāma nadiyā tīrena. Girimārañjaraṃ patīti ārañjaraṃ nāma giriṃ abhimukho hutvā. Yenāti yena maggena raṭṭhā pabbājitā rājāno gacchanti, tena subbato vessantaropi gacchatūti evaṃ sivayo kathentīti āha. Idaṃ kira so devatādhiggahito hutvā kathesi.

Taṃ sutvā bodhisatto 『『sādhu dosakārakānaṃ gatamaggena gamissāmi, maṃ kho pana nāgarā na aññena dosena pabbājenti, mayā hatthissa dinnattā pabbājenti. Evaṃ santepi ahaṃ sattasatakaṃ mahādānaṃ dassāmi, nāgarā me ekadivasaṃ dānaṃ dātuṃ okāsaṃ dentu, sve dānaṃ datvā tatiyadivase gamissāmī』』ti vatvā āha –

1707.

『『Sohaṃ tena gamissāmi, yena gacchanti dūsakā;

Rattindivaṃ me khamatha, yāva dānaṃ dadāmaha』』nti.

Taṃ sutvā kattā 『『sādhu, deva, nāgarānaṃ vakkhāmī』』ti vatvā pakkāmi. Mahāsatto taṃ uyyojetvā mahāsenaguttaṃ pakkosāpetvā 『tāta, ahaṃ sve sattasatakaṃ nāma mahādānaṃ dassāmi, satta hatthisatāni, satta assasatāni, satta rathasatāni, satta itthisatāni, satta dhenusatāni, satta dāsasatāni, satta dāsisatāni ca paṭiyādehi, nānappakārāni ca annapānādīni antamaso surampi sabbaṃ dātabbayuttakaṃ upaṭṭhapehī』』ti sattasatakaṃ mahādānaṃ vicāretvā amacce uyyojetvā ekakova maddiyā vasanaṭṭhānaṃ gantvā sirisayanapiṭṭhe nisīditvā tāya saddhiṃ kathaṃ pavattesi. Tamatthaṃ pakāsento satthā āha –

1708.

『『Āmantayittha rājānaṃ, maddiṃ sabbaṅgasobhanaṃ;

Yaṃ te kiñci mayā dinnaṃ, dhanaṃ dhaññañca vijjati.

1709.

『『Hiraññaṃ vā suvaṇṇaṃ vā, muttā veḷuriyā bahū;

Sabbaṃ taṃ nidaheyyāsi, yañca te pettikaṃ dhana』』nti.

Tattha nidaheyyāsīti nidhiṃ katvā ṭhapeyyāsi. Pettikanti pitito āgataṃ.

1710.

『『Tamabravi rājaputtī, maddī sabbaṅgasobhanā;

Kuhiṃ deva nidahāmi, taṃ me akkhāhi pucchito』』ti.

Tattha tamabravīti 『『mayhaṃ sāmikena vessantarena ettakaṃ kālaṃ 『dhanaṃ nidhehī』ti na vuttapubbaṃ, idāneva vadati, kuhiṃ nu kho nidhetabbaṃ, pucchissāmi na』』nti cintetvā taṃ abravi.

Vessantaro āha –

1711.

『『Sīlavantesu dajjāsi, dānaṃ maddi yathārahaṃ;

Na hi dānā paraṃ atthi, patiṭṭhā sabbapāṇina』』nti.

Tattha dajjāsīti bhadde, maddi koṭṭhādīsu anidahitvā anugāmikanidhiṃ nidahamānā sīlavantesu dadeyyāsi. Na hi dānā paranti dānato uttaritaraṃ patiṭṭhā nāma na hi atthi.

Sā 『『sādhū』』ti tassa vacanaṃ sampaṭicchi. Atha naṃ uttaripi ovadanto āha –

1712.

『『Puttesu maddi dayesi, sassuyā sasuramhi ca;

Yo ca taṃ bhattā maññeyya, sakkaccaṃ taṃ upaṭṭhahe.

1713.

『『No ce taṃ bhattā maññeyya, mayā vippavasena te;

Aññaṃ bhattāraṃ pariyesa, mā kisittho mayā vinā』』ti.

Tattha dayesīti dayaṃ mettaṃ kareyyāsi. Yo ca taṃ bhattā maññeyyāti bhadde, yo ca mayi gate 『『ahaṃ te bhattā bhavissāmī』』ti taṃ maññissati, tampi sakkaccaṃ upaṭṭhaheyyāsi. Mayā vippavasena teti mayā saddhiṃ tava vippavāsena sace koci 『『ahaṃ te bhattā bhavissāmī』』ti taṃ na maññeyya, atha sayameva aññaṃ bhattāraṃ pariyesa. Mā kisittho mayā vināti mayā vinā hutvā mā kisā bhavi, mā kilamīti attho.

Atha naṃ maddī 『『kiṃ nu kho esa evarūpaṃ vacanaṃ maṃ bhaṇatī』』ti cintetvā 『『kasmā, deva, imaṃ ayuttaṃ kathaṃ kathesī』』ti pucchi. Mahāsatto 『『bhadde, mayā hatthissa dinnattā sivayo kuddhā maṃ raṭṭhā pabbājenti, sve ahaṃ sattasatakaṃ mahādānaṃ datvā tatiyadivase nagarā nikkhamissāmī』』ti vatvā āha –

1714.

『『Ahañhi vanaṃ gacchāmi, ghoraṃ vāḷamigāyutaṃ;

Saṃsayo jīvitaṃ mayhaṃ, ekakassa brahāvane』』ti.

Tattha saṃsayoti anekapaccatthike ekakassa sukhumālassa mama vane vasato kuto jīvitaṃ, nicchayena marissāmīti adhippāyenevaṃ āha.

1715.

『『Tamabravi rājaputtī, maddī sabbaṅgasobhanā;

Abhumme kathaṃ nu bhaṇasi, pāpakaṃ vata bhāsasi.

1716.

『『Nesa dhammo mahārāja, yaṃ tvaṃ gaccheyya ekako;

Ahampi tena gacchāmi, yena gacchasi khattiya.

1717.

『『Maraṇaṃ vā tayā saddhiṃ, jīvitaṃ vā tayā vinā;

Tadeva maraṇaṃ seyyo, yaṃ ce jīve tayā vinā.

1718.

『『Aggiṃ ujjālayitvāna, ekajālasamāhitaṃ;

Tattha me maraṇaṃ seyyo, yaṃ ce jīve tayā vinā.

1719.

『『Yathā āraññakaṃ nāgaṃ, dantiṃ anveti hatthinī;

Jessantaṃ giriduggesu, samesu visamesu ca.

1720.

『『Evaṃ taṃ anugacchāmi, putte ādāya pacchato;

Subharā te bhavissāmi, na te hessāmi dubbharā』』ti.

Tattha abhummeti abhūtaṃ vata me katheyyāsi. Nesa dhammoti na eso sabhāvo, netaṃ kāraṇaṃ. Tadevāti tayā saddhiṃ yaṃ maraṇaṃ atthi, tadeva maraṇaṃ seyyo. Tatthāti tasmiṃ ekajālabhūte dārucitake. Jessantanti vicarantaṃ.

Evañca pana vatvā sā puna diṭṭhapubbaṃ viya himavantappadesaṃ vaṇṇentī āha –

1721.

『『Ime kumāre passanto, mañjuke piyabhāṇine;

Āsīne vanagumbasmiṃ, na rajjassa sarissasi.

1722.

『『Ime kumāre passanto, mañjuke piyabhāṇine;

Kīḷante vanagumbasmiṃ, na rajjassa sarissasi.

1723.

『『Ime kumāre passanto, mañjuke piyabhāṇine;

Assame ramaṇīyamhi, na rajjassa sarissasi.

1724.

『『Ime kumāre passanto, mañjuke piyabhāṇine;

Kīḷante assame ramme, na rajjassa sarissasi.

1725.

『『Ime kumāre passanto, māladhārī alaṅkate;

Assame ramaṇīyamhi, na rajjassa sarissasi.

1726.

『『Ime kumāre passanto, māladhārī alaṅkate;

Kīḷante assame ramme, na rajjassa sarissasi.

1727.

『『Yadā dakkhisi naccante, kumāre māladhārine;

Assame ramaṇīyamhi, na rajjassa sarissasi.

1728.

『『Yadā dakkhisi naccante, kumāre māladhārine;

Kīḷante assame ramme, na rajjassa sarissasi.

1729.

『『Yadā dakkhisi mātaṅgaṃ, kuñjaraṃ saṭṭhihāyanaṃ;

Ekaṃ araññe carantaṃ, na rajjassa sarissasi.

1730.

『『Yadā dakkhisi mātaṅgaṃ, kuñjaraṃ saṭṭhihāyanaṃ;

Sāyaṃ pāto vicarantaṃ, na rajjassa sarissasi.

1731.

『『Yadā kareṇusaṅghassa, yūthassa purato vajaṃ;

Koñcaṃ kāhati mātaṅgo, kuñjaro saṭṭhihāyano;

Tassa taṃ nadato sutvā, na rajjassa sarissasi.

1732.

『『Dubhato vanavikāse, yadā dakkhisi kāmado;

Vane vāḷamigākiṇṇe, na rajjassa sarissasi.

1733.

『『Migaṃ disvāna sāyanhaṃ, pañcamālinamāgataṃ;

Kimpurise ca naccante, na rajjassa sarissasi.

1734.

『『Yadā sossasi nigghosaṃ, sandamānāya sindhuyā;

Gītaṃ kimpurisānañca, na rajjassa sarissasi.

1735.

『『Yadā sossasi nigghosaṃ, girigabbharacārino;

Vassamānassulūkassa, na rajjassa sarissasi.

1736.

『『Yadā sīhassa byagghassa, khaggassa gavayassa ca;

Vane sossasi vāḷānaṃ, na rajjassa sarissasi.

1737.

『『Yadā morīhi parikiṇṇaṃ, barihīnaṃ matthakāsinaṃ;

Moraṃ dakkhisi naccantaṃ, na rajjassa sarissasi.

1738.

『『Yadā morīhi parikiṇṇaṃ, aṇḍajaṃ citrapakkhinaṃ;

Moraṃ dakkhisi naccantaṃ, na rajjassa sarissasi.

1739.

『『Yadā morīhi parikiṇṇaṃ, nīlagīvaṃ sikhaṇḍinaṃ;

Moraṃ dakkhisi naccantaṃ, na rajjassa sarissasi.

1740.

『『Yadā dakkhisi hemante, pupphite dharaṇīruhe;

Surabhiṃ sampavāyante, na rajjassa sarissasi.

1741.

『『Yadā hemantike māse, haritaṃ dakkhisi medaniṃ;

Indagopakasañchannaṃ, na rajjassa sarissasi.

1742.

『『Yadā dakkhisi hemante, pupphite dharaṇīruhe;

Kuṭajaṃ bimbajālañca, pupphitaṃ loddapaddhakaṃ;

Suratiṃ sampavāyante, na rajjassa sarissasi.

1743.

『『Yadā hemantike māse, vanaṃ dakkhisi pupphitaṃ;

Opupphāni ca paddhāni, na rajjassa sarissasī』』ti.

Tattha mañjuketi madhurakathe. Kareṇusaṅghassāti hatthinighaṭāya. Yūthassāti hatthiyūthassa purato vajanto gacchanto. Dubhatoti ubhayapassesu. Vanavikāseti vanaghaṭāyo. Kāmadoti mayhaṃ sabbakāmado. Sindhuyāti nadiyā. Vassamānassulūkassāti ulūkasakuṇassa vassamānassa. Vāḷānanti vāḷamigānaṃ. Tesañhi sāyanhasamaye so saddo pañcaṅgikatūriyasaddo viya bhavissati, tasmā tesaṃ saddaṃ sutvā rajjassa na sarissasīti vadati, barihīnanti kalāpasañchannaṃ . Matthakāsinanti niccaṃ pabbatamatthake nisinnaṃ. 『『Mattakāsina』』ntipi pāṭho, kāmamadamattaṃ hutvā āsīnanti attho. Bimbajālanti rattaṅkurarukkhaṃ. Opupphānīti olambakapupphāni patitapupphāni.

Evaṃ maddī himavantavāsinī viya ettakāhi gāthāhi himavantaṃ vaṇṇesīti.

Hīmavantavaṇṇanā niṭṭhitā.

Dānakaṇḍavaṇṇanā

Phussatīpi kho devī 『『puttassa me kaṭukasāsanaṃ gataṃ, kiṃ nu kho karoti, gantvā jānissāmī』』ti paṭicchannayoggena gantvā sirigabbhadvāre ṭhitā tesaṃ taṃ sallāpaṃ sutvā kalunaṃ paridevi. Tamatthaṃ pakāsento satthā āha –

1744.

『『Tesaṃ lālappitaṃ sutvā, puttassa suṇisāya ca;

Kalunaṃ paridevesi, rājaputtī yasassinī.

1745.

『『Seyyo visaṃ me khāyitaṃ, papātā papateyyahaṃ;

Rajjuyā bajjha miyyāhaṃ, kasmā vessantaraṃ puttaṃ;

Pabbājenti adūsakaṃ.

1746.

『『Ajjhāyakaṃ dānapatiṃ, yācayogaṃ amacchariṃ;

Pūjitaṃ paṭirājūhi, kittimantaṃ yasassinaṃ;

Kasmā vessantaraṃ puttaṃ, pabbājenti adūsakaṃ.

1747.

『『Mātāpettibharaṃ jantuṃ, kule jeṭṭhāpacāyikaṃ;

Kasmā vessantaraṃ puttaṃ, pabbājenti adūsakaṃ.

1748.

『『Rañño hitaṃ devihitaṃ, ñātīnaṃ sakhinaṃ hitaṃ;

Hitaṃ sabbassa raṭṭhassa, kasmā vessantaraṃ puttaṃ;

Pabbājenti adūsaka』』nti.

Tattha rājaputtīti phussatī maddarājadhītā. Papateyyahanti papateyyaṃ ahaṃ. Rajjuyā bajjha miyyāhanti rajjuyā gīvaṃ bandhitvā mareyyaṃ ahaṃ. Kasmāti evaṃ amatāyameva mayi kena kāraṇena mama puttaṃ adūsakaṃ raṭṭhā pabbājenti. Ajjhāyakanti tiṇṇaṃ vedānaṃ pāraṅgataṃ, nānāsippesu ca nipphattiṃ pattaṃ.

Iti sā kalunaṃ paridevitvā puttañca suṇisañca assāsetvā rañño santikaṃ gantvā āha –

1749.

『『Madhūniva palātāni, ambāva patitā chamā;

Evaṃ hessati te raṭṭhaṃ, pabbājenti adūsakaṃ.

1750.

『『Haṃso nikhīṇapattova, pallalasmiṃ anūdake;

Apaviddho amaccehi, eko rājā vihiyyasi.

1751.

『『Taṃ taṃ brūmi mahārāja, attho te mā upaccagā;

Mā naṃ sivīnaṃ vacanā, pabbājesi adūsaka』』nti.

Tattha palātānīti palātamakkhikāni madhūni viya. Ambāva patitā chamāti bhūmiyaṃ patitaambapakkāni viya. Evaṃ mama putte pabbājite tava raṭṭhaṃ sabbasādhāraṇaṃ bhavissatīti dīpeti. Nikhīṇapattovāti paggharitapatto viya. Apaviddho amaccehīti mama puttena sahajātehi saṭṭhisahassehi amaccehi chaḍḍito hutvā. Vihiyyasīti kilamissasi. Sivīnaṃ vacanāti sivīnaṃ vacanena mā naṃ adūsakaṃ mama puttaṃ pabbājesīti.

Taṃ sutvā rājā āha –

1752.

『『Dhammassāpacitiṃ kummi, sivīnaṃ vinayaṃ dhajaṃ;

Pabbājemi sakaṃ puttaṃ, pāṇā piyataro hi me』』ti.

Tassattho – bhadde, ahaṃ sivīnaṃ dhajaṃ vessantaraṃ kumāraṃ vinayanto pabbājento siviraṭṭhe porāṇakarājūnaṃ paveṇidhammassa apacitiṃ kummi karomi, tasmā sacepi me pāṇā piyataro so, tathāpi naṃ pabbājemīti.

Taṃ sutvā sā paridevamānā āha –

1753.

『『Yassa pubbe dhajaggāni, kaṇikārāva pupphitā;

Yāyantamanuyāyanti, svajjekova gamissati.

1754.

『『Yassa pubbe dhajaggāni, kaṇikāravanāniva;

Yāyantamanuyāyanti, svajjekova gamissati.

1755.

『『Yassa pubbe anīkāni, kaṇikārāva pupphitā;

Yāyantamanuyāyanti, svajjekova gamissati.

1756.

『『Yassa pubbe anīkāni, kaṇikāravanāniva;

Yāyantamanuyāyanti, svajjekova gamissati.

1757.

『『Indagopakavaṇṇābhā , gandhārā paṇḍukambalā;

Yāyantamanuyāyanti, svajjekova gamissati.

1758.

『『Yo pubbe hatthinā yāti, sivikāya rathena ca;

Svajja vessantaro rājā, kathaṃ gacchati pattiko.

1759.

『『Kathaṃ candanalittaṅgo, naccagītappabodhano;

Khurājinaṃ pharasuñca, khārikājañca hāhiti.

1760.

『『Kasmā nābhiharissanti, kāsāvā ajināni ca;

Pavisantaṃ brahāraññaṃ, kasmā cīraṃ na bajjhare.

1761.

『『Kathaṃ nu cīraṃ dhārenti, rājapabbajitā janā;

Kathaṃ kusamayaṃ cīraṃ, maddī paridahissati.

1762.

『『Kāsiyāni ca dhāretvā, khomakoṭumbarāni ca;

Kusacīrāni dhārentī, kathaṃ maddī karissati.

1763.

『『Vayhāhi pariyāyitvā, sivikāya rathena ca;

Sā kathajja anujjhaṅgī, pathaṃ gacchati pattikā.

1764.

『『Yassā mudutalā hatthā, caraṇā ca sukhedhitā;

Sā kathajja anujjhaṅgī, pathaṃ gacchati pattikā.

1765.

『『Yassā mudutalā pādā, caraṇā ca sukhedhitā;

Pādukāhi suvaṇṇāhi, pīḷamānāva gacchati;

Sā kathajja anujjhaṅgī, pathaṃ gacchati pattikā.

1766.

『『Yāssu itthisahassānaṃ, purato gacchati mālinī;

Sā kathajja anujjhaṅgī, vanaṃ gacchati ekikā.

1767.

『『Yāssu sivāya sutvāna, muhuṃ uttasate pure;

Sā kathajja anujjhaṅgī, vanaṃ gacchati bhīrukā.

1768.

『『Yāssu indasagottassa, ulūkassa pavassato;

Sutvāna nadato bhītā, vāruṇīva pavedhati;

Sā kathajja anujjhaṅgī, vanaṃ gacchati bhīrukā.

1769.

『『Sakuṇī hataputtāva, suññaṃ disvā kulāvakaṃ;

Ciraṃ dukkhena jhāyissaṃ, suññaṃ āgammimaṃ puraṃ.

1770.

『『Sakuṇī hataputtāva, suññaṃ disvā kulāvakaṃ;

Kisā paṇḍu bhavissāmi, piye putte apassatī.

1771.

『『Sakuṇī hataputtāva, suññaṃ disvā kulāvakaṃ;

Tena tena padhāvissaṃ, piye putte apassatī.

1772.

『『Kurarī hatachāpāva, suññaṃ disvā kulāvakaṃ;

Ciraṃ dukkhena jhāyissaṃ, suññaṃ āgammimaṃ puraṃ.

1773.

『『Kurarī hatachāpāva, suññaṃ disvā kulāvakaṃ;

Kisā paṇḍu bhavissāmi, piye putte apassatī.

1774.

『『Kurarī hatachāpāva, suññaṃ disvā kulāvakaṃ;

Tena tena padhāvissaṃ, piye putte apassatī.

1775.

『『Sā nūna cakkavākīva, pallalasmiṃ anūdake;

Ciraṃ dukkhena jhāyissaṃ, suññaṃ āgammimaṃ puraṃ.

1776.

『『Sā nūna cakkavākīva, pallalasmiṃ anūdake;

Kisā paṇḍu bhavissāmi, piye putte apassatī.

1777.

『『Sā nūna cakkavākīva, pallalasmiṃ anūdake;

Tena tena padhāvissaṃ, piye putte apassatī.

1778.

『『Evaṃ me vilapantiyā, rājā puttaṃ adūsakaṃ;

Pabbājesi vanaṃ raṭṭhā, maññe hissāmi jīvita』』nti.

Tattha kaṇikārāvāti suvaṇṇābharaṇasuvaṇṇavatthapaṭimaṇḍitattā supupphitā kaṇikārā viya. Yāyantamanuyāyantīti uyyānavanakīḷādīnaṃ atthāya gacchantaṃ vessantaraṃ anugacchanti. Svajjekovāti so ajja ekova hutvā gamissati. Anīkānīti hatthānīkādīni. Gandhārā paṇḍukambalāti gandhāraraṭṭhe uppannā satasahassagghanakā senāya pārutā rattakambalā. Hāhitīti khandhe katvā harissati. Pavisantanti pavisantassa. Kasmā cīraṃ na bajjhareti kasmā bandhituṃ jānantā vākacīraṃ na bandhanti. Rājapabbajitāti rājāno hutvā pabbajitā. Khomakoṭumbarānīti khomaraṭṭhe koṭumbararaṭṭhe uppannāni sāṭakāni.

Sā kathajjāti sā kathaṃ ajja. Anujjhaṅgīti agarahitaaṅgī. Pīḷamānāva gacchatīti kampitvā kampitvā tiṭṭhantī viya gacchati. Yāssu itthisahassānantiādīsu assūti nipāto, yāti attho. 『『Yā sā』』tipi pāṭho. Sivāyāti siṅgāliyā. Pureti pubbe nagare vasantī. Indasagottassāti kosiyagottassa. Vāruṇīvāti devatāpaviṭṭhā yakkhadāsī viya. Dukkhenāti puttaviyogasokadukkhena. Āgammi maṃ puranti imaṃ mama putte gate puttanivesanaṃ āgantvā. Piye putteti vessantarañceva maddiñca sandhāyāha. Hatachāpāti hatapotakā. Pabbājesi vanaṃ raṭṭhāti yadi naṃ raṭṭhā pabbājesīti.

Deviyā paridevitasaddaṃ sutvā sabbā sañjayassa sivikaññā samāgatā pakkandiṃsu. Tāsaṃ pakkanditasaddaṃ sutvā mahāsattassapi nivesane tatheva pakkandiṃsu. Iti dvīsu rājakulesu keci sakabhāvena saṇṭhātuṃ asakkontā vātavegena pamadditā sālā viya patitvā parivattamānā parideviṃsu. Tamatthaṃ pakāsento satthā āha –

1779.

『『Tassā lālappitaṃ sutvā, sabbā antepure bahū;

Bāhā paggayha pakkanduṃ, sivikaññā samāgatā.

1780.

『『Sālāva sampamathitā, mālutena pamadditā;

Senti puttā ca dārā ca, vessantaranivesane.

1781.

『『Orodhā ca kumārā ca, vesiyānā ca brāhmaṇā;

Bāhā paggayha pakkanduṃ, vessantaranivesane.

1782.

『『Hatthārohā anīkaṭṭhā, rathikā pattikārakā;

Bāhā paggayha pakkanduṃ, vessantaranivesane.

1783.

『『Tato ratyā vivasāne, sūriyassuggamanaṃ pati;

Atha vessantaro rājā, dānaṃ dātuṃ upāgami.

1784.

『『Vatthāni vatthakāmānaṃ, soṇḍānaṃ detha vāruṇiṃ;

Bhojanaṃ bhojanatthīnaṃ, sammadeva pavecchatha.

1785.

『『Mā ca kañci vanibbake, heṭṭhayittha idhāgate;

Tappetha annapānena, gacchantu paṭipūjitā.

1786.

『『Athettha vattatī saddo, tumulo bheravo mahā;

Dānena taṃ nīharanti, puna dānaṃ adā tuvaṃ.

1787.

『『Te su mattā kilantāva, sampatanti vanibbakā;

Nikkhamante mahārāje, sivīnaṃ raṭṭhavaḍḍhane.

1788.

『『Acchecchuṃ vata bho rukkhaṃ, nānāphaladharaṃ dumaṃ;

Yathā vessantaraṃ raṭṭhā, pabbājenti adūsakaṃ.

1789.

『『Acchecchuṃ vata bho rukkhaṃ, sabbakāmadadaṃ dumaṃ;

Yathā vessantaraṃ raṭṭhā, pabbājenti adūsakaṃ.

1790.

『『Acchecchuṃ vata bho rukkhaṃ, sabbakāmarasāharaṃ;

Yathā vessantaraṃ raṭṭhā, pabbājenti adūsakaṃ.

1791.

『『Ye vuḍḍhā ye ca daharā, ye ca majjhimaporisā;

Bāhā paggayha pakkanduṃ, nikkhamante mahārāje;

Sivīnaṃ raṭṭhavaḍḍhane.

1792.

『『Atiyakkhā vassavarā, itthāgārā ca rājino;

Bāhā paggayha pakkanduṃ, nikkhamante mahārāje;

Sivīnaṃ raṭṭhavaḍḍhane.

1793.

『『Thiyopi tattha pakkanduṃ, yā tamhi nagare ahu;

Nikkhamante mahārāje, sivīnaṃ raṭṭhavaḍḍhane.

1794.

『『Ye brāhmaṇā ye ca samaṇā, aññe vāpi vanibbakā;

Bāhā paggayha pakkanduṃ, 『adhammo kira bho』 iti.

1795.

『『Yathā vessantaro rājā, yajamāno sake pure;

Sivīnaṃ vacanatthena, samhā raṭṭhā nirajjati.

1796.

『『Satta hatthisate datvā, sabbālaṅkārabhūsite;

Suvaṇṇakacche mātaṅge, hemakappanavāsase;

1797.

『『Ārūḷhe gāmaṇīyehi, tomaraṅkusapāṇibhi;

Esa vessantaro rājā, samhā raṭṭhā nirajjati.

1798.

『『Satta assasate datvā, sabbālaṅkārabhūsite;

Ājānīyeva jātiyā, sindhave sīghavāhane.

1799.

『『Ārūḷhe gāmaṇīyehi, illiyācāpadhāribhi;

Esa vessantaro rājā, samhā raṭṭhā nirajjati.

1800.

『『Satta rathasate datvā, sannaddhe ussitaddhaje;

Dīpe athopi veyagghe, sabbālaṅkārabhūsite.

1801.

『『Ārūḷhe gāmaṇīyehi, cāpahatthehi vammibhi;

Esa vessantaro rājā, samhā raṭṭhā nirajjati.

1802.

『『Satta itthisate datvā, ekamekā rathe ṭhitā;

Sannaddhā nikkharajjūhi, suvaṇṇehi alaṅkatā.

1803.

『『Pītālaṅkārā pītavasanā, pītābharaṇabhūsitā;

Āḷārapamhā hasulā, susaññā tanumajjhimā;

Esa vessantarā rājā, samhā raṭṭhā nirajjati.

1804.

『『Satta dhenusate datvā, sabbā kaṃsupadhāraṇā;

Esa vessantaro rājā, samhā raṭṭhā nirajjati.

1805.

『『Satta dāsisate datvā, satta dāsasatāni ca;

Esa vessantaro rājā, samhā raṭṭhā nirajjati.

1806.

『『Hatthī assarathe datvā, nāriyo ca alaṅkatā;

Esa vessantaro rājā, samhā raṭṭhā nirajjati.

1807.

『『Tadāsi yaṃ bhiṃsanakaṃ, tadāsi lomahaṃsanaṃ;

Mahādāne padinnamhi, medanī sampakampatha.

1808.

『『Tadāsi yaṃ bhiṃsanakaṃ, tadāsi lomahaṃsanaṃ;

Yaṃ pañjalikato rājā, samhā raṭṭhā nirajjatī』』ti.

Tattha sivikaññāti bhikkhave, phussatiyā paridevitasaddaṃ sutvā sabbāpi sañjayassa sivirañño itthiyo samāgatā hutvā pakkanduṃ parideviṃsu. Vessantaranivesaneti tattha itthīnaṃ pakkanditasaddaṃ sutvā vessantarassapi nivesane tatheva pakkanditvā dvīsu rājakulesu keci sakabhāvena saṇṭhātuṃ asakkontā vātavegena sampamathitā sālā viya patitvā parivattantā parideviṃsu. Tato ratyā vivasāneti bhikkhave, tato tassā rattiyā accayena sūriye uggate dānaveyyāvatikā 『『dānaṃ paṭiyādita』』nti rañño ārocayiṃsu. Atha vessantaro rājā pātova nhatvā sabbālaṅkārappaṭimaṇḍito sādurasabhojanaṃ bhuñjitvā mahājanaparivuto sattasatakaṃ mahādānaṃ dātuṃ dānaggaṃ upāgami.

Dethāti tattha gantvā saṭṭhisahassaamacce āṇāpento evamāha. Vāruṇinti 『『majjadānaṃ nāma nipphala』』nti jānāti, evaṃ santepi 『『surāsoṇḍā dānaggaṃ patvā 『vessantarassa dānagge suraṃ na labhimhā』ti vattuṃ mā labhantū』』ti dāpesi. Vanibbaketi vanibbakajanesu kañci ekampi mā viheṭhayittha. Paṭipūjitāti mayā pūjitā hutvā yathā maṃ thomayamānā gacchanti , tathā tumhe karothāti vadati.

Iti so suvaṇṇālaṅkārānaṃ suvaṇṇadhajānaṃ hemajālappaṭicchannānaṃ hatthīnaṃ sattasatāni ca, tathārūpānaññeva assānaṃ sattasatāni ca, sīhacammādīhi parikkhittānaṃ nānāratanavicitrānaṃ suvaṇṇadhajānaṃ rathānaṃ sattasatāni, sabbālaṅkārappaṭimaṇḍitānaṃ uttamarūpadharānaṃ khattiyakaññādīnaṃ itthīnaṃ sattasatāni, suvinītānaṃ susikkhitānaṃ dāsānaṃ sattasatāni, tathā dāsīnaṃ sattasatāni, varausabhajeṭṭhakānaṃ kuṇḍopadohinīnaṃ dhenūnaṃ sattasatāni, aparimāṇāni pānabhojanānīti sattasatakaṃ mahādānaṃ adāsi. Tasmiṃ evaṃ dānaṃ dadamāne jetuttaranagaravāsino khattiyabrāhmaṇavessasuddādayo 『『sāmi, vessantara siviraṭṭhavāsino taṃ 『dānaṃ detī』ti pabbājenti, tvaṃ puna dānameva desī』』ti parideviṃsu. Tena vuttaṃ –

1809.

『『Athettha vattatī saddo, tumulo bheravo mahā;

Dānena taṃ nīharanti, puna dānaṃ adā tuva』』nti.

Dānapaṭiggāhakā pana dānaṃ gahetvā 『『idāni kira vessantaro rājā amhe anāthe katvā araññaṃ pavisissati, ito paṭṭhāya kassa santikaṃ gamissāmā』』ti chinnapādā viya patantā āvattantā parivattantā mahāsaddena parideviṃsu. Tamatthaṃ pakāsento satthā āha –

1810.

『『Te su mattā kilantāva, sampatanti vanibbakā;

Nikkhamante mahārāje, sivīnaṃ raṭṭhavaḍḍhane』』ti.

Tattha te su mattāti su-kāro nipātamatto, te vanibbakāti attho. Mattā kilantāvāti mattā viya kilantā viya ca hutvā. Sampatantīti parivattitvā bhūmiyaṃ patanti. Acchecchuṃ vatāti chindiṃsu, vatāti nipātamattaṃ. Yathāti yena kāraṇena. Atiyakkhāti bhūtavijjā ikkhaṇikāpi. Vassavarāti uddhaṭabījā orodhapālakā. Vacanatthenāti vacanakāraṇena. Samhā raṭṭhā nirajjatīti attano raṭṭhā niggacchati. Gāmaṇīyehīti hatthācariyehi. Ājānīyevāti jātisampanne . Gāmaṇīyehīti assācariyehi. Illiyācāpadhāribhīti illiyañca cāpañca dhārentehi. Dīpe athopi veyyaggheti dīpicammabyagghacammaparikkhitte. Ekamekā rathe ṭhitāti so kira ekamekaṃ itthiratanaṃ rathe ṭhapetvā aṭṭhaaṭṭhavaṇṇadāsīhi parivutaṃ katvā adāsi.

Nikkharajjūhīti suvaṇṇasuttamayehi pāmaṅgehi. Āḷārapamhāti visālakkhigaṇḍā. Hasulāti mhitapubbaṅgamakathā. Susaññāti sussoṇiyo. Tanumajjhimāti karatalamiva tanumajjhimabhāgā. Tadā pana devatāyo jambudīpatale rājūnaṃ 『『vessantaro rājā mahādānaṃ detī』』ti ārocayiṃsu, tasmā te khattiyā devatānubhāvenāgantvā tā gaṇhitvā pakkamiṃsu. Kaṃsupadhāraṇāti idha kaṃsanti rajatassa nāmaṃ, rajatamayena khīrapaṭicchanabhājanena saddhiññeva adāsīti attho. Padinnamhīti dīyamāne. Sampakampathāti dānatejena kampittha. Yaṃ pañjalikatoti yaṃ so vessantaro rājā mahādānaṃ datvā añjaliṃ paggayha attano dānaṃ namassamāno 『『sabbaññutaññāṇassa me idaṃ paccayo hotū』』ti pañjalikato ahosi, tadāpi bhīsanakameva ahosi, tasmiṃ khaṇe pathavī kampitthāti attho. Nirajjatīti evaṃ katvā niggacchatiyeva, na koci naṃ nivāretīti attho.

Apica kho tassa dānaṃ dadantasseva sāyaṃ ahosi. So attano nivesanameva gantvā 『『mātāpitaro vanditvā sve gamissāmī』』ti cintetvā alaṅkatarathena mātāpitūnaṃ vasanaṭṭhānaṃ gato. Maddīdevīpi 『『ahaṃ sāminā saddhiṃ gantvā mātāpitaro anujānāpessāmī』』ti teneva saddhiṃ gatā. Mahāsatto pitaraṃ vanditvā attano gamanabhāvaṃ kathesi. Tamatthaṃ pakāsento satthā āha –

1811.

『『Āmantayittha rājānaṃ, sañjayaṃ dhamminaṃ varaṃ;

Avaruddhasi maṃ deva, vaṅkaṃ gacchāmi pabbataṃ.

1812.

『『Ye hi keci mahārāja, bhūtā ye ca bhavissare;

Atittāyeva kāmehi, gacchanti yamasādhanaṃ.

1813.

『『Svāhaṃ sake abhissasiṃ, yajamāno sake pure;

Sivīnaṃ vacanatthena, samhā raṭṭhā nirajjahaṃ.

1814.

『『Aghaṃ taṃ paṭisevissaṃ, vane vāḷamigākiṇṇe;

Khaggadīpinisevite, ahaṃ puññāni karomi;

Tumhe paṅkamhi sīdathā』』ti.

Tattha dhamminaṃ varanti dhammikarājūnaṃ antare uttamaṃ. Avaruddhasīti raṭṭhā nīharasi. Bhūtāti atītā. Bhavissareti ye ca anāgate bhavissanti , paccuppanne ca nibbattā. Yamasādhananti yamarañño āṇāpavattiṭṭhānaṃ. Svāhaṃ sake abhissasinti so ahaṃ attano nagaravāsinoyeva pīḷesiṃ. Kiṃ karonto? Yajamāno sake pureti. Pāḷiyaṃ pana 『『so aha』』nti likhitaṃ. Nirajjahanti nikkhanto ahaṃ. Aghaṃ tanti yaṃ araññe vasantena paṭisevitabbaṃ dukkhaṃ, taṃ paṭisevissāmi. Paṅkamhīti tumhe pana kāmapaṅkamhi sīdathāti vadati.

Iti mahāsatto imāhi catūhi gāthāhi pitarā saddhiṃ kathetvā mātu santikaṃ gantvā vanditvā pabbajjaṃ anujānāpento evamāha –

1815.

『『Anujānāhi maṃ amma, pabbajjā mama ruccati;

Svāhaṃ sake abhissasiṃ, yajamāno sake pure;

Sivīnaṃ vacanatthena, samhā raṭṭhā nirajjahaṃ.

1816.

『『Aghaṃ taṃ paṭisevissaṃ, vane vāḷamigākiṇṇe;

Khaggadīpinisevite, ahaṃ puññāni karomi;

Tumhe paṅkamhi sīdathā』』ti.

Taṃ sutvā phussatī āha –

1817.

『『Anujānāmi taṃ putta, pabbajjā te samijjhatu;

Ayañca maddī kalyāṇī, susaññā tanumajjhimā;

Acchataṃ saha puttehi, kiṃ araññe karissatī』』ti.

Tattha samijjhatūti jhānena samiddhā hotu. Acchatanti acchatu, idheva hotūti vadati.

Vessantaro āha –

1818.

『『Nāhaṃ akāmā dāsimpi, araññaṃ netumussahe;

Sace icchati anvetu, sace nicchati acchatū』』ti.

Tattha akāmāti amma, kiṃ nāmetaṃ kathetha, ahaṃ anicchāya dāsimpi netuṃ na ussahāmīti.

Tato puttassa kathaṃ sutvā rājā suṇhaṃ yācituṃ paṭipajji. Tamatthaṃ pakāsento satthā āha –

1819.

『『Tato suṇhaṃ mahārājā, yācituṃ paṭipajjatha;

Mā candanasamācāre, rajojallaṃ adhārayi.

1820.

『『Mā kāsiyāni dhāretvā, kusacīraṃ adhārayi;

Dukkho vāso araññasmiṃ, mā hi tvaṃ lakkhaṇe gamī』』ti.

Tattha paṭipajjathāti bhikkhave, puttassa kathaṃ sutvā rājā suṇhaṃ yācituṃ paṭipajji. Candanasamācāreti lohitacandanena parikiṇṇasarīre. Mā hi tvaṃ lakkhaṇe gamīti subhalakkhaṇena samannāgate mā tvaṃ araññaṃ gamīti.

1821.

『『Tamabravi rājaputtī, maddī sabbaṅgasobhanā;

Nāhaṃ taṃ sukhamiccheyyaṃ, yaṃ me vessantaraṃ vinā』』ti.

Tattha tamabravīti taṃ sasuraṃ abravi.

1822.

『『Tamabravi mahārājā, sivīnaṃ raṭṭhavaḍḍhano;

Iṅgha maddi nisāmehi, vane ye honti dussahā.

1823.

『『Bahū kīṭā paṭaṅgā ca, makasā madhumakkhikā;

Tepi taṃ tattha hiṃ seyyuṃ, taṃ te dukkhataraṃ siyā.

1824.

『『Apare passa santāpe, nadīnupanisevite;

Sappā ajagarā nāma, avisā te mahabbalā.

1825.

『『Te manussaṃ migaṃ vāpi, api māsannamāgataṃ;

Parikkhipitvā bhogehi, vasamānenti attano.

1826.

『『Aññepi kaṇhajaṭino, acchā nāma aghammigā;

Na tehi puriso diṭṭho, rukkhamāruyha muccati.

1827.

『『Saṅghaṭṭayantā siṅgāni, tikkhaggātippahārino;

Mahiṃsā vicarantettha, nadiṃ sotumbaraṃ pati.

1828.

『『Disvā migānaṃ yūthānaṃ, gavaṃ sañcarataṃ vane;

Dhenuva vacchagiddhāva, kathaṃ maddi karissasi.

1829.

『『Disvā sampatite ghore, dumaggesu plavaṅgame;

Akhettaññāya te maddi, bhavissate mahabbhayaṃ.

1830.

『『Yā tvaṃ sivāya sutvāna, muhuṃ uttasayī pure;

Sā tvaṃ vaṅkamanuppattā, kathaṃ maddi karissasi.

1831.

『『Ṭhite majjhanhike kāle, sannisinnesu pakkhisu;

Saṇateva brahāraññaṃ, tattha kiṃ gantumicchasī』』ti.

Tattha tamabravīti taṃ suṇhaṃ abravi. Apare passa santāpeti aññepi santāpe bhayajanake pekkha. Nadīnupaniseviteti nadīnaṃ upanisevite āsannaṭṭhāne, nadīkūle vasanteti attho. Avisāti nibbisā. Api māsannanti āsannaṃ attano sarīrasamphassaṃ āgatanti attho. Aghammigāti aghakarā migā, dukkhāvahā migāti attho. Nadiṃ sotumbaraṃ patīti sotumbarāya nāma nadiyā tīre. Yūthānanti yūthāni, ayameva vā pāṭho. Dhenuva vacchagiddhāvāti tava dārake apassantī vacchagiddhā dhenu viya kathaṃ karissasi. Va-kāro panettha nipātamattova. Sampatiteti sampatante. Ghoreti bhīsanake virūpe. Plavaṅgameti makkaṭe. Akhettaññāyāti araññabhūmiakusalatāya. Bhavissateti bhavissati. Sivāya sutvānāti siṅgāliyā saddaṃ sutvā. Muhunti punappunaṃ. Uttasayīti uttasasi. Saṇatevāti nadati viya saṇantaṃ viya bhavissati.

1832.

『『Tamabravi rājaputtī, maddī sabbaṅgasobhanā;

Yāni etāni akkhāsi, vane paṭibhayāni me;

Sabbāni abhisambhossaṃ, gacchaññeva rathesabha.

1833.

『『Kāsaṃ kusaṃ poṭakilaṃ, usiraṃ muñcapabbajaṃ;

Urasā panudahissāmi, nassa hessāmi dunnayā.

1834.

『『Bahūhi vata cariyāhi, kumārī vindate patiṃ;

Udarassuparodhena, gohanuveṭhanena ca.

1835.

『『Aggissa pāricariyāya, udakummujjanena ca;

Vedhabyaṃ kaṭukaṃ loke, gacchaññeva rathesabha.

1836.

『『Apissā hoti appatto, ucchiṭṭhamapi bhuñjituṃ;

Yo naṃ hatthe gahetvāna, akāmaṃ parikaḍḍhati;

Vedhabyaṃ kaṭukaṃ loke, gacchaññeva rathesabha.

1837.

『『Kesaggahaṇamukkhepā, bhūmyā ca parisumbhanā;

Datvā ca no pakkamati, bahuṃ dukkhaṃ anappakaṃ;

Vedhabyaṃ kaṭukaṃ loke, gacchaññeva rathesabha.

1838.

『『Sukkacchavī vedhaverā, datvā subhagamānino;

Akāmaṃ parikaḍḍhanti, ulūkaññeva vāyasā;

Vedhabyaṃ kaṭukaṃ loke, gacchaññeva rathesabha.

1839.

『『Api ñātikule phīte, kaṃsapajjotane vasaṃ;

Nevātivākyaṃ na labhe, bhātūhi sakhinīhipi;

Vedhabyaṃ kaṭukaṃ loke, gacchaññeva rathesabha.

1840.

『『Naggā nadī anudakā, naggaṃ raṭṭhaṃ arājakaṃ;

Itthīpi vidhavā naggā, yassāpi dasa bhātaro;

Vedhabyaṃ kaṭukaṃ loke, gacchaññeva rathesabha.

1841.

『『Dhajo rathassa paññāṇaṃ, dhūmo paññāṇamaggino;

Rājā raṭṭhassa paññāṇaṃ, bhattā paññāṇamitthiyā;

Vedhabyaṃ kaṭukaṃ loke, gacchaññeva rathesabha.

1842.

『『Yā daliddī daliddassa, aḍḍhā aḍḍhassa kittimā;

Taṃ ve devā pasaṃsanti, dukkarañhi karoti sā.

1843.

『『Sāmikaṃ anubandhissaṃ, sadā kāsāyavāsinī;

Pathabyāpi abhijjantyā, vedhabyaṃ kaṭukitthiyā.

1844.

『『Api sāgarapariyantaṃ, bahuvittadharaṃ mahiṃ;

Nānāratanaparipūraṃ, nicche vessantaraṃ vinā.

1845.

『『Kathaṃ nu tāsaṃ hadayaṃ, sukharā vata itthiyo;

Yā sāmike dukkhitamhi, sukhamicchanti attano.

1846.

『『Nikkhamante mahārāje, sivīnaṃ raṭṭhavaḍḍhane;

Tamahaṃ anubandhissaṃ, sabbakāmadado hi me』』ti.

Tattha tamabravīti bhikkhave, maddī rañño vacanaṃ sutvā taṃ rājānaṃ abravi. Abhisambhossanti sahissāmi adhivāsessāmi. Poṭakilanti poṭakilatiṇaṃ. Panudahissāmīti dvedhā katvā vessantarassa purato gamissāmi. Udarassuparodhenāti upavāsena khudādhivāsena. Gohanuveṭhanena cāti visālakaṭiyo onatapassā ca itthiyo sāmikaṃ labhantīti katvā gohanunā kaṭiphalakaṃ koṭṭāpetvā veṭhanena ca passāni onāmetvā kumārikā patiṃ labhati. Kaṭukanti asātaṃ. Gacchaññevāti gamissāmiyeva.

Apissā hoti appattoti tassā vidhavāya ucchiṭṭhakampi bhuñjituṃ ananucchavikova. Yo nanti yo nīcajacco taṃ vidhavaṃ anicchamānaññeva hatthe gahetvā kaḍḍhati. Kesaggahaṇamukkhepā, bhūmyā ca parisumbhanāti asāmikaṃ itthiṃ hatthapādehi kesaggahaṇaṃ, ukkhepā, bhūmiyaṃ pātananti etāni avamaññanāni katvā atikkamanti. Datvā cāti asāmikāya itthiyā evarūpaṃ bahuṃ anappakaṃ dukkhaṃ parapuriso datvā ca no pakkamati nirāsaṅko olokentova tiṭṭhati.

Sukkacchavīti nhānīyacuṇṇena uṭṭhāpitacchavivaṇṇā. Vedhaverāti vidhavitthikāmā purisā. Datvāti kiñcideva appamattakaṃ dhanaṃ datvā. Subhagamāninoti mayaṃ subhagāti maññamānā. Akāmanti taṃ vidhavaṃ asāmikaṃ akāmaṃ. Ulūkaññeva vāyasāti kākā viyaulūkaṃ parikaḍḍhanti. Kaṃsapajjotaneti suvaṇṇabhājanābhāya pajjotante. Vasanti evarūpepi ñātikule vasamānā. Nevātivākyaṃ na labheti 『『ayaṃ itthī nissāmikā, yāvajīvaṃ amhākaññeva bhāro jāto』』tiādīni vacanāni vadantehi bhātūhipi sakhinīhipi ativākyaṃ garahavacanaṃ neva na labhati. Paññāṇanti pākaṭabhāvakāraṇaṃ.

Yādaliddī daliddassāti deva, kittisampannā yā itthī attano sāmikassa daliddassa dukkhappattakāle sayampi daliddī samānā dukkhāva hoti, tassa aḍḍhakāle teneva saddhiṃ aḍḍhā sukhappattā hoti, taṃ ve devā pasaṃsanti. Abhijjantyāti abhijjantiyā. Sacepi hi itthiyā sakalapathavī na bhijjati, tāya sakalāya pathaviyā sāva issarā hoti, tathāpi vedhabyaṃ kaṭukamevāti attho. Sukharā vata itthiyoti suṭṭhu kharā vata itthiyo.

1847.

『『Tamabravi mahārājā, maddiṃ sabbaṅgasobhanaṃ;

Ime te daharā puttā, jālī kaṇhājinā cubho;

Nikkhippa lakkhaṇe gaccha, mayaṃ te posayāmase』』ti.

Tattha jālī kaṇhājinā cubhoti jālī ca kaṇhājinā cāti ubho. Nikkhippāti ime nikkhipitvā gacchāhīti.

1848.

『『Tamabravi rājaputtī, maddī sabbaṅgasobhanā;

Piyā me puttakā deva, jālī kaṇhājinā cubho;

Tyamhaṃ tattha ramessanti, araññe jīvasokina』』nti.

Tattha tyamhanti te dārakā amhākaṃ tattha araññe. Jīvasokinanti avigatasokānaṃ hadayaṃ ramayissantīti attho.

1849.

『『Tamabravi mahārājā, sivīnaṃ raṭṭhavaḍḍhano;

Sālīnaṃ odanaṃ bhutvā, suciṃ maṃsūpasecanaṃ;

Rukkhaphalāni bhuñjantā, kathaṃ kāhanti dārakā.

1850.

『『Bhutvā satapale kaṃse, sovaṇṇe satarājike;

Rukkhapattesu bhuñjantā, kathaṃ kāhanti dārakā.

1851.

『『Kāsiyāni ca dhāretvā, khomakoṭumbarāni ca;

Kusacīrāni dhārentā, kathaṃ kāhanti dārakā.

1852.

『『Vayhāhi pariyāyitvā, sivikāya rathena ca;

Pattikā paridhāvantā, kathaṃ kāhanti dārakā.

1853.

『『Kūṭāgāre sayitvāna, nivāte phusitaggaḷe;

Sayantā rukkhamūlasmiṃ, kathaṃ kāhanti dārakā.

1854.

『『Pallaṅkesu sayitvāna, gonake cittasanthate;

Sayantā tiṇasanthāre, kathaṃ kāhanti dārakā.

1855.

『『Gandhakena vilimpitvā, agarucandanena ca;

Rajojallāni dhārentā, kathaṃ kāhanti dārakā.

1856.

『『Cāmaramorahatthehi, bījitaṅgā sukhedhitā;

Phuṭṭhā ḍaṃsehi makasehi, kathaṃ kāhanti dārakā』』ti.

Tattha palasate kaṃseti palasatena katāya kañcanapātiyā. Gonake cittasanthateti mahāpiṭṭhiyaṃ kāḷakojave ceva vicittake santhare ca. Cāmaramorahatthehīti cāmarehi ceva morahatthehi ca bījitaṅgā.

Evaṃ tesaṃ sallapantānaññeva ratti vibhāyi, sūriyo uggañchi. Mahāsattassa catusindhavayuttaṃ alaṅkatarathaṃ ānetvā rājadvāre ṭhapayiṃsu. Maddīpi sassusasure vanditvā sesitthiyo apaloketvā dve putte ādāya vessantarato paṭhamataraṃ gantvā rathe aṭṭhāsi. Tamatthaṃ pakāsento satthā āha –

1857.

『『Tamabravi rājaputtī, maddī sabbaṅgasobhanā;

Mā deva paridevesi, mā ca tvaṃ vimano ahu;

Yathā mayaṃ bhavissāma, tathā hessanti dārakā.

1858.

『『Idaṃ vatvāna pakkāmi, maddī sabbaṅgasobhanā;

Sivimaggena anvesi, putte ādāya lakkhaṇā』』ti.

Tattha sivimaggenāti sivirañño gantabbamaggena. Anvesīti taṃ agamāsi, pāsādā otaritvā rathaṃ abhiruhīti attho.

1859.

『『Tato vessantaro rājā, dānaṃ datvāna khattiyo;

Pitu mātu ca vanditvā, katvā ca naṃ padakkhiṇaṃ.

1860.

『『Catuvāhiṃ rathaṃ yuttaṃ, sīghamāruyha sandanaṃ;

Ādāya puttadārañca, vaṅkaṃ pāyāsi pabbata』』nti.

Tattha tatoti bhikkhave, tassā maddiyā rathaṃ abhiruhitvā ṭhitakāle. Datvāti hiyyo dānaṃ datvā. Katvā ca naṃ padakkhiṇanti padakkhiṇañca katvā. Nanti nipātamattaṃ.

1861.

『『Tato vessantaro rājā, yenāsi bahuko jano;

Āmanta kho taṃ gacchāma, arogā hontu ñātayo』』ti.

Tassattho – bhikkhave, tato vessantaro rājā yattha 『『vessantaraṃ rājānaṃ passissāmā』』ti bahuko jano ṭhito āsi, tattha rathaṃ pesetvā mahājanaṃ āpucchanto 『『āmanta kho taṃ gacchāma, arogā hontu ñātayo』』ti āha. Tattha tanti nipātamattaṃ. Bhikkhave, tato vessantaro rājā ñātake āha – 『『tumhe āmantetvā mayaṃ gacchāma, tumhe sukhitā hotha nidukkhā』』ti.

Evaṃ mahāsatto mahājanaṃ āmantetvā 『『appamattā hotha, dānādīni puññāni karothā』』ti tesaṃ ovaditvā pakkāmi. Gacchante pana bodhisatte mātā 『『putto me dānavittako dānaṃ detū』』ti ābharaṇehi saddhiṃ sattaratanapūrāni sakaṭāni ubhosu passesu pesesi. Sopi attano kāyāruḷhameva ābharaṇabhaṇḍaṃ omuñcitvā sampattayācakānaṃ aṭṭhārasa vāre datvā avasesaṃ sabbaṃ adāsi. So nagarā nikkhamitvā ca nivattitvā oloketukāmo ahosi. Athassa manaṃ paṭicca rathappamāṇaṭṭhāne mahāpathavī bhijjitvā kulālacakkaṃ viya parivattitvā rathaṃ nagarābhimukhaṃ akāsi. So mātāpitūnaṃ vasanaṭṭhānaṃ olokesi. Tena kāraṇena pathavīkampo ahosi. Tena vuttaṃ –

『『Nikkhamitvāna nagarā, nivattitvā vilokite;

Tadāpi pathavī kampi, sineruvanavaṭaṃsakā』』ti. (cariyā. 1.93);

Sayaṃ pana oloketvā maddimpi olokāpetuṃ gāthamāha –

1862.

『『Iṅgha maddi nisāmehi, rammarūpaṃva dissati;

Āvāsaṃ siviseṭṭhassa, pettikaṃ bhavanaṃ mamā』』ti.

Tattha nisāmehīti olokehi.

Atha mahāsatto sahajāte saṭṭhisahassaamacce ca sesajanañca nivattāpetvā rathaṃ pājento maddiṃ āha – 『『bhadde, sace pacchato yācakā āgacchanti, upadhāreyyāsī』』ti. Sāpi olokentī nisīdi. Athassa sattasatakaṃ mahādānaṃ sampāpuṇituṃ asakkontā cattāro brāhmaṇā nagaraṃ āgantvā 『『kuhiṃ vessantaro rājā』』ti pucchitvā 『『dānaṃ datvā gato』』ti vutte 『『kiñci gahetvā gato』』ti pucchitvā 『『rathena gato』』ti sutvā 『『asse naṃ yācissāmā』』ti anubandhiṃsu. Atha maddī te āgacchante disvā 『『yācakā āgacchanti, devā』』ti ārocesi. Mahāsatto rathaṃ ṭhapesi. Te āgantvā asse yāciṃsu. Mahāsatto asse adāsi. Tamatthaṃ pakāsento satthā āha –

1863.

『『Taṃ brāhmaṇā anvagamuṃ, te naṃ asse ayācisuṃ;

Yācito paṭipādesi, catunnaṃ caturo haye』』ti.

Assesu pana dinnesu rathadhuraṃ ākāseyeva aṭṭhāsi. Atha brāhmaṇesu gatamattesuyeva cattāro devaputtā rohiccamigavaṇṇena āgantvā rathadhuraṃ sampaṭicchitvā agamaṃsu. Mahāsatto tesaṃ devaputtabhāvaṃ ñatvā imaṃ gāthamāha –

1864.

『『Iṅgha maddi nisāmehi, cittarūpaṃva dissati;

Migarohiccavaṇṇena, dakkhiṇassā vahanti ma』』nti.

Tattha dakkhiṇassāti susikkhitā assā viya maṃ vahanti.

Atha naṃ evaṃ gacchantaṃ aparo brāhmaṇo āgantvā rathaṃ yāci. Mahāsatto puttadāraṃ otāretvā tassa rathaṃ adāsi. Rathe pana dinne devaputtā antaradhāyiṃsu. Rathassa dinnabhāvaṃ pakāsento satthā āha –

1865.

『『Athettha pañcamo āgā, so taṃ rathamayācatha;

Tassa taṃ yācitodāsi, na cassupahato mano.

1866.

『『Tato vessantaro rājā, oropetvā sakaṃ janaṃ;

Assāsayi assarathaṃ, brāhmaṇassa dhanesino』』ti.

Tattha athetthāti atha tasmiṃ vane. Na cassupahato manoti na cassa mano olīno. Assāsayīti paritosento niyyādesi.

Tato paṭṭhāya pana te sabbepi pattikāva ahesuṃ. Atha mahāsatto maddiṃ avoca –

1867.

『『Tvaṃ maddi kaṇhaṃ gaṇhāhi, lahu esā kaniṭṭhikā;

Ahaṃ jāliṃ gahessāmi, garuko bhātiko hi so』』ti.

Evañca pana vatvā ubhopi khattiyā dve dārake aṅkenādāya pakkamiṃsu. Tamatthaṃ pakāsento satthā āha –

1868.

『『Rājā kumāramādāya, rājaputtī ca dārikaṃ;

Sammodamānā pakkāmuṃ, aññamaññaṃ piyaṃvadā』』ti.

Dānakaṇḍavaṇṇanā niṭṭhitā.

Vanapavesanakaṇḍavaṇṇanā

Te paṭipathaṃ āgacchante manusse disvā 『『kuhiṃ vaṅkapabbato』』ti pucchanti. Manussā 『『dūre』』ti vadanti. Tena vuttaṃ –

1869.

『『Yadi keci manujā enti, anumagge paṭipathe;

Maggaṃ te paṭipucchāma, 『kuhiṃ vaṅkatapabbato』.

1870.

『『Te tattha amhe passitvā, kalunaṃ paridevayuṃ;

Dukkhaṃ te paṭivedenti, dūre vaṅkatapabbato』』ti.

Maggassa ubhosu passesu vividhaphaladhārino rukkhe disvā dārakā kandanti. Mahāsattassānubhāvena phaladhārino rukkhā onamitvā hatthasamphassaṃ āgacchanti. Tato supakkaphalāphalāni uccinitvā tesaṃ deti. Taṃ disvā maddī acchariyaṃ pavedesi. Tena vuttaṃ –

1871.

『『Yadi passanti pavane, dārakā phaline dume;

Tesaṃ phalānaṃ hetumhi, uparodanti dārakā.

1872.

『『Rodante dārake disvā, ubbiddhā vipulā dumā;

Sayamevonamitvāna, upagacchanti dārake.

1873.

『『Idaṃ accherakaṃ disvā, abbhutaṃ lomahaṃsanaṃ;

Sādhukāraṃ pavattesi, maddī sabbaṅgasobhanā.

1874.

『『Accheraṃ vata lokasmiṃ, abbhutaṃ lomahaṃsanaṃ;

Vessantarassa tejena, sayamevonatā dumā』』ti.

Jetuttaranagarato suvaṇṇagiritālo nāma pabbato pañca yojanāni, tato kontimārā nāma nadī pañca yojanāni, tato añcaragiri nāma pabbato pañca yojanāni, tato dunniviṭṭhabrāhmaṇagāmo nāma pañca yojanāni, tato mātulanagaraṃ dasa yojanāni. Iti taṃ maggaṃ jetuttaranagarato tiṃsayojanaṃ hoti. Devatā taṃ maggaṃ saṃkhipiṃsu. Te ekadivaseneva mātulanagaraṃ pāpuṇiṃsu. Tena vuttaṃ –

1875.

『『Saṅkhipiṃsu pathaṃ yakkhā, anukampāya dārake;

Nikkhantadivaseneva, cetaraṭṭhaṃ upāgamu』』nti.

Upagacchantā ca pana jetuttaranagarato pātarāsasamaye nikkhamitvā sāyanhasamaye cetaraṭṭhe mātulanagaraṃ pattā. Tamatthaṃ pakāsento satthā āha –

1876.

『『Te gantvā dīghamaddhānaṃ, cetaraṭṭhaṃ upāgamuṃ;

Iddhaṃ phītaṃ janapadaṃ, bahumaṃsasurodana』』nti.

Tadā mātulanagare saṭṭhi khattiyasahassāni vasanti. Mahāsatto antonagaraṃ apavisitvā nagaradvāreyeva sālāyaṃ nisīdi. Athassa maddī bodhisattassa pādesu rajaṃ puñchitvā pāde sambāhitvā 『『vessantarassa āgatabhāvaṃ jānāpessāmī』』ti sālāto nikkhamitvā tassa cakkhupathe sālādvāre aṭṭhāsi. Nagaraṃ pavisantiyo ca nikkhamantiyo ca itthiyo taṃ disvā parivāresuṃ. Tamatthaṃ pakāsento satthā āha –

1877.

『『Cetiyo parivāriṃsu, disvā lakkhaṇamāgataṃ;

Sukhumālī vata ayyā, pattikā paridhāvati.

1878.

『『Vayhāhi pariyāyitvā, sivikāya rathena ca;

Sājja maddī araññasmiṃ, pattikā paridhāvatī』』ti.

Tattha lakkhaṇamāgatanti lakkhaṇasampannaṃ maddiṃ āgataṃ. Paridhāvatīti evaṃ sukhumālī hutvā pattikāva vicarati. Pariyāyitvāti jetuttaranagare vicaritvā. Sivikāyāti suvaṇṇasivikāya.

Mahājano maddiñca vessantarañca dve putte cassa anāthāgamanena āgate disvā gantvā rājūnaṃ ācikkhi. Saṭṭhisahassā rājāno rodantā paridevantā tassa santikaṃ āgamaṃsu. Tamatthaṃ pakāsento satthā āha –

1879.

『『Taṃ disvā cetapāmokkhā, rodamānā upāgamuṃ;

Kacci nu deva kusalaṃ, kacci deva anāmayaṃ;

Kacci pitā arogo te, sivīnañca anāmayaṃ.

1880.

『『Ko te balaṃ mahārāja, ko nu te rathamaṇḍalaṃ;

Anassako arathako, dīghamaddhānamāgato;

Kaccāmittehi pakato, anuppattosimaṃ disa』』nti.

Tattha disvāti dūratova passitvā. Cetapāmokkhāti cetarājāno. Upāgamunti upasaṅkamiṃsu. Kusalanti ārogyaṃ. Anāmayanti niddukkhabhāvaṃ. Ko te balanti kuhiṃ tava balakāyo. Rathamaṇḍalanti yenāsi rathena āgato, so kuhinti pucchanti. Anassakoti assavirahito. Arathakoti ayānako. Dīghamaddhānamāgatoti dīghamaggaṃ āgato. Pakatoti abhibhūto.

Atha nesaṃ mahāsatto attano āgatakāraṇaṃ kathento āha –

1881.

『『Kusalañceva me sammā, atho sammā anāmayaṃ;

Atho pitā arogo me, sivīnañca anāmayaṃ.

1882.

『『Ahañhi kuñjaraṃ dajjaṃ, īsādantaṃ urūḷhavaṃ;

Khettaññuṃ sabbayuddhānaṃ, sabbasetaṃ gajuttamaṃ.

1883.

『『Paṇḍukambalasañchannaṃ, pabhinnaṃ sattumaddanaṃ;

Dantiṃ savālabījaniṃ, setaṃ kelāsasādisaṃ.

1884.

『『Sasetacchattaṃ saupādheyyaṃ, sāthabbanaṃ sahatthipaṃ;

Aggayānaṃ rājavāhiṃ, brāhmaṇānaṃ adāsahaṃ.

1885.

『『Tasmiṃ me sivayo kuddhā, pitā cupahatomano;

Avaruddhasi maṃ rājā, vaṅkaṃ gacchāmi pabbataṃ;

Okāsaṃ sammā jānātha, vane yattha vasāmase』』ti.

Tattha tasmiṃ meti tasmiṃ kāraṇe mayhaṃ sivayo kuddhā. Upahatomanoti upahatacitto kuddhova maṃ raṭṭhā pabbājesi. Yatthāti yasmiṃ vane mayaṃ vaseyyāma, tattha vasanokāsaṃ jānāthāti.

Te rājāno āhaṃsu –

1886.

『『Svāgataṃ te mahārāja, atho te adurāgataṃ;

Issarosi anuppatto, yaṃ idhatthi pavedaya.

1887.

『『Sākaṃ bhisaṃ madhuṃ maṃsaṃ, suddhaṃ sālīnamodanaṃ;

Paribhuñja mahārāja, pāhuno nosi āgato』』ti.

Tattha pavedayāti kathehi, sabbaṃ paṭiyādetvā dassāma. Bhisanti bhisamūlaṃ, yaṃkiñci kandajātaṃ vā.

Vessantaro āha –

1888.

『『Paṭiggahitaṃ yaṃ dinnaṃ, sabbassa agghiyaṃ kataṃ;

Avaruddhasi maṃ rājā, vaṅkaṃ gacchāmi pabbataṃ;

Okāsaṃ sammā jānātha, vane yattha vasāmase』』ti.

Tattha paṭiggahitanti sabbametaṃ tumhehi dinnaṃ mayā ca paṭiggahitameva hotu, sabbassa tumhehi mayhaṃ agghiyaṃ nivedanaṃ kataṃ. Rājā pana maṃ avaruddhasi raṭṭhā pabbājesi, tasmā vaṅkameva gamissāmi, tasmiṃ me araññe vasanaṭṭhānaṃ jānāthāti.

Te rājāno āhaṃsu –

1889.

『『Idheva tāva acchassu, cetaraṭṭhe rathesabha;

Yāva cetā gamissanti, rañño santika yācituṃ.

1890.

『『Nijjhāpetuṃ mahārājaṃ, sivīnaṃ raṭṭhavaḍḍhanaṃ;

Taṃ taṃ cetā purakkhatvā, patītā laddhapaccayā;

Parivāretvāna gacchanti, evaṃ jānāhi khattiyā』』ti.

Tattha rañño santika yācitunti rañño santikaṃ yācanatthāya gamissanti. Nijjhāpetunti tumhākaṃ niddosabhāvaṃ jānāpetuṃ. Laddhapaccayāti laddhapatiṭṭhā. Gacchantīti gamissanti.

Mahāsatto āha –

1891.

『『Mā vo ruccittha gamanaṃ, rañño santika yācituṃ;

Nijjhāpetuṃ mahārājaṃ, rājāpi tattha nissaro.

1892.

『『Accuggatā hi sivayo, balaggā negamā ca ye;

Te vidhaṃsetumicchanti, rājānaṃ mama kāraṇā』』ti.

Tattha tatthāti tasmiṃ mama niddosabhāvaṃ nijjhāpane rājāpi anissaro. Accuggatāti atikuddhā. Balaggāti balakāyā. Vidhaṃsetunti rajjato nīharituṃ. Rājānanti rājānampi.

Te rājāno āhaṃsu –

1893.

『『Sace esā pavattettha, raṭṭhasmiṃ raṭṭhavaḍḍhana;

Idheva rajjaṃ kārehi, cetehi parivārito.

1894.

『『Iddhaṃ phītañcidaṃ raṭṭhaṃ, iddho janapado mahā;

Matiṃ karohi tvaṃ deva, rajjassa manusāsitu』』nti.

Tattha sace esā pavattetthāti sace etasmiṃ raṭṭhe esā pavatti. Rajjassa manusāsitunti rajjaṃ samanusāsituṃ, ayameva vā pāṭho.

Vessantaro āha –

1895.

『『Na me chando mati atthi, rajjassa anusāsituṃ;

Pabbājitassa raṭṭhasmā, cetaputtā suṇātha me.

1896.

『『Atuṭṭhā sivayo āsuṃ, balaggā negamā ca ye;

Pabbājitassa raṭṭhasmā, cetā rajjebhisecayuṃ.

1897.

『『Asammodiyampi vo assa, accantaṃ mama kāraṇā;

Sivīhi bhaṇḍanaṃ cāpi, viggaho me na ruccati.

1898.

『『Athassa bhaṇḍanaṃ ghoraṃ, sampahāro anappako;

Ekassa kāraṇā mayhaṃ, hiṃseyya bahuko jano.

1899.

『『Paṭiggahitaṃ yaṃ dinnaṃ, sabbassa agghiyaṃ kataṃ;

Avaruddhasi maṃ rājā, vaṅkaṃ gacchāmi pabbataṃ;

Okāsaṃ sammā jānātha, vane yattha vasāmase』』ti.

Tattha cetā rajjebhisecayunti cetaraṭṭhavāsino kira vessantaraṃ rajje abhisiñciṃsūti tumhākampi te atuṭṭhā āsuṃ. Asammodiyanti asāmaggiyaṃ. Assāti bhaveyya. Athassāti atha mayhaṃ ekassa kāraṇā tumhākaṃ bhaṇḍanaṃ bhavissatīti.

Evaṃ mahāsatto anekapariyāyena yācitopi rajjaṃ na icchi. Athassa te cetarājāno mahantaṃ sakkāraṃ kariṃsu. So nagaraṃ pavisituṃ na icchi. Atha naṃ sālameva alaṅkaritvā sāṇiyā parikkhepaṃ katvā mahāsayanaṃ paññāpetvā sabbe ārakkhaṃ kariṃsu. So ekarattiṃ tehi saṅgahitārakkho sālāyaṃ sayitvā punadivase pātova nhatvā nānaggarasabhojanaṃ bhuñjitvā tehi parivuto nikkhami. Saṭṭhisahassā khattiyā tena saddhiṃ pannarasayojanamaggaṃ gantvā vanadvāre ṭhatvā purato pannarasayojanamaggaṃ ācikkhantā āhaṃsu –

1900.

『『Taggha te mayamakkhāma, yathāpi kusalā tathā;

Rājisī yattha sammanti, āhutaggī samāhitā.

1901.

『『Esa selo mahārāja, pabbato gandhamādano;

Yattha tvaṃ saha puttehi, saha bhariyāya cacchasi.

1902.

『『Taṃ cetā anusāsiṃsu, assunettā rudaṃmukhā;

Ito gaccha mahārāja, ujuṃ yenuttarāmukho.

1903.

『『Atha dakkhisi bhaddante, vepullaṃ nāma pabbataṃ;

Nānādumagaṇākiṇṇaṃ, sītacchāyaṃ manoramaṃ.

1904.

『『Tamatikkamma bhaddante, atha dakkhisi āpagaṃ;

Nadiṃ ketumatiṃ nāma, gambhīraṃ girigabbharaṃ.

1905.

『『Puthulomamacchākiṇṇaṃ, supatitthaṃ mahodakaṃ;

Tattha nhatvā pivitvā ca, assāsetvā saputtake.

1906.

『『Atha dakkhisi bhaddante, nigrodhaṃ madhupipphalaṃ;

Rammake sikhare jātaṃ, sītacchāyaṃ manoramaṃ.

1907.

『『Atha dakkhisi bhaddante, nāḷikaṃ nāma pabbataṃ;

Nānādijagaṇākiṇṇaṃ, selaṃ kimpurisāyutaṃ.

1908.

『『Tassa uttarapubbena, mucalindo nāma so saro;

Puṇḍarīkehi sañchanno, setasogandhikehi ca.

1909.

『『So vanaṃ meghasaṅkāsaṃ, dhuvaṃ haritasaddalaṃ;

Sīhovāmisapekkhīva, vanasaṇḍaṃ vigāhaya;

Puppharukkhehi sañchannaṃ, phalarukkhehi cūbhayaṃ.

1910.

『『Tattha bindussarā vaggū, nānāvaṇṇā bahū dijā;

Kūjantamupakūjanti, utusaṃpupphite dume.

1911.

『『Gantvā girividuggānaṃ, nadīnaṃ pabhavāni ca;

So dakkhisi pokkharaṇiṃ, karañjakakudhāyutaṃ.

1912.

『『Puthulomamacchākiṇṇaṃ , supatitthaṃ mahodakaṃ;

Samañca caturaṃsañca, sāduṃ appaṭigandhiyaṃ.

1913.

『『Tassā uttarapubbena, paṇṇasālaṃ amāpaya;

Paṇṇasālaṃ amāpetvā, uñchācariyāya īhathā』』ti.

Tattha rājisīti rājāno hutvā pabbajitā. Samāhitāti ekaggacittā. Esāti dakkhiṇahatthaṃ ukkhipitvā iminā pabbatapādena gacchathāti ācikkhantā vadanti. Acchasīti vasissasi. Āpaganti udakavāhanadiāvaṭṭaṃ. Girigabbharanti girīnaṃ kucchito pavattaṃ. Madhupipphalanti madhuraphalaṃ. Rammaketi ramaṇīye. Kimpurisāyutanti kimpurisehi āyutaṃ parikiṇṇaṃ. Setasogandhīkehi cāti nānappakārehi setuppalehi ceva sogandhikehi ca sañchanno. Sīhovāmisapekkhīvāti āmisaṃ pekkhanto sīho viya.

Bindussarāti sampiṇḍitassarā. Vaggūti madhurassarā. Kūjantamupakūjantīti paṭhamaṃ kūjamānaṃ pakkhiṃ pacchā upakūjanti. Utusaṃpupphite dumeti utusamaye pupphite dume nilīyitvā kūjantaṃ upakūjanti. So dakkhisīti so tvaṃ passissasīti attho. Karañjakakudhāyutanti karañjarukkhehi ca kakudharukkhehi ca samparikiṇṇaṃ. Appaṭigandhiyanti paṭikūlagandhavirahitaṃ madhurodakaparikiṇṇaṃnānappakārapadumuppalādīhi sañchannaṃ. Paṇṇasālaṃ amāpayāti paṇṇasālaṃ māpeyyāsi. Amāpetvāti māpetvā. Uñchācariyāya īhathāti atha tumhe, deva, uñchācariyāya yāpentā appamattā īhatha, āraddhavīriyā hutvā vihareyyāthāti attho.

Evaṃ te rājāno tassa pannarasayojanamaggaṃ ācikkhitvā taṃ uyyojetvā vessantarassa antarāyabhayassa vinodanatthaṃ 『『mā kocideva paccāmitto okāsaṃ labheyyā』』ti cintetvā ekaṃ byattaṃ susikkhitaṃ cetaputtaṃ āmantetvā 『『tvaṃ gacchante ca āgacchante ca pariggaṇhāhī』』ti vanadvāre ārakkhaṇatthāya ṭhapetvā sakanagaraṃ gamiṃsu. Vessantaropi saputtadāro gandhamādanapabbataṃ patvā, taṃ divasaṃ tattha vasitvā tato uttarābhimukho vepullapabbatapādena gantvā, ketumatiyā nāma nadiyā tīre nisīditvā vanacarakena dinnaṃ madhumaṃsaṃ khāditvā tassa suvaṇṇasūciṃ datvā tattha nhatvā pivitvā paṭippassaddhadaratho nadito uttaritvā sānupabbatasikhare ṭhitassa nigrodhassa mūle thokaṃ nisīditvā nigrodhaphalāni khāditvā uṭṭhāya gacchanto nāḷikaṃ nāma pabbataṃ patvā taṃ pariharanto mucalindasaraṃ gantvā sarassa tīrena pubbuttarakaṇṇaṃ patvā, ekapadikamaggena vanaghaṭaṃ pavisitvā taṃ atikkamma girividuggānaṃ nadippabhavānaṃ purato caturaṃsapokkharaṇiṃ pāpuṇi.

Tasmiṃ khaṇe sakko āvajjento 『『mahāsatto himavantaṃ paviṭṭho』』ti ñatvā 『『tassa vasanaṭṭhānaṃ laddhuṃ vaṭṭatī』』ti cintetvā vissakammaṃ pakkosāpetvā 『『gaccha, tāta, tvaṃ vaṅkapabbatakujhacchimhi ramaṇīye ṭhāne assamapadaṃ māpetvā ehī』』ti pesesi. So 『『sādhu, devā』』ti devalokato otaritvā tattha dve paṇṇasālāyo dve caṅkame rattiṭṭhānadivāṭṭhānāni ca māpetvā caṅkamakoṭiyaṃ tesu tesu ṭhānesu nānāphaladhare rukkhe ca kadalivanāni ca dassetvā sabbe pabbajitaparikkhāre paṭiyādetvā 『『ye keci pabbajitukāmā, te ime gaṇhantū』』ti akkharāni likhitvā amanusse ca bheravasadde migapakkhino ca paṭikkamāpetvā sakaṭṭhānameva gato.

Mahāsatto ekapadikamaggaṃ disvā 『『pabbajitānaṃ vasanaṭṭhānaṃ bhavissatī』』ti maddiñca putte ca assamapadadvāre ṭhapetvā assamapadaṃ pavisitvā akkharāni oloketvā 『『sakkenamhi diṭṭho』』ti ñatvā paṇṇasālaṃ pavisitvā khaggañca dhanuñca apanetvā sāṭake omuñcitvā rattavākacīraṃ nivāsetvā ajinacammaṃ aṃse katvā jaṭāmaṇḍalaṃ bandhitvā isivesaṃ gahetvā kattaradaṇḍaṃ ādāya paṇṇasālato nikkhamitvā pabbajitasiriṃ samubbahanto 『『aho sukhaṃ, aho sukhaṃ, pabbajjā me adhigatā』』ti udānaṃ udānetvā caṅkamaṃ āruyha aparāparaṃ caṅkamitvā paccekabuddhasadisena upasamena puttadārānaṃ santikaṃ agamāsi. Maddīpi mahāsattassa pādesu patitvā roditvā teneva saddhiṃ assamapadaṃ pavisitvā attano paṇṇasālaṃ gantvā isivesaṃ gaṇhi. Pacchā puttepi tāpasakumārake kariṃsu. Cattāro khattiyā vaṅkapabbatakucchimhi vasiṃsu. Atha maddī mahāsattaṃ varaṃ yāci 『『deva, tumhe phalāphalatthāya vanaṃ agantvā putte gahetvā idheva hotha, ahaṃ phalāphalaṃ āharissāmī』』ti. Tato paṭṭhāya sā araññato phalāphalāni āharitvā tayo jane paṭijaggati.

Bodhisattopi taṃ varaṃ yāci 『『bhadde, maddi mayaṃ ito paṭṭhāya pabbajitā nāma, itthī ca nāma brahmacariyassa malaṃ, ito paṭṭhāya akāle mama santikaṃ mā āgacchāhī』』ti. Sā 『『sādhū』』ti sampaṭicchi. Mahāsattassa mettānubhāvena samantā tiyojane sabbe tiracchānāpi aññamaññaṃ mettacittaṃ paṭilabhiṃsu. Maddīdevīpi pātova uṭṭhāya pānīyaparibhojanīyaṃ upaṭṭhāpetvā mukhodakaṃ āharitvā dantakaṭṭhaṃ datvā assamapadaṃ sammajjitvā dve putte pitu santike ṭhapetvā pacchikhaṇittiaṅkusahatthā araññaṃ pavisitvā vanamūlaphalāphalāni ādāya pacchiṃ pūretvā sāyanhasamaye araññato āgantvā paṇṇasālāya phalāphalaṃ ṭhapetvā nhatvā putte nhāpesi. Atha cattāropi janā paṇṇasālādvāre nisīditvā phalāphalaṃ paribhuñjanti. Tato maddī putte gahetvā attano paṇṇasālaṃ pāvisi. Iminā niyāmena te pabbatakucchimhi satta māse vasiṃsūti.

Vanapavesanakaṇḍavaṇṇanā niṭṭhitā.

Jūjakapabbavaṇṇanā

Tadā kāliṅgaraṭṭhe dunniviṭṭhabrāhmaṇagāmavāsī jūjako nāma brāhmaṇo bhikkhācariyāya kahāpaṇasataṃ labhitvā ekasmiṃ brāhmaṇakule ṭhapetvā puna dhanapariyesanatthāya gato. Tasmiṃ cirāyante brāhmaṇakulā kahāpaṇasataṃ valañjetvā pacchā itarena āgantvā codiyamānā kahāpaṇe dātuṃ asakkontā amittatāpanaṃ nāma dhītaraṃ tassa adaṃsu. So taṃ ādāya kāliṅgaraṭṭhe dunniviṭṭhabrāhmaṇagāmaṃ gantvā vasi. Amittatāpanā sammā brāhmaṇaṃ paricarati. Atha aññe taruṇabrāhmaṇā tassā ācārasampattiṃ disvā 『『ayaṃ mahallakabrāhmaṇaṃ sammā paṭijaggati, tumhe pana amhesu kiṃ pamajjathā』』ti attano attano bhariyāyo tajjenti. Tā 『『imaṃ amittatāpanaṃ imamhā gāmā palāpessāmā』』ti nadītitthādīsu sannipatitvā taṃ paribhāsiṃsu. Tamatthaṃ pakāsento satthā āha –

1914.

『『Ahu vāsī kaliṅgesu, jūjako nāma brāhmaṇo;

Tassāsi daharā bhariyā, nāmenāmittatāpanā.

1915.

『『Tā naṃ tattha gatāvocuṃ, nadiṃ udakahāriyā;

Thiyo naṃ paribhāsiṃsu, samāgantvā kutūhalā.

1916.

『『Amittā nūna te mātā, amitto nūna te pitā;

Ye taṃ jiṇṇassa pādaṃsu, evaṃ dahariyaṃ satiṃ.

1917.

『『Ahitaṃ vata te ñātī, mantayiṃsu rahogatā;

Ye taṃ jiṇṇassa pādaṃsu, evaṃ dahariyaṃ satiṃ.

1918.

『『Amittā vata te ñātī, mantayiṃsu rahogatā;

Ye taṃ jiṇṇassa pādaṃsu, evaṃ dahariyaṃ satiṃ.

1919.

『『Dukkaṭaṃ vata te ñātī, mantayiṃsu rahogatā;

Ye taṃ jiṇṇassa pādaṃsu, evaṃ dahariyaṃ satiṃ.

1920.

『『Pāpakaṃ vata te ñātī, mantayiṃsu rahogatā;

Ye taṃ jiṇṇassa pādaṃsu, evaṃ dahariyaṃ satiṃ.

1921.

『『Amanāpaṃ vata te ñātī, mantayiṃsu rahogatā;

Ye taṃ jiṇṇassa pādaṃsu, evaṃ dahariyaṃ satiṃ.

1922.

『『Amanāpavāsaṃ vasi, jiṇṇena patinā saha;

Yā tvaṃ vasasi jiṇṇassa, mataṃ te jīvitā varaṃ.

1923.

『『Na hi nūna tuyhaṃ kalyāṇi, pitā mātā ca sobhane;

Aññaṃ bhattāraṃ vindiṃsu, ye taṃ jiṇṇassa pādaṃsu;

Evaṃ dahariyaṃ satiṃ.

1924.

『『Duyiṭṭhaṃ te navamiyaṃ, akataṃ aggihuttakaṃ;

Ye taṃ jiṇṇassa pādaṃsu, evaṃ dahariyaṃ satiṃ.

1925.

『『Samaṇe brāhmaṇe nūna, brahmacariyaparāyaṇe;

Sā tvaṃ loke abhisapi, sīlavante bahussute;

Yā tvaṃ vasasi jiṇṇassa, evaṃ dahariyā satī.

1926.

『『Na dukkhaṃ ahinā daṭṭhaṃ, na dukkhaṃ sattiyā hataṃ;

Tañca dukkhañca tibbañca, yaṃ passe jiṇṇakaṃ patiṃ.

1927.

『『Natthi khiḍḍā natthi rati, jiṇṇena patinā saha;

Natthi ālāpasallāpo, jagghitampi na sobhati.

1928.

『『Yadā ca daharo daharā, mantayanti rahogatā;

Sabbesaṃ sokā nassanti, ye keci hadayassitā.

1929.

『『Daharā tvaṃ rūpavatī, purisānaṃbhipatthitā;

Gaccha ñātikule accha, kiṃ jiṇṇo ramayissatī』』ti.

Tattha ahūti ahosi. Vāsī kaliṅgesūti kāliṅgaraṭṭhesu dunniviṭṭhabrāhmaṇagāmavāsī. Tā naṃ tattha gatāvocunti tattha gāme tā itthiyo nadītitthe udakahārikā hutvā gatā naṃ avocuṃ. Thiyo naṃ paribhāsiṃsūti itthiyo na aññaṃ kiñci avocuṃ, atha kho naṃ paribhāsiṃsu. Kutūhalāti kotūhalajātā viya hutvā. Samāgantvāti samantā parikkhipitvā. Dahariyaṃ satinti dahariṃ taruṇiṃ sobhaggappattaṃ samānaṃ. Jiṇṇassāti jarājiṇṇassa gehe. Duyiṭṭhaṃ te navamiyanti tava navamiyaṃ yāgaṃ duyiṭṭhaṃ bhavissati, so te yāgapiṇḍo paṭhamaṃ mahallakakākena gahito bhavissati. 『『Duyiṭṭhā te navamiyā』』tipi pāṭho, navamiyā tayā duyiṭṭhā bhavissatīti attho. Akataṃ aggihuttakanti aggijuhanampi tayā akataṃ bhavissati. Abhisapīti samaṇabrāhmaṇe samitapāpe vā bāhitapāpe vā akkosi. Tassa te pāpassa idaṃ phalanti adhippāyeneva āhaṃsu. Jagghitampi na sobhatīti khaṇḍadante vivaritvā hasantassa mahallakassa hasitampi na sobhati. Sabbesaṃ sokā nassantīti sabbe etesaṃ sokā vinassanti. Kiṃ jiṇṇoti ayaṃ jiṇṇo taṃ pañcahi kāmaguṇehi kathaṃ ramayissatīti.

Sā tāsaṃ santikā paribhāsaṃ labhitvā udakaghaṭaṃ ādāya rodamānā gharaṃ gantvā 『『kiṃ bhoti rodasī』』ti brāhmaṇena puṭṭhā tassa ārocentī imaṃ gāthamāha –

1930.

『『Na te brāhmaṇa gacchāmi, nadiṃ udakahāriyā;

Thiyo maṃ paribhāsanti, tayā jiṇṇena brāhmaṇā』』ti.

Tassattho – brāhmaṇa, tayā jiṇṇena maṃ itthiyo paribhāsanti, tasmā ito paṭṭhāya tava udakahārikā hutvā nadiṃ na gacchāmīti.

Jūjako āha –

1931.

『『Mā me tvaṃ akarā kammaṃ, mā me udakamāhari;

Ahaṃ udakamāhissaṃ, mā bhoti kupitā ahū』』ti.

Tattha udakamāhissanti bhoti ahaṃ udakaṃ āharissāmi.

Brāhmaṇī āha –

1932.

『『Nāhaṃ tamhi kule jātā, yaṃ tvaṃ udakamāhare;

Evaṃ brāhmaṇa jānāhi, na te vacchāmahaṃ ghare.

1933.

『『Sace me dāsaṃ dāsiṃ vā, nānayissasi brāhmaṇa;

Evaṃ brāhmaṇa jānāhi, na te vacchāmi santike』』ti.

Tattha nāhanti brāhmaṇa, yamhi kule sāmiko kammaṃ karoti, nāhaṃ tattha jātā. Yaṃ tvanti tasmā yaṃ udakaṃ tvaṃ āharissasi, na mayhaṃ tena attho.

Jūjako āha –

1934.

『『Natthi me sippaṭhānaṃ vā, dhanaṃ dhaññañca brāhmaṇi;

Kutohaṃ dāsaṃ dāsiṃ vā, ānayissāmi bhotiyā;

Ahaṃ bhotiṃ upaṭṭhissaṃ, mā bhoti kupitā ahū』』ti.

Brāhmaṇī āha –

1935.

『『Ehi te ahamakkhissaṃ, yathā me vacanaṃ sutaṃ;

Esa vessantaro rājā, vaṅke vasati pabbate.

1936.

『『Taṃ tvaṃ gantvāna yācassu, dāsaṃ dāsiñca brāhmaṇa;

So te dassati yācito, dāsaṃ dāsiñca khattiyo』』ti.

Tattha ehi te ahamakkhissanti ahaṃ te ācikkhissāmi. Idaṃ sā devatādhiggahitā hutvā āha.

Jūjako āha –

1937.

『『Jiṇṇohamasmi dubbalo, dīgho caddhā suduggamo;

Mā bhoti paridevesi, mā ca tvaṃ vimanā ahu;

Ahaṃ bhotiṃ upaṭṭhissaṃ, mā bhoti kupitā ahū』』ti.

Tattha jiṇṇohamasmīti bhadde, ahaṃ jiṇṇo amhi, kathaṃ gamissāmīti.

Brāhmaṇī āha –

1938.

『『Yathā agantvā saṅgāmaṃ, ayuddhova parājito;

Evameva tuvaṃ brahme, agantvāva parājito.

1939.

『『Sace me dāsaṃ dāsiṃ vā, nānayissasi brāhmaṇa;

Evaṃ brāhmaṇa jānāhi, na te vacchāmahaṃ ghare;

Amanāpaṃ te karissāmi, taṃ te dukkhaṃ bhavissati.

1940.

『『Nakkhatte utupubbesu, yadā maṃ dakkhisilaṅkataṃ;

Aññehi saddhiṃ ramamānaṃ, taṃ te dukkhaṃ bhavissati.

1941.

『『Adassanena mayhaṃ te, jiṇṇassa paridevato;

Bhiyyo vaṅkā ca palitā, bahū hessanti brāhmaṇā』』ti.

Tattha amanāpaṃ teti vessantarassa santikaṃ gantvā dāsaṃ vā dāsiṃ vā anāharantassa tava aruccanakaṃ kammaṃ karissāmi. Nakkhatte utupubbesūti nakkhattayogavasena vā channaṃ utūnaṃ tassa tassa pubbavasena vā pavattesu chaṇesu.

Taṃ sutvā brāhmaṇo bhīto ahosi. Tamatthaṃ pakāsento satthā āha –

1942.

『『Tato so brāhmaṇo bhīto, brāhmaṇiyā vasānugo;

Aṭṭito kāmarāgena, brāhmaṇiṃ etadabravi.

1943.

『『Pātheyyaṃ me karohi tvaṃ, saṃkulyā saguḷāni ca;

Madhupiṇḍikā ca sukatāyo, sattubhattañca brāhmaṇi.

1944.

『『Ānayissaṃ methunake, ubho dāsakumārake;

Te taṃ paricarissanti, rattindivamatanditā』』ti.

Tattha aṭṭitoti upadduto pīḷito. Saguḷāni cāti saguḷapūve ca. Sattubhattanti baddhasattuabaddhasattuñceva puṭabhattañca. Methunaketi jātigottakulapadesehi sadise. Dāsakumāraketi tava dāsatthāya kumārake.

Sā khippaṃ pātheyyaṃ paṭiyādetvā brāhmaṇassa ārocesi. So gehe dubbalaṭṭhānaṃ thiraṃ katvā dvāraṃ saṅkharitvā araññā dārūni āharitvā ghaṭena udakaṃ āharitvā gehe sabbabhājanāni pūretvā tattheva tāpasavesaṃ gahetvā 『『bhadde, ito paṭṭhāya vikāle mā nikkhami, yāva mamāgamanā appamattā hohī』』ti ovaditvā upāhanaṃ āruyha pātheyyapasibbakaṃ aṃse laggetvā amittatāpanaṃ padakkhiṇaṃ katvā assupuṇṇehi nettehi roditvā pakkāmi. Tamatthaṃ pakāsento satthā āha –

1945.

『『Idaṃ vatvā brahmabandhu, paṭimuñci upāhanā;

Tato so mantayitvāna, bhariyaṃ katvā padakkhiṇaṃ.

1946.

『『Pakkāmi so ruṇṇamukho, brāhmaṇo sahitabbato;

Sivīnaṃ nagaraṃ phītaṃ, dāsapariyesanaṃ cara』』nti.

Tattha ruṇṇamukhoti rudaṃmukho. Sahitabbatoti samādinnavato, gahitatāpasavesoti attho. Caranti dāsapariyesanaṃ caranto sivīnaṃ nagaraṃ ārabbha pakkāmi.

So taṃ nagaraṃ gantvā sannipatitaṃ janaṃ 『『vessantaro kuhi』』nti pucchati. Tamatthaṃ pakāsento satthā āha –

1947.

『『So tattha gantvā avaca, ye tatthāsuṃ samāgatā;

Kuhiṃ vessantaro rājā, kattha passemu khattiyaṃ.

1948.

『『Te janā taṃ avaciṃsu, ye tatthāsuṃ samāgatā;

Tumhehi brahme pakato, atidānena khattiyo;

Pabbājito sakā raṭṭhā, vaṅke vasati pabbate.

1949.

『『Tumhehi brahme pakato, atidānena khattiyo;

Ādāya puttadārañca, vaṅke vasati pabbate』』ti.

Tattha pakatoti upadduto pīḷito attano nagare vasituṃ alabhitvā idāni vaṅkapabbate vasati.

Evaṃ 『『tumhe amhākaṃ rājānaṃ nāsetvā punapi āgatā idha tiṭṭhathā』』ti te leḍḍudaṇḍādihatthā brāhmaṇaṃ anubandhiṃsu. So devatādhiggahito hutvā vaṅkapabbatamaggameva gaṇhi. Tamatthaṃ pakāsento satthā āha –

1950.

『『So codito brāhmaṇiyā, brāhmaṇo kāmagiddhimā;

Aghaṃ taṃ paṭisevittha, vane vāḷamigākiṇṇe;

Khaggadīpinisevite.

1951.

『『Ādāya beḷuvaṃ daṇḍaṃ, aggihuttaṃ kamaṇḍaluṃ;

So pāvisi brahāraññaṃ, yattha assosi kāmadaṃ.

1952.

『『Taṃ paviṭṭhaṃ brahāraññaṃ, kokā naṃ parivārayuṃ;

Vikkandi so vippanaṭṭho, dūre panthā apakkami.

1953.

『『Tato so brāhmaṇo gantvā, bhogaluddho asaññato;

Vaṅkassorohaṇe naṭṭhe, imā gāthā abhāsathā』』ti.

Tattha aghaṃ tanti taṃ mahājanena anubandhanadukkhañceva vanapariyogāhanadukkhañca. Aggihuttanti aggijuhanakaṭacchuṃ. Kokā naṃ parivārayunti so hi araññaṃ pavisitvā vaṅkapabbatagāmimaggaṃ ajānanto maggamūḷho hutvā araññe vicari. Atha naṃ ārakkhaṇatthāya nisinnassa cetaputtassa sunakhā parivārayiṃsūti attho. Vikkandi soti so ekarukkhaṃ āruyha mahantena ravena kandi. Vippanaṭṭhoti vinaṭṭhamaggo. Dūre panthāti vaṅkapabbatagāmipanthato dūre pakkāmi. Bhogaluddhoti bhogaratto. Asaññatoti dussīlo. Vaṅkassorohaṇe naṭṭheti vaṅkapabbatassa gamanamagge vinaṭṭhe.

So sunakhehi parivārito rukkhe nisinnova imā gāthā abhāsatha –

1954.

『『Ko rājaputtaṃ nisabhaṃ, jayantamaparājitaṃ;

Bhaye khemassa dātāraṃ, ko me vessantaraṃ vidū.

1955.

『『Yo yācataṃ patiṭṭhāsi, bhūtānaṃ dharaṇīriva;

Dharaṇūpamaṃ mahārājaṃ, ko me vessantaraṃ vidū.

1956.

『『Yo yācataṃ gatī āsi, savantīnaṃva sāgaro;

Sāgarūpamaṃ mahārājaṃ, ko me vessantaraṃ vidū.

1957.

『『Kalyāṇatitthaṃ sucimaṃ, sītūdakaṃ manoramaṃ;

Puṇḍarīkehi sañchannaṃ, yuttaṃ kiñjakkhareṇunā;

Rahadūpamaṃ mahārājaṃ, ko me vessantaraṃ vidū.

1958.

『『Assatthaṃva pathe jātaṃ, sītacchāyaṃ manoramaṃ;

Santānaṃ visametāraṃ, kilantānaṃ paṭiggahaṃ;

Tathūpamaṃ mahārājaṃ, ko me vessantaraṃ vidū.

1959.

『『Nigrodhaṃva pathe jātaṃ, sītacchāyaṃ manoramaṃ;

Santānaṃ visametāraṃ, kilantānaṃ paṭiggahaṃ;

Tathūpamaṃ mahārājaṃ, ko me vessantaraṃ vidū.

1960.

『『Ambaṃ iva pathe jātaṃ, sītacchāyaṃ manoramaṃ;

Santānaṃ visametāraṃ, kilantānaṃ paṭiggahaṃ;

Tathūpamaṃ mahārājaṃ, ko me vessantaraṃ vidū.

1961.

『『Sālaṃ iva pathe jātaṃ, sītacchāyaṃ manoramaṃ;

Santānaṃ visametāraṃ, kilantānaṃ paṭiggahaṃ;

Tathūpamaṃ mahārājaṃ, ko me vessantaraṃ vidū.

1962.

『『Dumaṃ iva pathe jātaṃ, sītacchāyaṃ manoramaṃ;

Santānaṃ visametāraṃ, kilantānaṃ paṭiggahaṃ;

Tathūpamaṃ mahārājaṃ, ko me vessantaraṃ vidū.

1963.

『『Evañca me vilapato, paviṭṭhassa brahāvane;

Ahaṃ jānanti yo vajjā, nandiṃ so janaye mama.

1964.

『『Evañca me vilapato, paviṭṭhassa brahāvane;

Ahaṃ jānanti yo vajjā, tāya so ekavācāya;

Pasave puññaṃ anappaka』』nti.

Tattha jayantanti maccheracittaṃ vijayantaṃ. Ko me vessantaraṃ vidūti ko mayhaṃ vessantaraṃ ācikkheyyāti vadati. Patiṭṭhāsīti patiṭṭhā āsi. Santānanti parissantānaṃ. Kilantānanti maggakilantānaṃ. Paṭiggahanti paṭiggāhakaṃ patiṭṭhābhūtaṃ. Ahaṃ jānanti yo vajjāti ahaṃ vessantarassa vasanaṭṭhānaṃ jānāmīti yo vadeyyāti attho.

Tassa taṃ paridevasaddaṃ sutvā ārakkhaṇatthāya ṭhapito cetaputto migaluddako hutvā araññe vicaranto 『『ayaṃ brāhmaṇo vessantarassa vasanaṭṭhānatthāya paridevati, na kho panesa dhammatāya āgato, maddiṃ vā dārake vā yācissati, idheva naṃ māressāmī』』ti tassa santikaṃ gantvā 『『brāhmaṇa, na te jīvitaṃ dassāmī』』ti dhanuṃ āropetvā ākaḍḍhitvā tajjesi. Tamatthaṃ pakāsento satthā āha –

1965.

『『Tassa ceto paṭissosi, araññe luddako caraṃ;

Tumhehi brahme pakato, atidānena khattiyo;

Pabbājito sakā raṭṭhā, vaṅke vasati pabbate.

1966.

『『Tumhehi brahme pakato, atidānena khattiyo;

Ādāya puttadārañca, vaṅke vasati pabbate.

1967.

『『Akiccakārī dummedho, raṭṭhā pavanamāgato;

Rājaputtaṃ gavesanto, bako macchamivodake.

1968.

『『Tassa tyāhaṃ na dassāmi, jīvitaṃ idha brāhmaṇa;

Ayañhi te mayā nunno, saro pissati lohitaṃ.

1969.

『『Siro te vajjhayitvāna, hadayaṃ chetvā sabandhanaṃ;

Panthasakuṇaṃ yajissāmi, tuyhaṃ maṃsena brāhmaṇa.

1970.

『『Tuyhaṃ maṃsena medena, matthakena ca brāhmaṇa;

Āhutiṃ paggahessāmi, chetvāna hadayaṃ tava.

1971.

『『Taṃ me suyiṭṭhaṃ suhutaṃ, tuyhaṃ maṃsena brāhmaṇa;

Na ca tvaṃ rājaputtassa, bhariyaṃ putte ca nessasī』』ti.

Tattha akiccakārīti tvaṃ akiccakārako. Dummedhoti nippañño. Raṭṭhā pavanamāgatoti raṭṭhato mahāraññaṃ āgato. Saro pissatīti ayaṃ saro tava lohitaṃ pivissati. Vajjhayitvānāti taṃ māretvā rukkhā patitassa te sīsaṃ tālaphalaṃ viya luñcitvā sabandhanaṃ hadayamaṃsaṃ chinditvā panthadevatāya panthasakuṇaṃ nāma yajissāmi. Na ca tvanti evaṃ sante na tvaṃ rājaputtassa bhariyaṃ vā putte vā nessasīti.

So tassa vacanaṃ sutvā maraṇabhayatajjito musāvādaṃ kathento āha –

1972.

『『Avajjho brāhmaṇo dūto, cetaputta suṇohi me;

Tasmā hi dūtaṃ na hanti, esa dhammo sanantano.

1973.

『『Nijjhattā sivayo sabbe, pitā naṃ daṭṭhumicchati;

Mātā ca dubbalā tassa, acirā cakkhūni jīyare.

1974.

『『Tesāhaṃ pahito dūto, cetaputta suṇohi me;

Rājaputtaṃ nayissāmi, yadi jānāsi saṃsa me』』ti.

Tattha nijjhattāti saññattā. Acirā cakkhūni jīyareti niccarodanena na cirasseva cakkhūni jīyissanti.

Tadā cetaputto 『『vessantaraṃ kira ānetuṃ āgato』』ti somanassappatto hutvā sunakhe bandhitvā ṭhapetvā brāhmaṇaṃ otāretvā sākhāsanthare nisīdāpetvā bhojanaṃ datvā imaṃ gāthamāha –

1975.

『『Piyassa me piyo dūto, puṇṇapattaṃ dadāmi te;

Imañca madhuno tumbaṃ, migasatthiñca brāhmaṇa;

Tañca te desamakkhissaṃ, yattha sammati kāmado』』ti.

Tattha piyassa meti mama piyassa vessantarassa tvaṃ piyo dūto. Puṇṇapattanti tava ajjhāsayapūraṇaṃ puṇṇapattaṃ dadāmīti.

Jūjakapabbavaṇṇanā niṭṭhitā.

Cūḷavanavaṇṇanā

Evaṃ cetaputto brāhmaṇaṃ bhojetvā pātheyyatthāya tassa madhuno tumbañceva pakkamigasatthiñca datvā magge ṭhatvā dakkhiṇahatthaṃ ukkhipitvā mahāsattassa vasanokāsaṃ ācikkhanto āha –

1976.

『『Esa selo mahābrahme, pabbato gandhamādano;

Yattha vessantaro rājā, saha puttehi sammati.

1977.

『『Dhārento brāhmaṇavaṇṇaṃ, āsadañca masaṃ jaṭaṃ;

Cammavāsī chamā seti, jātavedaṃ namassati.

1978.

『『Ete nīlā padissanti, nānāphaladharā dumā;

Uggatā abbhakūṭāva, nīlā añjanapabbatā.

1979.

『『Dhavassakaṇṇā khadirā, sālā phandanamāluvā;

Sampavedhanti vātena, sakiṃ pītāva māṇavā.

1980.

『『Upari dumapariyāyesu, saṅgītiyova suyyare;

Najjuhā kokilasaṅghā, sampatanti dumā dumaṃ.

1981.

『『Avhayanteva gacchantaṃ, sākhāpattasamīritā;

Ramayanteva āgantaṃ, modayanti nivāsinaṃ;

Yattha vessantaro rājā, saha puttehi sammati.

1982.

『『Dhārento brāhmaṇavaṇṇaṃ, āsadañca masaṃ jaṭaṃ;

Cammavāsī chamā seti, jātavedaṃ namassatī』』ti.

Tattha gandhamādanoti esa gandhamādanapabbato, etassa pādena uttarābhimukho gacchanto yattha sakkadattiye assamapade vessantaro rājā saha puttadārehi vasati, taṃ passissasīti attho. Brāhmaṇavaṇṇanti seṭṭhapabbajitavesaṃ. Āsadañca masaṃ jaṭanti ākaḍḍhitvā phalānaṃ gahaṇatthaṃ aṅkusañca aggijuhanakaṭacchuñca jaṭāmaṇḍalañca dhārento. Cammavāsīti ajinacammadharo. Chamā setīti pathaviyaṃ paṇṇasanthare sayati. Dhavassakaṇṇā khadirāti dhavā ca assakaṇṇā ca khadirā ca. Sakiṃ pītāva māṇavāti ekavārameva pītā surāsoṇḍā viya. Upari dumapariyāyesūti rukkhasākhāsu. Saṅgītiyova suyyareti nānāsakuṇānaṃ vassantānaṃ saddā dibbasaṅgītiyo viya suyyare. Najjuhāti najjuhasakuṇā. Sampatantīti vikūjantā vicaranti. Sākhāpattasamīritāti sākhānaṃ pattehi saṅghaṭṭitā hutvā vikūjantā sakuṇā, vātena samīritā pattasākhāyeva vā. Āgantanti āgacchantaṃ janaṃ. Yatthāti yasmiṃ assame vessantaro vasati, tattha gantvā imaṃ assamapadasampattiṃ passissasīti.

Tato uttaripi assamapadaṃ vaṇṇento āha –

1983.

『『Ambā kapitthā panasā, sālā jambū vibhītakā;

Harītakī āmalakā, assatthā badarāni ca.

1984.

『『Cārutimbarukkhā cettha, nigrodhā ca kapitthanā;

Madhumadhukā thevanti, nīce pakkā cudumbarā.

1985.

『『Pārevatā bhaveyyā ca, muddikā ca madhutthikā;

Madhuṃ anelakaṃ tattha, sakamādāya bhuñjare.

1986.

『『Aññettha pupphitā ambā, aññe tiṭṭhanti dovilā;

Aññe āmā ca pakkā ca, bhekavaṇṇā tadūbhayaṃ.

1987.

『『Athettha heṭṭhā puriso, ambapakkāni gaṇhati;

Āmāni ceva pakkāni, vaṇṇagandharasuttame.

1988.

『『Ateva me acchariyaṃ, hīṅkāro paṭibhāti maṃ;

Devānamiva āvāso, sobhati nandanūpamo.

1989.

『『Vibhedikā nāḷikerā, khajjurīnaṃ brahāvane;

Mālāva ganthitā ṭhanti, dhajaggāneva dissare;

Nānāvaṇṇehi pupphehi, nabhaṃ tārācitāmiva.

1990.

『『Kuṭajī kuṭṭhatagarā, pāṭaliyo ca pupphitā;

Punnāgā giripunnāgā, koviḷārā ca pupphitā.

1991.

『『Uddālakā somarukkhā, agaruphalliyā bahū;

Puttajīvā ca kakudhā, asanā cettha pupphitā.

1992.

『『Kuṭajā salaḷā nīpā, kosambā labujā dhavā;

Sālā ca pupphitā tattha, palālakhalasannibhā.

1993.

『『Tassāvidūre pokkharaṇī, bhūmibhāge manorame;

Padumuppalasañchannā, devānamiva nandane.

1994.

『『Athettha puppharasamattā, kokilā mañjubhāṇikā;

Abhinādenti pavanaṃ, utusampupphite dume.

1995.

『『Bhassanti makarandehi, pokkhare pokkhare madhū;

Athettha vātā vāyanti, dakkhiṇā atha pacchimā;

Padumakiñjakkhareṇūhi, okiṇṇo hoti assamo.

1996.

『『Thūlā siṅghāṭakā cettha, saṃsādiyā pasādiyā;

Macchakacchapabyāviddhā, bahū cettha mupayānakā;

Madhuṃ bhisehi savati, khīrasappi muḷālibhi.

1997.

『『Surabhī taṃ vanaṃ vāti, nānāgandhasamoditaṃ;

Sammaddateva gandhena, pupphasākhāhi taṃ vanaṃ;

Bhamarā pupphagandhena, samantā mabhināditā.

1998.

『『Athettha sakuṇā santi, nānāvaṇṇā bahū dijā;

Modanti saha bhariyāhi, aññamaññaṃ pakūjino.

1999.

『『Nandikā jīvaputtā ca, jīvaputtā piyā ca no;

Piyā puttā piyā nandā, dijā pokkharaṇīgharā.

2000.

『『Mālāva ganthitā ṭhanti, dhajaggāneva dissare;

Nānāvaṇṇehi pupphehi, kusaleheva suganthitā;

Yattha vessantaro rājā, saha puttehi sammati.

2001.

『『Dhārento brāhmaṇavaṇṇaṃ, āsadañca masaṃ jaṭaṃ;

Cammavāsī chamā seti, jātavedaṃ namassatī』』ti.

Tattha cārutimbarukkhāti suvaṇṇatimbarukkhā. Madhumadhukāti madhurasā madhukā. Thevantīti virocanti. Pārevatāti pārevatapādasadisā rukkhā. Bhaveyyāti dīghaphalā kadaliyo. Madhutthikāti madhuttheve paggharantiyo, madhuratāya vā madhutthevasadisā. Sakamādāyāti taṃ sayameva gahetvā paribhuñjanti. Dovilāti patitapupphapattā sañjāyamānaphalā. Bhekavaṇṇā tadūbhayanti te ubhopi āmā ca pakkā ca maṇḍūkapiṭṭhivaṇṇāyeva. Athettha heṭṭhā purisoti atha ettha assame tesaṃ ambānaṃ heṭṭhā ṭhitakova puriso ambaphalāni gaṇhāti, ārohaṇakiccaṃ natthi. Vaṇṇagandharasuttameti etehi vaṇṇādīhi uttamāni.

Ateva me acchariyanti ativiya me acchariyaṃ. Hiṅkāroti hinti karaṇaṃ. Vibhedikāti tālā. Mālāva ganthitāti supupphitarukkhānaṃ upari ganthitā mālā viya pupphāni tiṭṭhanti. Dhajaggāneva dissareti tāni rukkhāni alaṅkatadhajaggāni viya dissanti. Kuṭajī kuṭṭhatagarāti kuṭaji nāmekā rukkhajāti kuṭṭhagacchā ca tagaragacchā ca. Giripunnāgāti mahāpunnāgā. Koviḷārāti koviḷārarukkhā nāma. Uddālakāti uddālarukkhā. Somarukkhāti pītapupphavaṇṇā rājarukkhā. Phalliyāti phalliyarukkhā nāma. Puttajīvāti mahānigrodhā. Labujāti labujarukkhā nāma. Palālakhalasannibhāti tesaṃ heṭṭhā paggharitapupphapuñjā palālakhalasannibhāti vadati.

Pokkharaṇīti caturassapokkharaṇī. Nandaneti nandanavane nandāpokkharaṇī viya. Puppharasamattāti puppharasena mattā calitā. Makarandehīti kiñjakkhehi. Pokkharepokkhareti paduminipaṇṇe paduminipaṇṇe. Tesu hi kiñjakkhato reṇu bhassitvā pokkharamadhu nāma hoti. Dakkhiṇā atha pacchimāti ettāvatā sabbā disā vidisāpi vātā dassitā honti. Thūlāsiṅghāṭakāti mahantā siṅghāṭakā ca. Saṃsādiyāti sayaṃ jātasālī, sukasālītipi vuccanti. Pasādiyāti teyeva bhūmiyaṃ patitā. Byāviddhāti pasanne udake byāviddhā paṭipāṭiyā gacchantā dissanti. Mupayānakāti kakkaṭakā. Madhaunti bhisakoṭiyā bhinnāya paggharaṇaraso madhusadiso hoti. Khīrasappi muḷālibhīti muḷālehi paggharaṇaraso khīramissakanavanītasappi viya hoti.

Sammaddatevāti sampattajanaṃ madayati viya. Samantā mabhināditāti samantā abhinadantā vicaranti. 『『Nandikā』』tiādīni tesaṃ nāmāni. Tesu hi paṭhamā 『『sāmi vessantara, imasmiṃ vane vasanto nandā』』ti vadanti. Dutiyā 『『tvañca sukhena jīva, puttā ca te』』ti vadanti. Tatiyā 『『tvañca jīva, piyā puttā ca te』』ti vadanti. Catutthā 『『tvañca nanda, piyā puttā ca te』』ti vadanti. Tena tesaṃ etāneva nāmāni ahesuṃ. Pokkharaṇīgharāti pokkharaṇivāsino.

Evaṃ cetaputtena vessantarassa vasanaṭṭhāne akkhāte jūjako tussitvā paṭisanthāraṃ karonto imaṃ gāthamāha –

2002.

『『Idañca me sattubhattaṃ, madhunā paṭisaṃyutaṃ;

Madhupiṇḍikā ca sukatāyo, sattubhattaṃ dadāmi te』』ti.

Tattha sattubhattanti pakkamadhusannibhaṃ sattusaṅkhātaṃ bhattaṃ. Idaṃ vuttaṃ hoti – idaṃ mama atthi, taṃ te dammi, gaṇhāhi nanti.

Taṃ sutvā cetaputto āha –

2003.

『『Tuyheva sambalaṃ hotu, nāhaṃ icchāmi sambalaṃ;

Itopi brahme gaṇhāhi, gaccha brahme yathāsukhaṃ.

2004.

『『Ayaṃ ekapadī eti, ujuṃ gacchati assamaṃ;

Isīpi accuto tattha, paṅkadanto rajassiro;

Dhārento brāhmaṇavaṇṇaṃ, āsadañca masaṃ jaṭaṃ.

2005.

『『Cammavāsī chamā seti, jātavedaṃ namassati;

Taṃ tvaṃ gantvāna pucchassu, so te maggaṃ pavakkhatī』』ti.

Tattha sambalanti pātheyyaṃ. Etīti yo ekapadikamaggo amhākaṃ abhimukho eti, esa assamaṃ ujuṃ gacchati. Accutoti evaṃnāmako isi tattha vasati.

2006.

『『Idaṃ sutvā brahmabandhu, cetaṃ katvā padakkhiṇaṃ;

Udaggacitto pakkāmi, yenāsi accuto isī』』ti.

Tattha yenāsīti yasmiṃ ṭhāne accuto isi ahosi, tattha gatoti.

Cūḷavanavaṇṇanā niṭṭhitā.

Mahāvanavaṇṇanā

2007.

『『Gacchanto so bhāradvājo, addassa accutaṃ isiṃ;

Disvāna taṃ bhāradvājo, sammodi isinā saha.

2008.

『『Kacci nu bhoto kusalaṃ, kacci bhoto anāmayaṃ;

Kacci uñchena yāpesi, kacci mūlaphalā bahū.

2009.

『『Kacci ḍaṃsā makasā ca, appameva sarīsapā;

Vane vāḷamigākiṇṇe, kacci hiṃsā na vijjatī』』ti.

Tattha bhāradvājoti jūjako. Appamevāti appāyeva. Hiṃsāti tesaṃ vasena tumhākaṃ vihiṃsā.

Tāpaso āha –

2010.

『『Kusalañceva me brahme, atho brahme anāmayaṃ;

Atho uñchena yāpemi, atho mūlaphalā bahū.

2011.

『『Atho ḍaṃsā makasā ca, appameva sarīsapā;

Vane vāḷamigākiṇṇe, hiṃsā mayhaṃ na vijjati.

2012.

『『Bahūni vassapūgāni, assame vasato mama;

Nābhijānāmi uppannaṃ, ābādhaṃ amanoramaṃ.

2013.

『『Svāgataṃ te mahābrahme, atho te adurāgataṃ;

Anto pavisa bhaddante, pāde pakkhālayassu te.

2014.

『『Tindukāni piyālāni, madhuke kāsumāriyo;

Phalāni khuddakappāni, bhuñja brahme varaṃ varaṃ.

2015.

『『Idampi pānīyaṃ sītaṃ, ābhataṃ girigabbharā;

Tato piva mahābrahme, sace tvaṃ abhikaṅkhasī』』ti.

Jūjako āha –

2016.

『『Paṭiggahitaṃ yaṃ dinnaṃ, sabbassa agghiyaṃ kataṃ;

Sañjayassa sakaṃ puttaṃ, sivīhi vippavāsitaṃ;

Tamahaṃ dassanamāgato, yadi jānāsi saṃsa me』』ti.

Tattha tamahaṃ dassanamāgatoti taṃ ahaṃ dassanāya āgato. Tāpaso āha –

2017.

『『Na bhavaṃ eti puññatthaṃ, sivirājassa dassanaṃ;

Maññe bhavaṃ patthayati, rañño bhariyaṃ patibbataṃ;

Maññe kaṇhājinaṃ dāsiṃ, jāliṃ dāsañca icchasi.

2018.

『『Atha vā tayo mātāputte, araññā netumāgato;

Na tassa bhogā vijjanti, dhanaṃ dhaññañca brāhmaṇā』』ti.

Tattha na tassa bhogāti bho brāhmaṇa, tassa vessantarassa araññe viharantassa neva bhogā vijjanti, dhanadhaññañca na vijjati, duggato hutvā vasati, tassa santikaṃ gantvā kiṃ karissasīti?

Taṃ sutvā jūjako āha –

2019.

『『Akuddharūpohaṃ bhoto, nāhaṃ yācitumāgato;

Sādhu dassanamariyānaṃ, sannivāso sadā sukho.

2020.

『『Adiṭṭhapubbo sivirājā, sivīhi vippavāsito;

Tamahaṃ dassanamāgato, yadi jānāsi saṃsa me』』ti.

Tassattho – ahaṃ, bho tāpasa, akuddharūpo, alaṃ ettāvatā, ahaṃ pana na kiñci vessantaraṃ yācitumāgato, ariyānaṃ pana dassanaṃ sādhu, sannivāso ca tehi saddhiṃ sukho. Ahaṃ tassa ācariyabrāhmaṇo, mayā ca so yato sivīhi vippavāsito, tato paṭṭhāya adiṭṭhapubbo, tenāhaṃ taṃ dassanatthāya āgato. Yadi tassa vasanaṭṭhānaṃ jānāsi, saṃsa meti.

So tassa vacanaṃ sutvā saddahitvā 『『hotu sve saṃsissāmi te, ajja tāva idheva vasāhī』』ti taṃ phalāphalehi santappetvā punadivase maggaṃ dassento dakkhiṇahatthaṃ pasāretvā āha –

2021.

『『Esa selo mahābrahme, pabbato gandhamādano;

Yattha vessantaro rājā, saha puttehi sammati.

2022.

『『Dhārento brāhmaṇavaṇṇaṃ, āsadañca masaṃ jaṭaṃ;

Cammavāsī chamā seti, jātavedaṃ namassati.

2023.

『『Ete nīlā padissanti, nānāphaladharā dumā;

Uggatā abbhakūṭāva, nīlā añjanapabbatā.

2024.

『『Dhavassakaṇṇā khadirā, sālā phandanamāluvā;

Sampavedhanti vātena, sakiṃ pītāva māṇavā.

2025.

『『Upari dumapariyāyesu, saṃgītiyova suyyare;

Najjuhā kokilasaṅghā, sampatanti dumā dumaṃ.

2026.

『『Avhayanteva gacchantaṃ, sākhāpattasamīritā;

Ramayanteva āgantaṃ, modayanti nivāsinaṃ;

Yattha vessantaro rājā, saha puttehi sammati.

2027.

『『Dhārento brāhmaṇavaṇṇaṃ, āsadañca masaṃ jaṭaṃ;

Cammavāsī chamā seti, jātavedaṃ namassati.

2028.

『『Karerimālā vitatā, bhūmibhāge manorame;

Saddalāharitā bhūmi, na tatthuddhaṃsate rajo.

2029.

『『Mayūragīvasaṅkāsā, tūlaphassasamūpamā;

Tiṇāni nātivattanti, samantā caturaṅgulā.

2030.

『『Ambā jambū kapitthā ca, nīce pakkā cudumbarā;

Paribhogehi rukkhehi, vanaṃ taṃ rativaḍḍhanaṃ.

2031.

『『Veḷuriyavaṇṇasannibhaṃ, macchagumbanisevitaṃ;

Suciṃ sugandhaṃ salilaṃ, āpo tatthapi sandati.

2032.

『『Tassāvidūre pokkharaṇī, bhūmibhāge manorame;

Padumuppalasañchannā, devānamiva nandane.

2033.

『『Tīṇi uppalajātāni, tasmiṃ sarasi brāhmaṇa;

Vicittaṃ nīlānekāni, setā lohitakāni cā』』ti.

Tassattho heṭṭhā vuttasadisoyeva. Karerimālā vitatāti kareripupphehi vitatā. Saddalāharitāti dhuvasaddalena haritā. Na tatthuddhaṃsate rajoti tasmiṃ vane appamattakopi rajo na uddhaṃsate. Tūlaphassasamūpamāti mudusamphassatāya tūlaphassasadisā. Tiṇāni nātivattantīti tāni tassā bhūmiyā mayūragīvavaṇṇāni tiṇāni samantato caturaṅgulappamāṇāneva vattanti, tato pana uttari na vaḍḍhanti. Ambā jambū kapitthā cāti ambā ca jambū ca kapitthā ca. Paribhogehīti nānāvidhehi pupphūpagaphalūpagehi paribhogarukkhehi. Sandatīti tasmiṃ vanasaṇḍe vaṅkapabbate kunnadīhi otarantaṃ udakaṃ sandati, pavattatīti attho. Vicittaṃ nīlānekāni, setā lohitakāni cāti ekāni nīlāni, ekāni setāni, ekāni lohitakānīti imehi tīhi uppalajātehi taṃ saraṃ vicittaṃ. Susajjitapupphacaṅkoṭakaṃ viya sobhatīti dasseti.

Evaṃ caturassapokkharaṇiṃ vaṇṇetvā puna mucalindasaraṃ vaṇṇento āha –

2034.

『『Khomāva tattha padumā, setasogandhikehi ca;

Kalambakehi sañchanno, mucalindo nāma so saro.

2035.

『『Athettha padumā phullā, apariyantāva dissare;

Gimhā hemantikā phullā, jaṇṇutagghā upattharā.

2036.

『『Surabhī sampavāyanti, vicittapupphasanthatā;

Bhamarā pupphagandhena, samantā mabhināditā』』ti.

Tattha khomāvāti khomamayā viya paṇḍarā. Setasogandhikehi cāti setuppalehi ca sogandhikehi ca kalambakehi ca so saro sañchanno. Apariyantāva dissareti aparimāṇā viya dissanti. Gimhā hemantikāti gimhe ca hemantike ca pupphitapadumā. Jaṇṇutagghā upattharāti jaṇṇupamāṇe udake upattharā phullā honti, santhatā viya khāyanti. Vicittapupphasanthatāti vicittā hutvā pupphehi santhatā sadā surabhī sampavāyanti.

2037.

『『Athettha udakantasmiṃ, rukkhā tiṭṭhanti brāhmaṇa;

Kadambā pāṭalī phullā, koviḷārā ca pupphitā.

2038.

『『Aṅkolā kacchikārā ca, pārijaññā ca pupphitā;

Vāraṇā vayanā rukkhā, mucalindamubhato saraṃ.

2039.

『『Sirīsā setapārisā, sādhu vāyanti paddhakā;

Nigguṇḍī sirīnigguṇḍī, asanā cettha pupphitā.

2040.

『『Paṅgurā bahulā selā, sobhañjanā ca pupphitā;

Ketakā kaṇikārā ca, kaṇaverā ca pupphitā.

2041.

『『Ajjunā ajjukaṇṇā ca, mahānāmā ca pupphitā;

Supupphitaggā tiṭṭhanti, pajjalanteva kiṃsukā.

2042.

『『Setapaṇṇī sattapaṇṇā, kadaliyo kusumbharā;

Dhanutakkārī pupphehi, sīsapāvaraṇāni ca.

2043.

『『Acchivā sallavā rukkhā, sallakiyo ca pupphitā;

Setageru ca tagarā, maṃsikuṭṭhā kulāvarā.

2044.

『『Daharā rukkhā ca vuddhā ca, akuṭilā cettha pupphitā;

Assamaṃ ubhato ṭhanti, agyāgāraṃ samantato』』ti.

Tattha tiṭṭhantīti saraṃ parikkhipitvā tiṭṭhanti. Kadambāti kadambarukkhā. Kacchikārā cāti evaṃnāmakā rukkhā. Pārijaññāti rattamālā. Vāraṇā vayanāti vāraṇarukkhā ca vayanarukkhā ca. Mucalindamubhato saranti mucalindassa sarassa ubhayapassesu. Setapārisāti setagaccharukkhā . Te kira setakkhandhā mahāpaṇṇā kaṇikārasadisapupphā honti. Nigguṇḍī sirīnigguṇḍīti pakatinigguṇḍī ceva kāḷanigguṇḍī ca. Paṅgurāti paṅgurarukkhā. Kusumbharāti ekagacchā. Dhanutakkārī pupphehīti dhanūnañca takkārīnañca pupphehi sobhitā. Sīsapāvaraṇāni cāti sīsapehi ca varaṇehi ca sobhitā. Acchivātiādayopi rukkhāyeva. Setageru ca tagarāti setageru ca tagarā ca. Maṃsikuṭṭhā kulāvarāti maṃsigacchā ca kuṭṭhagacchā ca kulāvarā ca. Akuṭilāti ujukā. Agyāgāraṃ samantatoti agyāgāraṃ parikkhipitvā ṭhitāti attho.

2045.

『『Athettha udakantasmiṃ, bahujāto phaṇijjako;

Muggatiyo karatiyo, sevālasīsakā bahū.

2046.

『『Uddāpavattaṃ ulluḷitaṃ, makkhikā hiṅgujālikā;

Dāsimakañjako cettha, bahū nīcekalambakā.

2047.

『『Elamphurakasañchannā, rukkhā tiṭṭhanti brāhmaṇa;

Sattāhaṃ dhāriyamānānaṃ, gandho tesaṃ na chijjati.

2048.

『『Ubhato saraṃ mucalindaṃ, pupphā tiṭṭhanti sobhanā;

Indīvarehi sañchannaṃ, vanaṃ taṃ upasobhati.

2049.

『『Aḍḍhamāsaṃ dhāriyamānānaṃ, gandho tesaṃ na chijjati;

Nīlapupphī setavārī, pupphitā girikaṇṇikā;

Kalerukkhehi sañchannaṃ, vanaṃ taṃ tulasīhi ca.

2050.

『『Sammaddateva gandhena, pupphasākhāhi taṃ vanaṃ;

Bhamarā pupphagandhena, samantā mabhināditā.

2051.

『『Tīṇi kakkārujātāni, tasmiṃ sarasi brāhmaṇa;

Kumbhamattāni cekāni, murajamattāni tā ubho』』ti.

Tattha phaṇijjakoti bhūtanako. Muggatiyoti ekā muggajāti. Karatiyoti rājamāso. Sevālasīsakāti imepi gacchāyeva, api ca sīsakāti rattacandanaṃ vuttaṃ. Uddāpavattaṃ ulluḷitanti taṃ udakaṃ tīramariyādabandhaṃ vātāpahataṃ ulluḷitaṃ hutvā tiṭṭhati. Makkhikā hiṅgujālikāti hiṅgujālasaṅkhāte vikasitapupphagacche pañcavaṇṇā madhumakkhikā madhurassarena viravantiyo tattha vicarantīti attho. Dāsimakañjako cetthāti imāni dve rukkhajātiyo ca ettha. Nīcekalambakāti nīcakalambakā. Elamphurakasañchannāti evaṃnāmikāya valliyā sañchannā. Tesanti tesaṃ tassā valliyā pupphānaṃ sabbesampi vā etesaṃ dāsimakañjakādīnaṃ pupphānaṃ sattāhaṃ gandho na chijjati. Evaṃ gandhasampannāni pupphāni, rajatapaṭṭasadisavālukapuṇṇā bhūmibhāgā. Gandho tesanti tesaṃ indīvarapupphādīnaṃ gandho aḍḍhamāsaṃ na chijjati. Nīlapupphītiādikā pupphavalliyo. Tulasīhi cāti tulasigacchehi ca. Kakkārujātānīti valliphalāni. Tattha ekissā valliyā phalāni mahāghaṭamattāni, dvinnaṃ mudiṅgamattāni. Tena vuttaṃ 『『murajamattāni tā ubho』』ti.

2052.

『『Athettha sāsapo bahuko, nādiyo haritāyuto;

Asī tālāva tiṭṭhanti, chejjā indīvarā bahū.

2053.

『『Apphoṭā sūriyavallī ca, kāḷīyā madhugandhiyā;

Asokā mudayantī ca, vallibho khuddapupphiyo.

2054.

『『Koraṇḍakā anojā ca, pupphitā nāgamallikā;

Rukkhamāruyha tiṭṭhanti, phullā kiṃsukavalliyo.

2055.

『『Kaṭeruhā ca vāsantī, yūthikā madhugandhiyā;

Niliyā sumanā bhaṇḍī, sobhati padumuttaro.

2056.

『『Pāṭalī samuddakappāsī, kaṇikārā ca pupphitā;

Hemajālāva dissanti, ruciraggi sikhūpamā.

2057.

『『Yāni tāni ca pupphāni, thalajānudakāni ca;

Sabbāni tattha dissanti, evaṃ rammo mahodadhī』』ti.

Tattha sāsapoti siddhatthako. Bahukoti bahu. Nādiyo haritāyutoti haritena āyuto nādiyo. Imā dvepi lasuṇajātiyo, sopi lasuṇo tattha bahukoti attho. Asī tālāva tiṭṭhantīti asīti evaṃnāmakā rukkhā siniddhāya bhūmiyā ṭhitā tālā viya tiṭṭhanti. Chejjā indīvarā bahūti udakapariyante bahū suvaṇṇaindīvarā muṭṭhinā chinditabbā hutvā ṭhitā. Apphoṭāti apphoṭavalliyo. Vallibho khuddapupphiyoti vallibho ca khuddapupphiyo ca. Nāgamallikāti vallināgā ca mallikā ca. Kiṃsukavalliyoti sugandhapattā vallijātī. Kaṭeruhā ca vāsantīti ime ca dve pupphagacchā. Madhugandhiyāti madhusamānagandhā. Niliyā sumanā bhaṇḍīti nīlavallisumanā ca pakatisumanā ca bhaṇḍī ca. Padumuttaroti evaṃnāmako rukkho. Kaṇikārāti vallikaṇikārā rukkhakaṇikārā. Hemajālāvāti pasāritahemajālā viya dissanti. Mahodadhīti mahato udakakkhandhassa ādhārabhūto mucalindasaroti.

2058.

『『Athassā pokkharaṇiyā, bahukā vārigocarā;

Rohitā naḷapī siṅgū, kumbhilā makarā susū.

2059.

『『Madhu ca madhulaṭṭhi ca, tālisā ca piyaṅgukā;

Kuṭandajā bhaddamuttā, setapupphā ca lolupā.

2060.

『『Surabhī ca rukkhā tagarā, bahukā tuṅgavaṇṭakā;

Paddhakā naradā kuṭṭhā, jhāmakā ca hareṇukā.

2061.

『『Haliddakā gandhasilā, hiriverā ca guggulā;

Vibhedikā corakā kuṭṭhā, kappūrā ca kaliṅgukā』』ti.

Tattha athassā pokkharaṇiyāti idha pokkharaṇisadisatāya sarameva pokkharaṇīti vadati. Rohitātiādīni tesaṃ vārigocarānaṃ nāmāni. Madhu cāti nimmakkhikamadhu ca. Madhulaṭṭhi cāti laṭṭhimadhukañca. Tālisā cātiādikā sabbā gandhajātiyo.

2062.

『『Athettha sīhabyagghā ca, purisālū ca hatthiyo;

Eṇeyyā pasadā ceva, rohiccā sarabhā migā.

2063.

『『Koṭṭhasuṇā suṇopi ca, tuliyā naḷasannibhā;

Cāmarī calanī laṅghī, jhāpitā makkaṭā picu.

2064.

『『Kakkaṭā kaṭamāyā ca, ikkā goṇasirā bahū;

Khaggā varāhā nakulā, kāḷakettha bahūtaso.

2065.

『『Mahiṃsā soṇasiṅgālā, pampakā ca samantato;

Ākucchā pacalākā ca, citrakā cāpi dīpiyo.

2066.

『『Pelakā ca vighāsādā, sīhā gogaṇisādakā;

Aṭṭhapādā ca morā ca, bhassarā ca kukutthakā.

2067.

『『Caṅkorā kukkuṭā nāgā, aññamaññaṃ pakūjino;

Bakā balākā najjuhā, dindibhā kuñjavājitā.

2068.

『『Byagghinasā lohapiṭṭhā, pampakā jīvajīvakā;

Kapiñjarā tittirāyo, kulā ca paṭikutthakā.

2069.

『『Mandālakā celakeṭu, bhaṇḍutittiranāmakā;

Celāvakā piṅgalāyo, goṭakā aṅgahetukā.

2070.

『『Karaviyā ca saggā ca, uhuṅkārā ca kukkuhā;

Nānādijagaṇākiṇṇaṃ, nānāsaranikūjita』』nti.

Tattha purisālūti vaḷavāmukhayakkhiniyo. Rohiccā sarabhā migāti rohitā ceva sarabhā migā ca. Koṭṭhasukāti siṅgālasunakhā. 『『Kotthusuṇā』』tipi pāṭho. Suṇopi cāti esāpekā khuddakamigajāti. Tuliyāti pakkhibiḷārā. Naḷasannibhāti naḷapupphavaṇṇā rukkhasunakhā. Cāmarī calanī laṅghīti cāmarīmigā ca calanīmigā ca laṅghīmigā ca. Jhāpitā makkaṭāti dve makkaṭajātiyova. Picūti sarapariyante gocaraggāhī eko makkaṭo. Kakkaṭā kaṭamāyā cāti dve mahāmigā. Ikkāti acchā. Goṇasirāti araññagoṇā. Kāḷakettha bahūtasoti kāḷamigā nāmettha bahūtaso. Soṇasiṅgālāti rukkhasunakhā ca siṅgālā ca. Pampakāti assamapadaṃ parikkhipitvā ṭhitā mahāveḷupampakā. Ākucchāti godhā. Pacalākā cāti gajakumbhamigā. Citrakā cāpi dīpiyoti citrakamigā ca dīpimigā ca.

Pelakā cāti sasā. Vighāsādāti ete gijjhā sakuṇā. Sīhāti kesarasīhā. Gogaṇisādakāti gogaṇe gahetvā khādanasīlā duṭṭhamigā. Aṭṭhapādāti sarabhā migā. Bhassarāti setahaṃsā. Kukutthakāti kukutthakasakuṇā. Caṅkorāti caṅkorasakuṇā. Kukkuṭāti vanakukkuṭā. Dindibhā kuñjavājitāti ime tayopi sakuṇāyeva. Byagghinasāti senā. Lohapiṭṭhāti lohitavaṇṇasakuṇā. Pampakāti pampaṭakā. Kapiñjarā tittirāyoti kapiñjarā ca tittirā ca. Kulā ca paṭikutthakāti imepi dve sakuṇā. Mandālakā celakeṭūti mandālakā ceva celakeṭu ca. Bhaṇḍutittiranāmakāti bhaṇḍū ca tittirā ca nāmakā ca. Celāvakāpiṅgalāyoti dve sakuṇajātiyo ca, tathā goṭakā aṅgahetukā. Saggāti cātakasakuṇā. Uhuṅkārāti ulūkā.

2071.

『『Athettha sakuṇā santi, nīlakā mañjubhāṇakā;

Modanti saha bhariyāhi, aññamaññaṃ pakūjino.

2072.

『『Athettha sakuṇā santi, dijā mañjussarā sitā;

Setacchikūṭā bhadrakkhā, aṇḍajā citrapekhuṇā.

2073.

『『Athettha sakuṇā santi, dijā mañjussarā sitā;

Sikhaṇḍī nīlagīvāhi, aññamaññaṃ pakūjino.

2074.

『『Kukutthakā kuḷīrakā, koṭṭhā pokkharasātakā;

Kālāmeyyā balīyakkhā, kadambā suvasāḷikā.

2075.

『『Haliddā lohitā setā, athettha nalakā bahū;

Vāraṇā bhiṅgarājā ca, kadambā suvakokilā.

2076.

『『Ukkusā kurarā haṃsā, āṭā parivadentikā;

Pākahaṃsā atibalā, najjuhā jīvajīvakā.

2077.

『『Pārevatā ravihaṃsā, cakkavākā nadīcarā;

Vāraṇābhirudā rammā, ubho kālūpakūjino.

2078.

『『Athettha sakuṇā santi, nānāvaṇṇā bahū dijā;

Modanti saha bhariyāhi, aññamaññaṃ pakūjino.

2079.

『『Athettha sakuṇā santi, nānāvaṇṇā bahū dijā;

Sabbe mañjū nikūjanti, mucalindamubhato saraṃ.

2080.

『『Athettha sakuṇā santi, karaviyā nāma te dijā;

Modanti saha bhariyāhi, aññamaññaṃ pakūjino.

2081.

『『Athettha sakuṇā santi, karaviyā nāma te dijā;

Sabbe mañjū nikūjanti, mucalindamubhato saraṃ.

2082.

『『Eṇeyyapasadākiṇṇaṃ, nāgasaṃsevitaṃ vanaṃ;

Nānālatāhi sañchannaṃ, kadalīmigasevitaṃ.

2083.

『『Athettha sāsapo bahuko, nīvāro varako bahu;

Sāli akaṭṭhapāko ca, ucchu tattha anappako.

2084.

『『Ayaṃ ekapadī eti, ujuṃ gacchati assamaṃ;

Khudaṃ pipāsaṃ aratiṃ, tattha patto na vindati;

Yattha vessantaro rājā, saha puttehi sammati.

2085.

『『Dhārento brāhmaṇavaṇṇaṃ, āsadañca masaṃ jaṭaṃ;

Cammavāsī chamā seti, jātavedaṃ namassatī』』ti.

Tattha nīlakāti citrarājipattā. Mañjūssarā sitāti nibaddhamadhurassarā. Setacchikūṭā bhadrakkhāti ubhayapassesu setehi akkhikūṭehi samannāgatā sundarakkhā. Citrapekhuṇāti vicitrapattā. Kuḷīrakāti kakkaṭakā. Koṭṭhātiādayo sakuṇāva. Vāraṇāti hatthiliṅgasakuṇā. Kadambāti mahākadambā gahitā. Suvakokilāti kokilehi saddhiṃ vicaraṇasuvakā ceva kokilā ca. Ukkusāti kāḷakurarā. Kurarāti setakurarā. Haṃsāti sakuṇahaṃsā. Āṭāti dabbisaṇṭhānamukhasakuṇā. Parivadentikāti ekā sakuṇajāti. Vāraṇābhirudā rammāti rammābhirudā vāraṇā. Ubho kālūpakūjinoti sāyaṃ pāto pabbatapādaṃ ekaninnādaṃ karontā nikūjanti. Eṇeyyapasadākiṇṇanti eṇeyyamigehi ca pasadamigehi ca ākiṇṇaṃ. Tattha patto na vindatīti brāhmaṇa, vessantarassa assamapadaṃ patto puriso tattha assame chātakaṃ vā pānīyapipāsaṃ vā ukkaṇṭhitaṃ vā na paṭilabhati.

2086.

『『Idaṃ sutvā brahmabandhu, isiṃ katvā padakkhiṇaṃ;

Udaggacitto pakkāmi, yattha vessantaro ahū』』ti.

Tattha yattha vessantaro ahūti yasmiṃ ṭhāne vessantaro ahosi, taṃ ṭhānaṃ gatoti.

Mahāvanavaṇṇanā niṭṭhitā.

Dārakapabbavaṇṇanā

Jūjakopi accutatāpasena kathitamaggena gacchanto caturassapokkharaṇiṃ patvā cintesi 『『ajja atisāyanho, idāni maddī araññato āgamissati. Mātugāmo hi nāma dānassa antarāyakaro hoti, sve tassā araññaṃ gatakāle assamaṃ gantvā vessantaraṃ upasaṅkamitvā dārake yācitvā tāya anāgatāya te gahetvā pakkamissāmī』』ti. Athassa avidūre ekaṃ sānupabbataṃ āruyha ekasmiṃ phāsukaṭṭhāne nipajji. Taṃ pana rattiṃ paccūsakāle maddī supinaṃ addasa. Evarūpo supino ahosi – eko puriso kaṇho dve kāsāyāni paridahitvā dvīsu kaṇṇesu rattamālaṃ piḷandhitvā āvudhahattho tajjento āgantvā paṇṇasālaṃ pavisitvā maddiṃ jaṭāsu gahetvā ākaḍḍhitvā bhūmiyaṃ uttānakaṃ pātetvā viravantiyā tassā dve akkhīni uppāṭetvā bāhāni chinditvā uraṃ bhinditvā paggharantalohitabinduṃ hadayamaṃsaṃ ādāya pakkāmīti. Sā pabujjhitvā bhītatasitā 『『pāpako supino me diṭṭho, supinapāṭhako pana vessantarena sadiso nāma natthi, pucchissāmi na』』nti cintetvā paṇṇasālaṃ gantvā mahāsattassa paṇṇasāladvāraṃ ākoṭesi. Mahāsatto 『『ko eso』』ti āha. 『『Ahaṃ deva, maddī』』ti. 『『Bhadde, amhākaṃ katikavattaṃ bhinditvā kasmā akāle āgatāsī』』ti. 『『Deva, nāhaṃ kilesavasena āgacchāmi, apica kho pana me pāpako supino diṭṭho』』ti. 『『Tena hi kathehi, maddī』』ti. Sā attanā diṭṭhaniyāmeneva kathesi.

Mahāsattopi supinaṃ pariggaṇhitvā 『『mayhaṃ dānapāramī pūrissati, sve maṃ yācako āgantvā putte yācissati, maddiṃ assāsetvā uyyojessāmī』』ti cintetvā 『『maddi, tava dussayanadubbhojanehi cittaṃ āluḷitaṃ bhavissati, mā bhāyī』』ti saṃmohetvā assāsetvā uyyojesi. Sā vibhātāya rattiyā sabbaṃ kattabbakiccaṃ katvā dve putte āliṅgitvā sīse cumbitvā 『『tātā, ajja me dussupino diṭṭho, appamattā bhaveyyāthā』』ti ovaditvā 『『deva, tumhe dvīsu kumāresu appamattā hothā』』ti mahāsattaṃ putte paṭicchāpetvā pacchikhaṇittiādīni ādāya assūni puñchantī mūlaphalāphalatthāya vanaṃ pāvisi. Tadā jūjakopi 『『idāni maddī araññaṃ gatā bhavissatī』』ti sānupabbatā oruyha ekapadikamaggena assamābhimukho pāyāsi. Mahāsattopi paṇṇasālato nikkhamitvā paṇṇasāladvāre pāsāṇaphalake suvaṇṇapaṭimā viya nisinno 『『idāni yācako āgamissatī』』ti pipāsito viya surāsoṇḍo tassāgamanamaggaṃ olokentova nisīdi. Puttāpissa pādamūle kīḷanti. So maggaṃ olokento brāhmaṇaṃ āgacchantaṃ disvā satta māse nikkhittaṃ dānadhuraṃ ukkhipanto viya 『ehi, tvaṃ bho brāhmaṇā』』ti somanassajāto jālikumāraṃ āmantento imaṃ gāthamāha –

2087.

『『Uṭṭhehi jāli patiṭṭha, porāṇaṃ viya dissati;

Brāhmaṇaṃ viya passāmi, nandiyo mābhikīrare』』ti.

Tattha porāṇaṃ viya dissatīti pubbe jetuttaranagare nānādisāhi yācakānaṃ āgamanaṃ viya ajja yācakānaṃ āgamanaṃ dissati. Nandiyo mābhikīrareti etassa brāhmaṇassa diṭṭhakālato paṭṭhāya maṃ somanassāni abhikīranti, ghammābhitattassa purisassa sīse sītūdakaghaṭasahassehi abhisecanakālo viya jātoti.

Taṃ sutvā kumāro āha –

2088.

『『Ahampi tāta passāmi, yo so brahmāva dissati;

Addhiko viya āyāti, atithī no bhavissatī』』ti.

Vatvā ca pana kumāro mahāsattassa apacitiṃ karonto uṭṭhāyāsanā brāhmaṇaṃ paccuggantvā parikkhāraggahaṇaṃ āpucchi. Brāhmaṇo taṃ olokento 『『ayaṃ vessantarassa putto jālikumāro nāma bhavissati, ādito paṭṭhāyeva pharusavacanaṃ kathessāmī』』ti cintetvā 『『apehi apehī』』ti accharaṃ pahari. Kumāro apagantvā 『『ayaṃ brāhmaṇo atipharuso, kiṃ nu kho』』ti tassa sarīraṃ olokento aṭṭhārasa purisadose passi. Brāhmaṇopi bodhisattaṃ upasaṅkamitvā paṭisanthāraṃ karonto āha –

2089.

『『Kacci nu bhoto kusalaṃ, kacci bhoto anāmayaṃ;

Kacci uñchena yāpetha, kacci mūlaphalā bahū.

2090.

『『Kacci ḍaṃsā makasā ca, appameva sarīsapā;

Vane vāḷamigākiṇṇe, kacci hiṃsā na vijjatī』』ti.

Bodhisattopi tena saddhiṃ paṭisanthāraṃ karonto āha –

2091.

『『Kusalañceva no brahme, atho brahme anāmayaṃ;

Atho uñchena yāpema, atho mūlaphalā bahū.

2092.

『『Atho ḍaṃsā makasā ca, appameva sarīsavā;

Vane vāḷamigākiṇṇe, hiṃsā amhaṃ na vijjati.

2093.

『『Satta no māse vasataṃ, araññe jīvasokinaṃ;

Imampi paṭhamaṃ passāma, brāhmaṇaṃ devavaṇṇinaṃ;

Ādāya veḷuvaṃ daṇḍaṃ, aggihuttaṃ kamaṇḍaluṃ.

2094.

『『Svāgataṃ te mahābrahme, atho te adurāgataṃ;

Anto pavisa bhaddante, pāde pakkhālayassu te.

2095.

『『Tiṇḍukāni piyālāni, madhuke kāsumāriyo;

Phalāni khuddakappāni, bhuñja brahme varaṃ varaṃ.

2096.

『『Idampi pānīyaṃ sītaṃ, ābhataṃ girigabbharā;

Tato piva mahābrahme, sace tvaṃ abhikaṅkhasī』』ti.

Evañca pana vatvā mahāsatto 『『ayaṃ brāhmaṇo na akāraṇena imaṃ brahāraññaṃ āgato, āgamanakāraṇaṃ papañcaṃ akatvā pucchissāmi na』』nti cintetvā imaṃ gāthamāha –

2097.

『『Atha tvaṃ kena vaṇṇena, kena vā pana hetunā;

Anuppatto brahāraññaṃ, taṃ me akkhāhi pucchito』』ti.

Tattha vaṇṇenāti kāraṇena. Hetunāti paccayena.

Jūjako āha –

2098.

『『Yathā vārivaho pūro, sabbakālaṃ na khīyati;

Evaṃ taṃ yācitāgacchiṃ, putte me dehi yācito』』ti.

Tattha vārivahoti pañcasu mahānadīsu udakavāho. Na khīyatīti pipāsitehi āgantvā hatthehipi bhājanehipi ussiñcitvā piviyamāno na khīyati. Evaṃ taṃ yācitāgacchinti tvampi saddhāya pūritattā evarūpoyevāti maññamāno ahaṃ taṃ yācituṃ āgacchiṃ. Putte me dehi yācitoti mayā yācito tava putte mayhaṃ dāsatthāya dehīti.

Taṃ sutvā mahāsatto somanassajāto pasāritahatthe sahassatthavikaṃ ṭhapento viya pabbatapādaṃ unnādento imā gāthā āha –

2099.

『『Dadāmi na vikampāmi, issaro naya brāhmaṇa;

Pāto gatā rājaputtī, sāyaṃ uñchāto ehiti.

2100.

『『Ekarattiṃ vasitvāna, pāto gacchasi brāhmaṇa;

Tassā nhāte upaghāte, atha ne māladhārine.

2101.

『『Ekarattiṃ vasitvāna, pāto gacchasi brāhmaṇa;

Nānāpupphehi sañchanne, nānāgandhehi bhūsite;

Nānāmūlaphalākiṇṇe, gaccha svādāya brāhmaṇā』』ti.

Tattha issaroti tvaṃ mama puttānaṃ issaro sāmiko hutvā ete naya, apica kho panekaṃ kāraṇaṃ atthi. Etesaṃ mātā rājaputtī phalāphalatthāya pāto gatā sāyaṃ araññato āgamissati, tāya ānītāni madhuraphalāphalāni bhuñjitvā idheva ṭhāne ajjekarattiṃ vasitvā pātova dārake gahetvā gamissasi. Tassā nhāteti tāya nhāpite. Upaghāteti sīsamhi upasiṅghite. Atha ne māladhārineti atha ne vicitrāya mālāya alaṅkate taṃ mālaṃ vahamāne. Pāḷipotthakesu pana 『『atha ne māladhārino』』ti likhitaṃ, tassattho na vicārito. Nānāmūlaphalākiṇṇeti magge pātheyyatthāya dinnehi nānāmūlaphalāphalehi ākiṇṇe.

Jūjako āha –

2102.

『『Na vāsamabhirocāmi, gamanaṃ mayha ruccati;

Antarāyopi me assa, gacchaññeva rathesabha.

2103.

『『Na hetā yācayogī naṃ, antarāyassa kāriyā;

Itthiyo mantaṃ jānanti, sabbaṃ gaṇhanti vāmato.

2104.

『『Saddhāya dānaṃ dadato, māsaṃ adakkhi mātaraṃ;

Antarāyampi sā kayirā, gacchaññeva rathesabha.

2105.

『『Āmantayassu te putte, mā te mātaramaddasuṃ;

Saddhāya dānaṃ dadato, evaṃ puññaṃ pavaḍḍhati.

2106.

『『Āmantayassu te putte, mā te mātaramaddasuṃ;

Mādisassa dhanaṃ datvā, rāja saggaṃ gamissasī』』ti.

Tattha na hetā yācayogī nanti ettha nanti nipātamattaṃ. Idaṃ vuttaṃ hoti – mahārāja, etā itthiyo ca nāma na hi yācayogī, na yācanāya anucchavikā honti, kevalaṃ antarāyassa kāriyā dāyakānaṃ puññantarāyaṃ, yācakānañca lābhantarāyaṃ karontīti. Itthiyo mantanti itthī māyaṃ nāma jānanti. Vāmatoti sabbaṃ vāmato gaṇhanti, na dakkhiṇato. Saddhāya dānaṃ dadatoti kammañca phalañca saddahitvā dānaṃ dadato. Māsanti mā etesaṃ mātaraṃ adakkhi. Kayirāti kareyya. Āmantayassūti jānāpehi, mayā saddhiṃ pesehīti vadati. Dadatoti dadantassa.

Vessantaro āha –

2107.

『『Sace tvaṃ nicchase daṭṭhuṃ, mama bhariyaṃ patibbataṃ;

Ayyakassapi dassehi, jāliṃ kaṇhājinaṃ cubho.

2108.

『『Ime kumāre disvāna, mañjuke piyabhāṇine;

Patīto sumano vitto, bahuṃ dassati te dhana』』nti.

Tattha ayyakassāti mayhaṃ pituno sañjayamahārājassa dvinnaṃ kumārānaṃ ayyakassa. Dassati te dhananti so rājā tuyhaṃ bahuṃ dhanaṃ dassati.

Jūjako āha –

2109.

『『Acchedanassa bhāyāmi, rājaputta suṇohi me;

Rājadaṇḍāya maṃ dajjā, vikkiṇeyya haneyya vā;

Jino dhanañca dāse ca, gārayhassa brahmabandhuyā』』ti.

Tattha acchedanassāti acchinditvā gahaṇassa bhāyāmi. Rājadaṇḍāya maṃ dajjāti 『『ayaṃ brāhmaṇo dārakacoro, daṇḍamassa dethā』』ti evaṃ daṇḍatthāya maṃ amaccānaṃ dadeyya. Gārayhassa brahmabandhuyāti kevalaṃ brāhmaṇiyāva garahitabbo bhavissāmīti.

Vessantaro āha –

2110.

『『Ime kumāre disvāna, mañjuke piyabhāṇine;

Dhamme ṭhito mahārājā, sivīnaṃ raṭṭhavaḍḍhano;

Laddhā pītisomanassaṃ, bahuṃ dassati te dhana』』nti.

Jūjako āha –

2111.

『『Nāhaṃ tampi karissāmi, yaṃ maṃ tvaṃ anusāsasi;

Dārakeva ahaṃ nessaṃ, brāhmaṇyā paricārake』』ti.

Tattha dārakevāti alaṃ mayhaṃ aññena dhanena, ahaṃ ime dārakeva attano brāhmaṇiyā paricārake nessāmīti.

Taṃ tassa pharusavacanaṃ sutvā dārakā bhītā palāyitvā piṭṭhipaṇṇasālaṃ gantvā tatopi palāyitvā gumbagahane nilīyitvā tatrāpi jūjakenāgantvā gahitā viya attānaṃ sampassamānā kampantā katthaci ṭhātuṃ asamatthā ito cito ca dhāvitvā caturassapokkharaṇitīraṃ gantvā daḷhaṃ vākacīraṃ nivāsetvā udakaṃ oruyha pokkharapattaṃ sīse ṭhapetvā udakena paṭicchannā hutvā aṭṭhaṃsu. Tamatthaṃ pakāsento satthā āha –

2112.

『『Tato kumārā byathitā, sutvā luddassa bhāsitaṃ;

Tena tena padhāviṃsu, jālī kaṇhājinā cubho』』ti.

Jūjakopi kumāre adisvā bodhisattaṃ apasādesi 『『bho vessantara, idāneva tvaṃ mayhaṃ dārake datvā mayā 『nāhaṃ jetuttaranagaraṃ gamissāmi, dārake mama brāhmaṇiyā paricārake nessāmī』ti vutte iṅghitasaññaṃ datvā putte palāpetvā ajānanto viya nisinno, natthi maññe lokasmiṃ tayā sadiso musāvādī』』ti. Taṃ sutvā mahāsatto pakampitacitto hutvā 『『dārakā palātā bhavissantī』』ti cintetvā 『『bho brāhmaṇa, mā cintayi, ānessāmi te kumāre』』ti uṭṭhāya piṭṭhipaṇṇasālaṃ gantvā tesaṃ vanagahanaṃ paviṭṭhabhāvaṃ ñatvā padavalañjānusārena pokkharaṇitīraṃ gantvā udake otiṇṇapadaṃ disvā 『『kumārā udakaṃ oruyha ṭhitā bhavissantī』』ti ñatvā 『『tāta, jālī』』ti pakkosanto imaṃ gāthādvayamāha –

2113.

『『Ehi tāta piyaputta, pūretha mama pāramiṃ;

Hadayaṃ mebhisiñcetha, karotha vacanaṃ mama.

2114.

『『Yānā nāvā ca me hotha, acalā bhavasāgare;

Jātipāraṃ tarissāmi, santāressaṃ sadevaka』』nti.

Kumāro pitu vacanaṃ sutvā 『『brāhmaṇo maṃ yathāruci karotu, pitarā saddhiṃ dve kathā na kathessāmī』』ti sīsaṃ nīharitvā pokkharapattāni viyūhitvā udakā uttaritvā mahāsattassa dakkhiṇapāde nipatitvā gopphakasandhiṃ daḷhaṃ gahetvā parodi. Atha naṃ mahāsatto āha 『『tāta, bhaginī te kuhi』』nti. 『『Tāta, ime sattā nāma bhaye uppanne attānameva rakkhantī』』ti. Atha mahāsatto 『『puttehi me katikā katā bhavissatī』』ti ñatvā 『『ehi amma kaṇhe』』ti pakkosanto gāthādvayamāha –

2115.

『『Ehi amma piyadhīti, pūretha mama pāramiṃ;

Hadayaṃ mebhisiñcetha, karotha vacanaṃ mama.

2116.

『『Yānā nāvā ca me hotha, acalā bhavasāgare;

Jātipāraṃ tarissāmi, uddharissaṃ sadevaka』』nti.

Sāpi 『『pitarā saddhiṃ dve kathā na kathessāmī』』ti tatheva udakā uttaritvā mahāsattassa vāmapāde nipatitvā gopphakasandhiṃ daḷhaṃ gahetvā parodi. Tesaṃ assūni mahāsattassa phullapadumavaṇṇe pādapiṭṭhe patanti. Tassa assūni tesaṃ suvaṇṇaphalakasadisāya piṭṭhiyā patanti. Atha mahāsatto kumāre uṭṭhāpetvā assāsetvā 『『tāta, jāli kiṃ tvaṃ mama dānavittakabhāvaṃ na jānāsi, ajjhāsayaṃ me, tāta, matthakaṃ pāpehī』』ti vatvā goṇe agghāpento viya tattheva ṭhito kumāre agghāpesi. So kira puttaṃ āmantetvā āha 『『tāta, jāli tvaṃ bhujisso hotukāmo brāhmaṇassa nikkhasahassaṃ datvā bhujisso bhaveyyāsi, bhaginī kho pana te uttamarūpadharā, koci nīcajātiko brāhmaṇassa kiñcideva dhanaṃ datvā tava bhaginiṃ bhujissaṃ katvā jātisambhedaṃ kareyya, aññatraraññā sabbasatadāyako nāma natthi, tasmā bhaginī te bhujissā hotukāmā brāhmaṇassa dāsasataṃ dāsīsataṃ hatthisataṃ assasataṃ usabhasataṃ nikkhasatanti evaṃ sabbasatāni datvā bhujissā hotū』』ti evaṃ kumāre agghāpetvā samassāsetvā assamapadaṃ gantvā kamaṇḍalunā udakaṃ gahetvā 『『ehi vata, bho brāhmaṇā』』ti āmantetvā sabbaññutaññāṇassa paccayo hotūti patthanaṃ katvā udakaṃ pātetvā 『『ambho brāhmaṇa, puttehi me sataguṇena sahassaguṇena satasahassaguṇena sabbaññutaññāṇameva piyatara』』nti pathaviṃ unnādento brāhmaṇassa piyaputtadānaṃ adāsi. Tamatthaṃ pakāsento satthā āha –

2117.

『『Tato kumāre ādāya, jāliṃ kaṇhājinaṃ cubho;

Brāhmaṇassa adā dānaṃ, sivīnaṃ raṭṭhavaḍḍhano.

2118.

『『Tato kumāre ādāya, jāliṃ kaṇhājinaṃ cubho;

Brāhmaṇassa adā vitto, puttake dānamuttamaṃ.

2119.

『『Tadāsi yaṃ bhiṃsanakaṃ, tadāsi lomahaṃsanaṃ;

Yaṃ kumāre padinnamhi, medanī sampakampatha.

2120.

『『Tadāsi yaṃ bhiṃsanakaṃ, tadāsi lomahaṃsanaṃ;

Yaṃ pañjalikato rājā, kumāre sukhavacchite;

Brāhmaṇassa adā dānaṃ, sivīnaṃ raṭṭhavaḍḍhano』』ti.

Tattha vittoti pītisomanassajāto hutvā. Tadāsi yaṃ bhiṃsanakanti tadā dānatejena unnadantī mahāpathavī catunahutādhikadviyojanasatasahassabahalā mattavāraṇo viya gajjamānā kampi, sāgaro saṅkhubhi. Sinerupabbatarājā suseditavettaṅkuro viya onamitvā vaṅkapabbatābhimukho aṭṭhāsi. Sakko devarājā apphoṭesi, mahābrahmā sādhukāramadāsi. Yāva brahmalokā ekakolāhalaṃ ahosi. Pathavisaddena devo gajjanto khaṇikavassaṃ vassi, akālavijjulatā nicchariṃsu. Himavantavāsino sīhādayo sakalahimavantaṃ ekaninnādaṃ kariṃsūti evarūpaṃ bhiṃsanakaṃ ahosi. Pāḷiyaṃ pana 『『medanī sampakampathā』』ti ettakameva vuttaṃ . Yanti yadā. Sukhavacchiteti sukhavasite sukhasaṃvaḍḍhite. Adā dānanti ambho brāhmaṇa, puttehi me sataguṇena sahassaguṇena satasahassaguṇena sabbaññutaññāṇameva piyataranti tassatthāya adāsi.

Mahāsatto dānaṃ datvā 『『sudinnaṃ vata me dāna』』nti pītiṃ uppādetvā kumāre olokentova aṭṭhāsi. Jūjakopi vanagumbaṃ pavisitvā valliṃ dantehi chinditvā ādāya kumārassa dakkhiṇahatthaṃ kumārikāya vāmahatthena saddhiṃ ekato bandhitvā tameva vallikoṭiṃ gahetvā pothayamāno pāyāsi. Tamatthaṃ pakāsento satthā āha –

2121.

『『Tato so brāhmaṇo luddo, lataṃ dantehi chindiya;

Latāya hatthe bandhitvā, latāya anumajjatha.

2122.

『『Tato so rajjumādāya, daṇḍañcādāya brāhmaṇo;

Ākoṭayanto te neti, sivirājassa pekkhato』』ti.

Tattha sivirājassāti vessantarassa.

Tesaṃ pahaṭapahaṭaṭṭhāne chavi chijjati, lohitaṃ paggharati. Paharaṇakāle aññamaññassa piṭṭhiṃ dadanti. Athekasmiṃ visamaṭṭhāne brāhmaṇo pakkhalitvā pati. Kumārānaṃ muduhatthehi baddhavalli gaḷitvā gatā. Te rodamānā palāyitvā mahāsattassa santikaṃ āgamaṃsu. Tamatthaṃ pakāsento satthā āha –

2123.

『『Tato kumārā pakkāmuṃ, brāhmaṇassa pamuñciya;

Assupuṇṇehi nettehi, pitaraṃ so udikkhati.

2124.

『『Vedhamassatthapattaṃva, pitu pādāni vandati;

Pitu pādāni vanditvā, idaṃ vacanamabravi.

2125.

『『Ammā ca tāta nikkhantā, tvañca no tāta dassasi;

Yāva ammampi passemu, atha no tāta dassasi.

2126.

『『Ammā ca tāta nikkhantā, tvañca no tāta dassasi;

Mā no tvaṃ tāta adadā, yāva ammāpi etu no;

Tadāyaṃ brāhmaṇo kāmaṃ, vikkiṇātu hanātu vā.

2127.

『『Balaṅkapādo andhanakho, atho ovaddhapiṇḍiko;

Dīghuttaroṭṭho capalo, kaḷāro bhagganāsako.

2128.

『『Kumbhodaro bhaggapiṭṭhi, atho visamacakkhuko;

Lohamassu haritakeso, valīnaṃ tilakāhato.

2129.

『『Piṅgalo ca vinato ca, vikaṭo ca brahā kharo;

Ajināni ca sannaddho, amanusso bhayānako.

2130.

『『Manusso udāhu yakkho, maṃsalohitabhojano;

Gāmā araññamāgamma, dhanaṃ taṃ tāta yācati.

2131.

『『Nīyamāne pisācena, kiṃ nu tāta udikkhasi;

Asmā nūna te hadayaṃ, āyasaṃ daḷhabandhanaṃ.

2132.

『『Yo no baddhe na jānāsi, brāhmaṇena dhanesinā;

Accāyikena luddena, yo no gāvova sumbhati.

2133.

『『Idheva acchataṃ kaṇhā, na sā jānāti kismiñci;

Migīva khirasammattā, yūthā hīnā pakandatī』』ti.

Tattha udikkhatīti so pitu santikaṃ gantvā kampamāno oloketi. Vedhanti vedhamāno. Tvañca no tāta, dassasīti tvañca amhe tāya anāgatāya eva brāhmaṇassa dadāsi, evaṃ mā kari, adhivāsehi tvaṃ tāva. Yāva ammaṃ passemu, atha no tāya diṭṭhakāle tvaṃ puna dassasi. Vikkiṇātu hanātu vāti tāta, ammāya āgatakāle esa amhe vikkiṇātu vā hanatu vā. Yaṃ icchati, taṃ karotu. Apica kho panesa kakkhaḷo pharuso, aṭṭhārasahi purisadosehi samannāgatoti aṭṭhārasa purisadose kathesi.

Tattha balaṅkapādoti patthaṭapādo. Andhanakhoti pūtinakho. Ovaddhapiṇḍikoti heṭṭhāgalitapiṇḍikamaṃso. Dīghuttaroṭṭhoti mukhaṃ pidahitvā ṭhitena dīghena uttaroṭṭhena samannāgato. Capaloti paggharitalālo. Kaḷāroti sūkaradāṭhāhi viya nikkhantadantehi samannāgato . Bhagganāsakoti bhaggāya visamāya nāsāya samannāgato. Lohamassūti tambalohavaṇṇamassu. Haritakesoti suvaṇṇavaṇṇavirūḷhakeso. Valīnanti sarīracammamassa valiggahitaṃ. Tilakāhatoti kāḷatilakehi parikiṇṇo. Piṅgaloti nibbiddhapiṅgalo biḷārakkhisadisehi akkhīhi samannāgato. Vinatoti kaṭiyaṃ piṭṭhiyaṃ khandheti tīsu ṭhānesu vaṅko. Vikaṭoti vikaṭapādo. 『『Abaddhasandhī』』tipi vuttaṃ, 『『kaṭakaṭā』』ti viravantehi aṭṭhisandhīhi samannāgato. Brahāti dīgho. Amanussoti na manusso, manussavesena vicarantopi yakkho esa. Bhayānakoti ativiya bhiṃsanako.

Manusso udāhu yakkhoti tāta, sace koci imaṃ brāhmaṇaṃ disvā evaṃ puccheyya 『『manussoyaṃ brāhmaṇo, udāhu yakkho』』ti. 『『Na manusso, atha kho maṃsalohitabhojano yakkho』』ti vattuṃ yuttaṃ. Dhanaṃ taṃ tāta yācatīti tāta, esa amhākaṃ maṃsaṃ khāditukāmo tumhe puttadhanaṃ yācati. Udikkhasīti ajjhupekkhasi. Asmā nūna te hadayanti tāta, mātāpitūnaṃ hadayaṃ nāma puttesu mudukaṃ hoti, puttānaṃ dukkhaṃ na sahati, tvaṃ ajānanto viya acchasi, tava pana hadayaṃ pāsāṇo viya maññe, atha vā āyasaṃ daḷhabandhanaṃ. Tena amhākaṃ evarūpe dukkhe uppanne na rujati.

Na jānāsīti ajānanto viya acchasi. Accāyikena luddenāti ativiya luddena pamāṇātikkantena. Yo noti brāhmaṇena no amhe kaniṭṭhabhātike baddhe bandhite yo tvaṃ na jānāsi. Sumbhatīti potheti. Idheva acchatanti tāta, ayaṃ kaṇhājinā kiñci dukkhaṃ na jānāti. Yathā nāma khīrasammattā migapotikā yūthā parihīnā mātaraṃ apassantī khīratthāya kandati, evaṃ ammaṃ apassantī kanditvā sussitvā marissati, tasmā maṃyeva brāhmaṇassa dehi, ahaṃ gamissāmi, ayaṃ kaṇhājinā idheva hotūti.

Evaṃ vuttepi mahāsatto na kiñci katheti. Tato kumāro mātāpitaro ārabbha paridevanto āha –

2134.

『『Na me idaṃ tathā dukkhaṃ, labbhā hi pumunā idaṃ;

Yañca ammaṃ na passāmi, taṃ me dukkhataraṃ ito.

2135.

『『Na me idaṃ tathā dukkhaṃ, labbhā hi pumunā idaṃ;

Yañca tātaṃ na passāmi, taṃ me dukkhataraṃ ito.

2136.

『『Sā nūna kapaṇā ammā, cirarattāya rucchati;

Kaṇhājinaṃ apassantī, kumāriṃ cārudassaniṃ.

2137.

『『So nūna kapaṇo tāto, cirarattāya rucchati;

Kaṇhājinaṃ apassanto, kumāriṃ cārudassaniṃ.

2138.

『『Sā nūna kapaṇā ammā, ciraṃ rucchati assame;

Kaṇhājinaṃ apassantī, kumāriṃ cārudassaniṃ.

2139.

『『So nūna kapaṇo tāto, ciraṃ rucchati assame;

Kaṇhājinaṃ apassanto, kumāriṃ cārudassaniṃ.

2140.

『『Sā nūna kapaṇā ammā, cirarattāya rucchati;

Aḍḍharatte va ratte vā, nadīva avasucchati.

2141.

『『So nūna kapaṇo tāto, cirarattāya rucchati;

Aḍḍharatte va ratte vā, nadīva avasucchati.

2142.

『『Ime te jambukā rukkhā, vedisā sinduvārakā;

Vividhāni rukkhajātāni, tāni ajja jahāmase.

2143.

『『Assatthā panasā ceme, nigrodhā ca kapitthanā;

Vividhāni phalajātāni, tāni ajja jahāmase.

2144.

『『Ime tiṭṭhanti ārāmā, ayaṃ sītūdakā nadī;

Yatthassu pubbe kīḷāma, tāni ajja jahāmase.

2145.

『『Vividhāni pupphajātāni, asmiṃ uparipabbate;

Yānassu pubbe dhārema, tāni ajja jahāmase.

2146.

『『Vividhāni phalajātāni, asmiṃ uparipabbate;

Yānassu pubbe bhuñjāma, tāni ajja jahāmase.

2147.

『『Ime no hatthikā assā, balibaddā ca no ime;

Yehissu pubbe kīḷāma, tāni ajja jahāmase』』ti.

Tattha pumunāti bhave vicarantena purisena. Labbhāti labhitabbaṃ. Taṃ me dukkhataraṃ itoti yaṃ me ammaṃ passituṃ alabhantassa dukkhaṃ, taṃ ito pothanadukkhato sataguṇena sahassaguṇena satasahassaguṇena dukkhataraṃ. Rucchatīti rodissati. Aḍḍharatte va ratte vāti aḍḍharatte vā sakalaratte vā amhe saritvā ciraṃ rodissati. Avasucchatīti appodakā kunnadī avasussati. Yathā sā khippameva sussati, evaṃ aruṇe uggacchanteyeva sussitvā marissatīti adhippāyenevamāha. Vedisāti olambanasākhā. Tānīti yesaṃ no mūlapupphaphalāni gaṇhantehi ciraṃ kīḷitaṃ, tāni ajja ubhopi mayaṃ jahāma. Hatthikāti tātena amhākaṃ kīḷanatthāya katā hatthikā.

Taṃ evaṃ paridevamānameva saddhiṃ bhaginiyā jūjako āgantvā pothento gahetvā pakkāmi. Tamatthaṃ pakāsento satthā āha –

2148.

『『Nīyamānā kumārā te, pitaraṃ etadabravuṃ;

Ammaṃ ārogyaṃ vajjāsi, tvañca tāta sukhī bhava.

2149.

『『Ime no hatthikā assā, balibaddā ca no ime;

Tāni ammāya dajjesi, sokaṃ tehi vinessati.

2150.

『『Ime no hatthikā assā, balibaddā ca no ime;

Tāni ammā udikkhantī, sokaṃ paṭivinessatī』』ti.

Tadā bodhisattassa putte ārabbha balavasoko uppajji, hadayamaṃsaṃ uṇhaṃ ahosi. So kesarasīhena gahitamattavāraṇo viya rāhumukhaṃ paviṭṭhacando viya ca kampamāno sakabhāvena saṇṭhātuṃ asakkonto assupuṇṇehi nettehi paṇṇasālaṃ pavisitvā kalunaṃ paridevi. Tamatthaṃ pakāsento satthā āha –

2151.

『『Tato vessantaro rājā, dānaṃ datvāna khattiyo;

Paṇṇasālaṃ pavisitvā, kalunaṃ paridevayī』』ti.

Tato parā mahāsattassa vilāpagāthā honti –

2152.

『『Kaṃ nvajja chātā tasitā, uparucchanti dārakā;

Sāyaṃ saṃvesanākāle, ko ne dassati bhojanaṃ.

2153.

『『Kaṃ nvajja chātā tasitā, uparucchanti dārakā;

Sāyaṃ saṃvesanākāle, 『ammā chātamha detha no』.

2154.

『『Kathaṃ nu pathaṃ gacchanti, pattikā anupāhanā;

Santā sūnehi pādehi, ko ne hatthe gahessati.

2155.

『『Kathaṃ nu so na lajjeyya, sammukhā paharaṃ mama;

Adūsakānaṃ puttānaṃ, alajjī vata brāhmaṇo.

2156.

『『Yopi me dāsidāsassa, añño vā pana pesiyo;

Tassāpi suvihīnassa, ko lajjī paharissati.

2157.

『『Vārijasseva me sato, baddhassa kumināmukhe;

Akkosati paharati, piye putte apassato』』ti.

Tattha kaṃ nvajjāti kaṃ nu ajja. Uparucchantīti saṭṭhiyojanamaggaṃ gantvā uparodissanti. Saṃvesanākāleti mahājanassa parivesanākāle. Kone dassatīti ko nesaṃ bhojanaṃ dassati. Kathaṃ nu pathaṃ gacchantīti kathaṃ nu saṭṭhiyojanamaggaṃ gamissanti. Pattikāti hatthiyānādīhi virahitā. Anupāhanāti upāhanamattenapi viyuttā sukhumālapādā. Gahessatīti kilamathavinodanatthāya ko gaṇhissati. Dāsidāsassāti dāsiyā dāso assa. Añño vā pana pesiyoti tassapi dāso, tassapi dāsoti evaṃ dāsapatidāsaparamparāya 『『yo mayhaṃ catuttho pesiyo pesanakārako assa, tassa evaṃ suvihīnassapi ayaṃ vessantarassa dāsapatidāso』』ti ñatvā. Ko lajjīti ko lajjāsampanno pahareyya, yuttaṃ nu kho tassa nillajjassa mama putte paharitunti. Vārijassevāti kumināmukhe baddhassa macchasseva sato mama. Apassatoti a-kāro nipātamatto, passantasseva piyaputte akkosati ceva paharati ca, aho vata dāruṇoti.

Athassa kumāresu sinehena evaṃ parivitakko udapādi 『『ayaṃ brāhmaṇo mama putte ativiya viheṭheti, sokaṃ sandhāretuṃ na sakkomi, brāhmaṇaṃ anubandhitvā jīvitakkhayaṃ pāpetvā ānessāmi te kumāre』』ti . Tato 『『aṭṭhānametaṃ kumārānaṃ pīḷanaṃ atidukkhanti dānaṃ datvā pacchānutappaṃ nāma sataṃ dhammo na hotī』』ti cintesi. Tadatthajotanā imā dve parivitakkagāthā nāma honti –

2158.

『『Adu cāpaṃ gahetvāna, khaggaṃ bandhiya vāmato;

Ānessāmi sake putte, puttānañhi vadho dukho.

2159.

『『Aṭṭhānametaṃ dukkharūpaṃ, yaṃ kumārā vihaññare;

Satañca dhammamaññāya, ko datvā anutappatī』』ti.

Tattha satanti pubbabodhisattānaṃ paveṇidhammaṃ.

So kira tasmiṃ khaṇe bodhisattānaṃ paveṇiṃ anussari. Tato 『『sabbabodhisattānaṃ dhanapariccāgaṃ , aṅgapariccāgaṃ , puttapariccāgaṃ, bhariyapariccāgaṃ, jīvitapariccāganti ime pañca mahāpariccāge apariccajitvā buddhabhūtapubbo nāma natthi. Ahampi tesaṃ abbhantaro homi, mayāpi piyaputtadhītaro adatvā na sakkā buddhena bhavitu』』nti cintetvā 『『kiṃ tvaṃ vessantara paresaṃ dāsatthāya dinnaputtānaṃ dukkhabhāvaṃ na jānāsi, yena brāhmaṇaṃ anubandhitvā jīvitakkhayaṃ pāpessāmīti saññaṃ uppādesi, dānaṃ datvā pacchānutappo nāma tava nānurūpo』』ti evaṃ attānaṃ paribhāsitvā 『『sacepi eso kumāre māressati, dinnakālato paṭṭhāya mama na kiñci hotī』』ti daḷhasamādānaṃ adhiṭṭhāya paṇṇasālato nikkhamitvā paṇṇasāladvāre pāsāṇaphalake kañcanapaṭimā viya nisīdi. Jūjakopi bodhisattassa sammukhe kumāre pothetvā neti. Tato kumāro vilapanto āha –

2160.

『『Saccaṃ kirevamāhaṃsu, narā ekacciyā idha;

Yassa natthi sakā mātā, yathā natthi tatheva so.

2161.

『『Ehi kaṇhe marissāma, natthattho jīvitena no;

Dinnamhāti janindena, brāhmaṇassa dhanesino;

Accāyikassa luddassa, yo no gāvova sumbhati.

2162.

『『Ime te jambukā rukkhā, vedisā sinduvārakā;

Vividhāni rukkhajātāni, tāni kaṇhe jahāmase.

2163.

『『Assatthā panasā ceme, nigrodhā ca kapitthanā;

Vividhāni phalajātāni, tāni kaṇhe jahāmase.

2164.

『『Ime tiṭṭhanti ārāmā, ayaṃ sītūdakā nadī;

Yatthassu pubbe kīḷāma, tāni kaṇhe jahāmase.

2165.

『『Vividhāni pupphajātāni, asmiṃ uparipabbate;

Yānassu pubbe dhārema, tāni kaṇhe jahāmase.

2166.

『『Vividhāni phalajātāni, asmiṃ uparipabbate;

Yānassu pubbe bhuñjāma, tāni kaṇhe jahāmase.

2167.

『『Ime no hatthikā assā, balibaddā ca no ime;

Yehissu pubbe kīḷāma, tāni kaṇhe jahāmase』』ti.

Tattha yassāti yassa santike sakā mātā natthi. Pitā atthi, yathā natthiyeva.

Puna brāhmaṇo ekasmiṃ visamaṭṭhāne pakkhalitvā pati. Tesaṃ hatthato bandhanavalli muccitvā gatā. Te pahaṭakukkuṭā viya kampantā palāyitvā ekavegeneva pitu santikaṃ āgamiṃsu. Tamatthaṃ pakāsento satthā āha –

2168.

『『Nīyamānā kumārā te, brāhmaṇassa pamuñciya;

Tena tena padhāviṃsu, jālī kaṇhājinā cubho』』ti.

Tattha tena tenāti tena muttakhaṇena yena disābhāgena tesaṃ pitā atthi, tena padhāviṃsu, padhāvitvā pitu santikaññeva āgamiṃsūti attho.

Jūjako vegenuṭṭhāya vallidaṇḍahattho kappuṭṭhānaggi viya avattharanto āgantvā 『『ativiya palāyituṃ chekā tumhe』』ti hatthe bandhitvā puna nesi. Tamatthaṃ pakāsento satthā āha –

2169.

『『Tato so rajjumādāya, daṇḍañcādāya brāhmaṇo;

Ākoṭayanto te neti, sivirājassa pekkhato』』ti.

Evaṃ nīyamānesu kaṇhājinā nivattitvā olokentī pitarā saddhiṃ sallapi. Tamatthaṃ pakāsento satthā āha –

2170.

『『Taṃ taṃ kaṇhājināvoca, ayaṃ maṃ tāta brāhmaṇo;

Laṭṭhiyā paṭikoṭeti, ghare jātaṃva dāsiyaṃ.

2171.

『『Na cāyaṃ brāhmaṇo tāta, dhammikā honti brāhmaṇā;

Yakkho brāhmaṇavaṇṇena, khādituṃ tāta neti no;

Nīyamāne pisācena, kiṃ nu tāta udikkhasī』』ti.

Tattha tanti taṃ passamānaṃ nisinnaṃ pitaraṃ sivirājānaṃ. Dāsiyanti dāsikaṃ. Khāditunti khādanatthāya ayaṃ no giridvāraṃ asampatteyeva ubhohi cakkhūhi rattalohitabinduṃ paggharantehi khādissāmīti neti, tvañca khādituṃ vā pacituṃ vā nīyamāne kiṃ amhe udikkhasi, sabbadā sukhito hohīti paridevi.

Daharakumārikāya vilapantiyā kampamānāya gacchantiyā mahāsattassa balavasoko uppajji, hadayavatthu uṇhaṃ ahosi. Nāsikāya appahontiyā mukhena uṇhe assāsapassāse vissajjesi. Assūni lohitabindūni hutvā nettehi nikkhamiṃsu. So 『『idaṃ evarūpaṃ dukkhaṃ sinehadosena jātaṃ, na aññena kāraṇena. Sinehaṃ akatvā majjhatteneva bhavitabba』』nti tathārūpaṃ sokaṃ attano ñāṇabalena vinodetvā pakatinisinnākāreneva nisīdi. Giridvāraṃ asampattāyeva kumārikā vilapantī agamāsi.

2172.

『『Ime no pādakā dukkhā, dīgho caddhā suduggamo;

Nīce colambate sūriyo, brāhmaṇo ca dhāreti no.

2173.

『『Okandāmase bhūtāni, pabbatāni vanāni ca;

Sarassa sirasā vandāma, supatitthe ca āpake.

2174.

『『Tiṇalatāni osadhyo, pabbatāni vanāni ca;

Ammaṃ ārogyaṃ vajjātha, ayaṃ no neti brāhmaṇo.

2175.

『『Vajjantu bhonto ammañca, maddiṃ asmāka mātaraṃ;

Sace anupatitukāmāsi, khippaṃ anupatiyāsi no.

2176.

『『Ayaṃ ekapadī eti, ujuṃ gacchati assamaṃ;

Tamevānupateyyāsi, api passesi ne lahuṃ.

2177.

『『Aho vata re jaṭinī, vanamūlaphalahārike;

Suññaṃ disvāna assamaṃ, taṃ te dukkhaṃ bhavissati.

2178.

『『Ativelaṃ nu ammāya, uñchā laddho anappako;

Yā no baddhe na jānāsi, brāhmaṇena dhanesinā.

2179.

『『Accāyikena luddena, yo no gāvova sumbhati;

Apajja ammaṃ passemu, sāyaṃ uñchāto āgataṃ.

2180.

『『Dajjā ammā brāhmaṇassa, phalaṃ khuddena missitaṃ;

Tadāyaṃ asito dhāto, na bāḷhaṃ dhārayeyya no.

2181.

『『Sūnā ca vata no pādā, bāḷhaṃ dhāreti brāhmaṇo;

Iti tattha vilapiṃsu, kumārā mātugiddhino』』ti.

Tattha pādakāti khuddakapādā. Okandāmaseti avakandāma, apacitiṃ nīcavuttiṃ dassentā jānāpema. Sarassāti imassa padumasarassa pariggāhakāneva nāgakulāni sirasā vandāma. Supatitthe ca āpaketi supatitthāya nadiyā adhivatthā devatāpi vandāma. Tiṇalatānīti tiṇāni ca olambakalatāyo ca. Osadhyoti osadhiyo. Sabbattha adhivatthā devatā sandhāyevamāha. Anupatitukāmāsīti sacepi sā amhākaṃ padānupadaṃ āgantukāmāsi. Api passesi ne lahunti api nāma etāya ekapadiyā anupatamānā puttake te lahuṃ passeyyāsīti evaṃ taṃ vadeyyāthāti. Jaṭinīti baddhajaṭaṃ ārabbha mātaraṃ parammukhālapanena ālapantī āha. Ativelanti pamāṇātikkantaṃ katvā. Uñchāti uñchācariyāya . Phalanti vanamūlaphalāphalaṃ. Khuddena missitanti khuddakamadhunā missitaṃ. Asitoti asitāsano paribhuttaphalo. Dhātoti suhito. Na bāḷhaṃ dhārayeyya noti na no bāḷhaṃ vegena nayeyya. Mātugiddhinoti mātari giddhena samannāgatā balavasinehā evaṃ vilaviṃsūti.

Dārakapabbavaṇṇanā niṭṭhitā.

Maddīpabbavaṇṇanā

Yaṃ pana taṃ raññā pathaviṃ unnādetvā brāhmaṇassa piyaputtesu dinnesu yāva brahmalokā ekakolāhalaṃ jātaṃ, tenapi bhijjamānahadayā viya himavantavāsino devā tesaṃ brāhmaṇena niyamānānaṃ taṃ vilāpaṃ sutvā mantayiṃsu 『『sace maddī kālasseva assamaṃ āgamissati, tattha puttake adisvā vessantaraṃ pucchitvā brāhmaṇassa dinnabhāvaṃ sutvā balavasinehena padānupadaṃ dhāvitvā mahantaṃ dukkhaṃ anubhaveyyā』』ti. Atha te tayo devaputte 『『tumhe sīhabyagghadīpivese nimminitvā deviyā āgamanamaggaṃ sannirumbhitvā yāciyamānāpi yāva sūriyatthaṅgamanā maggaṃ adatvā yathā candālokena assamaṃ pavisissati, evamassā sīhādīnampi aviheṭhanatthāya ārakkhaṃ susaṃvihitaṃ kareyyāthā』』ti āṇāpesuṃ. Tamatthaṃ pakāsento satthā āha –

2182.

『『Tesaṃ lālappitaṃ sutvā, tayo vāḷā vane migā;

Sīho byaggho ca dīpi ca, idaṃ vacanamabravuṃ.

2183.

『『Mā heva no rājaputtī, sāyaṃ uñchāto āgamā;

Mā hevamhāka nibbhoge, heṭhayittha vane migā.

2184.

『『Sīho ce naṃ viheṭheyya, byaggho dīpi ca lakkhaṇaṃ;

Neva jālīkumārassa, kuto kaṇhājinā siyā;

Ubhayeneva jīyetha, patiṃ putte ca lakkhaṇā』』ti.

Tattha idaṃ vacanamabravunti 『『tumhe tayo janā sīho ca byaggho ca dīpi cāti evaṃ tayo vāḷā vane migā hothā』』ti idaṃ tā devatā tayo devaputte vacanamabravuṃ. Mā heva noti maddī rājaputtī uñchāto sāyaṃ mā āgami, candālokena sāyaṃ āgacchatūti vadanti. Mā hevamhāka nibbhogeti amhākaṃ nibbhoge vijite vanaghaṭāyaṃ mā naṃ kocipi vane vāḷamigo viheṭhesi. Na yathā viheṭheti, evamassā ārakkhaṃ gaṇhathāti vadanti. Sīho ce nanti sace hi taṃ anārakkhaṃ sīhādīsu koci viheṭheyya, athassā jīvitakkhayaṃ pattāya neva jālikumāro assa, kuto kaṇhājinā siyā. Evaṃ sā lakkhaṇasampannā ubhayeneva jīyetha patiṃ putte cāti dvīhi koṭṭhāsehi jīyetheva, tasmā susaṃvihitamassā ārakkhaṃ karothāti.

Atha te tayo devaputtā 『『sādhū』』ti tāsaṃ devatānaṃ taṃ vacanaṃ paṭissuṇitvā sīhabyagghadīpino hutvā āgantvā tassā āgamanamagge paṭipāṭiyā nipajjiṃsu. Maddīpi kho 『『ajja mayā dussupino diṭṭho, kālasseva mūlaphalāphalaṃ gahetvā assamaṃ gamissāmī』』ti kampamānā mūlaphalāphalāni upadhāresi. Athassā hatthato khaṇitti pati, tathā aṃsato uggīvañca pati, dakkhiṇakkhica phandati, phalino rukkhā aphalā viya aphalā ca phalino viya khāyiṃsu, dasa disā na paññāyiṃsu. Sā 『『kiṃ nu kho idaṃ, pubbe abhūtapubbaṃ ajja me hoti, kiṃ bhavissati, mayhaṃ vā antarāyo bhavissati, mama puttānaṃ vā, udāhu vessantarassā』』ti cintetvā āha –

2185.

『『Khaṇittikaṃ me patitaṃ, dakkhiṇakkhi ca phandati;

Aphalā phalino rukkhā, sabbā muyhanti me disā』』ti.

Evaṃ sā paridevantī pakkāmi.

2186.

『『Tassā sāyanhakālasmiṃ, assamāgamanaṃ pati;

Atthaṅgatamhi sūriye, vāḷā panthe upaṭṭhahuṃ.

2187.

『『Nīce colambate sūriyo, dūre ca vata assamo;

Yañca nesaṃ ito hassaṃ, taṃ te bhuñjeyyu bhojanaṃ.

2188.

『『So nūna khattiyo eko, paṇṇasālāya acchati;

Tosento dārake chāte, mamaṃ disvā anāyatiṃ.

2189.

『『Te nūna puttakā mayhaṃ, kapaṇāya varākiyā;

Sāyaṃ saṃvesanākāle, khīrapītāva acchare.

2190.

『『Te nūna puttakā mayhaṃ, kapaṇāya varākiyā;

Sāyaṃ saṃvesanākāle, vāripītāva acchare.

2191.

『『Te nūna puttakā mayhaṃ, kapaṇāya varākiyā;

Paccuggatā maṃ tiṭṭhanti, vacchā bālāva mātaraṃ.

2192.

『『Te nūna puttakā mayhaṃ, kapaṇāya varākiyā;

Paccuggatā maṃ tiṭṭhanti, haṃsāvuparipallale.

2193.

『『Te nūna puttakā mayhaṃ, kapaṇāya varākiyā;

Paccuggatā maṃ tiṭṭhanti, assamassāvidūrato.

2194.

『『Ekāyano ekapatho, sarā sobbhā ca passato;

Aññaṃ maggaṃ na passāmi, yena gaccheyya assamaṃ.

2195.

『『Migā namatthu rājāno, kānanasmiṃ mahabbalā;

Dhammena bhātaro hotha, maggaṃ me detha yācitā.

2196.

『『Avaruddhassāhaṃ bhariyā, rājaputtassa sirīmato;

Taṃ cāhaṃ nātimaññāmi, rāmaṃ sītāvanubbatā.

2197.

『『Tumhe ca putte passatha, sāyaṃ saṃvesanaṃ pati;

Ahañca putte passeyyaṃ, jāliṃ kaṇhājinaṃ cubho.

2198.

『『Bahuṃ cidaṃ mūlaphalaṃ, bhakkho cāyaṃ anappako;

Tato upaḍḍhaṃ dassāmi, maggaṃ me detha yācitā.

2199.

『『Rājaputtī ca no mātā, rājaputto ca no pitā;

Dhammena bhātaro hotha, maggaṃ me detha yācitā』』ti.

Tattha tassāti tassā mama. Assamāgamanaṃ patīti assamaṃ paṭicca sandhāya āgacchantiyā. Upaṭṭhahunti uṭṭhāya ṭhitā. Te kira paṭhamaṃ paṭipāṭiyā nipajjitvā tāya āgamanakāle uṭṭhāya vijambhitvā maggaṃ rumbhantā paṭipāṭiyā tiriyaṃ aṭṭhaṃsu. Yañca tesanti ahañca yaṃ ito mūlaphalāphalaṃ tesaṃ harissaṃ, tameva vessantaro ca ubho puttakā cāti te tayopi janā bhuñjeyyuṃ, aññaṃ tesaṃ bhojanaṃ natthi. Anāyatinti anāgacchantiṃ maṃ ñatvā ekakova nūna dārake tosento nisinno. Saṃvesanākāleti aññesu divasesu attano khādāpanapivāpanakāle khīrapītāvāti yathā khīrapītā migapotakā khīratthāya kanditvā taṃ alabhitvā kandantāva niddaṃ okkamanti, evaṃ me puttakā phalāphalatthāya kanditvā taṃ alabhitvā kandantāva niddaṃ upagatā bhavissantīti vadati.

Vāripītāvāti yathā pipāsitā migapotakā pānīyatthāya kanditvā taṃ alabhitvā kandantāva niddaṃ okkamantīti imināva nayena attho veditabbo. Acchareti acchanti. Paccuggatā maṃ tiṭṭhantīti maṃ paccuggatā hutvā tiṭṭhanti. 『『Paccuggantunā』』tipi pāṭho, paccuggantvāti attho. Ekāyanoti ekasseva ayano ekapadikamaggo. Ekapathoti so ca ekova, dutiyo natthi, okkamitvā gantuṃ na sakkā. Kasmā? Yasmā sarā sobbhā ca passato. Migā namatthūti sā aññaṃ maggaṃ adisvā 『『ete yācitvā paṭikkamāpessāmī』』ti phalapacchiṃ sīsato otāretvā añjaliṃ paggayha namassamānā evamāha. Bhātaroti ahampi manussarājaputtī, tumhīpi migarājaputtā, iti me dhammena bhātaro hotha.

Avaruddhassāti raṭṭhato pabbājitassa. Rāmaṃ sītāvanubbatāti yathā dasaratharājaputtaṃ rāmaṃ tassa kaniṭṭhabhaginī sītādevī tasseva aggamahesī hutvā taṃ anubbatā patidevatā hutvā appamattā upaṭṭhāsi, tathā ahampi vessantaraṃ upaṭṭhahāmi, nātimaññāmīti vadati. Tumhe cāti tumhe ca mayhaṃ maggaṃ datvā sāyaṃ gocaraggahaṇakāle putte passatha, ahañca attano putte passeyyaṃ, detha me magganthi yācati.

Atha te tayo devaputtā velaṃ oloketvā 『『idānissā maggaṃ dātuṃ velā』』ti ñatvā uṭṭhāya apagacchiṃsu. Tamatthaṃ pakāsento satthā āha –

2200.

『『Tassā lālappamānāya, bahuṃ kāruññasañhitaṃ;

Sutvā nelapatiṃ vācaṃ, vāḷā panthā apakkamu』』nti.

Tattha nelapatinti na elapatiṃ elapātavirahitaṃ visaṭṭhaṃ madhuravācaṃ.

Sāpi vāḷesu apagatesu assamaṃ agamāsi. Tadā ca puṇṇamuposatho hoti. Sā caṅkamanakoṭiṃ patvā yesu yesu ṭhānesu pubbe putte passati, tesu tesu ṭhānesu apassantī āha –

2201.

『『Imamhi naṃ padesamhi, puttakā paṃsukuṇṭhitā;

Paccuggatā maṃ tiṭṭhanti, vacchā bālāva mātaraṃ.

2202.

『『Imamhi naṃ padesamhi, puttakā paṃsukuṇṭhitā;

Paccuggatā maṃ tiṭṭhanti, haṃsāvuparipallale.

2203.

『『Imamhi naṃ padesamhi, puttakā paṃsukuṇṭhitā;

Paccuggatā maṃ tiṭṭhanti, assamassāvidūrato.

2204.

『『Dve migā viya ukkaṇṇā, samantā mabhidhāvino;

Ānandino pamuditā, vaggamānāva kampare;

Tyajja putte na passāmi, jāliṃ kaṇhājinaṃ cubho.

2205.

『『Chakalīva migī chāpaṃ, pakkhī muttāva pañjarā;

Ohāya putte nikkhamiṃ, sīhīvāmisagiddhinī;

Tyajja putte na passāmi, jāliṃ kaṇhājinaṃ cubho.

2206.

『『Idaṃ nesaṃ padakkantaṃ, nāgānamiva pabbate;

Citakā parikiṇṇāyo, assamassāvidūrato;

Tyajja putte na passāmi, jāliṃ kaṇhājinaṃ cubho.

2207.

『『Vālikāyapi okiṇṇā, puttakā paṃsukuṇṭhitā;

Samantā abhidhāvanti, te na passāmi dārake.

2208.

『『Ye maṃ pure paccuṭṭhenti, araññā dūramāyatiṃ;

Tyajja putte na passāmi, jāliṃ kaṇhājinaṃ cubho.

2209.

『『Chakaliṃva migiṃ chāpā, paccuggantuna mātaraṃ;

Dūre maṃ pavilokenti, te na passāmi dārake.

2210.

『『Idaṃ nesaṃ kīḷanakaṃ, patitaṃ paṇḍubeluvaṃ;

Tyajja putte na passāmi, jāliṃ kaṇhājinaṃ cubho.

2211.

『『Thanā ca mayhime pūrā, uro ca sampadālati;

Tyajja putte na passāmi, jāliṃ kaṇhājinaṃ cubho.

2212.

『『Ucchaṅgeko vicināti, thanamekāvalambati;

Tyajja putte na passāmi, jāliṃ kaṇhājinaṃ cubho.

2213.

『『Yassu sāyanhasamayaṃ, puttakā paṃsukuṇṭhitā;

Ucchaṅge me vivattanti, te na passāmi dārake.

2214.

『『Ayaṃ so assamo pubbe, samajjo paṭibhāti maṃ;

Tyajja putte apassantyā, bhamate viya assamo.

2215.

『『Kimidaṃ appasaddova, assamo paṭibhāti maṃ;

Kākolāpi na vassanti, matā me nūna dārakā.

2216.

『『Kimidaṃ appasaddova, assamo paṭibhāti maṃ;

Sakuṇāpi na vassanti, matā me nūna dārakā』』ti.

Tattha nanti nipātamattaṃ. Paṃsukuṇṭhitāti paṃsumakkhitā. Paccuggatā manti maṃ paccuggatā hutvā. 『『Paccuggantunā』』tipi pāṭho, paccuggantvāicceva attho. Ukkaṇṇāti yathā migapotakā mātaraṃ disvā kaṇṇe ukkhipitvā gīvaṃ pasāretvā mātaraṃ upagantvā haṭṭhatuṭṭhā samantā abhidhāvino. Vaggamānāvakamparetivajjamānāyeva mātu hadayamaṃsaṃ kampenti viya evaṃ pubbe mama puttā. Tyajjāti te ajja na passāmi. Chakalīva migī chāpanti yathā chakalī ca migī ca pañjarasaṅkhātā kulāvakā muttā pakkhī ca āmisagiddhinī sīhī ca attano chāpaṃ ohāya gocarāya pakkamanti, tathāhampi ohāya putte gocarāya nikkhaminti vadati. Idaṃ nesaṃ padakkantanti vassāratte sānupabbate nāgānaṃ padavalañjaṃ viya idaṃ nesaṃ kīḷanaṭṭhāne ādhāvanaparidhāvanapadakkantaṃ paññāyati. Citakāti sañcitanicitā kavālukapuñjā. Parikiṇṇāyoti vippakiṇṇāyo. Samantā mabhidhāvantīti aññesu divasesu samantā abhidhāvanti.

Paccuṭṭhentīti paccuggacchanti. Dūramāyatinti dūrato āgacchantiṃ. Chakaliṃva migiṃ chāpāti attano mātaraṃ chakaliṃ viya migiṃ viya ca chāpā. Idaṃ nesaṃ kīḷanakanti hatthirūpakādīhi kīḷantānaṃ idañca tesaṃ hatthato suvaṇṇavaṇṇaṃ kīḷanabeluvaṃ parigaḷitvā patitaṃ. Mayhimeti mayhaṃ ime thanā ca khīrassa pūrā. Uro ca sampadālatīti hadayañca phalati. Ucchaṅge me vivattantīti mama ucchaṅge āvattanti vivattanti. Samajjo paṭibhāti manti samajjaṭṭhānaṃ viya mayhaṃ upaṭṭhāti. Tyajjāti te ajja. Apassantyāti apassantiyā mama. Bhamate viyāti kulālacakkaṃ viya bhamati. Kākolāti vanakākā. Matā nūnāti addhā matā vā kenaci nītā vā bhavissanti. Sakuṇāti avasesasakuṇā.

Iti sā vilapantī mahāsattassa santikaṃ gantvā phalapacchiṃ otāretvā mahāsattaṃ tuṇhimāsīnaṃ disvā dārake cassa santike apassantī āha –

2217.

『『Kimidaṃ tuṇhibhūtosi, api ratteva me mano;

Kākolāpi na vassanti, matā me nūna dārakā.

2218.

『『Kimidaṃ tuṇhibhūtosi, api ratteva me mano;

Sakuṇāpi na vassanti, matā me nūna dārakā.

2219.

『『Kacci nu me ayyaputta, migā khādiṃsu dārake;

Araññe iriṇe vivane, kena nītā me dārakā.

2220.

『『Adu te pahitā dūtā, adu suttā piyaṃvadā;

Adu bahi no nikkhantā, khiḍḍāsu pasutā nu te.

2221.

『『Nevāsaṃ kesā dissanti, hatthapādā ca jālino;

Sakuṇānañca opāto, kena nītā me dārakā』』ti.

Tattha api ratteva me manoti api balavapaccūse supinaṃ passantiyā viya me mano. Migāti sīhādayo vāḷamigā. Iriṇeti niroje. Vivaneti vivitte. Dūtāti adu jetuttaranagare sivirañño santikaṃ tayā dūtā katvā pesitā. Suttāti antopaṇṇasālaṃ pavisitvā sayitā. Adu bahi noti adu te dārakā khiḍḍāpasutā hutvā bahi nikkhantāti pucchati. Nevāsaṃ kesā dissantīti sāmi vessantara, neva tesaṃ kāḷañjanavaṇṇā kesā dissanti. Jālinoti kañcanajālavicittā hatthapādā. Sakuṇānañca opātoti himavantapadese hatthiliṅgasakuṇā nāma atthi, te opatitvā ādāya ākāseneva gacchanti. Tena taṃ pucchāmi 『『kiṃ tehi sakuṇehi nītā, ito aññesampi kesañci tesaṃ sakuṇānaṃ viya opāto jāto, akkhāhi, kena nītā me dārakā』』ti?

Evaṃ vuttepi mahāsatto na kiñci āha. Atha naṃ sā 『『deva, kasmā mayā saddhiṃ na kathesi, ko mama doso』』ti vatvā āha –

2222.

『『Idaṃ tato dukkhataraṃ, sallaviddho yathā vaṇo;

Tyajja putte na passāmi, jāliṃ kaṇhājinaṃ cubho.

2223.

『『Idampi dutiyaṃ sallaṃ, kampeti hadayaṃ mama;

Yañca putte na passāmi, tvañca maṃ nābhibhāsasi.

2224.

『『Ajjeva me imaṃ rattiṃ, rājaputta na saṃsati;

Maññe okkantasantaṃ maṃ, pāto dakkhisi no mata』』nti.

Tattha idaṃ tato dukkhataranti sāmi vessantara, yaṃ mama raṭṭhā pabbājitāya araññe vasantiyā putte ca apassantiyā dukkhaṃ, idaṃ tava mayā saddhiṃ akathanaṃ mayhaṃ tato dukkhataraṃ. Tvañhi maṃ aggidaḍḍhaṃ paṭidahanto viya papātā patitaṃ daṇḍena pothento viya sallena vaṇaṃ vijjhanto viya tuṇhībhāvena kilamesi. Idañhi me hadayaṃ sallaviddho yathā vaṇo tatheva kampati ceva rujati ca. 『『Sampaviddho』』tipi pāṭho, sampatividdhoti attho. Okkantasantaṃmanti apagatajīvitaṃ maṃ. Dakkhisi no matanti ettha no-kāro nipātamatto, mataṃ maṃ kālasseva tvaṃ passissasīti attho.

Atha mahāsatto 『『kakkhaḷakathāya naṃ puttasokaṃ jahāpessāmī』』ti cintetvā imaṃ gāthamāha –

2225.

『『Nūna maddī varārohā, rājaputtī yasassinī;

Pāto gatāsi uñchāya, kimidaṃ sāyamāgatā』』ti.

Tattha kimidaṃ sāyamāgatāti 『『maddi, tvaṃ abhirūpā pāsādikā, himavante ca nāma bahū vanacarakā tāpasavijjādharādayo vicaranti. Ko jānāti, kiṃ bhavissati, kiñci tayā kataṃ, tvaṃ pātova gantvā kimidaṃ sāyamāgacchasi, daharakumārake ohāya araññagatitthiyo nāma sasāmikitthiyo evarūpā na honti, 『kā nu kho me dārakānaṃ pavatti, kiṃ vā me sāmiko cintessatī』ti ettakampi te nāhosi. Tvaṃ pātova gantvā candālokena āgacchasi, mama duggatabhāvassevesa doso』』ti tajjetvā vañcetvā kathesi.

Sā tassa kathaṃ sutvā āha –

2226.

『『Nanu tvaṃ saddamassosi, ye saraṃ pātumāgatā;

Sīhassapi nadantassa, byagghassa ca nikujjitaṃ.

2227.

『『Ahu pubbanimittaṃ me, vicarantyā brahāvane;

Khaṇitto me hatthā patito, uggīvañcāpi aṃsato.

2228.

『『Tadāhaṃ byathitā bhītā, puthu katvāna añjaliṃ;

Sabbadisā namassissaṃ, api sotthi ito siyā.

2229.

『『Mā heva no rājaputto, hato sīhena dīpinā;

Dārakā vā parāmaṭṭhā, acchakokataracchihi.

2230.

『『Sīho byaggho ca dīpi ca, tayo vāḷā vane migā;

Te maṃ pariyāvaruṃ maggaṃ, tena sāyamhi āgatā』』ti.

Tattha ye saraṃ pātumāgatāti ye pānīyaṃ pātuṃ imaṃ saraṃ āgatā. Byagghassa cāti byagghassa ca aññesaṃ hatthiādīnaṃ catuppadānañceva sakuṇasaṅghassa ca nikūjitaṃ ekaninnādasaddaṃ kiṃ tvaṃ na assosīti pucchati. So pana mahāsattena puttānaṃ dinnavelāya saddo ahosi. Ahu pubbanimittaṃ meti deva, imassa me dukkhassa anubhavanatthāya pubbanimittaṃ ahosi. Uggīvanti aṃsakūṭe pacchilagganakaṃ. Puthūti visuṃ visuṃ. Sabbadisā namassissanti sabbā dasa disā namassiṃ. Mā heva noti amhākaṃ rājaputto sīhādīhi hato mā hotu, dārakāpi acchādīhi parāmaṭṭhā mā hontūti patthayantī namassissaṃ. Te maṃ pariyāvaruṃ magganti sāmi vessantara, ahaṃ 『『imāni ca bhīsanakāni mahantāni, dussupino ca me diṭṭho, ajja sakālasseva gamissāmī』』ti kampamānā mūlaphalāphalāni upadhāresiṃ, atha me phalitarukkhāpi aphalā viya aphalā ca phalino viya dissanti, kicchena phalāphalāni gahetvā giridvāraṃ sampāpuṇiṃ. Atha te sīhādayo maṃ disvā maggaṃ paṭipāṭiyā rumbhitvā aṭṭhaṃsu. Tena sāyaṃ āgatāmhi, khamāhi me, sāmīti.

Mahāsatto tāya saddhiṃ ettakameva kathaṃ vatvā yāva aruṇuggamanā na kiñci kathesi. Tato paṭṭhāya maddī nānappakārakaṃ vilapantī āha –

2231.

『『Ahaṃ patiñca putte ca, āceramiva māṇavo;

Anuṭṭhitā divārattiṃ, jaṭinī brahmacārinī.

2232.

『『Ajināni paridahitvā, vanamūlaphalahāriyā;

Vicarāmi divārattiṃ, tumhaṃ kāmā hi puttakā.

2233.

『『Ahaṃ suvaṇṇahaliddiṃ, ābhataṃ paṇḍubeluvaṃ;

Rukkhapakkāni cāhāsiṃ, ime vo putta kīḷanā.

2234.

『『Imaṃ mūḷālivattakaṃ, sālukaṃ ciñcabhedakaṃ;

Bhuñja khuddehi saṃyuttaṃ, saha puttehi khattiya.

2235.

『『Padumaṃ jālino dehi, kumudañca kumāriyā;

Māline passa naccante, sivi puttāni avhaya.

2236.

『『Tato kaṇhājināyapi, nisāmehi rathesabha;

Mañjussarāya vagguyā, assamaṃ upayantiyā.

2237.

『『Samānasukhadukkhamhā, raṭṭhā pabbājitā ubho;

Api sivi putte passesi, jāliṃ kaṇhājinaṃ cubho.

2238.

『『Samaṇe brāhmaṇe nūna, brahmacariyaparāyaṇe;

Ahaṃ loke abhissapiṃ, sīlavante bahussute;

Tyajja putte na passāmi, jāliṃ kaṇhājinaṃ cubho』』ti.

Tattha āceramiva māṇavoti vattasampanno antevāsiko ācariyaṃ viya paṭijaggati. Anuṭṭhitāti pāricariyānuṭṭhānena anuṭṭhitā appamattā hutvā paṭijaggāmi. Tumhaṃ kāmāti tumhākaṃ kāmena tumhe patthayantī. Puttakāti kumāre ālapantī paridevati. Suvaṇṇahaliddinti puttakā ahaṃ tumhākaṃ nhāpanatthāya suvaṇṇavaṇṇaṃ haliddiṃ ghaṃsitvā ādāya āgatā. Paṇḍubeluvanti kīḷanatthāya ca vo idaṃ suvaṇṇavaṇṇaṃ beluvapakkaṃ mayā ābhataṃ. Rukkhapakkānīti tumhākaṃ kīḷanatthāya aññānipi manāpāni rukkhaphalāni āhāsiṃ. Ime voti puttakā ime vo kīḷanāti vadati. Mūḷālivattakanti mūḷālakuṇḍalakaṃ. Sālukanti idaṃ uppalādisālukampi me bahu ābhataṃ. Ciñcabhedakanti siṅghāṭakaṃ. Bhuñjāti idaṃ sabbaṃ khuddamadhunā saṃyuttaṃ puttehi saddhiṃ bhuñjāhīti paridevati. Sivi puttāni avhayāti sāmi sivirāja, paṇṇasālāya sayāpitaṭṭhānato sīghaṃ puttake pakkosāhi. Api sivi putte passesīti sāmi sivirāja, api putte passasi, sace passasi, mama dassehi, kiṃ maṃ ativiya kilamesi. Abhissapinti tumhākaṃ puttadhītaro mā passitthāti evaṃ nūna akkosinti.

Evaṃ vilapamānāyapi tāya saddhiṃ mahāsatto na kiñci kathesi. Sā tasmiṃ akathente kampamānā candālokena putte vicinantī yesu yesu jamburukkhādīsu pubbe kīḷiṃsu, tāni tāni patvā paridevantī āha –

2239.

『『Ime te jambukā rukkhā, vedisā sinduvārakā;

Vividhāni rukkhajātāni, te kumārā na dissare.

2240.

『『Assatthā panasā ceme, nigrodhā ca kapitthanā;

Vividhāni phalajātāni, te kumārā na dissare.

2241.

『『Ime tiṭṭhanti ārāmā, ayaṃ sītūdakā nadī;

Yatthassu pubbe kīḷiṃsu, te kumārā na dissare.

2242.

『『Vividhāni pupphajātāni, asmiṃ uparipabbate;

Yānassu pubbe dhāriṃsu, te kumārā na dissare.

2243.

『『Vividhāni phalajātāni, asmiṃ uparipabbate;

Yānassu pubbe bhuñjiṃsu, te kumārā na dissare.

2244.

『『Ime te hatthikā assā, balibaddā ca te ime;

Yehissu pubbe kīḷiṃsu, te kumārā na dissare』』ti.

Tattha ime te hatthikāti sā pabbatūpari dārake adisvā paridevamānā tato oruyha puna assamapadaṃ āgantvā tattha te upadhārentī tesaṃ kīḷanabhaṇḍakāni disvā evamāha.

Athassā paridevanasaddena ceva padasaddena ca migapakkhino caliṃsu. Sā te disvā āha –

2245.

『『Ime sāmā sasolūkā, bahukā kadalīmigā;

Yehissu pubbe kīḷiṃsu, te kumārā na dissare.

2246.

『『Ime haṃsā ca koñcā ca, mayūrā citrapekhuṇā;

Yehissu pubbe kīḷiṃsu, te kumārā na dissare』』ti.

Tattha sāmāti khuddakā sāmā suvaṇṇamigā. Sasolūkāti sasā ca ulūkā ca.

Sā assamapade piyaputte adisvā nikkhamitvā pupphitavanaghaṭaṃ pavisitvā taṃ taṃ ṭhānaṃ olokentī āha –

2247.

『『Imā tā vanagumbāyo, pupphitā sabbakālikā;

Yatthassu pubbe kīḷiṃsu, te kumārā na dissare.

2248.

『『Imā tā pokkharaṇī rammā, cakkavākūpakūjitā;

Mandālakehi sañchannā, padumuppalakehi ca;

Yatthassu pubbe kīḷiṃsu, te kumārā na dissare』』ti.

Tattha vanagumbāyoti vanaghaṭāyo.

Sā katthaci piyaputte adisvā puna mahāsattassa santikaṃ āgantvā taṃ dummukhaṃ nisinnaṃ disvā āha –

2249.

『『Na te kaṭṭhāni bhinnāni, na te udakamāhaṭaṃ;

Aggipi te na hāpito, kiṃ nu mandova jhāyasi.

2250.

『『Piyo piyena saṅgamma, samo me byapahaññati;

Tyajja putte na passāmi, jāliṃ kaṇhājinaṃ cubho』』ti.

Tattha na hāpitoti na jalito. Idaṃ vuttaṃ hoti – sāmi, tvaṃ pubbe kaṭṭhāni bhindasi, udakaṃ āharitvā ṭhapesi, aṅgārakapalle aggiṃ karosi, ajja tesu ekampi akatvā kiṃ nu mandova jhāyasi, tava kiriyā mayhaṃ na ruccatīti. Piyo piyenāti vessantaro mayhaṃ piyo, ito me piyataro natthi, iminā me piyena saṅgamma samāgantvā pubbe samo me byapahaññati dukkhaṃ vigacchati, ajja pana me imaṃ passantiyāpi soko na vigacchati, kiṃ nu kho kāraṇanti. Tyajjāti hotu, diṭṭhaṃ me kāraṇaṃ, te ajja putte na passāmi, tena me imaṃ passantiyāpi soko na vigacchatīti.

Tāya evaṃ vuttepi mahāsatto tuṇhībhūtova nisīdi. Sā tasmiṃ akathente sokasamappitā pahaṭakukkuṭī viya kampamānā puna paṭhamaṃ vicaritaṭṭhānāni vicaritvā mahāsattassa santikaṃ paccāgantvā āha –

2251.

『『Na kho no deva passāmi, yena te nīhatā matā;

Kākolāpi na vassanti, matā me nūna dārakā.

2252.

『『Na kho no deva passāmi, yena te nīhatā matā;

Sakuṇāpi na vassanti, matā me nūna dārakā』』ti.

Tattha na kho noti deva, na kho amhākaṃ putte passāmi. Yena te nīhatāti kenaci tesaṃ nīhatabhāvampi na jānāmīti adhippāyenevamāha.

Evaṃ vuttepi mahāsatto na kiñci kathesiyeva. Sā puttasokena phuṭṭhā putte upadhārentī tatiyampi tāni tāni ṭhānāni vātavegena vicari. Tāya ekarattiṃ vicaritaṭṭhānaṃ pariggayhamānaṃ pannarasayojanamattaṃ ahosi. Atha ratti vibhāsi, aruṇodayo jāto. Sā puna gantvā mahāsattassa santike ṭhitā paridevi. Tamatthaṃ pakāsento satthā āha –

2253.

『『Sā tattha paridevitvā, pabbatāni vanāni ca;

Punadevassamaṃ gantvā, rodi sāmikasantike.

2254.

『『Na kho no deva passāmi, yena te nīhatā matā;

Kākolāpi na vassanti, matā me nūna dārakā.

2255.

『『Na kho no deva passāmi, yena te nīhatā matā;

Sakuṇāpi na vassanti, matā me nūna dārakā.

2256.

『『Nu kho no deva passāmi, yena te nīhatā matā;

Vicarantī rukkhamūlesu, pabbatesu guhāsu ca.

2257.

『『Iti maddī varārohā, rājaputtī yasassinī;

Bāhā paggayha kanditvā, tattheva patitā chamā』』ti.

Tattha sāmikasantiketi bhikkhave, sā maddī tattha vaṅkapabbatakucchiyaṃ sānupabbatāni vanāni ca vicarantī paridevitvā puna gantvā sāmikaṃ nissāya tassa santike ṭhitā puttānaṃ atthāya rodi, 『『na kho no』』tiādīni vadantī paridevīti attho. Iti maddī varārohāti bhikkhave, evaṃ sā uttamarūpadharā varārohā maddī rukkhamūlādīsu vicarantī dārake adisvā 『『nissaṃsayaṃ matā bhavissantī』』ti bāhā paggayha kanditvā tattheva vessantarassa pādamūle chinnasuvaṇṇakadalī viya chamāyaṃ pati.

Atha mahāsatto 『『matā maddī』』ti saññāya kampamāno 『『aṭṭhāne padese matā maddī. Sace hissā jetuttaranagare kālakiriyā abhavissa, mahanto parivāro abhavissa, dve raṭṭhāni caleyyuṃ. Ahaṃ pana araññe ekakova, kiṃ nu kho karissāmī』』ti uppannabalavasokopi satiṃ paccupaṭṭhāpetvā 『『jānissāmi tāvā』』ti uṭṭhāya tassā hadaye hatthaṃ ṭhapetvā santāpapavattiṃ ñatvā kamaṇḍalunā udakaṃ āharitvā satta māse kāyasaṃsaggaṃ anāpannapubbopi balavasokena pabbajitabhāvaṃ sallakkhetuṃ asakkonto assupuṇṇehi nettehi tassā sīsaṃ ukkhipitvā ūrūsu ṭhapetvā udakena paripphositvā mukhañca hadayañca parimajjanto nisīdi. Maddīpi kho thokaṃ vītināmetvā satiṃ paṭilabhitvā hirottappaṃ paccupaṭṭhāpetvā uṭṭhāya mahāsattaṃ vanditvā 『『sāmi vessantara, dārakā te kuhiṃ gatā』』ti āha. 『『Devi, ekassa brāhmaṇassa dāsatthāya dinnā』』ti. Tamatthaṃ pakāsento satthā āha –

2258.

『『Tamajjhapattaṃ rājaputtiṃ, udakenābhisiñcatha;

Assatthaṃ naṃ viditvāna, atha naṃ etadabravī』』ti.

Tattha ajjhapattanti attano santikaṃ pattaṃ, pādamūle patitvā visaññibhūtanti attho. Etadabravīti etaṃ 『『ekassa me brāhmaṇassa dāsatthāya dinnā』』ti vacanaṃ abravi.

Tato tāya 『『deva, putte brāhmaṇassa datvā mama sabbarattiṃ paridevitvā vicarantiyā kiṃ nācikkhasī』』ti vutte mahāsatto āha –

2259.

『『Ādiyeneva te maddi, dukkhaṃ nakkhātumicchisaṃ;

Daliddo yācako vuḍḍho, brāhmaṇo gharamāgato.

2260.

『『Tassa dinnā mayā puttā, maddi mā bhāyi assasa;

Maṃ passa maddi mā putte, mā bāḷhaṃ paridevasi;

Lacchāma putte jīvantā, arogā ca bhavāmase.

2261.

『『Putte pasuñca dhaññañca, yañca aññaṃ ghare dhanaṃ;

Dajjā sappuriso dānaṃ, disvā yācakamāgataṃ;

Anumodāhi me maddi, puttake dānamuttama』』nti.

Tattha ādiyenevāti ādikeneva. Idaṃ vuttaṃ hoti – sace te ahaṃ āditova tamatthaṃ ācikkhissaṃ, tato tava sokaṃ sandhāretuṃ asakkontiyā hadayaṃ phaleyya, tasmā ādikeneva te maddi dukkhaṃ na akkhātuṃ icchissanti. Gharamāgatoti imaṃ amhākaṃ vasanaṭṭhānaṃ āgato. Arogā ca bhavāmaseti yathā tathā mayaṃ arogā homa, jīvamānā avassaṃ putte brāhmaṇena nītepi passissāma. Yañca aññanti yañca aññaṃ ghare saviññāṇakaṃ dhanaṃ. Dajjā sappuriso dānanti sappuriso uttamatthaṃ patthento uraṃ bhinditvā hadayamaṃsampi gahetvā dānaṃ dadeyyāti.

Maddī āha –

2262.

『『Anumodāmi te deva, puttake dānamuttamaṃ;

Datvā cittaṃ pasādehi, bhiyyo dānaṃ dado bhava.

2263.

『『Yo tvaṃ maccherabhūtesu, manussesu janādhipa;

Brāhmaṇassa adā dānaṃ, sivīnaṃ raṭṭhavaḍḍhano』』ti.

Tattha anumodāmi teti dasa māse kucchiyā dhāretvā divasassa dvattikkhattuṃ nhāpetvā pāyetvā bhojetvā ure nipajjāpetvā paṭijaggitaputtakesu bodhisattena dinnesu sayaṃ puttadānaṃ anumodantī evamāha. Iminā kāraṇena jānitabbaṃ 『『pitāva puttānaṃ sāmiko』』ti. Bhiyyo dānaṃdado bhavāti mahārāja, uttaripi punappunaṃ dānaṃ dāyakova hohi, 『『sudinnaṃ me dāna』』nti cittaṃ pasādehi, yo tvaṃ maccherabhūtesu sattesu piyaputte adāsīti.

Evaṃ vutte mahāsatto 『『maddi, kinnāmetaṃ kathesi, sace hi mayā putte datvā cittaṃ pasādetuṃ nābhavissa, imāni pana me acchariyāni na pavatteyyu』』nti vatvā sabbāni pathavininnādādīni kathesi. Tato maddī tāni acchariyāni kittetvā dānaṃ anumodantī āha –

2264.

『『Ninnāditā te pathavī, saddo te tidivaṅgato;

Samantā vijjutā āguṃ, girīnaṃva patissutā』』ti.

Tattha vijjutā āgunti akālavijjulatā himavantapadese samantā nicchariṃsu. Girīnaṃva patissutāti girīnaṃ patissutasaddā viya viravā uṭṭhahiṃsu.

2265.

『『Tassa te anumodanti, ubho nāradapabbatā;

Indo ca brahmā pajāpati, somo yamo vessavaṇo;

Sabbe devānumodanti, tāvatiṃsā saindakā.

2266.

『『Iti maddī varārohā, rājaputtī yasassinī;

Vessantarassa anumodi, puttake dānamuttama』』nti.

Tattha ubho nāradapabbatāti imepi dve devanikāyā attano vimānadvāre ṭhitāva 『『sudinnaṃ te dāna』』nti anumodanti. Tāvatiṃsā saindakāti indajeṭṭhakā tāvatiṃsāpi devā te dānaṃ anumodantīti.

Evaṃ mahāsattena attano dāne vaṇṇite tamevatthaṃ parivattetvā 『『mahārāja vessantara, sudinnaṃ nāma te dāna』』nti maddīpi tatheva dānaṃ vaṇṇayitvā anumodamānā nisīdi. Tena satthā 『『iti maddī varārohā』』ti gāthamāha.

Maddīpabbavaṇṇanā niṭṭhitā.

Sakkapabbavaṇṇanā

Evaṃ tesu aññamaññaṃ sammodanīyaṃ kathaṃ kathentesu sakko cintesi 『『ayaṃ vessantaro rājā hiyyo jūjakassa pathaviṃ unnādetvā dārake adāsi, idāni taṃ koci hīnapuriso upasaṅkamitvā sabbalakkhaṇasampannaṃ maddiṃ yācitvā rājānaṃ ekakaṃ katvā maddiṃ gahetvā gaccheyya, tato esa anātho nippaccayo bhaveyya. Ahaṃ brāhmaṇavaṇṇena naṃ upasaṅkamitvā maddiṃ yācitvā pāramikūṭaṃ gāhāpetvā kassaci avissajjiyaṃ katvā puna naṃ tasseva datvā āgamissāmī』』ti. So sūriyuggamanavelāya tassa santikaṃ agamāsi. Tamatthaṃ pakāsento satthā āha –

2267.

『『Tato ratyā vivasāne, sūriyassuggamanaṃ pati;

Sakko brāhmaṇavaṇṇena, pāto tesaṃ adissathā』』ti.

Tattha pāto tesaṃ adissathāti pātova nesaṃ dvinnampi janānaṃ paññāyamānarūpo purato aṭṭhāsi, ṭhatvā ca pana paṭisanthāraṃ karonto āha –

2268.

『『Kacci nu bhoto kusalaṃ, kacci bhoto anāmayaṃ;

Kacci uñchena yāpetha, kacci mūlaphalā bahū.

2269.

『『Kacci ḍaṃsā makasā ca, appameva sarīsapā;

Vane vāḷamigākiṇṇe, kacci hiṃsā na vijjatī』』ti.

Mahāsatto āha –

2270.

『『Kusalañceva no brahme, atho brahme anāmayaṃ;

Atho uñchena yāpema, atho mūlaphalā bahū.

2271.

『『Atho ḍaṃsā makasā ca, appameva sarīsapā;

Vane vāḷamigākiṇṇe, hiṃsā mayhaṃ na vijjati.

2272.

『『Satta no māse vasataṃ, araññe jīvasokinaṃ;

Idaṃ dutiyaṃ passāma, brāhmaṇaṃ devavaṇṇinaṃ;

Ādāya veḷuvaṃ daṇḍaṃ, dhārentaṃ ajinakkhipaṃ.

2273.

『『Svāgataṃ te mahābrahme, atho te adurāgataṃ;

Anto pavisa bhaddante, pāde pakkhālayassu te.

2274.

『『Tindukāni piyālāni, madhuke kāsumāriyo;

Phalāni khuddakappāni, bhuñja brahme varaṃ varaṃ.

2275.

『『Idampi pānīyaṃ sītaṃ, ābhataṃ girigabbharā;

Tato piva mahābrahme, sace tvaṃ abhikaṅkhasī』』ti.

Evaṃ tena saddhiṃ paṭisanthāraṃ katvā mahāsatto –

2276.

『『Atha tvaṃ kena vaṇṇena, kena vā pana hetunā;

Anuppatto brahāraññaṃ, taṃ me akkhāhi pucchito』』ti. –

Āgamanakāraṇaṃ pucchi. Atha naṃ sakko 『『mahārāja, ahaṃ mahallako, idhāgacchanto tava bhariyaṃ maddiṃ yācituṃ āgato, taṃ me dehī』』ti vatvā imaṃ gāthamāha –

2277.

『『Yathā vārivaho pūro, sabbakālaṃ na khīyati;

Evaṃ taṃ yācitāgacchiṃ, bhariyaṃ me dehi yācito』』ti.

Evaṃ vutte mahāsatto 『『hiyyo me brāhmaṇassa dārakā dinnā, araññe ekako hutvā kathaṃ te maddiṃ dassāmī』』ti avatvā pasāritahatthe sahassatthavikaṃ ṭhapento viya asajjitvā abajjhitvā anolīnamānaso hutvā giriṃ unnādento imaṃ gāthamāha –

2278.

『『Dadāmi na vikampāmi, yaṃ maṃ yācasi brāhmaṇa;

Santaṃ nappaṭiguyhāmi, dāne me ramatī mano』』ti.

Tattha santaṃ nappaṭiguyhāmīti saṃvijjamānaṃ na guyhāmi.

Evañca pana vatvā sīghameva kamaṇḍalunā udakaṃ āharitvā udakaṃ hatthe pātetvā piyabhariyaṃ brāhmaṇassa adāsi. Taṅkhaṇeyeva heṭṭhā vuttappakārāni sabbāni acchariyāni pāturahesuṃ. Tamatthaṃ pakāsento satthā āha –

2279.

『『Maddiṃ hatthe gahetvāna, udakassa kamaṇḍaluṃ;

Brāhmaṇassa adā dānaṃ, sivīnaṃ raṭṭhavaḍḍhano.

2280.

『『Tadāsi yaṃ bhiṃsanakaṃ, tadāsi lomahaṃsanaṃ;

Maddiṃ pariccajantassa, medanī sampakampatha.

2281.

『『Nevassa maddī bhākuṭi, na sandhīyati na rodati;

Pekkhatevassa tuṇhī sā, eso jānāti yaṃ vara』』nti.

Tattha adā dānanti 『『ambho brāhmaṇa, maddito me sataguṇena sahassaguṇena satasahassaguṇena sabbaññutaññāṇameva piyataraṃ, idaṃ me dānaṃ sabbaññutaññāṇappaṭivedhassa paccayo hotū』』ti vatvā dānaṃ adāsi vuttampi cetaṃ –

『『Jāliṃ kaṇhājinaṃ dhītaṃ, maddiṃ deviṃ patibbataṃ;

Cajamāno na cintesiṃ, bodhiyāyeva kāraṇā.

『『Na me dessā ubho puttā, maddī devī na dessiyā;

Sabbaññutaṃ piyaṃ mayhaṃ, tasmā piye adāsaha』』nti. (cariyā. 1.118-119);

Tattha sampakampathāti pathavī udakapariyantaṃ katvā kampittha. Nevassa maddī bhākuṭīti bhikkhave, tasmiṃ khaṇe maddī 『『maṃ mahallakassa brāhmaṇassa rājā detī』』ti kodhavasena bhākuṭipi nāhosi. Na sandhīyati na rodatīti neva maṅku ahosi, na akkhīni pūretvā rodati, atha kho tuṇhī sā hutvā 『『mādisaṃ itthiratanaṃ dadamāno na nikkāraṇā dassati, eso yaṃ varaṃ, taṃ jānātī』』ti phullapadumavaṇṇaṃ assa mukhaṃ pekkhateva, olokayamānāva ṭhitāti attho.

Atha mahāsatto 『『kīdisā maddī』』ti tassā mukhaṃ olokesi. Sāpi 『『sāmi kiṃ maṃ olokesī』』ti vatvā sīhanādaṃ nadantī imaṃ gāthamāha –

2282.

『『Komārī yassāhaṃ bhariyā, sāmiko mama issaro;

Yassicche tassa maṃ dajjā, vikkiṇeyya haneyya vā』』ti.

Tattha komārī yassāhaṃ bhariyāti ahaṃ yassa tava daharikā bhariyā, so tvaññeva mama issaro sāmiko. Yassicche tassāti issaro ca nāma dāsiṃ maṃ yassa dātuṃ iccheyya, tassa dadeyya. Vikkiṇeyya vāti dhanena vā atthe sati vikkiṇeyya, maṃsena vā atthe sati haneyya, tasmā yaṃ vo ruccati, taṃ karotha, nāhaṃ kujjhāmīti.

Sakko tesaṃ paṇītajjhāsayataṃ viditvā thutiṃ akāsi. Tamatthaṃ pakāsento satthā āha –

2283.

『『Tesaṃ saṅkappamaññāya, devindo etadabravi;

Sabbe jitā te paccūhā, ye dibbā ye ca mānusā.

2284.

『『Ninnāditā te pathavī, saddo te tidivaṅgato;

Samantā vijjutā āguṃ, girīnaṃva patissutā.

2285.

『『Tassa te anumodanti, ubho nāradapabbatā;

Indo ca brahmā pajāpati, somo yamo vessavaṇo;

Sabbe devānumodanti, dukkarañhi karoti so.

2286.

『『Duddadaṃ dadamānānaṃ, dukkaraṃ kamma kubbataṃ;

Asanto nānukubbanti, sataṃ dhammo durannayo.

2287.

『『Tasmā satañca asataṃ, nānā hoti ito gati;

Asanto nirayaṃ yanti, santo saggaparāyaṇā.

2288.

『『Yametaṃ kumāre adā, bhariyaṃ adā vane vasaṃ;

Brahmayānamanokkamma, sagge te taṃ vipaccatū』』ti.

Tattha paccūhāti paccatthikā. Dibbāti dibbasampattipaṭibāhakā. Mānusāti manussasampattipaṭibāhakā. Ke pana teti? Macchariyadhammā. Te sabbe puttadāraṃ dentena mahāsattena jitā. Tenāha 『『sabbe jitā te paccūhā』』ti. Dukkarañhi karoti soti so vessantaro rājā ekakova araññe vasanto bhariyaṃ brāhmaṇassa dento dukkaraṃ karotīti evaṃ sabbe devā anumodantīti vadati. 『『Yameta』』nti gāthaṃ anumodanaṃ karonto āha. Vane vasanti vane vasanto. Brahmayānanti seṭṭhayānaṃ. Tividho hi sucaritadhammo evarūpo ca dānadhammo ariyamaggassa paccayo hotīti 『『brahmayāna』』nti vuccati. Tasmā yaṃ taṃ idaṃ ajja dānaṃ dadatopi nipphannaṃ brahmayānaṃ apāyabhūmiṃ anokkamitvā sagge te taṃ vipaccatu, vipākapariyosāne ca sabbaññutaññāṇadāyakaṃ hotūti.

Evamassa sakko anumodanaṃ katvā 『『idāni mayā idha papañcaṃ akatvā imaṃ imasseva datvā gantuṃ vaṭṭatī』』ti cintetvā āha –

2289.

『『Dadāmi bhoto bhariyaṃ, maddiṃ sabbaṅgasobhanaṃ;

Tvañceva maddiyā channo, maddī ca patinā saha.

2290.

『『Yathā payo ca saṅkho ca, ubho samānavaṇṇino;

Evaṃ tuvañca maddī ca, samānamanacetasā.

2291.

『『Avaruddhettha araññasmiṃ, ubho sammatha assame;

Khattiyā gottasampannā, sujātā mātupettito;

Yathā puññāni kayirātha, dadantā aparāpara』』nti.

Tattha channoti anurūpo. Ubho samānavaṇṇinoti samānavaṇṇā ubhopi parisuddhāyeva. Samānamanacetasāti ācārādīhi kammehi samānena manasaṅkhātena cetasā samannāgatā. Avaruddhetthāti raṭṭhato pabbājitā hutvā ettha araññe vasatha. Yathā puññānīti yathā jetuttaranagare vo bahūni puññāni katāni, hiyyo puttānaṃ ajja bhariyāya dānavasenapi katānīti ettakeneva paritosaṃ akatvā ito uttaripi aparāparaṃ dadantā yathānurūpāni puññāni kareyyāthāti.

Evañca pana vatvā sakko mahāsattassa maddiṃ paṭicchāpetvā varaṃ dātuṃ attānaṃ ācikkhanto āha –

2292.

『『Sakkohamasmi devindo, āgatosmi tavantike;

Varaṃ varassu rājisi, vare aṭṭha dadāmi te』』ti.

Kathentoyeva ca dibbattabhāvena jalanto taruṇasūriyo viya ākāse aṭṭhāsi. Tato bodhisatto varaṃ gaṇhanto āha –

2293.

『『Varaṃ ce me ado sakka, sabbabhūtānamissara;

Pitā maṃ anumodeyya, ito pattaṃ sakaṃ gharaṃ;

Āsanena nimanteyya, paṭhametaṃ varaṃ vare.

2294.

『『Purisassa vadhaṃ na roceyyaṃ, api kibbisakārakaṃ;

Vajjhaṃ vadhamhā moceyyaṃ, dutiyetaṃ varaṃ vare.

2295.

『『Ye vuḍḍhā ye ca daharā, ye ca majjhimaporisā;

Mameva upajīveyyuṃ, tatiyetaṃ varaṃ vare.

2296.

『『Paradāraṃ na gaccheyyaṃ, sadārapasuto siyaṃ;

Thīnaṃ vasaṃ na gaccheyyaṃ, catutthetaṃ varaṃ vare.

2297.

『『Putto me sakka jāyetha, so ca dīghāyuko siyā;

Dhammena jine pathaviṃ, pañcametaṃ varaṃ vare.

2298.

『『Tato ratyā vivasāne, sūriyassuggamanaṃ pati;

Dibbā bhakkhā pātubhaveyyuṃ, chaṭṭhametaṃ varaṃ vare.

2299.

『『Dadato me na khīyetha, datvā nānutapeyyahaṃ;

Dadaṃ cittaṃ pasādeyyaṃ, sattametaṃ varaṃ vare.

2300.

『『Ito vimuccamānāhaṃ, saggagāmī visesagū;

Anivatti tato assaṃ, aṭṭhametaṃ varaṃ vare』』ti.

Tattha anumodeyyāti sampaṭiccheyya na kujjheyya. Ito pattanti imamhā araññā sakaṃ gharaṃ anuppattaṃ. Āsanenāti rājāsanena. Rajjaṃ me detūti vadati. Api kibbisakārakanti rājā hutvā rājāparādhikampi vajjhaṃ vadhamhā moceyyaṃ, evarūpassapi me vadho nāma na ruccatu. Mameva upajīveyyunti sabbete maññeva nissāya upajīveyyuṃ. Dhammena jineti dhammena jinātu, dhammena rajjaṃ kāretūti attho. Visesagūti visesagamano hutvā tusitapure nibbatto homīti vadati. Anivattitato assanti tusitabhavanato cavitvā manussattaṃ āgato punabhave anivatti assaṃ, sabbaññutaṃ sampāpuṇeyyanti vadati.

2301.

『『Tassa taṃ vacanaṃ sutvā, devindo etadabravi;

『Aciraṃ vata te tato, pitā taṃ daṭṭhumessatī』』』ti.

Tattha daṭṭhumessatīti mahārāja, tava mātā ca pitā ca acireneva taṃ passitukāmo hutvā idhāgamissati, āgantvā ca pana setacchattaṃ datvā rajjaṃ niyyādetvā jetuttaranagarameva nessati, sabbe te manorathā matthakaṃ pāpuṇissanti, mā cintayi, appamatto hohi, mahārājāti.

Evaṃ mahāsattassa ovādaṃ datvā sakko sakaṭṭhānameva gato. Tamatthaṃ pakāsento satthā āha –

2302.

『『Idaṃ vatvāna maghavā, devarājā sujampati;

Vessantare varaṃ datvā, saggakāyaṃ apakkamī』』ti.

Tattha vessantareti vessantarassa. Apakkamīti gato anuppattoyevāti.

Sakkapabbavaṇṇanā niṭṭhitā.

Mahārājapabbavaṇṇanā

Bodhisatto ca maddī ca sammodamānā sakkadattiye assame vasiṃsu. Jūjakopi kumāre gahetvā saṭṭhiyojanamaggaṃ paṭipajji. Devatā kumārānaṃ ārakkhamakaṃsu. Jūjakopi sūriye atthaṅgate kumāre gacche bandhitvā bhūmiyaṃ nipajjāpetvā sayaṃ caṇḍavāḷamigabhayena rukkhaṃ āruyha viṭapantare sayati. Tasmiṃ khaṇe eko devaputto vessantaravaṇṇena, ekā devadhītā maddivaṇṇena āgantvā kumāre mocetvā hatthapāde sambāhitvā nhāpetvā maṇḍetvā dibbabhojanaṃ bhojetvā dibbasayane sayāpetvā aruṇuggamanakāle baddhākāreneva nipajjāpetvā antaradhāyi. Evaṃ te devatāsaṅgahena arogā hutvā gacchanti. Jūjakopi devatādhiggahito hutvā 『『kāliṅgaraṭṭhaṃ gacchāmī』』ti gacchanto aḍḍhamāsena jetuttaranagaraṃ patto. Taṃ divasaṃ paccūsakāle sañjayo mahārājā supinaṃ passi. Evarūpo supino ahosi – rañño mahāvinicchaye nisinnassa eko puriso kaṇho dve padumāni āharitvā rañño hatthe ṭhapesi. Rājā tāni dvīsu kaṇṇesu piḷandhi. Tesaṃ reṇu bhassitvā rañño ure patati. So pabujjhitvā pātova brāhmaṇe pucchi. Te 『『cirapavutthā vo, deva, bandhavā āgamissantī』』ti byākariṃsu. So pātova sīsaṃ nhāyitvā nānaggarasabhojanaṃ bhuñjitvā alaṅkaritvā vinicchaye nisīdi. Devatā brāhmaṇaṃ dvīhi kumārehi saddhiṃ ānetvā rājaṅgaṇe ṭhapayiṃsu. Tasmiṃ khaṇe rājā maggaṃ olokento kumāre disvā āha –

2303.

『『Kassetaṃ mukhamābhāti, hemaṃ-vuttattamagginā;

Nikkhaṃva jātarūpassa, ukkāmukhapahaṃsitaṃ.

2304.

『『Ubho sadisapaccaṅgā, ubho sadisalakkhaṇā;

Jālissa sadiso eko, ekā kaṇhājinā yathā.

2305.

『『Sīhā bilāva nikkhantā, ubho sampatirūpakā;

Jātarūpamayāyeva, ime dissanti dārakā』』ti.

Tattha hemaṃvuttattamaggināti hemaṃ iva uttattaṃ agginā. Sīhā bilāva nikkhantāti kañcanaguhato nikkhantā sīhā viya.

Evaṃ rājā tīhi gāthāhi kumāre vaṇṇetvā ekaṃ amaccaṃ āṇāpesi 『『gacchetaṃ brāhmaṇaṃ dārakehi saddhiṃ ānehī』』ti. So vegena gantvā brāhmaṇaṃ ānesi. Atha rājā brāhmaṇaṃ āha –

2306.

『『Kuto nu bhavaṃ bhāradvāja, ime ānesi dārake;

Ajja raṭṭhaṃ anuppatto, kuhiṃ gacchasi brāhmaṇā』』ti.

Jūjako āha –

2307.

『『Mayhaṃ te dārakā deva, dinnā vittena sañjaya;

Ajja pannarasā ratti, yato laddhā me dārakā』』ti.

Tattha vittenāti tuṭṭhena pasannena. Ajja pannarasā rattīti imesaṃ laddhadivasato paṭṭhāya ajja pannarasā rattīti vadati.

Rājā āha –

2308.

『『Kena vā vācapeyyena, sammāñāyena saddahe;

Ko tetaṃ dānamadadā, puttake dānamuttama』』nti.

Tattha kena vā vācapeyyenāti brāhmaṇa, kena piyavacanena te tayā laddhā. Sammāñāyena saddaheti musāvādaṃ akatvā sammāñāyena kāraṇena amhe saddahāpeyyāsi. Puttaketi attano piyaputtake uttamaṃ dānaṃ katvā ko te etaṃ dānaṃ adadāti.

Jūjako āha –

2309.

『『Yo yācataṃ patiṭṭhāsi, bhūtānaṃ dharaṇīriva;

So me vessantaro rājā, puttedāsi vane vasaṃ.

2310.

『『Yo yācataṃ gatī āsi, savantīnaṃva sāgaro;

So me vessantaro rājā, puttedāsi vane vasa』』nti.

Tattha patiṭṭhāsīti patiṭṭhā āsi.

Taṃ sutvā amaccā vessantaraṃ garahamānā āhaṃsu –

2311.

『『Dukkaṭaṃ vata bho raññā, saddhena gharamesinā;

Kathaṃ nu puttake dajjā, araññe avaruddhako.

2312.

『『Imaṃ bhonto nisāmetha, yāvantettha samāgatā;

Kathaṃ vessantaro rājā, puttedāsi vane vasaṃ.

2313.

『『Dāsiṃ dāsañca so dajjā, assaṃ cassatarīrathaṃ;

Hatthiñca kuñjaraṃ dajjā, kathaṃ so dajja dārake』』ti.

Tattha saddhenāti saddhāya sampannenapi satā gharaṃ āvasantena raññā idaṃ dukkaṭaṃ vata, ayuttaṃ vata kataṃ. Avaruddhakoti raṭṭhā pabbājito araññe vasanto. Imaṃ bhontoti bhonto nagaravāsino yāvanto ettha samāgatā, sabbe imaṃ nisāmetha upadhāretha, kathaṃ nāmeso puttake dāse katvā adāsi, kena nāma evarūpaṃ katapubbanti adhippāyenevamāhaṃsu. Dajjāti dāsādīsu yaṃ kiñci dhanaṃ detu. Kathaṃ so dajja dāraketi ime pana dārake kena kāraṇena adāsīti.

Taṃ sutvā kumāro pitu garahaṃ asahanto vātābhihatassa sineruno bāhaṃ oḍḍento viya imaṃ gāthamāha –

2314.

『『Yassa nassa ghare dāso, asso cassatarīratho;

Hatthī ca kuñjaro nāgo, kiṃ so dajjā pitāmahā』』ti.

Rājā āha –

2315.

『『Dānamassa pasaṃsāma, na ca nindāma puttakā;

Kathaṃ nu hadayaṃ āsi, tumhe datvā vanibbake』』ti.

Tattha dānamassa pasaṃsāmāti puttakā mayaṃ tava pitu dānaṃ pasaṃsāma na nindāma.

Taṃ sutvā kumāro āha –

2316.

『『Dukkhassa hadayaṃ āsi, atho uṇhampi passasi;

Rohinīheva tambakkhī, pitā assūni vattayī』』ti.

Tattha dukkhassa hadayaṃ āsīti pitāmaha kaṇhājināya vuttaṃ etaṃ vacanaṃ sutvā tassa hadayaṃ dukkhaṃ āsi. Rohinīheva tambakkhīti tambavaṇṇehi viya rattaakkhīhi mama pitā tasmiṃ khaṇe assūni pavattayi.

Idānissā taṃ vacanaṃ dassento āha –

2317.

『『Yaṃ taṃ kaṇhājināvoca, ayaṃ maṃ tāta brāhmaṇo;

Laṭṭhiyā paṭikoṭeti, ghare jātaṃva dāsiyaṃ.

2318.

『『Na cāyaṃ brāhmaṇo tāta, dhammikā honti brāhmaṇā;

Yakkho brāhmaṇavaṇṇena, khādituṃ tāta neti no;

Nīyamāne pisācena, kiṃ nu tāta udikkhasī』』ti.

Atha ne kumāre brāhmaṇaṃ amuñcante disvā rājā gāthamāha –

2319.

『『Rājaputtī ca vo mātā, rājaputto ca vo pitā;

Pubbe me aṅkamāruyha, kiṃ nu tiṭṭhatha ārakā』』ti.

Tattha pubbe meti tumhe ito pubbe maṃ disvā vegenāgantvā mama aṅkamāruyha, idāni kiṃ nu ārakā tiṭṭhathāti?

Kumāro āha –

2320.

『『Rājaputtī ca no mātā, rājaputto ca no pitā;

Dāsā mayaṃ brāhmaṇassa, tasmā tiṭṭhāma ārakā』』ti.

Tattha dāsā mayanti idāni pana mayaṃ brāhmaṇassa dāsā bhavāma.

Rājā āha –

2321.

『『Mā sammevaṃ avacuttha, ḍayhate hadayaṃ mama;

Citakāyaṃva me kāyo, āsane na sukhaṃ labhe.

2322.

『『Mā sammevaṃ avacuttha, bhiyyo sokaṃ janetha maṃ;

Nikkiṇissāmi dabbena, na vo dāsā bhavissatha.

2323.

『『Kimagghiyañhi vo tāta, brāhmaṇassa pitā adā;

Yathābhūtaṃ me akkhātha, paṭipādentu brāhmaṇa』』nti.

Tattha sammāti piyavacanaṃ. Citakāyaṃva me kāyoti idāni mama kāyo aṅgāracitakāyaṃ āropito viya jāto. Janetha manti janetha me, ayameva vā pāṭho. Nikkiṇissāmi dabbenāti dhanaṃ datvā mocessāmi. Kimagghiyanti kiṃ agghaṃ katvā. Paṭipādentūti dhanaṃ paṭicchāpentu.

Kumāro āha –

2324.

『『Sahassagghañhi maṃ tāta, brāhmaṇassa pitā adā;

Atha kaṇhājinaṃ kaññaṃ, hatthinā ca satena cā』』ti.

Tattha sahassagghaṃ hīti deva, maṃ pitā tadā nikkhasahassaṃ agghāpetvā adāsi. Atha kaṇhājinanti kaniṭṭhaṃ pana me kaṇhājinaṃ. Hatthinā ca satena cāti hatthīnañca assānañca usabhānañca nikkhānañcāti sabbesaṃ etesaṃ satena antamaso mañcapīṭhapāduke upādāya sabbasatena agghāpesīti.

Rājā kumārānaṃ nikkayaṃ dāpento āha –

2325.

『『Uṭṭhehi katte taramāno, brāhmaṇassa avākara;

Dāsisataṃ dāsasataṃ, gavaṃ hatthusabhaṃ sataṃ;

Jātarūpasahassañca, puttānaṃ dehi nikkaya』』nti.

Tattha avākarāti dehi.

2326.

『『Tato kattā taramāno, brāhmaṇassa avākari;

Dāsisataṃ dāsasataṃ, gavaṃ hatthusabhaṃ sataṃ;

Jātarūpasahassañca, puttānaṃdāsi nikkaya』』nti.

Tattha avākarīti adāsi. Nikkayanti agghassa mūlaṃ.

Evaṃ brāhmaṇassa sabbasatañca nikkhasahassañca kumārānaṃ nikkayaṃ adāsi, sattabhūmikañca pāsādaṃ, brāhmaṇassa parivāro mahā ahosi. So dhanaṃ paṭisāmetvā pāsādaṃ abhiruyha sādurasabhojanaṃ bhuñjitvā mahāsayane nipajji. Kumāre sīsaṃ nahāpetvā bhojetvā alaṅkaritvā ekaṃ ayyako, ekaṃ ayyikāti dvepi ucchaṅge upavesesuṃ. Tamatthaṃ pakāsento satthā āha –

2327.

『『Nikkiṇitvā nahāpetvā, bhojayitvāna dārake;

Samalaṅkaritvā bhaṇḍena, ucchaṅge upavesayuṃ.

2328.

『『Sīsaṃ nhāte sucivatthe, sabbābharaṇabhūsite;

Rājā aṅke karitvāna, ayyako paripucchatha.

2329.

『『Kuṇḍale ghusite māle, sabbābharaṇabhūsite;

Rājā aṅke karitvāna, idaṃ vacanamabravi.

2330.

『『Kacci ubho arogā te, jāli mātāpitā tava;

Kacci uñchena yāpenti, kacci mūlaphalā bahū.

2331.

『『Kacci ḍaṃsā makasā ca, appameva sarīsapā;

Vane vāḷamigākiṇṇe, kacci hiṃsā na vijjatī』』ti.

Tattha kuṇḍaleti kuṇḍalāni pilandhāpetvā. Ghusiteti ugghosite manoramaṃ ravaṃ ravante. Māleti pupphāni pilandhāpetvā. Aṅke karitvānāti jālikumāraṃ aṅke nisīdāpetvā.

Kumāro āha –

2332.

『『Atho ubho arogā me, deva mātāpitā mama;

Atho uñchena yāpenti, atho mūlaphalā bahū.

2333.

『『Atho ḍaṃsā makasā ca, appameva sarīsapā;

Vane vāḷamigākiṇṇe, hiṃsā nesaṃ na vijjati.

2334.

『『Khaṇantālukalambāni, bilāni takkalāni ca;

Kolaṃ bhallātakaṃ bellaṃ, sā no āhatva posati.

2335.

『『Yañceva sā āharati, vanamūlaphalahāriyā;

Taṃ no sabbe samāgantvā, rattiṃ bhuñjāma no divā.

2336.

『『Ammāva no kisā paṇḍu, āharantī dumapphalaṃ;

Vātātapena sukhumālī, padumaṃ hatthagatāmiva.

2337.

『『Ammāya patanū kesā, vicarantyā brahāvane;

Vane vāḷamigākiṇṇe, khaggadīpinisevite.

2338.

『『Kesesu jaṭaṃ bandhitvā, kacche jallamadhārayi;

Cammavāsī chamā seti, jātavedaṃ namassatī』』ti.

Tattha khaṇantālukalambānīti khaṇantī ālūni ca kalambāni ca. Iminā mātāpitūnaṃ kicchajīvikaṃ vaṇṇeti. Taṃ noti ettha noti nipātamattaṃ. Padumaṃ hatthagatāmivāti hatthena parimadditaṃ padumaṃ viya jātā. Patanū kesāti deva, ammāya me mahāvane vicarantiyā te bhamarapattavaṇṇā kāḷakesā rukkhasākhādīhi viluttā patanū jātā. Jallamadhārayīti ubhohi kacchehi jallaṃ dhāreti, kiliṭṭhavesena vicaratīti.

So evaṃ mātu dukkhitabhāvaṃ kathetvā ayyakaṃ codento imaṃ gāthamāha –

2339.

『『Puttā piyā manussānaṃ, lokasmiṃ udapajjisuṃ;

Na hi nūnamhākaṃ ayyassa, putte sneho ajāyathā』』ti.

Tattha udapajjisunti uppajjiṃsu.

Tato rājā attano dosaṃ āvikaronto āha –

2340.

『『Dukkaṭañca hi no putta, bhūnahaccaṃ kataṃ mayā;

Yohaṃ sivīnaṃ vacanā, pabbājesimadūsakaṃ.

2341.

『『Yaṃ me kiñci idha atthi, dhanaṃ dhaññañca vijjati;

Etu vessantaro rājā, siviraṭṭhe pasāsatū』』ti.

Tattha puttāti putta jāli etaṃ amhākaṃ dukkaṭaṃ. Bhūnahaccanti vuḍḍhighātakammaṃ. Yaṃ me kiñcīti tāta, yaṃ me kiñci idha atthi, sabbaṃ te pitu demi. Siviraṭṭhe pasāsatūti imasmiṃ nagare so rājā hutvā pasāsatūti.

Kumāro āha –

2342.

『『Na deva mayhaṃ vacanā, ehiti sivisuttamo;

Sayameva devo gantvā, siñca bhogehi atraja』』nti.

Tattha sivisuttamoti siviseṭṭho vessantaro. Siñcāti mahāmegho viya vuṭṭhiyā bhogehi abhisiñca.

2343.

『『Tato senāpatiṃ rājā, sañjayo ajjhabhāsatha;

Hatthī assā rathā pattī, senā sannāhayantu naṃ;

Negamā ca maṃ anventu, brāhmaṇā ca purohitā.

2344.

『『Tato saṭṭhisahassāni, yodhino cārudassanā;

Khippamāyantu sannaddhā, nānāvaṇṇehilaṅkatā.

2345.

『『Nīlavatthadharā neke, pītāneke nivāsitā;

Aññe lohitauṇhīsā, suddhāneke nivāsitā;

Khippamāyantu sannaddhā, nānāvaṇṇehilaṅkatā.

2346.

『『Himavā yathā gandhadharo, pabbato gandhamādano;

Nānārukkhehi sañchanno, mahābhūtagaṇālayo.

2347.

『『Osadhehi ca dibbehi, disā bhāti pavāti ca;

Khippamāyantu sannaddhā, disā bhantu pavantu ca.

2348.

『『Tato nāgasahassāni, yojayantu catuddasa;

Suvaṇṇakacchā mātaṅgā, hemakappanavāsasā.

2349.

『『Ārūḷhā gāmaṇīyehi, tomaraṅkusapāṇibhi;

Khippamāyantu sannaddhā, hatthikkhandhehi dassitā.

2350.

『『Tato assasahassāni, yojayantu catuddasa;

Ājānīyāva jātiyā, sindhavā sīghavāhanā.

2351.

『『Ārūḷhā gāmaṇīyehi, illiyācāpadhāribhi;

Khippamāyantu sannaddhā, assapiṭṭhehīlaṅkatā.

2352.

『『Tato rathasahassāni, yojayantu catuddasa;

Ayosukatanemiyo, suvaṇṇacitapakkhare.

2353.

『『Āropentu dhaje tattha, cammāni kavacāni ca;

Vippālentu ca cāpāni, daḷhadhammā pahārino;

Khippamāyantu sannaddhā, rathesu rathajīvino』』ti.

Tattha sannāhayantunanti sannayhantu. Saṭṭhisahassānīti mama puttena sahajātā saṭṭhisahassā amaccā. Nīlavatthadharā neketi eke nīlavatthanivāsitā hutvā āyantu. Mahābhūtagaṇālayoti bahuyakkhagaṇānaṃ ālayo. Disā bhantu pavantu cāti vuttappakāro himavā viya ābharaṇavilepanādīhi obhāsentu ceva pavāyantu ca. Hatthikkhandhehīti te hatthigāmaṇino hatthikkhandhehi khippamāyantu. Dassitāti dassitavibhūsanā. Ayosukatanemiyoti ayena suṭṭhu parikkhittanemiyo. Suvaṇṇacitapakkhareti suvaṇṇena khacitapakkhare. Evarūpe cuddasa sahasse rathe yojayantūti vadati. Vippālentūti āropentu.

Evaṃ rājā senaṅgaṃ vicāretvā 『『puttassa me jetuttaranagarato yāva vaṅkapabbatā aṭṭhusabhavitthāraṃ āgamanamaggaṃ samatalaṃ katvā maggālaṅkāratthāya idañcidañca karothā』』ti āṇāpento āha –

2354.

『『Lājā olopiyā pupphā, mālāgandhavilepanā;

Agghiyāni ca tiṭṭhantu, yena maggena ehiti.

2355.

『『Gāme gāme sataṃ kumbhā, merayassa surāya ca;

Maggamhi patitiṭṭhantu, yena maggena ehiti.

2356.

『『Maṃsā pūvā saṅkuliyo, kummāsā macchasaṃyutā;

Maggamhi patitiṭṭhantu, yena maggena ehiti.

2357.

『『Sappi telaṃ dadhi khīraṃ, kaṅgubījā bahū surā;

Maggamhi patitiṭṭhantu, yena maggena ehiti.

2358.

『『Āḷārikā ca sūdā ca, naṭanaṭṭakagāyino;

Pāṇissarā kumbhathūṇiyo, mandakā sokajjhāyikā.

2359.

『『Āhaññantu sabbavīṇā, bheriyo dindimāni ca;

Kharamukhāni dhamentu, nadantu ekapokkharā.

2360.

『『Mudiṅgā paṇavā saṅkhā, godhā parivadentikā;

Dindimāni ca haññantu, kutumpadindimāni cā』』ti.

Tattha lājā olopiyā pupphāti lājehi saddhiṃ lājapañcamakāni pupphāni okirantānaṃ okiraṇapupphāni paṭiyādethāti āṇāpeti. Mālāgandhavilepanāti maggavitāne olambakamālā ceva gandhavilepanāni ca. Agghiyāni cāti pupphaagghiyāni ceva ratanaagghiyāni ca yena maggena mama putto ehiti, tattha tiṭṭhantu. Gāme gāmeti gāmadvāre gāmadvāre. Patitiṭṭhantūti pipāsitānaṃ pivanatthāya paṭiyāditā hutvā surāmerayamajjakumbhā tiṭṭhantu. Macchasaṃyutāti macchehi saṃyuttā. Kaṅgubījāti kaṅgupiṭṭhamayā. Mandakāti mandakagāyino. Sokajjhāyikāti māyākārā, aññepi vā ye keci uppannasokaharaṇasamatthā sokajjhāyikāti vuccanti, socante jane attano vaṃsaghosaparamparānaṃ nacce kate nissoke katvā sayāpakāti attho. Kharamukhānīti sāmuddikamahāmukhasaṅkhā. Saṅkhāti dakkhiṇāvaṭṭā muṭṭhisaṅkhā , nāḷisaṅkhāti dve saṅkhā. Godhā parivadentikā dindimāni kutumpadindimānīti imānipi cattāri tūriyāneva.

Evaṃ rājā maggālaṅkārāni vicāresi. Jūjakopi pamāṇātikkantaṃ bhuñjitvā jīrāpetuṃ asakkonto tattheva kālamakāsi. Rājā tassa sarīrakiccaṃ kārāpetvā 『『nagare koci brāhmaṇassa ñātako atthi, idaṃ gaṇhātū』』ti bheriṃ carāpesi. Na kañcissa ñātakaṃ passi, dhanaṃ puna raññoyeva ahosi. Atha sattame divase sabbā senā sannipati. Atha rājā mahantena parivārena jāliṃ magganāyakaṃ katvā nikkhami. Tamatthaṃ pakāsento satthā āha –

2361.

『『Sā senā mahatī āsi, uyyuttā sivivāhinī;

Jālinā magganāyena, vaṅkaṃ pāyāsi pabbataṃ.

2362.

『『Koñcaṃ nadati mātaṅgo, kuñjaro saṭṭhihāyano;

Kacchāya baddhamānāya, koñcaṃ nadati vāraṇo.

2363.

『『Ājānīyā hasiyanti, nemighoso ajāyatha;

Abbhaṃ rajo acchādesi, uyyuttā sivivāhinī.

2364.

『『Sā senā mahatī āsi, uyyuttā hārahārinī;

Jālinā magganāyena, vaṅkaṃ pāyāsi pabbataṃ.

2365.

『『Te pāviṃsu brahāraññaṃ, bahusākhaṃ mahodakaṃ;

Puppharukkhehi sañchannaṃ, phalarukkhehi cūbhayaṃ.

2366.

『『Tattha bindussarā vaggū, nānāvaṇṇā bahū dijā;

Kūjantamupakūjanti, utusampupphite dume.

2367.

『『Te gantvā dīghamaddhānaṃ, ahorattānamaccaye;

Padesaṃ taṃ upāgacchuṃ, yattha vessantaro ahū』』ti.

Tattha mahatīti dvādasaakkhobhaṇisaṅkhātā senā. Uyyuttāti payātā. Koñcaṃ nadatīti tadā kāliṅgaraṭṭhavāsino brāhmaṇā attano raṭṭhe deve vuṭṭhe taṃ nāgaṃ āharitvā sañjayassa adaṃsu. So hatthī 『『sāmikaṃ vata passituṃ labhissāmī』』ti tuṭṭho koñcanādamakāsi. Taṃ sandhāyetaṃ vuttaṃ. Kacchāyāti suvaṇṇakacchāya baddhamānāyapi tussitvā koñcaṃ nadati. Hasiyantīti hasasaddamakaṃsu . Hārahārinīti haritabbaharaṇasamatthā. Pāviṃsūti pavisiṃsu. Bahusākhanti bahurukkhasākhaṃ. Dīghamaddhānanti saṭṭhiyojanamaggaṃ. Upāgacchunti yattha vessantaro ahosi, taṃ padesaṃ upagatāti.

Mahārājapabbavaṇṇanā niṭṭhitā.

Chakhattiyakammavaṇṇanā

Jālikumāro mucalindasaratīre khandhāvāraṃ nivāsāpetvā cuddasa rathasahassāni āgatamaggābhimukhāneva ṭhapāpetvā tasmiṃ tasmiṃ padese sīhabyagghadīpiādīsu ārakkhaṃ saṃvidahi. Hatthiādīnaṃ saddo mahā ahosi. Atha mahāsatto taṃ saddaṃ sutvā 『『kiṃ nu kho me paccāmittā mama pitaraṃ ghātetvā mamatthāya āgatā』』ti maraṇabhayabhīto maddiṃ ādāya pabbataṃ āruyha senaṃ olokesi. Tamatthaṃ pakāsento satthā āha –

2368.

『『Tesaṃ sutvāna nigghosaṃ, bhīto vessantaro ahu;

Pabbataṃ abhiruhitvā, bhīto senaṃ udikkhati.

2369.

『『Iṅgha maddi nisāmehi, nigghoso yādiso vane;

Ājānīyā hasiyanti, dhajaggāni ca dissare.

2370.

『『Ime nūna araññasmiṃ, migasaṅghāni luddakā;

Vāgurāhi parikkhippa, sobbhaṃ pātetvā tāvade;

Vikkosamānā tibbāhi, hanti nesaṃ varaṃ varaṃ.

2371.

『『Yathā mayaṃ adūsakā, araññe avaruddhakā;

Amittahatthattaṃ gatā, passa dubbalaghātaka』』nti.

Tattha iṅghāti codanatthe nipāto. Nisāmehīti sakasenā vā parasenā vāti olokehi upadhārehi. 『『Ime nūna araññasmi』』ntiādīnaṃ aḍḍhateyyagāthānaṃ evamatthasambandho veditabbo 『『maddi yathā araññamhi migasaṅghāni luddakā vāgurāhi parikkhippa atha vā pana sobbhaṃ pātetvā tāvadeva 『hanatha, are, duṭṭhamige』ti vikkosamānā tibbāhi migamāraṇasattīhi nesaṃ migānaṃ varaṃ varaṃ thūlaṃ thūlaṃ hananti, ime ca nūna tatheva amhe asabbhāhi vācāhi vikkosamānā tibbāti sattīhi hanissanti, mayañca adūsakā araññe avaruddhakā raṭṭhā pabbājitā vane vasāma, evaṃ santepi amittānaṃ hatthattaṃ gatā, passa dubbalaghātaka』』nti. Evaṃ so maraṇabhayena paridevi.

Sā tassa vacanaṃ sutvā senaṃ oloketvā 『『sakasenāya bhavitabba』』nti mahāsattaṃ assāsentī imaṃ gāthamāha –

2372.

『『Amittā nappasāheyyuṃ, aggīva udakaṇṇave;

Tadeva tvaṃ vicintehi, api sotthi ito siyā』』ti.

Tattha aggīva udakaṇṇaveti yathā tiṇukkādīnaṃ vasena upanīto aggi aṇṇavasaṅkhātāni puthulagambhīrāni udakāni nappasahati, tāpetuṃ na sakkoti , tathā taṃ amittā nappasaheyyuṃ nābhibhavissanti. Tadevāti yaṃ sakkena tuyhaṃ varaṃ datvā 『『mahārāja, na cirasseva te pitā ehitī』』ti vuttaṃ, tadeva tvaṃ vicintehi, api nāma ito balakāyato amhākaṃ sotthi siyāti mahāsattaṃ assāsesi.

Atha mahāsatto sokaṃ tanukaṃ katvā tāya saddhiṃ pabbatā oruyha paṇṇasālādvāre nisīdi, itarāpi attano paṇṇasālādvāre nisīdi. Tamatthaṃ pakāsento satthā āha –

2373.

『『Tato vessantaro rājā, orohitvāna pabbatā;

Nisīdi paṇṇasālāyaṃ, daḷhaṃ katvāna mānasa』』nti.

Tattha daḷhaṃ katvāna mānasanti mayaṃ pabbajitā nāma, amhākaṃ ko kiṃ karissatīti thiraṃ hadayaṃ katvā nisīdi.

Tasmiṃ khaṇe sañjayo rājā deviṃ āmantetvā – 『『bhadde, phussati amhesu sabbesu ekato gatesu soko mahā bhavissati, paṭhamaṃ tāva ahaṃ gacchāmi, tato 『idāni sokaṃ vinodetvā nisinnā bhavissantī』ti sallakkhetvā tvaṃ mahantena parivārena āgaccheyyāsi. Atha thokaṃ kālaṃ vītināmetvā jālikaṇhājinā pacchato āgacchantū』』ti vatvā rathaṃ nivattāpetvā āgatamaggābhimukhaṃ katvā tattha tattha ārakkhaṃ saṃvidahitvā alaṅkatahatthikkhandhato oruyha puttassa santikaṃ agamāsi. Tamatthaṃ pakāsento satthā āha –

2374.

『『Nivattayitvāna rathaṃ, vuṭṭhapetvāna seniyo;

Ekaṃ araññe viharantaṃ, pitā puttaṃ upāgami.

2375.

『『Hatthikkhandhato oruyha, ekaṃso pañjalīkato;

Parikiṇṇo amaccehi, puttaṃ siñcitumāgami.

2376.

『『Tatthaddasa kumāraṃ so, rammarūpaṃ samāhitaṃ;

Nisinnaṃ paṇṇasālāyaṃ, jhāyantaṃ akutobhaya』』nti.

Tattha vuṭṭhapetvāna seniyoti ārakkhatthāya balakāye ṭhapetvā. Ekaṃsoti ekaṃsakatauttarāsaṅgo. Siñcitumāgamīti rajje abhisiñcituṃ upāgami. Rammarūpanti anañjitaṃ amaṇḍitaṃ.

2377.

『『Tañca disvāna āyantaṃ, pitaraṃ puttagiddhinaṃ;

Vessantaro ca maddī ca, paccuggantvā avandisuṃ.

2378.

『『Maddī ca sirasā pāde, sasurassābhivādayi;

Maddī ahañhi te deva, pāde vandāmi te suṇhā;

Te su tattha palissajja, pāṇinā parimajjathā』』ti.

Tattha pāde vandāmi te suṇhāti ahaṃ, deva, tava suṇhā pāde vandāmīti evaṃ vatvā vandi. Te su tatthāti te ubhopi jane tasmiṃ sakkadattiye assame palissajitvā hadaye nipajjāpetvā sīse paricumbitvā mudukena pāṇinā parimajjatha, piṭṭhiyo nesaṃ parimajji.

Tato roditvā paridevitvā rājā soke parinibbute tehi saddhiṃ paṭisanthāraṃ karonto āha –

2379.

『『Kacci vo kusalaṃ putta, kacci putta anāmayaṃ;

Kacci uñchena yāpetha, kacci mūlaphalā bahū.

2380.

『『Kacci ḍaṃsā makasā ca, appameva sarīsapā;

Vane vāḷamigākiṇṇe, kacci hiṃsā na vijjatī』』ti.

Pitu vacanaṃ sutvā mahāsatto āha –

2381.

『『Atthi no jīvikā deva, sā ca yādisakīdisā;

Kasirā jīvikā homa, uñchācariyāya jīvitaṃ.

2382.

『『Aniddhinaṃ mahārāja, dametassaṃva sārathi;

Tyamhā aniddhikā dantā, asamiddhi dameti no.

2383.

『『Api no kisāni maṃsāni, pitu mātu adassanā;

Avaruddhānaṃ mahārāja, araññe jīvasokina』』nti.

Tattha yādisakīdisāti yā vā sā vā, lāmakāti attho. Kasirā jīvikā homāti tāta, amhākaṃ uñchācariyāya jīvitaṃ nāma kicchaṃ, dukkhā no jīvikā ahosi. Aniddhinanti mahārāja, aniddhiṃ asamiddhiṃ daliddapurisaṃ nāma sāva aniddhi cheko sārathi assaṃ viya dameti, nibbisevanaṃ karoti, te mayaṃ idha vasantā aniddhikā dantā nibbisevanā katā, asamiddhiyeva no dametīti. 『『Dametha no』』tipi pāṭho, damayittha noti attho. Jīvasokinanti avigatasokānaṃ araññe vasantānaṃ kiṃ nāma amhākaṃ sukhanti vadati.

Evañca pana vatvā puna puttānaṃ pavattiṃ pucchanto āha –

2384.

『『Yepi te siviseṭṭhassa, dāyādāpattamānasā;

Jālī kaṇhājinā cubho, brāhmaṇassa vasānugā;

Accāyikassa luddassa, yo ne gāvova sumbhati.

2385.

『『Te rājaputtiyā putte, yadi jānātha saṃsatha;

Pariyāpuṇātha no khippaṃ, sappadaṭṭhaṃva māṇava』』nti.

Tattha dāyādāpattamānasāti mahārāja, yepi te tava siviseṭṭhassa dāyādā apattamānasā asampuṇṇamanorathā hutvā brāhmaṇassa vasānugā jātā, te dve kumāre yo brāhmaṇo gāvova sumbhati paharati, te rājaputtiyā putte yadi diṭṭhavasena vā sutavasena vā jānātha saṃsatha. Sappadaṭṭhaṃva māṇavanti visanimmadanatthāya sappadaṭṭhaṃ māṇavaṃ tikicchantā viya khippaṃ no pariyāpuṇātha kathethāti vadati.

Rājā āha –

2386.

『『Ubho kumārā nikkītā, jālī kaṇhājinā cubho;

Brāhmaṇassa dhanaṃ datvā, putta mā bhāyi assasā』』ti.

Tattha nikkītāti nikkayaṃ datvā gahitā.

Taṃ sutvā mahāsatto paṭiladdhassāso pitarā saddhiṃ paṭisanthāramakāsi –

2387.

『『Kacci nu tāta kusalaṃ, kacci tāta anāmayaṃ;

Kacci nu tāta me mātu, cakkhu na parihāyatī』』ti.

Tattha cakkhu na parihāyatīti puttasokena rodantiyā cakkhu na parihāyatīti.

Rājā āha –

2388.

『『Kusalañceva me putta, atho putta anāmayaṃ;

Atho ca putta te mātu, cakkhu na parihāyatī』』ti.

Bodhisatto āha –

2389.

『『Kacci arogaṃ yoggaṃ te, kacci vahati vāhanaṃ;

Kacci phīto janapado, kacci vuṭṭhi na chijjatī』』ti.

Tattha vuṭṭhīti vuṭṭhidhārā.

Rājā āha –

2390.

『『Atho arogaṃ yoggaṃ me, atho vahati vāhanaṃ;

Atho phīto janapado, atho vuṭṭhi na chijjatī』』ti.

Evaṃ tesaṃ sallapantānaññeva phussatī devī 『『idāni sokaṃ tanukaṃ katvā nisinnā bhavissantī』』ti sallakkhetvā mahāparivārena saddhiṃ puttassa santikaṃ agamāsi. Tamatthaṃ pakāsento satthā āha –

2391.

『『Iccevaṃ mantayantānaṃ, mātā nesaṃ adissatha;

Rājaputtī giridvāre, pattikā anupāhanā.

2392.

『『Tañca disvāna āyantiṃ, mātaraṃ puttagiddhiniṃ;

Vessantaro ca maddī ca, paccuggantvā avandisuṃ.

2393.

『『Maddī ca sirasā pāde, sassuyā abhivādayi;

Maddī ahañhi te ayye, pāde vandāmi te suṇhā』』ti.

Tesaṃ phussatideviṃ vanditvā ṭhitakāle puttakā kumārakumārikāhi parivutā āgamiṃsu. Maddī ca tesaṃ āgamanamaggaṃ olokentīyeva aṭṭhāsi. Sā te sotthinā āgacchante disvā sakabhāvena saṇṭhātuṃ asakkontī taruṇavacchā viya gāvī paridevamānā tato pāyāsi. Tepi taṃ disvā paridevantā mātarābhimukhāva padhāviṃsu. Tamatthaṃ pakāsento satthā āha –

2394.

『『Maddiñca puttakā disvā, dūrato sotthimāgatā;

Kandantā mabhidhāviṃsu, vacchabālāva mātaraṃ.

2395.

『『Maddī ca puttake disvā, dūrato sotthimāgate;

Vāruṇīva pavedhentī, thanadhārābhisiñcathā』』ti.

Tattha kandantā mabhidhāviṃsūti kandantā abhidhāviṃsu. Vāruṇīvāti yakkhāviṭṭhā ikkhaṇikā viya pavedhamānā thanadhārā abhisiñcathāti.

Sā kira mahāsaddena paridevitvā kampamānā visaññī hutvā dīghato pathaviyaṃ pati. Kumārāpi vegenāgantvā visaññino hutvā mātu upariyeva patiṃsu. Tasmiṃ khaṇe tassā dvīhi thanehi dve khīradhārā nikkhamitvā tesaṃ mukheyeva pavisiṃsu. Sace kira ettako assāso nābhavissa, dve kumārā sukkhahadayā hutvā addhā nassissanti. Vessantaropi piyaputte disvā sokaṃ sandhāretuṃ asakkonto visaññī hutvā tattheva pati. Mātāpitaropissa visaññino hutvā tattheva patiṃsu, tathā sahajātā saṭṭhisahassā amaccā. Taṃ kāruññaṃ passantesu ekopi sakabhāvena saṇṭhātuṃ nāsakkhi. Sakalaṃ assamapadaṃ yugantavātena pamadditaṃ viya sālavanaṃ ahosi. Tasmiṃ khaṇe pabbatā nadiṃsu, mahāpathavī kampi, mahāsamuddo saṅkhubhi, sineru girirājā onami. Cha kāmāvacaradevalokā ekakolāhalā ahesuṃ.

Sakko devarājā 『『cha khattiyā saparisā visaññino jātā, tesu ekopi uṭṭhāya kassaci sarīre udakaṃ siñcituṃ samattho nāma natthi, ahaṃ dāni imesaṃ pokkharavassaṃ vassāpessāmī』』ti cintetvā chakhattiyasamāgame pokkharavassaṃ vassāpesi. Tattha ye temitukāmā, te tementi, atemitukāmānaṃ upari ekabindumattampi na patati, padumapattato udakaṃ viya nivattitvā gacchati. Iti pokkharavane patitaṃ vassaṃ viya taṃ vassaṃ ahosi. Cha khattiyā assāsaṃ paṭilabhiṃsu. Mahājano tampi disvā 『『aho acchariyaṃ, aho abbhutaṃ evarūpe ñātisamāgame pokkharavassaṃ vassi, mahāpathavī kampī』』ti acchariyaṃ pavedesi. Tamatthaṃ pakāsento satthā āha –

2396.

『『Samāgatānaṃ ñātīnaṃ, mahāghoso ajāyatha;

Pabbatā samanādiṃsu, mahī pakampitā ahu.

2397.

『『Vuṭṭhidhāraṃ pavattento, devo pāvassi tāvade;

Atha vessantaro rājā, ñātīhi samagacchatha.

2398.

『『Nattāro suṇisā putto, rājā devī ca ekato;

Yadā samāgatā āsuṃ, tadāsi lomahaṃsanaṃ.

2399.

『『Pañjalikā tassa yācanti, rodantā bherave vane;

Vessantarañca maddiñca, sabbe raṭṭhā samāgatā;

Tvaṃ nosi issaro rājā, rajjaṃ kāretha no ubho』』ti.

Tattha ghosoti kāruññaghoso. Pañjalikāti sabbe nāgarā ceva negamā ca jānapadā ca paggahitañjalikā hutvā. Tassa yācantīti tassa pādesu patitvā roditvā kanditvā 『『deva, tvaṃ no sāmi issaro, pitā te idheva abhisiñcitvā nagaraṃ netukāmo, kulasantakaṃ setacchattaṃ paṭicchathā』』ti yāciṃsu.

Chakhattiyakammavaṇṇanā niṭṭhitā.

Nagarakaṇḍavaṇṇanā

Taṃ sutvā mahāsatto pitarā saddhiṃ sallapanto imaṃ gāthamāha –

2400.

『『Dhammena rajjaṃ kārentaṃ, raṭṭhā pabbājayittha maṃ;

Tvañca jānapadā ceva, negamā ca samāgatā』』ti.

Tato rājā puttaṃ attano dosaṃ khamāpento āha –

2401.

『『Dukkaṭañca hi no putta, bhūnahaccaṃ kataṃ mayā;

Yohaṃ sivīnaṃ vacanā, pabbājesimadūsaka』』nti.

Imaṃ gāthaṃ vatvā attano dukkhaharaṇatthaṃ puttaṃ yācanto itaraṃ gāthamāha –

2402.

『『Yena kenaci vaṇṇena, pitu dukkhaṃ udabbahe;

Mātu bhaginiyā cāpi, api pāṇehi attano』』ti.

Tattha udabbaheti hareyya. Api pāṇehīti tāta puttena nāma jīvitaṃ pariccajitvāpi mātāpitūnaṃ sokadukkhaṃ haritabbaṃ, tasmā mama dosaṃ hadaye akatvā mama vacanaṃ karohi, imaṃ isiliṅgaṃ hāretvā rājavesaṃ gaṇha tātāti iminā kira naṃ adhippāyenevamāha.

Bodhisatto rajjaṃ kāretukāmopi 『『ettake pana akathite garukaṃ nāma na hotī』』ti kathesi. Mahāsatto 『『sādhū』』ti sampaṭicchi. Athassa adhivāsanaṃ viditvā sahajātā saṭṭhisahassā amaccā 『『nahānakālo mahārāja, rajojallaṃ pavāhayā』』ti vadiṃsu. Atha ne mahāsatto 『『thokaṃ adhivāsethā』』ti vatvā paṇṇasālaṃ pavisitvā isibhaṇḍaṃ omuñcitvā paṭisāmetvā saṅkhavaṇṇasāṭakaṃ nivāsetvā paṇṇasālato nikkhamitvā 『『idaṃ mayā nava māse aḍḍhamāsañca vasantena samaṇadhammassa kataṭṭhānaṃ, pāramīkūṭaṃ gaṇhantena mayā dānaṃ datvā mahāpathaviyā kampāpitaṭṭhāna』』nti paṇṇasālaṃ tikkhattuṃ padakkhiṇaṃ katvā pañcapatiṭṭhitena vanditvā aṭṭhāsi. Athassa kappakādayo kesamassukammādīni kariṃsu. Tamenaṃ sabbābharaṇabhūsitaṃ devarājānamiva virocamānaṃ rajje abhisiñciṃsu. Tena vuttaṃ –

2403.

『『Tato vessantaro rājā, rajojallaṃ pavāhayi;

Rajojallaṃ pavāhetvā, saṅkhavaṇṇaṃ adhārayī』』ti.

Tattha pavāhayīti hāresi, hāretvā ca pana rājavesaṃ gaṇhīti attho.

Athassa yaso mahā ahosi. Olokitaolokitaṭṭhānaṃ kampati, mukhamaṅgalikā mukhamaṅgalāni ghosayiṃsu, sabbatūriyāni paggaṇhiṃsu, mahāsamuddakucchiyaṃ meghagajjitaghoso viya tūriyaghoso ahosi. Hatthiratanaṃ alaṅkaritvā upānayiṃsu. So khaggaratanaṃ bandhitvā hatthiratanaṃ abhiruhi. Tāvadeva naṃ sahajātā saṭṭhisahassā amaccā sabbālaṅkārappaṭimaṇḍitā parivārayiṃsu, sabbakaññāyo maddidevimpi nahāpetvā alaṅkaritvā abhisiñciṃsu. Sīse ca panassā abhisekaudakaṃ abhisiñcamānā 『『vessantaro taṃ pāletū』』tiādīni maṅgalāni vadiṃsu. Tamatthaṃ pakāsento satthā āha –

2404.

『『Sīsaṃ nhāto sucivattho, sabbābharaṇabhūsito;

Paccayaṃ nāgamāruyha, khaggaṃ bandhi parantapaṃ.

2405.

『『Tato saṭṭhisahassāni, yodhino cārudassanā;

Sahajātā pakiriṃsu, nandayantā rathesabhaṃ.

2406.

『『Tato maddimpi nhāpesuṃ, sivikaññā samāgatā;

Vessantaro taṃ pāletu, jālī kaṇhājinā cubho;

Athopi taṃ mahārājā, sañjayo abhirakkhatū』』ti.

Tattha paccayaṃ nāgamāruyhāti taṃ attano jātadivase uppannaṃ hatthināgaṃ. Parantapanti amittatāpanaṃ. Pakiriṃsūti parivārayiṃsu. Nandayantāti tosentā. Sivikaññāti sivirañño pajāpatiyo sannipatitvā gandhodakena nhāpesuṃ. Jālī kaṇhājinā cubhoti ime te puttāpi mātaraṃ rakkhantūti.

2407.

『『Idañca paccayaṃ laddhā, pubbe saṃklesamattano;

Ānandiyaṃ ācariṃsu, ramaṇīye giribbaje.

2408.

『『Idañca paccayaṃ laddhā, pubbe saṃklesamattano;

Ānandi vittā sumanā, putte saṅgamma lakkhaṇā.

2409.

『『Idañca paccayaṃ laddhā, pubbe saṃklesamattano;

Ānandi vittā patītā, saha puttehi lakkhaṇā』』ti.

Tattha idañca paccayaṃ laddhāti bhikkhave, vessantaro maddī ca idañca paccayaṃ laddhā imaṃ patiṭṭhaṃ labhitvā, rajje patiṭṭhahitvāti attho. Pubbeti ito pubbe attano vanavāsasaṃklesañca anussaritvā. Ānandiyaṃ ācariṃsu, ramaṇīye giribbajeti ramaṇīye vaṅkagirikucchimhi 『『vessantarassa rañño āṇā』』ti kañcanalatāvinaddhaṃ ānandabheriṃ carāpetvā ānandachaṇaṃ ācariṃsu. Ānandi vittā sumanāti lakkhaṇasampannā maddī putte saṅgamma sampāpuṇitvā vittā sumanā hutvā ativiya nandīti attho. Patītāti somanassā hutvā.

Evaṃ patītā hutvā ca pana putte āha –

2410.

『『Ekabhattā pure āsiṃ, niccaṃ thaṇḍilasāyinī;

Iti metaṃ vataṃ āsi, tumhaṃ kāmā hi puttakā.

2411.

『『Taṃ me vataṃ samiddhajja, tumhe saṅgamma puttakā;

Mātujampi taṃ pāletu, pitujampi ca puttaka;

Athopi taṃ mahārājā, sañjayo abhirakkhatu.

2412.

『『Yaṃ kiñcitthi kataṃ puññaṃ, mayhañceva pitucca te;

Sabbena tena kusalena, ajaro amaro bhavā』』ti.

Tattha tumhaṃ kāmā hi puttakāti puttakā ahaṃ tumhākaṃ kāmā tumhe patthayamānā pure tumhesu brāhmaṇena nītesu ekabhattaṃ bhuñjitvā bhūmiyaṃ sayiṃ, iti me tumhākaṃ kāmā etaṃ vataṃ āsīti vadati. Samiddhajjāti taṃ me vataṃ ajja samiddhaṃ. Mātujampi taṃ pāletu, pitujampi ca puttakāti puttajāli taṃ mātujātaṃ somanassampi pitujātaṃ somanassampi pāletu, mātāpitūnaṃ santakaṃ puññaṃ taṃ pāletūti attho. Tenevāha 『『yaṃ kiñcitthi kataṃ puñña』』nti.

Phussatīpi devī 『『ito paṭṭhāya mama suṇhā imāneva vatthāni nivāsetu, imāni ābharaṇāni dhāretū』』ti suvaṇṇasamugge pūretvā pahiṇi. Tamatthaṃ pakāsento satthā āha –

2413.

『『Kappāsikañca koseyyaṃ, khomakoṭumbarāni ca;

Sassu suṇhāya pāhesi, yehi maddī asobhatha.

2414.

『『Tato hemañca kāyūraṃ, gīveyyaṃ ratanāmayaṃ;

Sassu suṇhāya pāhesi, yehi maddī asobhatha.

2415.

『『Tato hemañca kāyūraṃ, aṅgadaṃ maṇimekhalaṃ;

Sassu suṇhāya pāhesi, yehi maddī asobhatha.

2416.

『『Uṇṇataṃ mukhaphullañca, nānāratte ca māṇike;

Sassu suṇhāya pāhesi, yehi maddī asobhatha.

2417.

『『Uggatthanaṃ giṅgamakaṃ, mekhalaṃ pāṭipādakaṃ;

Sassu suṇhāya pāhesi, yehi maddī asobhatha.

2418.

『『Suttañca suttavajjañca, upanijjhāya seyyasi;

Asobhatha rājaputtī, devakaññāva nandane.

2419.

『『Sīsaṃ nhātā sucivatthā, sabbālaṅkārabhūsitā;

Asobhatha rājaputtī, tāvatiṃseva accharā.

2420.

『『Kadalīva vātacchupitā, jātā cittalatāvane;

Antāvaraṇasampannā, rājaputtī asobhatha.

2421.

『『Sakuṇī mānusinīva, jātā cittapattā patī;

Nigrodhapakkabimboṭṭhī, rājaputtī asobhathā』』ti.

Tattha hemañca kāyūranti suvaṇṇamayaṃ vanakhajjūriphalasaṇṭhānaṃ gīvāpasādhanameva. Ratanamayanti aparampi ratanamayaṃ gīveyyaṃ. Aṅgadaṃ maṇimekhalanti aṅgadābharaṇañca maṇimayamekhalañca. Uṇṇatanti ekaṃ nalāṭapasādhanaṃ. Mukhaphullanti nalāṭante tilakamālābharaṇaṃ. Nānāratteti nānāvaṇṇe. Māṇiketi maṇimaye. Uggatthanaṃ giṅgamakanti etānipi dve ābharaṇāni. Mekhalanti suvaṇṇarajatamayaṃ mekhalaṃ. Pāṭipādakanti pādapasādhanaṃ. Suttañca suttavajjaṃ cāti suttārūḷhañca asuttārūḷhañca pasādhanaṃ. Pāḷiyaṃ pana 『『suppañca suppavajjañcā』』ti likhitaṃ. Upanijjhāya seyyasīti etaṃ suttārūḷhañca asuttārūḷhañca ābharaṇaṃ taṃ taṃ ūnaṭṭhānaṃ oloketvā alaṅkaritvā ṭhitā seyyasī uttamarūpadharā maddī devakaññāva nandane asobhatha. Vātacchupitāti cittalatāvane jātā vātasamphuṭṭhā suvaṇṇakadalī viya taṃ divasaṃ sā vijambhamānā asobhatha . Dantāvaraṇasampannāti bimbaphalasadisehi rattadantāvaraṇehi samannāgatā. Sakuṇī mānusinīva, jātā cittapattā patīti yathā mānusiyā sarīrena jātā mānusinī nāma sakuṇī cittapattā ākāse uppatamānā pakkhe pasāretvā gacchantī sobhati, evaṃ sā rattoṭṭhatāya nigrodhapakkabimbaphalasadisaoṭṭhehi asobhatha.

Saṭṭhisahassā amaccā maddiṃ abhiruhanatthāya sabbālaṅkārappaṭimaṇḍitaṃ nātivaddhaṃ sattisarapahārakkhamaṃ ekaṃ taruṇahatthiṃ upanāmesuṃ. Tena vuttaṃ –

2422.

『『Tassā ca nāgamānesuṃ, nātivaddhaṃva kuñjaraṃ;

Sattikkhamaṃ sarakkhamaṃ, īsādantaṃ urūḷhavaṃ.

2423.

『『Sā maddī nāgamāruhi, nātivaddhaṃva kuñjaraṃ;

Sattikkhamaṃ sarakkhamaṃ, īsādantaṃ urūḷhava』』nti.

Tattha tassā cāti bhikkhave, tassāpi maddiyā sabbālaṅkārappaṭimaṇḍitaṃ katvā nātivaddhaṃ sattisarapahārakkhamaṃ ekaṃ taruṇahatthiṃ upanesuṃ. Nāgamāruhīti varahatthipiṭṭhiṃ abhiruhi.

Iti te ubhopi mahantena yasena khandhāvāraṃ agamaṃsu. Sañjayarājā dvādasahi akkhobhiṇīhi saddhiṃ māsamattaṃ pabbatakīḷaṃ vanakīḷaṃ kīḷi. Mahāsattassa tejena tāvamahante araññe koci vāḷamigo vā pakkhī vā kañci na viheṭhesi. Tamatthaṃ pakāsento satthā āha –

2424.

『『Sabbamhi taṃ araññamhi, yāvantettha migā ahuṃ;

Vessantarassa tejena, naññamaññaṃ viheṭhayuṃ.

2425.

『『Sabbamhi taṃ araññamhi, yāvantettha dijā ahuṃ;

Vessantarassa tejena, naññamaññaṃ viheṭheyuṃ.

2426.

『『Sabbamhi taṃ araññamhi, yāvantettha migā ahuṃ;

Ekajjhaṃ sannipātiṃsu, vessantare payātamhi;

Sivīnaṃ raṭṭhavaḍḍhane.

2427.

『『Sabbamhi taṃ araññamhi, yāvantettha dijā ahuṃ;

Ekajjhaṃ sannipātiṃsu, vessantare payātamhi;

Sivīnaṃ raṭṭhavaḍḍhane.

2428.

『『Sabbamhi taṃ araññamhi, yāvantettha migā ahuṃ;

Nāssu mañjū nikūjiṃsu, vessantare payātamhi;

Sivīnaṃ raṭṭhavaḍḍhane.

2429.

『『Sabbamhi taṃ araññamhi, yāvantettha dijā ahuṃ;

Nāssu mañjū nikūjiṃsu, vessantare payātamhi;

Sivīnaṃ raṭṭhavaḍḍhane』』ti.

Tattha yāvantetthāti yāvanto ettha. Ekajjhaṃ sannipātiṃsūti ekasmiṃ ṭhāne sannipatiṃsu, sannipatitvā ca pana 『『ito paṭṭhāya idāni amhākaṃ aññamaññaṃ lajjā vā hirottappaṃ vā saṃvaro vā na bhavissatī』』ti domanassapattā ahesuṃ. Nāssu mañjū nikūjiṃsūti mahāsattassa viyogadukkhitā madhuraṃ ravaṃ pubbe viya na raviṃsu.

Sañjayanarindo māsamattaṃ pabbatakīḷaṃ, vanakīḷaṃ kīḷitvā senāpatiṃ pakkosāpetvā 『『tāta, ciraṃ no araññe vuttaṃ, kiṃ te mama puttassa gamanamaggo alaṅkato』』ti pucchitvā 『『āma, deva, kālo vo gamanāyā』』ti vutte vessantarassa ārocāpetvā senaṃ ādāya nikkhami. Vaṅkagirikucchito yāva jetuttaranagarā saṭṭhiyojanaṃ alaṅkatamaggaṃ mahāsatto mahantena parivārena saddhiṃ paṭipajji. Tamatthaṃ pakāsento satthā āha –

2430.

『『Paṭiyatto rājamaggo, vicitto pupphasanthato;

Vasi vessantaro yattha, yāvatāva jetuttarā.

2431.

『『Tato saṭṭhisahassāni, yodhino cārudassanā;

Samantā parikiriṃsu, vessantare payātamhi;

Sivīnaṃ raṭṭhavaḍḍhane.

2432.

『『Orodhā ca kumārā ca, vesiyānā ca brāhmaṇā;

Samantā parikiriṃsu, vessantare payātamhi;

Sivīnaṃ raṭṭhavaḍḍhane.

2433.

『『Hatthārohā anīkaṭṭhā, rathikā pattikārakā;

Samantā parikiriṃsu, vessantare payātamhi;

Sivīnaṃ raṭṭhavaḍḍhane.

2434.

『『Samāgatā jānapadā, negamā ca samāgatā;

Samantā parikiriṃsu, vessantare payātamhi;

Sivīnaṃ raṭṭhavaḍḍhane.

2435.

『『Karoṭiyā cammadharā, illīhatthā suvammino;

Purato paṭipajjiṃsu, vessantare payātamhi;

Sivīnaṃ raṭṭhavaḍḍhane』』ti.

Tattha paṭiyattoti visākhāpuṇṇamapūjākāle viya alaṅkato. Vicittoti kadalipuṇṇaghaṭadhajapaṭākādīhi vicitto. Pupphasanthatoti lājāpañcamakehi pupphehi santhato. Yatthāti yasmiṃ vaṅkapabbate vessantaro vasati, tato paṭṭhāya yāva jetuttaranagarā nirantaraṃ alaṅkatappaṭiyattova. Karoṭiyāti sīsakaroṭīti laddhanāmāya sīse paṭimukkakaroṭikā yodhā. Cammadharāti kaṇḍavāraṇacammadharā. Suvamminoti vicitrāhi jālikāhi suṭṭhu vammikā. Purato paṭipajjiṃsūti mattahatthīsupi āgacchantesu anivattino sūrayodhā rañño vessantarassa purato paṭipajjiṃsu.

Rājā saṭṭhiyojanamaggaṃ dvīhi māsehi atikkamma jetuttaranagaraṃ patto alaṅkatappaṭiyattanagaraṃ pavisitvā pāsādaṃ abhiruhi. Tamatthaṃ pakāsento satthā āha –

2436.

『『Te pāvisuṃ puraṃ rammaṃ, mahāpākāratoraṇaṃ;

Upetaṃ annapānehi, naccagītehi cūbhayaṃ.

2437.

『『Vittā jānapadā āsuṃ, negamā ca samāgatā;

Anuppatte kumāramhi, sivīnaṃ raṭṭhavaḍḍhane.

2438.

『『Celukkhepo avattittha, āgate dhanadāyake;

Nandiṃ pavesi nagare, bandhanā mokkho aghosathā』』ti.

Tattha mahāpākāratoraṇanti mahantehi pākārehi ca toraṇehi ca samannāgataṃ. Naccagītehi cūbhayanti naccehi ca gītehi ca ubhayehi samannāgataṃ. Vittāti tuṭṭhā somanassappattā. Āgate dhanadāyaketi mahājanassa dhanadāyake mahāsatte āgate. Nandiṃ pavesīti 『『vessantarassa mahārājassa āṇā』』ti nagare nandibherī cari. Bandhanā mokkho aghosathāti sabbasattānaṃ bandhanā mokkho ghosito. Antamaso biḷāraṃ upādāya vessantaramahārājā sabbasatte bandhanā vissajjāpesi.

So nagaraṃ paviṭṭhadivaseyeva paccūsakāle cintesi 『『ye vibhātāya rattiyā mama āgatabhāvaṃ sutvā yācakā āgamissanti, tesāhaṃ kiṃ dassāmī』』ti? Tasmiṃ khaṇe sakkassa bhavanaṃ uṇhākāraṃ dassesi. So āvajjento taṃ kāraṇaṃ ñatvā tāvadeva rājanivesanassa purimavatthuñca pacchimavatthuñca kaṭippamāṇaṃ pūrento ghanamegho viya sattaratanavassaṃ vassāpesi, sakalanagare jāṇuppamāṇaṃ vassāpesi. Punadivase mahāsatto 『『tesaṃ tesaṃ kulānaṃ purimapacchimavatthūsu vuṭṭhadhanaṃ tesaṃ tesaññeva hotū』』ti dāpetvā avasesaṃ āharāpetvā attano gehavatthusmiṃ saddhiṃ dhanena koṭṭhāgāresu okirāpetvā dānamukhe ṭhapesi. Tamatthaṃ pakāsento satthā āha –

2439.

『『Jātarūpamayaṃ vassaṃ, devo pāvassi tāvade;

Vessantare paviṭṭhamhi, sivīnaṃ raṭṭhavaḍḍhane.

2440.

『『Tato vessantaro rājā, dānaṃ datvāna khattiyo;

Kāyassa bhedā sappañño, saggaṃ so upapajjathā』』ti.

Tattha saggaṃ so upapajjathāti tato cuto dutiyacittena tusitapure uppajjīti.

Nagarakaṇḍavaṇṇanā niṭṭhitā.

Satthā imaṃ gāthāsahassappaṭimaṇḍitaṃ mahāvessantaradhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā jūjako devadatto ahosi, amittatāpanā ciñcamāṇavikā, cetaputto channo, accutatāpaso sāriputto, sakko anuruddho, sañcayanarindo suddhodanamahārājā, phussatī devī sirimahāmāyā, maddī devī rāhulamātā, jālikumāro rāhulo, kaṇhājinā uppalavaṇṇā, sesaparisā buddhaparisā, mahāvessantaro rājā pana ahameva sammāsambuddho ahosi』』nti.

Vessantarajātakavaṇṇanā dasamā.

Mahānipātavaṇṇanā niṭṭhitā.

Jātaka-aṭṭhakathā samattā.

Namo tassa bhagavato arahato sammāsambuddhassa

Khuddakanikāye

Mahāniddesa-aṭṭhakathā

Ganthārambhakathā

Avijjālaṅgiṃ ghātento, nandirāgañca mūlato;

Bhāventaṭṭhaṅgikaṃ maggaṃ, phusi yo amataṃ padaṃ.

Pāpuṇitvā jino bodhiṃ, migadāyaṃ vigāhiya;

Dhammacakkaṃ pavattetvā, theraṃ koṇḍaññamādito.

Aṭṭhārasannaṃ koṭīnaṃ, bodhesi tāpaso tahiṃ;

Vandehaṃ sirasā tañca, sabbasattānamuttamaṃ.

Tathā dhammuttamañceva, saṅghañcāpi anuttaraṃ;

Saṃkhittena hi yo vuttaṃ, dhammacakkaṃ vibhāgaso.

Sāriputto mahāpañño, satthukappo jinatrajo;

Dhammacakkaṃ vibhājetvā, mahāniddesamabravi;

Pāṭho visiṭṭho niddeso, taṃnāmavisesito ca.

Taṃ sāriputtaṃ jinarājaputtaṃ, theraṃ thirānekaguṇādhivāsaṃ;

Paññāpabhāvuggatacārukittiṃ, sunīcavuttiñca atho namitvā.

Khamādayādiyuttena , yuttamuttādivādinā;

Bahussutena therena, devena abhiyācito.

Mahāvihāravāsīnaṃ , sajjhāyamhi patiṭṭhito;

Gahetabbaṃ gahetvāna, porāṇesu vinicchayaṃ.

Avokkamento samayaṃ sakañca, anāmasanto samayaṃ parañca;

Pubbopadesaṭṭhakathānayañca, yathānurūpaṃ upasaṃharanto.

Ñāṇappabhedāvahanassa tassa, yogīhi nekehi nisevitassa;

Atthaṃ apubbaṃ anuvaṇṇayanto, suttañca yuttiñca anukkamento.

Ārabhissaṃ samāsena, mahāniddesavaṇṇanaṃ;

Saddhammabahumānena, nāttukkaṃsanakamyatā.

Vakkhāmahaṃ aṭṭhakathaṃ janassa, hitāya saddhammaciraṭṭhitatthaṃ;

Sakkacca saddhammapajotikaṃ taṃ, suṇātha dhāretha ca sādhu santoti.

Tattha 『『pāṭho visiṭṭho niddeso, taṃnāmavisesito cā』』ti vuttattā duvidho pāṭho – byañjanapāṭho, atthapāṭho ca. Tesu byañjanapāṭho akkharapadabyañjanaākāraniruttiniddesavasena chabbidho. Atthapāṭho saṅkāsanapakāsanavivaraṇavibhajanauttānīkaraṇapaññattivasena chabbidho. Tattha tīsu dvāresu parisuddhapayogabhāvena visuddhakaruṇānaṃ cittena pavattitadesanā vācāhi akathitattā adesitattā akkharamiti saññitā, taṃ pārāyanikabrāhmaṇānaṃ manasā pucchitapañhānaṃ vasena bhagavatā ratanaghare nisīditvā sammasitapaṭṭhānamahāpakaraṇavasena ca akkharaṃ nāmāti gahetabbaṃ.

Atha vā aparipuṇṇaṃ padaṃ akkharamiti gahetabbaṃ 『『saṭṭhivassasahassānī』』ti evamādīsu (pe. va. 802; jā. 1.4.54; netti. 120) viya. Ettha hi sakāra nakāra sokārādīni akkharamiti, ekakkharaṃ vā padaṃ akkharamiti eke. 『『Yāyaṃ taṇhā ponobhavikā』』ti evamādīsu (mahāva. 14; vibha. 203; ma. ni. 3.374; paṭi. ma. 2.30) vibhatyantaṃ atthajotakaṃ akkharapiṇḍaṃ padaṃ. 『『Nāmañca rūpañcā』』ti evamādīsu (dha. sa. dukamātikā 109; su. ni. 878; mahāni. 107; cūḷani. ajitamāṇavapucchāniddeso 6; netti. 45) bahuakkharehi yuttaṃ padaṃ nāma. Saṃkhittena vuttaṃ padaṃ vibhāveti. Padena abhihitaṃ byañjayati byattaṃ pākaṭaṃ karotīti byañjanaṃ, vākyameva. 『『Cattāro iddhipādā』』ti saṅkhepena kathitamatthaṃ. 『『Katame cattāro? Idha, bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Vīriyacittavīmaṃsasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāvetī』』tiādīsu (vibha. 431; saṃ. ni. 5.813; dī. ni. 3.306; a. ni. 4.276) pākaṭakaraṇabhāvena byañjanaṃ nāma. Byañjanavibhāgapakāso ākāro. 『『Tattha katamo chando? Yo chando chandikatā kattukamyatā』』ti evamādīsu (vibha. 433) kathitabyañjanaṃ anekavidhena vibhāgakaraṇaṃ ākāro nāma. Ākārābhihitassa nibbacanaṃ nirutti. 『『Phasso, vedanā』』ti evamādīsu (dha. sa. 1) ākārena kathitaṃ 『『phusatīti phasso. Vediyatīti vedanā』』ti nīharitvā vacanaṃ nirutti nāma. Nibbacanavitthāro nissesato desoti niddeso, vediyatīti vedanāti nibbacanaladdhapadaṃ 『『sukhā dukkhā adukkhamasukhā, sukhayatīti sukhā, dukkhayatīti dukkhā, neva dukkhayati na sukhayatīti adukkhamasukhā』』ti atthavitthāro niravasesena kathitattā niddeso nāma.

Evaṃ chabbidhāni byañjanapadāni jānitvā ca chasu atthapadesu saṅkhepato kāsanā dīpanā saṅkāsanā, 『『maññamāno kho, bhikkhu, bandho mārassa amaññamāno mutto pāpimato』』ti evamādīsu saṅkhepena atthadīpanā saṅkāsanā nāma. Eso pana thero 『『buddhena bhagavatā evaṃ saṅkhepaṃ katvā vuttamatthaṃ 『aññātaṃ bhagavā, aññātaṃ sugatā』』』ti kathetuṃ samattho paṭivijjhi.

Upari vattabbamatthaṃ ādito kāsanā dīpanā pakāsanā, 『『sabbaṃ, bhikkhave, āditta』』nti evamādīsu (mahāva. 54; saṃ. ni. 4.28) pacchā kathitabbamatthaṃ paṭhamavacanena dīpanā pakāsanā nāma. Evaṃ paṭhamaṃ dīpitaṃ atthaṃ puna pākaṭaṃ katvā dīpanena 『『kiñca, bhikkhave, sabbaṃ ādittaṃ? Cakkhuṃ, bhikkhave, ādittaṃ, rūpā ādittā』』ti evamādīsu (mahāva. 54; saṃ. ni. 4.28) kathitesu 『『tikkhindriyo saṅkhepena vuttaṃ paṭivijjhatī』』ti kathitattā dve atthapadāni tikkhindriyassa upakāravasena vuttāni.

Saṃkhittassa vitthārābhidhānaṃ sakiṃ vuttassa ca punapi abhidhānaṃ vivaraṇaṃ, 『『kusalā dhammā』』ti (dha. sa. 1) saṅkhepena nikkhittassa. 『『Katame dhammā kusalā? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hotī』』ti (dha. sa. 1) niddesavasena vitthāraṇaṃ vitthāravasena puna kathanaṃ vivaraṇaṃ nāma.

Taṃ vibhāgakaraṇaṃ vibhajanaṃ, 『『yasmiṃ samaye』』ti (dha. sa. 1) vivarite kusale dhamme 『『tasmiṃ samaye phasso hoti, vedanā hotī』』ti (dha. sa. 1) vibhāgakaraṇaṃ vibhajanaṃ nāma. Vivarassa vitthārābhidhānena vibhattassa ca upamābhidhānena paṭipādanaṃ uttānīkaraṇaṃ, vivaraṇena vivaritatthassa 『『katamo tasmiṃ samaye phasso hoti? Yo tasmiṃ samaye phasso phusanā samphusanā』』ti (dha. sa. 2) ativivaritvā kathanañca vibhajanena vibhattassa 『『seyyathāpi, bhikkhave, gāvī niccammā, evameva khvāhaṃ, bhikkhave, phassāhāro daṭṭhabboti vadāmī』』ti (saṃ. ni. 2.63) evamādiupamākathanañca uttānīkaraṇaṃ nāma. Dhammaṃ suṇantānaṃ dhammadesanena cittassa anekavidhena somanassauppādanañca atikhiṇabuddhīnaṃ anekavidhena ñāṇassa tikhiṇabhāvakaraṇañca paññatti nāma, tesaṃ suṇantānaṃ taṃcittatosanena taṃcittanisāmanena ca paññāyatīti paññatti. Tattha bhagavā akkharehi saṅkāsayati, padehi pakāsayati, byañjanehi vivarati, ākārehi vibhajati, niruttīhi uttānīkaroti, niddesehi paññāpayatīti. Kiṃ vuttaṃ hoti? Buddhā bhagavanto ekacce veneyye ekasmiṃ desane akkharehi atthasaṅkāsanaṃ karonti…pe… niddesehi atthapaññāpanaṃ karontīti ayamettha adhippāyo.

Atha vā akkharehi saṅkāsayitvā padehi pakāsayati, byañjanehi vivaritvā ākārehi vibhajati, niruttīhi uttānīkatvā niddesehi paññāpayati . Kiṃ vuttaṃ hoti? Evarūpena dhammadesanena ekaccesu ṭhānesu ekaccānaṃ veneyyānaṃ vinayatīti.

Atha vā akkharehi ugghāṭayitvā padehi pakāsento vinayati ugghaṭitaññuṃ, byañjanehi vivaritvā ākārehi vibhajanto vinayati vipañcitaññuṃ, niruttīhi uttānīkatvā niddesehi paññāpento vinayati neyyaṃ. Iti veneyyavasenapi yojetabbameva.

Atthato panettha katamo byañjanapāṭho, katamo atthapāṭhoti? Buddhānaṃ bhagavantānaṃ dhammaṃ desentānaṃ yo atthāvagamako saviññattikasaddo, so byañjanapāṭho . Yo tena abhisametabbo lakkhaṇarasādisahito dhammo, so atthapāṭhoti veditabbo. Punapi sandhāyabhāsito byañjanabhāsito sāvasesapāṭho anavasesapāṭho nīto neyyoti chabbidho pāṭho. Tattha anekatthavattā sandhāyabhāsito 『『mātaraṃ pitaraṃ hantvā, rājāno dve ca khattiye』』ti evamādi (dha. pa. 294). Ekatthavattā byañjanabhāsito 『manopubbaṅgamā dhammā』』ti evamādi (dha. pa. 1.2; netti. 89, 92; peṭako. 14). Sāvaseso 『『sabbaṃ, bhikkhave, āditta』』nti evamādi (mahāva. 54; saṃ. ni. 4.28). Viparīto anavaseso 『『sabbe dhammā sabbākārena buddhassa bhagavato ñāṇamukhe āpāthaṃ āgacchantī』』ti evamādi (mahāni. 156; cūḷani. mogharājamāṇavapucchāniddeso 85; paṭi. ma. 3.5). Yathā vacanaṃ, tathā avagantabbo nīto 『『aniccaṃ dukkhaṃ anattā』』ti evamādi. Yuttiyā anussaritabbo neyyo 『『ekapuggalo bhikkhave』』ti evamādi (a. ni. 1.170).

Attho pana anekappakāro pāṭhattho sabhāvattho ñāyattho pāṭhānurūpo napāṭhānurūpo sāvasesattho niravasesattho nītattho neyyattho iccādi. Tattha yo appassatthassa ñāpanatthamuccāriyate, so pāṭhattho 『『sātthaṃ sabyañjana』』ntiādīsu (pārā. 1; dī. ni. 1.190) viya. Rūpārūpadhammānaṃ lakkhaṇarasādisabhāvattho 『『sammādiṭṭhiṃ bhāvetī』』tiādīsu (vibha. 485; saṃ. ni. 5.3) viya. Yo ñāyamāno hitāya saṃvattati, so ñātuṃ arahatīti ñāyattho – 『『atthavādī dhammavādī』』tiādīsu (dī. ni. 1.9, 194; 3.238; ma. ni. 1.411) viya. Yathāpāṭhaṃ bhāsito pāṭhānurūpo 『『cakkhu , bhikkhave, purāṇakamma』』nti (saṃ. ni. 4.146) bhagavatā vuttaṃ. Tasmā cakkhumapi kammanti. Byañjanacchāyāya atthaṃ paṭibāhayamānena vutto attho napāṭhānurūpo, so pāṭhato ananuññāto akatapaṭikkhepo viyutto. So ca saṅgahetabbampi asaṅgahetvā, parivajjetabbampi vā kiñci aparivajjetvā parisesaṃ katvā vutto sāvasesattho 『『cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ (saṃ. ni. 4.60; mahāni. 107). Sabbe tasanti daṇḍassa, sabbe bhāyanti maccuno』』tiādīsu (dha. pa. 129) viya. Viparīto niravasesattho 『『sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca (dī. ni. 2.155; mahāva. 287; netti. 114). Tatra, bhikkhave, ko mantā ko saddhātā…pe… aññatra diṭṭhapadehī』』tiādīsu (a. ni. 7.66) viya. Saddavaseneva veditabbo nītattho 『『rūpā saddā rasā gandhā, phoṭṭhabbā ca manoramā』』tiādīsu (saṃ. ni. 1.151, 165; mahāva. 33) viya. Sammutivasena veditabbo neyyattho 『『cattārome, bhikkhave, valāhakūpamā puggalā』』tiādīsu (a. ni. 4.101-102) viya. Evamidha pāṭhañca atthañca vivaritvā ṭhito asaṃhīro bhavati paravādīhi dīgharattaṃ titthavāsena.

Iti asaṃhīrabhāvena yāva āgamādhigamasampadaṃ, tāva vattuṃ sakkoti. Saṅkhepavitthāranayena hetudāharaṇādīhi avabodhayituṃ samattho. Evaṃvidho attānañca parañca sodhetuṃ samatthabhāvena dussīlyadiṭṭhimalavirahitattā suci. Dussīlo hi attānaṃ upahanati, tena nādeyyavāco ca bhavati sabyohāramāno idha niccāturo vejjova. Duddiṭṭhi paraṃ upahanati, nāvassayo ca bhavati vāḷagahākulo iva kamalasaṇḍo. Ubhayavipanno pana sabbathāpi anupāsanīyo bhavati gūthagatamiva chavālātaṃ gūthagato viya ca kaṇhasappo. Ubhayasampanno pana sabbathāpi upāsanīyo sevitabbo ca viññūhi, nirupaddavo iva ratanākaro, evaṃ bhūto evaṃ amaccharo ahīnācariyamuṭṭhi. Suttasuttānulomaācariyavādaattanomatisaṅkhātānañca catunnaṃ apariccāgī, tesaṃ vasena byākhyāto.

『『Ekaṃsavacanaṃ ekaṃ, vibhajjavacanaṃ padaṃ;

Tatiyaṃ paṭipuccheyya, catutthaṃ pana ṭhāpaye』』ti.

Etesaṃ vā apariccāgī. Tato eva sotūnaṃ hite niyuttattā nesaṃ avabodhanaṃ pati akilāsu bhavatīti. Āha cettha –

『『Pāṭhatthavidasaṃhīro, vattā suci amaccharo;

Catunnaṃ apariccāgī, desakassa hitānvito』』ti.

Ettha desakassāti desako assa, bhaveyyāti attho. Hitānvitoti hite anugato hitacitto. So eso sucittā piyo, catunnaṃ apariccāgittā garu, asaṃhīrattā bhāvanīyo, desakattā vattā, hitānvitattā vacanakkhamo, pāṭhatthavidattā gambhīrakathaṃ kattā, amaccharattā na cāṭṭhāne niyojako iti –

『『Piyo garu bhāvanīyo, vattā ca vacanakkhamo;

Gambhīrañca kathaṃ kattā, no cāṭṭhāne niyojako』』ti. (a. ni. 7.37; netti. 113);

『『Abhihito desako so, tāva dāni abhidhīyate』』.

Tattha dhammagaruttā kathaṃ na paribhavati, ācariyagaruttā kathikaṃ na paribhavati, saddhāpaññādiguṇapaṭimaṇḍitattā attānaṃ na paribhavati, asaṭhāmāyāvittā amatābhimukhattā ca avikkhittacitto bhavati, sumedhattā yoniso manasi karotīti. Vuttañhetaṃ –

『『Pañcahi, bhikkhave, dhammehi samannāgato suṇanto saddhammaṃ bhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ. Katamehi pañcahi? Na kathaṃ paribhoti, na kathikaṃ paribhoti, na attānaṃ paribhoti, avikkhittacitto dhammaṃ suṇāti ekaggacitto, yoniso manasi karotī』』ti (a. ni. 5.151).

Taṃlakkhaṇappattattā bhāvanaṃ bhajatīti. Āha cettha –

『『Dhammācariyagaru saddhāpaññādiguṇamaṇḍito;

Asaṭhāmāyāvikassa, sumedho amatābhimukho』』. –

Iti vattā ca sotā ca.

Evaṃ vuttappakāraṃ byañjanañca atthañca dassetvā idāni yo atiaggaṃ katvā kathitattā mahāsamuddamahāpathavī viya mahā ca so niddeso cāti mahāniddeso, taṃ mahāniddesaṃ vaṇṇayissāmi.

Tadetaṃ mahāniddesaṃ atthasampannaṃ byañjanasampannaṃ gambhīraṃ gambhīratthaṃ lokuttarappakāsakaṃ suññatappaṭisaṃyuttaṃ paṭipattimaggaphalavisesasādhanaṃ paṭipattipaṭipakkhapaṭisedhanaṃ yogāvacarānaṃ ñāṇavararatanākarabhūtaṃ dhammakathikānaṃ dhammakathāvilāsavisesahetubhūtaṃ saṃsārabhīrukānaṃ dukkhanissaraṇatadupāyadassanena assāsajananatthaṃ tappaṭipakkhanāsanatthañca gambhīratthānañca anekesaṃ suttantapadānaṃ atthavivaraṇena sujanahadayaparitosajananatthaṃ, tathāgatena arahatā sammāsambuddhena sabbattha appaṭihatasabbaññutaññāṇamahādīpobhāsena sakalajanavitthatamahākaruṇāsinehena veneyyajanahadayagatakilesandhakāravidhamanatthaṃ samujjalitassa saddhammamahāpadīpassa tadadhippāyavikāsanasinehaparisekena pañcavassasahassamaticirasamujjalanamicchatā lokānukampakena satthukappena dhammarājassa dhammasenāpatinā āyasmatā sāriputtattherena bhāsitaṃ sutvā āyasmā ānando paṭhamamahāsaṅgītikāle yathāsutameva saṅgahaṃ āropesi.

So panesa vinayapiṭakaṃ suttantapiṭakaṃ abhidhammapiṭakanti tīsu piṭakesu suttantapiṭakapariyāpanno, dīghanikāyo majjhimanikāyo saṃyuttanikāyo aṅguttaranikāyo khuddakanikāyoti pañcasu mahānikāyesu khuddakamahānikāyapariyāpanno, suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallanti navasu satthusāsanaṅgesu yathāsambhavaṃ gāthaṅgaveyyākaraṇaṅgadvayasaṅgahito.

『『Dvāsīti buddhato gaṇhiṃ, dvesahassāni bhikkhuto;

Caturāsīti sahassāni, ye me dhammā pavattino』』ti. (theragā. 1027) –

Dhammabhaṇḍāgārikattherena pañcasu ṭhānesu etadaggaṃ āropitena paṭiññātānaṃ caturāsītiyā dhammakkhandhasahassānaṃ bhikkhuto gahitesu dvīsu dhammakkhandhasahassesu anekasatadhammakkhandhasaṅgahito. Tassa dve vaggā aṭṭhakavaggo pārāyanavaggo khaggavisāṇasuttañca, ekekasmiṃ vagge soḷasa soḷasa katvā khaggavisāṇasuttañcāti tettiṃsa suttāni kāmasuttādikhaggavisāṇasuttapariyosānāni . Evaṃ anekadhā vavatthāpitassa imassa mahāniddesassa anupubbapadatthavaṇṇanaṃ karissāmi. Ayañhi mahāniddeso pāṭhato atthato ca uddisantena niddisantena ca sakkaccaṃ uddisitabbo niddisitabbo ca, uggaṇhantenāpi sakkaccaṃ uggaṇhitabbo dhāretabbo ca. Taṃ kissa hetu? Gambhīrattā imassa mahāniddesassa lokahitāya loke ciraṭṭhitatthanti.

  1. Aṭṭhakavaggo

  2. Kāmasuttaniddesavaṇṇanā

Tattha kāmasuttaṃ ādi. Tasmimpi 『『kāmaṃ kāmayamānassā』』ti gāthā ādi. Sā uddesaniddesapaṭiniddesavasena tidhā ṭhitā. 『『Kāmaṃ kāmayamānassā』』ti evamādi uddeso. 『『Kāmāti uddānato dve kāmā – vatthukāmā ca kilesakāmā cā』』ti niddeso. 『『Katame vatthukāmā? Manāpikā rūpā』』ti evamādi paṭiniddeso.

  1. Tattha kāmanti manāpiyarūpāditebhūmakadhammasaṅkhātaṃ vatthukāmaṃ. Kāmayamānassāti icchamānassa. Tassa cetaṃ samijjhatīti tassa kāmayamānassa sattassa taṃ kāmasaṅkhātaṃ vatthu samijjhati ce, sace so taṃ labhatīti vuttaṃ hoti. Addhā pītimano hotīti ekaṃsaṃ tuṭṭhacitto hoti. Laddhāti labhitvā. Maccoti satto. Yadicchatīti yaṃ icchati. Idaṃ pana saṅkhepato padatthasambandhamattameva, vitthāro pana upari pāḷiyaṃ āgatanayeneva veditabbo. Yathā ca imasmiṃ, evaṃ ito paraṃ sabbesupīti.

Kāmāti uddisitabbapadaṃ. Uddānatoti niddisitabbapadaṃ. Uddānatoti vaggavasena 『『macchuddānaṃ kineyyā』』ti ādīsu viya. Atha vā uparūpari dānato uddānaṃ, uddhaṃ uddhaṃ sodhanato byavadānaṭṭhena vodānaṃ viya. Vitthārakaraṇabhāvena vā. Kāmā iti pāṭhasesaṃ katvā vattabbaṃ. Dveti gaṇanaparicchedo , na ekaṃ, na tayo. Vatthukāmā cāti manāpiyarūpādivatthukāmā ca. Upatāpanaṭṭhena vibādhanaṭṭhena ca kilesakāmā ca. Tesu vatthukāmo pariññeyyo, kilesakāmo pahātabbo. Tattha vatthukāmo kilesakāmena patthayitabboti kāmīyatīti kāmo. Kilesakāmo vatthukāmānaṃ paccāsīsanassa kāraṇabhāvena kāmīyate anenāti kāmo. Tattha rūpādikkhandhe saṅgahito vatthukāmo, saṅkhārakkhandhe saṅgahito kilesakāmo. Chahi viññāṇehi vijānitabbo vatthukāmo, manoviññāṇena jānitabbo kilesakāmo. Kilesānaṃ patiṭṭhaṭṭhena kāraṇaṭṭhena ārammaṇaṭṭhena ca vatthukāmo.

『『Nete kāmā yāni citrāni loke, saṅkapparāgo purisassa kāmo;

Tiṭṭhanti citrāni tatheva loke, athettha dhīrā vinayanti chanda』』nti. (a. ni. 6.63);

Nandamāṇavaka- (dha. pa. aṭṭha. 1.68 uppalavaṇṇattherīvatthu) soreyyaseṭṭhiputtādīnaṃ (dha. pa. 43) vatthūni cettha nidassanaṃ. Kilesakāmo tāpanaṭṭhena bādhanaṭṭhena ca sayaṃ kāmetīti kāmo. Vuttampi cetaṃ 『『ratto kho, brāhmaṇa, rāgena abhibhūto pariyādinnacitto attabyābādhāyapi ceteti, parabyābādhāyapi ceteti, ubhayabyābādhāyapi cetetī』』ti ca 『『ratto kho, brāhmaṇa, pāṇampi hanati, adinnampi ādiyati, paradārampi gacchati, musāpi bhaṇatī』』ti (a. ni. 3.54) ca evamādi nidassanaṃ.

Tameva paṭiniddesavasena vitthāretvā vattukāmo – 『『katame vatthukāmā』』tiādimāha. Tattha katameti kathetukamyatāpucchā. Pañcavidhā hi pucchā, tāsaṃ vibhāgo upari pāḷiyaṃyeva āvi bhavissati. Tāsu ayaṃ kathetukamyatāpucchā. Tattha manāpikāti manaṃ appāyanti vaddhentīti manāpā, manāpā eva manāpikā. Rūpāti kammacittautuāhārasamuṭṭhānavasena catusamuṭṭhānikā rūpārammaṇā. Rūpayantīti rūpā, vaṇṇavikāraṃ āpajjamānā hadayaṅgatabhāvaṃ pakāsentīti attho.

Tattha kenaṭṭhena rūpanti? Ruppanaṭṭhena. Vuttañhetaṃ bhagavatā –

『『Kiñca, bhikkhave, rūpaṃ vadetha? Ruppatīti kho, bhikkhave, tasmā 『rūpa』nti vuccati. Kena ruppati? Sītenapi ruppati, uṇhenapi ruppati, jighacchāyapi ruppati, pipāsāyapi ruppati, ḍaṃsamakasavātātapasarīsapasamphassenapi ruppati. Ruppatīti kho, bhikkhave, tasmā 『rūpa』nti vuccatī』』ti (saṃ. ni. 3.79).

Tattha ruppatīti kuppati ghaṭṭīyati pīḷīyati, bhijjatīti attho. Sītena tāva ruppanaṃ lokantarikaniraye pākaṭaṃ. Mahiṃsakaraṭṭhādīsupi himapātasītalesu padesesu etaṃ pākaṭameva. Tattha hi sattā sītena bhinnachinnasarīrā jīvitakkhayampi pāpuṇanti.

Uṇhena ruppanaṃ avīcimahāniraye pākaṭaṃ. Tattha hi tattāya lohapathaviyā nipajjāpetvā pañcavidhabandhanādikaraṇakāle sattā mahādukkhaṃ anubhavanti.

Jighacchāya ruppanaṃ pettivisaye ceva dubbhikkhakāle ca pākaṭaṃ. Pettivisayasmiñhi sattā dve tīṇi buddhantarāni kiñcideva āmisaṃ hatthena gahetvā mukhe pakkhipantā nāma na honti, antoudaraṃ ādittasusirarukkho viya hoti. Dubbhikkhe kañjikamattampi alabhitvā maraṇasattānaṃ pamāṇaṃ natthi.

Pipāsāya ruppanaṃ kālakañjikādīsu pākaṭaṃ. Tattha hi sattā dve tīṇi buddhantarāni hadayatemanamattaṃ vā jivhātemanamattaṃ vā udakabindumpi laddhuṃ na sakkonti. 『『Pānīyaṃ pivissāmā』』ti nadiṃ gatānaṃ jalaṃ vālukātalaṃ sampajjati. Mahāsamuddaṃ pakkhantānampi samuddo piṭṭhipāsāṇoyeva hoti. Te sussantā balavadukkhapīḷitā viravanti. Ḍaṃsādīhi ruppanaṃ ḍaṃsamakkhikādibahulesu padesesu pākaṭaṃ. Taṃ pana – 『『katamaṃ taṃ rūpaṃ sanidassanaṃ? Sappaṭigha』』nti ādinā nayena abhidhamme (dha. sa. 656, 658) vitthāritameva.

Sappantīti saddā, udāharīyantīti attho. Utucittavasena dvisamuṭṭhānikā saddā. Gandhayantīti gandhā, attano vatthūni sūcayantīti attho. Rasanti te sattāti rasā, assādentīti attho. Phusīyantīti phoṭṭhabbā. Ete gandhādayo catusamuṭṭhānikāva . Tesaṃ vibhāgo abhidhamme (dha. sa. 622-624) vitthāritoyeva.

Tamevatthaṃ vitthāravasena dassento 『『attharaṇā pāvuraṇā』』tiādimāha. Tattha attharitvā nipajjiyantīti attharaṇā. Sarīraṃ veṭhetvā pārupīyantīti pāvuraṇā. Antojātādayo cattāro dāsī ca dāso ca dāsidāsā. Khettaṃ nāma yasmiṃ pubbaṇṇaṃ ruhati. Vatthu nāma yasmiṃ aparaṇṇaṃ ruhati. Yattha vā ubhayampi ruhati, taṃ khettaṃ. Tadatthāya katabhūmibhāgo vatthu. Khettavatthusīsena cettha vāpītaḷākādīnipi saṅgahitāni. Hiraññanti kahāpaṇo. Suvaṇṇanti jātarūpaṃ. Tesaṃ gahaṇena lohamāsako jatumāsako dārumāsakoti sabbepi saṅgahaṃ gacchanti. Gāmanigamarājadhāniyoti ekakuṭikādi gāmo. Āpaṇayutto nigamo. Ekassa rañño āṇāpavattiṭṭhānaṃ rājadhānī. Raṭṭhanti janapadekadesaṃ. Janapadoti kāsikosalādijanapado. Kosoti catubbidho koso – hatthī asso ratho patti. Koṭṭhāgāranti tividhaṃ koṭṭhāgāraṃ – dhanakoṭṭhāgāraṃ dhaññakoṭṭhāgāraṃ vatthakoṭṭhāgāraṃ. Yaṃ kiñcīti anavasesapariyādānavacanaṃ. Rajanīyanti rañjetuṃ yuttaṭṭhena.

Ito paraṃ tikavasena dassetuṃ atītattikaajjhattattikahīnattikaokāsattikasaṃyogattikakāmāvacarattikavasena chattike āha. Tattha atītattike tāva attano sabhāvaṃ uppādādikkhaṇaṃ vā patvā atikkantāti atītā. Tadubhayampi na āgatāti anāgatā. Taṃ taṃ kāraṇaṃ paṭicca uppannāti paccuppannā. Idaṃ bhavena paricchannaṃ. Paṭisandhito hi paṭṭhāya atītabhavesu nibbattā anantarabhave vā nibbattā hontu kappakoṭisatasahassamatthake vā, sabbe atītāyeva nāma. Cutito paṭṭhāya anāgatabhavesu nibbattanakā kāmā anantarabhave vā nibbattantu kappakoṭisatasahassamatthake vā, sabbe anāgatāyeva nāma. Cutipaṭisandhiantare pavattā kāmā paccuppannā nāma.

Ajjhattattike 『『evaṃ pavattamānā mayaṃ attāti gahaṇaṃ gamissāmā』』ti iminā viya adhippāyena attānaṃ adhikāraṃ katvā pavattā attano santāne pavattā pāṭipuggalikā kāmā ajjhattā kāmā nāma. Tato bahibhūtā pana indriyabaddhā vā anindriyabaddhā vā bahiddhā nāma. Tatiyapadaṃ tadubhayavasena vuttaṃ.

Hīnattike hīnāti lāmakā. Majjhimāti hīnapaṇītānaṃ majjhe bhavāti majjhimā. Avasesā uttamaṭṭhena paṇītā. Api ca upādāyupādāya hīnamajjhimapaṇītatā veditabbā. Nerayikānañhi kāmā koṭippattā hīnā nāma. Te upādāya tiracchānesu nāgasupaṇṇānaṃ kāmā paṇītā nāma. Sesatiracchānagatānaṃ kāmā majjhimā nāma. Tesampi kāmā hīnā. Te upādāya mahesakkhapetānaṃ kāmā paṇītā nāma. Avasesānaṃ kāmā majjhimā nāma. Tesampi hīnā. Te upādāya jānapadānaṃ kāmā paṇītā nāma. Paccantavāsīnaṃ kāmā majjhimā nāma. Tesampi hīnā. Te upādāya gāmabhojakānaṃ kāmā paṇītā nāma. Tesaṃ paricārikānaṃ kāmā majjhimā nāma. Tesampi hīnā. Te upādāya janapadasāmikānaṃ kāmā paṇītā nāma. Tesaṃ paricārikānaṃ kāmā majjhimā nāma. Tesampi hīnā. Te upādāya padesarājūnaṃ kāmā paṇītā nāma. Tesaṃ amaccānaṃ kāmā majjhimā nāma. Tesampi hīnā. Te upādāya cakkavattirañño kāmā paṇītā nāma. Tassa amaccānaṃ kāmā majjhimā nāma. Tassapi hīnā. Te upādāya bhummadevānaṃ kāmā paṇītā nāma. Tesaṃ paricārikānaṃ devānaṃ kāmā majjhimā nāma. Tesampi hīnā. Te upādāya cātumahārājikānaṃ devānaṃ kāmā paṇītātiādinā nayena yāva akaniṭṭhadevānaṃ kāmā matthakappattā paṇītā nāma. Evaṃ upādāyupādāya hīnamajjhimapaṇītatā veditabbā.

Okāsattike āpāyikā kāmāti avaḍḍhisaṅkhātesu apagataayesu catūsu apāyesu nibbattakāmā āpāyikā. Manussesu nibbattakāmā mānusikā. Devesu nibbattakāmā dibbā.

Saṃyogattike paccupaṭṭhitānaṃ kāmānaṃ paribhuñjanato ṭhapetvā nerayike sesaapāyasattānaṃ manussānaṃ cātumahārājike deve upādāya yāva tusitakāyikānañca devānaṃ kāmā paccupaṭṭhitā kāmā nāma. Pakatipaṭiyattārammaṇato atirekena ramitukāmatākāle yathārucitaṃ ārammaṇaṃ nimminitvā nimminitvā ramantīti nimmānaratīnaṃ devānaṃ kāmā nimmitā kāmā nāma. Attano ajjhāsayaṃ ñatvā parehi nimmite ārammaṇe sevantīti paranimmitavasavattīnaṃ kāmā paranimmitā kāmā nāma. Pariggahitāti 『『mayhaṃ eta』』nti gahitā kāmā. Apariggahitāti tathā apariggahitā uttarakurukānaṃ kāmā. Mamāyitāti taṇhāvasena 『『mama eta』』nti gahitā. Amamāyitāti vuttapaṭipakkhā.

Sabbepi kāmāvacarā dhammāti 『『heṭṭhato avīcinirayaṃ pariyantaṃ karitvā』』tiādinā (dha. sa. 1287) nayena vuttesu kāmāvacaradhammesu pariyāpannā. Tatrāyaṃ vacanattho – uddānato dve kāmā, vatthukāmo ca kilesakāmo cāti. Tattha kilesakāmo atthato chandarāgo. Vatthukāmo tebhūmakaṃ vaṭṭaṃ. Kilesakāmo cettha kāmetīti kāmo. Itaro kāmīyatīti. Yasmiṃ pana padese duvidhopeso kāmo pavattivasena avacarati, so catunnaṃ apāyānaṃ manussānaṃ channañca devalokānaṃ vasena ekādasavidho padeso kāmo ettha avacaratīti kāmāvacaro. Tattha pariyāpannadhamme sandhāya 『『sabbepi kāmāvacarā dhammā』』ti vuttaṃ. Attano sabhāvaṃ dhārentīti dhammā. Rūpāvacarā dhammāti 『『heṭṭhato brahmalokaṃ pariyantaṃ karitvā uparito akaniṭṭhe deve antokaritvā』』tiādinā (dha. sa. 1289) nayena vuttānaṃ rūpāvacaradhammānaṃ vasena sabbepi dhammā rūpāvacarā. Arūpāvacarā dhammāti 『『heṭṭhato ākāsānañcāyatanupage deve pariyantaṃ karitvā uparito nevasaññānāsaññāyatanupage deve antokaritvā』』tiādinā (dha. sa. 1291) nayena vuttā sabbepi arūpāvacarā dhammā . Tattha rūpe avacarantīti rūpāvacarā. Arūpe avacarantīti arūpāvacarā. Taṇhāvatthukāti patiṭṭhaṭṭhena kāraṇaṭṭhena ca taṇhāya vatthubhūtā. Taṇhārammaṇāti taṇhāpavattivasena taṇhāya ārammaṇabhūtā. Kāmanīyaṭṭhenāti paccāsīsitabbaṭṭhena. Rajanīyaṭṭhenāti rañjetuṃ yuttaṭṭhena. Madanīyaṭṭhenāti kulamadādimadaṃ uppādanīyaṭṭhena.

Tattha 『『katame vatthukāmā? Manāpikā rūpā』』tiādiṃ katvā 『『yaṃ kiñci rajanīyaṃ vatthū』』ti pariyosānaṃ saviññāṇakaaviññāṇakavasena vuttaṃ. Avasesaṃ ekacatukkādikachattikanti veditabbaṃ.

Evaṃ vatthukāmaṃ dassetvā kilesakāmaṃ dassetuṃ 『『katame kilesakāmā』』tiādimāha. Tattha chandoti dubbalarāgo. Rāgoti tato balavataro . Upari tayopi rāgā imehi balavatarā. Kāmesūti pañcasu kāmaguṇesu. Kāmacchandoti kāmasaṅkhāto chando, na kattukamyatāchando, na dhammacchando. Kāmanavasena rajjanavasena ca kāmoyeva rāgo kāmarāgo. Kāmanavasena nandanavasena ca kāmoyeva nandī kāmanandī. Evaṃ sabbattha kāmatthaṃ viditvā taṇhāyanaṭṭhena kāmataṇhā. Sinehanaṭṭhena kāmasneho. Pariḍayhanaṭṭhena kāmapariḷāho. Mucchanaṭṭhena kāmamucchā. Gilitvā pariniṭṭhāpanaṭṭhena kāmajjhosānaṃ. Vaṭṭasmiṃ oghehi osīdāpetīti kāmogho. Vaṭṭasmiṃ yojetīti kāmayogo. Daḷhavasena taṇhādiṭṭhiggahaṇaṃ upādānaṃ. Cittaṃ nīvarati pariyonandhatīti nīvaraṇaṃ.

Addasanti addakkhiṃ. Kāmāti ālapanaṃ. Teti tava. Mūlanti patiṭṭhaṃ. Saṅkappāti parikappena. Na taṃ saṅkappayissāmīti taṃ parikappanaṃ na karissāmi. Na hohisīti na bhavissasi.

Icchamānassāti paccāsīsantassa. Sādiyamānassāti assādiyamānassa. Patthayamānassāti patthanaṃ uppādentassa. Pihayamānassāti pāpuṇituṃ icchaṃ uppādentassa. Abhijappamānassāti taṇhāvasena tittiṃ uppādentassa. Atha vā abhivadantassa.

Khattiyassa vātiādi catujjātivasena vuttaṃ. Gahaṭṭhassa vā pabbajitassa vāti liṅgavasena vuttaṃ. Devassa vā manussassa vāti upapattivasena vuttaṃ. Ijjhatīti nipphajjati. Samijjhatīti sammā nipphajjati. Ijjhati visesarūpapaṭilābhavasena. Labhati dassanīyarūpapaṭilābhavasena. Paṭilabhati pasādanīyarūpapaṭilābhavasena. Adhigacchati saṇṭhānarūpapaṭilābhavasena. Vindati chavippasādarūpapaṭilābhavasena. Atha vā puññamahattena ijjhati. Jātimahattena labhati. Issariyamahattena paṭilabhati. Sukhamahattena adhigacchati. Sampattimahattena vindatīti.

Ekaṃsavacananti ekakoṭṭhāsavacanaṃ. 『『Ekaṃsaṃ cīvaraṃ katvā (pārā. 349, 367), ekaṃsabyākaraṇīyo pañho』』tiādīsu (dī. ni. 3.312; a. ni. 4.42) viya anekaṃsagahaṇapaṭikkhepo. Nissaṃsayavacananti saṃsayavirahitavacanaṃ, sandehapaṭikkhepavacananti attho. Nikkaṅkhāvacananti 『『kathamidaṃ kathamida』』nti kaṅkhāpaṭikkhepavacanaṃ. Advejjhavacananti dvidhābhāvaṃ dvejjhaṃ, taṃabhāvena advejjhavacanaṃ. Dvidhābhāvavirahitaṃ 『『advejjhavacanā buddhā』』tiādīsu viya vimatipaṭikkhepo. Adveḷhakavacananti dvihadayābhāvena adveḷhakaṃ. 『『Itihāsa, itihāsā』』ti dveḷhakapaṭikkhepavacanaṃ. Niyogavacananti ekasmiṃ atthe dve na yujjantīti niyogavacanaṃ dvidhāpathapaṭikkhepo. Aññattha pana 『『niyogā anāgatārammaṇā natthī』』ti āgataṃ. Apaṇṇakavacananti palāsarahitaṃ sāravacanaṃ aviraddhakāraṇaṃ 『『apaṇṇakaṃ ṭhānameke』』tiādīsu (jā. 1.1.1) viya, apaṇṇakamaṇi viya sappatiṭṭhavacanaṃ. Avatthāpanavacanametanti etaṃ vacanaṃ otaritvā patiṭṭhitaṃ santiṭṭhāpanaṃ ṭhapanaṃ.

Yāni imasmiṃ mahāniddese vibhattiṃ āropitāni padāni, tāni vibhattiṃ gacchantāni tīhi kāraṇehi vibhattiṃ gacchanti, nānā hontāni catūhi kāraṇehi nānā bhavanti. Aparadīpanā panettha dve ṭhānāni gacchanti. Kathaṃ? Tāni hi byañjanavasena upasaggavasena atthavasena vāti imehi tīhi kāraṇehi vibhattiṃ gacchanti. Tattha 『『kodho kujjhanā kujjhitattaṃ, doso dussanā dussitatta』』nti (dha. sa. 1066) evaṃ byañjanavasena vibhattigamanaṃ veditabbaṃ. Tattha hi ekova kodho byañjanavasena evaṃ vibhattiṃ labhati. 『『Ijjhati samijjhati labhati paṭilabhati gacchati adhigacchatī』』ti evaṃ pana upasaggavasena vibhattigamanaṃ veditabbaṃ. 『『Paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā』』ti (dha. sa. 16) evaṃ atthavasena vibhattigamanaṃ veditabbaṃ.

Tesu pītipadaniddese tāva imā tisso vibhattiyo labbhanti. Pīti pāmojjanti hi byañjanavasena vibhattigamanaṃ hoti. Āmodanā pamodanā pahāsoti upasaggavasena. Vitti tuṭṭhi odagyaṃ attamanatāti atthavasena. Iminā nayena sabbapadaniddesesu vibhattigamanaṃ veditabbaṃ.

Nānā hontānipi nāmanānattena lakkhaṇanānattena kiccanānattena paṭikkhepanānattenāti imehi catūhi kāraṇehi nānā honti. Tattha 『『katamo tasmiṃ samaye byāpādo hoti? Yo tasmiṃ samaye doso dussanā』』ti ettha byāpādoti vā dosoti vā dvepi ete kodho eva, nāmena pana nānattaṃ gatāti evaṃ nāmanānattena nānattaṃ veditabbaṃ.

Rāsaṭṭhena ca pañcapi khandhā ekova khandho hoti. Ettha pana rūpaṃ ruppanalakkhaṇaṃ, vedanā vedayitalakkhaṇā, saññā sañjānanalakkhaṇā, cetanā cetayitalakkhaṇā, viññāṇaṃ vijānanalakkhaṇanti iminā lakkhaṇanānattena pañcakkhandhā honti. Evaṃ lakkhaṇanānattena nānattaṃ veditabbaṃ.

『『Cattāro sammappadhānā – idha bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya…pe… cittaṃ paggaṇhāti padahatī』』ti (vibha. 390; dī. ni. 2.402) ekameva vīriyaṃ kiccanānattena catūsu ṭhānesu āgataṃ. Evaṃ kiccanānattena nānattaṃ veditabbaṃ.

『『Cattāro asaddhammā kodhagarutā, na saddhammagarutā, makkhagarutā, na saddhammagarutā, lābhagarutā, na saddhammagarutā, sakkāragarutā, na saddhammagarutā』』ti evamādīsu (a. ni. 4.44) pana paṭikkhepanānattena nānattaṃ veditabbaṃ.

Imāni pana cattāri nānattāni na pītiyāyeva labbhanti, sabbesupi yathālābhavasena labbhanti. Pītiyā hi pītīti nāmaṃ, cittassa cittanti nāmaṃ. Pīti ca pharaṇalakkhaṇā, vedanā vedayitalakkhaṇā, saññā sañjānanalakkhaṇā, cetanā cetayitalakkhaṇā, viññāṇaṃ vijānanalakkhaṇaṃ.

Tathā pīti pharaṇakiccā, vedanā anubhavanakiccā, saññā sañjānanakiccā, cetanā cetayitakiccā, viññāṇaṃ vijānanakiccanti evaṃ kiccanānattena nānattaṃ veditabbaṃ. Paṭikkhepanānattaṃ pītipade natthi.

Alobhādiniddese pana 『『alobho alubbhanā alubbhitatta』』ntiādinā (dha. sa. 35) nayena labbhatīti evaṃ paṭikkhepanānattena nānattaṃ veditabbaṃ. Evaṃ sabbapadaniddesesu labbhamānavasena catubbidhampi nānattaṃ veditabbaṃ.

Aparadīpanā pana padatthuti vā hoti daḷhīkammaṃ vāti evaṃ dve ṭhānāni gacchati. Yaṭṭhikoṭiyā uppīḷentena viya hi sakimeva 『『pītī』』ti vutte etaṃ padaṃ phullitamaṇḍitavibhūsitaṃ nāma na hoti, punappunaṃ byañjanavasena upasaggavasena atthavasena 『『pīti pāmojjaṃ āmodanā pamodanā hāso pahāso vittī』』ti (dha. sa. 9) vutte phullitamaṇḍitavibhūsitaṃ nāma hoti. Yathā hi daharakumāraṃ nahāpetvā manoramaṃ vatthaṃ paridahāpetvā pupphāni piḷandhāpetvā akkhīni añjetvā athassa nalāṭe ekameva manosilābinduṃ kareyya, na tassa ettāvatā cittatilako nāma hoti, nānāvaṇṇehi pana parivāretvā bindūsu katesu cittatilako nāma hoti. Evaṃ sampadamidaṃ veditabbaṃ. Ayaṃ padatthuti nāma.

Byañjanavasena pana upasaggavasena atthavasena ca punappunaṃ bhaṇanameva daḷhīkammaṃ nāma. Yathā hi 『『āvuso』』ti vā 『『bhante』』ti vā 『『yakkho』』ti vā 『『sappo』』ti vā vutte daḷhīkammaṃ nāma na hoti, 『『āvuso āvuso, bhante bhante, yakkho yakkho, sappo sappo』』ti vutte pana daḷhīkammaṃ nāma hoti, evameva sakiṃdeva yaṭṭhikoṭiyā uppīḷentena viya 『『pītī』』ti vuttamatte daḷhīkammaṃ nāma na hoti, punappunaṃ byañjanavasena upasaggavasena atthavasena 『『pīti pāmojjaṃ āmodanā pamodanā hāso pahāso vittī』』ti vutteyeva daḷhīkammaṃ nāma hotīti evaṃ aparadīpanā dve ṭhānāni gacchati. Etissāpi vasena labbhamānakapadaniddesesu sabbattha attho veditabbo.

Tattha pīnayatīti pīti. Sā sampiyāyanalakkhaṇā, kāyacittapīṇanarasā pharaṇarasā vā, odagyapaccupaṭṭhānā. Yā pañcakāmaguṇapaṭisaññuttāti yā rūpādipañcakāmakoṭṭhāsapaṭisaṃyuttā pīti, sā pīnayatīti pīti, idaṃ sabhāvapadaṃ. Pamuditassa bhāvo pāmojjaṃ. Āmodanākāro āmodanā. Pamodanākāro pamodanā. Yathā vā bhesajjānaṃ vā telānaṃ vā uṇhodakasītodakānaṃ vā ekato karaṇaṃ 『『modanā』』ti vuccati, evamayampi pītidhammānaṃ ekato karaṇena modanā. Upasaggavasena pana maṇḍetvā 『『āmodanā pamodanā』』ti vuttā.

Hāsetīti hāso. Pahāsetīti pahāso, haṭṭhapahaṭṭhākārānametaṃ adhivacanaṃ. Vittīti vittaṃ, dhanassetaṃ nāmaṃ. Ayaṃ pana somanassapaccayattā vittisarikkhatāya vitti. Yathā hi dhanino dhanaṃ paṭicca somanassaṃ uppajjati, evaṃ pītimatopi pītiṃ paṭicca somanassaṃ uppajjati. Tasmā 『『vittī』』ti vuttā. Tuṭṭhīti sabhāvasaṇṭhitāya pītiyā etaṃ nāmaṃ. Pītimā pana puggalo kāyacittānaṃ uggatattā abbhuggatattā 『『udaggo』』ti vuccati, udaggassa bhāvo odagyaṃ.

Attano manatā attamanatā. Anabhiraddhassa hi mano dukkhapadaṭṭhānattā na attano mano nāma hoti, abhiraddhassa sukhapadaṭṭhānattā attano mano nāma hoti, iti attano manatā attamanatā, sakamanatā, sakamanassa bhāvoti attho. Sā pana yasmā na aññassa kassaci attano manatā, cittasseva panesā bhāvo cetasiko dhammo, tasmā 『『attamanatā cittassā』』ti vuttā.

Cittavicittatāya cittaṃ. Ārammaṇaṃ minamānaṃ jānātīti mano. Mānasanti mano eva, 『『antalikkhacaro pāso, yvāyaṃ carati mānaso』』ti (mahāva. 33; saṃ. ni. 1.151) hi ettha pana sampayuttakadhammo 『『mānaso』』ti vutto.

『『Kathañhi bhagavā tuyhaṃ, sāvako sāsane rato;

Appattamānaso sekkho, kālaṃkayirā jane sutā』』ti. (saṃ. ni. 1.159) –

Ettha arahattaṃ 『『mānasa』』nti vuttaṃ. Idha pana mano eva mānasaṃ, byañjanavasena hetaṃ padaṃ vaḍḍhitaṃ.

Hadayanti cittaṃ. 『『Cittaṃ vā te khipissāmi, hadayaṃ vā te phālessāmī』』ti (su. ni. āḷavakasuttaṃ; saṃ. ni. 1.237; 246) ettha uro 『『hadaya』』nti vuttaṃ. 『『Hadayā hadayaṃ maññe aññāya tacchatī』』ti (ma. ni. 1.63) ettha cittaṃ. 『『Vakkaṃ hadaya』』nti (khu. pā. 3.dvatiṃsākāro; dī. ni. 2.377; ma. ni. 1.110) ettha hadayavatthu. Idha pana cittameva abbhantaraṭṭhena 『『hadaya』』nti vuttaṃ. Tameva parisuddhaṭṭhena paṇḍaraṃ, bhavaṅgaṃ sandhāyetaṃ vuttaṃ. Yathāha – 『『pabhassaramidaṃ, bhikkhave, cittaṃ, tañca kho āgantukehi upakkilesehi upakkiliṭṭha』』nti (a. ni. 1.49). Tato nikkhantattā pana akusalampi gaṅgāya nikkhantā nadī gaṅgā viya godhāvarito nikkhantā godhāvarī viya ca 『『paṇḍara』』ntveva vuttaṃ.

Mano manāyatananti idha pana manoggahaṇaṃ manasseva āyatanabhāvadīpanatthaṃ. Tenetaṃ dīpeti 『『nayidaṃ devāyatanaṃ viya manassa āyatanattā manāyatanaṃ, atha kho mano eva āyatanaṃ manāyatana』』nti. Tattha nivāsaṭṭhānaṭṭhena ākaraṭṭhena samosaraṇaṭṭhānaṭṭhena sañjātidesaṭṭhena kāraṇaṭṭhena ca āyatanaṃ veditabbaṃ. Tathā hi loke 『『issarāyatanaṃ, vāsudevāyatana』』ntiādīsu nivāsaṭṭhānaṃ 『『āyatana』』nti vuccati. 『『Suvaṇṇāyatanaṃ, rajatāyatana』』ntiādīsu ākaro. Sāsane pana 『『manorame āyatane, sevanti naṃ vibhaṅgamā』』tiādīsu (a. ni. 5.38) samosaraṇaṭṭhānaṃ. 『『Dakkhiṇāpatho gunnaṃ āyatana』』ntiādīsu sañjātideso. 『『Tatra tatreva sakkhibhabbataṃ pāpuṇāti sati satiāyatane』』tiādīsu (a. ni. 3.102; 5.23; ma. ni. 3.158) kāraṇaṃ. Idha pana sañjātidesaṭṭhena samosaraṇaṭhānaṭṭhena kāraṇaṭṭhenāti tidhāpi vaṭṭati.

Phassādayo hi dhammā ettha sañjāyantīti sañjātidesaṭṭhenapi etaṃ āyatanaṃ. Bahiddhā rūpasaddagandharasaphoṭṭhabbā ārammaṇabhāvenettha osarantīti samosaraṇaṭhānaṭṭhenapi āyatanaṃ. Phassādīnaṃ pana sahajātādipaccayaṭṭhena kāraṇattā kāraṇaṭṭhenapi āyatananti veditabbaṃ. Tadeva mananalakkhaṇe indaṭṭhaṃ kāretīti indriyaṃ, mano eva indriyaṃ manindriyaṃ.

Vijānātīti viññāṇaṃ. Viññāṇameva khandho viññāṇakkhandho. Tassa rāsiādivasena attho veditabbo. 『『Mahāudakakkhandhotveva saṅkhaṃ gacchatī』』ti (a. ni. 4.51) ettha hi rāsaṭṭhena khandho vutto. 『『Sīlakkhandho samādhikkhandho』』tiādīsu (dī. ni. 3.555) guṇaṭṭhena. 『『Addasā kho bhagavā mahantaṃ dārukkhandha』』nti (saṃ. ni. 4.241-242) ettha paṇṇattimattaṭṭhena. Idha pana ruḷhito khandho vutto. Rāsaṭṭhena hi viññāṇakkhandhassa ekadeso ekaṃ viññāṇaṃ. Tasmā yathā rukkhassa ekadesaṃ chindanto 『『rukkhaṃ chindatī』』ti vuccati, evameva viññāṇakkhandhassa ekadesabhūtaṃ ekampi viññāṇaṃ rūḷhito 『『viññāṇakkhandho』』ti vuttaṃ.

Tajjā manoviññāṇadhātūti tesaṃ phassādīnaṃ dhammānaṃ anucchavikā manoviññāṇadhātu. Imasmiñhi pade ekameva cittaṃ minanaṭṭhena mano, vijānanaṭṭhena viññāṇaṃ, sabhāvaṭṭhena nissattaṭṭhena vā dhātūti tīhi nāmehi vuttaṃ. Sahagatoti avijahito. Sahajātoti saddhiṃ niggato. Saṃsaṭṭhoti saṃsaggo hutvā ṭhito. Sampayuttoti samaṃ pakārehi yutto. Katamehi pakārehīti? Ekuppādādīhi. Natthi keci dhammā kehici dhammehi sampayuttāti? Āmantā. Iti hi imassa pañhassa paṭikkhepe 『『nanu atthi keci dhammā kehici dhammehi sahagatā sahajātā saṃsaṭṭhā ekuppādā ekanirodhā ekavatthukā ekārammaṇā』』ti (kathā. 473) evaṃ ekuppādatādīnaṃ vasena sampayogattho vutto. Iti imehi ekuppādatādīhi samaṃ pakārehi yutto sampayutto. Ekuppādoti ekato uppanno, na vināti attho. Ekanirodhoti ekato nirodho. Ekavatthukoti hadayavatthuvasena ekavatthuko. Ekārammaṇoti rūpādivasena ekārammaṇo.

Ettha sahagatasaddo tabbhāve, vokiṇṇe, ārammaṇe, nissaye, saṃsaṭṭheti pañcasu atthesu dissati jinavacane. 『『Yāyaṃ taṇhā ponobhavikā nandirāgasahagatā』』ti (mahāva. 14; vibha. 203; ma. ni. 3.374; saṃ. ni. 5.1081; paṭi. ma. 2.30) ettha tabbhāve veditabbo, nandirāgabhūtāti attho. 『『Yā, bhikkhave, vīmaṃsā kosajjasahagatā kosajjasampayuttā』』ti (saṃ. ni. 5.832) ettha vokiṇṇe, antarantarā uppajjamānena kosajjena vokiṇṇāti ayamettha attho. 『『Lābhī hoti rūpasahagatānaṃ vā samāpattīnaṃ arūpasahagatānaṃ vā samāpattīna』』nti (pu. pa. 3-6) ettha ārammaṇe, rūpārammaṇānaṃ arūpārammaṇānanti attho. 『『Aṭṭhikasaññāsahagataṃ satisambojjhaṅgaṃ bhāvetī』』ti (saṃ. ni. 5.238) ettha nissaye, aṭṭhikasaññaṃ nissāya aṭṭhikasaññaṃ bhāvetvā paṭiladdhanti attho. 『『Idaṃ sukhaṃ imāya pītiyā sahagataṃ hoti sahajātaṃ sampayutta』』nti (vibha. 578) ettha saṃsaṭṭhe, saṃmissanti attho. Imasmimpi ṭhāne saṃsaṭṭhe āgato.

Sahajātasaddo 『『sahajātaṃ purejātaṃ pacchājāta』』nti (paṭṭha. 1.1.435) ettha viya sahajāte. Saṃsaṭṭhasaddo 『『gihīhi saṃsaṭṭho』』ti ca, 『『evaṃ saṃsaṭṭho, bhante』』ti (saṃ. ni. 3.3) cāti evamādīsu saṃsagge. 『『Kise thūle vivajjetvā saṃsaṭṭhā yojitā hayā』』ti (jā. 2.22.70) ettha sadise.

『『Pucimandaparivāro, ambo te dadhivāhana;

Mūlaṃ mūlena saṃsaṭṭhaṃ, sākhā sākhā nisevare』』ti. (jā. 1.2.72) –

Ettha upacite. 『『Cittasaṃsaṭṭhā dhammā』』ti (dha. sa. dukamātikā 59) ettha cittasampayuttadhamme . Idha pana yo phalappadāne aviyogadhammo vinibbhogaṃ akatvā ekuppādādidhammo hutvā 『『sampayutto』』ti vuccati. Taṃvisayo. Atha vā 『『sahagato』』ti vatvā pacchato pacchato āgatasuttena viya so na hotīti dassetuṃ 『『sahajāto』』ti vuttaṃ. Ekato uppannarūpārūpaṃ viya sopi na hotīti dassetuṃ 『『saṃsaṭṭho』』ti vuttaṃ.

Khīrodakaṃ viya ca sopi na hotīti dassetuṃ 『『sampayutto』』ti vuttaṃ. Vinibbhogaṃ kātuṃ asakkuṇeyyaṭṭhena hi sahuppannā dhammā sampayuttāpi atthi khīratelaṃ viya. Tathā vippayuttāpi khīrato apanītaṃ navanītaṃ viya. Evaṃ lakkhaṇasampayutto ekuppādādilakkhaṇoyeva hotīti dassetuṃ 『『ekuppādo』』tiādi vuttaṃ. Ettha ekuppādasahajātānaṃ kiṃ nānattaṃ? Uppāde antaravirahito ekuppādo. Khīrakālamuttassāpi dadhino mathane mathane pākaṭaṃ navanītaṃ viya purebhattapacchābhattavasena ekadivasameva jāto viya so na hotīti dassetuṃ ekakkhaṇe nibbattoti sahajāto. Ekavatthukoti patiṭṭhaṭṭhena ekaparicchedena ekavatthuko, dvinnaṃ bhikkhūnaṃ ekavatthukatā viya ṭhānantaravirahito. Ekārammaṇoti aniyatekārammaṇo na cakkhuviññāṇaṃ viyāti evameke vaṇṇayanti.

Maccoti mūlapadaṃ. Rūpādīsu satto laggo laggitoti satto. Vuttañhetaṃ 『『satto sattoti, bhante, vuccati, kittāvatā nu kho, bhante, 『satto』ti vuccatīti? Rūpe kho, rādha, yo chando yo rāgo yā nandī yā taṇhā, tatra satto tatra visatto, tasmā 『satto』ti vuccatī』』ti (saṃ. ni. 3.161; mahāni. 7). Sattayogena vā satto. Sugatiduggatiṃ naratīti naro. Manuno puttoti mānavo. Upakaraṇena sayaṃ posayatīti poso. Puṃ vuccati nirayo, taṃ galatīti puggalo. Jīvitindriyaṃ dhāretīti jīvo. Cutito jātiṃ gacchatīti jāgu. Jiyatīti jantu. Indriyena gacchatīti indagu. Atha vā indabhūtena kammunā gacchatīti indagu. 『『Hindagū』』tipi pāḷi. Hindanti maraṇaṃ, taṃ gacchatīti hindagu. Manuto jātoti manujo. Yaṃ sādiyatīti yaṃ rūpādiṃ assādiyati. Sesaṃ vuttanayameva. Ito paraṃ vuttamatthaṃ nigamento tenāha bhagavā –

『『Kāmaṃ kāmayamānassa…pe… laddhā macco yadicchatī』』ti;

Ito paraṃ ettakampi avatvā visesamattameva vakkhāma.

2.Tassace kāmayānassāti tassa puggalassa kāme icchamānassa, kāmena vā yāyamānassa. Chandajātassāti jātataṇhassa. Jantunoti sattassa. Te kāmā parihāyantīti te kāmā parihāyanti ce. Sallaviddhova ruppatīti atha so ayomayādinā sallena viddho viya pīḷīyati. Ito paraṃ vuttaṃ vajjetvā avuttesu yaṃ yaṃ anuttānaṃ, taṃ tadeva kathayissāmi.

Cakkhupīṇanaṃ ārammaṇaṃ pāpuṇanavasena yāyati gacchati . Dassanīyavasena piyattaṃ ārammaṇavasena appāpetīti niyyati. Savanīyaṃ hutvā kaṇṇasotapīṇanaṃ ārammaṇavasena parikaḍḍhatīti vuyhati. Saritabbaṃ hutvā cittapīṇanaṃ ārammaṇavasena gahetvā upasaṃharīyatīti saṃharīyati. Yathāti opammatthe nipāto. Hatthinā yāyati gacchatīti hatthiyānena vā, vāiti vikappatthe. Assena yāyati gacchatīti assayānena vā. Goyuttaṃ vayhādiyānaṃ goyānaṃ, tena goyānena. Ajayānādīsupi eseva nayo. Iṭṭhavasena jāto sañjāto.

Ārammaṇapiyattavasena nibbatto abhinibbatto. Ārammaṇamanāpabhāvena pātubhūto. Atha vā kāmarāgavasena jāto sañjāto. Kāmanandivasena nibbatto abhinibbatto. Kāmataṇhāvasena kāmasinehavasena kāmacchandavasena kāmapariḷāhavasena ca pātubhūtoti veditabbo.

Te vā kāmā parihāyantīti te vatthukāmādayo parihāyanti vigacchanti. So vā kāmehi parihāyatīti eso khattiyādipuggalo vatthukāmādikāmehi parihāyati vigacchati 『『pubbeva maccaṃ vijahanti bhogā, macco dhane pubbataraṃ jahātī』』ti (jā. 1.5.2) evamādīsu viya. Kathanti kena pakārena. Tiṭṭhantassevāti dharantasseva. Te bhogeti te vatthukāmādayo bhoge. Rājāno vāti pathabyādirājāno. Harantīti gahetvā gacchanti, apaharanti vā. Corā vāti sandhicchedādikā. Aggi vāti dāvaggiādi. Dahatīti jhāpeti bhasmaṃ karoti. Udakaṃ vāti oghādiudakaṃ . Vahatīti gahetvā mahāsamuddaṃ pāpeti. Appiyā vāti akantā amanāpā. Dāyādā harantīti dāyajjavirahitā assāmikā haranti. Nihitaṃvāti nidhānaṃ katvā ṭhapitaṃ. Nādhigacchatīti na vindati na paṭilabhati, na passatīti attho. Duppayuttāti visamapayogena yojitā kasivāṇijjādikammantā. Bhijjantīti bhedaṃ pāpuṇanti, na pavattantīti attho. 『『Bhañjanti rathaṃ ayānakā』』tiādīsu (jā. 2.21.296) sambhavo veditabbo.

Kule vā kulaṅgāro uppajjatīti khattiyādikule kulajhāpako kule antimapuriso nibbattati . 『『Kulaṅkaro』』tipi pāḷi. Yo te bhoge vikiratīti yo eso kule pacchimako te hiraññādike bhoge khepeti. Vidhamatīti viyogaṃ karoti, dūre khipati. Viddhaṃsetīti nāseti adassanaṃ gameti. Atha vā itthidhutto hutvā vikirati. Surādhutto hutvā vidhamati. Akkhadhutto hutvā viddhaṃseti. Vikirati vā uppannaṃ āyaṃ ajānanena. Vidhamati vissajjanamukhaṃ ajānanena. Viddhaṃseti ṭhapitaṭṭhāne ārakkhaṃ asaṃvidhānenāti evamādinā yojetabbaṃ.

Aniccatāyeva aṭṭhamīti vināsabhāvo eva aṭṭhamo. Hāyantīti adassanaṃ yanti. Parihāyantīti na puna paññāyanti. Paridhaṃsentīti ṭhānato apagacchanti. Paripatantīti paggharanti. Antaradhāyantīti antaradhānaṃ adassanaṃ gacchanti. Vippalujjantīti cuṇṇavicuṇṇā hutvā apagacchanti.

Tiṭṭhantevate bhogeti tesaṃ dhanānaṃ ṭhitakāle 『『tiṭṭhante nibbute cāpī』』ti evamādīsu (vi. va. 806) viya. Soti so bhogasāmiko puggalo. Cavati devalokato. Marati manussalokato. Vippalujjati nāgasupaṇṇādilokato. Atha vā hāyati dhaññakoṭṭhāgāravasena. Parihāyati dhanakoṭṭhāgāravasena. Paridhaṃsati balibaddahatthiassādivasena. Paripatati dāsidāsavasena. Antaradhāyati dārābharaṇavasena. Nassati udakādivasenāti eke vaṇṇayanti.

Ayomayenāti kāḷalohādinibbattena. Sallenāti kaṇḍena. Aṭṭhimayenāti manussaṭṭhiṃ ṭhapetvā avasesena. Dantamayenāti hatthidantādinā. Visāṇamayenāti govisāṇādinā. Kaṭṭhamayenāti veḷukaṭṭhādinā. Viddhoti vuttappakārasallānaṃ aññataraññatarena pahaṭo. Ruppatīti vikirati, vikāraṃ āpajjati. Kuppatīti calati, kopaṃ uppādeti. Ghaṭṭīyatīti ghaṭṭito hoti. Pīḷīyatīti pīḷito hoti, laddhappahāro kuppati. 『『Tatiyadivase salākaṃ pavesetvā dhovanakāle ghaṭṭīyati. Khārappadāne pīḷīyati. Pahāradhovane vā ruppati. Tasmiṃ dukkhuppādane kuppati. Salākapavesane pīḷīyati. Khārappadāne ghaṭṭīyatī』』ti evameke vaṇṇayanti.

Byādhitoti laddhappahāro hutvā pīḷito. Domanassitoti domanassappatto. Vipariṇāmaññathābhāvāti pakatibhāvaṃ jahitvā aññathābhāvaṃ upanītena, antososādi soko ca vācāvippalāpo paridevo ca kāyapīḷanādi dukkhañca cittapīḷanādi domanassañca bhuso āyāso upāyāso ca. Ete vuttappakārā sokādayo uppajjanti samudācāraṃ gacchanti.

  1. Tatiyagāthāyaṃ saṅkhepattho – yo pana ime kāme tattha chandarāgavikkhambhanena vā samucchedena vā attano pādena sappassa siraṃ viya parivajjeti, so bhikkhu sabbalokaṃ vipphāretvā ṭhitattā loke visattikāsaṅkhātaṃ taṇhaṃ sato hutvā samativattatīti.

Yoti vibhajitabbaṃ padaṃ. Yo yādisotiādīni tassa vibhajanapadāni. Ettha ca yasmā yoti atthapadaṃ. tañca aniyamena puggalaṃ dīpeti. Tasmā tassa atthaṃ dassento aniyamena puggaladīpakaṃ yo-saddameva āha. Tasmā ettha evamattho veditabbo – yoti yo kocīti. Yasmā yo yo koci nāma, so avassaṃ yathāliṅgayathāyuttayathāvihitayathāppakārayaṃṭhānapattayaṃdhammasamannāgatavasena ekenākārena paññāyati, tasmā taṃ tattha ñāpetuṃ taṃ bhedaṃ pakāsento 『『yādiso』』tiādimāha. Tattha yādisoti liṅgavasena yādiso vā tādiso vā hotu, dīgho vā rasso vā kāḷo vā odāto vā maṅguracchavi vā kiso vā thūlo vāti attho.

Yathāyuttoti yogavasena yena vā tena vā yutto hotu, navakammayutto vā uddesayutto vā vāsadhurayutto vāti attho. Yathāvihitoti yathāṭhapito navakammādhiṭṭhāyikādivasena. Yathāpakāroti yathāpakārena patiṭṭhito padīpanāyakādivasena. Yaṃṭhānappattoti yaṃ ṭhānantaraṃ patto senāpatiseṭṭhiṭṭhānādivasena. Yaṃdhammasamannāgatoti yena dhammena upāgato dhutaṅgādivasena.

Vikkhambhanato vāti upacārappanāsamādhīti kilesānaṃ dūrīkaraṇato vā ghaṭappahārena sevālānaṃ viya. Samucchedato vāti puna appavattiṃ katvā accantato maggena kilesānaṃ ucchinnamūlato pahānavasena samucchedato vā. Aṭṭhikaṅkalūpamā kāmātiādīni ekādasa padāni vipassanāvasena vuttāni.

Buddhānussatiṃ bhāventopītiādīni cha padāni maraṇassatiṃ bhāventopi, upasamānussatiṃ bhāventopīti imāni ca upacārajjhānavasena vuttāni. Ānāpānassatiṃ bhāventopi, kāyagatāsatiṃ bhāventopi, paṭhamaṃ jhānaṃ bhāventopītiādīni nevasaññānāsaññāyatanasamāpattiṃ bhāventopīti pariyosānāni appanājjhānavasena vuttāni. Tattha aṭṭhikaṅkalūpamā kāmāti sunikkantaṃ nikkantaṃ nimmaṃsaṃ lohitamakkhitaṃ aṭṭhikaṅkalaṃ upamā etesaṃ kāmānanti aṭṭhikaṅkalūpamā kāmā. Appassādaṭṭhenāti 『『appaṃ parittaṃ sukhassādaṃ ādīnavo ettha bhiyyo』』ti dassanaṭṭhena. Passantoti 『『yāvadeva pana so kukkuro kilamathassa vighātassa bhāgī assā』』ti ñāṇacakkhunā passanto. Parivajjetīti dūraṅgameti. Vuttañhetaṃ bhagavatā –

『『Seyyathāpi , gahapati, kukkuro jighacchādubbalyapareto goghātakasūnaṃ paccupaṭṭhito assa, tamenaṃ dakkho goghātako vā goghātakantevāsī vā aṭṭhikaṅkalaṃ sunikkantaṃ nikkantaṃ nimmaṃsaṃ lohitamakkhitaṃ upasumbheyya. Taṃ kiṃ maññasi, gahapati, api nu kho so kukkuro amhaṃ aṭṭhikaṅkalaṃ sunikkantaṃ nikkantaṃ nimmaṃsaṃ lohitamakkhitaṃ palehanto jighacchādubbalyaṃ paṭivineyyā』』ti? 『『No hetaṃ, bhante』』. 『『Taṃ kissa hetu』』? 『『Aduñhi, bhante, aṭṭhikaṅkalaṃ sunikkantaṃ nikkantaṃ nimmaṃsaṃ lohitamakkhitaṃ, yāvadeva pana so kukkuro kilamathassa vighātassa bhāgī assā』』ti. 『『Evameva kho, gahapati, ariyasāvako iti paṭisañcikkhati 『aṭṭhikaṅkalūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo』ti. Evametaṃ yathābhūtaṃ sammappaññāya disvā yāyaṃ upekkhā nānattā nānattasitā , taṃ abhinivajjetvā yāyaṃ upekkhā ekattā ekattasitā, yattha sabbaso lokāmisupādānā aparisesā nirujjhanti, tamevūpekkhaṃ bhāvetī』』ti (ma. ni. 2.42).

Gijjhādīhi sādhāraṇā maṃsapesi upamā etesanti maṃsapesūpamā. Bahūnaṃ sādhāraṇaṭṭhena bahusādhāraṇā. Ādittaṃ tiṇukkaṃ upamā etesanti tiṇukkūpamā. Anudahanaṭṭhenāti hatthādijhāpanaṭṭhena. Sādhikaporisappamāṇā vītaccikānaṃ vītadhūmānaṃ aṅgārānaṃ pūrā aṅgārakāsu upamā etesanti aṅgārakāsūpamā. Mahāpariḷāhaṭṭhenāti mahantaparitāpanaṭṭhena. Ārāmarāmaṇeyyādikaṃ supinaṃ upamā etesanti supinakūpamā. Ittarapaccupaṭṭhānaṭṭhenāti appatvā, na upagantvā tiṭṭhanaṭṭhena. Yācitena laddhaṃ yānādibhaṇḍaṃ upamā etesanti yācitakūpamā. Tāvakālikaṭṭhenāti anibandhanaṭṭhena. Sampannaphalarukkho upamā etesanti rukkhaphalūpamā. Sambhañjanaparibhañjanaṭṭhenāti sākhābhañjanaṭṭhena ceva samantato bhañjitvā rukkhapātanaṭṭhena ca. Asi ca sūnā ca upamā etesanti asisūnūpamā. Adhikuṭṭanaṭṭhenāti chindanaṭṭhena. Sattisūlaṃ upamā etesanti sattisūlūpamā. Vinivijjhanaṭṭhenāti nipatetvā gamanaṭṭhena. Bhayajananaṭṭhena sappasiraṃ upamā etesanti sappasirūpamā. Sappaṭibhayaṭṭhenāti saha abhimukhe bhayaṭṭhena. Dukkhajananaṃ aggikkhandhaṃ upamā etesanti aggikkhandhūpamā. Mahābhitāpanaṭṭhenāti mahantaabhitāpakāyapīḷāuppādanaṭṭhenāti kāmaṃ parivajjetīti. Vuttañhetaṃ –

『『Seyyathāpi, gahapati, gijjho vā kaṅko vā kulalo vā maṃsapesiṃ ādāya uḍḍīyeyya, tamenaṃ gijjhāpi kaṅkāpi kulalāpi anupatitvā anupatitvā vitaccheyyuṃ vissajjeyyuṃ. Taṃ kiṃ maññasi, gahapati, sace so gijjho vā kaṅko vā kulalo vā taṃ maṃsapesiṃ na khippameva paṭinissajjeyya, so tatonidānaṃ maraṇaṃ vā nigaccheyya , maraṇamattaṃ vā dukkha』』nti 『『evaṃ, bhante』』. 『『Evameva kho, gahapati, ariyasāvako iti paṭisañcikkhati 『maṃsapesūpamā kāmā vuttā bhagavatā…pe… tamevūpekkhaṃ bhāveti. Seyyathāpi, gahapati, puriso ādittaṃ tiṇukkaṃ ādāya paṭivātaṃ gaccheyya. Taṃ kiṃ maññasi, gahapati, sace so puriso taṃ ādittaṃ tiṇukkaṃ na khippameva paṭinissajjeyya, tassa sā ādittā tiṇukkā hatthaṃ vā daheyya, bāhuṃ vā daheyya, aññataraṃ vā aññataraṃ vā aṅgapaccaṅgaṃ daheyya, so tatonidānaṃ maraṇaṃ vā nigaccheyya, maraṇamattaṃ vā dukkha』』nti? 『『Evaṃ, bhante』』. 『『Evameva kho, gahapati, ariyasāvako iti paṭisañcikkhati 『tiṇukkūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā…pe… tamevūpekkhaṃ bhāveti. Seyyathāpi, gahapati, aṅgārakāsu sādhikaporisā pūrā aṅgārānaṃ vītaccikānaṃ vītadhūmānaṃ. Atha puriso āgaccheyya jīvitukāmo amaritukāmo sukhakāmo dukkhappaṭikkūlo, tamenaṃ dve balavanto purisā nānābāhāsu gahetvā aṅgārakāsuṃ upakaḍḍheyyuṃ. Taṃ kiṃ maññasi gahapati, api nu so puriso iti citi ceva kāyaṃ sannāmeyyā』』ti? 『『Evaṃ, bhante』』. 『『Taṃ kissahetu』』? 『『Viditañhi, bhante, tassa purisassa 『imañca ahaṃ aṅgārakāsuṃ papatissāmi, tatonidānaṃ maraṇaṃ vā nigacchissāmi maraṇamattaṃ vā dukkha』』』nti. 『『Evameva kho gahapati ariyasāvako iti paṭisañcikkhati 『aṅgārakāsūpamā kāmā vuttā bhagavatā…pe… tamevūpekkhaṃ bhāveti. Seyyathāpi, gahapati, puriso supinakaṃ passeyya ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇirāmaṇeyyakaṃ, so paṭibuddho na kiñci paṭipasseyya. Evameva kho, gahapati, ariyasāvako iti paṭisañcikkhati 『supinakūpamā kāmā vuttā bhagavatā…pe… tamevūpekkhaṃ bhāveti. Seyyathāpi, gahapati, puriso yācitakaṃ bhogaṃ yācitvā yānaṃ vā poriseyyaṃ pavaramaṇikuṇḍalaṃ. So tehi yācitakehi bhogehi purakkhato parivuto antarāpaṇaṃ paṭipajjeyya. Tamenaṃ jano disvā evaṃ vadeyya 『bhogī vata bho puriso, evaṃ kira bho bhogino bhogāni bhuñjantī』ti. Tamenaṃ sāmikā yattha yattheva tāni passeyyuṃ, tattha tattheva tāni hareyyuṃ. Taṃ kiṃ maññasi, gahapati, alaṃ nu kho tassa purisassa aññathattāyā』』ti? 『『Evaṃ, bhante』』. 『『Taṃ kissahetu』』? 『『Sāmino hi, bhante, tāni harantī』』ti. 『『Evameva kho, gahapati, ariyasāvako iti paṭisañcikkhati 『yācitakūpamā kāmā vuttā bhagavatā…pe… tamevūpekkhaṃ bhāveti. Seyyathāpi, gahapati, gāmassa vā nigamassa vā avidūre tibbo vanasaṇḍo, tatrassa rukkho sampannaphalo ca upapannaphalo ca. Na cassu kānici phalāni bhūmiyaṃ patitāni. Atha puriso āgaccheyya phalatthiko phalagavesī phalapariyesanaṃ caramāno. So taṃ vanasaṇḍaṃ ajjhogāhetvā taṃ rukkhaṃ passeyya sampannaphalañca upapannaphalañca. Tassa evamassa 『ayaṃ kho rukkho sampannaphalo ca upapannaphalo ca, natthi ca kānici phalāni bhūmiyaṃ patitāni, jānāmi kho panāhaṃ rukkhaṃ āropituṃ. Yaṃnūnāhaṃ imaṃ rukkhaṃ ārohitvā yāvadatthañca khādeyyaṃ, ucchaṅgañca pūreyya』nti? So taṃ rukkhaṃ ārohitvā yāvadatthañca khādeyya, ucchaṅgañca pūreyya. Atha dutiyo puriso āgaccheyya phalatthiko phalagavesī phalapariyesanaṃ caramāno tiṇhaṃ kuṭhāriṃ ādāya. So taṃ vanasaṇḍaṃ ajjhogāhetvā taṃ rukkhaṃ passeyya sampannaphalañca upapannaphalañca. Tassa evamassa 『ayaṃ kho rukkho sampannaphalo ca upapannaphalo ca, natthi ca kānici phalāni bhūmiyaṃ patitāni, na kho panāhaṃ jānāmi rukkhaṃ ārohituṃ. Yaṃnūnāhaṃ imaṃ rukkhaṃ mūlato chetvā yāvadatthañca khādeyyaṃ, ucchaṅgañca pūreyya』nti. So taṃ rukkhaṃ mūlatova chindeyya. Taṃ kiṃ maññasi , gahapati, amuko so puriso paṭhamaṃ rukkhaṃ ārūḷho, sace so na khippameva oroheyya, tassa so rukkho papatanto hatthaṃ vā bhañjeyya pādaṃ vā bhañjeyya aññataraṃ vā aññataraṃ vā aṅgapaccaṅgaṃ bhañjeyya, so tatonidānaṃ maraṇaṃ vā nigaccheyya, maraṇamattaṃ vā dukkha』』nti? 『『Evaṃ, bhante』』. 『『Evameva kho, gahapati, ariyasāvako iti paṭisañcikkhati 『rukkhaphalūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo』ti. Evametaṃ yathābhūtaṃ sammappaññāya disvā yāyaṃ upekkhā nānattā nānattasitā, taṃ abhinivajjetvā yāyaṃ upekkhā ekattā ekattasitā. Yattha sabbaso lokāmisūpādānā aparisesā nirujjhanti. Tamevūpekkhaṃ bhāvetī』』ti (ma. ni. 2.43-48).

Evaṃ aṭṭhikaṅkalādikaaggikkhandhūpamapariyosānato vipassanaṃ dassetvā idāni upacārasamādhiṃ dassento 『『buddhānussatiṃ bhāvento』』tiādimāha.

Tattha punappunaṃ uppajjanato sati eva anussati. Pavattitabbaṭṭhānamhiyeva ca pavattattā saddhāpabbajitassa kulaputtassa anurūpā satītipi anussati. Buddhaṃ ārabbha uppannā anussati buddhānussati. Arahatādibuddhaguṇārammaṇāya satiyā etaṃ adhivacanaṃ, taṃ buddhānussatiṃ. Bhāventoti vaḍḍhento byūhento. Dhammaṃ ārabbha uppannā anussati dhammānussati, svākkhātatādidhammaguṇārammaṇāya satiyā etaṃ adhivacanaṃ. Saṅghaṃ ārabbha uppannā anussati saṅghānussati, suppaṭipannatādisaṅghaguṇārammaṇāya satiyā etaṃ adhivacanaṃ. Sīlaṃ ārabbha uppannā anussati sīlānussati, attano akhaṇḍatādisīlaguṇārammaṇāya satiyā etaṃ adhivacanaṃ. Cāgaṃ ārabbha uppannā anussati cāgānussati, attano muttacāgatādicāgaguṇārammaṇāya satiyā etaṃ adhivacanaṃ. Devatā ārabbha uppannā anussati devatānussati, devatā sakkhiṭṭhāne ṭhapetvā attano saddhādiguṇārammaṇāya satiyā etaṃ adhivacanaṃ. Ānāpāne ārabbha uppannā sati ānāpānassati, ānāpānanimittārammaṇāya satiyā etaṃ adhivacanaṃ. Maraṇaṃ ārabbha uppannā sati maraṇassati, ekabhavapariyāpannajīvitindriyupacchedasaṅkhātamaraṇārammaṇāya satiyā etaṃ adhivacanaṃ.

Kucchitānaṃ kesādīnaṃ paṭikkūlānaṃ āyattā ākarattā kāyoti saṅkhaṃ gate sarīre gatā pavattā sati kāyagatāsati, tādisaṃ vā kāyaṃ gatā sati 『『kāyagatasatī』』ti vattabbe rassaṃ akatvā 『『kāyagatāsatī』』ti vuttaṃ. Kesādikesu kāyakoṭṭhāsesu paṭikkūlanimittārammaṇāya satiyā etaṃ adhivacanaṃ. Upasamaṃ ārabbha uppannā anussati. Upasamānussati, sabbadukkhūpasamārammaṇāya satiyā etaṃ adhivacanaṃ.

Vitakkavicārapītisukhacittekaggatāsampayuttaṃ paṭhamajjhānaṃ bhāvento. Pītisukhacittekaggatāsampayuttaṃ dutiyajjhānaṃ bhāvento. Sukhacittekaggatāsampayuttaṃ tatiyajjhānaṃ bhāvento. Upekkhācittekaggatāsampayuttaṃ catutthajjhānaṃ bhāvento…pe… nevasaññānāsaññāyatanaṃ bhāventopi kāme parivajjetīti.

Vikkhambhanappahānaṃ dassetvā idāni samucchedena kāmānaṃ pahānaṃ dassetuṃ 『『sotāpattimaggaṃ bhāventopī』』tiādimāha. Tattha maggasotassa āpajjanaṃ sotāpatti, sotāpattiyā maggo sotāpattimaggo. Apāyagamanīye kāmeti yehi apāyaṃ gacchanti, te apāyagamanīye kāme samucchedato sotāpattimaggaṃ bhāvento parivajjeti. Paṭisandhivasena sakiṃyeva imaṃ lokaṃ āgacchatīti sakadāgāmī, tassa maggo sakadāgāmimaggo. Taṃ maggaṃ bhāvento. Oḷāriketi pariḷāhappatte. Paṭisandhivaseneva kāmabhavaṃ nāgacchatīti anāgāmī, tassa maggo anāgāmimaggo. Taṃ maggaṃ bhāvento. Anusahagateti sukhumabhāvappatte. Kilesehi ārakattā, kilesārīnaṃ hatattā, saṃsāracakkassa arānaṃ hatattā, pāpakaraṇe rahābhāvā, paccayādīnaṃ arahattā ca arahaṃ, arahato bhāvo arahattaṃ. Kiṃ taṃ? Arahattaphalaṃ. Arahattassa maggo arahattamaggo. Taṃ arahattamaggaṃ bhāvento. Sabbena sabbanti sabbenākārena sabbaṃ. Sabbathā sabbanti sabbappakārena sabbaṃ. Asesaṃ nissesanti niravasesaṃ gandhamattampi aṭṭhapetvā. Atha vā sabbenasabbaṃ mūlavasena. Sabbathā sabbaṃ ākāranippadesavasena. Asesaṃ nissesaṃ bhāvanānippadesavasena. Tathā purimena duccaritābhāvena. Dutiyena pariyuṭṭhānābhāvena. Tatiyena anusayābhāvena evameke vaṇṇayanti.

Sappo vuccati ahīti yo koci saranto gacchati. Kenaṭṭhenāti kena atthena. Saṃsappanto gacchatīti yasmā sammā saṃsaranto gacchatīti sappo. Bhujantoti vaṅkavaṅko hutvā. Pannasiroti nipannasīso hutvā. Sirena supatīti sīsaṃ bhogantare katvā supanabhāvena sirasā supatīti sarīsapo. Bile sayatīti bilāsayo. 『『Bilasayo』』tipi pāḷi, taṃ sundaraṃ. Guhāyaṃ setīti guhāsayo. Dāṭhā tassa āvudhoti tassa sappassa duve dāṭhā paharaṇasatthasaṅkhāto āvudho. Visaṃ tassa ghoranti tassa sappassa byāpakasaṅkhātaṃ visaṃ dāruṇaṃ kakkhaḷaṃ. Jivhā tassa duvidhāti tassa sappassa dvedhā jivhā. Dvīhi jivhāhi rasaṃ sāyatīti duvidhāhi jivhāhi rasaṃ jānāti assādaṃ vindati sādiyatīti. Jīvituṃ kāmayatīti jīvitukāmo. Amarituṃ kāmayatīti amaritukāmo. Sukhaṃ kāmayatīti sukhakāmo. Dukkhappaṭikkūloti dukkhaṃ anicchamāno. Pādenāti attano pādena. Sappasiranti sappassa sīsaṃ. Vajjeyyāti dūrato vajjeyya. Vivajjeyyāti tassa pamāṇena. Parivajjeyyāti samantato. Abhinivajjeyyāti catutthappamāṇena. Atha vā purimena sīsato. Dutiyatatiyena dvīhi passehi. Catutthena pacchato. 『『Kāme pana appattassa pariyesanamūladukkhavatthubhāvena vajjeyya. Pattassa ārakkhamūladukkhavatthubhāvena vivajjeyya. Aññāṇapariḷāhadukkhavatthubhāvena parivajjeyya. Vināsamukhe piyavippayogadukkhavatthubhāvena abhinivajjeyyā』』ti evameke vaṇṇayanti.

Rañjanavasena rāgo. Balavarañjanaṭṭhena sārāgo. Visaye sattānaṃ anu anu nayanato anunayo. Anurujjhatīti anurodho, kāmetīti attho. Yattha katthaci bhave sattā etāya nandantīti nandī, sayaṃ vā nandatīti nandī. Nandī ca sā rañjanaṭṭhena rāgo cāti nandirāgo. Tattha ekasmiṃ ārammaṇe sakiṃ uppannā taṇhā nandī, punappunaṃ uppajjamānā nandirāgoti vuccati. Cittassa sārāgoti yo heṭṭhā 『『balavarañjanaṭṭhena sārāgo』』ti vutto, so na sattassa, cittasseva sārāgoti attho.

Icchanti etāya ārammaṇānīti icchā. Bahalakilesabhāvena mucchanti etāya pāṇinoti mucchā. Gilitvā pariniṭṭhapetvā gahaṇavasena ajjhosānaṃ. Iminā sattā gijjhanti gedhaṃ āpajjantīti gedho. Bahalaṭṭhena vā gedho. 『『Gedhaṃ vā pana pavanasaṇḍa』』nti hi bahalaṭṭheneva vuttaṃ . Anantarapadaṃ upasaggavasena vaḍḍhitaṃ, sabbatobhāgena vā gedhoti paligedho. Sajjanti etenāti saṅgo. Lagganaṭṭhena vā saṅgo. Osīdanaṭṭhena paṅko. Ākaḍḍhanavasena ejā. 『『Ejā imaṃ purisaṃ parikaḍḍhati tassa tasseva bhavassa abhinibbattiyā』』ti hi vuttaṃ. Vañcanaṭṭhena māyā. Vaṭṭasmiṃ sattānaṃ jananaṭṭhena janikā. 『『Taṇhā janeti purisaṃ, cittamassa vidhāvatī』』ti (saṃ. ni. 1.55) hi vuttaṃ. Vaṭṭasmiṃ satte dukkhena saṃyojayamānā janetīti sañjananī. Ghaṭanaṭṭhena sibbinī. Ayañhi vaṭṭasmiṃ satte cutipaṭisandhivasena sibbati ghaṭeti tunnakāro viya pilotikāya pilotikaṃ, tasmā 『『ghaṭanaṭṭhena sibbinī』』ti vuttā. Anekappakāraṃ visayajālaṃ taṇhāvipphanditanivesasaṅkhātaṃ vā jālamassā atthīti jālinī.

Ākaḍḍhanaṭṭhena sīghasotā saritā viyāti saritā. Allaṭṭhena vā saritā. Vuttañhetaṃ 『『saritāni sinehitāni ca somanassāni bhavanti jantuno』』ti (dha. pa. 341). Allāni ceva siniddhāni cāti ayañhettha attho. Anayabyasanāpādanaṭṭhena kummānubandhasuttakaṃ viyāti suttaṃ. Vuttañhetaṃ 『『suttanti kho, bhikkhave, nandirāgassetaṃ adhivacana』』nti (saṃ. ni. 2.159). Rūpādīsu vitthataṭṭhena visatā. Tassa tassa paṭilābhatthāya satte āyūhāpetīti āyūhinī. Ukkaṇṭhituṃ apadānato sahāyaṭṭhena dutiyā. Ayañhi sattānaṃ vaṭṭasmiṃ ukkaṇṭhituṃ na deti, gatagataṭṭhāne piyasahāyo viya abhiramāpeti. Teneva vuttaṃ –

『『Taṇhādutiyo puriso, dīghamaddhānasaṃsaraṃ;

Itthabhāvaññathābhāvaṃ, saṃsāraṃ nātivattatī』』ti. (itivu. 15; a. ni. 4.9; mahāni. 191; cūḷani. pāyāyanānugītigāthāniddesa 107);

Paṇidhānakavasena paṇidhi. Bhavanettīti bhavarajju. Etāya hi sattā rajjuyā gīvāyaṃ baddhā goṇā viya icchiticchitaṭṭhānaṃ niyyanti. Taṃ taṃ ārammaṇaṃ vanati bhajati allīyatīti vanaṃ, vanati yācatīti vā vanaṃ. Vanathoti byañjanena padaṃ vaḍḍhitaṃ. Anatthadukkhānaṃ vā samuṭṭhāpanaṭṭhena gahanaṭṭhena ca vanaṃ viyāti vanaṃ. Balavataṇhāyetaṃ nāmaṃ. Gahanataraṭṭhena pana tato balavatarā vanatho nāma. Tena vuttaṃ –

『『Vanaṃ chindatha mā rukkhaṃ, vanato jāyate bhayaṃ;

Chetvā vanañca vanathañca, nibbanā hotha bhikkhavo』』ti. (dha. pa. 283);

Santhavanavasena santhavo, saṃsaggoti attho. So duvidho – taṇhāsanthavo mittasanthavo ca. Tesu idha taṇhāsanthavo adhippeto. Sinehavasena sneho. Ālayakaraṇavasena kampamānā apekkhatīti apekkhā. Vuttampi cetaṃ 『『imāni te deva caturāsīti nagarasahassāni kusāvatīrājadhānippamukhāni, ettha deva chandaṃ janehi jīvite apekkhaṃ karohī』』ti (dī. ni. 2.266). Ālayaṃ karohīti ayañhettha attho. Pāṭiyekke pāṭiyekke ārammaṇe bandhatīti paṭibandhu, ñātakaṭṭhena vā pāṭiyekko bandhūtipi paṭibandhu. Niccasannissitaṭṭhenapi sattānaṃ taṇhāsamo bandhu nāma natthi. Ārammaṇānaṃ asanato āsā. Ajjhottharaṇato ceva tittiṃ anugantvāva paribhuñjanato cāti attho. Āsīsanavasena āsīsanā. Āsīsitassa bhāvo āsīsitattaṃ.

Idāni tassā pavattiṭṭhānaṃ dassetuṃ 『『rūpāsā』』tiādi vuttaṃ. Tattha āsīsanavasena āsāti āsāya atthaṃ gahetvā rūpe āsā rūpāsā. Evaṃ navapi padāni veditabbāni. Ettha ca purimāni pañca pañcakāmaguṇavasena vuttāni, parikkhāralobhavasena chaṭṭhaṃ. Taṃ visesato pabbajitānaṃ, tato parāni tīṇi atittiyavatthuvasena gahaṭṭhānaṃ. Na hi tesaṃ dhanaputtajīvitehi aññaṃ piyataraṃ atthi. 『『Idaṃ mayhaṃ, idaṃ mayha』』nti vā 『『asukena me idaṃ dinnaṃ, idaṃ dinna』』nti vā evaṃ satte jappāpetīti jappā. Parato dve padāni upasaggena vaḍḍhitāni, tato paraṃ aññenākārena vibhajituṃ āraddhattā puna 『『jappā』』ti vuttaṃ. Jappanākāro jappanā. Jappitassa bhāvo jappitattaṃ. Punappunaṃ visaye lumpati ākaḍḍhatīti lolupo, lolupassa bhāvo loluppaṃ. Loluppanākāro loluppāyanā. Loluppasamaṅgino bhāvo loluppāyitattaṃ.

Pucchañjikatāti yāya taṇhāya lābhaṭṭhānesu pucchaṃ cālayamānā sunakhā viya kampamānā vicaranti, taṃ tassā kampanataṇhāya nāmaṃ. Sādhu manāpamanāpe visaye kāmetīti sādhukāmo, tassa bhāvo sādhukamyatā. Mātāmātucchātiādike ayuttaṭṭhāne rāgoti adhammarāgo. Yuttaṭṭhānepi balavā hutvā uppanno lobho visamalobho. 『『Rāgo visama』』ntiādivacanato (vibha. 924) vā yuttaṭṭhāne vā ayuttaṭṭhāne vā uppanno chandarāgo adhammaṭṭhena adhammarāgo. Visamaṭṭhena visamalobhoti veditabbo. Ārammaṇānaṃ nikāmanavasena nikanti. Nikāmanākāro nikāmanā. Patthayanavasena patthanā. Pihāyanavasena pihanā. Suṭṭhu patthanā sampatthanā. Pañcasu kāmaguṇesu taṇhā kāmataṇhā. Rūpārūpabhavesu taṇhā bhavataṇhā. Ucchedasaṅkhāte vibhave taṇhā vibhavataṇhā. Suddhe rūpabhavasmiṃyeva taṇhā rūpataṇhā. Arūpabhave taṇhā arūpataṇhā. Ucchedadiṭṭhisahagato rāgo, nirodhe taṇhā nirodhataṇhā. Rūpe taṇhā rūpataṇhā. Sadde taṇhā saddataṇhā. Gandhataṇhādīsupi eseva nayo. Oghādayo vuttatthāva.

Kusaladhamme āvaratīti āvaraṇaṃ. Chādanavasena chadanaṃ. Satte vaṭṭasmiṃ bandhatīti bandhanaṃ. Cittaṃ upahantvā kilissati saṃkiliṭṭhaṃ karotīti upakkileso. Thāmagataṭṭhena anu anu setīti anusayo. Uppajjamānaṃ cittaṃ pariyuṭṭhātīti pariyuṭṭhānaṃ, uppajjituṃ apadānena kusalavāraṃ gaṇhātīti attho. 『『Corā magge pariyuṭṭhiṃsu, dhuttā magge pariyuṭṭhiṃsū』』tiādīsu (cūḷava. 430) hi maggaṃ gaṇhiṃsūti attho. Evamidhāpi gahaṇaṭṭhena pariyuṭṭhānaṃ veditabbaṃ. Paliveṭhanaṭṭhena latā viyāti latā. 『『Latā uppajja tiṭṭhatī』』ti (dha. pa. 340) āgataṭṭhānepi ayaṃ taṇhā latāti vuttā. Vividhāni vatthūni icchatīti vevicchaṃ. Vaṭṭadukkhassa mūlanti dukkhamūlaṃ. Tasseva dukkhassa nidānanti dukkhanidānaṃ. Taṃ dukkhaṃ ito pabhavatīti dukkhappabhavo. Bandhanaṭṭhena pāso viyāti pāso, mārassa pāso mārapāso. Duruggilanaṭṭhena baḷisaṃ viyāti baḷisaṃ, mārassa baḷisaṃ mārabaḷisaṃ. Taṇhābhibhūtā mārassa visayaṃ nātikkamanti, tesaṃ upari māro vasaṃ vattetīti iminā pariyāyena mārassa visayoti māravisayo. Sandanaṭṭhena taṇhāva nadī taṇhānadī. Ajjhottharaṇaṭṭhena taṇhāva jālaṃ taṇhājālaṃ. Yathā sunakhā gaddūlabaddhā yadicchakaṃ niyyanti, evaṃ taṇhābaddhā sattāti daḷhabandhanaṭṭhena gaddūlaṃ viyāti gaddūlaṃ, taṇhāva gaddūlaṃ taṇhāgaddūlaṃ. Duppūraṇaṭṭhena taṇhāva samuddo taṇhāsamuddo. Abhijjhāyanaṭṭhena abhijjhā. Lubbhanti etena, sayaṃ vā lubbhati, lubbhanamattameva vā tanti lobho. Sampayuttakānaṃ akusalānaṃ patiṭṭhaṭṭhena mūlaṃ.

Visattikātīti visattikā iti. Kenaṭṭhenāti kena sabhāvena. Visatāti vitthaṭā rūpādīsu. Visālāti vipulā. Visaṭāti tebhūmakabyāpakavasena visaṭā. Purimavacanameva takārassa ṭakāraṃ katvā byañjanavibhāgaṃ katvā vuttaṃ. Visakkatīti parisappati sahati vā. Ratto hi rāgavatthunā pādena tāḷiyamānopi sahati. Osakkanaṃ vipphandanaṃ vā 『『visakkana』』ntipi vadanti. 『『Kusalākusalānaṃ patī』』ti keci vaṇṇayanti. Visaṃharatīti tathā tathā kāmesu ānisaṃsaṃ passantī vividhehi ākārehi nekkhammābhimukhappavattito cittaṃ saṃharati saṅkhipati, visaṃ vā dukkhaṃ, taṃ harati, vahatīti attho. Visaṃvādikāti aniccādiṃ niccādito gaṇhantī visaṃvādikā hoti. Dukkhanibbattakassa kammassa hetubhāvato visamūlā, visaṃ vā dukkhadukkhādibhūtā vedanā mūlaṃ etissāti visamūlā. Dukkhasamudayattā visaṃ phalaṃ etissāti visaphalā. Yāya taṇhāya rūpādikassa dukkhasseva paribhogo hoti, na amatassāti sā 『『visaparibhogā』』ti vuttā. Sabbattha niruttivasena padasiddhi veditabbā.

Tassā visayaṃ dassetukāmo 『『visālā vā pana sā taṇhā rūpe』』tiādimāha. Tattha visālā vā panāti mahantī eva taṇhāyanaṭṭhena taṇhā, rūpādayo pañca pañcakāmaguṇikarāgavasena vuttā. Kule gaṇetiādīni ekādasa padāni loluppādavasena vuttāni. Kāmadhātuttiko kammavaṭṭavasena vibhatto, kāmabhavattiko vipākavaṭṭavasena vibhatto, saññābhavattiko saññāvasena vibhatto, ekavokārabhavattiko khandhavasena vibhatto. Atītattiko kālavasena, diṭṭhacatukko ārammaṇavasena, apāyattiko okāsavasena, khandhattiko nissattanijjīvavasena vibhattoti ñātabbaṃ. Tatrāyaṃ saṅkhepena atthadīpanā vibhāvanā ca –

『『Tattha katamā kāmadhātu? Heṭṭhato avīcinirayaṃ pariyantaṃ karitvā uparito paranimmitavasavattideve antokaritvā yaṃ etasmiṃ antare etthāvacarā ettha pariyāpannā khandhadhātuāyatanā rūpaṃ vedanā saññā saṅkhārā viññāṇaṃ, ayaṃ vuccati kāmadhātu』』 (dha. sa. 1287).

『『Tattha katamā rūpadhātu? Heṭṭhato brahmalokaṃ pariyantaṃ karitvā uparito akaniṭṭhe deve antokaritvā yaṃ etasmiṃ antare etthāvacarā ettha pariyāpannā samāpannassa vā upapannassa vā diṭṭhadhammasukhavihārissa vā cittacetasikā dhammā, ayaṃ vuccati rūpadhātu』』 (dha. sa. 1289).

『『Tattha katamā arūpadhātu? Heṭṭhato ākāsānañcāyatanupage deve pariyantaṃ karitvā uparito nevasaññānāsaññāyatanupage deve antokaritvā yaṃ etasmiṃ antare etthāvacarā ettha pariyāpannā samāpannassa vā upapannassa vā diṭṭhadhammasukhavihārissa vā cittacetasikā dhammā, ayaṃ vuccati arūpadhātū』』ti (dha. sa. 1291). Aṭṭhakathāyaṃ pana 『『kāmadhātūti kāmabhavo, pañcakkhandhā labbhanti. Rūpadhātūti rūpabhavo, pañcakkhandhā labbhanti. Arūpadhātūti arūpabhavo, cattāro khandhā labbhantī』』ti vuttaṃ.

Atha vā kāmarāgasaṅkhātena kāmena yuttā dhātu kāmadhātu, kāmasaṅkhātā vā dhātu kāmadhātu. Kāmaṃ pahāya rūpena yuttā dhātu rūpadhātu, rūpasaṅkhātā vā dhātu rūpadhātu. Kāmañca rūpañca pahāya arūpena yuttā dhātu arūpadhātu, arūpasaṅkhātā vā dhātu arūpadhātu. Tā eva dhātuyo puna bhavapariyāyena vuttā. Bhavantīti hi bhavāti vuccanti. Saññāya yutto bhavo, saññāvataṃ vā bhavo, saññā vā ettha bhave atthīti saññābhavo. So kāmabhavo ca asaññābhavamutto rūpabhavo ca nevasaññānāsaññābhavamutto arūpabhavo ca hoti.

Na saññābhavo asaññābhavo, so rūpabhavekadeso. Oḷārikattābhāvato nevasaññā, sukhumattena sabbhāvato nāsaññāti nevasaññānāsaññā, tāya yutto bhavo nevasaññānāsaññābhavo. Atha vā oḷārikāya saññāya abhāvā sukhumāya ca bhāvā nevasaññānāsaññā asmiṃ bhaveti nevasaññānāsaññābhavo, so arūpabhavekadeso. Ekena rūpakkhandhena vokiṇṇo bhavo, eko vā vokāro, assa bhavassāti ekavokārabhavo, so asaññābhavova. Catūhi arūpakkhandhehi vokiṇṇo bhavo, cattāro vā vokārā assa bhavassāti catuvokārabhavo, so arūpabhavo eva. Pañcahi khandhehi vokiṇṇo bhavo, pañca vā vokārā assa bhavassāti pañcavokārabhavo, so kāmabhavo ca rūpabhavekadeso ca hoti. Atītattiko heṭṭhā vuttanayova. Diṭṭhanti catusamuṭṭhānikaṃ rūpārammaṇaṃ. Sutanti dvisamuṭṭhānikaṃ saddārammaṇaṃ. Mutanti phusitvā gahetabbāni catusamuṭṭhānikāni gandharasaphoṭṭhabbārammaṇāni. Viññātabbaṃ nāma manasā jānitabbaṃ dhammārammaṇaṃ. Tesu diṭṭhasutamutaviññātabbesu dhammesu. Visaṭā vitthatāti mahantā patthaṭā.

Apāyaloketi vaḍḍhisaṅkhātassa ayassa abhāvena apāyo, tasmiṃ apāyaloke. Khandhaloketi rāsaṭṭhena rūpādayo pañcakkhandhā eva loko. Dhātuloketi suññataṭṭhena cakkhudhātuādayo aṭṭhārasa dhātuyo eva loko. Āyatanaloketi āyatanādīhi kāraṇehi dvādasāyatanāni eva loko. Sabbepi lujjanapalujjanaṭṭhena loko, vuttappakāre loke visaṭā vitthaṭāti visattikā. Satoti saratīti sato, puggalena sati vuttā.

Tattha saraṇalakkhaṇā sati. Saranti tāya, sayaṃ vā sarati, saraṇamattameva vā esāti sati. Sā panesā apilāpanalakkhaṇā, asammosanarasā, ārakkhapaccupaṭṭhānā, visayābhimukhabhāvapaccupaṭṭhānā vā, thirasaññāpadaṭṭhānā, kāyādisatipaṭṭhānapadaṭṭhānā vā. Ārammaṇe daḷhapatiṭṭhitattā pana esikā viya, cakkhudvārādīnaṃ rakkhaṇato dovāriko viya ca daṭṭhabbā.

Tassā pavattiṭṭhānaṃ dassento 『『kāye kāyānupassanāsatipaṭṭhānaṃ bhāvento sato』』tiādinā nayena catubbidhaṃ satipaṭṭhānamāha. Tattha kāyeti rūpakāye. Rūpakāyo hi idha aṅgapaccaṅgānaṃ kesādīnañca dhammānaṃ samūhaṭṭhena hatthikāyarathakāyādayo viya 『『kāyo』』ti adhippeto. Yathā ca samūhaṭṭhena, evaṃ kucchitānaṃ āyaṭṭhena. Kucchitānañhi paramajegucchānaṃ so āyotipi kāyo. Āyoti uppattideso. Tatrāyaṃ vacanattho – āyanti tatoti āyo. Ke āyantīti? Kucchitā kesādayo. Iti kucchitānaṃ kesādīnaṃ āyoti kāyo.

Kāyānupassanāti kāyassa anupassanā, kāyaṃ vā anupassanā, 『『kāye』』ti ca vatvāpi puna 『『kāyānupassanā』』ti dutiyaṃ kāyaggahaṇaṃ asammissato vavatthānaghanavinibbhogādidassanatthaṃ katanti veditabbaṃ.

Tena na kāye vedanānupassanā cittadhammānupassanā vā, atha kho kāyānupassanāyevāti kāyasaṅkhāte vatthusmiṃ kāyānupassanākārasseva dassanena asammissato vavatthānaṃ dassitaṃ hoti, tathā na kāye aṅgapaccaṅgavinimuttaekadhammānupassanā, nāpi kesalomādivinimuttaitthipurisānupassanā. Yopi cettha kesalomādiko bhūtupādāyasamūhasaṅkhāto kāyo, tatthāpi na bhūtupādāyavinimuttaekadhammānupassanā, atha kho rathasambhārānupassakassa viya aṅgapaccaṅgasamūhānupassanā, nagarāvayavānupassakassa viya kesalomādisamūhānupassanā, kadalikkhandhapattavaṭṭivinibhujanakassa viya rittamuṭṭhiviniveṭhakassa viya ca bhūtupādāyasamūhānupassanāyevāti samūhavaseneva kāyasaṅkhātassa vatthuno nānappakārato dassentena ghanavinibbhogo dassito hoti. Na hettha yathāvuttasamūhavinimutto kāyo vā itthī vā puriso vā añño vā koci dhammo dissati, yathāvuttadhammasamūhamatteyeva pana tathā tathā sattā micchābhinivesaṃ karonti. Tenāhu porāṇā –

『『Yaṃ passati na taṃ diṭṭhaṃ, yaṃ diṭṭhaṃ taṃ na passati;

Apassaṃ bajjhate mūḷho, bajjhamāno na muccatī』』ti. (dī. ni. aṭṭha. 2.373; ma. ni. aṭṭha. 1.106);

Ghanavinibbhogādidassanatthanti vuttaṃ. Ādisaddena cettha ayampi attho veditabbo. Ayañhi etasmiṃ kāye kāyānupassanāyeva , na aññadhammānupassanā. Yathā anudakabhūtāyapi marīciyā udakānupassanā hoti, na evaṃ aniccadukkhānattāsubhabhūteyeva imasmiṃ kāye niccasukhattasubhabhāvānupassanā , atha kho kāyānupassanā aniccadukkhānattāsubhākārasamūhānupassanāyevāti vuttaṃ hoti.

Atha vā yvāyaṃ mahāsatipaṭṭhāne 『『idha, bhikkhave, bhikkhu araññagato vā…pe… so satova assasatī』』tiādinā (dī. ni. 2.374; ma. ni. 1.107) nayena assāsapassāsādicuṇṇikajātaaṭṭhikapariyosāno kāyo vutto, yo ca paṭisambhidāyaṃ satipaṭṭhānakathāyaṃ 『『idhekacco pathavīkāyaṃ aniccato anupassati. Āpokāyaṃ. Tejokāyaṃ. Vāyokāyaṃ. Kesakāyaṃ. Lomakāyaṃ. Chavikāyaṃ. Cammakāyaṃ. Maṃsakāyaṃ. Ruhirakāyaṃ. Nhārukāyaṃ. Aṭṭhikāyaṃ. Aṭṭhimiñjakāya』』nti kāyo vutto, tassa sabbassa imasmiṃyeva kāye anupassanato kāye kāyānupassanāti evampi attho daṭṭhabbo.

Atha vā kāye 『『aha』』nti vā 『『mama』』nti vā evaṃ gahetabbassa yassa kassaci anupassanato tassa tasseva pana kesalomādikassa nānādhammasamūhassa anupassanato kāye kesādisamūhasaṅkhātakāyānupassanāti evamattho daṭṭhabbo. Api ca 『『imasmiṃ kāye aniccato anupassati, no niccato』』tiādinā (paṭi. ma. 3.35) anukkamena paṭisambhidāyaṃ āgatanayassa sabbasseva aniccalakkhaṇādino ākārasamūhasaṅkhātassa kāyassa anupassanatopi kāye kāyānupassanāti evampi attho daṭṭhabbo. Ayaṃ pana catusatipaṭṭhānasādhāraṇo attho.

Satipaṭṭhānanti tayo satipaṭṭhānā satigocaropi, tidhā paṭipannesu sāvakesu satthuno paṭighānunayavītivattatāpi, satipi. 『『Catunnaṃ, bhikkhave, satipaṭṭhānānaṃ samudayañca atthaṅgamañca desissāmi, taṃ suṇātha sādhukaṃ manasi karotha…pe… ko ca, bhikkhave, kāyassa samudayo? Āhārasamudayā kāyasamudayo』』tiādīsu (saṃ. ni. 5.408) hi satigocaro 『『satipaṭṭhāna』』nti vuccati . Tathā 『『kāyo upaṭṭhānaṃ, no sati, sati upaṭṭhānañceva sati cā』』tiādīsupi (paṭi. ma. 3.35). Tassattho – patiṭṭhāti asminti paṭṭhānaṃ. Kā patiṭṭhāti? Sati. Satiyā paṭṭhānaṃ satipaṭṭhānaṃ, padhānaṭṭhānanti vā paṭṭhānaṃ, satiyā paṭṭhānaṃ satipaṭṭhānaṃ, hatthiṭṭhānaassaṭṭhānādīni viya.

『『Tayo satipaṭṭhānā yadariyo sevati, yadariyo sevamāno satthā gaṇamanusāsitumarahatī』』ti (ma. ni. 3.304, 311) ettha tidhā paṭipannesu sāvakesu satthuno paṭighānunayavītivattatā 『『satipaṭṭhāna』』nti vuttā. Tassattho – paṭṭhapetabbato paṭṭhānaṃ, pavattayitabbatoti attho. Kena paṭṭhapetabboti? Satiyā, satiyā paṭṭhānaṃ satipaṭṭhānanti. 『『Cattāro satipaṭṭhānā bhāvitā bahulīkatā satta bojjhaṅge paripūrentī』』tiādīsu (ma. ni. 3.147) pana satiyeva 『『satipaṭṭhāna』』nti vuccati. Tassattho – patiṭṭhātīti paṭṭhānaṃ, upaṭṭhāti okkantitvā pakkhanditvā pavattatīti attho. Satiyeva paṭṭhānanti satipaṭṭhānaṃ. Atha vā saraṇaṭṭhena sati, upaṭṭhānaṭṭhena paṭṭhānaṃ. Iti sati ca sā paṭṭhānañcātipi satipaṭṭhānaṃ. Idamidha adhippetaṃ. Taṃ satipaṭṭhānaṃ. Bhāventoti vaḍḍhento. Ettha ca yaṃ tidhā paṭipannesu sāvakesu satthuno paṭighānunayavītivattatā 『『satipaṭṭhāna』』nti vuttaṃ, taṃ iminā suttena gahetabbaṃ. Vuttañhetaṃ bhagavatā –

『『Tayo satipaṭṭhānā yadariyo sevati, yadariyo sevamāno satthā gaṇamanusāsitumarahatī』』ti (ma. ni. 3.304, 311) iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ. Idha, bhikkhave, satthā sāvakānaṃ dhammaṃ deseti anukampako hitesī anukampaṃ upādāya 『『idaṃ vo hitāya idaṃ vo sukhāyā』』ti. Tassa sāvakā na sussūsanti, na sotaṃ odahanti, na aññā cittaṃ upaṭṭhapenti, vokkamma ca satthu sāsanā vattanti. Tatra, bhikkhave, tathāgato na ceva anattamano hoti, na ca anattamanataṃ paṭisaṃvedeti , anavassuto ca viharati sato sampajāno. Idaṃ, bhikkhave, paṭhamaṃ satipaṭṭhānaṃ. Yadariyo…pe… marahati.

『『Puna caparaṃ, bhikkhave, satthā…pe… idaṃ vo sukhāyāti. Tassa ekacce sāvakā na sussūsanti…pe… vattanti. Ekacce sāvakā sussūsanti…pe… na ca vokkamma satthu sāsanā vattanti. Tatra, bhikkhave, tathāgato na ceva anattamano hoti, na ca anattamanataṃ paṭisaṃvedeti, na ca attamano hoti, na ca attamanataṃ paṭisaṃvedeti. Anattamanatā ca attamanatā ca tadubhayaṃ abhinivajjetvā upekkhako viharati sato sampajāno. Idaṃ vuccati, bhikkhave, dutiyaṃ…pe….

『『Puna caparaṃ…pe… idaṃ vo sukhāyāti. Tassa sāvakā sussūsanti…pe… vattanti. Tatra, bhikkhave, tathāgato attamano ceva hoti, attamanatañca paṭisaṃvedeti, anavassuto ca viharati sato sampajāno. Idaṃ vuccati, bhikkhave, tatiya』』nti (dī. ni. 3.311).

Evaṃ paṭighānunayehi anavassutatā niccaṃ upaṭṭhitasatitāya tadubhayaṃ vītivattatā 『『satipaṭṭhāna』』nti vuttā. Buddhānameva kira niccaṃ upaṭṭhitasatitā hoti, na paccekabuddhādīnanti.

Vedanāsu vedanānupassanātiādīsu vedanādīnaṃ puna vacane payojanaṃ kāyānupassanāyaṃ vuttanayeneva yathāyogaṃ yojetvā veditabbaṃ. Ayampi sādhāraṇattho. Sukhādīsu anekappabhedāsu vedanāsu visuṃ visuṃ aniccādito ekekavedanānupassanā. Sarāgādike soḷasappabhede citte visuṃ visuṃ aniccādito ekekacittānupassanā. Kāyavedanācittāni ṭhapetvā sesatebhūmakadhammesu visuṃ visuṃ aniccādito ekekadhammānupassanā satipaṭṭhānasuttante vuttanayena nīvaraṇādidhammānupassanāti. Ettha ca kāyeti ekavacanaṃ, sarīrassa ekattā . Citteti ekavacanaṃ, cittassa sabhāvabhedābhāvato jātiggahaṇena katanti veditabbaṃ. Yathā ca vedanādayo anupassitabbā, tathānupassanto vedanāsu vedanānupassanā, citte cittānupassanā, dhammesu dhammānupassanāti veditabbā. Kathaṃ vedanā anupassitabbā? Sukhā tāva vedanā dukkhato, dukkhā vedanā sallato, adukkhamasukhā aniccato anupassitabbā. Yathāha –

『『Yo sukhaṃ dukkhato adda, dukkhamaddakkhi sallato;

Adukkhamasukhaṃ santaṃ, addakkhi naṃ aniccato;

Sa ve sammaddaso bhikkhu, parijānāti vedanā』』ti. (saṃ. ni. 4.253);

Sabbā eva cetā dukkhatopi anupassitabbā. Vuttañhetaṃ 『『yaṃ kiñci vedayitaṃ, taṃ dukkhasminti vadāmī』』ti (saṃ. ni. 4.259). Sukhadukkhatopi ca anupassitabbā. Yathāha 『『sukhā vedanā ṭhitisukhā, vipariṇāmadukkhā. Dukkhā vedanā ṭhitidukkhā, vipariṇāmasukhā. Adukkhamasukhā vedanā ñāṇasukhā, aññāṇadukkhā』』ti (ma. ni. 1.465). Api ca aniccādisattavipassanāvasenāpi anupassitabbā. Cittadhammesupi cittaṃ tāva ārammaṇādhipatisahajātabhūmikammavipākakiriyādinānattabhedānaṃ aniccādisattānupassanānaṃ sarāgādisoḷasabhedānañca vasena anupassitabbaṃ. Dhammā salakkhaṇasāmaññalakkhaṇānaṃ suññatadhammassa aniccādisattānupassanānaṃ santāsantādīnañca vasena anupassitabbā.

Ime cattāro satipaṭṭhānā pubbabhāge nānācittesu labbhanti. Aññeneva hi cittena kāyaṃ pariggaṇhāti, aññena vedanaṃ, aññena cittaṃ, aññena dhamme pariggaṇhāti, lokuttaramaggakkhaṇe pana ekacitteyeva labbhantīti. Ādito hi kāyaṃ pariggaṇhitvā āgatassa vipassanāsampayuttā sati kāyānupassanā nāma, tāya satiyā samannāgato puggalo kāyānupassī nāma. Vipassanaṃ ussukkāpetvā ariyamaggaṃ pattassa maggakkhaṇe maggasampayuttā sati kāyānupassanā nāma, tāya satiyā samannāgato puggalo kāyānupassī nāma.

Vedanaṃ pariggaṇhitvā cittaṃ pariggaṇhitvā dhamme pariggaṇhitvā āgatassa vipassanāsampayuttā sati dhammānupassanā nāma, tāya satiyā samannāgato puggalo dhammānupassī nāma. Vipassanaṃ ussukkāpetvā ariyamaggaṃ pattassa maggakkhaṇe maggasampayuttā sati dhammānupassanā nāma, tāya satiyā samannāgato puggalo dhammānupassī nāma, evaṃ tāva desanā puggale tiṭṭhati, kāye pana 『『subha』』nti vipallāsappahānā kāyapariggāhikā sati maggena samijjhatīti kāyānupassanā nāma. Vedanāya 『『sukha』』nti vipallāsappahānā vedanāpariggāhikā sati maggena samijjhatīti vedanānupassanā nāma. Citte 『『nicca』』nti vipallāsappahānā cittapariggāhikā sati maggena samijjhatīti cittānupassanā nāma. Dhammesu 『『attā』』ti vipallāsappahānā dhammapariggāhikā sati maggena samijjhatīti dhammānupassanā nāma. Iti ekāva maggasampayuttā sati catukiccasādhakaṭṭhena cattāri nāmāni labhati. Tena vuttaṃ 『『lokuttaramaggakkhaṇe pana ekacitteyeva labbhantī』』ti.

Puna upakāravasena ca aparihīnavasena ca guṇavasena ca apare tayo catukkā vuttā. Tattha asatiparivajjanāyāti na sati asati, sati ettha natthīti vā asati, muṭṭhassatiyā etaṃ adhivacanaṃ. Parivajjanāyāti samantato vajjanena. Bhattanikkhittakākasadise hi muṭṭhasatipuggale parivajjanena upaṭṭhitasatipuggalasevanena ṭhānanisajjādīsu satisamuṭṭhāpanatthaṃ ninnapoṇapabbhāracittatāya ca sati uppajjati. Satikaraṇīyānaṃ dhammānanti satiyā kātabbānaṃ dhammānaṃ. Katattāti katabhāvena. Catunnaṃ maggānaṃ katattā, bhāvitattāti attho. Satiparibandhānaṃ dhammānaṃ hatattāti kāmacchandādīnaṃ nāsitabhāvena. Satinimittānaṃ dhammānaṃ asammuṭṭhattāti satiyā kāraṇānaṃ kāyādiārammaṇānaṃ anaṭṭhabhāvena.

Satiyāsamannāgatattāti satiyā sammā āgatattā aparihīnattā ca. Vasitattāti vasibhāvappattena. Pāguññatāyāti paguṇabhāvena. Apaccorohaṇatāyāti anivattanabhāvena apaccosakkanabhāvena.

Sattattāti sabhāvena vijjamānattā. Santattāti nibbutasabhāvattā. Samitattāti kilesānaṃ vūpasamitabhāvattā. Santadhammasamannāgatattāti sappurisadhammehi aparihīnattā. Buddhānussatiādayo heṭṭhā vuttanayā eva. Saraṇakavasena sati, idaṃ satiyā sabhāvapadaṃ. Punappunaṃ saraṇato anussaraṇavasena anussati. Abhimukhaṃ gantvā viya saraṇato paṭisaraṇavasena paṭissati. Upasaggavasena vā vaḍḍhitamattameva. Saraṇākāro saraṇatā. Yasmā pana saraṇatāti tiṇṇaṃ saraṇānampi nāmaṃ, tasmā taṃ paṭisedhetuṃ puna satiggahaṇaṃ kataṃ. Satisaṅkhātā saraṇatāti ayañhettha attho. Sutapariyattassa dhāraṇabhāvato dhāraṇatā. Anupavisanasaṅkhātena ogāhanaṭṭhena apilāpanabhāvo apilāpanatā. Yathā hi udake lābukaṭāhādīni palavanti, na anupavisanti, na tathā ārammaṇe sati. Ārammaṇañhi esā anupavisati, tasmā 『『apilāpanatā』』ti vuttā. Cirakatacirabhāsitānaṃ na sammussanabhāvato asammussanatā. Upaṭṭhānalakkhaṇe jotanalakkhaṇe ca indaṭṭhaṃ kāretīti indriyaṃ, satisaṅkhātaṃ indriyaṃ satindriyaṃ. Pamāde na kampatīti satibalaṃ. Yāthāvasati niyyānasati kusalasatīti sammāsati. Bujjhanakassa aṅgoti bojjhaṅgo, pasaṭṭho sundaro vā bojjhaṅgo sambojjhaṅgo, satiyeva sambojjhaṅgo satisambojjhaṅgo.

Ekāyanamaggoti ekamaggo, ayaṃ maggo na dvedhāpathabhūtoti evamattho daṭṭhabbo. Atha vā ekena ayitabboti ekāyano. Ekenāti gaṇasaṅgaṇikaṃ pahāya vūpakaṭṭhena pavivittacittena. Ayitabbo paṭipajjitabbo, ayanti vā etenāti ayano, saṃsārato nibbānaṃ gacchatīti attho . Ekassa ayano ekāyano. Ekassāti seṭṭhassa. Sabbasattānaṃ seṭṭhova bhagavā, tasmā 『『bhagavato』』ti vuttaṃ hoti. Kiñcāpi hi tena aññepi ayanti, evaṃ santepi bhagavatova so ayano tena uppāditattā. Yathāha 『『so hi brāhmaṇa bhagavā anuppannassa maggassa uppādetā』』tiādi (saṃ. ni. 1.215; paṭi. ma. 3.5; ma. ni. 3.79). Ayatīti vā ayano, gacchati pavattatīti attho. Ekasmiṃ ayano ekāyano. Imasmiṃyeva dhammavinaye pavattati, na aññatthāti vuttaṃ hoti. Yathāha 『『imasmiṃ kho, subhadda, dhammavinaye ariyo aṭṭhaṅgiko maggo upalabbhatī』』ti (dī. ni. 2.214). Desanābhedoyeva heso, atthato pana ekova. Api ca ekaṃ ayatīti ekāyano. Pubbabhāge nānāmukhabhāvanānayena pavattopi aparabhāge ekaṃ nibbānameva gacchatīti vuttaṃ hoti. Yathāha brahmā sahampati –

『『Ekāyanaṃ jātikhayantadassī, maggaṃ pajānāti hitānukampī;

Etena maggena tariṃsu pubbe, tarissanti ye ca taranti ogha』』nti. (saṃ. ni. 5.384, 409);

Maggoti kenaṭṭhena maggo? Nibbānaṃ gamanaṭṭhena, nibbānatthikehi magganīyaṭṭhena ca. Upetoti āsannaṃ gato. Samupetoti tato āsannataraṃ gato. Ubhayenapi satiyā aparihīnoti attho. Upagatoti upagantvā ṭhito. Samupagatoti sampayutto hutvā ṭhito. 『『Upāgato samupāgato』』tipi pāḷi. Ubhayenāpi satisamīpaṃ āgatoti attho. Upapannoti aviyogāpanno. Samupapannoti paripuṇṇo. Samannāgatoti avikalo vijjamāno. 『『Upeto samupetoti dvīhi padehi pavattaṃ kathitaṃ. Upagato samupagatoti dvīhi padehi paṭivedho. Upapanno samupapanno samannāgatoti tīhi padehi paṭilābho kathito』』ti evameke vaṇṇayanti.

Loke vā sā visattikāti yā esā anekappakārena vuttā visattikā, sā khandhaloke eva, na aññatra khandhehi pavattatīti attho. Loke vā taṃ visattikanti khandhaloke eva pavattaṃ etaṃ visattikasaṅkhātaṃ taṇhaṃ. Tarati kāme parivajjento. Uttarati kilese pajahanto. Patarati tesaṃ patiṭṭhāhetuṃ chindanto. Samatikkamati saṃsāraṃ atikkamanto. Vītivattati paṭisandhiabhabbuppattikaṃ karonto. Atha vā tarati uttarati kāyānupassanena. Patarati vedanānupassanena. Samatikkamati cittānupassanena. Atha vā tarati sīlena. Uttarati samādhinā. Patarati vipassanāya. Samatikkamati maggena. Vītivattati phalenāti evamādinā yojetabbaṃ.

  1. Catutthagāthāya ayaṃ saṅkhepattho – yo ekaṃ sālikhettādikhettaṃ vā gharavatthādivatthuṃ vā kahāpaṇasaṅkhātaṃ hiraññaṃ vā goassādibhedaṃ gavāssaṃ vā antojātādidāse vā bhatakādikammakare vā itthisaññitā thiyo vā ñātibandhavādibandhū vā aññe vā manāpiyarūpādike puthukāme anugijjhatīti. Sālikkhettanti yattha sāliyo viruhanti. Vīhikkhettādīsupi eseva nayo. Vīhīti avasesavīhayo. Modayatīti muggo. Gharavatthunti gharapatiṭṭhāpanatthaṃ katākatabhūmibhāgo. Koṭṭhakavatthādīsupi eseva nayo. Koṭṭhakoti dvārakoṭṭhādi. Pureti gharassa purato. Pacchāti gharassa pacchato. Ettha ārāmenti cittaṃ tosentīti ārāmo, pupphenapi phalenapi chāyāyapi dakenapi ramantīti attho.

Pasukādayoti eḷakādayo. Antojātakoti antogharadāsiyā kucchimhi jāto. Dhanakkītakoti dhanena kīṇitvā parivattetvā gahito. Sāmaṃ vāti sayaṃ vā. Dāsabyanti dāsassa bhāvo dāsabyaṃ, taṃ dāsabyaṃ. Upetīti upagacchati. Akāmako vāti attano aruciyā vā karamarānīto.

Te cattāro punapi dassetuṃ 『『āmāya dāsāpi bhavanti heke』』ti āha. Āmāya dāsāti antojātadāsā. 『『Yattha dāso āmajāto ṭhito thullāni gacchatī』』ti etthāpi eteva vuttā. Dhanena kītāti dhanadāsā. Sāmañca eketi sayaṃ dāsā. Bhayāpaṇunnāti akāmadāsā. Bhayena paṇunnā khipitā.

Bhatakāti bhatiyā jīvanakā. Kasikammādikammaṃ karontīti kammakarā. Upajīvinoti sammantanādinā upagantvā nissayaṃ katvā jīvantīti upajīvino.

Itthīti thiyati etissaṃ gabbhoti itthī. Pariggahoti sahāyī sassāmikā. Mātāpitibandhavāpi ñātibandhu. Sagotto gottabandhu. Ekācariyakule vā ekajātimantaṃ vā uggahitamanto mantabandhu. Dhanusippādisaddhiṃ uggahitako sippabandhu. 『『Mittabandhavātipi bandhū』』ti katthaci potthake pāṭho dissati.

Gijjhatīti kilesakāmena pattheti. Anugijjhatīti anu anu gijjhati punappunaṃ pattheti. Paligijjhatīti samantato pattheti. Palibajjhatīti visesena pattheti. 『『Oḷārikattena nimittaggāhavasena gijjhati, anugijjhati, anubyañjanaggāhavasena paligijjhati, palibajjhatī』』ti evameke vaṇṇayanti.

  1. Pañcamagāthāyaṃ ayaṃ saṅkhepattho – taṃ puggalaṃ abalakhyā kilesā balīyanti sahanti maddanti. Saddhābalādivirahena vā abalaṃ taṃ puggalaṃ abalā kilesā balīyanti, abalattā balīyantīti attho. Atha vā taṃ kāmagiddhaṃ kāmarattaṃ kāmapariyesantañca sīhādayo ca pākaṭaparissayā, kāyaduccaritādayo ca apākaṭaparissayā maddanti. Tato apākaṭaparissayehi abhibhūtaṃ taṃ puggalaṃ jātiādidukkhaṃ bhinnaṃ nāvaṃ udakaṃ viya anveti.

Abalāti natthi etesaṃ balanti abalā, balavirahitā. Dubbalāti mandapayogābalena kattabbakiccavirahitā . Appabalāti appaṃ parittaṃ etesaṃ balanti appabalā, yujjhituṃ asamatthā. Appathāmakāti appo paritto thāmo etesaṃ vāyāmo ussāhoti appathāmakā. Hīnā nihīnā payogahīnena. Omakā thāmahīnena. Lāmakā paccayahīnena. Chatukkā ajjhāsayahīnena. Parittā pattihīnena. Sahantīti maddanti ghaṭṭanaṃ uppādenti. Parisahantīti sabbato maddanti. Abhibhavanti aparāparaṃ uppattivasena. Ajjhottharanti punappunaṃ uppattivasena. Pariyādiyanti sussosetvā ṭhānena. Maddanti kusaluppattinivāraṇena.

Saddhābalanti saddahanti etāya, sayaṃ vā saddahati, saddahanamattameva vā esāti saddhā. Sā saddahanalakkhaṇā, okappanalakkhaṇā vā, sampasādanarasā udakappasādakamaṇi viya. Pakkhandanarasā vā oghuttaraṇo viya. Akālusiyapaccupaṭṭhānā, adhimuttipaccupaṭṭhānā vā. Saddheyyavatthupadaṭṭhānā, sotāpattiyaṅgapadaṭṭhānā vā. Sā hatthavittabījāni viya daṭṭhabbā. Asaddhiye na kampatīti saddhābalaṃ. Vīriyabalanti vīrassa bhāvo vīriyaṃ, vīrānaṃ vā kammaṃ vīriyaṃ, vidhinā vā nayena upāyena īrayitabbaṃ pavattayitabbanti vīriyaṃ. Taṃ panetaṃ upatthambhanalakkhaṇañca paggahaṇalakkhaṇañca vīriyaṃ, sahajātānaṃ upatthambhanarasaṃ, asaṃsīdanabhāvapaccupaṭṭhānaṃ, 『『saṃviggo yoniso padahatī』』ti vacanato (a. ni. 4.113) saṃvegapadaṭṭhānaṃ, vīriyārambhavatthupadaṭṭhānaṃ vā. Sammā āraddhaṃ sabbasampattīnaṃ mūlanti daṭṭhabbaṃ. Kosajje na kampatīti vīriyabalaṃ. Satiyā lakkhaṇādīni vuttāneva.

Muṭṭhassacce na kampatīti satibalaṃ. Sahajātāni sammā ādhīyati ṭhapetīti samādhi. So pāmokkhalakkhaṇo avikkhepalakkhaṇo vā, sahajātānaṃ dhammānaṃ ārammaṇe sampiṇḍanaraso nhāniyacuṇṇānaṃ udakaṃ viya, upasamapaccupaṭṭhāno, ñāṇapaccupaṭṭhāno vā. 『『Samāhito yathābhūtaṃ pajānāti passatī』』ti hi vuttaṃ. Visesato sukhapadaṭṭhāno nivāte padīpaccīnaṃ ṭhiti viya cetaso ṭhitīti daṭṭhabbo. Uddhacce na kampatīti samādhibalaṃ. Pajānātīti paññā. Kiṃ pajānāti? 『『Idaṃ dukkha』』ntiādinā (mahāva. 15) nayena ariyasaccāni. Sā yathāsabhāvapaṭivedhalakkhaṇā, akkhalitapaṭivedhalakkhaṇā vā kusalissāsakhittausupaṭivedho viya, visayobhāsanarasā padīpo viya, asammohapaccupaṭṭhānā araññagatasudesako viya. Avijjāya na kampatīti paññābalaṃ. Hiribalaṃ ottappabalanti ahirike na kampatīti hiribalaṃ. Anottappe na kampatīti ottappabalaṃ. Ayaṃ ubhayavasena atthavaṇṇanā hoti. Kāyaduccaritādīhi hirīyatīti hirī, lajjāyetaṃ adhivacanaṃ. Tehi eva ottappatīti ottappaṃ, pāpato ubbegassetaṃ adhivacanaṃ.

Tesaṃ nānākaraṇadīpanatthaṃ – 『『samuṭṭhānaṃ adhipati, lajjādilakkhaṇena cā』』ti imaṃ mātikaṃ ṭhapetvā ayaṃ vitthārakathā vuttā – ajjhattasamuṭṭhānā hirī nāma, bahiddhāsamuṭṭhānaṃ ottappaṃ nāma. Attādhipati hirī nāma, lokādhipati ottappaṃ nāma. Lajjāsabhāvasaṇṭhitā hirī nāma, bhayasabhāvasaṇṭhitaṃ ottappaṃ nāma. Sappatissavalakkhaṇā hirī nāma, vajjabhīrukabhayadassāvilakkhaṇaṃ ottappaṃ nāma.

Tattha ajjhattasamuṭṭhānaṃ hiriṃ catūhi kāraṇehi samuṭṭhāpeti – jātiṃ paccavekkhitvā, vayaṃ paccavekkhitvā, sūrabhāvaṃ paccavekkhitvā, bāhusaccaṃ paccavekkhitvā. Kathaṃ? 『『Pāpakaraṇaṃ nāmetaṃ na jātisampannānaṃ kammaṃ, hīnajaccānaṃ kevaṭṭādīnaṃ idaṃ kammaṃ, mādisassa jātisampannassa idaṃ kammaṃ kātuṃ na yutta』』nti evaṃ tāva jātiṃ paccavekkhitvā pāṇātipātādipāpaṃ akaronto hiriṃ samuṭṭhāpeti. Tathā 『『pāpakaraṇaṃ nāmetaṃ daharehi kattabbaṃ kammaṃ, mādisassa vaye ṭhitassa idaṃ kammaṃ kātuṃ na yutta』』nti evaṃ vayaṃ paccavekkhitvā pāṇātipātādipāpaṃ akaronto hiriṃ samuṭṭhāpeti. Tathā 『『pāpakammaṃ nāmetaṃ dubbalajātikānaṃ kammaṃ, mādisassa sūrabhāvasampannassa idaṃ kammaṃ kātuṃ na yutta』』nti evaṃ sūrabhāvaṃ paccavekkhitvā pāṇātipātādipāpaṃ akaronto hiriṃ samuṭṭhāpeti. Tathā 『『pāpakammaṃ nāmetaṃ andhabālānaṃ kammaṃ, na paṇḍitānaṃ. Mādisassa paṇḍitassa bahussutassa idaṃ kammaṃ kātuṃ na yutta』』nti evaṃ bāhusaccaṃ paccavekkhitvā pāṇātipātādipāpaṃ akaronto hiriṃ samuṭṭhāpeti. Evaṃ ajjhattasamuṭṭhānaṃ hiriṃ catūhi kāraṇehi samuṭṭhāpeti. Samuṭṭhāpetvā ca pana attano citte hiriṃ pavesetvā pāpakammaṃ na karoti. Evaṃ ajjhattasamuṭṭhānā hirī nāma hoti. Kathaṃ bahiddhāsamuṭṭhānaṃ ottappaṃ nāma? 『『Sace tvaṃ pāpakammaṃ karissasi, catūsu parisāsu garahappatto bhavissasi –

『『Garahissanti taṃ viññū, asuciṃ nāgariko yathā;

Vajjito sīlavantehi, kathaṃ bhikkhu karissasī』』ti. (dha. sa. aṭṭha. 1 kāmāvacarakusala dhammuddesakathā) –

Evaṃ paccavekkhanto hi bahiddhāsamuṭṭhitena ottappena pāpakammaṃ na karoti, evaṃ bahiddhāsamuṭṭhānaṃ ottappaṃ nāma hoti.

Kathaṃ attādhipati hirī nāma? Idhekacco kulaputto attānaṃ adhipatiṃ jeṭṭhakaṃ katvā 『『mādisassa saddhāpabbajitassa bahussutassa dhutaṅgadharassa na yuttaṃ pāpakammaṃ kātu』』nti pāpaṃ na karoti. Evaṃ attādhipati hirī nāma hoti. Tenāha bhagavā 『『so attānaṃyeva adhipatiṃ karitvā akusalaṃ pajahati, kusalaṃ bhāveti, sāvajjaṃ pajahati, anavajjaṃ bhāveti, suddhaṃ attānaṃ pariharatī』』ti (dha. sa. aṭṭha. 1 kāmāvacarakusala dhammuddesakathā; a. ni. 3.40).

Kathaṃ lokādhipati ottappaṃ nāma? Idhekacco kulaputto lokaṃ adhipatiṃ jeṭṭhakaṃ katvā pāpakammaṃ na karoti. Yathāha –

『『Mahā kho panāyaṃ lokasannivāso, mahantasmiṃ kho pana lokasannivāse santi samaṇabrāhmaṇā iddhimanto dibbacakkhukā paracittaviduno, te dūratopi passanti, āsannāpi na dissanti, cetasāpi cittaṃ jānanti. Tepi maṃ evaṃ jāneyyuṃ 『passatha bho imaṃ kulaputtaṃ saddhāya agārasmā anagāriyaṃ pabbajito samāno vokiṇṇo viharati pāpakehi akusalehi dhammehī』ti. Devatāpi kho santi iddhimantiniyo dibbacakkhukā paracittaviduniyo, tā dūratopi passanti, āsannāpi na dissanti, cetasāpi cittaṃ jānanti. Tāpi maṃ evaṃ jāneyyuṃ 『passatha bho imaṃ kulaputtaṃ saddhāya agārasmā anagāriyaṃ pabbajito samāno vokiṇṇo viharati pāpakehi akusalehi dhammehī』ti. So iti paṭisañcikkhati 『āraddhaṃ kho pana me vīriyaṃ bhavissati asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṃ cittaṃ ekagga』nti. So lokaṃyeva adhipatiṃ karitvā akusalaṃ pajahati, kusalaṃ bhāveti, sāvajjaṃ pajahati, anavajjaṃ bhāveti, suddhaṃ attānaṃ pariharatī』』ti (dha. sa. aṭṭha. 1 kāmāvacarakusala dhammuddesakathā; a. ni. 3.40).

Evaṃ lokādhipati ottappaṃ nāma hoti. 『『Lajjāsabhāvasaṇṭhitā hirī, bhayasabhāvasaṇṭhitaṃ ottappa』』nti ettha pana lajjāti lajjanākāro, tena sabhāvena saṇṭhitā hirī. Bhayanti apāyabhayaṃ, tena sabhāvena saṇṭhitaṃ ottappaṃ. Tadubhayampi pāpaparivajjane pākaṭaṃ hoti. Ekacco hi yathā nāma eko kulaputto uccārapassāvādīni karonto lajjitabbayuttakaṃ ekaṃ disvā lajjanākārappatto bhaveyya hīḷito, evameva ajjhattaṃ lajjīdhammaṃ okkamitvā pāpakammaṃ na karoti. Ekacco apāyabhayabhīto hutvā pāpakammaṃ na karoti.

Tatridaṃ opammaṃ – yathā hi dvīsu ayoguḷesu eko sītalo bhaveyya gūthamakkhito, eko uṇho āditto. Tattha paṇḍito sītalaṃ gūthamakkhitattā jigucchanto na gaṇhāti, itaraṃ ḍāhabhayena. Tattha sītalassa gūthamakkhanajigucchāya agaṇhanaṃ viya ajjhattaṃ lajjīdhammaṃ okkamitvā pāpassa akaraṇaṃ, uṇhassa ḍāhabhayena agaṇhanaṃ viya apāyabhayena pāpassa akaraṇaṃ veditabbaṃ.

『『Sappatissavalakkhaṇā hirī, vajjabhīrukabhayadassāvilakkhaṇaṃ ottappa』』nti idampi dvayaṃ pāpaparivajjane eva pākaṭaṃ hoti. Ekacco hi jātimahattapaccavekkhaṇā satthumahattapaccavekkhaṇā dāyajjamahattapaccavekkhaṇā sabrahmacārimahattapaccavekkhaṇāti catūhi kāraṇehi sappatissavalakkhaṇaṃ hiriṃ samuṭṭhāpetvā pāpaṃ na karoti. Ekacco attānuvādabhayaṃ parānuvādabhayaṃ daṇḍabhayaṃ duggatibhayanti catūhākārehi vajjabhīrukabhāvadassāvilakkhaṇaṃ ottappaṃ samuṭṭhāpetvā pāpaṃ na karoti. Tattha jātimahattapaccavekkhaṇādīni ceva attānuvādabhayādīni ca vitthāretvā kathetabbāni. Evaṃ vuttaṃ sattavidhaṃ balaṃ yassa puggalassa natthi, te kilesā taṃ puggalaṃ sahanti…pe… pariyādiyanti maddantīti.

Dve parissayāti pākaṭāpākaṭavasena dve eva upaddavā, na ekaṃ, na tīṇi. Te vibhāgato dassetuṃ 『『katame pākaṭaparissayā』』tiādimāha. Tattha kokāti kekā. Ayameva vā pāṭho. Corāti coriyakammehi yuttā. Māṇavāti sāhasikakammehi yuttā. Katakammāti sandhicchedādikatacorikakammā. Akatakammāti taṃ kammaṃ kātuṃ nikkhantā. Ettha assūti bhaveyyunti attho. Cakkhurogoti cakkhusmiṃ uppannarogo, rujatīti rogo. Cakkhurogotiādayo vatthuvasena veditabbā. Nibbattitapasādānañhi rogo nāma natthi. Kaṇṇarogoti bahikaṇṇarogo. Mukharogoti mukhe uppannarogo. Dantarogoti dantasūlaṃ. Kāsoti khayarogo. Sāsoti svāso uggārarogo. Pināsoti bahināsikāya rogo. Ḍāhoti abbhantare uppajjanako uṇho. Mucchāti sativissajjanakā. Pakkhandikāti lohitapakkhandikā atisāro. Sūlāti āmasūlā kucchivāto. Visūcikāti mahanto virecanako. Kilāsoti sabalo. Sosoti sukkhanako sosabyādhi. Apamāroti amanussaggāho veriyakkhābādho. Daddūti daddupīḷakā. Kaṇḍūti khuddakapīḷakā. Kacchūti mahākacchu. Rakhasāti nakhehi vilikhitaṭṭhāne rogo. 『『Nakhasā』』tipi pāḷi. Vitacchikāti hatthatalapādatalesu hīraṃ hīraṃ katvā phālento uppajjanakarogo. Lohitapittanti soṇitapittaṃ, rattapittanti vuttaṃ hoti. Madhumehoti sarīrabbhantare ukkaṭṭharogo. Vuttañhetaṃ 『『api ca madhumeho ābādho ukkaṭṭho』』ti (pāci. 15).

Aṃsāti arisarogo. Pīḷakāti lohitapīḷakā. Bhagaṃ dālayatīti bhagandalā, vaccamaggaṃ phāletīti attho. Pittasamuṭṭhānāti pittena samuṭṭhānaṃ uppatti etesanti pittasamuṭṭhānā. Te kira dvattiṃsa honti. Semhasamuṭṭhānādīsupi eseva nayo. Sannipātikāti vātapittasemhānaṃ sannipātena ekībhāvena uppannā. Ābādhaṭṭhena ābādhā. Utupariṇāmajāti utupariṇāmena. Accuṇhāti sītena uppajjanakarogā. Visamaparihārajāti atiṭṭhānanisajjādinā visamaparihārena jātā. Opakkamikāti vadhabandhanādinā upakkamena jātā. Kammavipākajāti balavakammavipākasambhūtā. Sītaṃ uṇhaṃ…pe… samphassoti ime pākaṭā eva. Iti vāti evaṃ vā. Ime vuccantīti nigamento āha.

Katame paṭicchannaparissayāti apākaṭā acchāditaupaddavā katameti pucchati. Tattha kāyaduccaritanti pāṇātipātaadinnādānamicchācāracetanā veditabbā. Vacīduccaritanti musāvādapisuṇavācāpharusavācāsamphappalāpacetanā veditabbā. Manoduccaritanti abhijjhābyāpādamicchādiṭṭhiyo veditabbā. Kāye pavattaṃ, kāyato vā pavattaṃ, duṭṭhu caritaṃ, kilesapūtikattā vā duṭṭhu caritanti kāyaduccaritaṃ. Vacīmanoduccaritesupi eseva nayo.

Kāmīyantīti kāmā, pañca kāmaguṇā. Kāmesu chando kāmacchando. Kāmayatīti vā kāmo, kāmo eva chando, kāmacchando na kattukamyatāchando, na dhammacchando vā. Kāmataṇhāva evaṃnāmikā. Kusaladhamme nīvaratīti nīvaraṇaṃ, kāmacchando eva nīvaraṇaṃ kāmacchandanīvaraṇaṃ. Evaṃ sesesupi. Byāpajjati tena cittaṃ pūtibhāvaṃ upagacchati, byāpādayati vā vinayācārarūpasampattihitasukhādīnīti vā byāpādo. Thinanatā thinaṃ. Middhanatā middhaṃ, anussāhasaṃhananatā asattivighātatā cāti attho. Thinañca middhañca thinamiddhaṃ. Tattha thinaṃ anussāhanalakkhaṇaṃ, vīriyavinodanarasaṃ, saṃsīdanapaccupaṭṭhānaṃ. Middhaṃ akammaññatālakkhaṇaṃ, onahanarasaṃ, līnabhāvapaccupaṭṭhānaṃ, pacalāyikāniddāpaccupaṭṭhānaṃ vā. Ubhayampi aratitandīvijambhitādīsu ayonisomanasikārapadaṭṭhānanti.

Uddhatassa bhāvo uddhaccaṃ. Taṃ avūpasamalakkhaṇaṃ vātābhighātacalajalaṃ viya, anavaṭṭhānarasaṃ vātābhighātacaladhajapaṭākaṃ viya, bhantattapaccupaṭṭhānaṃ pāsāṇābhighātasamuddhatabhasmaṃ viya , cetaso avūpasamo ayonisomanasikārapadaṭṭhānaṃ. Cittavikkhepoti daṭṭhabbaṃ. Kucchitaṃ kataṃ kukataṃ, tassa bhāvo kukkuccaṃ. Taṃ pacchānutāpalakkhaṇaṃ, katākatānusocanarasaṃ, vippaṭisārapaccupaṭṭhānaṃ, katākatapadaṭṭhānaṃ dāsabyaṃ viya daṭṭhabbaṃ . Uddhaccañca kukkuccañca uddhaccakukkuccaṃ. Vigatā cikicchāti vicikicchā, sabhāvaṃ vā vicinanto etāya kicchati kilamatīti vicikicchā, sā saṃsayalakkhaṇā, saṃsappanarasā, anicchayapaccupaṭṭhānā, anekaṃsaggāhapaccupaṭṭhānā vā, ayonisomanasikārapadaṭṭhānā. Paṭipattiantarāyakarāti daṭṭhabbā.

Rajjanalakkhaṇo rāgo. Dussanalakkhaṇo doso. Muyhanalakkhaṇo moho. Kujjhanalakkhaṇo kodho, caṇḍikkalakkhaṇo vā, āghātakaraṇaraso, dūsanapaccupaṭṭhāno. Upanandhanalakkhaṇo upanāho, veraappaṭinissajjanaraso, kodhānubandhabhāvapaccupaṭṭhāno. Vuttañcetaṃ 『『pubbakālaṃ kodho, aparakālaṃ upanāho』』tiādi (vibha. 891).

Paraguṇamakkhanalakkhaṇo makkho. Tesaṃ vināsanaraso, tadacchādanapaccupaṭṭhāno. Yugaggāhalakkhaṇo paḷāso, paraguṇehi attano guṇānaṃ samīkaraṇaraso, paresaṃ guṇappamāṇena upaṭṭhānapaccupaṭṭhāno.

Parasampattikhīyanalakkhaṇā issā, tassa akkhamanalakkhaṇā vā, tattha anabhiratirasā, tato vimukhabhāvapaccupaṭṭhānā. Attano sampattinigūhanalakkhaṇaṃ macchariyaṃ, attano sampattiyā parehi sādhāraṇabhāvaṃ akkhamanarasaṃ, saṅkocanapaccupaṭṭhānaṃ.

Katapāpapaṭicchādanalakkhaṇā māyā, tassa nigūhanarasā, tadāvaraṇapaccupaṭṭhānā. Attano avijjamānaguṇappakāsanalakkhaṇaṃ sāṭheyyaṃ, tesaṃ samudāharaṇarasaṃ, sarīrākārehipi tesaṃ vibhūtakaraṇapaccupaṭṭhānaṃ.

Cittassa uddhumātabhāvalakkhaṇo thambho, appatissavavuttiraso, amaddavapaccupaṭṭhāno. Karaṇuttariyalakkhaṇo sārambho, vipaccanīkatāraso, agāravapaccupaṭṭhāno.

Uṇṇatilakkhaṇo māno, ahaṃkāraraso, uddhumātabhāvapaccupaṭṭhāno. Abbhuṇṇatilakkhaṇo atimāno, ativiya ahaṃkāraraso, accuddhumātabhāvapaccupaṭṭhāno.

Mattabhāvalakkhaṇo mado, madaggahaṇaraso, ummādapaccupaṭṭhāno . Pañcasu kāmaguṇesu cittassa vossaggalakkhaṇo pamādo, vossaggānuppadanaraso, sativippavāsapaccupaṭṭhānoti evaṃ imesaṃ dhammānaṃ lakkhaṇādīni veditabbāni. Ayamettha saṅkhepo, vitthāro pana 『『tattha katamo kodho』』tiādinā vibhaṅge (vibha. 891) vuttanayeneva veditabbo.

Visesato cettha āmisagiddho attanā alabhanto aññassa lābhino kujjhati, tassa sakiṃ uppanno kodho kodhoyeva. Taduttari upanāho. So evaṃ kuddho upanayhanto ca santepi aññassa lābhino guṇaṃ makkheti 『『ahampi tādiso』』ti ca yugaggāhaṃ gaṇhāti. Ayamassa makkho ca palāso ca, so evaṃ makkhī palāsī tassa lābhasakkārādīsu 『『kiṃ imassa iminā』』ti issati padussati, ayamassa issā. Sace panassa kāci sampatti hoti, tassā tena sādhāraṇabhāvaṃ na sahati, idamassa maccheraṃ. Lābhahetu kho pana attano santepi dose paṭicchādeti, ayamassa māyā. Asantepi guṇe pakāseti, idamassa sāṭheyyaṃ. So evaṃ paṭipanno sace pana yathādhippāyaṃ lābhaṃ labhati, tena thaddho hoti amuducitto 『『na idaṃ evaṃ kātabba』』nti ovadituṃ asakkuṇeyyo, ayamassa thambho. Sace pana naṃ koci kiñci vadati 『『na idaṃ evaṃ kātabba』』nti, tena sāraddhacitto hoti, bhākuṭikamukho 『『ko me tva』』nti pasayhabhāṇī, ayamassa sārambho. Tato thambhena 『『ahameva seyyo』』ti attānaṃ maññanto mānī hoti. Sārambhena 『『ke ime』』ti pare atimaññanto atimānī, ayamassa māno ca atimāno ca. So tehi mānātimānehi jātimadādianekarūpaṃ madaṃ janeti, matto samāno kāmaguṇādibhedesu vatthūsu pamajjati, ayamassa mado ca pamādo cāti veditabbaṃ.

Sabbe kilesāti sabbepi akusalā dhammā. Upatāpanaṭṭhena vibādhanaṭṭhena ca kilesā. Kilesapūtikattā duccaritā. Kilesadarathakaraṇaṭṭhena darathā. Antoḍāhādikaraṇaṭṭhena pariḷāhā. Sadā tāpanaṭṭhena santāpā. Akosallasambhūtaṭṭhena abhisaṅkharaṇaṭṭhena ca sabbe akusalābhisaṅkhārā.

Kenaṭṭhenāti kena atthena. Abhibhavanāditividhaṃ atthaṃ dassetuṃ 『『parisahantīti parissayā』』tiādimāha. Parisahantīti dukkhaṃ uppādenti abhibhavanti. Parihānāya saṃvattantīti kusalānaṃ dhammānaṃ pariccajanāya saṃvattanti. Tatrāsayāti tasmiṃ sarīre akusalā dhammā āsayanti nivasanti uppajjantīti attho. Te parissayāti kāyaduccaritādayo upaddavā. Kusalānaṃ dhammānaṃ antarāyāyāti upari vattabbānaṃ sammāpaṭipadādito kosallasambhūtānaṃ dhammānaṃ antaradhānāya adassanatthāya saṃvattanti. Sammāpaṭipadāyāti sundarāya pasaṭṭhāya vā paṭipadāya, na micchāpaṭipadāya. Anulomapaṭipadāyāti aviruddhapaṭipadāya, na paṭilomapaṭipadāya. Apaccanīkapaṭipadāyāti na paccanīkapaṭipadāya, apaccatthikapaṭipadāya. Anvatthapaṭipadāyāti atthaanugatāya paṭipadāya, uparūpari vaḍḍhitāya paṭipadāya. Yathā attho, tathā paṭipajjitabbāya paṭipadāyāti vuttaṃ hoti. 『『Attatthapaṭipadāyā』』tipi pāḷi, taṃ na sundaraṃ. Dhammānudhammapaṭipadāyāti dhammo nāma navalokuttaradhammo. Anudhammo nāma vipassanādi. Tassa dhammassa anurūpā dhammapaṭipadā dhammānudhammapaṭipadā, tassā dhammānudhammapaṭipadāya.

Sīlesu paripūrikāritāyāti pātimokkhasīlesu pāripūriṃ katvā ṭhitatāya. Indriyesu guttadvāratāyāti 『『cakkhunā rūpaṃ disvā』』tiādinā (dī. ni. 1.213; a. ni. 3.16; ma. ni. 2.24; cūḷani. mettagūmāṇavapucchāniddesa 18) nayena vuttesu manacchaṭṭhesu indriyesu sugopitadvārabhāvassa. Bhojane mattaññutāyāti paṭiggahaṇādīsu pamāṇayuttatāya. Alaṃsāṭakādiṃ muñcitvā mitabhojanatāya.

Jāgariyānuyogassāti 『『divasaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehī』』ti (a. ni. 3.16; ma. ni. 2.24) evamādinā nayena pañca jāgaraṇadhamme anuyogassa. Satisampajaññassāti sabbakammaṭṭhānabhāvanānuyuttānaṃ sabbayogīnaṃ sabbadā upakārakassa satisampajaññassa.

Satipaṭṭhānānanti ārammaṇesu okkantitvā pakkanditvā upaṭṭhānato paṭṭhānaṃ, satiyeva paṭṭhānaṃ satipaṭṭhānaṃ. Kāyavedanācittadhammesu panassā asubhadukkhāniccānattākāragahaṇavasena subhasukhaniccattasaññāpahānakiccasādhanavasena ca pavattito catudhā pabhedo hoti, tesaṃ catunnaṃ satipaṭṭhānānaṃ.

Catunnaṃ sammappadhānānanti padahanti etenāti padhānaṃ, sobhanaṃ padhānaṃ sammappadhānaṃ, sammā vā padahanti etenāti sammappadhānaṃ, sobhanaṃ vā taṃ kilesavirūpattavirahato, padhānañca hitasukhanipphādakaṭṭhena seṭṭhabhāvāvahanato, padhānabhāvakaraṇato cāti sammappadhānaṃ, vīriyassetaṃ adhivacanaṃ. Uppannuppannānaṃ anuppannuppannānañca catunnaṃ akusalakusalānaṃ pahānānuppattiuppādaṭṭhitikiccasādhanavasena pavattito panassa catudhā pabhedo hoti, tesaṃ catunnaṃ sammappadhānānaṃ.

Catunnaṃ iddhipādānanti ettha chandavīriyacittavīmaṃsāsu ekeko ijjhatīti iddhi, samijjhati nipphajjatīti attho. Ijjhanti vā etāya sattā iddhā vuddhā ukkaṃsagatā hontīti iddhi. Paṭhamena atthena iddhiyeva pādoti iddhipādo, iddhikoṭṭhāsoti attho. Dutiyena atthena iddhiyā pādoti iddhipādo, pādoti patiṭṭhā adhigamupāyoti attho. Tena hi yasmā uparūparivisesasaṅkhātaṃ iddhiṃ pajjanti pāpuṇanti, tasmā pādoti vuccati. Tesaṃ catunnaṃ iddhipādānaṃ.

Sattannaṃ bojjhaṅgānanti bodhiyā, bodhissa vā aṅgāti bojjhaṅgā. Idaṃ vuttaṃ hoti, yā esā dhammasāmaggī yāya lokuttaramaggakkhaṇe uppajjamānāya līnuddhaccapatiṭṭhānāyūhanakāmasukhattakilamathānuyogaucchedasassatābhinivesādīnaṃ anekesaṃ upaddavānaṃ paṭipakkhabhūtāya satidhammavicayavīriyapītipassaddhisamādhiupekkhāsaṅkhātāya dhammasāmaggiyā ariyasāvako bujjhatīti katvā 『『bodhī』』ti vuccati, bujjhatīti kilesasantānaniddāya uṭṭhahati, cattāri vā ariyasaccāni paṭivijjhati, nibbānameva vā sacchikaroti, tassā dhammasāmaggisaṅkhātāya bodhiyā aṅgātipi bojjhaṅgā jhānaṅgamaggaṅgādīni viya. Yo panesa yathāvuttappakārāya etāya dhammasāmaggiyā bujjhatīti katvā ariyasāvako 『『bodhī』』ti vuccati, tassa bodhissa aṅgātipi bojjhaṅgā senaṅgarathaṅgādayo viya. Tenāhu aṭṭhakathācariyā 『『bujjhanakassa puggalassa aṅgāti bojjhaṅgā』』ti. Tesaṃ sattannaṃ bojjhaṅgānaṃ.

Ariyassa aṭṭhaṅgikassa maggassāti ariyoti taṃtaṃmaggavajjhakilesehi ārakattā ariyabhāvakarattā ariyaphalapaṭilābhakarattā ca ariyo. Aṭṭhaṅgāni assāti aṭṭhaṅgiko. Svāyaṃ caturaṅgikā viya senā, pañcaṅgikaṃ viya ca tūriyaṃ aṅgamattameva hoti, aṅgavinimutto natthi. Nibbānaṃ maggati, kilese vā mārento gacchatīti maggo, tassa ariyassa aṭṭhaṅgikassa maggassa bhāvanānuyogassa. Imesaṃ kusalānaṃ dhammānanti vuttappakārānaṃ lokiyalokuttarakusaladhammānaṃ. Antarāyāyāti lokuttarakusaladhammānaṃ antarāyāya antaradhānāya lokiyakusaladhammānaṃ pariccāgāya.

Tesu lokuttarakusaladhammānaṃ uppajjituṃ appadānaṭṭhena parissayā nāma. Te hi uppajjitvā nirujjhamānā upaddavaṃ nāvahanti. Tattheteti tasmiṃ attabhāve ete. Pāpakāti lāmakā. Attabhāvasannissayāti attabhāvaṃ upanissāya ārammaṇaṃ katvā uppajjantīti attabhāvasannissayā. Daketi udake.

Vuttaṃhetanti kathitañhi etaṃ. Sāntevāsikoti antevāsikasaṅkhātena kilesena saha vasatīti sāntevāsiko. Sācariyakoti samudācaraṇasaṅkhātena kilesena saha vasatīti sācariyako.

Cakkhunā rūpaṃ disvāti cakkhuviññāṇena rūpaṃ passitvā. Upari sotena saddaṃ sutvātiādīsupi eseva nayo. Uppajjantīti samudācaranti. Sarasaṅkappāti nānārammaṇe saṃsaraṇavasena uppannā parikappā. Saṃyojaniyāti ārammaṇabhāvaṃ upagantvā saṃyojanasambandhanena saṃyojanānaṃ hitā. Tyassāti te pāpakā assa puggalassa. Anto vasantīti abbhantare citte nivasanti. Anvāsavantīti kilesasantānaṃ anugantvā bhusaṃ savanti anubandhanti. Te nanti taṃ puggalaṃ ete akusalā dhammā. Samudācarantīti sammā ācaranti pavattantīti attho.

Kilissanaṭṭhena malā. Sattuatthena amittā. Veriatthena sapattā. Hananaṭṭhena vadhakā. Paccāmittaṭṭhena paccatthikā. Atha vā malā sūriyassopakkilesavalāhakā viya. Amittā sūriyassa dhūmaṃ viya. Sapattā sūriyassa himaṃ viya. Vadhakā sūriyassa rajaṃ viya. Paccatthikā sūriyassa rāhu viya. 『『Malā suvaṇṇassa malaṃ viya cittappabhānāsakā. Amittā kāḷalohamalaṃ viya citte siniddhabhāvanāsakā, sapattā yuganaddhaṃ yujjhantā sapattā viya citte patiṭṭhitadhammadhaṃsakā. Vadhakā manussaghātakā viya dhammaghātakā. Paccatthikā raññā upagatassa vināso viya mokkhamaggassa paṭisedhakā』』ti evameke vaṇṇayanti.

Anatthajananoti na atthaṃ anatthaṃ, taṃ anatthaṃ uppādetīti anatthajanano. Ko so? Lobho. Cittappakopanoti cittassa pakopano calano, kusalaṃ nivāretvā cittaṃ rundhatīti attho. Bhayamantarato jātanti abbhantare attano citteyeva jātaṃ, anatthajananādibhayahetu. Taṃ jano nāvabujjhatīti taṃ bhayaṃ bālamahājano avagantvā otaritvā na jānāti. Atthanti luddho puggalo lokiyalokuttaraatthaṃ na jānāti. Dhammanti tassa hetuṃ. Andhatamanti bahalandhakāraṃ. Yanti yasmā, yaṃ naraṃ vā. Sahateti abhibhavati.

Ajjhattanti sakasantāne. Uppajjamānā uppajjantīti pubbantato uddhaṃ uppajjamānā ahitāya uppajjanti dukkhāya . Tadubhayena aphāsuvihārāya. Ahitāyāti cetasikadukkhatthāya. Dukkhāyāti kāyikadukkhatthāya. Aphāsuvihārāyāti tadubhayena na sukhavihāratthāya. Atha vā 『『uppajjamānā uppajjantīti bhavaṅgacalanato paṭṭhāya yāva voṭṭhabbanā, tāva uppajjamānā nāma. Voṭṭhabbanaṃ pana patvā anivattanabhāvena uppajjanti nāmā』』ti evameke vaṇṇayanti.

Tacasāraṃva samphalanti attano phalena nāsitaṃ tacasārasaṅkhātaṃ veḷu viya. Aratīti kusalesu dhammesu ukkaṇṭhitatā. Ratīti pañcakāmaguṇe abhirati. Lomahaṃsoti kaṇṭakasadiso hutvā uddhaggalomo. Itonidānāti ayaṃ attabhāvo nidānaṃ paccayo etesanti itonidānā. Itojāti ito attabhāvato jātā. Ito samuṭṭhāya manovitakkāti yathā dīghasuttakena pāde baddhaṃ kākaṃ kumārakā tassa suttassa pariyantaṃ aṅguliṃ veṭhetvā ossajjanti, so dūraṃ gantvāpi puna tesaṃ pādamūleyeva patati, evameva ito attabhāvato samuṭṭhāya pāpavitakkā cittaṃ ossajjanti.

『『Sāntevāsiko』』tiādikaṃ paṭhamasuttaṃ kilesena sahavāsaṃ sandhāya vuttaṃ. 『『Tayome, bhikkhave, antarāmalā』』tiādikaṃ dutiyaṃ kusaladhammamalīnakaraṇavasena atthānatthassa ajānanavasena ca. 『『Tayo kho, mahārāja, purisassa dhammā ajjhattaṃ uppajjamānā』』tiādikaṃ tatiyaṃ attano nissayaghātanavasena. 『『Rāgo ca doso ca itonidānā』』tiādikaṃ catutthaṃ kilesānaṃ patiṭṭhādassanavasena vuttanti ñātabbaṃ.

Tato tato parissayatoti tamhā tamhā upaddavā. Taṃ puggalanti vuttappakārakilesasamaṅgīpuggalaṃ. Dukkhaṃ anvetīti dukkhaṃ anu eti mātu pacchato khīrapivako viya. Anugacchatīti samīpaṃ gacchati coraghātako viya vajjhappattassa . Anvāyikaṃ hotīti sampattaṃ hoti dhammaganthikāya paricchedo viya. Jātidukkhanti jātisaddassa tāva aneke atthā paveditā. Yathā –

Bhavo kulaṃ nikāyo ca, sīlaṃ paññatti lakkhaṇaṃ;

Pasūti sandhi cevāti, jātiatthā paveditā.

Tathā hissa 『『ekampi jātiṃ dvepi jātiyo』』tiādīsu (pārā. 12; dī. ni. 1.31; ma. ni. 2.257) bhavo attho. 『『Akkhitto anupakkuṭṭho jātivādenā』』ti (dī. ni. 1.303) ettha kulaṃ. 『『Atthi, visākhe, nigaṇṭhā nāma samaṇajātī』』ti (a. ni. 3.71) ettha nikāyo. 『『Yatohaṃ, bhagini, ariyāya jātiyā jāto nābhijānāmī』』ti (ma. ni. 2.351) ettha ariyasīlaṃ. 『『Tiriyā nāma tiṇajāti nābhiyā uggantvā nabhaṃ āhacca ṭhitā ahosī』』ti (a. ni. 5.196) ettha paññatti. 『『Jāti dvīhi khandhehi saṅgahitā』』ti (dhātu. 71) ettha saṅkhatalakkhaṇaṃ. 『『Sampatijāto, ānanda, bodhisatto』』ti (dī. ni. 2.31; ma. ni. 3.207) ettha pasūti. 『『Bhavapaccayā jātī』』ti (mahāva. 1; udā. 1; ma. ni. 1.403; saṃ. ni. 2.53; vibha. 225; kathā. 450) ca, 『『jātipi dukkhā』』ti (mahāva. 14; vibha. 190; dī. ni. 2.387; ma. ni. 2.373; saṃ. ni. 5.1081; paṭi. ma. 2.30) ca ettha pariyāyato paṭisandhikkhaṇo, nippariyāyato pana tattha tattha nibbattamānānaṃ sattānaṃ ye ye khandhā pātubhavanti, tesaṃ tesaṃ paṭhamapātubhāvo jāti nāma.

Kasmā panesā jāti dukkhāti ce? Anekesaṃ dukkhānaṃ vatthubhāvato. Anekāni hi dukkhāni. Seyyathidaṃ – dukkhadukkhaṃ vipariṇāmadukkhaṃ saṅkhāradukkhaṃ paṭicchannadukkhaṃ appaṭicchannadukkhaṃ pariyāyadukkhaṃ nippariyāyadukkhanti.

Tattha kāyikacetasikā dukkhavedanā sabhāvato ca nāmato ca dukkhattā 『『dukkhadukkha』』nti vuccati.

Sukhavedanā vipariṇāmena dukkhuppattihetuto vipariṇāmadukkhaṃ. Upekkhāvedanā ceva avasesā ca tebhūmakā saṅkhārā udayabbayapīḷitattā saṅkhāradukkhaṃ.

Kaṇṇasūladantasūlarāgajapariḷāhadosamohajapariḷāhādi kāyikacetasiko ābādho pucchitvā jānitabbato upakkamassa ca apākaṭabhāvato paṭicchannadukkhaṃ. Apākaṭadukkhantipi vuccati.

Dvattiṃsakammakāraṇādisamuṭṭhāno ābādho apucchitvāva jānitabbato upakkamassa ca pākaṭabhāvato appaṭicchannadukkhaṃ. Pākaṭadukkhantipi vuccati.

Ṭhapetvā dukkhadukkhaṃ sesaṃ dukkhasaccavibhaṅge āgataṃ jātiādi sabbampi tassa tassa dukkhassa vatthubhāvato pariyāyadukkhaṃ. Dukkhadukkhaṃ pana nippariyāyadukkhanti vuccati.

Tatrāyaṃ jāti yaṃ taṃ bālapaṇḍitasuttādīsu (ma. ni. 3.246 ādayo) bhagavatāpi upamāvasena pakāsitaṃ āpāyikaṃ dukkhaṃ, yañca sugatiyampi manussaloke gabbhokkantimūlakādibhedaṃ dukkhaṃ uppajjati, tassa vatthubhāvato dukkhā.

Tatridaṃ gabbhokkantimūlakādibhedaṃ dukkhaṃ – ayañhi satto mātukucchimhi nibbattamāno na uppalapadumapuṇḍarikādīsu nibbattati, atha kho heṭṭhā āmāsayassa upari pakkāsayassa udarapaṭalapiṭṭhikaṇṭakānaṃ vemajjhe paramasambādhe tibbandhakāre nānākuṇapagandhaparibhāvite asuciparamaduggandhapavanavicarite adhimattajegucche kucchippadese pūtimacchapūtikummāsacandanikādīsu kimi viya nibbattati. So tattha nibbatto dasa māse mātukucchisambhavena usmanā puṭapākaṃ viya paccamāno piṭṭhapiṇḍi viya sediyamāno samiñjanapasāraṇādivirahito adhimattaṃ dukkhaṃ paccanubhotīti, idaṃ tāva gabbhokkantimūlakaṃ dukkhaṃ.

Yaṃ pana so mātu sahasā upakkhalanagamananisīdanavuṭṭhānaparivattanādīsu surādhuttahatthagato eḷako viya ahituṇḍikahatthagato sappapotako viya ca ākaḍḍhanaparikaḍḍhanaodhunanaddhunanādinā upakkamena adhimattaṃ dukkhaṃ anubhavati, yañca mātu sītudakapānakāle sītanarakupapanno viya uṇhayāgubhattādiajjhoharaṇakāle aṅgāravuṭṭhisamparikiṇṇo viya loṇambilādiajjhoharaṇakāle khārāpaṭicchakādikammakāraṇapatto viya tibbaṃ dukkhaṃ anubhoti, idaṃ gabbhapariharaṇamūlakaṃ dukkhaṃ.

Yaṃ panassa mūḷhagabbhāya mātuyā mittāmaccasuhajjādīhipi adassanārahe dukkhuppattiṭṭhāne chedanaphālanādīhi dukkhaṃ uppajjati, idaṃ gabbhavipattimūlakaṃ dukkhaṃ.

Yaṃ vijāyamānāya mātuyā kammajehi vātehi parivattetvā narakapapātaṃ viya atibhayānakaṃ yonimaggaṃ paṭipātiyamānassa paramasambādhena ca yonimukhena tāḷacchiggaḷena viya mahānāgassa nikaḍḍhiyamānassa narakasattassa viya ca saṅghātapabbatehi vicuṇṇiyamānassa dukkhaṃ uppajjati, idaṃ vijāyanamūlakaṃ dukkhaṃ.

Yaṃ pana jātassa taruṇavaṇasadisasukhumālasarīrassa hatthaggahaṇanhāpanadhovanacoḷaparimajjanādikāle sūcimukhakhuradhārāhi vijjhanaphālanasadisaṃ dukkhaṃ uppajjati, idaṃ mātukucchito bahinikkhamanamūlakaṃ dukkhaṃ.

Yaṃ pana tato paraṃ pavattiyaṃ attanāva attānaṃ vadhentassa acelakavatādivasena ātāpanaparitāpanānuyogamanuyuttassa kodhavasena abhuñjantassa ubbandhantassa ca dukkhaṃ hoti, idaṃ attūpakkamamūlakaṃ dukkhaṃ.

Yaṃ pana parato vadhabandhanādīni anubhavantassa dukkhaṃ uppajjati, idaṃ parūpakkamamūlakaṃ dukkhanti.

Iti imassa sabbassāpi dukkhassa ayaṃ jāti vatthumeva hoti, idaṃ jātidukkhaṃ anveti.

Jarādukkhanti duvidhā jarā – saṅkhatalakkhaṇañca khaṇḍiccādisammato santatiyaṃ ekabhavapariyāpanno khandhapurāṇabhāvo ca, sā idha adhippetā. Sā panesā dukkhā saṅkhāradukkhabhāvato ceva dukkhavatthuto ca. Yaṃ hidaṃ aṅgapaccaṅgasithilabhāvato indriyavikāravirūpatā yobbanavināsabalūpaghātasatimativippavāsaparaparibhavādianekapaccayaṃ kāyikacetasikaṃ dukkhamuppajjati, jarā tassa vatthu. Tenetaṃ vuccati –

『『Aṅgānaṃ sithilabhāvā, indriyānaṃ vikārato;

Yobbanassa vināsena, balassa upaghātato.

『『Vippavāsā satādīnaṃ, puttadārehi attano;

Appasādanīyato ceva, bhiyyo bālattapattiyā.

『『Pappoti dukkhaṃ yaṃ macco, kāyikaṃ mānasaṃ tathā;

Sabbametaṃ jarāhetu, yasmā tasmā jarā dukhā』』ti. (vibha. aṭṭha. 192; visuddhi. 2.542);

Idaṃ jarādukkhaṃ anvetīti sambandho. Byādhīti vividhaṃ dukkhaṃ ādahati vidahatīti byādhi. Byādhayati tāpayati kampayatīti vā byādhi.

Maraṇadukkhanti etthāpi duvidhaṃ maraṇaṃ saṅkhatalakkhaṇañca, yaṃ sandhāya vuttaṃ 『『jarāmaraṇaṃ dvīhi khandhehi saṅgahita』』nti (dhātu. 71). Ekabhavapariyāpannajīvitindriyapabandhavicchedo ca, yaṃ sandhāya vuttaṃ 『『niccaṃ maraṇato bhaya』』nti (su. ni. 581; jā. 1.11.88). Taṃ idha adhippetaṃ. Jātipaccayā maraṇaṃ upakkamamaraṇaṃ sarasamaraṇaṃ āyukkhayamaraṇaṃ puññakkhayamaraṇantipi tasseva nāmaṃ. Puna khaṇikamaraṇaṃ sammutimaraṇaṃ samucchedamaraṇanti ayampi bhedo veditabbo. Pavatte rūpārūpadhammānaṃ bhedo khaṇikamaraṇaṃ nāma. Tisso mato phusso matoti idaṃ paramatthato sattassa abhāvā, sassaṃ mataṃ, rukkho matoti idampi jīvitindriyassa abhāvā sammutimaraṇaṃ nāma. Khīṇāsavassa appaṭisandhikā kālakiriyā samucchedamaraṇaṃ nāma. Bāhirasammutimaraṇaṃ ṭhapetvā itaraṃ sammutimaraṇañca idha yathāvuttappabandhavicchedanabhāvena saṅgahitaṃ, dukkhassa pana vatthubhāvato dukkhaṃ. Tenetaṃ vuccati –

『『Pāpassa pāpakammādi-nimittamanupassato;

Bhaddassāpasahantassa, viyogaṃ piyavatthukaṃ;

Mīyamānassa yaṃ dukkhaṃ, mānasaṃ avisesato.

『『Sabbesañcāpi yaṃ sandhi-bandhanacchedanādikaṃ;

Vitujjamānamammānaṃ, hoti dukkhaṃ sarīrajaṃ.

『『Asayhamappatikāraṃ, dukkhassetassidaṃ yato;

Maraṇaṃ vatthu tenetaṃ, dukkhamicceva bhāsita』』nti. (vibha. aṭṭha. 193; visuddhi. 2.543);

Sokaparidevadukkhadomanassupāyāsadukkhanti ettha sokādīsu soko nāma ñātibyasanādīhi phuṭṭhassa antonijjhānalakkhaṇo cittasantāpo. Dukkho panassa dukkhadukkhattā ceva dukkhassa ca vatthubhāvato. Tenetaṃ vuccati –

『『Sattānaṃ hadayaṃ soko, sallaṃ viya vitujjati;

Aggitattova nārāco, bhusañca ḍahate puna.

『『Samāvahati ca byādhi-jarāmaraṇabhedanaṃ;

Dukkhampi vividhaṃ yasmā, tasmā dukkhoti vuccatī』』ti. (vibha. aṭṭha. 194; visuddhi. 2.544);

Paridevo nāma ñātibyasanādīhi phuṭṭhassa vacīpalāpo. Dukkho panassa saṃsāradukkhabhāvato dukkhavatthuto ca. Tenetaṃ vuccati –

『『Yaṃ sokasallavihato paridevamāno, kaṇṭhoṭṭhatālutalasosajamappasayhaṃ;

Bhiyyodhimattamadhigacchatiyeva dukkhaṃ, dukkhoti tena bhagavā paridevamāhā』』ti. (vibha. aṭṭha. 195; visuddhi. 2.545);

Dukkhaṃ nāma kāyapīḷanalakkhaṇaṃ kāyikaṃ dukkhaṃ. Dukkhaṃ panassa dukkhadukkhattā ceva mānasadukkhāvahanato ca. Tenetaṃ vuccati –

『『Pīḷeti kāyikamidaṃ, dukkhaṃ dukkhañca mānasaṃ bhiyyo;

Janayati yasmā tasmā, dukkhanti visesato vutta』』nti. (vibha. aṭṭha. 196-197; visuddhi. 2.546);

Domanassaṃ nāma cittapīḷanalakkhaṇaṃ mānasaṃ dukkhaṃ. Dukkhaṃ panassa dukkhadukkhattā ceva kāyikadukkhāvahanato ca. Cetodukkhasamappitā hi kese pakiriya kandanti, urāni patipisenti, āvaṭṭanti, vivaṭṭanti, chinnapapātaṃ papatanti, satthaṃ āharanti, visaṃ khādanti, rajjuyā ubbandhanti, aggiṃ pavisanti, nānappakāraṃ dukkhaṃ anubhavanti. Tenetaṃ vuccati –

『『Pīḷeti yato cittaṃ, kāyassa ca pīḷanaṃ samāvahati;

Dukkhanti domanassampi, domanassaṃ tato ahū』』ti. (vibha. aṭṭha. 196-197; visuddhi. 2.547);

Upāyāso nāma ñātibyasanādīhi phuṭṭhassa adhimattacetodukkhappabhāvito dosoyeva. Saṅkhārakkhandhapariyāpanno eko dhammoti eke. Dukkho panassa saṅkhāradukkhabhāvato cittaṃ paridahanato kāyassa vihananato ca. Tenetaṃ vuccati –

『『Cittassa ca paridahanā, kāyassa vihananato ca adhimattaṃ;

Yaṃ dukkhamupāyāso, janeti dukkho tato vutto』』ti. (vibha. aṭṭha. 198; visuddhi. 2.548);

Ettha ca mandagginā antobhājane pāko viya soko, tikkhagginā paccamānassa bhājanato bahi nikkhamanaṃ viya paridevo, bahi nikkhantāvasesassa nikkhamitumpi appahontassa antobhājaneyeva yāva parikkhayā pāko viya upāyāso daṭṭhabbo.

Nerayikaṃ dukkhanti niraye pañcavidhabandhanādikaṃ dukkhaṃ anveti, taṃ devadūtasuttena dīpetabbaṃ. Tenetaṃ vuccati –

『『Jāyetha no ce narakesu satto, tatthaggidāhādikamappasayhaṃ;

Labhetha dukkhaṃ nu kuhiṃ patiṭṭhaṃ, iccāha dukkhāti munīdha jāti』』nti. (vibha. aṭṭha. 191; visuddhi. 2.541);

Tiracchānayonikaṃdukkhanti tiracchānesu kasāpatodatāḷanavijjhanādikaṃ anekavidhaṃ dukkhaṃ anveti, taṃ bālapaṇḍitasuttato gahetabbaṃ. Tenetaṃ vuccati –

『『Dukkhaṃ tiracchesu kasāpatodadaṇḍābhighātādibhavaṃ anekaṃ;

Yaṃ taṃ kathaṃ tattha bhaveyya jātiṃ, vinā tahiṃ jāti tatopi dukkhā』』ti. (vibha. aṭṭha. 191; visuddhi. 2.541);

Pettivisayikaṃ dukkhanti petesu pana khuppipāsa vātātapādinibbattaṃ dukkhañca lokantare tibbandhakāre asayhasītādidukkhañca anveti. Tenetaṃ vuccati –

『『Petesu dukkhaṃ pana khuppipāsāvātātapādippabhavaṃ vicittaṃ;

Yasmā ajātassa na tattha atthi, tasmāpi dukkhaṃ muni jātimāha.

『『Tibbandhakāre ca asayhasīte, lokantare yaṃ asuresu dukkhaṃ;

Na taṃ bhave tattha na cassa jāti, yato ayaṃ jāti tatopi dukkhā』』ti. (vibha. aṭṭha. 191; visuddhi. 2.541);

Mānusikaṃ dukkhanti manussesu vadhabandhanādikaṃ dukkhaṃ. Gabbhokkantimūlakaṃ dukkhanti 『『ayañhi satto mātukucchimhi nibbattamāno na uppalapadumapuṇḍarikādīsu nibbattatī』』tiādinā nayena yaṃ jātidukkhaṃ vuttaṃ, idaṃ tāva gabbhokkantimūlakaṃ dukkhaṃ anveti. Gabbhe ṭhitimūlakaṃ dukkhanti yaṃ pana 『『so mātu sahasā upakkhalanagamananisīdanā』』tiādinā nayena yaṃ tibbaṃ dukkhaṃ vuttaṃ, idaṃ gabbhe ṭhitimūlakaṃ dukkhaṃ anveti. Gabbhā vuṭṭhānamūlakaṃ dukkhanti 『『yaṃ panassa mūḷhagabbhāya mātuyā mittāmaccasuhajjādīhipi adassanārahe dukkhuppattiṭṭhāne』』tiādinā nayena yaṃ dukkhaṃ vuttaṃ, idaṃ mātukucchito bahi nikkhantamūlakaṃ dukkhaṃ anveti. Tenetaṃ vuccati –

『『Yañcāpi gūthanarake viya mātugabbhe,

Satto vasaṃ ciramato bahi nikkhamanañca;

Pappoti dukkhamatighoramidampi natthi,

Jātiṃ vinā itipi jāti ayañhi dukkhā.

『『Kiṃ bhāsitena bahunā nanu yaṃ kuhiñci,

Atthīdha kiñcirapi dukkhamidaṃ kadāci;

Nevatthi jātivirahe yadato mahesi,

Dukkhāti sabbapaṭhamaṃ imamāha jāti』』nti. (vibha. aṭṭha. 191; visuddhi. 2.541);

Jātassūpanibandhakaṃ dukkhanti jātassa upanibandhanaṃ nhānalepanakhādanapivanādijagganadukkhaṃ anveti. Jātassa parādheyyakaṃ dukkhanti parassa aññassa āyattaṃ issariyadukkhaṃ anveti. 『『Sabbaṃ paravasaṃ dukkha』』nti hi vuttaṃ. Attūpakkamaṃ dukkhanti yaṃ attanāva attānaṃ vadhentassa acelakavatādivasena ātāpanaparitāpanānuyogamanuyuttassa kodhavasena abhuñjantassa ubbandhantassa ca dukkhaṃ hoti, idaṃ attūpakkamaṃ dukkhaṃ anveti. Parūpakkamaṃ dukkhanti yaṃ parato vadhabandhanādīni anubhavantassa uppajjati, idaṃ parūpakkamaṃ dukkhaṃ anveti. Dukkhadukkhanti kāyikacetasikā dukkhā vedanā sabhāvato ca nāmato ca dukkhattā dukkhadukkhaṃ, idaṃ dukkhadukkhaṃ anveti. Saṅkhāradukkhanti upekkhāvedanā ceva avasesā ca tebhūmakasaṅkhārā udayabbayapīḷitattā saṅkhāradukkhaṃ, idaṃ saṅkhāradukkhaṃ anveti. Vipariṇāmadukkhanti sukhavedanā vipariṇāmadukkhassa hetuto vipariṇāmadukkhaṃ, idaṃ vipariṇāmadukkhaṃ anveti.

Mātumaraṇanti mātuyā maraṇaṃ. Pitumaraṇanti pituno maraṇaṃ. Bhātumaraṇanti jeṭṭhakaniṭṭhabhātūnaṃ maraṇaṃ. Bhaginimaraṇanti jeṭṭhakaniṭṭhabhaginīnaṃ maraṇaṃ. Puttamaraṇanti puttānaṃ maraṇaṃ. Dhītumaraṇanti dhītūnaṃ maraṇaṃ. Ñātibyasanaṃ dukkhanti ñātīnaṃ byasanaṃ, corarogabhayādīhi ñātikkhayo, ñātivināsoti attho. Tena ñātibyasanena phuṭṭhassa ajjhotthaṭassa abhibhūtassa uppannaṃ dukkhaṃ ñātibyasanaṃ dukkhaṃ, taṃ ñātibyasanaṃ dukkhaṃ anveti. Sesesupi eseva nayo. Ayaṃ pana viseso – bhogānaṃ byasanaṃ bhogabyasanaṃ, rājacorādivasena bhogakkhayo, bhogavināsoti attho. Vuttanayena taṃ bhogabyasanaṃ dukkhaṃ anveti. Rogabyasananti rogo eva byasanaṃ rogabyasanaṃ. Rogo hi ārogyaṃ byasati vināsetīti byasanaṃ, vuttanayena taṃ rogabyasanaṃ dukkhaṃ anveti. Sīlabyasanaṃ dukkhanti sīlassa byasanaṃ sīlabyasanaṃ, dussīlyassetaṃ nāmaṃ. Vuttanayena taṃ sīlabyasanaṃ dukkhaṃ anveti. Sammādiṭṭhiṃ vināsayamānā uppannā diṭṭhiyeva byasanaṃ diṭṭhibyasanaṃ, vuttanayena taṃ diṭṭhibyasanaṃ dukkhaṃ anveti. Ettha ca purimāni dve anipphannāni, pacchimāni tīṇi nipphannāni tilakkhaṇāhatāni. Purimāni ca tīṇi neva kusalāni nākusalāni. Sīladiṭṭhibyasanadvayaṃ akusalaṃ.

Yathāti opamme. Bhinnaṃ nāvanti sithilabandhanaṃ nāvaṃ, jajjarībhūtaṃ vā padarugghāṭimaṃ vā. Dakamesinti udakadāyiṃ udakappavesaniṃ. Tato tato udakaṃ anvetīti tato tato bhinnaṭṭhānato udakaṃ pavisati. Puratopīti nāvāya purimabhāgatopi. Pacchatopīti tassā pacchimabhāgatopi. Heṭṭhatopīti adhobhāgatopi. Passatopīti ubhayapassatopi. Yaṃ antarantarā na vuttaṃ, taṃ pāṭhānusārena veditabbaṃ.

Tasmā kāyagatāsatiādibhāvanāya jantu, sadā sato hutvā vikkhambhanasamucchedavasena rūpādīsu vatthukāmesu sabbappakārampi kilesakāmaṃ parivajjento kāmāni parivajjeyya. Evaṃ te kāme pahāya tappahānakaramaggeneva catubbidhampi oghaṃ tareyya tarituṃ sakkuṇeyya. Tato yathā puriso garukaṃ nāvaṃ udakaṃ siñcitvā lahukāya nāvāya appakasireneva pāragū bhaveyya pāraṃ gaccheyya, evamevaṃ attabhāvanāvaṃ kilesūdakagarukaṃ siñcitvā lahukena attabhāvena pāragū bhaveyya. Sabbadhammapāraṃ nibbānaṃ gato bhaveyya, arahattappattiyā gaccheyya anupādisesāya nibbānadhātuyā parinibbānenāti arahattanikūṭena desanaṃ niṭṭhāpesi.

Tasmāti yasmā jātiādikaṃ dukkhaṃ etaṃ puggalaṃ anveti, tasmā. Taṃkāraṇā taṃhetūtiādīsupi eseva nayo. Yasmā vuttappakāradukkhaṃ etaṃ anveti, taṃhetu. Yasmā anveti tappaccayā, yasmā anveti taṃnidānanti evaṃ padayojanā kātabbā. Hetūtiādīni kāraṇavevacanāni. Kāraṇañhi tena tassa phalaṃ hinoti pavattatīti hetu. Taṃ taṃ paṭicca phalaṃ eti pavattatīti paccayo. 『『Handa naṃ gaṇhathā』』ti dassentaṃ viya attano phalaṃ nidetīti nidānaṃ.

『『Taṃkāraṇāti akāraṇanikkāraṇapaṭisedho. Taṃhetūti ahetumahābhūtahetupaṭisedho. Tappaccayāti appaccayena saddhiṃ asādhāraṇapaccayapaṭisedho . Taṃnidānāti anidānena saha āgamādhigamanidānapaṭisedho』』ti evameke vaṇṇayanti. Etaṃ ādīnavaṃ sampassamānoti etaṃ vuttappakāraṃ upaddavaṃ vipassanāñāṇena sammā passamāno dakkhamāno.

Sadāti mūlapadaṃ. Puna sadāti atthapadaṃ. Sadāti sabbadivase. Sabbadāti sabbasmiṃ kāle. Sabbakālanti pubbaṇhādisabbakālaṃ. Niccakālanti divase divase. Dhuvakālanti abbocchinnakālaṃ. Satatanti nirantaraṃ. Samitanti ekībhūtaṃ. Abbokiṇṇanti aññena asammissaṃ. Poṅkhānupoṅkhanti paṭipāṭiyā ghaṭitaṃ 『『poṅkhānupoṅkhaṃ avirādhitaṃ upaṭṭhātī』』tiādīsu (saṃ. ni. 5.1115) viya. Udakūmikajātanti nibbattaudakaūmitaraṅgaṃ viya. Avīcīti aviraḷaṃ. Santatīti anupacchinnaṃ. Sahitanti ghaṭitaṃ ekībhūtaṃ vā 『『sahitaṃ me, asahitaṃ te』』tiādīsu (dī. ni. 1.202) viya. Phassitanti phusitaṃ 『『nivāte phusitaggale』』tiādīsu viya. Purebhattaṃ pacchābhattanti dve padāni divākālavibhāgavasena. Purimaṃ yāmaṃ majjhimaṃ yāmaṃ pacchimaṃ yāmanti tīṇi rattivibhāgavasena. Kāḷe juṇheti aḍḍhamāsavasena. Vasse…pe… gimheti tīṇi utuvasena. Purime vayokhandhe…pe… pacchime vayokhandheti tīṇi vayovibhāgavasena vuttānīti ñātabbaṃ.

Satoti catūhi kāraṇehi sato. 『『Kāye kāyānupassanāsatipaṭṭhānaṃ bhāvento sato』』tiādīni 『『evaṃ samucchedato kāme parivajjeyyā』』ti pariyosānāni vuttatthāneva. Api ca sattattā satoti tīsu vatthūsu sattabhāvena vā tayo kilese paṭikkamāpetuṃ sattibhāvena vā satattā sato. Santattāti kilesopakkilese palāpetvā ṭhānena ca ārammaṇena ca pamocetvā santattā sato. Samitattāti iṭṭhaphaladāyakapuññena ca aniṭṭhaphaladāyakapāpena ca samitattā sato. Santadhammasamannāgatoti sappurisadhamme bhajanato buddhādiariyapuggale sevanato santadhammasamannāgatattā sato.

Vatthukāme parijānitvāti ete vuttappakāre tebhūmake vatthukāme tīraṇapariññāya jānitvā. Pahāyāti kilesakāme pahānapariññāya pariccajitvā. Pajahitvāti chaḍḍetvā. Kiṃ kacavaraṃ viya piṭakenāti? Na hi, api ca kho taṃ vinodetvā taritvā vijjhitvā nīharitvā. Kiṃ balibaddamiva patodenāti ? Na hi, atha kho taṃ byantiṃ karitvā vigatantaṃ karitvā. Yathāssa antopi nāvasissati, antamaso bhaṅgamattampi, tathā taṃ karitvā. Kathaṃ pana taṃ tathā katanti? Anabhāvaṃ gahetvā anu abhāvaṃ gametvā. Samucchedappahānena yathā samucchinnā hoti, tathā karitvāti vuttaṃ hoti. Esa nayo kāmacchandanīvaraṇādīsu.

Kāmoghantiādīsu pañcakāmaguṇikarāgo avasīdanaṭṭhena 『『kāmogho』』ti vuccati. Bhavoghoti rūpārūpabhavesu chandarāgo jhānanikanti ca. Diṭṭhoghoti sassatadiṭṭhādisahagatā bhave patthanāyeva, diṭṭhogho bhavoghe eva samodhānaṃ gacchati. Avijjogho catūsu saccesu aññāṇaṃ. Tattha kāmaguṇe assādato manasi karoto anuppanno ca kāmogho uppajjati, uppanno ca kāmogho saṃvaḍḍhati. Mahaggatadhamme assādato manasi karoto anuppanno ca bhavogho uppajjati, uppanno ca saṃvaḍḍhati. Tebhūmakadhammesu catuvipallāsapadaṭṭhānabhāvena anuppanno ca avijjogho uppajjati, uppanno ca saṃvaḍḍhatīti veditabbo. Vuttanayapaccanīkato sukkapakkho vitthāretabbo.

Appaṇihitavimokkhaṃ paṭipanno kāmoghaṃ, animittavimokkhaṃ paṭipanno bhavoghaṃ, suññatavimokkhaṃ paṭipanno avijjoghañca tareyya. Paṭhamamaggavasena tareyya, dutiyamaggavasena uttareyya, tatiyamaggavasena patareyya, catutthamaggavasena samatikkameyya, phalavasena vītivatteyyāti. Atha vā 『『kāmoghavasena tareyya, bhavoghavasena uttareyya, diṭṭhoghavasena patareyya, avijjoghavasena samatikkameyya, sabboghavasena vītivatteyyā』』ti evameke vaṇṇayanti.

Garukanti na sallahukaṃ. Bhārikanti bhārabhaṇḍaṃ ettha ṭhapayantīti bhārikaṃ. Udakaṃ sitvāti udakaṃ siñcitvā. Osiñcitvāti atirekaṃ siñcitvā. Chaḍḍetvāti pātetvā. Lahukāyāti sallahukāya. Khippanti sīghaṃ. Lahunti taṃkhaṇaṃ. Appakasirenevāti nidukkheneva. Pāraṃ vuccati amataṃ nibbānanti sakkāyaorato pārabhūtaṃ pāraṃ. Taṇhāvānato nikkhantaṃ nibbānaṃ kathīyati. Yosoti yo eso. Sabbasaṅkhārasamathotiādi sabbaṃ nibbānameva. Yasmā hi taṃ āgamma sabbasaṅkhāravipphanditāni samanti vūpasamanti, tasmā 『『sabbasaṅkhārasamatho』』ti vuccati. Yasmā cetaṃ āgamma sabbe upadhayo paṭinissaṭṭhā honti, sabbā taṇhā khīyanti, sabbe kilesarajjā virajjanti, sabbaṃ dukkhaṃ nirujjhati, tasmā 『『sabbūpadhipaṭinissaggo, taṇhakkhayo, virāgo, nirodho』』ti vuccati. Yā panesā taṇhā bhavena bhavaṃ, phalena vā saddhiṃ kammaṃ vinati saṃsibbatīti katvā vānanti vuccati, tato nikkhantaṃ vānatoti nibbānaṃ. Pāraṃ gaccheyya nimittavasena ekato vuṭṭhānagotrabhuñāṇena nibbānapāraṃ pāpuṇeyya. Adhigaccheyya nimittapavattehi ubhatovuṭṭhānamaggañāṇena nibbānapāraṃ visesena pāpuṇeyya. Phuseyya nibbānārammaṇaphalacittavasena nibbānapāraṃ phuseyya. Sacchikareyya guṇavasena phusitvā paccavekkhaṇañāṇena nibbānapāraṃ paccakkhaṃ kareyya. Atha vā 『『paṭhamamaggena pāraṃ gaccheyya, dutiyena adhigaccheyya, tatiyena phuseyya, catutthena sacchi kareyyā』』ti evameke vaṇṇayanti. Yopi pāraṃ gantukāmoti yo koci vipassanāñāṇe ṭhito puggalo nibbānapāraṃ gantukāmo, sopi avassaṃ tattha gamissatīti pāragū. Vuttañhetaṃ – 『『otiṇṇomhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehī』』tiādi . Pubbabhāge ajjhāsayavasena vipassanāyogena ca, sopi pāragū nāma. Yopi pāraṃ gacchatīti yopi maggasamaṅgī nibbānapāraṃ gacchati, sopi pāragū nāma. Yopi pāraṃ gatoti yopi maggena kiccaṃ niṭṭhāpetvā phale ṭhito nibbānapāraṅgato, sopi pāragū nāma.

Taṃ jinavacanena dassetuṃ 『『vuttampi hetaṃ bhagavatā – tiṇṇo pāraṅgato thale tiṭṭhati brāhmaṇo』』tiādimāha. Abhiññāpāragūti adhigatena ñāṇena ñātapariññāya nibbānapāraṃ gantukāmo gacchati, gatoti pāragū. Pariññāpāragūti sabbadhammānaṃ tīraṇapariññāya samatikkamitvā vuttanayena pāragū. Pahānapāragūti samudayapakkhikānaṃ kilesānaṃ pahānapariññāya samatikkamitvā vuttanayena pāragū. Yo hi sabbadhammaṃ parijānāti, so tīhi pariññāhi parijānāti ñātapariññāya tīraṇapariññāya pahānapariññāyāti. Tattha katamā ñātapariññā? Sabbadhammaṃ jānāti 『『ime ajjhattikā, ime bāhirā, idamassa lakkhaṇaṃ, imāni rasapaccupaṭṭhānapadaṭṭhānānī』』ti, ayaṃ ñātapariññā. Katamā tīraṇapariññā? Evaṃ ñātaṃ katvā labbhamānavasena sabbadhammaṃ tīreti 『『aniccato dukkhato rogato』』tiādinā (saṃ. ni. 3.122), ayaṃ tīraṇapariññā. Katamā pahānapariññā? Evaṃ tīrayitvā aggamaggena dhammesu chandarāgaṃ pajahati, ayaṃ pahānapariññāti. Imā pariññāyo sandhāya 『『so abhiññāpāragū pariññāpāragū pahānapāragū』』ti āha.

Bhāvanāpāragūti bhāvanāya koṭiṃ patvā maggavasena nibbānapāraṃ gato. Sacchikiriyāpāragūti phalanibbānavasena sacchi kiriyāphalanibbānapāraṃ gato. Samāpattipāragūti aṭṭhannaṃ samāpattīnaṃ pāraṃ patto. Sabbadhammānanti pañcakkhandhādisabbadhammānaṃ. Sabbadukkhānanti jātidukkhādisabbadukkhānaṃ. Sabbakilesānanti kāyaduccaritādisabbakilesānaṃ. Ariyamaggānanti sotāpattimaggādicatunnaṃ ariyamaggānaṃ . Nirodhassāti nibbānassa. Sabbasamāpattīnanti sabbāsampi aṭṭhannaṃ rūpārūpasamāpattīnaṃ. Soti so ariyo. Vasippattoti vasībhāvappatto. Atha vā kantabhāvaṃ issariyabhāvaṃ nipphannabhāvaṃ patto. Pāramippattoti pāramīti avasānaṃ niṭṭhānaṃ, uttamabhāvaṃ vā taṃ patto. Kattha pattoti āha 『『ariyasmiṃ sīlasmi』』ntiādi. Tattha ariyasmiṃ sīlasminti niddose sīlasmiṃ. Ariyasmiṃ samādhisminti niddose samādhismiṃ. Ariyāya paññāyāti niddosāya paññāya. Ariyāya vimuttiyāti niddosāya phalavimuttiyā. Purimena vācākammantājīvā gahitā, dutiyena vāyāmasatisamādhayo gahitā, tatiyena vitakkasammādiṭṭhiyo gahitā, catutthena taṃsampayuttā sesadhammā gahitāti veditabbā.

Antagatoti maggena saṅkhāralokantaṃ gato. Antappattoti tameva lokantaṃ phalena patto. Koṭigatoti maggena saṅkhārakoṭiṃ gato. Koṭippattoti tameva koṭiṃ phalena patto. Pariyantagatoti maggena khandhāyatanādilokapariyantaṃ paricchedaṃ parivaṭumaṃ katvā gato. Pariyantappattoti tameva lokaṃ phalena pariyantaṃ katvā patto. Vosānagatoti maggena avasānaṃ gato. Vosānappattoti phalena avasānaṃ patto. Tāṇagatoti maggena tāyanaṃ gato. Tāṇappattoti phalena tāyanaṃ patto. Leṇagatoti maggena nilīyanaṃ gato. Leṇappattoti taṃ phalena nilīyanaṃ patto. Saraṇagatoti maggena patiṭṭhaṃ gato. Saraṇappattoti phalena saraṇaṃ patto . Abhayagatoti maggena nibbhayaṃ gato. Abhayappattoti phalena nibbhayaṃ nibbānaṃ patto. Accutagatoti cutivirahitaṃ nibbānaṃ maggena gato. Accutappattoti taṃ phalena patto. Amatagatoti maraṇarahitaṃ nibbānaṃ maggena gato. Amatappattoti taṃ phalena patto. Nibbānagatoti taṇhāvānato nikkhantaṃ nibbānaṃ maggena gato. Nibbānappattoti tameva phalena patto. Sovuṭṭhavāsoti so arahā dasasu ariyavāsesu vasi parivasi vuṭṭho vuṭṭhāti ca vuṭṭhavāso. Ciṇṇacaraṇoti sīlena saha aṭṭhasu samāpattīsu ciṇṇavasīti ciṇṇacaraṇo. Gataddhoti saṃsāraddhānaṃ atikkanto. Gatadisoti supinantenapi agatapubbaṃ nibbānadisaṃ gato. Gatakoṭikoti anupādisesanibbānakoṭiṃ gato hutvā ṭhito. Pālitabrahmacariyoti rakkhitabrahmacariyo. Uttamadiṭṭhippattoti uttamaṃ sammādiṭṭhiṃ patto. Paṭividdhākuppoti akuppaṃ acalanaṃ arahattaphalaṃ paṭivijjhitvā ṭhito. Sacchikatanirodhoti nirodhaṃ nibbānaṃ sacchikatvā ṭhito.

Dukkhaṃ tassa pariññātanti tividhaṃ dukkhaṃ tena samatikkamitvā paricchinnaṃ. Abhiññeyyanti sabhāvalakkhaṇāvabodhavasena sobhanena ākārena jānitabbaṃ. Abhiññātanti adhikena ñāṇena ñātaṃ. Pariññeyyanti sāmaññalakkhaṇāvabodhavasena kiccasamāpannavasena ca byāpitvā parijānitabbaṃ. Pariññātanti samantato ñātaṃ. Bhāvetabbanti vaḍḍhetabbaṃ. Sacchikātabbanti paccakkhaṃ kātabbaṃ. Duvidhā hi sacchikiriyā paṭilābhasacchikiriyā ārammaṇasacchikiriyā cāti.

Ukkhittapalighoti ettha palighoti vaṭṭamūlikā avijjā. Ayañhi dukkhipanaṭṭhena 『『paligho』』ti vuccati. Tenesa tassā ukkhittattā 『『ukkhittapaligho』』ti vutto. Saṃkiṇṇaparikhoti parikhā vuccati punabbhavadāyako bhavesu jāyanavasena ceva saṃsaraṇavasena ca 『『jātisaṃsāro』』ti laddhanāmānaṃ punabbhavakkhandhānaṃ paccayo kammābhisaṅkhāro. So hi punappunaṃ uppattikaraṇavasena parikkhipitvā ṭhitattā 『『parikhā』』ti vuccati. Tenesa tassā saṃkiṇṇattā vikiṇṇattā 『『saṃkiṇṇaparikho』』ti vutto. Abbūḷhesikoti esikāti vaṭṭamūlikā taṇhā. Ayañhi gambhīrānugataṭṭhena 『『esikā』』ti vuccati. Tenesa tassā abbūḷhattā luñcitvā chaḍḍitattā 『『abbūḷhesiko』』ti vuccati. Niraggaḷoti aggaḷaṃ vuccanti orambhāgajanakāni kāmabhave uppattipaccayāni orambhāgiyāni. Etāni hi mahākavāṭaṃ viya nagaradvāraṃ cittaṃ pidahitvā ṭhitattā 『『aggaḷa』』nti vuccanti . Tenesa tesaṃ niraggaḷattā bhinnattā 『『niraggaḷo』』ti vutto. Ariyoti nikkileso parisuddho. Pannaddhajoti pātitamānaddhajo. Pannabhāroti khandhabhārakilesabhāraabhisaṅkhārabhārapañcakāmaguṇabhārā pannā oropitā assāti pannabhāro. Api ca idha mānabhārasseva oropitattā 『『pannabhāro』』ti adhippeto. Visaṃyuttoti catūhi yogehi sabbakilesehi ca visaṃyutto. Idha pana mānayogeneva visaṃyuttattā 『『visaṃyutto』』ti adhippeto.

Ettāvatā therena maggena kilese khepetvā nirodhasayanavaragatassa khīṇāsavassa nibbānārammaṇaṃ phalasamāpattiṃ appetvā viharaṇakālo dassito. Yathā hi dve nagarāni ekaṃ coranagaraṃ, ekaṃ khemanagaraṃ. Atha ekassa mahāyodhassa evaṃ icchā uppajjeyya 『『yāvimaṃ coranagaraṃ tiṭṭhati, tāva khemanagaraṃ bhayato na muccati. Coranagaraṃ anagaraṃ karissāmī』』ti sannāhaṃ katvā khaggaṃ gahetvā coranagaraṃ upasaṅkamitvā nagaradvāre ussāpite esikatthambhe khaggena chinditvā saddhiṃ dvārabāhāhi kavāṭaṃ bhinditvā palighaṃ ukkhipitvā pākāraṃ bhindanto parikhaṃ saṃkiritvā nagarasobhanatthāya ussāpite dhaje pātetvā nagaraṃ agginā jhāpetvā khemanagaraṃ pavisitvā uparipāsādamāruyha ñātigaṇaparivuto surasabhojanaṃ bhuñjeyya. Evaṃ coranagaraṃ viya sakkāyo, khemanagaraṃ viya nibbānaṃ, mahāyodho viya yogāvacaro. Tassevaṃ hoti 『『yāva sakkāyavaṭṭaṃ vaṭṭati, tāva dvattiṃsakammakāraṇehi aṭṭhanavutirogehi pañcavīsatimahabbhayehi ca parimuccanaṃ natthī』』ti. So mahāyodho viya sannāhaṃ sīlasannāhaṃ katvā paññātiṇhakhaggaṃ gahetvā khaggena esikatthambhe viya arahattamaggena taṇhesikaṃ chinditvā, so yodho sadvārabāhakaṃ nagarakavāṭaṃ viya pañcorambhāgiyasaṃyojanaggaḷaṃ ugghoṭetvā, so yodho palighaṃ viya avijjāpalighaṃ ukkhipitvā, so yodho pākāraṃ bhindanto parikhaṃ viya kammābhisaṅkhārapākāraṃ bhindanto jātisaṃsāraparikhaṃ saṃkiritvā, so yodho nagarasobhanatthāya ussāpite dhaje viya mānaddhaje pātetvā sakkāyanagaraṃ jhāpetvā, so yodho khemanagaraṃ pavisitvā uparipāsāde surasabhojanaṃ bhuñjanto viya nibbānanagaraṃ pavisitvā amatanirodhārammaṇaṃ phalasamāpattisukhaṃ anubhavamāno kālaṃ vītināmeti. Vuttañhetaṃ bhagavatā (a. ni. 5.71) –

『『Kathañca, bhikkhave, bhikkhu ukkhittapaligho hoti? Idha, bhikkhave, bhikkhuno avijjā pahīnā hoti ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Evaṃ kho, bhikkhave, bhikkhu ukkhittapaligho hoti.

『『Kathañca, bhikkhave, bhikkhu saṃkiṇṇaparikho hoti? Idha, bhikkhave, bhikkhuno ponobhaviko jātisaṃsāro pahīno hoti…pe… evaṃ kho, bhikkhave, bhikkhu saṃkiṇṇaparikho hoti.

『『Kathañca, bhikkhave, bhikkhu abbūḷhesiko hoti? Idha, bhikkhave, bhikkhuno taṇhā pahīnā hoti…pe… evaṃ kho, bhikkhave, bhikkhu abbūḷhesiko hoti.

『『Kathañca , bhikkhave, bhikkhu niraggaḷo hoti? Idha, bhikkhave, bhikkhuno pañcorambhāgiyāni saṃyojanāni pahīnāni honti…pe… evaṃ kho, bhikkhave, bhikkhu niraggaḷo hoti.

『『Kathañca, bhikkhave, bhikkhu ariyo pannaddhajo pannabhāro visaṃyutto hoti? Idha, bhikkhave, bhikkhuno asmimāno pahīno hoti ucchinnamūlo tālāvatthukato anabhāvaṃkato āyatiṃ anuppādadhammo. Evaṃ kho, bhikkhave, bhikkhu ariyo pannaddhajo pannabhāro visaṃyutto hoti (a. ni. 5.71).

『『Evaṃ vimuttacittaṃ kho, bhikkhave, bhikkhuṃ saindā devā sabrahmakā sapajāpatikā anvesaṃ nādhigacchanti 『idaṃnissitaṃ tathāgatassa viññāṇa』』』nti (ma. ni. 1.246).

Pañcaṅgavippahīnoti kāmacchandādipañcaṅgāni vividhehi upāyehi pajahitvā ṭhito. Vuttañhetaṃ –

『『Kathañcāvuso , bhikkhu pañcaṅgavippahīno hoti? Idhāvuso, bhikkhuno kāmacchando pahīno hoti, byāpādo pahīno hoti, thinamiddhaṃ pahīnaṃ hoti, uddhaccakukkuccaṃ pahīnaṃ hoti, vicikicchā pahīnā hoti. Evaṃ kho, āvuso, bhikkhu pañcaṅgavippahīno hotī』』ti (dī. ni. 3.348, 360).

Chaḷaṅgasamannāgatoti channaṃ aṅgānaṃ pūretvā chasu dvāresu rūpādiārammaṇe paṭighānunayaṃ vajjetvā upekkhāvasena sato sampajāno hutvā viharaṇavasena chaḷaṅgāni pūretvā paripuṇṇaṃ katvā ṭhitattā 『『chaḷaṅgasamannāgato』』ti vutto. Vuttañhetaṃ –

『『Kathañcāvuso, bhikkhu chaḷaṅgasamannāgato hoti? Idhāvuso, bhikkhu cakkhunā rūpaṃ disvā neva sumano hoti na dummano, upekkhako viharati sato sampajāno. Sotena saddaṃ sutvā…pe… ghānena gandhaṃ ghāyitvā, jivhāya rasaṃ sāyitvā, kāyena phoṭṭhabbaṃ phusitvā, manasā dhammaṃ viññāya neva sumano hoti na dummano, upekkhako viharati sato sampajāno. Evaṃ kho, āvuso, bhikkhu chaḷaṅgasamannāgato hotī』』ti (dī. ni. 3.348, 360).

Ekārakkhoti satiārakkhena eko uttamo ārakkho assāti ekārakkho. Vuttañhetaṃ –

『『Kathañcāvuso, bhikkhu ekārakkho hoti? Idhāvuso, bhikkhu satārakkhena cetasā samannāgato viharati. Evaṃ kho, āvuso, bhikkhu ekārakkho hotī』』ti (dī. ni. 3.348, 360).

Caturāpassenoti paññāya paṭisevanaparivajjanavinodanapajahanānaṃ vasena catunnaṃ apassayānaṃ ito cito ca aparivattamānānaṃ vasena caturāpasseno, tesaṃ pāpuṇitvā ṭhito. Vuttañhetaṃ –

『『Kathañcāvuso, bhikkhu caturāpasseno hoti? Idhāvuso, bhikkhu saṅkhāyekaṃ paṭisevati, saṅkhāyekaṃ parivajjeti. Saṅkhāyekaṃ vinodeti, saṅkhāyekaṃ pajahatī』』tiādinā (dī. ni. 3.348, 360) nayena vitthāretabbaṃ.

Paṇunnapaccekasaccoti 『『idameva dassanaṃ saccaṃ, idameva sacca』』nti evaṃ pāṭiekkaṃ gahitattā paccekasaṅkhātāni diṭṭhisaccāni paṇunnāni nihaṭāni pahīnāni assāti paṇunnapaccekasacco.

Samavayasaṭṭhesanoti ettha avayāti anūnā. Saṭṭhāti vissaṭṭhā. Sammā avayā saṭṭhā esanā assāti samavayasaṭṭhesano. Sammā vissaṭṭhasabbaesanoti attho. Kevalīti paripuṇṇo. Vusitavāti vusitabrahmacariyo, garusaṃvāse ariyamaggepi dasasu ariyavāsesupi vusitavanto. Uttamapurisoti khīṇakilesattā visesapuriso ājaññapuriso. Paramapurisoti uttamapuriso, paramaṃ vā paṭilābhaṃ pattattā uttamaṃ pattabbaṃ arahattapaṭilābhaṃ patto anuttarapuññakkhettabhūto uttamapuriso, tenevatthena paramapuriso. Anuttaraṃ samāpattiṃ samāpajjituṃ amataṃ paṭilābhaṃ pattattā paramapattippatto. Atha vā 『『gharāvāse ādīnavaṃ sañjānitvā sāsanapavisanavasena uttamapuriso. Attabhāve ādīnavaṃ sañjānitvā vipassanāpavisanavasena paramapuriso. Kilese ādīnavaṃ sañjānitvā ariyabhūmantaraṃ paviṭṭho paramapattippattoti evameke vaṇṇayanti.

Nevācinatīti kusalākusalānaṃ pahīnattā tesaṃ vipākaṃ na vaḍḍheti. Nāpacinatīti phale ṭhitattā na viddhaṃseti. Apacinitvā ṭhitoti paṭippassaddhipahāne ṭhitattā kilese viddhaṃsetvā ṭhito. Ito paraṃ tīhipi padehi maggaphalavaseneva yojetabbaṃ. Neva pajahatīti pahātabbābhāvena kilese na pajahati. Na upādiyatīti taṇhāmānadiṭṭhīhi gahetabbābhāvato tehi na gaṇhāti. Pajahitvā ṭhitoti cajitvā ṭhito. Neva saṃsibbatīti taṇhāvasena neva saṃsibbati. Na ussinetīti mānavasena na ukkaṃsati. Visinitvā ṭhitoti taṇhāsaṃsīvanaṃ akatvā ṭhitoti evameke vaṇṇayanti. Neva vidhūpetīti kilesaggiṃ na nibbāpeti. Na sandhūpetīti kilesaggiṃ na jālāpeti. Vidhūpetvā ṭhitoti taṃ nibbāpetvā ṭhito.

Asekkhenasīlakkhandhenāti sikkhitabbābhāvena asekkhena vācākammantājīvasīlakkhandhena sīlarāsinā samannāgatattā ṭhito, aparihīnabhāvena ṭhito. Samādhikkhandhenāti vāyāmasatīhi sampayuttena samādhinā. Vimuttikkhandhenāti phalavimuttisampayuttakkhandhena. Vimuttiñāṇadassanakkhandhenāti paccavekkhaṇañāṇena. Saccaṃ sampaṭipādiyitvāti catuariyasaccaṃ sabhāvavasena sakasantāne sampādiyitvā paṭivijjhitvā ṭhito. Ejaṃ samatikkamitvāti kampanataṇhaṃ atikkamitvā. Kilesagginti rāgādikilesaggiṃ. Pariyādiyitvāti khepetvā nibbāpetvā. Aparigamanatāyāti saṃsāre agamanabhāvena punāgamanābhāvenāti attho. Kaṭaṃ samādāyāti jayaggāhaṃ gahetvā. Muttipaṭisevanatāyāti sabbakilesehi muccitvā rūpādiārammaṇasevanavasena. Atha vā sabbakilesehi muttaphalasamāpattisevanavasena. Mettāya pārisuddhiyāti upakkilesamuttāya parisuddhabhāve ṭhitāya mettāya ṭhito. Karuṇādīsupi eseva nayo.

Accantapārisuddhiyāti atikkantaparisuddhabhāvena parisuddhiyā antaṃ pāpuṇitvā ṭhito. Atammayatāyāti taṇhādiṭṭhimānā 『『tammayā』』ti vuccanti. Tesaṃ abhāvo atammayatā, tāya taṇhādiṭṭhimānavirahitatāya ṭhito. Vuttañhetaṃ –

『『So tādiso lokavidū sumedho, sabbesu dhammesu atammayo munī』』ti (a. ni. 3.40). Etthāpi taṇhāmānadiṭṭhivirahitoti attho. Vimuttattāti sabbakilesehi muttabhāvena. Santussitattāti yathālābhayathābalayathāsāruppasantosavasena santuṭṭhabhāvena ṭhito.

Khandhapariyanteti ekacatupañcakkhandhānaṃ tīhi pariññaggīhi jhāpetvā ante avasāne ṭhito , natthi etassa antoti vā pariyantaṃ, tasmiṃ pariyante. Dhātupariyantādīsupi eseva nayo. Ayaṃ pana viseso – dhātupariyanteti aṭṭhārasannaṃ dhātūnaṃ pariyante. Āyatanapariyanteti dvādasannaṃ āyatanānaṃ. Gatipariyanteti nirayādipañcannaṃ gatīnaṃ. Upapattipariyanteti sugatiduggatīsu nibbattiyā. Paṭisandhipariyanteti kāmarūpārūpabhavesu paṭisandhiyā . Bhavapariyanteti ekavokāracatupañcasaññāasaññānevasaññānāsaññākāmarūpaarūpabhavānaṃ. Saṃsārapariyanteti khandhadhātuāyatanānaṃ abbocchinnapavattiyā. Vaṭṭapariyanteti kammavipākakilesavaṭṭānaṃ pariyante. Antime bhaveti avasāne upapattibhave. Antime samussaye ṭhitoti avasāne samussaye sarīre ṭhito. Antimadehadharoti antimaṃ avasānadehaṃ sarīraṃ dhāretīti antimadehadharo. Arahāti ārakattā arīnaṃ, arānañca hatattā, paccayādīnaṃ arahattā, pāpakaraṇe rahābhāvā arahā.

Tassāyaṃ pacchimakoti tassa khīṇāsavassa ayaṃ samussayo attabhāvo avasāno. Carimoti appo mando carimo ālopo, carimaṃ kabaḷaṃ viya. Puna paṭisandhiyā natthibhāvaṃ sandhāya 『『jātimaraṇasaṃsāro, natthi tassa punabbhavo』』ti āha. Jananaṃ jāti, maranti tenāti maraṇaṃ, khandhādīnaṃ abbocchinnā saṃsārapavatti ca tassa khīṇāsavassa puna natthīti vuttaṃ gāthaṃ nigamento āha tenāha bhagavā –

『『Tasmā jantu…pe… nāvaṃ sitvāva pāragū』』ti.

Imasmiṃ sutte yaṃ antarantarā na vuttaṃ, taṃ pāṭhānusārena gahetabbaṃ.

Saddhammappajjotikāya mahāniddesaṭṭhakathāya

Kāmasuttaniddesavaṇṇanā niṭṭhitā.

  1. Guhaṭṭhakasuttaniddesavaṇṇanā

  2. Dutiye – sattoti laggo. Guhāyanti kāye. Kāyo hi rāgādīnaṃ vāḷānaṃ vasanokāsato 『『guhā』』ti vuccati. Bahunābhichannoti bahunā rāgādikilesajātena abhicchanno. Etena ajjhattabandhanaṃ vuttaṃ. Tiṭṭhanti rāgādivasena tiṭṭhanto. Mohanasmiṃ pagāḷhoti mohanaṃ vuccati kāmaguṇo. Ettha hi devamanussā muyhanti tesu ajjhogāḷhā hutvā; etena bāhirabandhanaṃ vuttaṃ. Dūre vivekā hi tathāvidho soti so tathārūpo naro tividhāpi kāyavivekādivivekā dūre , anāsanne. Kiṃkāraṇā? Kāmā hi loke na hi suppahāyāti yasmā loke kāmā suppahāyā na honti, tasmāti vuttaṃ hoti.

Sattoti hi kho vuttanti 『『satto, naro, mānavo』』ti evamādinā nayena kathitoyeva. Guhā tāva vattabbāti guhā tāva kathetabbā. Kāyoti vātiādīsu ayaṃ tāva padayojanā – kāyo iti vā guhā iti vā…pe… kumbho iti vāti. Tattha kāyoti 『『kucchitānaṃ āyoti kāyo』』tiādinā heṭṭhā satipaṭṭhānakathāyaṃ vuttoyeva. Rāgādivāḷānaṃ vasanokāsaṭṭhena guhā, 『『paṭicchādanaṭṭhenā』』tipi eke. 『『Dūraṅgamaṃ ekacaraṃ, asarīraṃ guhāsaya』』ntiādīsu (dha. pa. 37) viya. Rāgādīhi jhāpanaṭṭhena deho 『『te hitvā mānusaṃ deha』』ntiādīsu (dī. ni. 2.332 thokaṃ visadisaṃ) viya. Pamattakaraṇaṭṭhena sandeho 『『bhijjati pūtisandeho, maraṇantañhi jīvita』』ntiādīsu (dha. pa. 148) viya. Saṃsāre sañcaraṇaṭṭhena nāvā 『『siñca bhikkhu imaṃ nāvaṃ, sittā te lahumessatī』』tiādīsu (dha. pa. 369) viya. Iriyāpathassa atthibhāvaṭṭhena ratho 『『ratho sīlaparikkhāro, jhānakkho cakkavīriyo』』tiādīsu (saṃ. ni. 5.4) viya. Accuggataṭṭhena dhajo 『『dhajo rathassa paññāṇa』』ntiādīsu (jā. 2.22.1841) viya.

Kimikulānaṃ āvāsabhāvena vammiko 『『vammikoti kho, bhikkhu, imassetaṃ cātumahābhūtikassa kāyassa adhivacana』』ntiādīsu (ma. ni. 1.251) viya. Yatheva hi bāhirako vammiko, vamati vantako vantussayo vantasinehasambaddhoti catūhi kāraṇehi 『『vammiko』』ti vuccati. So hi ahinakulaundūragharagoḷikādayo nānappakāre pāṇake vamatīti vammiko. Upacikāhi vantakoti vammiko. Upacikāhi vamitvā mukhatuṇḍakehi ukkhittapaṃsucuṇṇena kaṭippamāṇenapi porisappamāṇenapi ussitoti vammiko. Upacikāhi vantakheḷasinehena ābaddhatāya sattasattāhaṃ deve vassantepi na vippakirīyati, nidāghepi tato paṃsumuṭṭhiṃ gahetvā tasmiṃ muṭṭhinā pīḷiyamāne sineho nikkhamati, evaṃ vantasinehena sambaddhoti vammiko. Evamayaṃ kāyopi 『『akkhimhā aggigūthako』』tiādinā nayena nānappakāraṃ asucikalimalaṃ vamatīti vammiko. Buddhapaccekabuddhakhīṇāsavā imasmiṃ attabhāve nikantipariyādānena attabhāvaṃ chaḍḍetvā gatāti ariyehi vantakotipi vammiko. Yehi cāyaṃ tīhi aṭṭhisatehi ussito nahārusambaddho maṃsāvalepano allacammapariyonaddho chavirañjito satte vañceti, taṃ sabbaṃ ariyehi vantamevāti vantussayotipi vammiko. 『『Taṇhā janeti purisaṃ, cittamassa vidhāvatī』』ti (saṃ. ni. 1.55-57) evaṃ taṇhāya janitattā ariyehi vanteneva taṇhāsinehena sambaddho ayanti vantasinehena sambaddhotipi vammiko. Yathā ca vammikassa anto nānappakārā pāṇakā tattheva jāyanti, uccārapassāvaṃ karonti, gilānā sayanti, matā nipatanti. Iti so tesaṃ sūtigharaṃ vaccakuṭi gilānasālā susānañca hoti. Evaṃ khattiyamahāsālādīnampi kāyo 『『ayaṃ gopitarakkhito maṇḍitapasādito mahānubhāvānaṃ kāyo』』ti acintetvā chavinissitā pāṇā cammanissitā pāṇā maṃsanissitā pāṇā nahārunissitā pāṇā aṭṭhinissitā pāṇā aṭṭhimiñjanissitā pāṇāti evaṃ kulagaṇanāya asītimattāni kimikulasahassāni antokāyasmiṃyeva jāyanti, uccārapassāvaṃ karonti, gelaññena āturitāni sayanti, matāmatā nipatanti. Iti ayampi tesaṃ pāṇānaṃ sūtigharaṃ vaccakuṭi gilānasālā susānañca hotīti 『『vammiko』』ti saṅkhaṃ gato.

Manāpāmanāpapatanaṭṭhena nagaraṃ 『『sakkāyanagara』』ntiādīsu viya. Rogādīnaṃ nīḷabhāvena kulāvakabhāvena nīḷaṃ 『『roganīḷaṃ pabhaṅgura』』ntiādīsu (dha. pa. 148) viya. Paṭisandhiyā nivāsagehaṭṭhena kuṭi 『『pañcadvārāyaṃ kuṭikāyaṃ pasakkiyā』』tiādīsu (theragā. 125) viya. Pūtibhāvena gaṇḍo 『『rogoti bhikkhave, gaṇḍoti bhikkhave, salloti bhikkhave, kāyassetaṃ adhivacana』』ntiādīsu (a. ni. 9.15) viya. Bhijjanaṭṭhena kumbho 『『kumbhūpamaṃ kāyamimaṃ viditvā』』tiādīsu (dha. pa. 40) viya. Kāyassetaṃ adhivacananti etaṃ vuttappakāraṃ catumahābhūtamayassa kucchitadhammānaṃ āyassa adhivacanaṃ, kathananti attho. Guhāyanti sarīrasmiṃ . Sattoti allīno. Visattoti vaṇṇarāgādivasena vividho allīno. Saṇṭhānarāgavasena āsatto. Tattheva 『『subhaṃ sukha』』nti gahaṇavasena laggo. Attaggahaṇavasena laggito. Palibuddhoti phassarāgavasena amuñcitvā ṭhito. Bhittikhileti bhittiyaṃ ākoṭitakhāṇuke. Nāgadanteti tatheva hatthidantasadise vaṅkadaṇḍake. Sattanti bhittikhile laggaṃ. Visattanti nāgadante laggaṃ. Āsattanti cīvaravaṃse laggaṃ. Lagganti cīvararajjuyā laggaṃ. Laggitanti pīṭhapāde laggaṃ. Palibuddhanti mañcapāde lagganti evamādinā nayena yojetabbaṃ.

Lagganādhivacananti visesena allīyanakathanaṃ. Channoti vuttappakārehi kilesehi chādito. Punappunaṃ uppattivasena uparūpari channoti ucchanno. Āvutoti āvarito. Nivutoti vārito. Ophutoti avattharitvā chādito. Pihitoti bhājanena ukkhalimukhaṃ viya paliguṇṭhito. Paṭicchannoti āvaṭo. Paṭikujjitoti adhomukhaṃ ṭhapito. Tattha tiṇapaṇṇādīhi chāditaṃ viya channo. Ucchanno nadiṃ āvaraṇasetu viya. Āvuto janasañcaraṇamaggāvaraṇaṃ viya.

Vinibaddho mānavasenāti nānāvidhena mānātimānavasena nānāvidhe ārammaṇe baddho hutvā tiṭṭhati. Parāmaṭṭho diṭṭhivasenāti dvāsaṭṭhidiṭṭhīnaṃ vasena parāmaṭṭho āmasitvā gahito. Vikkhepagato uddhaccavasenāti ārammaṇe asantiṭṭhanavasena cittavikkhepaṃ patto upagato. Aniṭṭhaṅgato vicikicchāvasenāti ratanattayādīsu kaṅkhāsaṅkhātāya vicikicchāya vasena sanniṭṭhānaṃ appatto. Thāmagato anusayavasenāti dunnīharaṇaappahīnānusayavasena thirabhāvaṃ patto upagato hutvā tiṭṭhati.

Rūpūpayanti taṇhādiṭṭhūpayavasena rūpaṃ upagantvā ārammaṇaṃ katvā. Viññāṇaṃ tiṭṭhamānaṃ tiṭṭhatīti tasmiṃ ārammaṇe rūpārammaṇaṃ viññāṇaṃ tiṭṭhantaṃ tiṭṭhati. Rūpārammaṇaṃrūpapatiṭṭhanti rūpameva ārammaṇaṃ ālambitvā rūpameva patiṭṭhaṃ katvā. Nandūpasecananti sappītikataṇhodakena āsittaṃ viññāṇaṃ. Vuddhinti vuddhibhāvaṃ. Virūḷhinti javanavasena uparito virūḷhibhāvaṃ. Vepullanti tadārammaṇavasena vepullaṃ.

Atthirāgotiādīni lobhasseva nāmāni. So hi rañjanavasena rāgo, nandanavasena nandī, taṇhāyanavasena taṇhāti vuccati. Patiṭṭhitaṃ tattha viññāṇaṃ virūḷhanti kammaṃ javāpetvā paṭisandhiākaḍḍhanasamatthatāya patiṭṭhitañceva virūḷhañca. Yatthāti tebhūmakavaṭṭe bhummaṃ. Sabbattha vā purimapade etaṃ bhummaṃ. Atthi tattha saṅkhārānaṃ vuddhīti idaṃ imasmiṃ vipākavaṭṭe ṭhitassa āyatiṃ vaṭṭahetuke saṅkhāre sandhāya vuttaṃ. Yattha atthi āyatiṃ punabbhavābhinibbattīti yasmiṃ ṭhāne āyatiṃ punabbhavābhinibbatti atthi. Tattha purimasuttaṃ rūpādiārammaṇalagganavasena vuttaṃ, dutiyasuttaṃ tadevārammaṇaṃ abhinandanavasena vuttaṃ, tatiyaṃ viññāṇapatiṭṭhānavasena vuttaṃ, catutthaṃ catubbidhaāhāravasena, kusalākusalaviññāṇapatiṭṭhānavasena vuttanti ñātabbaṃ.

Yebhuyyenāti pāyena. Muyhantīti mohaṃ āpajjanti. Sammuyhantīti visesena muyhanti. Sampamuyhantīti sabbākārena muyhanti. Atha vā rūpārammaṇaṃ paṭicca muyhanti, saddārammaṇaṃ paṭicca sammuyhanti, mutārammaṇaṃ paṭicca sampamuyhanti. Avijjāya andhīkatāti aṭṭhasu ṭhānesu aññāṇāya avijjāya andhīkatā. 『『Gatā』』ti vā pāṭho, andhabhāvaṃ upagatāti attho. Pagāḷhoti paviṭṭho. Ogāḷhoti heṭṭhābhāgaṃ paviṭṭho. Ajjhogāḷhoti adhiogāhitvā avattharitvā visesena paviṭṭho nimuggoti adhomukhaṃ hutvā paviṭṭho. Atha vā dassanasaṃsaggena ogāḷho. Savanasaṃsaggena ajjhogāḷho. Vacanasaṃsaggena nimuggo. Sappurisasaṃsaggavirahito vā ogāḷho. Saddhammasevanavirahito vā ajjhogāḷho. Dhammānudhammapaṭipattivirahito vā nimuggo.

Vivekāti vivitti, viviccanaṃ vā viveko. Tayoti gaṇanaparicchedo. Kāyavivekoti kāyena vivitti, vinā apasakkanaṃ. Cittavivekādīsupi eseva nayo. Idha bhikkhūti imasmiṃ sāsane. Saṃsāre bhayaṃ ikkhanato bhikkhu. Vivittanti suññaṃ, appasaddaṃ appanigghosanti attho. Etadeva hi sandhāya vibhaṅge 『『vivittanti santike cepi senāsanaṃ hoti, tañca anākiṇṇaṃ gahaṭṭhehi pabbajitehi, tena taṃ vivitta』』nti (vibha. 526) vuttaṃ. Seti ceva āsati ca etthāti senāsanaṃ, mañcapīṭhādīnametamadhivacanaṃ. Tenāha –

『『Senāsananti mañcopi senāsanaṃ, pīṭhampi… bhisipi… bibbohanampi… vihāropi… aḍḍhayogopi… pāsādopi… aṭṭopi… māḷopi… leṇampi… guhāpi… rukkhamūlampi… veḷugumbopi… yattha vā pana bhikkhū paṭikkamanti, sabbametaṃ senāsana』』nti (vibha. 527).

Api ca vihāro aḍḍhayogo pāsādo hammiyaṃ guhāti idaṃ vihārasenāsanaṃ nāma. Mañco pīṭhaṃ bhisi bibbohananti idaṃ mañcapīṭhasenāsanaṃ nāma. Cimilikā cammakhaṇḍo tiṇasanthāro paṇṇasanthāroti idaṃ santhatasenāsanaṃ nāma. Yattha vā pana bhikkhū paṭikkamanti, idaṃ okāsasenāsanaṃ nāmāti evaṃ catubbidhaṃ senāsanaṃ hoti. Taṃ sabbampi senāsanaggahaṇena gahitameva.

Idha panassa sakuṇasadisassa cātuddisassa bhikkhuno anucchavikasenāsanaṃ dassento 『『araññaṃ rukkhamūla』』ntiādimāha. Tattha araññanti 『『nikkhamitvā bahi indakhīlā sabbametaṃ arañña』』nti (vibha. 529) idaṃ bhikkhunīnaṃ vasena āgataṃ. 『『Āraññakaṃ nāma senāsanaṃ pañcadhanusatikaṃ pacchima』』nti (pārā. 654) idaṃ pana imassa bhikkhuno anurūpaṃ. Tassa lakkhaṇaṃ visuddhimagge dhutaṅganiddese (visuddhi. 1.31) vuttaṃ. Rukkhamūlanti yaṃkiñci santacchāyaṃ vivittaṃ rukkhamūlaṃ. Pabbatanti selaṃ. Tattha hi udakasoṇḍīsu udakakiccaṃ katvā sītāya rukkhacchāyāya nisinnassa nānādisāsu khāyamānāsu sītena vātena bījiyamānassa cittaṃ ekaggaṃ hoti. Kandaranti kaṃ vuccati udakaṃ, tena dāritaṃ, udakena bhinnaṃ pabbatapadesaṃ. Yaṃ 『『nadītumba』』ntipi 『『nadīkuñja』』ntipi vadanti. Tattha hi rajatapaṭṭasadisā vālukā hoti, matthake maṇivitānaṃ viya vanagahanaṃ, maṇikhandhasadisaṃ udakaṃ sandati. Evarūpaṃ kandaraṃ oruyha pānīyaṃ pivitvā gattāni sītāni katvā vālukaṃ ussāpetvā paṃsukūlacīvaraṃ paññapetvā nisinnassa samaṇadhammaṃ karoto cittaṃ ekaggaṃ hoti. Giriguhanti dvinnaṃ pabbatānaṃ antaraṃ, ekasmiṃyeva vā umaṅgasadisaṃ mahāvivaraṃ. Susānalakkhaṇaṃ visuddhimagge (visuddhi. 1.34) vuttaṃ.

Vanapatthanti gāmantaṃ atikkamitvā manussānaṃ anupacāraṭṭhānaṃ yattha na kasanti na vapanti. Tenevāha 『『vanapatthanti dūrānametaṃ senāsanānaṃ adhivacana』』ntiādi (vibha. 531). Abbhokāsanti acchannaṃ. Ākaṅkhamāno panettha cīvarakuṭiṃ katvā vasati. Palālapuñjanti palālarāsiṃ. Mahāpalālapuñjato hi palālaṃ nikkaḍḍhitvā pabbhāraleṇasadise ālaye karonti, gacchagumbādīnampi upari palālaṃ pakkhipitvā heṭṭhā nisinnā samaṇadhammaṃ karonti. Sabbametaṃ sandhāya vuttaṃ 『『kāyena vivitto viharatī』』tiādi. Eko caṅkamaṃ adhiṭṭhāti pavattayatīti vuttaṃ hoti. Iriyatīti iriyāpathaṃ vattayati. Vattatīti iriyāpathavuttiṃ uppādeti. Pāletīti iriyāpathaṃ rakkhati. Yapetīti yapayati. Yāpetīti yāpayati.

Paṭhamaṃjhānaṃ samāpannassāti kusalajjhānasamaṅgissa. Nīvaraṇehi cittaṃ vivittanti upacārena nīvaraṇehi vivittampi samānaṃ antoappanāyaṃ suṭṭhu vivittaṃ nāma hotīti dassetuṃ 『『paṭhamaṃ jhānaṃ samāpannassa nīvaraṇehi cittaṃ vivittaṃ hotī』』ti vuttaṃ. Eseva nayo vitakkavicārapītisukhadukkhehi dutiyatatiyacatutthajjhānāni samāpannānanti. Rūpasaññāyāti kusalavipākakiriyavasena pañcadasannaṃ rūpāvacarajjhānānaṃ saññāya. Paṭighasaññāyāti cakkhurūpādisaṅghaṭṭanena uppannāya kusalākusalavipākavasena dvipañcaviññāṇasaṅkhātāya paṭighasaññāya ca. Nānattasaññāyāti nānārammaṇe pavattāya catucattālīsakāmāvacarasaññāya ca cittaṃ vivittaṃ hoti suññaṃ hoti.

Ākāsānañcāyatanaṃ samāpannassāti ettha nāssa antoti anantaṃ, ākāsaṃ anantaṃ ākāsānantaṃ, ākāsānantameva ākāsānañcaṃ, taṃ ākāsānañcaṃ adhiṭṭhānaṭṭhena āyatanamassa sasampayuttadhammassa jhānassa devānaṃ devāyatanamivāti ākāsānañcāyatanaṃ, kasiṇugghāṭimākāsārammaṇajhānassetaṃ adhivacanaṃ. Taṃ ākāsānañcāyatanaṃ samāpannassa kusalakiriyajhānaṃ samāpannassa. Rūpasaññāyāti saññāsīsena rūpāvacarajjhānato ceva tadārammaṇato ca. Rūpāvacarajjhānampi hi 『『rūpa』』nti vuccati 『『rūpī rūpāni passatī』』tiādīsu (paṭi. ma. 1.209), tassa ārammaṇampi 『『bahiddhā rūpāni passati suvaṇṇadubbaṇṇānī』』tiādīsupi (paṭi. ma. 1.209). Tasmā idha rūpe saññā rūpasaññāti evaṃ saññāsīsena rūpāvacarajjhānassetaṃ adhivacanaṃ. Rūpe saññā assāti rūpasaññaṃ, rūpamassa nāmanti vuttaṃ hoti. Evaṃ pathavīkasiṇādibhedassa tadārammaṇassa cetaṃ adhivacananti veditabbaṃ. Etāya kusalavipākakiriyāvasena pañcadasavidhāya jhānasaṅkhātāya rūpasaññāya. Etāya ca pathavīkasiṇādivasena aṭṭhavidhāya ārammaṇasaṅkhātāya rūpasaññāya.

Paṭighasaññāyāti cakkhādīnaṃ vatthūnaṃ rūpādīnaṃ ārammaṇānañca paṭighātena samuppannā saññā paṭighasaññā, rūpasaññādīnaṃ etaṃ adhivacanaṃ. Yathāha – 『『tattha katamā paṭighasaññā? Rūpasaññā saddasaññā gandhasaññā rasasaññā phoṭṭhabbasaññā, imā vuccanti paṭighasaññāyo』』ti (vibha. 603). Tā kusalavipākā pañca akusalavipākā pañcāti etāya paṭighasaññāya.

Nānattasaññāyāti nānatte gocare pavattāya saññāya, nānattāya vā saññāya. Yathāha – 『『tattha katamā nānattasaññā? Asamāpannassa manodhātusamaṅgissa vā manoviññāṇadhātusamaṅgissa vā saññā sañjānanā sañjānitattaṃ, imā vuccanti nānattasaññāyo』』ti (vibha. 604) evaṃ vibhaṅge vibhajitvā vuttā. Tā idha adhippetā. Asamāpannassa manodhātumanoviññāṇadhātusaṅgahitā saññā rūpasaddādibhede nānatte nānāsabhāve gocare pavattanti. Yasmā cesā aṭṭha kāmāvacarakusalasaññā, dvādasa akusalasaññā, ekādasa kāmāvacarakusalavipākasaññā, dve akusalavipākasaññā , ekādasa kāmāvacarakiriyasaññāti evaṃ catucattālīsampi saññā nānattā nānāsabhāvā aññamaññaṃ asadisā, tasmā 『『nānattasaññā』』ti vuttā, tāya nānattasaññāya.

Cittaṃ vivittaṃ hotīti ākāsānañcāyatanaṃ samāpannassa rūpasaññāpaṭighasaññānānattasaññāsaṅkhātāhi saññāhi jhānacittaṃ vivittaṃ hoti vinā hoti apasakkanaṃ hoti. Viññāṇañcāyatananti etadeva viññāṇaṃ adhiṭṭhānaṭṭhena āyatanamassāti viññāṇañcāyatanaṃ, ākāse pavattaviññāṇārammaṇassa jhānassetaṃ adhivacanaṃ. Taṃ jhānaṃ samāpannassa vuttappakārāya ākāsānañcāyatanasaññāya cittaṃ vivittaṃ hoti.

Ākiñcaññāyatananti ettha pana nāssa kiñcananti akiñcanaṃ, antamaso bhaṅgamattampi assa avasiṭṭhaṃ natthīti vuttaṃ hoti. Akiñcanassa bhāvo ākiñcaññaṃ, ākāsānañcāyatanaviññāṇāpagamassetaṃ adhivacanaṃ. Taṃ ākiñcaññaṃ adhiṭṭhānaṭṭhena āyatanamassāti ākiñcaññāyatanaṃ, ākāse pavattitaviññāṇāpagamārammaṇajhānassetaṃ adhivacanaṃ. Taṃ ākiñcaññāyatanaṃ samāpannassa tāya viññāṇañcāyatanasaññāya cittaṃ vivittaṃ.

Nevasaññānāsaññāyatananti ettha pana yāya saññāya bhāvato taṃ 『『nevasaññānāsaññāyatana』』nti vuccati, yathāpaṭipannassa sā saññā hoti, taṃ tāva dassetuṃ vibhaṅge (vibha. 620) 『『nevasaññīnāsaññī』』ti uddharitvā taññeva 『『ākiñcaññāyatanaṃ santato manasi karoti, saṅkhārāvasesasamāpattiṃ bhāveti, tena vuccati nevasaññīnāsaññī』』ti vuttaṃ. Tattha santato manasi karotīti 『『santovatāyaṃ samāpatti, yatra hi nāma natthibhāvampi ārammaṇaṃ karitvā vasatī』』ti evaṃ santārammaṇatāya naṃ 『『santā』』ti manasi karoti. Taṃ nevasaññānāsaññāyatanaṃ appetvā nisinnassa tāya ākiñcaññāyatanasaññāya jhānacittaṃ suññaṃ hoti.

Sotāpannassāti sotāpattiphalaṃ pattassa. Sakkāyadiṭṭhiyāti vīsativatthukāya sakkāyadiṭṭhiyā. Vicikicchāyāti aṭṭhasu ṭhānesu kaṅkhāya. Sīlabbataparāmāsāti 『『sīlena suddhi, vatena suddhī』』ti parāmasitvā uppajjanakadiṭṭhi. Diṭṭhānusayāti appahīnaṭṭhena santāne anusayakā diṭṭhānusayā. Tathā vicikicchānusayā. Tadekaṭṭhehi cāti tehi sakkāyadiṭṭhiādīhi ekato ṭhitehi ca. Upatāpenti vibādhenti cāti kilesā, tehi sakkāyadiṭṭhiyādikilesehi cittaṃ vivittaṃ suññaṃ hoti. Ettha 『『tadekaṭṭha』』nti duvidhaṃ ekaṭṭhaṃ pahānekaṭṭhaṃ sahajekaṭṭhañca. Apāyagamanīyā hi kilesā yāva sotāpattimaggena na pahīyanti, tāva diṭṭhivicikicchāhi saha ekasmiṃ puggale ṭhitāti pahānekaṭṭhā. Dasasu hi kilesesu idha diṭṭhivicikicchā eva āgatā. Anusayesu diṭṭhānusayavicikicchānusayā āgatā. Sesā pana apāyagamanīyo lobho doso moho māno thinaṃ uddhaccaṃ ahirikaṃ anottappanti aṭṭha kilesā diṭṭhivicikicchāhi saha pahānekaṭṭhā hutvā dvīhi anusayehi saddhiṃ sotāpattimaggena pahīyanti. Rāgadosamohapamukhesu vā diyaḍḍhesu kilesasahassesu sotāpattimaggena diṭṭhiyā pahīyamānāya diṭṭhiyā saha vicikicchā pahīnā, diṭṭhānusayavicikicchānusayehi saha apāyagamanīyā sabbakilesā pahānekaṭṭhavasena pahīyanti. Sahajekaṭṭhā pana diṭṭhiyā saha vicikicchāya ca saha ekekasmiṃ citte ṭhitā avasesakilesā.

Sotāpattimaggena hi cattāri diṭṭhisahagatāni vicikicchāsahagatañcāti pañca cittāni pahīyanti. Tattha dvīsu diṭṭhisampayuttaasaṅkhārikacittesu pahīyamānesu tehi sahajāto lobho moho uddhaccaṃ ahirikaṃ anottappanti ime kilesā sahajekaṭṭhavasena pahīyanti, dvīsu diṭṭhisampayuttasasaṅkhārikacittesu pahīyamānesu tehi sahajāto lobho moho thinaṃ uddhaccaṃ ahirikaṃ anottappanti ime kilesā sahajekaṭṭhavasena pahīyanti, vicikicchāsahagatacitte pahīyamāne tena sahajāto moho uddhaccaṃ ahirikaṃ anottappanti ime kilesā sahajekaṭṭhavasena pahīyanti. Tehi duvidhekaṭṭhehi kilesehi cittaṃ vivittaṃ hotīti maggacittaṃ viviccati, phalacittaṃ vivittaṃ viyuttaṃ apasakkitaṃ suññaṃ hotīti attho.

Sakadāgāmissa oḷārikā kāmarāgasaññojanāti oḷārikabhūtā kāyadvāre vītikkamassa paccayabhāvena thūlabhūtā methunarāgasaṅkhātā saññojanā. So hi kāmabhave saññojetīti 『『saññojana』』nti vuccati. Paṭighasaññojanāti byāpādasaññojanā. So hi ārammaṇe paṭihaññatīti 『『paṭigha』』nti vuccati. Te eva thāmagataṭṭhena santāne anusentīti anusayā. Aṇusahagatāti sukhumabhūtā kāmarāgasaññojanā paṭighasaññojanā aṇusahagatā kāmarāgānusayā paṭighānusayāti appahīnaṭṭhena santāne anusayanavasena sukhumabhūtā kāmarāgapaṭighānusayā. Tadekaṭṭhehi cāti vuttatthehi duvidhekaṭṭhehi kilesehi cittaṃ vivittaṃ suññaṃ hoti.

Arahatoti kilesārīnaṃ hatattā 『『arahā』』ti laddhanāmassa. Rūparāgāti rūpabhave chandarāgā . Arūparāgāti arūpabhave chandarāgā. Mānāti arahattamaggavajjhā mānā eva. Tathā uddhaccaavijjāmānānusayādayo arahattamaggavajjhā. Etesu uṇṇatilakkhaṇo māno. Avūpasamalakkhaṇaṃ uddhaccaṃ. Andhabhāvalakkhaṇā avijjā. Rūparāgaarūparāgavasena pavattā bhavarāgānusayā. Tadekaṭṭhehi cāti tehi ekato ṭhitehi ca kilesehi. Bahiddhā ca sabbanimittehīti ajjhattacittasantāne akusalakkhandhe upādāya 『『bahiddhā』』ti saṅkhaṃ gatehi ajjhattaṃ muñcitvā bahiddhā pavattehi sabbasaṅkhāranimittehi maggacittaṃ viviccati vinā hoti apasakkati, phalacittaṃ vivittaṃ viyuttaṃ apasakkitaṃ hoti.

Tattha kilesapaṭipāṭiyā maggapaṭipāṭiyā cāti dvidhā anusayānaṃ abhāvo veditabbo. Kilesapaṭipāṭiyā hi kāmarāgānusayapaṭighānusayānaṃ tatiyamaggena abhāvo hoti, mānānusayassa catutthamaggena, diṭṭhānusayavicikicchānusayānaṃ paṭhamamaggena, bhavarāgānusayāvijjānusayānaṃ catutthamaggeneva. Maggapaṭipāṭiyā pana paṭhamamaggena diṭṭhānusayavicikicchānusayānaṃ abhāvo hoti, dutiyamaggena kāmarāgānusayapaṭighānusayānaṃ tanubhāvo, tatiyamaggena sabbaso abhāvo, catutthamaggena mānānusayabhavarāgānusayāvijjānusayānaṃ abhāvo hoti. Cittavivekoti mahaggatalokuttaracittānaṃ kilesehi suññabhāvo, tucchabhāvoti attho.

Upadhivivekoti kilesakkhandhaabhisaṅkhārasaṅkhātānaṃ upadhīnaṃ suññabhāvo. Upadhiṃ tāva dassetuṃ 『『upadhi vuccanti kilesā cā』』tiādimāha. Rāgādayo yassa uppajjanti, taṃ upatāpenti vibādhentīti kilesā ca. Upādānagocarā rūpādayo pañcakkhandhā ca. Upādānasambhūtā puññāpuññaāneñjābhisaṅkhārā ca. Amatanti natthi etassa maraṇasaṅkhātaṃ matanti amataṃ, kilesavisapaṭipakkhattā agadantipi amataṃ. Saṃsārayonigatiupapattiviññāṇaṭṭhitisattāvāsesu saṃsibbati vinatīti taṇhā 『『vāna』』nti vuccati, taṃ tattha natthīti nibbānaṃ. Vivekaṭṭhakāyānanti gaṇasaṅgaṇikāya apagatasarīrānaṃ. Nekkhammābhiratānanti nekkhamme kāmādito nikkhante paṭhamajjhānādike abhiratānaṃ tanninnānaṃ. Paramavodānappattānanti uttamaparisuddhabhāvaphalaṃ pāpuṇitvā ṭhitānaṃ. 『『Upakkilesābhāvena parisuddhacittānaṃ, kilesehi muttabhāvena paramavodānappattānaṃ. Vikkhambhanappahānena parisuddhacittānaṃ, samucchedappahānena paramavodānappattāna』』nti evameke vaṇṇayanti. Nirūpadhīnanti vigatūpadhīnaṃ. Visaṅkhāragatānanti saṅkhārārammaṇaṃ cajitvā vigatasaṅkhāraṃ nibbānaṃ ārammaṇavasena upagatānaṃ. Visaṅkhāragataṃ cittanti etthapi hi nibbānameva 『『visaṅkhāra』』nti vuttaṃ.

Vidūreti vividhe dūre. Suvidūreti suṭṭhu vidūre. Na santiketi na samīpe. Na sāmantāti na ekapasse. Anāsanneti anaccantasamīpe. Vivekaṭṭheti atidūre, vigateti attho. Tādisoti taṃsadiso. Tassaṇṭhitoti tena ākārena ṭhito. Tappakāroti tena pakārena ṭhito. Tappaṭibhāgoti taṃkoṭṭhāsiko. Atha vā 『『attabhāvaguhāya laggabhāvena tādiso. Kilesehi channabhāvena tassaṇṭhito. Mohanasmiṃ pagāḷhabhāvena tappakāro. Tīhi vivekehi dūrabhāvena tappaṭibhāgoti evameke vaṇṇayanti.

Duppahāyāti sukhena pahātabbā na honti. Duccajjāti sukhena jahituṃ na sakkā. Duppariccajjāti sabbākārena jahituṃ na sakkā. Dunnimmadayāti nimmadaṃ amadaṃ kātuṃ na sakkā. Dubbiniveṭhayāti viniveṭhanaṃ mocanaṃ kātuṃ na sakkā. Duttarāti uttaritvā atikkantuṃ na sakkā. Duppatarāti visesetvā tarituṃ na sakkā. Dussamatikkamāti dukkhena atikkamitabbā. Dubbinivattāti nivattetuṃ dukkhā. Atha vā 『『pakativasena duppariccajjā. Goṇapatāsaṃ viya dunnimmadayā. Nāgapāsaṃ viya dubbiniveṭhayā. Gimhasamaye marukantāraṃ viya duttarā duppatarā. Byagghapariggahitā aṭavī viya dussamatikkamā. Samuddavīci viya dubbinivattāti evameke vaṇṇayanti.

  1. Evaṃ paṭhamagāthāya 『『dūre vivekā hi tathāvidho』』ti sādhetvā puna tathāvidhānaṃ sattānaṃ dhammataṃ āvi karonto 『『icchānidānā』』tiādigāthamāha. Tattha icchānidānāti taṇhāhetukā. Bhavasātabaddhāti sukhavedanādimhi bhavasātena baddhā. Te duppamuñcāti te bhavasātavatthubhūtā dhammā. Te vā tattha baddhā icchānidānā sattā duppamocayā. Na hi aññamokkhāti aññe ca mocetuṃ na sakkonti. Kāraṇavacanaṃ vā etaṃ. Te sattā duppamuñcā. Kasmā? Yasmā aññena mocetabbā na honti. Yadi sattā muñceyyuṃ, sakena thāmena muñceyyunti ayamassa attho. Pacchā pure vāpi apekkhamānāti anāgate atīte vā kāme apekkhamānā. Ime va kāme purime va jappanti ime vā paccuppanne kāme purime vā duvidhepi atītānāgate balavataṇhāya patthayamānā. Imesañca dvinnaṃ padānaṃ 『『te duppamuñcā na hi aññamokkhā』』ti imināva saha sambandho veditabbo. Itarathā apekkhamānā jappaṃ kiṃ karonti, kiṃ vā katāti na paññāyeyyuṃ.

Bhavasātabaddhāti bhave sātaṃ bhavasātaṃ, tena bhavasātena sukhassādena baddhā hutvā ṭhitā. Taṃ bhājetvā dassetuṃ 『『ekaṃ bhavasātaṃ – sukhā vedanā』』tiādimāha. Yobbanabhāvo yobbaññaṃ. Arogabhāvo ārogyaṃ. Jīvitindriyassa pavattabhāvo jīvitaṃ. Lābhoti catunnaṃ paccayānaṃ lābho. Yasoti parivāro. Pasaṃsāti kitti. Sukhanti kāyikacetasikaṃ sukhaṃ. Manāpikā rūpāti manavaḍḍhanakā rūpā. Sesesupi eseva nayo.

Cakkhusampadāti cakkhussa sampadā. 『『Mayhaṃ cakkhu sampannaṃ maṇivimāne ugghāṭitasīhapañjaraṃ viya khāyatī』』ti uppannaṃ sukhassādaṃ sandhāya 『『cakkhusampadā』』ti vuttaṃ. Sotasampadādīsupi eseva nayo. Sukhāya vedanāya sātabaddhā…pe… vibaddhāti vividhākārena baddhā. Ābaddhāti visesena ādito baddhā. Laggāti ārammaṇena saddhiṃ appitā. Laggitāti nāgadante phāṇitavārako viya laggitā. Yamettha ca avuttaṃ, taṃ satto visattotiādimhi vuttanayena gahetabbaṃ.

Na hi aññamokkhāti na parehi mokkhā. Te vā bhavasātavatthū duppamuñcāti bhave sukhassādavatthubhūtā dhammā te muñcituṃ dukkhā. Sattā vā etto dummocayāti sattā eva vā etasmā bhavasātavatthuto mocetuṃ dukkhā.

Duruddharāti uddharituṃ dukkhā. Dussamuddharāti samantato chinnataṭe narakāvāṭe patito viya uddhaṃ katvā uddharituṃ dukkhā. Dubbuṭṭhāpayāti uṭṭhāpetuṃ dukkhā. Dussamuṭṭhāpayāti sukhumaattabhāvaṃ pathaviyaṃ patiṭṭhāpanaṃ viya ussāpetuṃ ativiya dukkhā.

Te attanā palipapalipannāti gambhīrakaddame yāva sīsato nimuggā na sakkonti. Paraṃ palipapalipannaṃ uddharitunti aparaṃ tatheva nimuggaṃ hatthe vā sīse vā gahetvā uddharitvā thale patiṭṭhāpetuṃ na sakkonti. So vata cundāti soti vattabbākārapuggalaniddeso. Tassa 『『yo』』ti imaṃ uddesavacanaṃ āharitvā yo attanā palipapalipanno, so vata , cunda, paraṃ palipapalipannaṃ uddharissatīti. Evaṃ sesapadesu sambandho veditabbo. Palipapalipannoti gambhīrakaddame nimuggo vuccati. Yathā, cunda, koci puriso yāva sīsato gambhīrakaddame nimuggo, parampi tatheva nimuggaṃ hatthe vā sīse vā gahetvā uddharissatīti netaṃ ṭhānaṃ vijjati. Na hi taṃ kāraṇamatthi, yena so taṃ uddharitvā thale patiṭṭhāpeyyāti. Adanto avinīto aparinibbutoti ettha pana anibbisevanatāya adanto. Asikkhitavinayatāya avinīto. Anibbutakilesatāya aparinibbutoti veditabbo. So tādiso paraṃ damessati nibbisevanaṃ karissati, vinessati tisso sikkhā sikkhāpessati. Parinibbāpessati tassa kilese nibbāpessati.

Natthaññokocīti añño koci puggalo mocetuṃ samattho natthi. Sakena thāmenāti attano ñāṇathāmena. Balenāti ñāṇabalena. Vīriyenāti ñāṇasampayuttacetasikavīriyena. Purisaparakkamenāti paraṃ paraṃ ṭhānaṃ akkamanena mahantavīriyena.

Nāhaṃ sahissāmīti ahaṃ na sahissāmi na sakkomi, na vāyamissāmīti vuttaṃ hoti. Pamocanāyāti pamocetuṃ. Kathaṃkathinti sakaṅkhaṃ. Dhotakāti ālapanaṃ. Taresīti tareyyāsi.

『『Attanā hi kataṃ pāpaṃ, attanā saṃkilissati;

Attanā akataṃ pāpaṃ, attanāva visujjhati;

Suddhī asuddhi paccattaṃ, nāñño aññaṃ visodhaye』』ti. (dha. pa. 165; kathā. 743) –

Etthāyamattho – yena attanā akusalaṃ kammaṃ kataṃ hoti, so catūsu apāyesu dukkhaṃ anubhavanto attanāva saṃkilissati. Yena pana attanā akataṃ pāpaṃ, so sugatiñceva agatiñca gacchanto attanāva visujjhati. Kusalakammasaṅkhātā suddhi akusalakammasaṅkhātā ca asuddhi paccattaṃ kārakasattānaṃ attaniyeva vipaccati. Añño puggalo aññaṃ puggalaṃ na visodhaye neva visodheti, na kilesetīti vuttaṃ hoti.

Tiṭṭhateva nibbānanti amatamahānibbānaṃ tiṭṭhatiyeva. Nibbānagāmimaggoti pubbabhāgavipassanāto paṭṭhāya ariyamaggo. Tiṭṭhāmahaṃ samādapetāti ahaṃ gaṇhāpetā patiṭṭhāpetā tiṭṭhāmi. Evaṃovadiyamānā evaṃ anusāsiyamānāti mayā evaṃ ovadiyamānā evaṃ anusāsiyamānā. Ettha uppanne vatthusmiṃ vadanto ovadati nāma, anuppanne vatthusmiṃ anusāsanto 『『ayasopi te bhavissatī』』tiādivasena anāgataṃ dassento anusāsati nāma. Sammukhā vadantopi ovadati nāma, parammukhā dūtasāsanaṃ vā pesento anusāsati nāma. Sakiṃ vadantopi ovadati nāma, punappunaṃ vadanto anusāsati nāma. Ovadanto eva vā anusāsati nāma. Appekacceti api ekacce, eketi attho. Accantaniṭṭhaṃ nibbānaṃ ārādhentīti khayavayasaṅkhātaṃ antaṃ atītanti accantaṃ, accantañca taṃ sabbasaṅkhārānaṃ appavattiṭṭhānattā niṭṭhañcāti accantaniṭṭhaṃ, ekantaniṭṭhaṃ, satataniṭṭhanti attho. Taṃ accantanibbānaṃ ārādhenti sampādenti. Nārādhentīti na sampādenti, na paṭilabhantīti attho. Ettha kyāhanti etesu kiṃ ahaṃ, kiṃ karomīti attho. Maggakkhāyīti paṭipadāmaggakkhāyī . Ācikkhati katheti. Attanā paṭipajjamānā muñceyyunti paṭipajjantā mayaṃ muñceyyuṃ.

Atītaṃ upādāyāti atītaṃ paṭicca. Kathaṃ pure apekkhaṃ karotīti kena pakārena ikkhaṃ olokanaṃ karoti. Evaṃrūpo ahosinti dīgharassaaṇukathūlādivasena evaṃjātiko evarūpo abhaviṃ. Tattha nandiṃ samannānetīti tasmiṃ rūpārammaṇe taṇhaṃ sammā ānayati upaneti. Vedanādīsupi eseva nayo.

『『Iti me cakkhū』』tiādayo vatthuārammaṇavasena taṇhuppattiṃ dassento āha. Iti rūpātīti evaṃ rūpā iti. Tattha chandarāgapaṭibaddhanti tesu cakkhurūpesu dubbalasaṅkhāto chando ca balavasaṅkhāto rāgo ca, tena chandarāgena paṭibaddhaṃ allīnaṃ. Viññāṇanti javanacittaṃ. Chandarāgapaṭibaddhattā viññāṇassāti tassa javanaviññāṇassa chandarāgena baddhabhāvā. Tadabhinandatīti taṃ ārammaṇaṃ taṇhāvasena abhinandati.

Yānissatānīti yāni assa tāni. Pubbeti atīte. Saddhinti ekato. Hasitalapitakīḷitānīti dantavidaṃsādihasitāni ca, vacībhedaṃ katvā lapitāni ca, kāyakhiḍḍādikīḷitāni ca. Tadassādetīti taṃ assādayati assādaṃ vindati sādiyati. Taṃ nikāmetīti taṃ nikāmayati paccāsīsati. Vittiṃ āpajjatīti tuṭṭhiṃ pāpuṇāti.

Siyanti bhaveyyaṃ. Appaṭiladdhassa paṭilābhāyāti appattassa pāpuṇanatthāya. Cittaṃ paṇidahatīti cittaṃ ṭhapeti. Cetaso paṇidhānapaccayāti cittassa ṭhapanakāraṇā.

Sīlena vāti pañcasīlādisīlena vā. Vatena vāti dhutaṅgasamādānena vā. Tapena vāti vīriyasamādānena vā. Brahmacariyena vāti methunaviratiyā vā. Devo vāti mahānubhāvo devarājā vā. Devaññataro vāti tesaṃ aññataro vā.

Jappantāti guṇavasena kathentā. Pajappantāti pakārena kathentā. Abhijappantāti visesena kathentā, upasaggavasena vā vaḍḍhitaṃ.

  1. Evaṃ paṭhamagāthāya 『『dūre vivekā hi tathāvidho』』ti sādhetvā dutiyagāthāya ca tathāvidhānaṃ dhammataṃ āvi katvā idāni tesaṃ pāpakaraṇaṃ āvi karonto 『『kāmesu giddhā』』ti gāthamāha.

Tassattho – te sattā kāmesu paribhogataṇhāya giddhā, pariyesanādimanuyuttattā pasutā, sammohamāpannattā pamūḷhā, avagamanatāya macchariyatāya buddhādīnaṃ vacanaṃ anādiyatāya ca avadāniyā, kāyavisamādimhi visame niviṭṭhā, antakāle maraṇadukkhūpanītā, 『『kiṃsu bhavissāma ito cutāse』』ti paridevayantīti.

Giddhāti kāmarāgena giddhā. Gadhitāti saṅkapparāgena paccāsīsamānā hutvā gadhitā. Mucchitāti kāmataṇhāya mucchāparetā. Ajjhosannāti kāmanandiyā adhiosannā ajjhotthaṭā. Laggāti kāmasinehena allīnā. Laggitāti kāmapariḷāhena ekībhūtā. Palibuddhāti kāmasaññāya āvaṭṭitā. Atha vā 『『diṭṭhidassane giddhā. Abhiṇhadassane gadhitā. Saṃsaggakiriyasmiṃ mucchitā. Vissāsakiriyasmiṃ ajjhosannā. Sinehavaḷañjasmiṃ laggā. Dvayaṃdvayasamāpattimhi laggitā. Aparāparaṃ amuñcamānā hutvā palibuddhā』』ti evameke vaṇṇayanti.

Esantīti paccāsīsanti. Gavesantīti maggayanti. Pariyesantīti sabbākārena icchanti patthenti. Atha vā diṭṭhārammaṇe subhāsubhaṃ atthi, natthīti esanti. Subhāsubhārammaṇe paccakkhaṃ katvā vaḷañjanatthāya piyaṃ karontā gavesanti. Cittavasena esanti. Payogavasena gavesanti. Karaṇavasena pariyesanti. Te duvidhe kāme paṭicca otaritvā carantīti taccaritā. Te ca kāme bahulaṃ yebhuyyena vaḍḍhenti pavattayantīti tabbahulā. Te ca kāme garuṃ katvā rahantīti taggarukā. Tesu kāmesu ninnā namitā hutvā vasantīti tanninnā. Tesu kāmesu sanninnā hutvā vasantīti tappoṇā. Tesu kāmesu avalambitā hutvā tesuyeva namitā vasantīti tappabbhārā. Tesu kāmesu avattharitvā mucchāparetappasaṅgā hutvā vadantīti tadadhimuttā. Te ca kāme adhipatiṃ jeṭṭhakaṃ katvā vasantīti tadadhipateyyā. Atha vā 『『ārammaṇassa iṭṭhabhāvena taccaritā. Ārammaṇassa kantabhāvena tabbahulā. Ārammaṇassa manāpabhāvena taggarukā. Ārammaṇassa piyabhāvena tanninnā. Ārammaṇassa kāmupasaṃhitabhāvena tappoṇā. Ārammaṇassa rajanīyabhāvena tappabbhārā. Ārammaṇassa mucchanīyabhāvena tadadhimuttā. Ārammaṇassa bandhanīyabhāvena tadadhipateyyā』』ti evameke vaṇṇayanti.

Rūpepariyesantītiādīsu pariyesantīti aladdhassa lābhāya esanavasena. Paṭilabhantīti hatthagatavasena. Paribhuñjantīti vaḷañjanavasena vuttanti ñātabbaṃ. Kalahaṃ vivādaṃ karotīti kalahakārako. Tasmiṃ niyuttoti kalahapasuto. Kammakārakādīsupi eseva nayo. Gocare carantoti vesiyādigocare, satipaṭṭhānādigocare vā caramāno. Tesu niyutto gocarapasuto. Ārammaṇūpanijjhānavasena jhānaṃ assa atthīti jhāyī. Tasmiṃ niyutto jhānapasuto.

Avagacchantīti apāyaṃ gacchanti. Maccharinoti sakasampattiṃ niguhantā. Vacananti kathanaṃ. Byapathanti vākyapathaṃ. Desananti vissajjanaovādaṃ. Anusiṭṭhinti anusāsaniṃ. Nādiyantīti na gaṇhanti na garuṃ karonti. 『『Na paṭissantī』』ti vā pāṭho, soyeva attho. Vatthuto macchariyadassanatthaṃ 『『pañca macchariyāni āvāsamacchariya』』ntiādi vuttaṃ. Tattha āvāse macchariyaṃ āvāsamacchariyaṃ. Sesapadesupi eseva nayo.

Āvāso nāma sakalārāmopi pariveṇampi ekovarakopi rattiṭṭhānādīnipi. Tesu vasantā sukhaṃ vasanti, paccaye labhanti. Eko bhikkhu vattasampannasseva pesalassa bhikkhuno tattha āgamanaṃ na icchati, āgatopi 『『khippaṃ gacchatū』』ti cintesi, idaṃ āvāsamacchariyaṃ nāma. Bhaṇḍanakārakādīnaṃ pana tattha vāsaṃ anicchato āvāsamacchariyaṃ nāma na hoti.

Kulanti upaṭṭhākakulampi ñātikulampi. Tattha aññassa upasaṅkamanaṃ anicchato kulamacchariyaṃ hoti. Pāpapuggalassa pana upasaṅkamanaṃ anicchatopi macchariyaṃ nāma na hoti. So hi tesaṃ pasādabhedāya paṭipajjati. Pasādaṃ rakkhituṃ samatthasseva pana bhikkhuno tattha upasaṅkamanaṃ anicchato macchariyaṃ nāma hoti.

Lābhoti catupaccayalābhova. Taṃ aññasmiṃ sīlavanteyeva labhante 『『mā labhatū』』ti cintentassa lābhamacchariyaṃ hoti. Yo pana saddhādeyyaṃ vinipāteti, aparibhogadupparibhogādivasena vināseti, pūtibhāvaṃ gacchantampi aññassa na deti, taṃ disvā 『『sace imaṃ esa na labheyya, añño sīlavā labheyya, paribhogaṃ gaccheyyā』』ti cintentassa macchariyaṃ nāma natthi.

Vaṇṇo nāma sarīravaṇṇopi guṇavaṇṇopi. Tattha sarīravaṇṇe maccharī 『『paro pāsādiko rūpavā』』ti vutte taṃ na kathetukāmo hoti. Guṇavaṇṇamaccharī parassa sīlena dhutaṅgena paṭipadāya ācārena vaṇṇaṃ na kathetukāmo hoti.

Dhammoti pariyattidhammo ca paṭivedhadhammo ca. Tattha ariyasāvakā paṭivedhadhammaṃ na maccharāyanti, attanā paṭividdhadhamme sadevakassa lokassa paṭivedhaṃ icchanti. Taṃ pana paṭivedhaṃ 『『pare jānantū』』ti icchanti, tantidhammeyeva pana dhammamacchariyaṃ nāma hoti. Tena samannāgato puggalo yaṃ guḷhaṃ ganthaṃ vā kathāmaggaṃ vā jānāti, taṃ aññe na jānāpetukāmo hoti. Yo pana puggalaṃ upaparikkhitvā dhammānuggahena dhammaṃ vā upaparikkhitvā puggalānuggahena na deti, ayaṃ dhammamaccharī nāma na hoti. Tattha ekacco puggalo lolo hoti, kālena samaṇo hoti , kālena brāhmaṇo, kālena nigaṇṭho. Yo hi bhikkhu 『『ayaṃ puggalo paveṇiāgataṃ tantiṃ saṇhaṃ sukhumaṃ dhammantaraṃ bhinditvā āluḷessatī』』ti na deti, ayaṃ puggalaṃ upaparikkhitvā dhammānuggahena na deti nāma. Yo pana 『『ayaṃ dhammo saṇho sukhumo, sacāyaṃ puggalo gaṇhissati, aññaṃ byākaritvā attānaṃ āvi katvā nassissatī』』ti na deti, ayaṃ dhammaṃ upaparikkhitvā puggalānuggahena na deti nāma. Yo pana 『『sacāyaṃ imaṃ dhammaṃ gaṇhissati, amhākaṃ samayaṃ bhindituṃ samattho bhavissatī』』ti na deti, ayaṃ dhammamaccharī nāma hoti.

Imesu pañcasu macchariyesu āvāsamacchariyena tāva yakkho vā peto vā hutvā tasseva āvāsassa saṅkāraṃ sīsena ukkhipitvā vicarati. Kulamacchariyena tasmiṃ kule aññesaṃ dānamānanādīni karonte disvā 『『bhinnaṃ vatidaṃ kulaṃ mamā』』ti cintayato lohitampi mukhato uggacchati, kucchivirecanampi hoti, antānipi khaṇḍākhaṇḍāni hutvā nikkhamanti. Lābhamacchariyena saṅghassa vā gaṇassa vā santake lābhe maccharāyitvā puggalikaparibhogaṃ viya paribhuñjitvā yakkho vā peto vā mahāajagaro vā hutvā nibbattati. Sarīravaṇṇaguṇavaṇṇamaccharena pana pariyattidhammamacchariyena ca attanova vaṇṇaṃ vaṇṇeti, paresaṃ vaṇṇe 『『kiṃ vaṇṇo eso』』ti taṃ taṃ dosaṃ vadanto pariyattidhammañca kassaci kiñci adento dubbaṇṇo ceva eḷamūgo ca hoti.

Api ca āvāsamacchariyena lohagehe paccati, kulamacchariyena appalābho hoti, lābhamacchariyena gūthaniraye nibbattati, vaṇṇamacchariyena bhave bhave nibbattassa vaṇṇo nāma na hoti, dhammamacchariyena kukkuḷaniraye nibbattatīti.

Maccharāyanavasena macchariyaṃ. Maccharāyanākāro maccharāyanā. Maccharena ayitassa maccherasamaṅgino bhāvo maccharāyitattaṃ. 『『Mayhameva hontu, mā aññassā』』ti sabbāpi attano sampattiyo byāpetuṃ na icchatīti viviccho, vivicchassa bhāvo vevicchaṃ, mudumacchariyassetaṃ nāmaṃ. Kadariyo vuccati anādaro, tassa bhāvo kadariyaṃ, thaddhamacchariyassetaṃ nāmaṃ. Tena hi samannāgato puggalo parampi paresaṃ dadamānaṃ nivāreti. Vuttampi cetaṃ –

『『Kadariyo pāpasaṅkappo, micchādiṭṭhianādaro;

Dadamānaṃ nivāreti, yācamānāna bhojana』』nti. (saṃ. ni. 1.132);

Yācake disvā kaṭukabhāvena cittaṃ añcati saṅkocetīti kaṭukañcuko, tassa bhāvo kaṭukañcukatā. Aparo nayo – kaṭukañcukatā vuccati kaṭacchuggāho. Samatittikapuṇṇāya hi ukkhaliyā bhattaṃ gaṇhanto sabbatobhāgena saṅkuṭitena aggakaṭacchunā gaṇhāti pūretvā gahetuṃ na sakkoti, evaṃ maccharipuggalassa cittaṃ saṅkucati, tasmiṃ saṅkucite kāyopi tatheva saṅkucati paṭikuṭati paṭinivaṭṭati na sampasārīyatīti maccheraṃ 『『kaṭukañcukatā』』ti vuttaṃ.

Aggahitattaṃ cittassāti paresaṃ upakārakaraṇe dānādinā ākārena yathā na sampasārīyati, evaṃ āvaritvā gahitabhāvo cittassa. Yasmā pana maccharipuggalo attano santakaṃ paresaṃ adātukāmo hoti, parasantakaṃ gaṇhitukāmo. Tasmā 『『idaṃ acchariyaṃ mayhameva hotu, mā aññassā』』ti pavattivasenassa attasampattinigūhanalakkhaṇatā parasampattiggahaṇalakkhaṇatā ca veditabbā.

Khandhamacchariyampi macchariyanti attano pañcakkhandhasaṅkhātaṃ upapattibhavaṃ aññehi asādhāraṇaṃ 『『acchariyaṃ mayhameva hotu, mā aññassā』』ti pavattaṃ macchariyaṃ khandhamacchariyaṃ nāma. Dhātuāyatanamacchariyesupi eseva nayo. Gāhoti gāhanicchayavasena gahaṇaṃ. Avadaññutāyāti sabbaññubuddhānampi kathitaṃ ajānanabhāvena. Yācakānaṃ adadamāno hi tehi kathitaṃ na jānāti nāma. Janā pamattāti sativippavāsā janā. Vacananti saṅkhepavacanaṃ. Byappathanti vitthāravacanaṃ. Desananti upamaṃ dassetvā atthasandassanavacanaṃ. Anusiṭṭhinti punappunaṃ saṃlakkhāpanavacanaṃ. Atha vā dassetvā kathanaṃ vacanaṃ nāma. Gaṇhāpetvā kathanaṃ byappathaṃ nāma. Tosetvā kathanaṃ desanaṃ nāma. Padassetvā kathanaṃ anusiṭṭhi nāma. Atha vā paritāpadukkhaṃ nāsetvā kathanaṃ vacanaṃ nāma. Pariḷāhadukkhaṃ nāsetvā kathanaṃ byappathaṃ nāma. Apāyadukkhaṃ nāsetvā kathanaṃ desanaṃ nāma. Bhavadukkhaṃ nāsetvā kathanaṃ anusiṭṭhi nāma. Atha vā dukkhasaccapariññāpaṭivedhayuttaṃ vacanaṃ. Samudayasaccapahānapaṭivedhayuttaṃ byappathaṃ. Nirodhasaccasacchikiriyapaṭivedhayuttaṃ desanaṃ. Maggasaccabhāvanāpaṭivedhayuttaṃ anusiṭṭhīti evamādinā nayena eke vaṇṇayanti.

Nasussusantīti na suṇanti. Na sotaṃ odahantīti savanatthaṃ kaṇṇasotaṃ na ṭhapenti. Na aññā cittaṃ upaṭṭhapentīti jānanatthaṃ cittaṃ na patiṭṭhapenti. Anassavāti ovādaṃ asuṇamānā. Avacanakarāti suṇamānāpi vacanaṃ na karontīti avacanakarā. Paṭilomavuttinoti paṭāṇī hutvā pavattanakā . Aññeneva mukhaṃ karontīti karontāpi mukhaṃ na dentīti attho.

Visameti kāyasucaritādisammatassa samassa paṭipakkhattā visamaṃ, tasmiṃ visame. Niviṭṭhāti paviṭṭhā dunnīharā. Kāyakammeti kāyato pavatte, kāyena vā pavatte kāyakamme. Vacīkammādīsupi eseva nayo.

Tattha kāyakammavacīkammamanokammāni duccaritavasena vibhattāni, pāṇātipātādayo dasaakusalakammapathavasena vibhattāti ñātabbaṃ. Ayaṃ tāvettha sādhāraṇapadavaṇṇanā, asādhāraṇesu pana pāṇassa atipāto pāṇātipāto, pāṇavadho pāṇaghātoti vuttaṃ hoti. Pāṇoti cettha vohārato satto, paramatthato jīvitindriyaṃ. Tasmiṃ pana pāṇe pāṇasaññino jīvitindriyupacchedakaupakkamasamuṭṭhāpitā kāyavacīdvārānaṃ aññataradvārapavattā vadhakacetanā pāṇātipāto. So guṇavirahitesu tiracchānagatādīsu pāṇesu khuddake pāṇe appasāvajjo, mahāsarīre mahāsāvajjo. Kasmā? Payogamahantatāya, payogasamattepi vatthumahantatāya. Guṇavantesu manussādīsu appaguṇe pāṇe appasāvajjo, mahāguṇe mahāsāvajjo. Sarīraguṇānaṃ pana samabhāve sati kilesānaṃ upakkamānañca mudutāya appasāvajjo, tibbatāya mahāsāvajjoti veditabbo.

Tassa pañca sambhārā honti – pāṇo pāṇasaññitā vadhakacittaṃ upakkamo tena maraṇanti. Chappayogā – sāhatthiko āṇattiko nissaggiyo thāvaro vijjāmayo iddhimayoti. Imasmiṃ panatthe vitthāriyamāne atipapañco hoti, tasmā naṃ na vitthārayissāma. Aññañca evarūpaṃ , atthikehi pana samantapāsādikaṃ vinayaṭṭhakathaṃ (pārā. aṭṭha. 2.172) oloketvā gahetabbaṃ.

Adinnassa ādānaṃ adinnādānaṃ, parassa haraṇaṃ theyyaṃ corikāti vuttaṃ hoti. Tattha adinnanti parapariggahitaṃ, yattha paro yathākāmakāritaṃ āpajjanto adaṇḍāraho anupavajjo ca hoti, tasmiṃ pana parapariggahite parapariggahitasaññino tadādāyakaupakkamasamuṭṭhāpikā theyyacetanā adinnādānaṃ. Taṃ hīne parasantake vatthusmiṃ appasāvajjaṃ, paṇīte mahāsāvajjaṃ. Kasmā? Vatthupaṇītatāya, vatthusamatte sati guṇādhikānaṃ santake vatthusmiṃ mahāsāvajjaṃ. Taṃ taṃ guṇādhikaṃ upādāya tato tato hīnaguṇassa santake vatthusmiṃ appasāvajjaṃ.

Tassa pañca sambhārā honti – parapariggahitaṃ parapariggahitasaññitā theyyacittaṃ upakkamo tena haraṇanti. Chappayogā sāhatthikādayova. Te ca kho yathānurūpaṃ theyyāvahāro pasayhāvahāro paṭicchannāvahāro parikappāvahāro kusāvahāroti imesaṃ pañcannaṃ avahārānaṃ vasena pavattanti. Ayamettha saṅkhepo. Vitthāro pana samantapāsādikāyaṃ vutto.

Kāmesumicchācāroti ettha pana kāmesūti methunasamācāresu. Micchācāroti ekantanindito lāmakācāro. Lakkhaṇato pana asaddhammasevanādhippāyena kāyadvārappavattā agamanīyaṭṭhānavītikkamacetanā kāmesumicchācāro.

Tattha agamanīyaṭṭhānaṃ nāma purisānaṃ tāva māturakkhitā piturakkhitā mātāpiturakkhitā bhāturakkhitā bhaginirakkhitā ñātirakkhitā gottarakkhitā dhammarakkhitā sārakkhā saparidaṇḍāti māturakkhitādayo dasa, dhanakkītā chandavāsinī bhogavāsinī paṭavāsinī odapattakinī obhatacumbaṭakā dāsī ca bhariyā kammakārī ca bhariyā dhajāhaṭā muhuttikāti etā dhanakkītādayo dasāti vīsati itthiyo. Itthīsu pana dvīnnaṃ sārakkhasaparidaṇḍānaṃ dasannañca dhanakkītādīnanti dvādasannaṃ itthīnaṃ aññe purisā, idaṃ agamanīyaṭṭhānaṃ nāma.

So panesa micchācāro sīlādiguṇarahite agamanīyaṭṭhāne appasāvajjo, sīlādiguṇasampanne mahāsāvajjo. Tassa cattāro sambhārā – agamanīyavatthu tasmiṃ sevanacittaṃ sevanapayogo maggena maggapaṭipattiadhivāsananti. Eko payogo sāhatthiko eva.

Musāti visaṃvādanapurekkhārassa atthabhañjanako vacīpayogo kāyapayogo vā. Visaṃvādanādhippāyena panassa paravisaṃvādakakāyavacīpayogasamuṭṭhāpikā cetanā musāvādo. Aparo nayo – musāti abhūtaṃ atacchaṃ vatthu. Vādoti tassa bhūtato tacchato viññāpanaṃ. Lakkhaṇato pana atathaṃ vatthuṃ tathato paraṃ viññāpetukāmassa tathāviññattisamuṭṭhāpikā cetanā musāvādo. So yamatthaṃ bhañjati, tassa appatāya appasāvajjo, mahantatāya mahāsāvajjo. Api ca gahaṭṭhānaṃ attano santakaṃ adātukāmatāya 『『natthī』』tiādinayappavatto appasāvajjo, sakkhinā hutvā atthabhañjanatthaṃ vutto mahāsāvajjo. Pabbajitānaṃ appakampi telaṃ vā sappiṃ vā labhitvā hasādhippāyena 『『ajja gāme telaṃ nadī maññe sandatī』』ti pūraṇakathānayena pavatto appasāvajjo, adiṭṭhaṃyeva pana diṭṭhantiādinā nayena vadantānaṃ mahāsāvajjo.

Tassa cattāro sambhārā honti – atathaṃ vatthu visaṃvādanacittaṃ tajjo vāyāmo parassa tadatthavijānananti. Eko payogo sāhatthikova. So ca kāyena vā kāyapaṭibaddhena vā vācāya vā paravisaṃvādakakiriyākaraṇe daṭṭhabbo. Tāya ce kiriyāya paro tamatthaṃ jānāti, ayaṃ kiriyasamuṭṭhāpikā cetanākkhaṇeyeva musāvādakammunā bajjhati.

Pisuṇavācātiādīsu yāya vācāya yassa taṃ vācaṃ bhāsati, tassa hadaye attano piyabhāvaṃ parassa ca suññabhāvaṃ karoti, sā pisuṇavācā. Yāya pana attānampi parampi pharusaṃ karoti, yā vācā sayampi pharusā neva kaṇṇasukhā na hadayaṅgamā, ayaṃ pharusavācā. Yena samphaṃ palapati niratthakaṃ, so samphappalāpo. Tesaṃ mūlabhūtāpi cetanā pisuṇavācādināmameva labhati, sā eva idha adhippetāti.

Tattha saṃkiliṭṭhacittassa paresaṃ vā bhedāya attano piyakamyatāya vā kāyavacīpayogasamuṭṭhāpikā cetanā pisuṇavācā. Sā yassa bhedaṃ karoti , tassa appaguṇāya appasāvajjā, mahāguṇatāya mahāsāvajjā.

Tassā cattāro sambhārā honti – bhinditabbo paro 『『iti ime nānā bhavissanti vinā bhavissantī』』ti bhedapurekkhāratā vā, 『『iti ahaṃ piyo bhavissāmi vissāsiko』』ti viyakamyatā vā, tajjo vāyāmo, tassa tadatthavijānananti.

Parassa mammacchedakakāyavacīpayogasamuṭṭhāpikā ekantapharusacetanā pharusavācā. Mammacchedakopi payogo cittasaṇhatāya pharusavācā na hoti. Mātāpitaro hi kadāci puttake evampi vadanti 『『corā vo khaṇḍākhaṇḍikaṃ karontū』』ti, uppalapattampi ca nesaṃ upari patantaṃ na icchanti. Ācariyupajjhāyā ca kadāci nissitake evaṃ vadanti 『『kiṃ ime ahirikā anottappino caranti, niddhamatha ne』』ti. Atha ca nesaṃ āgamādhigamasampattiṃ icchanti. Yathā ca cittasaṇhatāya pharusavācā na hoti, evaṃ vacanasaṇhatāya apharusavācāpi na hoti. Na hi mārāpetukāmassa 『『imaṃ sukhaṃ sayāpethā』』ti vacanaṃ apharusavācā hoti, cittapharusatāya panesā pharusavācāva, sā yaṃ sandhāya pavattitā. Tassa appaguṇatāya appasāvajjā, mahāguṇatāya mahāsāvajjā. Tassā tayo sambhārā – akkositabbo paro kupitacittaṃ akkosananti.

Anatthaviññāpikā kāyavacīpayogasamuṭṭhāpikā akusalacetanā samphappalāpo. So āsevanamandatāya appasāvajjo, āsevanamahantatāya mahāsāvajjo. Tassa dve sambhārā honti – bhāratayuddhasītāharaṇādiniratthakakathāpurekkhāratā tathārūpīkathākathanañcāti.

Abhijjhāyatīti abhijjhā, parabhaṇḍābhimukhī hutvā tanninnatāya pavattatīti attho. Sā 『『aho vata idaṃ mamāssā』』ti evaṃ parabhaṇḍābhijjhāyanalakkhaṇā. Adinnādānaṃ viya appasāvajjā mahāsāvajjā ca. Tassā dve sambhārā honti – parabhaṇḍaṃ attano pariṇāmanañcāti. Parabhaṇḍavatthuke hi lobhe uppannepi na tāva kammapathabhedo hoti, yāva 『『aho vatidaṃ mamāssā』』ti attano na pariṇāmeti.

Hitasukhaṃ byāpādayatīti byāpādo, so paravināsāya manopadosalakkhaṇo. Pharusavācā viya appasāvajjo mahāsāvajjo ca. Tassa dve sambhārā honti – parasatto ca tassa ca vināsacintāti. Parasattavatthuke hi kodhe uppannepi na tāva kammapathabhedo hoti, yāva 『『aho vatāyaṃ ucchijjeyya vinasseyyā』』ti tassa vināsaṃ na cintesi.

Yathābhuccagahaṇābhāvena micchā passatīti micchādiṭṭhi. Sā 『『natthi dinna』』ntiādinā nayena viparītadassanalakkhaṇā. Samphappalāpo viya appasāvajjā mahāsāvajjā ca.

Saññī, asaññī, nevasaññīnāsaññī bhavissāmāti rūpādivasena kaṅkhanti. Bhavissāma nu kho mayantiādinā attānaṃ kaṅkhanti. Tattha bhavissāma nu kho. Na nu kho bhavissāmāti tassa sassatākārañca ucchedākārañca nissāya anāgate attānaṃ vijjamānatañca avijjamānatañca kaṅkhanti. Kiṃ nu kho bhavissāmāti jātiliṅgupapattiyo nissāya 『『khattiyā nu kho bhavissāma, brāhmaṇavessasuddagahaṭṭhapabbajitadevamanussānaṃ aññatarā』』ti kaṅkhanti. Kathaṃ nu kho bhavissāmāti saṇṭhānākāraṃ nissāya 『『dīghā nu kho bhavissāma, rassaodātakaṇhapamāṇikaappamāṇikādīnaṃ aññatarā』』ti kaṅkhanti. Keci pana 『『issaranimmānādīni nissāya 『kena nu kho kāraṇena bhavissāmā』ti hetuto kaṅkhantī』』ti vadanti. Kiṃ hutvā kiṃ bhavissāma nu kho mayanti jātiādīni nissāya 『『khattiyā hutvā nu kho brāhmaṇā bhavissāma…pe… devā hutvā manussā』』ti attano paramparaṃ kaṅkhanti. Sabbattheva pana addhānanti kālādhivacanametaṃ.

  1. Yasmā etadeva tasmā hi sikkhetha…pe… āhu dhīrāti. Tattha sikkhethāti tisso sikkhā āvajjeyya. Idhevāti imasmiṃyeva sāsane. Tattha sikkhitabbāti sikkhā. Tissoti gaṇanaparicchedo. Adhisīlasikkhāti adhikaṃ uttamaṃ sīlanti adhisīlaṃ, adhisīlañca taṃ sikkhitabbaṭṭhena sikkhā cāti adhisīlasikkhā. Esa nayo adhicittaadhipaññāsikkhāsu.

Katamaṃ panettha sīlaṃ, katamaṃ adhisīlaṃ, katamaṃ cittaṃ, katamaṃ adhicittaṃ, katamā paññā, katamā adhipaññāti? Vuccate – pañcaṅgadasaṅgasīlaṃ tāva sīlameva . Tañhi buddhe uppannepi anuppannepi loke pavattati . Uppanne buddhe tasmiṃ sīle buddhāpi sāvakāpi mahājanaṃ samādapenti, anuppanne buddhe paccekabuddhā ca kammavādino ca dhammikā samaṇabrāhmaṇā ca cakkavattī ca mahārājāno mahābodhisattā ca samādapenti, sāmampi paṇḍitā samaṇabrāhmaṇā samādiyanti. Te taṃ kusalaṃ dhammaṃ paripūretvā devesu ca manussesu ca sampattiṃ anubhonti.

Pātimokkhasaṃvarasīlaṃ pana 『『adhisīla』』nti vuccati. Tañhi sūriyo viya pajjotānaṃ sineru viya pabbatānaṃ sabbalokiyasīlānaṃ adhikañceva uttamañca, buddhuppādeyeva ca pavattati, na vinā buddhuppādā. Na hi taṃ paññattiṃ uddharitvā añño satto ṭhapetuṃ sakkoti. Buddhāyeva pana sabbaso kāyavacīdvāraajjhācārasotaṃ chinditvā tassa tassa vītikkamassa anucchavikaṃ taṃ sīlasaṃvaraṃ paññapenti. Pātimokkhasaṃvaratopi ca maggaphalasampayuttameva sīlaṃ adhisīlaṃ.

Kāmāvacarāni pana aṭṭha kusalacittāni lokiyaaṭṭhasamāpatticittāni ca ekajjhaṃ katvā cittamevāti veditabbāni. Buddhuppādānuppāde cassa pavatti, samādapanaṃ samādānañca sīle vuttanayeneva veditabbaṃ.

Vipassanāpādakaṃ aṭṭhasamāpatticittaṃ pana 『『adhicitta』』nti vuccati. Tañhi adhisīlaṃ viya sīlānaṃ, sabbalokiyacittānaṃ adhikañceva uttamañca, buddhuppādeyeva ca hoti, na vinā buddhuppādā. Tatopi ca maggaphalacittameva adhicittaṃ.

『『Atthi dinnaṃ atthi yiṭṭha』』ntiādinayappavattaṃ (ma. ni. 2.94) pana kammassakatāñāṇaṃ paññā. Sā hi buddhe uppannepi anuppannepi loke pavattati. Uppanne buddhe tassā paññāya buddhāpi sāvakāpi mahājanaṃ samādapenti, anuppanne buddhe paccekabuddhā ca kammavādino ca dhammikā samaṇabrāhmaṇā ca cakkavattī ca mahārājāno mahābodhisattā ca samādapenti, sāmampi paṇḍitā sattā samādiyanti. Tathā hi aṅkuro dasavassasahassāni mahādānaṃ adāsi. Velāmo vessantaro aññe ca bahū paṇḍitamanussā mahādānāni adaṃsu. Te taṃ kusalaṃ dhammaṃ paripūretvā devesu ca manussesu ca sampattiṃ anubhaviṃsu.

Tilakkhaṇākāraparicchedakaṃ pana vipassanāñāṇaṃ 『『adhipaññā』』ti vuccati. Sā hi adhisīlaadhicittāni viya sīlacittānaṃ, sabbalokiyapaññānaṃ adhikā ceva uttamā ca, na ca vinā buddhuppādā loke pavattati. Tatopi ca maggaphalapaññāva adhipaññā.

Idāni ekekaṃ dassento 『『katamā adhisīlasikkhā – idha bhikkhu sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharatī』』tiādimāha. Idhāti vacanaṃ pubbabhāgakaraṇīyasampadāya sampannassa sabbapakārasīlaparipūrakassa puggalassa sannissayabhūtasāsanaparidīpanaṃ, aññasāsanassa ca tathābhāvapaṭisedhanaṃ. Vuttañhetaṃ – 『『idheva, bhikkhave, samaṇo…pe… suññā parappavādā samaṇebhi aññehī』』ti (ma. ni. 1.139-140). Bhikkhūti tassa sīlassa paripūrakassa puggalassa paridīpanaṃ. Pātimokkhasaṃvarasaṃvutoti idamassa pātimokkhasaṃvare patiṭṭhitabhāvaparidīpanaṃ. Viharatīti idamassa tadanurūpavihārasamaṅgībhāvaparidīpanaṃ. Ācāragocarasampannoti idamassa pātimokkhasaṃvarassa upakārakadhammaparidīpanaṃ. Aṇumattesu vajjesu bhayadassāvīti idamassa pātimokkhato acavanadhammatāparidīpanaṃ. Samādāyāti idamassa sikkhāpadānaṃ anavasesato ādānaparidīpanaṃ. Sikkhatīti idamassa sikkhāya samaṅgībhāvaparidīpanaṃ. Sikkhāpadesūti idamassa sikkhitabbadhammaparidīpanaṃ.

Tattha bhikkhūti saṃsāre bhayaṃ ikkhatīti bhikkhu. Sīlamassa atthīti sīlavāti ettha sīlanti sīlanaṭṭhena sīlaṃ. Kimidaṃ sīlanaṃ nāma? Samādhānaṃ vā, kāyakammādīnaṃ susīlyavasena avippakiṇṇatāti attho. Upadhāraṇaṃ vā, kusalānaṃ dhammānaṃ patiṭṭhāvasena ādhārabhāvoti attho. Etadeva hi ettha atthadvayaṃ saddalakkhaṇavidū anujānanti. Aññe pana 『『adhisevanaṭṭhena ācāraṭṭhena sīlanaṭṭhena siraṭṭhena sītalaṭṭhena sivaṭṭhena sīla』』nti vaṇṇayanti.

Sīlanaṃ lakkhaṇaṃ tassa, bhinnassāpi anekadhā;

Sanidassanattaṃ rūpassa, yathā bhinnassanekadhā.

Yathā hi nīlapītādibhedenanekadhā bhinnassāpi rūpāyatanassa sanidassanattaṃ lakkhaṇaṃ nīlādibhedena bhinnassāpi sanidassanabhāvānatikkamanato. Tathā sīlassa cetanādibhedena anekadhā bhinnassāpi yadetaṃ kāyakammādīnaṃ samādhānavasena, kusalānañca dhammānaṃ patiṭṭhāvasena vuttaṃ sīlanaṃ, tadeva lakkhaṇaṃ cetanādibhedena bhinnassāpi samādhānapatiṭṭhābhāvānatikkamanato. Evaṃ lakkhaṇassa panassa –

Dussīlyaviddhaṃsanatā, anavajjaguṇo tathā;

Kiccasampattiatthena, raso nāma pavuccati.

Tasmā idaṃ sīlaṃ nāma kiccaṭṭhena rasena dussīlyaviddhaṃsanarasaṃ, sampattiatthena rasena anavajjarasanti veditabbaṃ.

Soceyyapaccupaṭṭhānaṃ, tayidaṃ tassa viññubhi;

Ottappañca hirī ceva, padaṭṭhānanti vaṇṇitaṃ.

Tañhidaṃ sīlaṃ 『『kāyasoceyyaṃ vacīsoceyyaṃ manosoceyya』』nti evaṃ vuttasoceyyapaccupaṭṭhānaṃ, soceyyabhāvena paccupaṭṭhāti gahaṇabhāvaṃ gacchati. Hirottappañca pana tassa viññūhi padaṭṭhānanti vaṇṇitaṃ, āsannakāraṇanti attho. Hirottappe hi sati sīlaṃ uppajjati ceva tiṭṭhati ca, asati neva uppajjati ceva na tiṭṭhati cāti evaṃvidhena sīlena sīlavā hoti. Etaṃ sīlaṃ nāma pāṇātipātādīhi vā viramantassa, vattapaṭipattiṃ vā pūrentassa cetanādayo dhammā veditabbā. Vuttañhetaṃ paṭisambhidāyaṃ 『『kiṃ sīlanti? Cetanā sīlaṃ, cetasikaṃ sīlaṃ, saṃvaro sīlaṃ, avītikkamo sīla』』nti (paṭi. ma. 1.39).

Tattha cetanā sīlaṃ nāma pāṇātipātādīhi vā viramantassa vattapaṭipattiṃ vā pūrentassa cetanā. Cetasikaṃ sīlaṃ nāma pāṇātipātādīhi viramantassa virati. Api ca cetanā sīlaṃ nāma pāṇātipātādīni pajahantassa sattakammapathacetanā. Cetasikaṃ sīlaṃ nāma 『『abhijjhaṃ pahāya vigatābhijjhena cetasā viharatī』』tiādinā (dī. ni. 1.217) nayena saṃyuttamahāvagge vuttā anabhijjhābyāpādasammādiṭṭhidhammā. Saṃvaro sīlanti ettha pañcavidhena saṃvaro veditabbo – pātimokkhasaṃvaro satisaṃvaro ñāṇasaṃvaro khantisaṃvaro vīriyasaṃvaro. Tassa nānākaraṇaṃ upari āvi bhavissati. Avītikkamo sīlanti samādinnasīlassa kāyikavācasiko avītikkamo. Ettha ca saṃvarasīlaṃ, avītikkamasīlanti idameva nippariyāyato sīlaṃ. Cetanāsīlaṃ, cetasikaṃ sīlanti pariyāyato sīlanti veditabbaṃ.

Pātimokkhanti sikkhāpadasīlaṃ. Tañhi yo naṃ pāti rakkhati, taṃ mokkheti moceti āpāyikādīhi dukkhehi, tasmā 『『pātimokkha』』nti vuttaṃ. Pātimokkhasaṃvarasaṃvutoti pātimokkhasaṃvarasīlena samannāgato. Ācāragocarasampannoti ācārena ceva gocarena ca sampanno. Aṇumattesūti appamattakesu. Vajjesūti akusaladhammesu. Bhayadassāvīti bhayadassī. Samādāyāti sammā ādiyitvā. Sikkhati sikkhāpadesūti taṃ taṃ sikkhāpadaṃ samādiyitvā sikkhati. Api ca samādāya sikkhati sikkhāpadesūti yaṃkiñci sikkhāpadesu sikkhākoṭṭhāsesu sikkhitabbaṃ kāyikaṃ vā cetasikaṃ vā, taṃ sabbaṃ samādāya sikkhati.

Khuddako sīlakkhandhoti saṅghādisesādisāvaseso sīlakkhandho. Mahantoti pārājikādiniravaseso. Yasmā pana pātimokkhasīlena bhikkhu sāsane patiṭṭhāti nāma , tasmā taṃ 『『patiṭṭhā』』ti vuttaṃ. Patiṭṭhahati vā ettha bhikkhu, kusalā dhammā eva vā ettha patiṭṭhahantīti patiṭṭhā. Ayamattho 『『sīle patiṭṭhāya naro sapañño』』ti (saṃ. ni. 1.23, 192) ca, 『『patiṭṭhānalakkhaṇaṃ, mahārāja, sīlaṃ sabbesaṃ kusalānaṃ dhammāna』』nti (mi. pa. 2.1.9) ca , 『『sīle patiṭṭhito kho, mahārāja…pe… sabbe kusalā dhammā na parihāyantī』』ti (mi. pa. 2.1.9) ca ādisuttavasena veditabbo.

Tadetaṃ pubbuppattiatthena ādi. Vuttampi cetaṃ 『『tasmātiha tvaṃ uttiya ādimeva visodhehi kusalesu dhammesu. Ko cādi kusalānaṃ dhammānaṃ, sīlañca suvisuddhaṃ diṭṭhi ca ujukā』』ti (saṃ. ni. 5.382). Yathā hi nagaravaḍḍhakī nagaraṃ māpetukāmo paṭhamaṃ nagaraṭṭhānaṃ sodheti, tato aparabhāge vīthicatukkasiṅghāṭakādiparicchedena vibhajitvāva nagaraṃ māpeti. Evameva yogāvacaro ādito sīlaṃ visodheti, tato aparabhāge samādhivipassanāmaggaphalanibbānāni sacchikaroti. Yathā vā pana rajako paṭhamaṃ tīhi khārehi vatthaṃ dhovitvā parisuddhe vatthe yadicchakaṃ raṅgajātaṃ upaneti, yathā vā pana cheko cittakāro rūpaṃ likhitukāmo āditova bhittiparikammaṃ karoti, tato aparabhāge rūpaṃ samuṭṭhāpeti. Evameva yogāvacaro āditova sīlaṃ visodhetvā aparabhāge samathavipassanādayo dhamme sacchikaroti. Tasmā sīlaṃ 『『ādī』』ti vuttaṃ.

Tadetaṃ caraṇasarikkhatāya caraṇaṃ. Caraṇāti hi pādā vuccanti. Yathā hi chinnacaraṇassa purisassa disaṃ gamanābhisaṅkhāro na jāyati, paripuṇṇapādasseva jāyati, evameva yassa sīlaṃ bhinnaṃ hoti khaṇḍaṃ aparipuṇṇaṃ, tassa nibbānagamanāya ñāṇagamanaṃ na sampajjati. Yassa pana taṃ abhinnaṃ hoti akhaṇḍaṃ paripuṇṇaṃ, tassa nibbānagamanāya ñāṇagamanaṃ sampajjati. Tasmā sīlaṃ 『『caraṇa』』nti vuttaṃ.

Tadetaṃ saṃyamanavasena saṃyamo. Saṃvaraṇavasena saṃvaroti ubhayenāpi sīlasaṃyamo ceva sīlasaṃvaro ca kathito. Vacanattho panettha saṃyameti vītikkamavipphandanaṃ , puggalaṃ vā saṃyameti vītikkamavasena tassa vipphandituṃ na detīti saṃyamo. Vītikkamassa pavesanadvāraṃ saṃvarati pidahatīti saṃvaro.

Mokkhanti uttamaṃ mukhabhūtaṃ vā. Yathā hi sattānaṃ catubbidho āhāro mukhena pavisitvā aṅgamaṅgāni pharati, evaṃ yoginopi catubhūmakakusalaṃ sīlamukhena pavisitvā atthasiddhiṃ sampādeti. Tena 『『mokkha』』nti. Pamukhe sādhūti pāmokkhaṃ, pubbaṅgamaṃ seṭṭhaṃ padhānanti attho. Kusalānaṃ dhammānaṃ samāpattiyāti catubhūmakakusalānaṃ paṭilābhatthāya pāmokkhaṃ pubbaṅgamaṃ seṭṭhaṃ padhānanti veditabbaṃ.

Viviccevakāmehīti kāmehi vivicca vinā hutvā apakkamitvā. Yo panāyamettha evakāro, so niyamatthoti veditabbo. Yasmā ca niyamattho, tasmā tasmiṃ paṭhamaṃ jhānaṃ upasampajja viharaṇasamaye avijjamānānampi kāmānaṃ tassa paṭhamajjhānassa paṭipakkhabhāvaṃ kāmapariccāgeneva cassa adhigamaṃ dīpeti. Kathaṃ? 『『Vivicceva kāmehī』』ti evañhi niyame kariyamāne idaṃ paññāyati, nūnimassa jhānassa kāmā paṭipakkhabhūtā, yesu sati idaṃ na pavattati andhakāre sati padīpobhāso viya, tesaṃ pariccāgeneva cassa adhigamo hoti orimatīrapariccāgena pārimatīrasseva. Tasmā niyamaṃ karotīti.

Tattha siyā 『『kasmā panesa pubbapadeyeva vutto na uttarapade, kiṃ akusalehi dhammehi aviviccāpi jhānaṃ upasampajja vihareyyā』』ti? Na kho panetaṃ evaṃ daṭṭhabbaṃ. Taṃnissaraṇato hi pubbapade eva esa vutto. Kāmadhātusamatikkamanato hi kāmarāgapaṭipakkhato ca idaṃ jhānaṃ kāmānameva nissaraṇaṃ. Yathāha – 『『kāmānametaṃ nissaraṇaṃ yadidaṃ nekkhamma』』nti (itivu. 72). Uttarapadepi pana yathā 『『idheva, bhikkhave, samaṇo, idha dutiyo samaṇo』』ti (ma. ni. 1.139) ettha evakāro ānetvā vuccati, evaṃ vattabbo. Na hi sakkā ito aññehipi nīvaraṇasaṅkhātehi akusalehi dhammehi avivicca jhānaṃ upasampajja viharituṃ. Tasmā vivicceva kāmehi vivicceva akusalehi dhammehīti evaṃ padadvayepi esa daṭṭhabbo. Padadvayepi ca kiñcāpi viviccāti iminā sādhāraṇavacanena tadaṅgavivekādayo kāyavivekādayo ca sabbepi vivekā saṅgahaṃ gacchanti, tathāpi pubbabhāge kāyavivekacittavivekavikkhambhanavivekā daṭṭhabbā. Lokuttaramaggakkhaṇe kāyavivekacittavivekasamucchedavivekanissaraṇavivekā.

Kāmehīti iminā pana padena ye ca idha 『『katame vatthukāmā manāpikā rūpā』』tiādinā nayena vatthukāmā vuttā, ye ca idheva vibhaṅge 『『chando kāmo rāgo kāmo chandarāgo kāmo saṅkappo kāmo rāgo kāmo saṅkapparāgo kāmo』』ti evaṃ kilesakāmā vuttā, te sabbepi saṅgahitā icceva daṭṭhabbā. Evañhi sati vivicceva kāmehīti vatthukāmehipi viviccevāti attho yujjati. Tena kāyaviveko vutto hoti.

Vivicca akusalehi dhammehīti kilesakāmehi sabbākusalehi vā viviccāti attho yujjati. Tena cittaviveko vutto hoti. Purimena cettha vatthukāmehi vivekavacanato eva kāmasukhapariccāgo, dutiyena kilesakāmehi vivekavacanato nekkhammasukhapariggaho vibhāvito hoti . Evaṃ vatthukāmakilesakāmavivekavacanatoyeva ca etesaṃ paṭhamena saṃkilesavatthuppahānaṃ, dutiyena saṃkilesappahānaṃ. Paṭhamena lolabhāvassa hetupariccāgo, dutiyena bālabhāvassa. Paṭhamena ca payogasuddhi, dutiyena āsayaposanaṃ vibhāvitaṃ hotīti ñātabbaṃ . Esa tāva nayo 『『kāmehī』』ti ettha vuttakāmesu vatthukāmapakkhe .

Kilesakāmapakkhe pana chandoti ca rāgoti ca evamādīhi anekabhedo kāmacchandova 『『kāmo』』ti adhippeto. So ca akusalapariyāpannopi samāno 『『tattha katamo kāmacchando, kāmo』』tiādinā nayena vibhaṅge jhānapaṭipakkhato visuṃ vutto. Kilesakāmattā vā purimapade vutto, akusalapariyāpannattā dutiyapade. Anekabhedato cassa kāmatoti avatvā kāmehīti vuttaṃ. Aññesampi ca dhammānaṃ akusalabhāve vijjamāne 『『tattha katame akusalā dhammā, kāmacchando』』tiādinā nayena vibhaṅge (vibha. 564) uparijhānaṅgānaṃ paccanīkapaṭipakkhabhāvadassanato nīvaraṇāneva vuttāni. Nīvaraṇāni hi jhānaṅgapaccanīkāni tesaṃ jhānaṅgāneva paṭipakkhāni, viddhaṃsakāni vighātakānīti vuttaṃ hoti. Tathā hi 『『samādhi kāmacchandassa paṭipakkho, pīti byāpādassa, vitakko thinamiddhassa, sukhaṃ uddhaccakukkuccassa, vicāro vicikicchāyā』』ti peṭake vuttaṃ.

Evamettha vivicceva kāmehīti iminā kāmacchandassa vikkhambhanaviveko vutto hoti, vivicca akusalehi dhammehīti iminā pañcannampi nīvaraṇānaṃ. Aggahitaggahaṇena pana paṭhamena kāmacchandassa, dutiyena sesanīvaraṇānaṃ. Tathā paṭhamena tīsu akusalamūlesu pañcakāmaguṇabhedavisayassa lobhassa, dutiyena āghātavatthubhedādivisayānaṃ dosamohānaṃ. Oghādīsu vā dhammesu paṭhamena kāmoghakāmayogakāmāsavakāmupādānaabhijjhākāyaganthakāmarāgasaṃyojanānaṃ, dutiyena avasesaoghayogāsavaupādānaganthasaṃyojanānaṃ. Paṭhamena ca taṇhāya taṃsampayuttakānañca, dutiyena avijjāya taṃsampayuttakānañca. Api ca paṭhamena lobhasampayuttaaṭṭhacittuppādānaṃ, dutiyena sesānaṃ catunnaṃ akusalacittuppādānaṃ vikkhambhanaviveko vutto hotīti veditabbo.

Ettāvatā ca paṭhamassa jhānassa pahānaṅgaṃ dassetvā idāni sampayogaṅgaṃ dassetuṃ 『『savitakkaṃ savicāra』』ntiādi vuttaṃ. Tattha ārammaṇe cittassa abhiniropanalakkhaṇo vitakko, ārammaṇānumajjanalakkhaṇo vicāro. Santepi ca nesaṃ katthaci aviyoge oḷārikaṭṭhena pubbaṅgamaṭṭhena ca ghaṇḍābhighāto viya cetaso paṭhamābhinipāto vitakko, sukhumaṭṭhena anumajjanasabhāvena ca ghaṇḍānuravo viya anupabandho vicāro. Vipphāravā cettha vitakko paṭhamuppattikāle paripphandanabhūto cittassa, ākāse uppatitukāmassa pakkhino pakkhavikkhepo viya, padumābhimukhapāto viya ca gandhānubandhacetaso bhamarassa. Santavutti vicāro nātiparipphandanabhāvo cittassa, ākāse uppatitassa pakkhino pakkhappasāraṇaṃ viya, paribbhamanaṃ viya ca padumābhimukhapatitassa bhamarassa padumassa uparibhāge.

Dukanipātaṭṭhakathāyaṃ pana 『『ākāse gacchato mahāsakuṇassa ubhohi pakkhehi vātaṃ gahetvā pakkhe sannisīdāpetvā gamanaṃ viya ārammaṇe cetaso abhiniropanabhāvena pavatto vitakko, vātaggahaṇatthaṃ pakkhe phandāpayamānassa gamanaṃ viya anumajjanabhāvena pavatto vicāro』』ti vuttaṃ. Taṃ anuppabandhena pavattiyaṃ yujjati. So pana nesaṃ viseso paṭhamadutiyajjhānesu pākaṭo hoti. Api ca malaggahitaṃ kaṃsabhājanaṃ ekena hatthena daḷhaṃ gahetvā itarena hatthena cuṇṇatelavālaṇḍupakena parimajjantassa daḷhaggahaṇahattho viya vitakko. Parimajjanahattho viya vicāro. Tathā kumbhakārassa daṇḍappahārena cakkaṃ bhamayitvā bhājanaṃ karontassa uppīḷanahattho viya vitakko. Ito cito ca sañcaraṇahattho viya vicāro. Tathā maṇḍalaṃ karontassa majjhe sannirumbhitvā ṭhitakaṇṭako viya abhiniropano vitakko. Bahi paribbhamanakaṇṭako viya anumajjamāno vicāro. Iti iminā ca vitakkena iminā ca vicārena saha vattati rukkho viya pupphena ca phalena cāti idaṃ jhānaṃ 『『savitakkaṃ savicāra』』nti vuccati.

Vivekajanti ettha vivitti viveko, nīvaraṇavigamoti attho. Vivittoti vā viveko, nīvaraṇavivitto jhānasampayuttadhammarāsīti attho. Tasmā vivekā, tasmiṃ vā viveke jātanti vivekajaṃ. Pītisukhanti ettha piṇayatīti pīti, sā sampiyāyanalakkhaṇā. Sā panesā khuddikāpīti , khaṇikāpīti, okkantikāpīti, ubbegāpīti, pharaṇāpītīti pañcavidhā hoti.

Tattha khuddikāpīti sarīre lomahaṃsamattameva kātuṃ sakkoti. Khaṇikāpīti khaṇe khaṇe vijjuppādasadisā hoti. Okkantikāpīti samuddatīraṃ vīci viya, kāyaṃ okkamitvā okkamitvā bhijjati. Ubbegāpīti balavatī hoti, kāyaṃ uddhaggaṃ katvā ākāse laṅghāpanappamāṇapattā.

Pharaṇāpīti atibalavatī hoti. Tāya hi uppannāya sakalasarīraṃ dhamitvā pūritavatthi viya mahatā udakoghena pakkhandapabbatakucchi viya ca anuparipphuṭaṃ hoti. Sā panesā pañcavidhā pīti gabbhaṃ gaṇhantī paripākaṃ gacchantī duvidhaṃ passaddhiṃ paripūreti kāyapassaddhiñca cittapassaddhiñca, passaddhi gabbhaṃ gaṇhantī paripākaṃ gacchantī duvidhampi sukhaṃ paripūreti kāyikaṃ cetasikañca, sukhaṃ gabbhaṃ gaṇhantaṃ paripākaṃ gacchantaṃ tividhaṃ samādhiṃ paripūreti khaṇikasamādhiṃ upacārasamādhiṃ appanāsamādhiñcāti. Tāsu yā appanāsamādhissa mūlaṃ hutvā vaḍḍhamānā samādhisampayogaṅgatā pharaṇāpīti, ayaṃ imasmiṃ atthe adhippetā pītīti.

Itaraṃ pana sukhayatīti sukhaṃ, yassa uppajjati, taṃ sukhitaṃ karotīti attho. Sukhanaṃ vā sukhaṃ, suṭṭhu vā khādati khaṇati ca kāyacittābādhanti sukhaṃ, somanassavedanāyetaṃ nāmaṃ. Taṃ sātalakkhaṇaṃ. Santepi ca nesaṃ katthaci avippayoge iṭṭhārammaṇapaṭilābhatuṭṭhi pīti, paṭiladdharasānubhavanaṃ sukhaṃ. Yattha pīti, tattha sukhaṃ, yattha sukhaṃ, tattha na niyamato pīti. Saṅkhārakkhandhasaṅgahitā pīti, vedanākkhandhasaṅgahitaṃ sukhaṃ. Kantārakhinnassa vanantodakadassanasavanesu viya pīti, vanacchāyappavesanaudakaparibhogesu viya sukhaṃ. Tasmiṃ tasmiṃ samaye pākaṭabhāvato cetaṃ vuttanti veditabbaṃ. Iti ayañca pīti idañca sukhaṃ assa jhānassa, asmiṃ vā jhāne atthīti idaṃ jhānaṃ 『『pītisukha』』nti vuccati.

Atha vā pīti ca sukhañca pītisukhaṃ dhammavinayādayo viya. Vivekajaṃ pītisukhaṃ assa jhānassa, asmiṃ vā jhāne atthīti evampi vivekajaṃpītisukhaṃ. Yatheva hi jhānaṃ, evaṃ pītisukhampettha vivekajameva hoti, tañcassa atthi, tasmā alopasamāsaṃ katvā ekapadeneva 『『vivekajaṃpītisukha』』ntipi vattuṃ yujjati.

Paṭhamanti gaṇanānupubbatā paṭhamaṃ, idaṃ paṭhamaṃ uppannantipi paṭhamaṃ. Jhānanti duvidhaṃ jhānaṃ ārammaṇūpanijjhānaṃ lakkhaṇūpanijjhānañcāti. Tattha aṭṭha samāpattiyo pathavīkasiṇādiārammaṇaṃ upanijjhāyantīti ārammaṇūpanijjhānanti saṅkhyaṃ gatā. Vipassanāmaggaphalāni pana lakkhaṇūpanijjhānaṃ nāma. Tattha vipassanā aniccādilakkhaṇassa upanijjhānato lakkhaṇūpanijjhānaṃ. Vipassanāya katakiccassa maggena ijjhanato maggo lakkhaṇūpanijjhānaṃ, phalaṃ pana nirodhasaccaṃ tathalakkhaṇaṃ upanijjhāyatīti lakkhaṇūpanijjhānaṃ. Tesu idha pubbabhāge ārammaṇūpanijjhānaṃ, lokuttaramaggakkhaṇe lakkhaṇūpanijjhānaṃ adhippetaṃ. Tasmā ārammaṇūpanijjhānato ca lakkhaṇūpanijjhānato ca paccanīkajhāpanato ca jhānanti veditabbaṃ.

Upasampajjāti upagantvā, pāpuṇitvāti vuttaṃ hoti. Upasampādayitvā vā, nipphādetvāti vuttaṃ hoti. Viharatīti tadanurūpena iriyāpathavihārena iriyati, vuttappakārajhānasamaṅgī hutvā attabhāvassa iriyanaṃ vuttiṃ abhinipphādeti.

Taṃ panetaṃ paṭhamajjhānaṃ pañcaṅgavippahīnaṃ pañcaṅgasamannāgataṃ tividhakalyāṇaṃ, dasalakkhaṇasampannaṃ. Tattha kāmacchando byāpādo thinamiddhaṃ uddhaccakukkuccaṃ vicikicchāti imesaṃ pañcannaṃ nīvaraṇānaṃ pahānavasena pañcaṅgavippahīnatā veditabbā. Na hi etesu appahīnesu jhānaṃ uppajjati. Tenassetāni pahānaṅgānīti vuccanti. Kiñcāpi hi jhānakkhaṇe aññepi akusalā dhammā pahīyanti, tathāpi etāneva visesena jhānantarāyakarāni. Kāmacchandena hi nānāvisayappalobhitaṃ cittaṃ na ekattārammaṇe samādhiyati, kāmacchandābhibhūtaṃ vā, taṃ na kāmadhātuppahānāya paṭipadaṃ paṭipajjati. Byāpādena vā ārammaṇe paṭihaññamānaṃ na nirantaraṃ pavattati. Thinamiddhābhibhūtaṃ akammaññaṃ hoti. Uddhaccakukkuccaparetaṃ avūpasantameva hutvā paribbhamati. Vicikicchāya upahataṃ jhānādhigamasādhikaṃ paṭipadaṃ nārohati. Iti visesena jhānantarāyakarattā etāneva pahānaṅgānīti vuttāni.

Yasmā pana vitakko ārammaṇe cittaṃ abhiniropeti, vicāro anupabandhati, tehi avikkhepāya sampāditapayogassa cetaso payogasampattisambhavā pīti pīṇanaṃ sukhañca upabrūhanaṃ karoti. Athassa sesasampayuttadhammā etehi abhiniropanānubandhanapīṇanupabrūhanehi anuggahitā ekaggatā ekattārammaṇe samaṃ sammā ca ādhiyati. Tasmā vitakko vicāro pīti sukhaṃ cittekaggatāti imesaṃ pañcannaṃ uppattivasena pañcaṅgasamannāgatatā veditabbā. Uppannesu hi etesu pañcasu jhānaṃ uppannaṃ nāma hoti. Tenassa etāni pañcaṅgasamannāgatānīti vuccanti. Tasmā na etehi samannāgataṃ aññadeva jhānaṃ nāma atthīti gahetabbaṃ. Yathā pana aṅgamattavaseneva caturaṅginī senā, pañcaṅgikaṃ tūriyaṃ, aṭṭhaṅgiko ca maggoti vuccati, evamidampi aṅgamattavaseneva pañcaṅgikanti vā pañcaṅgasamannāgatanti vā vuccatīti veditabbaṃ.

Etāni ca pañcaṅgāni kiñcāpi upacārakkhaṇepi atthi, atha kho upacāre pakaticittato balavatarāni. Idha pana upacāratopi balavatarāni rūpāvacaralakkhaṇappattāni nipphannāni. Ettha hi vitakko suvisadena ākārena ārammaṇe cittaṃ abhiniropayamāno uppajjati. Vicāro ativiya ārammaṇaṃ anumajjamāno. Pītisukhaṃ sabbāvantampi kāyaṃ pharamānaṃ . Tenevāha – 『『nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṃ hotī』』ti (dī. ni. 1.226). Cittekaggatāpi heṭṭhimamhi samuggapaṭale uparimaṃ samuggapaṭalaṃ viya ārammaṇesu phusitā hutvā uppajjati, ayametesaṃ itarehi viseso. Tattha cittekaggatā kiñcāpi 『『savitakkaṃ savicāra』』nti imasmiṃ pāṭhe na niddiṭṭhā, tathāpi vibhaṅge (vibha. 565) 『『jhānanti vitakko vicāro pīti sukhaṃ cittekaggatā』』ti evaṃ vuttattā aṅgameva. Yena hi adhippāyena bhagavatā uddeso kato, soyeva tena vibhaṅge pakāsitoti.

Tividhakalyāṇaṃ

Tividhakalyāṇaṃ dasalakkhaṇasampannanti ettha pana ādimajjhapariyosānavasenatividhakalyāṇatā. Tesaṃyeva ca ādimajjhapariyosānānaṃ lakkhaṇavasena dasalakkhaṇasampannatā veditabbā. Tatrāyaṃ pāḷi –

『『Paṭhamassa jhānassa paṭipadāvisuddhi ādi, upekkhānubrūhanā majjhe, sampahaṃsanā pariyosānaṃ, paṭhamassa jhānassa paṭipadāvisuddhi ādi. Ādissa kati lakkhaṇāni? Ādissa tīṇi lakkhaṇāni – yo tassa paripantho, tato cittaṃ visujjhati, visuddhattā cittaṃ majjhimaṃ samathanimittaṃ paṭipajjati, paṭipannattā tattha cittaṃ pakkhandati. Yañca paripanthato cittaṃ visujjhati, yañca visuddhattā cittaṃ majjhimaṃ samathanimittaṃ paṭipajjati, yañca paṭipannattā tattha cittaṃ pakkhandati. Paṭhamassa jhānassa paṭipadāvisuddhi ādi, ādissa imāni tīṇi lakkhaṇāni. Tena vuccati – 『paṭhamaṃ jhānaṃ ādikalyāṇañceva hoti tilakkhaṇasampannañcā』ti.

『『Paṭhamassa jhānassa upekkhānubrūhanā majjhe. Majjhassa kati lakkhaṇāni? Majjhassa tīṇi lakkhaṇāni – visuddhaṃ cittaṃ ajjhupekkhati, samathapaṭipannaṃ ajjhupekkhati, ekattupaṭṭhānaṃ ajjhupekkhati. Yañca visuddhaṃ cittaṃ ajjhupekkhati, yañca samathapaṭipannaṃ ajjhupekkhati, yañca ekattupaṭṭhānaṃ ajjhupekkhati. Paṭhamassa jhānassa upekkhānubrūhanā majjhe, majjhassa imāni tīṇi lakkhaṇāni. Tena vuccati – 『paṭhamaṃ jhānaṃ majjhekalyāṇañceva hoti tilakkhaṇasampannañcā』ti.

『『Paṭhamassa jhānassa sampahaṃsanā pariyosānaṃ. Pariyosānassa kati lakkhaṇāni? Pariyosānassa cattāri lakkhaṇāni – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena sampahaṃsanā, indriyānaṃ ekarāsaṭṭhena sampahaṃsanā, tadupagavīriyavāhanaṭṭhena sampahaṃsanā, āsevanaṭṭhena sampahaṃsanā. Paṭhamassa jhānassa sampahaṃsanā pariyosānaṃ, pariyosānassa imāni cattāri lakkhaṇāni. Tena vuccati 『paṭhamaṃ jhānaṃ pariyosānakalyāṇañceva hoti catulakkhaṇasampannañcā』』』ti (paṭi. ma. 1.158).

『『Tatra paṭipadāvisuddhi nāma sasambhāriko upacāro. Upekkhānubrūhanā nāma appanā. Sampahaṃsanā nāma paccavekkhaṇā』』ti evameke vaṇṇayanti. Yasmā pana 『『ekattagataṃ cittaṃ paṭipadāvisuddhipakkhandañceva hoti upekkhānubrūhitañca ñāṇena ca sampahaṃsita』』nti pāḷiyaṃ vuttaṃ, tasmā antoappanāyameva āgamanavasena paṭipadāvisuddhi, tatramajjhattupekkhāya kiccavasena upekkhānubrūhanā, dhammānaṃ anativattanādibhāvasādhanena pariyodāpakassa ñāṇassa kiccanipphattivasena sampahaṃsanā ca veditabbā.

Kathaṃ ? Yasmiñhi vāre appanā uppajjati, tasmiṃ yo nīvaraṇasaṅkhāto kilesagaṇo tassa jhānassa paripantho, tato cittaṃ visujjhati. Visuddhattā āvaraṇavirahitaṃ hutvā majjhimaṃ samathanimittaṃ paṭipajjati. Majjhimasamathanimittaṃ nāma samappavatto appanāsamādhiyeva. Tadanantaraṃ pana purimacittaṃ ekasantatipariṇāmanayena tathattaṃ upagacchamānaṃ majjhimaṃ samathanimittaṃ paṭipajjati nāma, evaṃ paṭipannattā tathattupagamanena tattha pakkhandati nāma. Evaṃ tāva purimacitte vijjamānākāranipphādikā paṭhamassa jhānassa uppādakkhaṇeyeva āgamanavasena paṭipadāvisuddhi veditabbā.

Evaṃ visuddhassa pana tassa puna visodhetabbābhāvato visodhane byāpāraṃ akaronto visuddhaṃ cittaṃ ajjhupekkhati nāma. Samathabhāvūpagamanena samathapaṭipannassa puna samādhāne byāpāraṃ akaronto samathapaṭipannaṃ ajjhupekkhati nāma. Samathapaṭipannabhāvato eva cassa kilesasaṃsaggaṃ pahāya ekattena upaṭṭhitassa puna ekattupaṭṭhāne byāpāraṃ akaronto ekattupaṭṭhānaṃ ajjhupekkhati nāma. Evaṃ tatramajjhattupekkhāya kiccavasena upekkhānubrūhanā veditabbā.

Ye panete evaṃ upekkhānubrūhite tattha jātā samādhipaññāsaṅkhātā yuganaddhadhammā aññamaññaṃ anativattamānā hutvā pavattā, yāni ca saddhādīni indriyāni nānākilesehi vimuttattā vimuttirasena ekarasāni hutvā pavattāni, yañcesa tadupagaṃ tesaṃ anativattanaekarasabhāvānaṃ anucchavikaṃ vīriyaṃ vāhayati, yā cassa tasmiṃ khaṇe pavattā āsevanā, sabbepi te ākārā yasmā ñāṇena saṃkilesavodānesu taṃ taṃ ādīnavañca ānisaṃsañca disvā tathā tathā sampahaṃsitattā visodhitattā pariyodāpitattā nipphannāva, tasmā 『『dhammānaṃ anativattanādibhāvasādhanena pariyodāpakassa ñāṇassa kiccanipphattivasena sampahaṃsanā veditabbā』』ti vuttaṃ.

Vitakkavicārānaṃ vūpasamāti vitakkassa ca vicārassa cāti imesaṃ dvinnaṃ vūpasamā samatikkamā, dutiyajjhānakkhaṇe apātubhāvāti vuttaṃ hoti. Tattha kiñcāpi dutiyajjhāne sabbepi paṭhamajjhānadhammā na santi, aññeyeva hi paṭhamajjhāne phassādayo, aññe idha. Oḷārikassa pana oḷārikassa aṅgassa samatikkamā paṭhamajjhānato paresaṃ dutiyajjhānādīnaṃ adhigamo hotīti dassanatthaṃ 『『vitakkavicārānaṃ vūpasamā』』ti evaṃ vuttanti veditabbaṃ. Ajjhattanti idha niyakajjhattaṃ adhippetaṃ, vibhaṅge pana 『『ajjhattaṃ paccatta』』nti (vibha. 573) ettakameva vuttaṃ. Yasmā niyakajjhattaṃ adhippetaṃ, tasmā attani jātaṃ, attano santāne nibbattanti ayamettha attho.

Sampasādananti sampasādanaṃ vuccati saddhā. Sampasādanayogato jhānampi sampasādanaṃ, nīlavaṇṇayogato nīlavatthaṃ viya. Yasmā vā taṃ jhānaṃ sampasādanasamannāgatattā vitakkavicārakkhobhavūpasamanena ca ceto sampasādayati, tasmāpi 『『sampasādana』』nti vuttaṃ. Imasmiñca atthavikappe sampasādanaṃ cetasoti evaṃ padasambandho veditabbo. Purimasmiṃ pana atthavikappe cetasoti etaṃ ekodibhāvena saddhiṃ yojetabbaṃ.

Tatrāyaṃ atthayojanā – eko udetīti ekodi, vitakkavicārehi anajjhārūḷhattā aggo seṭṭho hutvā udetīti attho. Seṭṭhopi hi loke ekoti vuccati. Vitakkavicāravirahito vā eko asahāyo hutvātipi vattuṃ vaṭṭati. Atha vā sampayuttadhamme udāyatīti udi, uṭṭhāpetīti attho. Seṭṭhaṭṭhena eko ca so udi cāti ekodi, samādhissetaṃ adhivacanaṃ. Iti imaṃ ekodiṃ bhāveti vaḍḍhetīti idaṃ dutiyajjhānaṃ ekodibhāvaṃ. So panāyaṃ ekodi yasmā cetaso, na sattassa, na jīvassa. Tasmā etaṃ 『『cetaso ekodibhāva』』nti vuttaṃ.

Nanu cāyaṃ saddhā paṭhamajjhānepi atthi, ayañca ekodināmako samādhi, atha kasmā idameva 『『sampasādanaṃ cetaso ekodibhāva』』nti vuttanti? Vuccate – aduñhi paṭhamajjhānaṃ vitakkavicārakkhobhena vīcitaraṅgasamākulamiva jalaṃ na suppasannaṃ hoti, tasmā satiyāpi saddhāya sampasādananti na vuttaṃ. Na suppasannattāyeva cettha samādhipi na suṭṭhu pākaṭo, tasmā ekodibhāvantipi na vuttaṃ. Imasmiṃ pana jhāne vitakkavicārapalibodhābhāvena laddhokāsā balavatī saddhā, balavasaddhāsahāyapaṭilābheneva ca samādhipi pākaṭo. Tasmā idameva evaṃ vuttanti veditabbaṃ.

Avitakkaṃ avicāranti bhāvanāya pahīnattā etasmiṃ, etassa vā vitakko natthīti avitakkaṃ. Imināva nayena avicāraṃ. Etthāha 『『nanu ca 『vitakkavicārānaṃ vūpasamā』ti imināpi ayamattho siddho. Atha kasmā puna vuttaṃ 『avitakkaṃ avicāra』』』nti? Vuccate – evametaṃ, siddhovāyamattho. Na panetaṃ tadatthadīpakaṃ, nanu avocumha 『『oḷārikassa pana oḷārikassa aṅgassa samatikkamā paṭhamajjhānato paresaṃ dutiyajjhānādīnaṃ samadhigamo hotīti dassanatthaṃ 『vitakkavicārānaṃ vūpasamā』ti evaṃ vutta』』nti.

Api ca vitakkavicārānaṃ vūpasamā idaṃ sampasādanaṃ, na kilesakālussiyassa. Vitakkavicārānañca vūpasamā ekodibhāvaṃ, na upacārajjhānamiva nīvaraṇappahānā, na paṭhamajjhānamiva ca aṅgapātubhāvāti evaṃ sampasādanaekodibhāvānaṃ hetuparidīpakamidaṃ vacanaṃ. Tathā vitakkavicārānaṃ vūpasamā idaṃ avitakkaṃ avicāraṃ, na tatiyacatutthajjhānāni viya cakkhuviññāṇādīni viya ca abhāvāti, evaṃ avitakkaavicārabhāvassa hetuparidīpakañca, na vitakkavicārābhāvamattaparidīpakaṃ. Vitakkavicārābhāvamattaparidīpakameva pana 『『avitakkaṃ avicāra』』nti idaṃ vacanaṃ. Tasmā purimaṃ vatvāpi puna vattabbamevāti.

Samādhijanti paṭhamajjhānasamādhito sampayuttasamādhito vā jātanti attho. Tattha kiñcāpi paṭhamampi sampayuttasamādhito jātaṃ, atha kho ayameva samādhi 『『samādhī』』ti vattabbataṃ arahati, vitakkavicārakkhobhavirahena ativiya acalattā suppasannattā ca. Tasmā imassa vaṇṇabhaṇanatthaṃ idameva 『『samādhija』』nti vuttaṃ. Pītisukhanti idaṃ vuttanayameva.

Dutiyanti gaṇanānupubbatā dutiyaṃ. Idaṃ dutiyaṃ uppannantipi dutiyaṃ.

Pītiyā ca virāgāti virāgo nāma vuttappakārāya pītiyā jigucchanaṃ vā samatikkamo vā . Ubhinnaṃ pana antarā ca-saddo sampiṇḍanattho, so vūpasamaṃ vā sampiṇḍeti vitakkavicāravūpasamaṃ vā. Tattha yadā vūpasamameva sampiṇḍeti, tadā pītiyā virāgā ca, kiñca bhiyyo vūpasamā cāti evaṃ yojanā veditabbā. Imissā ca yojanāya virāgo jigucchanattho hoti, tasmā pītiyā jigucchanā ca samatikkamā cāti ayamattho daṭṭhabbo. Yadā pana vitakkavicāravūpasamaṃ sampiṇḍeti, tadā pītiyā ca virāgā, kiñca bhiyyo vitakkavicārānañca vūpasamāti evaṃ yojanā veditabbā. Imissā ca yojanāya virāgo samatikkamanattho hoti, tasmā pītiyā ca samatikkamā vitakkavicārānañca vūpasamāti ayamattho daṭṭhabbo.

Kāmañcete vitakkavicārā dutiyajjhāneyeva vūpasantā, imassa pana jhānassa maggaparidīpanatthaṃ vaṇṇabhaṇanatthañcetaṃ vuttaṃ. 『『Vitakkavicārānaṃ vūpasamā』』ti hi vutte idaṃ paññāyati 『『nūna vitakkavicāravūpasamo maggo imassa jhānassā』』ti. Yathā ca tatiye ariyamagge appahīnānampi sakkāyadiṭṭhādīnaṃ 『『pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pahānā』』ti (ma. ni. 2.132-133) evaṃ pahānaṃ vuccamānaṃ vaṇṇabhaṇanaṃ hoti, tadadhigamāya ussukkānaṃ ussāhajanakaṃ, evameva idha avūpasantānampi vitakkavicārānaṃ vūpasamo vuccamāno vaṇṇabhaṇanaṃ hoti, tenāyamattho vutto 『『pītiyā ca samatikkamā vitakkavicārānañca vūpasamā』』ti.

Upekkhako ca viharatīti ettha upapattito ikkhatīti upekkhā, samaṃ passati, apakkhapatitā hutvā passatīti attho. Tāya visadāya vipulāya thāmagatāya samannāgatattā tatiyajjhānasamaṅgī 『『upekkhako』』ti vuccati.

Upekkhā pana dasavidhā hoti – chaḷaṅgupekkhā brahmavihārupekkhā bojjhaṅgupekkhā vīriyupekkhā saṅkhārupekkhā vedanupekkhā vipassanupekkhā tatramajjhattupekkhā jhānupekkhā pārisuddhupekkhāti.

Tattha yā 『『idha, bhikkhave, bhikkhu cakkhunā rūpaṃ disvā neva sumano hoti na dummano, upekkhako ca viharati sato sampajāno』』ti (ma. ni. 6.1) evamāgatā khīṇāsavassa chasu dvāresu iṭṭhāniṭṭhachaḷārammaṇāpāthe parisuddhapakatibhāvāvijahanākārabhūtā upekkhā, ayaṃ chaḷaṅgupekkhā nāma.

Yā pana 『『upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharatī』』ti (dī. ni. 1.556; ma. ni. 1.77) evamāgatā sattesu majjhattākārabhūtā upekkhā, ayaṃ brahmavihārupekkhā nāma.

Yā pana 『『upekkhāsambojjhaṅgaṃ bhāveti vivekanissita』』nti (ma. ni. 2.247) evamāgatā sahajātānaṃ dhammānaṃ majjhattākārabhūtā upekkhā, ayaṃ bojjhaṅgupekkhā nāma.

Yā pana 『『kālena kālaṃ upekkhānimittaṃ manasi karotī』』ti (a. ni. 3.103) evamāgatā anaccāraddhanātisithilavīriyasaṅkhātā upekkhā, ayaṃ vīriyupekkhā nāma.

Yā pana 『『kati saṅkhārupekkhā samathavasena uppajjanti, kati saṅkhārupekkhā vipassanāvasena uppajjanti? Aṭṭha saṅkhārupekkhā samathavasena uppajjanti, dasa saṅkhārupekkhā vipassanāvasena uppajjantī』』ti (paṭi. ma. 1.57) evamāgatā nīvaraṇādipaṭisaṅkhāsantiṭṭhanāgahaṇe majjhattabhūtā upekkhā, ayaṃ saṅkhārupekkhā nāma.

Yā pana 『『yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagata』』nti (dha. sa. 150) evamāgatā adukkhamasukhasaṅkhātā upekkhā, ayaṃ vedanupekkhā nāma.

Yā pana 『『yadatthi yaṃ bhūtaṃ, taṃ pajahati, upekkhaṃ paṭilabhatī』』ti (ma. ni. 3.71-72; a. ni. 7.55) evamāgatā vicinane majjhattabhūtā upekkhā, ayaṃ vipassanupekkhā nāma.

Yā pana chandādīsu yevāpanakesu āgatā sahajātānaṃ samavāhitabhūtā upekkhā, ayaṃ tatramajjhattupekkhā nāma.

Yā pana 『『upekkhako ca viharatī』』ti evamāgatā aggasukhepi tasmiṃ apakkhapātajananī upekkhā, ayaṃ jhānupekkhā nāma.

Yā pana 『『upekkhāsatipārisuddhiṃ catutthaṃ jhāna』』nti (dha. sa. 165; dī. ni. 1.232) evamāgatā sabbapaccanīkaparisuddhā paccanīkavūpasamanepi abyāpārabhūtā upekkhā, ayaṃ pārisuddhupekkhā nāma.

Tattha chaḷaṅgupekkhā ca brahmavihārupekkhā ca bojjhaṅgupekkhā ca tatramajjhattupekkhā ca jhānupekkhā ca pārisuddhupekkhā ca atthato ekā, tatramajjhattupekkhāva hoti. Tena tena avatthābhedena panassā ayaṃ bhedo . Ekassāpi sato sattassa kumārayuvatherasenāpatirājādivasena bhedo viya, tasmā tāsu yattha chaḷaṅgupekkhā, na tattha bojjhaṅgupekkhādayo. Yattha vā pana bojjhaṅgupekkhā, na tattha chaḷaṅgupekkhādayo hontīti veditabbā.

Yathā cetāsaṃ atthato ekībhāvo, evaṃ saṅkhārupekkhāvipassanupekkhānampi. Paññā eva hi esā, kiccavasena dvidhā bhinnā, yathā hi purisassa sāyaṃ gehaṃ paviṭṭhaṃ sappaṃ ajapadadaṇḍaṃ gahetvā pariyesamānassa taṃ thusakoṭṭhake nipannaṃ disvā 『『sappo nu kho no』』ti avalokentassa sovatthikattayaṃ disvā nibbematikassa 『『sappo na sappo』』ti vicinane majjhattatā uppajjati, evameva yā āraddhavipassakassa vipassanāñāṇena lakkhaṇattaye diṭṭhe saṅkhārānaṃ aniccabhāvādivicinane majjhattatā uppajjati, ayaṃ vipassanupekkhā. Yathā pana tassa purisassa ajapadadaṇḍakena gāḷhaṃ sappaṃ gahetvā 『『kintāhaṃ imaṃ sappaṃ aviheṭhento attānañca iminā aḍaṃsāpento muñceyya』』nti muñcanākārameva pariyesato gahaṇe majjhattatā hoti, evameva yā lakkhaṇattayassa diṭṭhattā āditte viya tayo bhave passato saṅkhāraggahaṇe majjhattatā, ayaṃ saṅkhārupekkhā. Iti vipassanupekkhāya siddhāya saṅkhārupekkhāpi siddhāva hoti. Iminā panesā vicinanaggahaṇesu majjhattatāsaṅkhātena kiccena dvidhā bhinnāti. Vīriyupekkhā pana vedanupekkhā ca aññamaññañca avasesāhi ca atthato bhinnāyevāti. Āha cettha –

『『Majjhattabrahmabojjhaṅgachaḷaṅgajhānasuddhiyo;

Vipassanā ca saṅkhāravedanāvīriyaṃ iti.

『『Vitthārato dasopekkhā-chamajjhattādito tato;

Duve paññā tato dvīhi, catassova bhavantimā』』ti.

Iti imāsu upekkhāsu jhānupekkhā idha adhippetā. Sā majjhattalakkhaṇā, anābhogarasā , abyāpārapaccupaṭṭhānā, pītivirāgapadaṭṭhānāti. Etthāha – 『『nanu cāyaṃ atthato tatramajjhattupekkhāva hoti, sā ca paṭhamadutiyajjhānesupi atthi. Tasmā tatrāpi 『upekkhako ca viharatī』ti evamayaṃ vattabbā siyā, sā kasmā na vuttā』』ti? Aparibyattakiccato. Aparibyattañhi tassā tattha kiccaṃ, vitakkādīhi abhibhūtattā. Idha panāyaṃ vitakkavicārapītīhi anabhibhūtattā ukkhittasirā viya hutvā paribyattakiccā jātā, tasmā vuttāti.

Satoca sampajānoti ettha saratīti sato. Sampajānātīti sampajāno. Iti puggalena sati ca sampajaññañca vuttaṃ. Tattha saraṇalakkhaṇā sati, asammussanarasā ārakkhapaccupaṭṭhānā. Asammohalakkhaṇaṃ sampajaññaṃ, tīraṇarasaṃ, pavicayapaccupaṭṭhānaṃ.

Tattha kiñcāpi idaṃ satisampajaññaṃ purimajjhānesupi atthi, muṭṭhassatissa hi asampajānassa upacāramattampi na sampajjati, pageva appanā. Oḷārikattā pana tesaṃ jhānānaṃ bhūmiyaṃ viya purisassa cittassa gati sukhā hoti, abyattaṃ tattha satisampajaññakiccaṃ. Oḷārikaṅgappahānena pana sukhumattā imassa jhānassa purisassa khuradhārāyaṃ viya satisampajaññakiccapariggahitā eva cittassa gati icchitabbāti idheva vuttaṃ. Kiñca bhiyyo – yathā dhenupago vaccho dhenuto apanīto arakkhiyamāno punadeva dhenuṃ upagacchati, evamidaṃ tatiyajjhānasukhaṃ pītito apanītampi satisampajaññārakkhena arakkhiyamānaṃ punadeva pītiṃ upagaccheyya, pītisampayuttameva siyā, sukhe vāpi sattā sārajjanti. Idañca atimadhurasukhaṃ, tato paraṃ sukhābhāvā. Satisampajaññānubhāvena panettha sukhe asārajjanā hoti, no aññathāti imampi atthavisesaṃ dassetuṃ idamidheva vuttanti veditabbaṃ.

Idāni sukhañca kāyena paṭisaṃvedetīti ettha kiñcāpi tatiyajjhānasamaṅgino sukhapaṭisaṃvedanābhogo natthi, evaṃ santepi yasmā tassa nāmakāyena sampayuttaṃ sukhaṃ. Yaṃ vā taṃ nāmakāyasampayuttaṃ sukhaṃ, taṃsamuṭṭhānenassa yasmā atipaṇītena rūpena rūpakāyo phuṭo, yassa phuṭattā jhānā vuṭṭhitopi sukhaṃ paṭisaṃvedeyya, tasmā etamatthaṃ dassento 『『sukhañca kāyena paṭisaṃvedetī』』ti āha.

Idāni yaṃ taṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti ettha yaṃjhānahetu yaṃjhānakāraṇā taṃ tatiyajjhānasamaṅgīpuggalaṃ buddhādayo ariyā ācikkhanti desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttānīkaronti pakāsenti, pasaṃsantīti adhippāyo. Kinti? Upekkhako satimā sukhavihārīti. Taṃ tatiyajjhānaṃ upasampajja viharatīti evamettha yojanā veditabbā.

Kasmā pana taṃ te evaṃ pasaṃsantīti? Pasaṃsārahato. Ayañhi yasmā atimadhurasukhe sukhapāramippattepi tatiyajjhāne upekkhako, na tattha sukhābhisaṅgena ākaḍḍhīyati. Yathā ca pīti na uppajjati, evaṃ upaṭṭhitasatitāya satimā. Yasmā ca ariyakantaṃ ariyajanasevitameva ca asaṃkiliṭṭhaṃ sukhaṃ nāmakāyena paṭisaṃvedeti, tasmā pasaṃsāraho. Iti pasaṃsārahato naṃ ariyā te evaṃ pasaṃsāhetubhūte guṇe pakāsento 『『upekkhako satimā sukhavihārī』』ti evaṃ pasaṃsantīti veditabbaṃ. Tatiyanti gaṇanānupubbatā tatiyaṃ, idaṃ tatiyaṃ uppannantipi tatiyaṃ.

Sukhassa ca pahānā dukkhassa ca pahānāti kāyikasukhassa ca kāyikadukkhassa ca pahānā. Pubbevāti tañca kho pubbeva, na catutthajjhānakkhaṇe. Somanassadomanassānaṃ atthaṅgamāti cetasikasukhassa ca cetasikadukkhassa cāti imesampi dvinnaṃ pubbeva atthaṅgamā, pahānā icceva vuttaṃ hoti.

Kadā pana nesaṃ pahānaṃ hoti? Catunnaṃ jhānānaṃ upacārakkhaṇe. Somanassañhi catutthajjhānassa upacārakkhaṇeyeva pahīyati, dukkhadomanassasukhāni paṭhamadutiyatatiyajjhānānaṃ upacārakkhaṇesu. Evametesaṃ pahānakkamena avuttānaṃ, indriyavibhaṅge pana indriyānaṃ uddesakkameneva idhāpi vuttānaṃ sukhadukkhasomanassadomanassānaṃ pahānaṃ veditabbaṃ.

Yadi panetāni tassa tassa jhānassa upacārakkhaṇeyeva pahīyanti, atha kasmā 『『kattha cuppannaṃ dukkhindriyaṃ aparisesaṃ nirujjhati? Idha, bhikkhave, bhikkhu vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati, ettha cuppannaṃ dukkhindriyaṃ aparisesaṃ nirujjhati. Kattha cuppannaṃ domanassindriyaṃ… sukhindriyaṃ… somanassindriyaṃ aparisesaṃ nirujjhati? Idha, bhikkhave, bhikkhu, sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati. Ettha cuppannaṃ somanassindriyaṃ aparisesaṃ nirujjhatī』』ti (saṃ. ni. 5.510) evaṃ jhānesveva nirodho vuttoti. Atisayanirodhattā. Atisayanirodho hi nesaṃ paṭhamajjhānādīsu, na nirodhoyeva. Nirodhoyeva pana upacārakkhaṇe nātisayanirodho.

Tathā hi nānāvajjane paṭhamajjhānūpacāre niruddhassāpi dukkhindriyassa ḍaṃsamakasādisamphassena vā visamāsanupatāpena vā siyā uppatti, na tveva antoappanāyaṃ. Upacāre vā niruddhampetaṃ na suṭṭhu niruddhaṃ hoti, paṭipakkhena avihatattā. Antoappanāyaṃ pana pītipharaṇena sabbo kāyo sukhokkanto hoti, sukhokkantakāyassa ca suṭṭhu niruddhaṃ hoti dukkhindriyaṃ, paṭipakkhena vihatattā. Nānāvajjaneyeva ca dutiyajjhānūpacāre pahīnassāpi domanassindriyassa yasmā etaṃ vitakkavicārapaccayepi kāyakilamathe cittupaghāte ca sati uppajjati, vitakkavicārābhāve neva uppajjati. Yattha pana uppajjati, tattha vitakkavicārabhāve. Appahīnāyeva ca dutiyajjhānūpacāre vitakkavicārāti tatthassa siyā uppatti, na tveva dutiyajjhāne, pahīnappaccayattā. Tathā tatiyajjhānūpacāre pahīnassāpi sukhindriyassa pītisamuṭṭhānapaṇītarūpaphuṭakāyassa siyā uppatti, na tveva tatiyajjhāne. Tatiyajjhāne hi sukhassa paccayabhūtā pīti sabbaso niruddhāti. Tathā catutthajjhānūpacāre pahīnassāpi somanassindriyassa āsannattā, appanāpattāya upekkhāya abhāvena sammā anatikkantattā ca siyā uppatti, na tveva catutthajjhāne. Tasmā eva ca 『『etthuppannaṃ dukkhindriyaṃ aparisesaṃ nirujjhatī』』ti tattha tattha aparisesaggahaṇaṃ katanti.

Etthāha – 『『athevaṃ tassa tassa jhānassupacāre pahīnāpi etā vedanā idha kasmā samāhaṭā』』ti? Sukhaggahaṇatthaṃ. Yā hi ayaṃ adukkhamasukhanti ettha adukkhamasukhā vedanā vuttā, sā sukhumā dubbiññeyyā, na sakkā sukhena gahetuṃ, tasmā yathā nāma duṭṭhassa yathā vā tathā vā upasaṅkamitvā gahetuṃ asakkuṇeyyassa goṇassa sukhagahaṇatthaṃ gopo ekasmiṃ vaje sabbā gāvo samāharati, athekekaṃ nīharanto paṭipāṭiyā āgataṃ 『『ayaṃ so gaṇhatha na』』nti tampi gāhāpeti, evameva bhagavā sukhaggahaṇatthaṃ sabbā etā samāharīti. Evañhi samāhaṭā etā dassetvā 『『yaṃ neva sukhaṃ, na dukkhaṃ, na somanassaṃ, na domanassaṃ, ayaṃ adukkhamasukhā vedanā』』ti sakkā hoti esā gāhayituṃ.

Api ca adukkhamasukhāya cetovimuttiyā paccayadassanatthañcāpi etā vuttāti veditabbā. Dukkhappahānādayo hi tassā paccayā. Yathāha – 『『cattāro kho, āvuso, paccayā adukkhamasukhāya cetovimuttiyā samāpattiyā. Idhāvuso, bhikkhu sukhassa ca pahānā …pe… catutthaṃ jhānaṃ upasampajja viharati. Ime kho, āvuso, cattāro paccayā adukkhamasukhāya cetovimuttiyā samāpattiyā』』ti (ma. ni. 1.458). Yathā vā aññattha pahīnāpi sakkāyadiṭṭhiādayo tatiyamaggassa vaṇṇabhaṇanatthaṃ 『『tattha pahīnā』』ti vuttā, evaṃ vaṇṇabhaṇanatthampetassa jhānassetā idha vuttātipi veditabbā. Paccayaghātena vā ettha rāgadosānaṃ atidūrabhāvaṃ dassetumpetā vuttāti veditabbā. Etāsu hi sukhaṃ somanassassa paccayo, somanassaṃ rāgassa, dukkhaṃ domanassassa, domanassaṃ dosassa. Sukhādighātena ca te sappaccayā rāgadosā hatāti atidūre hontīti.

Adukkhamasukhanti dukkhābhāvena adukkhaṃ, sukhābhāvena asukhaṃ. Etenettha sukhadukkhapaṭipakkhabhūtaṃ tatiyavedanaṃ dīpeti, na dukkhasukhābhāvamattaṃ. Tatiyavedanā nāma adukkhamasukhā, upekkhātipi vuccati. Sā iṭṭhāniṭṭhaviparītānubhavanalakkhaṇā, majjhattarasā, avibhūtapaccupaṭṭhānā, sukhanirodhapadaṭṭhānāti veditabbā.

Upekkhāsatipārisuddhinti upekkhāya janitasatipārisuddhiṃ. Imasmiñhi jhāne suparisuddhā sati, yā ca tassā satiyā pārisuddhi, sā upekkhāya katā, na aññena. Tasmā etaṃ 『『upekkhāsatipārisuddhi』』nti vuccati. Yāya ca upekkhāya ettha sati pārisuddhi hoti, sā atthato tatramajjhattatāti veditabbā. Na kevalañcettha tāya satiyeva parisuddhā, api ca kho sabbepi sampayuttadhammā, satisīsena pana desanā vuttā.

Tattha kiñcāpi ayaṃ upekkhā heṭṭhāpi tīsu jhānesu vijjati, yathā pana divā sūriyappabhābhibhavā sommabhāvena ca attano upakārakattena vā sabhāgāya rattiyā alābhā divā vijjamānāpi candalekhā aparisuddhā hoti apariyodātā, evamayampi tatramajjhattupekkhācandalekhā vitakkādipaccanīkadhammatejābhibhavā sabhāgāya ca upekkhāvedanārattiyā apaṭilābhā vijjamānāpi paṭhamajjhānādibhedesu aparisuddhā hoti. Tassā ca aparisuddhāya divā aparisuddhacandalekhāya pabhā viya sahajātāpi satiādayo aparisuddhāva honti. Tasmā tesu ekampi 『『upekkhāsatipārisuddhi』』nti na vuttaṃ. Idha pana vitakkādipaccanīkadhammatejābhibhavābhāvā sabhāgāya ca upekkhāvedanārattiyā paṭilābhā ayaṃ tatramajjhattupekkhācandalekhā ativiya parisuddhā, tassā parisuddhattā parisuddhacandalekhāya pabhā viya sahajātāpi satiādayo parisuddhā honti pariyodātā. Tasmā idameva 『『upekkhāsatipārisuddhi』』nti vuttanti veditabbaṃ. Catutthanti gaṇanānupubbatā catutthaṃ. Idaṃ catutthaṃ uppannantipi catutthaṃ.

Paññavā hotīti paññā assa atthīti paññavā. Udayatthagāminiyāti udayagāminiyā ceva atthagāminiyā ca. Samannāgatoti paripuṇṇo. Ariyāyāti niddosāya. Nibbedhikāyāti nibbedhapakkhikāya. Dukkhakkhayagāminiyāti nibbānagāminiyā. So idaṃ dukkhanti evamādīsu 『『ettakaṃ dukkhaṃ na ito bhiyyo』』ti sabbampi dukkhasaccaṃ sarasalakkhaṇapaṭivedhena yathābhūtaṃ pajānāti paṭivijjhati. Tassa ca dukkhassa nibbattikaṃ taṇhaṃ 『『ayaṃ dukkhasamudayo』』ti. Tadubhayampi yaṃ ṭhānaṃ patvā nirujjhati, taṃ tesaṃ appavattiṃ nibbānaṃ 『『ayaṃ dukkhanirodho』』ti. Tassa ca sampāpakaṃ ariyamaggaṃ 『『ayaṃ dukkhanirodhagāminī paṭipadā』』ti sarasalakkhaṇapaṭivedhena yathābhūtaṃ pajānāti paṭivijjhatīti evamattho veditabbo.

Evaṃ sarūpato saccāni dassetvā idāni kilesavasena pariyāyato dassento 『『ime āsavā』』tiādimāha. Te vuttanayeneva veditabbā. Evaṃ tisso sikkhāyo dassetvā idāni tāsaṃ pāripūrikkamaṃ dassetuṃ 『『imā tisso sikkhāyo āvajjanto sikkheyyā』』tiādimāha. Tassattho – paccekaṃ paripūretuṃ āvajjantopi sikkheyya, āvajjitvāpi 『『ayaṃ nāma sikkhā』』ti jānantopi sikkheyya, jānitvā punappunaṃ passantopi sikkheyya, passitvā yathādiṭṭhaṃ paccavekkhantopi sikkheyya, paccavekkhitvā tattheva cittaṃ acalaṃ katvā patiṭṭhapentopi sikkheyya, taṃtaṃsikkhāsampayuttasaddhāvīriyasatisamādhipaññāhi sakasakakiccaṃ karontopi sikkheyya, abhiññeyyābhijānanakālepi taṃ taṃ kiccaṃ karontopi tisso sikkhāyo sikkheyya, adhisīlaṃ ācareyya, adhicittaṃ sammā careyya, adhipaññaṃ samādāya vatteyya.

Idhāti mūlapadaṃ. Imissā diṭṭhiyātiādīhi dasahi padehi sikkhattayasaṅkhātaṃ sabbaññubuddhasāsanameva kathitaṃ. Tañhi buddhena bhagavatā diṭṭhattā diṭṭhīti vuccati. Tasseva khamanavasena khanti, ruccanavasena ruci, gahaṇavasena ādāyo, sabhāvaṭṭhena dhammo, sikkhitabbaṭṭhena vinayo, tadubhayenapi dhammavinayo, pavuttavasena pāvacanaṃ, seṭṭhacariyaṭṭhena brahmacariyaṃ, anusiṭṭhidānavasena satthusāsananti vuccati. Tasmā 『『imissā diṭṭhiyā』』tiādīsu imissā buddhadiṭṭhiyā imissā buddhakhantiyā imissā buddharuciyā imasmiṃ buddhaādāye imasmiṃ buddhadhamme imasmiṃ buddhavinaye.

『『Ye kho tvaṃ, gotami, dhamme jāneyyāsi 『ime dhammā sarāgāya saṃvattanti, no virāgāya, saññogāya saṃvattanti, no visaññogāya, ācayāya saṃvattanti, no apacayāya, mahicchatāya saṃvattanti, no appicchatāya, asantuṭṭhiyā saṃvattanti, no santuṭṭhiyā, saṅgaṇikāya saṃvattanti , no pavivekāya, kosajjāya saṃvattanti, no vīriyārambhāya, dubbharatāya saṃvattanti, no subharatāyā』ti. Ekaṃsena, gotami, dhāreyyāsi 『neso dhammo, neso vinayo, netaṃ satthusāsana』nti.

『『Ye ca kho tvaṃ, gotami, dhamme jāneyyāsi 『ime dhammā virāgāya saṃvattanti, no sarāgāya…pe… subharatāya saṃvattanti, no dubbharatāyā』ti. Ekaṃsena, gotami, dhāreyyāsi 『eso dhammo, eso vinayo, etaṃ satthusāsana』』』nti (a. ni. 8.53; cūḷava. 406) –

Evaṃ vutte imasmiṃ buddhadhammavinaye imasmiṃ buddhapāvacane imasmiṃ buddhabrahmacariye imasmiṃ buddhasāsaneti evamattho veditabbo.

Api cetaṃ sikkhattayasaṅkhātaṃ sakalaṃ sāsanaṃ bhagavatā diṭṭhattā sammādiṭṭhipaccayattā sammādiṭṭhipubbaṅgamattā ca diṭṭhi. Bhagavato khamanavasena khanti. Ruccanavasena ruci. Gahaṇavasena ādāyo. Attano kārakaṃ apāyesu apatamānaṃ katvā dhāretīti dhammo. Sova saṃkilesapakkhaṃ vinetīti vinayo. Dhammo ca so vinayo cāti dhammavinayo. Kusaladhammehi vā akusaladhammānaṃ esa vinayoti dhammavinayo. Teneva vuttaṃ –

『『Ye ca kho tvaṃ, gotami, dhamme jāneyyāsi 『ime dhammā virāgāya saṃvattanti, no sarāgāya…pe… ekaṃsena gotami dhāreyyāsi 『eso dhammo, eso vinayo, etaṃ satthusāsana』』』nti (a. ni. 8.53; cūḷava. 406).

Dhammena vā vinayo, na daṇḍādīhīti dhammavinayo. Vuttampi cetaṃ –

『『Daṇḍeneke damayanti, aṅkusehi kasāhi ca;

Adaṇḍena asatthena, nāgo danto mahesinā』』ti. (cūḷava. 342; ma. ni. 2.352);

Tathā –

『『Dhammena nīyamānānaṃ, kā usūyā vijānata』』nti. (mahāva. 63);

Dhammāya vā vinayo dhammavinayo. Anavajjadhammatthañhesa vinayo, na bhavabhogāmisatthaṃ. Tenāha bhagavā 『『nayidaṃ, bhikkhave, brahmacariyaṃ vussati janakuhanattha』』nti (a. ni. 4.25) vitthāro. Puṇṇattheropi āha 『『anupādāparinibbānatthaṃ kho, āvuso, bhagavati brahmacariyaṃ vussatī』』ti (ma. ni. 1.259). Visiṭṭhaṃ vā nayatīti vinayo. Dhammato vinayo dhammavinayo. Saṃsāradhammato hi sokādidhammato vā esa visiṭṭhaṃ nibbānaṃ nayati. Dhammassa vā vinayo, na titthakarānanti dhammavinayo. Dhammabhūto hi bhagavā, tasseva vinayo.

Yasmā vā dhammā eva abhiññeyyā pariññeyyā pahātabbā bhāvetabbā sacchikātabbā ca, tasmā esa dhammesu vinayo, na sattesu na jīvesu cāti dhammavinayo. Sātthasabyañjanatādīhi aññesaṃ vacanato padhānaṃ vacananti pavacanaṃ, pavacanameva pāvacanaṃ. Sabbacariyāhi visiṭṭhacariyabhāvena brahmacariyaṃ. Devamanussānaṃ satthubhūtassa bhagavato sāsananti satthusāsanaṃ. Satthubhūtaṃ vā sāsanantipi satthusāsanaṃ. 『『So vo mamaccayena satthāti (dī. ni. 2.216) hi dhammavinayova satthā』』ti vuttoti evametesaṃ padānaṃ attho veditabbo.

Yasmā pana imasmiṃyeva sāsane sabbappakārajjhānanibbattako bhikkhu dissati, na aññatra, tasmā tattha tattha 『『imissā』』ti ca 『『imasmi』』nti ca ayaṃ niyamo katoti veditabbo.

Jīvanti tena taṃsampayuttakā dhammāti jīvitaṃ. Anupālanalakkhaṇe indaṭṭhaṃ kāretīti indriyaṃ. Jīvitameva indriyaṃ jīvitindriyaṃ. Taṃ pavattasantatādhipateyyaṃ hoti. Lakkhaṇādīhi pana attanā avinibhuttānaṃ dhammānaṃ anupālanalakkhaṇaṃ jīvitindriyaṃ, tesaṃ pavattanarasaṃ, tesaṃyeva ṭhapanapaccupaṭṭhānaṃ, yāpayitabbadhammapadaṭṭhānaṃ. Santepi ca anupālanalakkhaṇādimhi vidhāne atthikkhaṇeyeva taṃ te dhamme anupāleti, udakaṃ viya uppalādīni. Yathāsakaṃ paccayehi uppannepi ca dhamme pāleti, dhāti viya kumāraṃ, sayaṃpavattitadhammasambandheneva ca pavattati, niyāmako viya nāvaṃ. Na bhaṅgato uddhaṃ pavattayati, attano ca pavattayitabbānañca abhāvā. Na bhaṅgakkhaṇe ṭhapeti, sayaṃ bhijjamānattā, khīyamāno viya vaṭṭisineho padīpasikhaṃ, na ca anupālanapavattanaṭṭhapanānubhāvavirahitaṃ , yathāvuttakkhaṇe tassa tassa sādhanatoti daṭṭhabbaṃ. Ṭhitiparittatāya vāti ṭhitikkhaṇassa mandatāya thokatāya. Appakanti mandaṃ lāmakaṃ. Sarasaparittatāya vāti attano paccayabhūtānaṃ kiccānaṃ sampattīnaṃ vā appatāya dubbalatāya.

Tesaṃ dvinnaṃ kāraṇaṃ vibhāgato dassetuṃ 『『kathaṃ ṭhitiparittatāyā』』tiādimāha. Tattha 『『atīte cittakkhaṇe jīvitthāti evamādi pañcavokārabhave pavattiyaṃ cittassa nirujjhanakāle sabbasmiṃ rūpārūpadhamme anirujjhantepi rūpato arūpassa paṭṭhānabhāvena arūpajīvitaṃ sandhāya, cuticittena vā saddhiṃ sabbesaṃ rūpārūpānaṃ nirujjhanabhāvena pañcavokārabhave cuticittaṃ sandhāya, catuvokārabhave rūpassa abhāvena catuvokārabhavaṃ sandhāya kathita』』nti veditabbaṃ. Atīte cittakkhaṇeti atītacittassa bhaṅgakkhaṇasamaṅgīkāle taṃsamaṅgīpuggalo 『『jīvittha』』 iti vattuṃ labbhati. Na jīvatīti 『『jīvatī』』tipi vattuṃ na labbhati. Na jīvissatīti 『『jīvissatī』』tipi vattuṃ na labbhati. Anāgate cittakkhaṇe jīvissatīti anāgatacittassa anuppajjanakkhaṇasamaṅgīkāle 『『jīvissatī』』ti vattuṃ labbhati. Na jīvatīti 『『jīvatī』』ti vattuṃ na labbhati. Na jīvitthāti 『『jīvittha』』itipi vattuṃ na labbhati. Paccuppanne cittakkhaṇeti paccuppannacittakkhaṇasamaṅgīkāle. Jīvatīti 『『idāni jīvatī』』ti vattuṃ labbhati. Na jīvitthāti 『『jīvittha』』iti vattuṃ na labbhati. Na jīvissatīti 『『jīvissatī』』tipi vattuṃ na labbhati.

Jīvitaṃattabhāvo ca sukhadukkhā cāti ayaṃ gāthā pañcavokārabhavaṃ amuñcitvā labbhamānāya dukkhāya vedanāya gahitattā pañcavokārabhavameva sandhāya vuttāti veditabbā. Kathaṃ? Jīvitanti jīvitasīsena saṅkhārakkhandho. Attabhāvoti rūpakkhandho. 『『Upekkhā pana santattā, sukhamicceva bhāsitā』』ti (vibha. aṭṭha. 232) vuttattā upekkhāvedanā antokaritvā sukhadukkhā cāti vedanākkhandho, cittaṃ iti viññāṇakkhandho vutto. Imesaṃ catunnaṃ khandhānaṃ kathitattāyeva khandhalakkhaṇena ekalakkhaṇabhāvena lakkhaṇākāravasena saññākkhandhopi kathitoti veditabbo. Evaṃ vuttesu pañcasu khandhesu arūpadhammaṃ muñcitvā kammasamuṭṭhānādirūpassa appavattanabhāvena ekacittasamāyuttāti arūpapadhānabhāvo kathito hoti. Kathaṃ? Asaññasatte rūpampi idhupacitakammabalaṃ amuñcitvāva pavattati, nirodhasamāpannānaṃ rūpampi paṭhamasamāpannasamāpattibalaṃ amuñcitvāva pavattati. Evaṃ attano appavattiṭṭhānepi rūpapavattiṃ attano santakameva katvā pavattanasabhāvassa arūpadhammassa attano pavattiṭṭhāne rūpapavattiyā padhānakāraṇabhāvena ekacittasamāyuttāti cittapadhānabhāvo kathitoti veditabbo.

Evaṃ pañcavokārabhave pavattiyaṃ rūpapavattiyā padhānabhūtacittanirodhena rūpe dharamāneyeva pavattānaṃ nirodho nāma hotīti arūpadhammavasena eva 『『lahuso vattate khaṇo』』ti vuttaṃ. Atha vā pañcavokārabhave cuticittaṃ sandhāya kathitāti veditabbā. Evaṃ kathiyamāne sukhadukkhā cāti kāyikacetasikasukhavedanā ca kāyikacetasikadukkhavedanā ca cuticittakkhaṇe ahontīpi ekasantativasena cuticittena saddhiṃ nirujjhatīti kathitā. Catuvokārabhavaṃ vā sandhāya kathitātipi veditabbā. Kathaṃ ? Aññasmiṃ ṭhāne attabhāvoti saññākkhandhassa vuttabhāvena attabhāvoti saññākkhandhova gahito. Brahmaloke kāyikasukhadukkhadomanassaṃ ahontampi sukhadukkhā cāti vedanāsāmaññato labbhamāno vedanākkhandho gahitoti veditabbaṃ. Sesaṃ vuttasadisameva. Imesu ca tīsu vikappesu kevalāti dhuvasukhasubhaattā natthi, kevalaṃ tehi avomissā. Lahuso vattati khaṇoti vuttanayena ekacittakkhaṇikatāya lahuko atiparitto jīvitādīnaṃ khaṇo vattati.

Ekato dvinnaṃ cittānaṃ appavattiṃ dassento 『『cullāsītisahassānī』』ti gāthamāha. Cullāsītisahassāni, kappā tiṭṭhanti ye marūti ye devagaṇā caturāsīti kappasahassāni āyuṃ gahetvā nevasaññānāsaññāyatane tiṭṭhanti. 『『Ye narā』』tipi pāḷi. Na tveva tepi jīvanti, dvīhi cittasamohitāti tepi devā dvīhi cittehi samohitā ekato hutvā yuganaddhena cittena na tu eva jīvanti, ekenekena cittena jīvantīti attho.

Idāni maraṇakālaṃ dassento 『『ye niruddhā』』ti gāthamāha. Tattha ye niruddhāti ye khandhā niruddhā atthaṅgatā. Marantassāti matassa. Tiṭṭhamānassa vāti dharamānassa vā. Sabbepi sadisā khandhāti cutito uddhaṃ niruddhakkhandhā vā pavatte niruddhakkhandhā vā puna ghaṭetuṃ asakkuṇeyyaṭṭhena sabbepi khandhā sadisā. Gatā appaṭisandhikāti niruddhakkhandhānaṃ puna āgantvā paṭisandhānābhāvena gatā appaṭisandhikāti vuccanti.

Idāni tīsu kālesu niruddhakkhandhānaṃ nānattaṃ natthīti dassetuṃ 『『anantarā』』ti gāthamāha. Tattha anantarā ca ye bhaggā, ye ca bhaggā anāgatāti ye khandhā anantarātītā hutvā bhinnā niruddhā, ye ca anāgatā khandhā bhijjissanti. Tadantareti tesaṃ antare niruddhānaṃ paccuppannakhandhānaṃ. Vesamaṃ natthi lakkhaṇeti visamassa bhāvo vesamaṃ, taṃ vesamaṃ natthi, tehi nānattaṃ natthīti attho. Lakkhīyatīti lakkhaṇaṃ, tasmiṃ lakkhaṇe.

Idāni anāgatakkhandhānaṃ vattamānakkhandhehi asammissabhāvaṃ kathento 『『anibbattena na jāto』』ti gāthamāha. Anibbattena na jātoti ajātena apātubhūtena anāgatakkhandhena na jāto na nibbatto. Etena anāgatakkhandhassa vattamānakkhandhena asammissabhāvaṃ kathesi. Paccuppannena jīvatīti khaṇapaccuppannena vattamānakkhandhena jīvati. Etena ekakkhaṇe dvīhi cittehi na jīvatīti kathitaṃ. Cittabhaggā matoti dvīhi cittehi ekakkhaṇe ajīvanabhāvena cittabhaṅgena mato. 『『Uparito cittabhaṅgā』』tipi pāḷi, taṃ ujukameva. Paññatti paramatthiyāti 『『rūpaṃ jīrati maccānaṃ, nāmagottaṃ na jīratī』』ti (saṃ. ni. 1.76) vacanakkamena paṇṇattimattaṃ na jīraṇasabhāvena paramā ṭhiti etissāti paramatthiyā, sabhāvaṭṭhitikāti attho. 『『Datto mato, mitto mato』』ti paṇṇattimattameva hi tiṭṭhati. Atha vā paramatthiyāti paramatthikā. Paramo attho etissāti paramatthikā. Ajaṭākāsoti paññattiyā natthidhammaṃ paṭicca kathanaṃ viya matoti paññatti natthidhammaṃ paṭicca na kathiyati, jīvitindriyabhaṅgasaṅkhātaṃ dhammaṃ paṭicca kathiyati.

Anidhānagatābhaggāti ye khandhā bhinnā, te nidhānaṃ nihitaṃ nicayaṃ na gacchantīti anidhānagatā. Puñjo natthi anāgateti anāgatepi nesaṃ puñjabhāvo rāsibhāvo natthi. Nibbattāyeva tiṭṭhantīti paccuppannavasena uppannā ṭhitikkhaṇe vayadhammāva hutvā tiṭṭhanti. Kimiva? Āragge sāsapūpamāti sūcimukhe sāsapo viya.

Idāni khandhānaṃ dassanabhāvaṃ dassento 『『nibbattāna』』nti gāthamāha. Tattha nibbattānaṃ dhammānanti paccuppannānaṃ khandhānaṃ. Bhaṅgo nesaṃ purakkhatoti etesaṃ bhedo purato katvā ṭhapito. Palokadhammāti nassanasabhāvā. Purāṇehi adhissitāti pure uppannehi khandhehi na missitā na saṃsaggā.

Idāni khandhānaṃ adassanabhāvaṃ dassento 『『adassanato āyantī』』ti gāthamāha. Tattha adassanato āyantīti adissamānāyeva āgacchanti uppajjanti. Bhaṅgā gacchantidassananti bhedā bhaṅgato uddhaṃ adassanabhāvaṃ gacchanti. Vijjuppādova ākāseti vivaṭākāse vijjulatāniccharaṇaṃ viya. Uppajjanti vayanti cāti pubbantato uddhaṃ uppajjanti ca bhijjanti ca, nassantīti attho. 『『Udeti āpūrati veti cando』』ti (jā. 1.5.3) evamādīsu viya.

Evaṃ ṭhitiparittataṃ dassetvā idāni sarasaparittataṃ dassento 『『kathaṃ sarasaparittatāyā』』tiādimāha. Tattha assāsūpanibandhaṃ jīvitanti abbhantarapavisananāsikavātapaṭibaddhaṃ jīvitindriyaṃ. Passāsoti bahinikkhamananāsikavāto. Assāsapassāsoti tadubhayaṃ. Mahābhūtūpanibandhanti catusamuṭṭhānikānaṃ pathavīāpatejavāyānaṃ mahābhūtānaṃ paṭibaddhaṃ jīvitaṃ. Kabaḷīkārāhārūpanibandhanti asitapītādikabaḷīkāraāhārena upanibandhaṃ. Usmūpanibandhanti kammajatejodhātūpanibandhaṃ. Viññāṇūpanibandhanti bhavaṅgaviññāṇūpanibandhaṃ. Yaṃ sandhāya vuttaṃ 『『āyu usmā ca viññāṇaṃ, yadā kāyaṃ jahantima』』nti (saṃ. ni. 3.95).

Idāni nesaṃ dubbalakāraṇaṃ dassento 『『mūlampi imesaṃ dubbala』』ntiādimāha. Tattha mūlampīti patiṭṭhaṭṭhena mūlabhūtampi. Assāsapassāsānañhi karajakāyo mūlaṃ. Mahābhūtādīnaṃ avijjākammataṇhāhārā. Imesanti vuttappakārānaṃ assāsādīnaṃ jīvitindriyapavattikāraṇavasena vuttānaṃ. Etesu hi ekekasmiṃ asati jīvitindriyaṃ na tiṭṭhati. Dubbalanti appathāmaṃ. Pubbahetūpīti atītajātiyaṃ imassa vipākavaṭṭassa hetubhūtā kāraṇasaṅkhātā avijjāsaṅkhārataṇhupādānabhavāpi. Imesaṃ dubbalā ye paccayā tepi dubbalāti ye ārammaṇādisādhāraṇapaccayā. Pabhāvikāti padhānaṃ hutvā uppādikā bhavataṇhā. Sahabhūmīti sahabhavikāpi rūpārūpadhammā. Sampayogāpīti ekato yuttāpi arūpadhammā. Sahajāpīti saddhiṃ ekacitte uppannāpi. Yāpi payojikāti cutipaṭisandhivasena yojetuṃ niyuttāti payojikā, vaṭṭamūlakā taṇhā. Vuttañhetaṃ 『『taṇhādutiyo puriso』』ti (itivu. 15, 105). Niccadubbalāti nirantarena dubbalā. Anavaṭṭhitāti na avaṭṭhitā, otaritvā na ṭhitā. Paripātayanti imeti ime aññamaññaṃ pātayanti khepayanti. Aññamaññassāti añño aññassa, eko ekassāti attho. Hi-iti kāraṇatthe nipāto. Natthi tāyitāti tāyano rakkhako natthi. Na cāpi ṭhapenti aññamaññanti aññe aññaṃ ṭhapetuṃ na sakkonti. Yopinibbattako so na vijjatīti yopi imesaṃ uppādako dhammo, so idāni natthi.

Na ca kenaci koci hāyatīti koci ekopi kassaci vasena na parihāyati. Gandhabbā ca ime hi sabbasoti sabbe hi ime khandhā sabbākārena bhaṅgaṃ pāpuṇituṃ yuttā. Purimehi pabhāvitā imeti pubbahetupaccayehi ime vattamānakā uppādikā. Yepi pabhāvikāti yepi ime vattamānakā uppādakā pubbahetupaccayā. Te pure matāti te vuttappakārapaccayā vattamānaṃ apāpuṇitvā paṭhamameva maraṇaṃ pattā. Purimāpi ca pacchimāpi cāti purimā pubbahetupaccayāpi ca pacchimā vattamāne paccayasamuppannā ca. Aññamaññaṃ na kadāci maddasaṃsūti aññamaññaṃ kismiñci kāle na diṭṭhapubbā. Ma-kāro padasandhivasena vutto.

Cātumahārājikānaṃ devānanti dhataraṭṭhavirūḷhakavirūpakkhakuverasaṅkhātā catumahārājā issarā etesanti cātumahārājikā. Rūpādīhi dibbanti kīḷantīti devā. Te sinerupabbatassa vemajjhe honti. Tesu atthi pabbataṭṭhakāpi, atthi ākāsaṭṭhakāpi. Tesaṃ paramparā cakkavāḷapabbataṃ pattā. Khiḍḍāpadosikā manopadosikā sītavalāhakā uṇhavalāhakā candimā devaputto sūriyo devaputtoti ete sabbepi cātumahārājikadevalokaṭṭhā eva tesaṃ cātumahārājikānaṃ jīvitaṃ. Upādāyāti paṭicca. Parittakanti vuddhipaṭisedho. Thokanti mandakālaṃ, dīghadivasapaṭisedho. Khaṇikanti mandakālaṃ, kālantarapaṭisedho. Lahukanti sallahukaṃ, alasapaṭisedho. Itaranti sīghabalavapaṭisedho . Anaddhanīyanti kālavasena na addhānakkhamaṃ. Naciraṭṭhitikanti divasena ciraṃ na tiṭṭhatīti naciraṭṭhitikaṃ, divasapaṭisedho.

Tāvatiṃsānanti tettiṃsajanā tattha upapannāti tāvatiṃsā. Api ca tāvatiṃsāti tesaṃ devānaṃ nāmamevātipi vuttaṃ. Tepi atthi pabbataṭṭhakā, atthi ākāsaṭṭhakā, tesaṃ paramparā cakkavāḷapabbataṃ pattā. Tathā yāmādīnaṃ. Ekadevalokepi hi devānaṃ paramparā cakkavāḷapabbataṃ appattā nāma natthi. Dibbasukhaṃ yātā payātā sampattāti yāmā. Tuṭṭhā pahaṭṭhāti tusitā. Pakatipaṭiyattārammaṇato atirekena nimmitukāmakāle yathārucite bhoge nimminitvā ramantīti nimmānaratī. Cittācāraṃ ñatvā parehi nimmitesu bhogesu vasaṃ vattentīti paranimmitavasavattī. Brahmakāye brahmaghaṭāya niyuttāti brahmakāyikā. Sabbepi pañcavokārabrahmāno gahitā.

Gamaniyoti gandhabbo. Samparāyoti paraloko. Yo bhikkhave ciraṃ jīvati, so vassasatanti yo ciraṃ tiṭṭhamāno, so vassasatamattaṃ tiṭṭhati. Appaṃ vā bhiyyoti vassasatato upari tiṭṭhamāno dve vassasatāni tiṭṭhamāno nāma natthi. Hīḷeyya nanti naṃ jīvitaṃ avaññātaṃ kareyya, lāmakato cinteyya. 『『Hīḷeyyāna』』nti ca paṭhanti. Accayantīti atikkamanti. Ahorattāti rattindivaparicchedā. Uparujjhatīti jīvitindriyaṃ nirujjhati, abhāvaṃ upagacchati. Āyu khiyyati maccānanti sattānaṃ āyusaṅkhāro khayaṃ yāti. Kunnadīnaṃva odakanti yathā udakacchinnāya kunnadiyā udakaṃ, evaṃ maccānaṃ āyu khiyyati. Paramatthato hi atiparitto sattānaṃ jīvitakkhaṇo ekacittakkhaṇikamattoyeva. Yathā nāma rathacakkaṃ pavattamānampi ekeneva nemipadesena pavattati, tiṭṭhamānampi ekeneva tiṭṭhati, evameva ekacittakkhaṇikaṃ sattānaṃ jīvitaṃ tasmiṃ citte niruddhamatte satto niruddhoti vuccati.

Dhīrāti dhīrā iti. Puna dhīrāti paṇḍitā. Dhitimāti dhiti assa atthīti dhitimā. Dhitisampannāti paṇḍiccena samannāgatā. Dhīkatapāpāti garahitapāpā. Taṃyeva pariyāyaṃ dassetuṃ 『『dhī vuccati paññā』』tiādimāha. Tattha pajānātīti paññā. Kiṃ pajānāti? 『『Idaṃ dukkha』』ntiādinā nayena ariyasaccāni. Aṭṭhakathāyaṃ pana 『『paññāpanavasena paññā』』ti vuttā. Kinti paññāpeti? 『『Aniccaṃ dukkhaṃ anattā』』ti paññāpeti. Sāva avijjāya abhibhavanato adhipatiyaṭṭhena indriyaṃ, dassanalakkhaṇe vā indaṭṭhaṃ kāretītipi indriyaṃ, paññāva indriyaṃ paññindriyaṃ. Sā panesā obhāsanalakkhaṇā, pajānanalakkhaṇā ca; yathā hi catubhittike gehe rattibhāge dīpe jalite andhakāraṃ nirujjhati, āloko pātubhavati, evameva obhāsanalakkhaṇā paññā. Paññobhāsasamo obhāso nāma natthi. Paññavato hi ekapallaṅkena nisinnassa dasasahassilokadhātu ekālokā hoti. Tenāha thero –

『『Yathā, mahārāja, puriso andhakāre gehe telappadīpaṃ paveseyya, paviṭṭho padīpo andhakāraṃ viddhaṃseti, obhāsaṃ janeti, ālokaṃ vidaṃseti, pākaṭāni ca rūpāni karoti; evameva kho, mahārāja, paññā uppajjamānā avijjandhakāraṃ viddhaṃseti, vijjobhāsaṃ janeti, ñāṇālokaṃ vidaṃseti, pākaṭāni ariyasaccāni karoti. Evaṃ kho, mahārāja, obhāsanalakkhaṇā paññā』』ti (mi. pa. 2.1.15).

Yathā pana cheko bhisakko āturānaṃ sappāyāsappāyāni bhojanādīni jānāti, evaṃ paññā uppajjamānā kusalākusale sevitabbāsevitabbe hīnappaṇītakaṇhasukkasappaṭibhāgaappaṭibhāge dhamme pajānāti. Vuttampi cetaṃ dhammasenāpatinā 『『pajānāti pajānātīti kho, āvuso, tasmā paññavāti vuccati. Kiñca pajānāti? Idaṃ dukkhanti pajānātī』』ti (ma. ni. 1.449) vitthāretabbaṃ. Evamassā pajānanalakkhaṇatā veditabbā.

Aparo nayo – yathāsabhāvapaṭivedhalakkhaṇā paññā, akkhalitapaṭivedhalakkhaṇā vā, kusalissāsakhittausupaṭivedho viya. Visayobhāsarasā, padīpo viya. Asammohapaccupaṭṭhānā, araññagatasudesako viya.

Khandhadhīrāti pañcasu khandhesuñāṇaṃ pavattentīti khandhadhīrā. Aṭṭhārasasu dhātūsu ñāṇaṃ pavattentīti dhātudhīrā. Sesesupi iminā nayena attho netabbo. Te dhīrā evamāhaṃsūti ete paṇḍitā evaṃ kathayiṃsu. Kathentīti 『『appakaṃ parittaka』』nti kathayanti. Bhaṇantīti 『『thokaṃ khaṇika』』nti bhāsanti. Dīpayantīti 『『lahukaṃ ittara』』nti patiṭṭhapenti. Voharantīti 『『anaddhanikaṃ naciraṭṭhitika』』nti nānāvidhena byavaharanti.

  1. Idāni ye tathā na karonti, tesaṃ byasanuppattiṃ dassento 『『passāmī』』ti gāthamāha. Tattha passāmīti maṃsacakkhuādīhi pekkhāmi. Loketi apāyādimhi. Pariphandamānanti ito cito ca phandamānaṃ. Pajaṃ imanti imaṃ sattakāyaṃ. Taṇhāgatanti taṇhāya gataṃ abhibhūtaṃ nipātitanti adhippāyo. Bhavesūti kāmabhavādīsu. Hīnā narāti hīnakammantā narā. Maccumukhe lapantīti antakāle sampatte maraṇamukhe paridevanti. Avītataṇhāseti avigatataṇhā. Bhavāti kāmabhavādikā. Bhavesūti kāmabhavādikesu. Atha vā bhavābhavesūti bhavabhavesu, punappunabhavesūti vuttaṃ hoti.

Passāmīti maṃsacakkhunāpi passāmīti duvidhaṃ maṃsacakkhu – sasambhāracakkhu pasādacakkhūti. Tattha yoyaṃ akkhikūpake patiṭṭhito heṭṭhā akkhikūpakaṭṭhikena upari bhamukaṭṭhikena ubhato akkhikūṭehi bahiddhā akkhilomehi paricchinno akkhikūpakamajjhā nikkhantena nhārusuttakena matthaluṅge ābaddho setakaṇhamaṇḍalavicitto maṃsapiṇḍo, idaṃ sasambhāracakkhu nāma. Yo pana ettha sito ettha paṭibaddho catunnaṃ mahābhūtānaṃ upādāya pasādo, idaṃ pasādacakkhu nāma. Idamadhippetaṃ. Tadetaṃ tassa sasambhāracakkhuno setamaṇḍalaparikkhittassa kaṇhamaṇḍalassa majjhe abhimukhe ṭhitānaṃ sarīrasaṇṭhānuppattipadese diṭṭhamaṇḍale sattasu picupaṭalesu āsittatelaṃ picupaṭalāni viya sattakkhipaṭalāni byāpetvā pamāṇato ūkāsiramattaṃ cakkhuviññāṇādīnaṃ yathārahaṃ vatthudvārabhāvaṃ sādhayamānaṃ tiṭṭhati.

Taṃ cakkhatīti cakkhu, tena maṃsacakkhunā passāmi. Dibbacakkhunāti 『『addasaṃ kho ahaṃ, bhikkhave, dibbena cakkhunā visuddhenā』』ti (ma. ni. 1.284) evaṃvidhena dibbacakkhunā. Paññācakkhunāti 『『virajaṃ vītamalaṃ dhammacakkhuṃ udapādī』』ti (ma. ni. 2.395; mahāva. 16) evaṃ āgatena paññācakkhunā. Buddhacakkhunāti 『『addasaṃ kho ahaṃ, bhikkhave, buddhacakkhunā lokaṃ volokento』』ti (ma. ni. 1.283) evamāgatena buddhacakkhunā. Samantacakkhunāti 『『samantacakkhu vuccati sabbaññutaññāṇa』』nti (cūḷani. dhotakamāṇavapucchāiddesa 32; mogharājamāṇavapucchāniddesa 85) evamāgatena samantacakkhunā. Passāmīti maṃsacakkhunā hatthatale ṭhapitāmalakaṃ viya rūpagataṃ maṃsacakkhunā. Dakkhāmīti sañjānāmi dibbena cakkhunā cutūpapātaṃ. Olokemīti avalokemi paññācakkhunā catusaccaṃ. Nijjhāyāmīti cintemi buddhacakkhunā saddhāpañcamakāni indriyāni. Upaparikkhāmīti samantato ikkhāmi pariyesāmi samantacakkhunā pañca neyyapathe.

Taṇhāphandanāya phandamānanti taṇhācalanāya calamānaṃ. Ito paraṃ diṭṭhiphandanādidiṭṭhibyasanena dukkhena phandamānapariyosānaṃ vuttanayattā uttānameva. Samphandamānanti punappunaṃ phandamānaṃ. Vipphandamānanti nānāvidhena calamānaṃ. Vedhamānanti kampamānaṃ. Pavedhamānanti padhānena kampamānaṃ. Sampavedhamānanti punappunaṃ kampamānaṃ. Upasaggena vā padaṃ vaḍḍhitaṃ.

Taṇhānugatanti taṇhāya anupaviṭṭhaṃ. Taṇhāyānusaṭanti taṇhāya anupatthaṭaṃ. Taṇhāyāsannanti taṇhāya nimuggaṃ. Taṇhāya pātitanti taṇhāya khittaṃ. 『『Paripātita』』nti vā pāṭho. Abhibhūtanti taṇhāya madditaṃ ajjhotthaṭaṃ. Pariyādinnacittanti khepetvā gahitacittaṃ. Atha vā oghena gataṃ viya taṇhāgataṃ. Upādiṇṇakarūpapaccayehi patitvā gataṃ viya taṇhānugataṃ. Udakapiṭṭhiṃ chādetvā patthaṭanīlikā udakapiṭṭhi viya taṇhānusaṭaṃ. Vaccakūpe nimuggaṃ viya taṇhāyāsannaṃ. Rukkhaggato patitvā narake patitaṃ viya taṇhāpātitaṃ. Upādiṇṇakarūpaṃ saṃyogaṃ viya taṇhāya abhibhūtaṃ. Upādiṇṇakarūpapariggāhakassa uppannavipassanaṃ viya taṇhāya pariyādinnacittaṃ. Atha vā kāmacchandena taṇhāgataṃ. Kāmapipāsāya taṇhānugataṃ. Kāmāsavena taṇhānusaṭaṃ. Kāmapariḷāhena taṇhāyāsannaṃ. Kāmajjhosānena taṇhāya pātitaṃ. Kāmoghena taṇhāya abhibhūtaṃ. Kāmupādānena taṇhāya pariyādinnacittanti evameke vaṇṇayanti. Kāmabhaveti kāmāvacare. Rūpabhaveti rūpāvacare. Arūpabhaveti arūpāvacare. Tesaṃ nānattaṃ heṭṭhā pakāsitaṃyeva.

Bhavābhavesūti bhavābhaveti bhavoti kāmadhātu. Abhavoti rūpārūpadhātu. Atha vā bhavoti kāmadhātu rūpadhātu. Abhavoti arūpadhātu. Tesu bhavābhavesu. Kammabhaveti kammavaṭṭe. Punabbhaveti ponobhavike vipākavaṭṭe. Kāmabhaveti kāmadhātuyā. Kammabhaveti kammavaṭṭe. Tattha kammabhavo bhāvayatīti bhavo. Kāmabhave punabbhaveti kāmadhātuyā upapattibhave vipākavaṭṭe. Vipākabhavo bhavatīti bhavo. Rūpabhavādīsupi eseva nayo. Ettha ca 『『kāmabhave rūpabhave arūpabhave』』ti okāsabhavaṃ sandhāya vuttaṃ. Tīsupi 『『kammabhave』』ti kammabhavaṃ , tathā 『『punabbhave』』ti upapattibhavaṃ sandhāya vuttaṃ. Punappunabbhaveti aparāparaṃ uppattiyaṃ. Gatiyāti pañcagatiyā aññatarāya. Attabhāvābhinibbattiyāti attabhāvānaṃ abhinibbattiyā. Avītataṇhāti mūlapadaṃ. Avigatataṇhāti khaṇikasamādhi viya khaṇikappahānābhāvena na vigatā taṇhā etesanti avigatataṇhā. Acattataṇhāti tadaṅgappahānābhāvena apariccattataṇhā. Avantataṇhāti vikkhambhanappahānābhāvena na vantataṇhāti avantataṇhā. Amuttataṇhāti accantasamucchedappahānābhāvena na muttataṇhā. Appahīnataṇhāti paṭippassaddhippahānābhāvena na pahīnataṇhā. Appaṭinissaṭṭhataṇhāti nissaraṇappahānābhāvena bhave patiṭṭhitaṃ anusayakilesaṃ appaṭinissajjitvā ṭhitattā appaṭinissaṭṭhataṇhā.

  1. Idāni yasmā avigatataṇhā evaṃ phandanti ca lapanti ca, tasmā taṇhāvinaye samādapento 『『mamāyite』』ti gāthamāha. Tattha mamāyiteti taṇhādiṭṭhimamattehi 『『mama』』nti pariggahite vatthusmiṃ. Passathāti sotāre ālapanto āha. Etampīti etampi ādīnavaṃ. Sesaṃ pākaṭameva.

Dve mamattāti dve ālayā. Yāvatāti paricchedaniyamatthe nipāto. Taṇhāsaṅkhātenāti taṇhākoṭṭhāsena, saṅkhā saṅkhātanti atthato ekaṃ 『『saññānidānā hi papañcasaṅkhā』』tiādīsu (su. ni. 880) viya. Sīmakatanti aparicchedadosavirahitaṃ mariyādakataṃ 『『tiyojanaparamaṃ sīmaṃ sammannitu』』nti ādīsu (mahāva. 140) viya. Odhikatanti vacanaparicchedadosavirahitaṃ paricchedakataṃ sīmantarikarukkho viya. Pariyantakatanti paricchedakataṃ. Sīmantarikarukkho pana dvinnaṃ sādhāraṇaṃ, ayaṃ pana ekābaddhatālapanti viya katanti pariyantakataṃ. Pariggahitanti kālantarepi parāyattaṃ muñcitvā sabbākārena gahitaṃ. Mamāyitanti ālayakataṃ vassūpagataṃ senāsanaṃ viya. Idaṃ mamanti samīpe ṭhitaṃ. Etaṃ mamanti dūre ṭhitaṃ. Ettakanti parikkhāraniyamanaṃ 『『ettakampi nappaṭibhāseyyā』』ti viya. Ettāvatāti paricchedatthepi nipātaniyamanaṃ 『『ettāvatā kho mahānāmā』』ti viya. Kevalampi mahāpathavinti sakalampi mahāpathaviṃ.

Aṭṭhasataṃ taṇhāvicaritanti aṭṭhuttarasataṃ taṇhāgamanavitthāraṃ. Aṭṭhuttarasataṃ kathaṃ hotīti ce? Rūpataṇhā…pe… dhammataṇhāti evaṃ cakkhudvārādīsu javanavīthiyā pavattā taṇhā 『『seṭṭhiputto, brāhmaṇaputto』』ti evamādīsu pitito laddhanāmā viya pitusadisārammaṇe bhūtā. Ettha ca rūpārammaṇā rūpe taṇhāti rūpataṇhā. Sā kāmarāgabhāvena rūpaṃ assādentī pavattamānā kāmataṇhā. Sassatadiṭṭhisahagatarāgabhāvena 『『rūpaṃ niccaṃ dhuvaṃ sassata』』nti evaṃ assādentī pavattamānā bhavataṇhā. Ucchedadiṭṭhisahagatarāgabhāvena 『『rūpaṃ ucchijjati vinassati pacchedaṃ bhavissatī』』ti evaṃ assādentī pavattamānā vibhavataṇhāti evaṃ tividhā hoti. Yathā ca rūpataṇhā, tathā saddataṇhādayopīti etāni aṭṭhārasa taṇhāvicaritāni honti. Tāni ajjhattarūpādīsu aṭṭhārasa, bahiddhārūpādīsu aṭṭhārasāti chattiṃsa, iti atītāni chattiṃsa, anāgatāni chattiṃsa, paccuppannāni chattiṃsāti aṭṭhasataṃ. Ajjhattikassa upādāya 『『asmī』』ti hoti, 『『itthasmī』』ti hotīti vā evamādīni ajjhattikarūpādinissitāni aṭṭhārasa, bāhirassupādāya iminā 『『asmī』』ti hoti, iminā 『『itthasmī』』ti hotīti bāhirarūpādinissitāni aṭṭhārasāti chattiṃsa. Iti atītāni chattiṃsa, anāgatāni chattiṃsa, paccuppannāni chattiṃsāti evampi aṭṭhasatataṇhāvicaritāni honti.

Vīsativatthukāsakkāyadiṭṭhīti rūpādīnaṃ pañcannaṃ khandhānaṃ ekekampi 『『rūpaṃ attato samanupassatī』』tiādinā (paṭi. ma. 1.130-131) nayena catudhā gāhavasena pavattāni vatthūni katvā uppannā vijjamānaṭṭhena sati khandhapañcakasaṅkhāte kāye diṭṭhīti sakkāyadiṭṭhi. Dasavatthukā micchādiṭṭhīti 『『natthi dinnaṃ, natthi yiṭṭha』』ntiādinayappavattā micchādiṭṭhi, ayāthāvadiṭṭhi virajjhitvā gahaṇato vā vitathā diṭṭhi micchādiṭṭhi, anatthāvahattā paṇḍitehi kucchitā diṭṭhītipi micchādiṭṭhi. Sā ayoniso abhinivesalakkhaṇā, parāmāsarasā, micchābhinivesapaccupaṭṭhānā, ariyānamadassanakāmatādipadaṭṭhānā, paramavajjāti daṭṭhabbā. Dasavatthukā antaggāhikā diṭṭhīti sassato loko, asassato loko, antavā loko』』ti ādinayappavattā ekekaṃ koṭṭhāsaṃ patiṭṭhaṃ katvā gahaṇavasena evaṃ pavattā diṭṭhi dasavatthukā antaggāhikā diṭṭhi. Yā evarūpā diṭṭhīti yā evaṃjātikā diṭṭhi. Diṭṭhigatanti diṭṭhīsu gataṃ. Idaṃ dassanaṃ dvāsaṭṭhidiṭṭhiantogadhattāti diṭṭhigataṃ, diṭṭhiyeva duratikkamanaṭṭhena gahanaṃ diṭṭhigahanaṃ tiṇagahanavanagahanapabbatagahanāni viya. Sāsaṅkasappaṭibhayaṭṭhena diṭṭhikantāraṃ corakantāravāḷakantāranirudakakantāradubbhikkhakantārā viya. Sammādiṭṭhiyā vinivijjhanaṭṭhena vilomanaṭṭhena ca diṭṭhivisūkāyikaṃ. Micchādassanañhi uppajjamānaṃ sammādassanaṃ vinivijjhati ceva vilometi ca. Kadāci sassatassa, kadāci ucchedassa gahaṇato diṭṭhiyā virūpaṃ phanditanti diṭṭhivipphanditaṃ. Diṭṭhigatiko hi ekasmiṃ patiṭṭhātuṃ na sakkoti. Kadāci sassataṃ anussarati, kadāci ucchedaṃ. Diṭṭhiyeva bandhanaṭṭhena saṃyojananti diṭṭhisaṃyojanaṃ. Susumārādayo viya purisaṃ ārammaṇaṃ daḷhaṃ gaṇhātīti gāho. Patiṭṭhahanato patiṭṭhāho. Ayañhi balavapavattibhāvena patiṭṭhahitvā gaṇhāti. Niccādivasena abhinivisatīti abhiniveso. Dhammasabhāvaṃ atikkamitvā niccādivasena parato āmasatīti parāmāso. Anatthāvahattā kucchito maggo, kucchitānaṃ vā apāyānaṃ maggoti kummaggo. Ayāthāvapathato micchāpatho. Yathā hi disāmūḷhena 『『ayaṃ asukagāmassa nāma patho』』ti gahitopi taṃ gāmaṃ na sampāpeti, evaṃ diṭṭhigatikena 『『sugatipatho』』ti gahitāpi diṭṭhi sugatiṃ na pāpetīti ayāthāvapathato micchāpatho. Micchāsabhāvato micchattaṃ. Tattheva paribbhamanato taranti ettha bālāti titthaṃ, titthañca taṃ anatthānañca āyatananti titthāyatanaṃ, titthiyānaṃ vā sañjātidesaṭṭhena nivāsaṭṭhānaṭṭhena ca āyatanantipi titthāyatanaṃ. Vipariyesabhūto gāho, vipariyesato vā gāhoti vipariyesaggāho. Asabhāvagāhoti viparītaggāho. 『『Anicce nicca』』nti ādinayappavattavasena parivattetvā gāho vipallāsaggāho. Anupāyagāho micchāgāho. Ayāthāvakasmiṃ vatthusmiṃ na sabhāvasmiṃ vatthusmiṃ tathaṃ yāthāvakaṃ sabhāvanti gāho 『『ayāthāvakasmiṃ yāthāvaka』』nti gāho. Yāvatāti yattakā. Dvāsaṭṭhidiṭṭhigatānīti brahmajāle (dī. ni. 1.29 ādayo) āgatāni dvāsaṭṭhidiṭṭhigatāni.

Acchedasaṃkinopi phandantīti acchinditvā pasayha balakkārena gaṇhissantīti uppannasaṃkinopi calanti. Acchindantepīti vuttanayena acchijjantepi. Acchinnepīti vuttanayena acchinditvā gahitepi. Vipariṇāmasaṃkinopīti parivattetvā aññathābhāvena āsaṃkinopi . Vipariṇāmantepīti viparivattanakālepi. Vipariṇatepīti viparivattitepi. Phandantīti calanti. Samphandantīti sabbākārena calanti. Vipphandantīti vividhākārena phandanti. Vedhantīti bhayaṃ disvā kampanti. Pavedhantīti chambhitattā bhayena visesena kampanti. Sampavedhantīti lomahaṃsanabhayena sabbākārena kampanti. Phandamāneti upayogabahuvacanaṃ. Appodaketi mandodake. Parittodaketi luḷitodake. Udakapariyādāneti khīṇodake. Balākāhi vāti vuttāvasesāhi pakkhijātīhi. Paripātiyamānāti vihiṃsiyamānā ghaṭṭiyamānā. Ukkhipiyamānāti kaddamantarato nīhariyamānā giliyamānā vā. Khajjamānāti khādiyamānā. Phandanti kākehi. Samphandanti kulalehi. Vipphandanti balākāhi. Vedhanti tuṇḍena gahitakāle maraṇavasena. Pavedhanti vijjhanakāle. Sampavedhanti maraṇasamīpe.

Passitvāti aguṇaṃ passitvā. Tulayitvāti guṇāguṇaṃ tulayitvā. Tīrayitvāti guṇāguṇaṃ vitthāretvā. Vibhāvayitvāti vatthuhānabhāgiṃ muñcitvā vajjetvā. Vibhūtaṃ katvāti nipphattiṃ pāpetvā āveṇikaṃ katvā. Atha vā saṃkiṇṇadosaṃ mocetvā vatthuvibhāgakaraṇena passitvā. Aparicchedadosaṃ mocetvā pamāṇakaraṇavasena tulayitvā. Vatthudosaṃ mocetvā vibhāgakaraṇavasena tīrayitvā. Sammohadosaṃ mocayitvā aggavibhāgakaraṇavasena vibhāvayitvā. Ghanadosaṃ mocetvā pakativibhāgakaraṇena vibhūtaṃ katvā. Pahāyāti pajahitvā. Paṭinissajjitvāti nissajjitvā. Amamāyantoti taṇhādiṭṭhīhi ālayaṃ akaronto. Agaṇhantoti diṭṭhiyā pubbabhāge paññāya taṃ na gaṇhanto. Aparāmasantoti vitakkena ūhanaṃ akaronto. Anabhinivesantoti niyāmokkantidiṭṭhivasena nappavisanto.

Akubbamānoti pariggāhataṇhāvasena akaronto. Ajanayamānoti ponobhavikataṇhāvasena ajanayamāno. Asañjanayamānoti visesena asañjanayamāno. Anibbattayamānoti patthanātaṇhāvasena na nibbattayamāno. Anabhinibbattayamānoti sabbākārena na abhinibbattayamāno. Upasaggavasena vā etāni padāni vaḍḍhitāni. Evamettha paṭhamagāthāya assādaṃ.

  1. Tato parāhi catūhi gāthāhi ādīnavañca dassetvā idāni saupāyaṃ nissaraṇaṃ nissaraṇānisaṃsañca dassetuṃ, sabbāhi vā etāhi kāmānaṃ ādīnavaṃ okāraṃ saṃkilesañca dassetvā idāni nekkhamme ānisaṃsaṃ dassetuṃ 『『ubhosu antesū』』ti gāthādvayamāha. Tattha ubhosu antesūti phassaphassasamudayādīsu dvīsu, dvīsu paricchedesu. Vineyya chandanti chandarāgaṃ vinetvā. Phassaṃ pariññāyāti cakkhusamphassādiphassaṃ, phassānusārena vā taṃsampayutte sabbepi arūpadhamme, tesaṃ vatthudvārārammaṇavasena rūpadhamme cāti sakalampi nāmarūpaṃ tīhi pariññāhi parijānitvā. Anānugiddhoti rūpādīsu sabbadhammesu agiddho. Yadattagarahī tadakubbamānoti yaṃ attanā garahati, taṃ akurumāno. Na limpatī diṭṭhasutesu dhīroti so evarūpo dhitisampanno dhīro diṭṭhesu ca sutesu ca dhammesu dvinnaṃ lepānaṃ ekenāpi lepena na limpati, ākāsamiva nirupalitto accantavodānappatto hoti.

Phasso eko antoti phasso ekaparicchedo. Phusatīti phasso. Svāyaṃ phusanalakkhaṇo, saṅghaṭṭanaraso, sannipātapaccupaṭṭhāno, āpāthagatavisayapadaṭṭhāno. Ayañhi arūpadhammopi samāno ārammaṇe phusanākāreneva pavattatīti phusanalakkhaṇo. Ekadeseneva anallīyamānopi rūpaṃ viya cakkhuṃ, saddo viya ca sotaṃ cittaṃ ārammaṇañca saṅghaṭṭetīti saṅghaṭṭanaraso, vatthārammaṇasaṅghaṭṭanato vā uppannattā sampattiatthenapi rasena 『『saṅghaṭṭanaraso』』ti veditabbo. Vuttañhetaṃ aṭṭhakathāyaṃ –

『『Catubhūmakaphasso no phusanalakkhaṇo nāma natthi, saṅghaṭṭanaraso pana pañcadvārikova hoti. Pañcadvārikassa hi phusanalakkhaṇotipi saṅghaṭṭanarasotipi nāmaṃ. Manodvārikassa phusanalakkhaṇotveva nāmaṃ, na saṅghaṭṭanaraso』』ti (dha. sa. aṭṭha. 1, kāmāvacarakusala, dhammuddesakathā).

Idañca vatvā idaṃ suttaṃ (mi. pa. 2.3.8) ābhataṃ –

『『Yathā, mahārāja, dve meṇḍā yujjheyyuṃ, yathā eko meṇḍo, evaṃ cakkhu daṭṭhabbaṃ. Yathā dutiyo meṇḍo, evaṃ rūpaṃ daṭṭhabbaṃ. Yathā tesaṃ sannipāto, evaṃ phasso daṭṭhabbo. Evaṃ phusanalakkhaṇo ca phasso saṅghaṭṭanaraso ca. Yathā, mahārāja, dve sammā vajjeyyuṃ, dve pāṇī vajjeyyuṃ. Yathā eko pāṇi, evaṃ cakkhu daṭṭhabbaṃ. Yathā dutiyo pāṇi, evaṃ rūpaṃ daṭṭhabbaṃ. Yathā tesaṃ sannipāto, evaṃ phasso daṭṭhabbo. Evaṃ phusanalakkhaṇo ca phasso saṅghaṭṭanaraso cā』』ti vitthāro.

Yathā vā 『『cakkhunā rūpaṃ disvā』』tiādīsu (dha. sa. 1352, 1354) cakkhuviññāṇādīni cakkhuādināmena vuttāni, evamidhāpi tāni cakkhuādināmeneva vuttānīti veditabbāni. Tasmā 『『evaṃ cakkhu daṭṭhabba』』ntiādīsu evaṃ cakkhuviññāṇaṃ daṭṭhabbanti iminā nayena attho veditabbo. Evaṃ sante cittārammaṇasaṅghaṭṭanato imasmimpi sutte kiccaṭṭheneva rasena 『『saṅghaṭṭanaraso』』ti siddho hoti. Tiṇṇaṃ sannipātasaṅkhātassa pana attano kāraṇassa vasena paveditattā sannipātapaccupaṭṭhāno. Ayañhi tattha tattha 『『tiṇṇaṃ saṅgati phasso』』ti evaṃ kāraṇasseva vasena paveditoti. Imassa ca suttapadassa tiṇṇaṃ saṅgatiyā phassoti ayamattho, na saṅgatimattameva phasso.

Evaṃ paveditattā pana tenevākārena paccupaṭṭhātīti 『『sannipātapaccupaṭṭhāno』』ti vutto. Phalaṭṭhena pana paccupaṭṭhānenesa vedanāpaccupaṭṭhāno nāma hoti. Vedanaṃ hesa paccupaṭṭhāpeti, uppādetīti attho. Uppādayamāno ca yathā bahiddhā uṇhapaccayāpi samānā lākhāsaṅkhātadhātunissitā usmā attano nissaye mudubhāvakārī hoti, na attano paccayabhūtepi bahiddhā vītaccitaṅgārasaṅkhāte uṇhabhāve. Evaṃ vatthārammaṇasaṅkhātaaññapaccayopi samāno cittanissitattā attano nissayabhūte citte eva esa vedanuppādako hoti, na attano paccayabhūtepi vatthumhi ārammaṇevāti veditabbo. Tajjena samannāhārena pana indriyena ca parikkhate visaye anantarāyena uppajjanato esa 『『āpāthagatavisayapadaṭṭhāno』』ti vuccati.

Phasso yato samudeti uppajjati, so 『『phassasamudayo』』ti vuccati. Vuttañhetaṃ – 『『saḷāyatanapaccayā phasso』』ti (mahāva. 1; vibha. 225). Atītaduko kālavasena vutto. Vedanāduko 『『upekkhā pana santattā, sukhamicceva bhāsitā』』ti (vibha. aṭṭha. 232) vuttattā upekkhāvedanaṃ sukhameva katvā sukhadukkhavasena, nāmarūpaduko rūpārūpavasena, āyatanaduko saṃsārapavattivasena, sakkāyaduko pañcakkhandhavasena vuttoti veditabbo. Tattha sukhayatīti sukhā. Vedayatīti vedanā. Dukkhayatīti dukkhā. Namanalakkhaṇaṃ nāmaṃ. Ruppanalakkhaṇaṃ rūpaṃ. Cakkhāyatanādīni cha ajjhattikāni. Rūpāyatanādīni cha bāhirāni. Rūpakkhandhādayo pañcakkhandhā vijjamānaṭṭhena sakkāyo. Avijjākammataṇhāāhāraphassanāmarūpā sakkāyasamudayo.

Cakkhusamphassoti cakkhatīti cakkhu, rūpaṃ assādeti vibhāveti cāti attho. Cakkhuto pavatto samphasso cakkhusamphasso. So pana attanā sampayuttāya vedanāya sahajātaaññamaññanissayavipākaāhārasampayuttaatthiavigatavasena aṭṭhadhā paccayo hoti. Suṇātīti sotaṃ. Taṃ sasambhārasotabilassa anto tanutambalomācite aṅguliveṭhakasaṇṭhāne padese sotaviññāṇādīnaṃ yathārahaṃ vatthudvārabhāvaṃ sādhayamānaṃ tiṭṭhati. Sotato pavatto samphasso sotasamphasso. Ghānasamphassādīsupi eseva nayo. Ghāyatīti ghānaṃ . Taṃ sasambhārabilassa anto ajapadasaṇṭhāne padese ghānaviññāṇādīnaṃ yathārahaṃ vatthudvārabhāvaṃ sādhayamānaṃ tiṭṭhati. Jīvitamavhāyatīti jivhā, sāyanaṭṭhena vā jivhā. Sā sasambhārajivhāya atiaggamūlapassāni vajjetvā uparimatalamajjhe bhinnauppaladalaggasaṇṭhāne padese jivhāviññāṇādīnaṃ yathārahaṃ vatthudvārabhāvaṃ sādhayamānā tiṭṭhati. Kucchitānaṃ sāsavadhammānaṃ āyoti kāyo. Āyoti uppattideso. Yāvatā imasmiṃ kāye upādiṇṇapavatti nāma atthi, tattha yebhuyyena kāyappasādo kāyaviññāṇādīnaṃ yathārahaṃ vatthudvārabhāvaṃ sādhayamāno tiṭṭhati. Munātīti mano, vijānātīti attho. Manoti sahāvajjanabhavaṅgaṃ; manato pavatto samphasso manosamphasso.

Chabbidhampi phassaṃ duvidhameva hotīti dassetuṃ 『『adhivacanasamphasso paṭighasamphasso』』ti āha . Manodvāriko adhivacanasamphasso. Pañcadvāriko vatthārammaṇādipaṭighena uppajjanato paṭighasamphasso.

Sukhavedanāya ārammaṇe sukhavedanīyo. Dukkhavedanāya ārammaṇe dukkhavedanīyo. Adukkhamasukhavedanāya ārammaṇe adukkhamasukhavedanīyo. Tattha sukhayatīti sukhaṃ, yassuppajjati, taṃ sukhitaṃ karotīti attho. Suṭṭhu vā khanati, khādati ca kāyacittābādhanti sukhaṃ. Dukkhayatīti dukkhaṃ, yassuppajjati, taṃ dukkhitaṃ karotīti attho. Na dukkhaṃ na sukhanti adukkhamasukhaṃ, ma-kāro padasandhivasena vutto.

Kusalotiādayo jātivasena vuttā. Tattha kusaloti ekavīsatikusalacittasampayutto. Akusaloti dvādasākusalacittasampayutto. Abyākatoti avasesavipākakiriyābyākatacittasampayutto.

Puna bhavappabhedavasena niddisanto 『『kāmāvacaro』』tiādimāha. Catupaññāsakāmāvacaracittasampayutto kāmāvacaro. Kāmaṃ pahāya rūpe avacaratīti rūpāvacaro, kusalābyākatavasena pañcadasarūpāvacaracittasampayutto. Kāmañca rūpañca pahāya arūpe avacaratīti arūpāvacaro, kusalābyākatavasena dvādasārūpāvacaracittasampayutto.

Idāni abhinivesavasena dassento 『『suññato』』tiādimāha. Tattha suññatoti rāgadosamohehi suññattā suññato. Rāgadosamohanimittehi animittattā animitto. Rāgadosamohapaṇidhīnaṃ abhāvato appaṇihitoti vuccati.

Idāni vaṭṭapariyāpannaapariyāpannavasena dassento 『『lokiyo』』tiādimāha. Loko vuccati lujjanapalujjanaṭṭhena vaṭṭaṃ , tasmiṃ pariyāpannabhāvena loke niyuttoti lokiyo. Uttiṇṇoti uttaro, loke apariyāpannabhāvena lokato uttaroti lokuttaro. Phusanāti phusanākāro. Samphusanā samphusitattanti upasaggena padaṃ vaḍḍhitaṃ.

Evaṃ ñātaṃ katvāti evaṃ pākaṭaṃ katvā jānanto tīreti tīrayati, upari vattabbākārena cinteti. Aniccantikatāya ādiantavantatāya ca aniccato tīreti. Uppādavayapaṭipīḷanatāya dukkhavatthutāya ca dukkhato. Paccayayāpanīyatāya rogamūlatāya ca rogato. Dukkhatāsūlayogitāya kilesāsucipaggharatāya uppādajarābhaṅgehi uddhumātaparipakkapabhinnatāya ca gaṇḍato. Pīḷājanakatāya antotudanatāya dunnīharaṇīyatāya ca sallato. Vigarahaṇīyatāya avaḍḍhiāvahanatāya aghavatthutāya ca aghato. Aseribhāvajanakatāya ābādhapadaṭṭhānatāya ca ābādhato. Avasatāya avidheyyatāya ca parato. Byādhijarāmaraṇehi lujjanapalujjanatāya palokato. Anekabyasanāvahanatāya ītito. Aviditānaṃyeva vipulānaṃ anatthānaṃ āvahanato sabbūpaddavavatthutāya ca upaddavato. Sabbabhayānaṃ ākaratāya ca dukkhavūpasamasaṅkhātassa paramassāsassa paṭipakkhabhūtatāya ca bhayato. Anekehi anatthehi anubaddhatāya dosūpasaṭṭhatāya, upasaggo viya anadhivāsanārahatāya ca upasaggato. Byādhijarāmaraṇehi ceva lābhādīhi ca lokadhammehi pacalitatāya calato. Upakkamena ceva sarasena ca pabhaṅgupagamanasīlatāya pabhaṅguto. Sabbāvatthāvinipātitāya, thirabhāvassa ca abhāvatāya adhuvato. Atāyanatāya ceva alabbhaneyyakhematāya ca atāṇato. Allīyituṃ anarahatāya, allīnānampi ca leṇakiccākāritāya aleṇato. Nissitānaṃ bhayasārakattābhāvena asaraṇato. Yathāparikappitehi dhuvasubhasukhattabhāvehi rittatāya rittato. Rittatāyeva tucchato, appakattā vā. Appakampi hi loke 『『tuccha』』nti vuccati. Sāminivāsivedaka kārakādhiṭṭhāyakavirahitatāya suññato.

Sayañca asāmikabhāvāditāya anattato. Pavattidukkhatāya, dukkhassa ca ādīnavatāya ādīnavato. Atha vā ādīnaṃ vāti gacchati pavattatīti ādīnavo, kapaṇamanussassetaṃ adhivacanaṃ. Khandhāpi ca kapaṇāyevāti ādīnavasadisatāya ādīnavato. Jarāya ceva maraṇena cāti dvedhā pariṇāmapakatitāya vipariṇāmadhammato. Dubbalatāya, pheggu viya sukhabhañjanīyatāya ca asārakato. Aghahetutāya aghamūlato. Mittamukhasapatto viya vissāsaghātitāya vadhakato. Vigatabhavatāya vibhavasambhūtatāya ca vibhavato. Āsavapadaṭṭhānatāya sāsavato. Hetupaccayehi abhisaṅkhatatāya saṅkhatato. Maccumārakilesamārānaṃ āmisabhūtatāya mārāmisato. Jātijarābyādhimaraṇapakatitāya jātijarābyādhimaraṇadhammato. Sokaparidevaupāyāsahetutāya sokaparidevaupāyāsadhammato. Taṇhādiṭṭhiduccaritasaṃkilesānaṃ visayadhammatāya saṃkilesadhammato. Avijjākammataṇhāsaḷāyatanavasena uppattito samudayato. Tesaṃ abhāvena atthaṅgamato. Phasse chandarāgavasena madhurassādena assādato. Phassassa vipariṇāmena ādīnavato. Ubhinnaṃ nissaraṇena nissaraṇato tīretīti sabbesu ca imesu 『『tīretī』』ti pāṭhaseso daṭṭhabbo.

Pajahatīti sakasantānato nīharati. Vinodetīti tudati. Byantiṃ karotīti vigatantaṃ karoti. Anabhāvaṃ gametīti anu anu abhāvaṃ gameti. Ariyamaggasatthena ucchinnaṃ taṇhāavijjāmayaṃ mūlametesanti ucchinnamūlā. Tālavatthu viya nesaṃ vatthu katanti tālāvatthukatā. Yathā hi tālarukkhaṃ samūlaṃ uddharitvā tassa vatthumatte tasmiṃ padese kate na puna tassa tālassa uppatti paññāyati, evaṃ ariyamaggasatthena samūle rūpādirase uddharitvā tesaṃ pubbe uppannapubbabhāvena vatthumatte cittasantāne kate sabbepi te 『『tālāvatthukatā』』ti vuccanti. Yassesoti yassa puggalassa eso gedho. Samucchinnoti ucchinno. Vūpasantoti phalena vūpasanto. Paṭipassaddhoti paṭipassaddhippahānena paṭipassambhito. Upasaggena vā padaṃ vaḍḍhitaṃ. Abhabbuppattikoti puna uppajjituṃ abhabbo. Ñāṇagginā daḍḍhoti maggañāṇagginā jhāpito. Atha vā visanikkhittaṃ bhājanena saha chaḍḍitaṃ viya vatthunā saha pahīno. Mūlacchinnavisavalli viya samūlacchinnoti samucchinno. Uddhane udakaṃ siñcitvā nibbāpitaaṅgāraṃ viya vūpasanto. Nibbāpitaaṅgāre patitaudakaphusitaṃ viya paṭipassaddho. Aṅkuruppattiyā hetucchinnabījaṃ viya abhabbuppattiko. Asanipātavisarukkho viya ñāṇagginā daḍḍhoti evameke vaṇṇayanti.

Vītagedhoti idaṃ sakabhāvapariccajanavasena vuttaṃ. Vigatagedhoti idaṃ ārammaṇe sālayabhāvapariccajanavasena. Cattagedhoti idaṃ puna anādiyanabhāvadassanavasena. Muttagedhoti idaṃ santatito vinimocanavasena. Pahīnagedhoti idaṃ muttassāpi kvaci anavaṭṭhānadassanavasena. Paṭinissaṭṭhagedhoti idaṃ ādinnapubbassa nissaggadassanavasena vuttaṃ. Vītarāgo vigatarāgo cattarāgoti vuttanayena yojetabbaṃ. Tattha gijjhanavasena gedho. Rañjanavasena rāgo. Nicchātoti nittaṇho. 『『Nicchado』』tipi pāṭho, taṇhāchadanavirahitoti attho. Nibbutoti nibbutasabhāvo. Sītibhūtoti sītasabhāvo. Sukhapaṭisaṃvedīti kāyikacetasikasukhaṃ anubhavanasabhāvo. Brahmabhūtenāti uttamasabhāvena. Attanāti cittena.

Katattā cāti pāpakammānaṃ katabhāvena ca. Akatattā cāti kusalānaṃ akatabhāvena ca. Kataṃ me kāyaduccaritaṃ, akataṃ me kāyasucaritantiādayo dvāravasena avirativirativasena kammapathavasena ca vuttā. Sīlesumhi na paripūrakārītiādayo catupārisuddhisīlavasena. Jāgariyamananuyuttoti pañcajāgaraṇavasena. Satisampajaññenāti sātthakādisampajaññavasena . Cattāro satipaṭṭhānātiādayo bodhipakkhiyadhammā lokiyalokuttaravasena. Dukkhaṃ me apariññātantiādayo cattāro ariyasaccavasena vuttāti veditabbaṃ. Te atthato tattha tattha vuttanayattā pākaṭāyeva.

Dhīropaṇḍitoti satta padā vuttatthāyeva. Api ca dukkhe akampiyaṭṭhena dhīro. Sukhe anuppilavaṭṭhena paṇḍito. Diṭṭhadhammikasamparāyikatthe kataparicayaṭṭhena paññavā. Attatthaparatthe niccalaṭṭhena buddhimā. Gambhīrauttānatthe apaccosakkanaṭṭhena ñāṇī. Guḷhapaṭicchannatthe obhāsanaṭṭhena vibhāvī. Nikkilesabyavadānaṭṭhena tulāsadisoti medhāvī. Na limpatīti sajātiyā na limpati ākāse lekhā viya. Na palimpatīti visesena na limpati. Na upalimpatīti saññogo hutvāpi na limpati hatthatale lekhā viya. Alittoti saññogo hutvāpi na kilissati kāsikavatthe ṭhapitamaṇiratanaṃ viya. Apalittoti visesena na kilissati maṇiratane paliveṭhitakāsikavatthaṃ viya. Anupalittoti upagantvāpi na allīyati pokkharapatte udakabindu viya. Nikkhantoti bahi nikkhanto bandhanāgārato palāto viya. Nissaṭoti pāpapahīno amittassa paṭicchāpitakiliṭṭhavatthu viya. Vippamuttoti suṭṭhu mutto gayhūpage vatthumhi ratiṃ nāsetvā puna nāgamanaṃ viya. Visaññuttoti kilesehi ekato na yutto byādhinā muttagilāno viya. Vimariyādikatena cetasāti vigatamariyādakatena cittena, sabbabhavena sabbārammaṇena sabbakilesehi muttacittenāti attho.

14.Saññaṃ pariññāti gāthāya pana ayaṃ saṅkhepattho – na kevalañca phassameva, api ca kho pana kāmasaññādibhedaṃ saññaṃ, saññānusārena vā pubbe vuttanayeneva nāmarūpaṃ tīhi pariññāhi parijānitvā imāya paṭipadāya catubbidhampi vitareyya oghaṃ, tato so tiṇṇogho taṇhādiṭṭhipariggahesu taṇhādiṭṭhikilesappahānena anupalitto khīṇāsavamuni rāgādisallānaṃ abbūḷhattā abbūḷhasallo, sativepullappattiyā appamatto caraṃ, pubbabhāge vā appamatto caranto tena appamādacārena abbūḷhasallo hutvā sakaparattabhāvādibhedaṃ nāsīsati lokamimaṃ parañca, aññadatthu carimacittanirodhā nirupādānova jātavedo parinibbātīti arahattanikūṭena desanaṃ niṭṭhāpesi, dhammanettiṭhapanameva karonto; na tu imāya desanāya maggaṃ vā phalaṃ vā uppādesi, khīṇāsavassa desitattāti.

Nīlādibhedaṃ ārammaṇaṃ sañjānātīti saññā. Sā sañjānanalakkhaṇā paccābhiññāṇarasā. Catubhūmikasaññā hi nosañjānanalakkhaṇā nāma natthi, sabbā sañjānanalakkhaṇāva. Yā panettha abhiññāṇena sañjānāti, sā paccābhiññāṇarasā nāma hoti. Tassā vaḍḍhakissa dārumhi abhiññāṇaṃ katvā puna tena abhiññāṇena taṃ paccābhijānanakāle, purisassa kāḷatilakādiabhiññāṇaṃ sallakkhetvā puna tena abhiññāṇena 『『asuko nāma eso』』ti tassa paccābhijānanakāle, rañño piḷandhanagopakabhaṇḍāgārikassa tasmiṃ tasmiṃ piḷandhane nāmapaṇṇakaṃ bandhitvā 『『asukaṃ piḷandhanaṃ nāma āharā』』ti vutte dīpaṃ jāletvā sāragabbhaṃ pavisitvā paṇṇaṃ vācetvā tassa tasseva piḷandhanassa āharaṇakāle ca pavatti veditabbā.

Aparo nayo – sabbasaṅgāhikavasena hi sañjānanalakkhaṇā saññā, punasañjānanapaccayanimittakaraṇarasā dāruādīsu tacchakādayo viya, yathāgahitanimittavasena abhinivesakaraṇapaccupaṭṭhānā hatthidassakaandho viya, ārammaṇe anogāḷhavuttitāya aciraṭṭhānapaccupaṭṭhānā vā vijju viya, yathāupaṭṭhitavisayapadaṭṭhānā tiṇapurisakesu migapotakānaṃ purisāti uppannasaññā viya. Yā panettha ñāṇasampayuttā hoti, sā ñāṇameva anuvattati, sasambhārapathavīādīsu sesadhammā pathavīādīni viyāti veditabbā.

Kāmapaṭisaññuttā saññā kāmasaññā. Byāpādapaṭisaññuttā saññā byāpādasaññā. Vihiṃsāpaṭisaññuttā saññā vihiṃsāsaññā. Tesu dve sattesupi saṅkhāresupi uppajjanti. Kāmasaññā hi piye manāpe satte vā saṅkhāre vā vitakkentassa uppajjati. Byāpādasaññā appiye amanāpe satte vā saṅkhāre vā kujjhitvā olokanakālato paṭṭhāya yāva vināsanā uppajjati. Vihiṃsāsaññā saṅkhāresu na uppajjati. Saṅkhāro hi dukkhāpetabbo nāma natthi. 『『Ime sattā haññantu vā, ucchijjantu vā, vinassantu vā, mā vā ahesu』』nti cintanakāle pana sattesu uppajjati. Nekkhammapaṭisaññuttā saññā nekkhammasaññā, sā asubhapubbabhāge kāmāvacarā hoti, asubhajhāne rūpāvacarā, taṃ jhānaṃ pādakaṃ katvā uppannamaggaphalakāle lokuttarā. Abyāpādapaṭisaññuttā saññā abyāpādasaññā, sā mettāpubbabhāge kāmāvacarā hoti, mettājhāne rūpāvacarā, taṃ jhānaṃ pādakaṃ katvā uppannamaggaphalakāle lokuttarā. Avihiṃsāpaṭisaññuttā saññā avihiṃsāsaññā, sā karuṇāpubbabhāge kāmāvacarā, karuṇājhāne rūpāvacarā, taṃ jhānaṃ pādakaṃ katvā uppannamaggaphalakāle lokuttarā. Yadā alobho sīsaṃ hoti, tadā itare dve tadanvāyikā bhavanti. Yadā mettā sīsaṃ hoti, tadā itare dve tadanvāyikā bhavanti. Yadā karuṇā sīsaṃ hoti, tadā itare dve tadanvāyikā bhavanti. Rūpārammaṇaṃ ārabbha uppannā saññā rūpasaññā. Saddasaññādīsupi eseva nayo. Idaṃ tassāyeva ārammaṇato nāmaṃ. Ārammaṇānaṃ vuttattā cakkhusamphassajādivatthūnipi vuttāneva honti.

Yā evarūpā saññāti aññāpi 『『paṭighasamphassajā saññā adhivacanasamphassajā saññā』』ti evamādikā veditabbā. Tattha adhivacanasamphassajā saññātipi pariyāyena chadvārikāyeva . Tayo hi arūpino khandhā sayaṃ piṭṭhivaṭṭakā hutvā attanā sahajātasaññāya 『『adhivacanasamphassajā saññā』』ti nāmaṃ karonti, nippariyāyena pana paṭighasamphassajā saññā nāma pañcadvārikā saññā, adhivacanasamphassajā saññā nāma manodvārikā saññā. Etā atirekasaññā pariggahitāti veditabbā.

Saññāti sabhāvanāmaṃ. Sañjānanāti sañjānanākāro. Sañjānitattanti sañjānitabhāvo.

Avijjoghanti pūretuṃ ayuttaṭṭhena kāyaduccaritādi avindiyaṃ nāma, aladdhabbanti attho. Taṃ avindiyaṃ vindatīti avijjā. Tabbiparītato kāyasucaritādi vindiyaṃ nāma, taṃ vindiyaṃ na vindatīti avijjā. Khandhānaṃ rāsaṭṭhaṃ, āyatanānaṃ āyatanaṭṭhaṃ, dhātūnaṃ suññaṭṭhaṃ, indriyānaṃ adhipatiyaṭṭhaṃ, saccānaṃ tathaṭṭhaṃ aviditaṃ karotītipi avijjā. Dukkhādīnaṃ pīḷanādivasena vuttaṃ catubbidhaṃ atthaṃ aviditaṃ karotītipi avijjā. Antavirahite saṃsāre yonigatibhavaviññāṇaṭṭhitisattāvāsesu satte javāpetīti avijjā. Paramatthato avijjamānesu itthipurisādīsu javati, vijjamānesu khandhādīsu na javatīti avijjā. Api ca cakkhuviññāṇādīnaṃ vatthārammaṇānaṃ paṭiccasamuppādapaṭiccasamuppannānañca dhammānaṃ chādanatopi avijjā, taṃ avijjoghaṃ. Kāmoghavasena uttareyya. Bhavoghavasena patareyya. Diṭṭhoghavasena samatikkameyya. Avijjoghavasena vītivatteyya. Atha vā sotāpattimaggena pahānavasena uttareyya. Sakadāgāmimaggena pahānavasena patareyya. Anāgāmimaggena pahānavasena samatikkameyya. Arahattamaggena pahānavasena vītivatteyya. Atha vā 『『tareyyādipañcapadaṃ tadaṅgādipañcapahānena yojetabba』』nti keci vadanti.

『『Monaṃ vuccati ñāṇa』』nti vatvā taṃ pabhedato dassetuṃ 『『yā paññā pajānanā』』tiādimāha. Taṃ vuttanayameva ṭhapetvā 『『amoho dhammavicayo』』ti padaṃ. Amoho kusalesu dhammesu abhāvanāya paṭipakkho bhāvanāhetu. Amohena aviparītaṃ gaṇhāti mūḷhassa viparītaggahaṇato. Amohena yāthāvaṃ yāthāvato dhārento yathāsabhāve pavattati. Mūḷho hi 『『tacchaṃ atacchaṃ, atacchañca taccha』』nti gaṇhāti; tathā icchitālābhadukkhaṃ na hoti. Amūḷhassa 『『taṃ kutettha labbhā』』ti evamādipaccavekkhaṇasambhavato maraṇadukkhaṃ na hoti. Sammohamaraṇañhi dukkhaṃ, na ca taṃ amūḷhassa hoti. Pabbajitānaṃ sukhasaṃvāso hoti, tiracchānayoniyaṃ nibbatti na hoti. Mohena hi niccasammūḷhā tiracchānayoniṃ upapajjanti . Mohapaṭipakkho ca amoho mohavasena amajjhattabhāvassa abhāvakaro. Amohena avihiṃsāsaññā dhātusaññā majjhimāya paṭipattiyā paṭipajjanaṃ, pacchimaganthadvayassa pabhedanañca hoti. Pacchimāni dve satipaṭṭhānāni tasseva ānubhāvena ijjhanti. Amoho dīghāyukatāya paccayo hoti. Amūḷho hi hitāhitaṃ ñatvā ahitaṃ parivajjento hitañca paṭisevamāno dīghāyuko hoti, attasampattiyā aparihīno hoti. Amūḷho hi attano hitameva karonto attānaṃ sampādeti. Ariyavihārassa paccayo hoti, udāsinapakkhesu nibbuto hoti amūḷhassa sabbābhisaṅgatāya abhāvato. Amohena anattadassanaṃ hoti. Asammūḷho hi yāthāvagahaṇakusalo apariṇāyakaṃ khandhapañcakaṃ apariṇāyakato bujjhati. Yathā ca etena anattadassanaṃ, evaṃ attadassanaṃ mohena. Ko hi nāma attasuññataṃ bujjhitvā puna sammohaṃ āpajjeyyāti.

Tena ñāṇena samannāgatoti etena vuttappakārena ñāṇena samaṅgībhūto sekkhādayo muni. Monappattoti paṭiladdhañāṇo munibhāvaṃ patto. Tīṇīti gaṇanaparicchedo. Moneyyānīti munibhāvakarā moneyyakarā paṭipadā dhammā. Kāyamoneyyantiādīsu viññattikāyarūpakāyavasena paññāpetabbaṃ kāyamoneyyaṃ. Viññattivācāsaddavācāvasena paññāpetabbaṃ vacīmoneyyaṃ. Manodvārikacittādivasena paññāpetabbaṃ manomoneyyaṃ. Tividhakāyaduccaritānaṃ pahānanti pāṇātipātādividhānaṃ kāyato pavattānaṃ duṭṭhu caritānaṃ pajahanaṃ. Kāyasucaritanti kāyato pavattaṃ suṭṭhu caritaṃ. Kāyārammaṇe ñāṇanti kāyaṃ ārammaṇaṃ katvā aniccādivasena pavattaṃ kāyārammaṇe ñāṇaṃ. Kāyapariññāti kāyaṃ ñātatīraṇappahānapariññāhi jānanavasena pavattaṃ ñāṇaṃ. Pariññāsahagato maggoti ajjhattikaṃ kāyaṃ sammasitvā uppāditamaggo pariññāsahagato. Kāye chandarāgassa pahānanti kāye taṇhāchandarāgassa pajahanaṃ. Kāyasaṅkhāranirodhoti assāsapassāsānaṃ nirodho āvaraṇo, catutthajjhānasamāpattisamāpajjanaṃ. Vacīsaṅkhāranirodhoti vitakkavicārānaṃ nirodho āvaraṇo, dutiyajjhānasamāpattisamāpajjanaṃ. Cittasaṅkhāranirodhoti saññāvedanānaṃ nirodho āvaraṇo, saññāvedayitanirodhasamāpattisamāpajjanaṃ.

Paṭhamagāthāya kāyamunintiādīsu kāyaduccaritappahānavasena kāyamuni. Vacīduccaritappahānavasena vācāmuni. Manoduccaritappahānavasena manomuni. Sabbākusalappahānavasena anāsavamuni. Moneyyasampannanti jānitabbaṃ jānitvā phale ṭhitattā moneyyasampannaṃ. Āhu sabbappahāyinanti sabbakilese pajahitvā ṭhitattā sabbappahāyinaṃ kathayanti.

Dutiyagāthāya ninhātapāpakanti yo ajjhattabahiddhasaṅkhāte sabbasmimpi āyatane ajjhattabahiddhārammaṇavasena uppattirahāni sabbapāpakāni maggañāṇena ninhāya dhovitvā ṭhitattā ninhātapāpakaṃ āhūti evamattho daṭṭhabbo. Agāramajjhe vasantā agāramunino. Pabbajjupagatā anagāramunino. Tattha sekkhā sekkhamunino. Arahanto asekkhamunino. Paccekabuddhā paccekamunino. Sammāsambuddhā munimunino.

Puna kathetukamyatāpucchāvasena 『『katame agāramunino』』ti āha. Agārikāti kasigorakkhādiagārikakamme niyuttā. Diṭṭhapadāti diṭṭhanibbānā . Viññātasāsanāti viññātaṃ sikkhattayasāsanaṃ etesanti viññātasāsanā. Anagārāti kasigorakkhādiagāriyakammaṃ etesaṃ natthīti pabbajitā 『『anagārā』』ti vuccanti. Satta sekkhāti sotāpannādayo satta. Tīsu sikkhāsu sikkhantīti sekkhā. Arahanto na sikkhantīti asekkhā. Taṃ taṃ kāraṇaṃ paṭicca ekakāva anācariyakāva catusaccaṃ bujjhitavantoti paccekabuddhā paccekamunino.

Munimunino vuccanti tathāgatāti ettha aṭṭhahi kāraṇehi bhagavā tathāgato – tathā āgatoti tathāgato, tathā gatoti tathāgato, tathalakkhaṇaṃ āgatoti tathāgato, tathadhamme yāthāvato abhisambuddhoti tathāgato, tathadassitāya tathāgato, tathavāditāya tathāgato, tathākāritāya tathāgato, abhibhavanaṭṭhena tathāgatoti.

Kathaṃ bhagavā tathā āgatoti tathāgato? Yathā sabbalokahitāya ussukkamāpannā purimakā sammāsambuddhā āgatā. Kiṃ vuttaṃ hoti? Yenābhinīhārena purimakā bhagavanto āgatā, teneva amhākampi bhagavā āgato. Atha vā yathā purimakā bhagavanto dānasīlanekkhammapaññāvīriyakhantisaccādhiṭṭhānamettupekkhāsaṅkhātā dasa pāramiyo dasa upapāramiyo dasa paramatthapāramiyoti samatiṃsapāramiyo pūretvā aṅgapariccāgaṃ nayanadhanarajjaputtadārapariccāganti ime pañca mahāpariccāge pariccajitvā pubbayogapubbacariyadhammakkhānañātatthacariyādayo pūretvā buddhicariyāya koṭiṃ patvā āgatā, tathā amhākampi bhagavā āgato. Yathā ca purimakā bhagavanto cattāro satipaṭṭhāne, cattāro sammappadhāne, cattāro iddhipāde, pañcindriyāni, pañca balāni, satta bojjhaṅge, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvetvā pūretvā āgatā, tathā amhākampi bhagavā āgato. Evaṃ tathā āgatoti tathāgato.

『『Yathā ca dīpaṅkarabuddhaādayo, sabbaññubhāvaṃ munayo idhāgatā;

Tathā ayaṃ sakyamunīpi āgato, tathāgato vuccati tena cakkhumā』』ti.

Kathaṃ tathā gatoti tathāgato? Yathā sampatijātā purimakā bhagavanto gatā. Kathañca te gatā? Te hi sampatijātā samehi pādehi pathaviyaṃ patiṭṭhāya uttarābhimukhā sattapadavītihārena gatā. Yathāha –

『『Sampatijāto, ānanda, bodhisatto samehi pādehi pathaviyaṃ patiṭṭhahitvā uttarābhimukho sattapadavītihārena gacchati, setamhi chatte anudhāriyamāne sabbā ca disā anuviloketi, āsabhiñca vācaṃ bhāsati – 『aggohamasmi lokassa, jeṭṭhohamasmi lokassa, seṭṭhohamasmi lokassa, ayamantimā jāti, natthi dāni punabbhavo』』』ti (dī. ni. 2.31; ma. ni. 3.207).

Tañcassa gamanaṃ tathaṃ ahosi avitathaṃ anekesaṃ visesādhigamānaṃ pubbanimittabhāvena. Yañhi so sampatijāto samehi pādehi patiṭṭhāti, idamassa caturiddhipādapaṭilābhassa pubbanimittaṃ. Uttaramukhabhāvo panassa sabbalokuttarabhāvassa pubbanimittaṃ. Sattapadavītihāro sattabojjhaṅgaratanapaṭilābhassa. 『『Suvaṇṇadaṇḍā vītipatanti cāmarā』』ti (su. ni. 693) ettha vuttacāmarukkhepo pana sabbatitthiyanimmadanassa. Setacchattadhāraṇaṃ arahattavimuttivaravimalasetacchattapaṭilābhassa. Sabbadisānuvilokanaṃ sabbaññutānāvaraṇañāṇapaṭilābhassa. Āsabhivācābhāsanaṃ pana appaṭivattiyavaradhammacakkapavattanassa pubbanimittaṃ. Tathā ayaṃ bhagavāpi gato. Tañcassa gamanaṃ tathaṃ ahosi avitathaṃ tesaṃyeva visesādhigamānaṃ pubbanimittabhāvena. Tenāhu porāṇā –

『『Muhuttajātova gavampatī yathā, samehi pādehi phusī vasundharaṃ;

So vikkamī satta padāni gotamo, setañca chattaṃ anudhārayuṃ marū.

『『Gantvāna so satta padāni gotamo, disā vilokesi samā samantato;

Aṭṭhaṅgupetaṃ giramabbhudīrayi, sīho yathā pabbatamuddhaniṭṭhito』』ti. (paṭi. ma. aṭṭha. 1.1.37; itivu. aṭṭha. 38);

Evaṃ tathā gatoti tathāgato.

Atha vā yathā purimakā bhagavanto, ayampi bhagavā tatheva nekkhammena kāmacchandaṃ…pe… paṭhamajjhānena nīvaraṇe…pe… aniccānupassanāya niccasaññaṃ…pe… arahattamaggena sabbakilese pahāya gato, evampi tathā gatoti tathāgato.

Kathaṃ tathalakkhaṇaṃ āgatoti tathāgato? Pathavīdhātuyā kakkhaḷattalakkhaṇaṃ tathaṃ avitathaṃ, āpodhātuyā paggharaṇalakkhaṇaṃ, tejodhātuyā uṇhattalakkhaṇaṃ, vāyodhātuyā vitthambhanalakkhaṇaṃ, ākāsadhātuyā asamphuṭṭhalakkhaṇaṃ, viññāṇadhātuyā vijānanalakkhaṇaṃ.

Rūpassa ruppanalakkhaṇaṃ, vedanāya vedayitalakkhaṇaṃ, saññāya sañjānanalakkhaṇaṃ, saṅkhārānaṃ abhisaṅkharaṇalakkhaṇaṃ, viññāṇassa vijānanalakkhaṇaṃ.

Vitakkassa abhiniropanalakkhaṇaṃ, vicārassa anumajjanalakkhaṇaṃ, pītiyā pharaṇalakkhaṇaṃ, sukhassa sātalakkhaṇaṃ, cittekaggatāya avikkhepalakkhaṇaṃ, phassassa phusanalakkhaṇaṃ.

Saddhindriyassa adhimokkhalakkhaṇaṃ, vīriyindriyassa paggahalakkhaṇaṃ, satindriyassa upaṭṭhānalakkhaṇaṃ, samādhindriyassa avikkhepalakkhaṇaṃ, paññindriyassa pajānanalakkhaṇaṃ.

Saddhābalassa assaddhiye akampiyalakkhaṇaṃ, vīriyabalassa kosajje, satibalassa muṭṭhassacce, samādhibalassa uddhacce, paññābalassa avijjāya akampiyalakkhaṇaṃ.

Satisambojjhaṅgassa upaṭṭhānalakkhaṇaṃ, dhammavicayasambojjhaṅgassa pavicayalakkhaṇaṃ, vīriyasambojjhaṅgassa paggahalakkhaṇaṃ, pītisambojjhaṅgassa pharaṇalakkhaṇaṃ, passaddhisambojjhaṅgassa upasamalakkhaṇaṃ, samādhisambojjhaṅgassa avikkhepalakkhaṇaṃ, upekkhāsambojjhaṅgassa paṭisaṅkhānalakkhaṇaṃ.

Sammādiṭṭhiyā dassanalakkhaṇaṃ, sammāsaṅkappassa abhiniropanalakkhaṇaṃ, sammāvācāya pariggahalakkhaṇaṃ, sammākammantassa samuṭṭhānalakkhaṇaṃ, sammāājīvassa vodānalakkhaṇaṃ, sammāvāyāmassa paggahalakkhaṇaṃ, sammāsatiyā upaṭṭhānalakkhaṇaṃ, sammāsamādhissa avikkhepalakkhaṇaṃ.

Avijjāya aññāṇalakkhaṇaṃ, saṅkhārānaṃ cetanālakkhaṇaṃ, viññāṇassa vijānanalakkhaṇaṃ, nāmassa namanalakkhaṇaṃ, rūpassa ruppanalakkhaṇaṃ, saḷāyatanassa āyatanalakkhaṇaṃ, phassassa phusanalakkhaṇaṃ, vedanāya vedayitalakkhaṇaṃ, taṇhāya hetulakkhaṇaṃ, upādānassa gahaṇalakkhaṇaṃ, bhavassa āyūhanalakkhaṇaṃ, jātiyā nibbattilakkhaṇaṃ, jarāya jīraṇalakkhaṇaṃ, maraṇassa cutilakkhaṇaṃ.

Dhātūnaṃ suññatalakkhaṇaṃ, āyatanānaṃ āyatanalakkhaṇaṃ, satipaṭṭhānānaṃ upaṭṭhānalakkhaṇaṃ, sammappadhānānaṃ padahanalakkhaṇaṃ, iddhipādānaṃ ijjhanalakkhaṇaṃ, indriyānaṃ adhipatilakkhaṇaṃ, balānaṃ akampiyalakkhaṇaṃ, bojjhaṅgānaṃ niyyānalakkhaṇaṃ, maggassa hetulakkhaṇaṃ.

Saccānaṃ tathalakkhaṇaṃ, samathassa avikkhepalakkhaṇaṃ, vipassanāya anupassanālakkhaṇaṃ, samathavipassanānaṃ ekarasalakkhaṇaṃ, yuganaddhānaṃ anativattanalakkhaṇaṃ.

Sīlavisuddhiyā saṃvaraṇalakkhaṇaṃ, cittavisuddhiyā avikkhepalakkhaṇaṃ, diṭṭhivisuddhiyā dassanalakkhaṇaṃ, khaye ñāṇassa samucchedalakkhaṇaṃ, anuppāde ñāṇassa passaddhilakkhaṇaṃ, chandassa mūlalakkhaṇaṃ.

Manasikārassa samuṭṭhānalakkhaṇaṃ, phassassa samodhānalakkhaṇaṃ, vedanāya samosaraṇalakkhaṇaṃ, samādhissa pamukhalakkhaṇaṃ, satiyā ādhipateyyalakkhaṇaṃ, paññāya tatuttariyalakkhaṇaṃ, vimuttiyā sāralakkhaṇaṃ, amatogadhassa nibbānassa pariyosānalakkhaṇaṃ tathaṃ avitathaṃ, etaṃ tathalakkhaṇaṃ ñāṇagatiyā āgato avirajjhitvā patto anuppattoti tathāgato. Evaṃ tathalakkhaṇaṃ āgatoti tathāgato.

Kathaṃ tathadhamme yāthāvato abhisambuddhoti tathāgato? Tathadhammā nāma cattāri ariyasaccāni. Yathāha –

『『Cattārimāni, bhikkhave, tathāni avitathāni anaññathāni. Katamāni cattāri? 『Idaṃ dukkha』nti, bhikkhave, tathametaṃ avitathametaṃ anaññathameta』』nti vitthāro (saṃ. ni. 5.1090).

Tāni ca bhagavā abhisambuddhoti tathānaṃ abhisambuddhattā tathāgatoti vuccati. Abhisambuddhattho hi ettha gatasaddo.

Api ca jarāmaraṇassa jātipaccayasambhūtasamudāgataṭṭho tatho avitatho anaññatho…pe… saṅkhārānaṃ avijjāpaccayasambhūtasamudāgataṭṭho tatho avitatho anaññatho. Tathā avijjāya saṅkhārānaṃ paccayaṭṭho…pe… jātiyā jarāmaraṇassa paccayaṭṭho tatho avitatho anaññatho. Taṃ sabbaṃ bhagavā abhisambuddho, tassāpi tathānaṃ abhisambuddhattā tathāgato. Evaṃ tathadhamme yāthāvato abhisambuddhoti tathāgato.

Kathaṃ tathadassitāya tathāgato? Bhagavā yaṃ sadevake loke…pe… sadevamanussāya pajāya aparimāṇāsu lokadhātūsu aparimāṇānaṃ sattānaṃ cakkhudvāre āpāthaṃ āgacchantaṃ rūpārammaṇaṃ nāma atthi, taṃ sabbākārena jānāti passati. Evaṃ jānatā passatā ca tena taṃ iṭṭhāniṭṭhādivasena vā diṭṭhasutamutaviññātesu labbhamānakapadavasena vā 『『katamaṃ taṃ rūpaṃ rūpāyatanaṃ? Yaṃ rūpaṃ catunnaṃ mahābhūtānaṃ upādāya vaṇṇanibhā sanidassanaṃ sappaṭighaṃ nīlaṃ pītaka』』ntiādinā (dha. sa. 616) nayena anekehi nāmehi terasahi vārehi dvipaññāsāya nayehi vibhajjamānaṃ tathameva hoti, vitathaṃ natthi. Esa nayo sotadvārādīsupi āpāthamāgacchantesu saddādīsu. Vuttampi cetaṃ bhagavatā –

『『Yaṃ, bhikkhave, sadevakassa lokassa…pe… sadevamanussāya pajāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tamahaṃ jānāmi…pe… tamahaṃ abbhaññāsiṃ. Taṃ tathāgatassa viditaṃ, taṃ tathāgato na upaṭṭhāsī』』ti (a. ni. 4.24).

Evaṃ tathadassitāya tathāgato. Tattha tathadassīatthe tathāgatoti padasambhavo veditabbo.

Kathaṃ tathavāditāya tathāgato? Yaṃ rattiṃ bhagavā bodhimaṇḍe aparājitapallaṅke nisinno catunnaṃ mārānaṃ matthakaṃ madditvā anuttaraṃ sammāsambodhiṃ abhisambuddho, yañca rattiṃ yamakasālānamantare anupādisesāya nibbānadhātuyā parinibbāyi, etthantare pañcacattālīsavassaparimāṇe kāle paṭhamabodhiyampi majjhimabodhiyampi pacchimabodhiyampi yaṃ bhagavatā bhāsitaṃ suttaṃ geyyaṃ…pe… vedallaṃ. Sabbaṃ taṃ atthato byañjanato ca anupavajjaṃ anūnamanadhikaṃ sabbākāraparipuṇṇaṃ rāgamadanimmadanaṃ dosamohamadanimmadanaṃ, natthi tattha vālaggamattampi pakkhalitaṃ, sabbaṃ taṃ ekamuddikāya lañchitaṃ viya, ekanāḷiyā mitaṃ viya, ekatulāya tulitaṃ viya ca tathameva hoti avitathaṃ anaññathaṃ. Yathāha –

『『Yañca, cunda, rattiṃ tathāgato anuttaraṃ sammāsambodhiṃ abhisambujjhati, yañca rattiṃ anupādisesāya nibbānadhātuyā parinibbāyati, yaṃ etasmiṃ antare bhāsati lapati niddisati, sabbaṃ taṃ tatheva hoti no aññathā, tasmā 『tathāgato』ti vuccatī』』ti (dī. ni. 3.188).

Gadaattho hi ettha gatasaddo. Evaṃ tathavāditāya tathāgato.

Api ca āgadanaṃ āgado, vacananti attho. Tatho aviparīto āgado assāti dakārassa takāraṃ katvā tathāgatoti evametasmiṃ atthe padasiddhi veditabbā.

Kathaṃ tathākāritāya tathāgato? Bhagavato hi vācāya kāyo anulometi, kāyassāpi vācā. Tasmā yathāvādī tathākārī, yathākārī tathāvādī ca hoti. Evaṃbhūtassa cassa yathā vācā , kāyopi tathā gato pavattoti attho. Yathā ca kāyo, vācāpi tathā gatā pavattāti tathāgato. Tenevāha – 『『yathāvādī, bhikkhave, tathāgato tathākārī, yathākārī tathāvādī. Iti yathāvādī tathākārī, yathākārī tathāvādī. 『Tasmā tathāgato』ti vuccatī』』ti (a. ni. 4.23). Evaṃ tathākāritāya tathāgato.

Kathaṃ abhibhavanaṭṭhena tathāgato? Upari bhavaggaṃ heṭṭhā avīciṃ pariyantaṃ katvā tiriyaṃ aparimāṇāsu lokadhātūsu sabbasatte abhibhavati sīlena samādhinā paññāya vimuttiyā vimuttiñāṇadassanena, na tassa tulā vā pamāṇaṃ vā atthi, atha kho atulo appameyyo anuttaro rājātirājā devānaṃ atidevo sakkānaṃ atisakko brahmānaṃ atibrahmā. Tenāha –

『『Sadevake , bhikkhave, loke…pe… sadevamanussāya pajāya tathāgato abhibhū anabhibhūto aññadatthudaso vasavattī, tasmā 『tathāgato』ti vuccatī』』ti (a. ni. 4.23).

Tatthevaṃ padasiddhi veditabbā – agado viya agado. Ko panesa? Desanāvilāso ceva puññussayo ca. Tena hesa mahānubhāvo bhisakko dibbāgadena sappe viya sabbaparappavādino sadevakañca lokaṃ abhibhavati. Iti sabbalokābhibhavane tatho aviparīto desanāvilāsamayo ceva puññamayo ca agado assāti dakārassa takāraṃ katvā tathāgatoti veditabbo. Evaṃ abhibhavanaṭṭhena tathāgato.

Api ca tathāya gatotipi tathāgato, tathaṃ gatotipi tathāgato. Gatoti avagato, atīto patto paṭipannoti attho. Tattha sakalaṃ lokaṃ tīraṇapariññāya tathāya gato avagatoti tathāgato, lokasamudayaṃ pahānapariññāya tathāya gato atītoti tathāgato, lokanirodhaṃ sacchikiriyāya tathāya gato pattoti tathāgato, lokanirodhagāminiṃ paṭipadaṃ tathaṃ gato paṭipannoti tathāgato. Tena yaṃ vuttaṃ bhagavatā –

『『Loko, bhikkhave, tathāgatena abhisambuddho, lokasmā tathāgato visaṃyutto. Lokasamudayo, bhikkhave, tathāgatena abhisambuddho, lokasamudayo tathāgatassa pahīno. Lokanirodho, bhikkhave, tathāgatena abhisambuddho, lokanirodho tathāgatassa sacchikato. Lokanirodhagāminī paṭipadā, bhikkhave, tathāgatena abhisambuddhā, lokanirodhagāminī paṭipadā tathāgatassa bhāvitā. Yaṃ, bhikkhave, sadevakassa lokassa…pe… anuvicaritaṃ manasā, sabbaṃ taṃ tathāgatena abhisambuddhaṃ. Tasmā 『tathāgato』ti vuccatī』』ti (a. ni. 4.23).

Tassa evampi attho veditabbo. Idampi ca tathāgatassa tathāgatabhāvadīpena mukhamattameva. Sabbākārena pana tathāgatova tathāgatassa tathāgatabhāvaṃ vaṇṇeyya. Yasmā pana sabbabuddhā tathāgataguṇenāpi samasamā, tasmā sabbesaṃ vasena 『『tathāgatā』』ti āha.

Arahantoti kilesehi ārakattā, arīnaṃ arānañca hatattā, paccayādīnaṃ arahattā, pāpakaraṇe rahābhāvā tathāgato arahaṃ. Ārakā hi so sabbakilesehi suvidūravidūre ṭhito maggena savāsanānaṃ kilesānaṃ viddhaṃsitattāti ārakattā arahaṃ.

『『So tato ārakā nāma, yassa yenāsamaṅgitā;

Asamaṅgī ca dosehi, nātho tenārahaṃ mato』』.

Te cānena kilesārayo maggena hatāti arīnaṃ hatattāpi arahaṃ.

『『Yasmā rāgādisaṅkhātā, sabbepi arayo hatā;

Paññāsatthena nāthena, tasmāpi arahaṃ mato』』.

Yañcetaṃ avijjābhavataṇhāmayanābhiṃ puññādiabhisaṅkhārānaṃ jarāmaraṇanemiṃ āsavasamudayamayena akkhena vijjhitvā tibhavarathe samāyojitaṃ anādikālappavattaṃ saṃsāracakkaṃ, tassānena bodhimaṇḍe vīriyapādehi sīlapathaviyaṃ patiṭṭhāya saddhāhatthena kammakkhayakaraṃ ñāṇapharasuṃ gahetvā sabbe arā hatāti arahaṃ.

『『Arā saṃsāracakkassa, hatā ñāṇāsinā yato;

Lokanāthena tenesa, 『araha』nti pavuccati』』.

Aggadakkhiṇeyyattā ca cīvarādipaccaye arahati pūjāvisesañca, teneva ca uppanne tathāgate ye keci mahesakkhā devamanussā, na te aññattha pūjaṃ karonti. Tathā hi brahmā sahampati sinerumattena ratanadāmena tathāgataṃ pūjesi, yathābalañca aññe devā ca manussā ca bimbisārakosalarājādayo. Parinibbutampi ca bhagavantaṃ uddissa channavutikoṭidhanaṃ vissajjetvā asokamahārājā sakalajambudīpe caturāsītivihārasahassāni patiṭṭhāpesi. Ko pana vādo aññesaṃ pūjāvisesānanti paccayādīnaṃ arahattāpi arahaṃ.

『『Pūjāvisesaṃ saha paccayehi, yasmā ayaṃ arahati lokanātho;

Atthānurūpaṃ arahanti loke, tasmā jino arahati nāmametaṃ』』.

Yathā ca loke ye keci paṇḍitamānino bālā asilokabhayena raho pāpaṃ karonti, evamesa na kadāci pāpaṃ karotīti pāpakaraṇe rahābhāvatopi arahaṃ.

『『Yasmā natthi raho nāma, pāpakammesu tādino;

Rahābhāvena tenesa, arahaṃ iti vissuto』』.

Evaṃ sabbathāpi –

『『Ārakattā hatattā ca, kilesārīna so muni;

Hatasaṃsāracakkāro, paccayādīna cāraho;

Na raho karoti pāpāni, arahaṃ tena vuccatī』』ti.

Yasmā pana sabbe buddhā arahattaguṇenāpi samasamā, tasmā sabbesampi vasena 『『arahanto』』ti āha. Sammāsambuddhāti sammā sāmañca sabbadhammānaṃ buddhattā sammāsambuddho. Tathā hesa sabbadhamme sammāsambuddho, abhiññeyye dhamme abhiññeyyato, pariññeyye dhamme pariññeyyato, pahātabbe dhamme pahātabbato, sacchikātabbe dhamme sacchikātabbato, bhāvetabbe dhamme bhāvetabbato. Tenevāha –

『『Abhiññeyyaṃ abhiññātaṃ, bhāvetabbañca bhāvitaṃ;

Pahātabbaṃ pahīnaṃ me, tasmā buddhosmi brāhmaṇā』』ti. (su. ni. 563; ma. ni. 2.399);

Atha vā cakkhu dukkhasaccaṃ, tassa mūlakāraṇabhāvena samuṭṭhāpikā purimataṇhā samudayasaccaṃ, ubhinnaṃ appavatti nirodhasaccaṃ, nirodhapajānanā paṭipadā maggasaccanti evaṃ ekekapaduddhārenāpi sabbadhamme sammā sāmañca buddho. Esa nayo sotaghānajivhākāyamanesu. Eteneva ca nayena rūpādīni cha āyatanāni, cakkhuviññāṇādayo cha viññāṇakāyā, cakkhusamphassādayo cha phassā, cakkhusamphassajā vedanādayo cha vedanā, rūpasaññādayo cha saññā, rūpasañcetanādayo cha cetanā, rūpataṇhādayo cha taṇhākāyā, rūpavitakkādayo cha vitakkā, rūpavicārādayo cha vicārā, rūpakkhandhādayo pañcakkhandhā, dasa kasiṇāni, dasa anussatiyo, uddhumātakasaññādivasena dasa saññā, kesādayo dvattiṃsākārā, dvādasāyatanāni, aṭṭhārasa dhātuyo, kāmabhavādayo nava bhavā, paṭhamādīni cattāri jhānāni, mettābhāvanādayo catasso appamaññāyo, catasso arūpasamāpattiyo, paṭilomato jarāmaraṇādīni, anulomato avijjādīni paṭiccasamuppādaṅgāni ca yojetabbāni.

Tatrāyaṃ ekapadayojanā – jarāmaraṇaṃ dukkhasaccaṃ, jāti samudayasaccaṃ, ubhinnaṃ nissaraṇaṃ nirodhasaccaṃ, nirodhapajānanā paṭipadā maggasaccanti evaṃ ekekapaduddhārena sabbadhamme sammā sāmañca buddho anubuddho paṭividdho. Yaṃ vā pana kiñci atthi neyyaṃ nāma, sabbassa sammā sambuddhattā vimokkhantikañāṇavasena sammāsambuddho. Tesaṃ pana vibhāgo upari āvi bhavissati. Yasmā pana sabbabuddhā sammāsambuddhaguṇenāpi samasamā, tasmā sabbesampi vasena 『『sammāsambuddhā』』ti āha.

Monenāti kāmañhi moneyyapaṭipadāsaṅkhātena maggañāṇamonena muni nāma hoti, idha pana tuṇhībhāvaṃ sandhāya 『『na monenā』』ti vuttaṃ. Mūḷharūpoti tuccharūpo. Aviddasūti aviññū. Evarūpo hi tuṇhībhūtopi muni nāma na hoti. Atha vā moneyyamuni nāma na hoti, tucchabhāvo ca pana aññāṇī ca hotīti attho. Yo ca tulaṃva paggayhāti yathā hi tulaṃ gahetvā ṭhito atirekaṃ ce hoti, harati, ūnaṃ ce hoti, pakkhipati; evameva so atirekaṃ haranto viya pāpaṃ harati parivajjeti, ūnake pakkhipanto viya kusalaṃ paripūreti. Evañca pana karonto sīlasamādhipaññāvimuttivimuttiñāṇadassanasaṅkhātaṃ varaṃ uttamameva ādāya pāpāni akusalakammāni parivajjeti sa muni nāmāti attho. Tena so munīti kasmā pana so munīti ce? Yaṃ heṭṭhā vuttakāraṇaṃ, tena so munīti attho. Yo munāti ubho loketi yo puggalo imasmiṃ khandhādiloke tulaṃ āropetvā minanto viya 『『ime ajjhattikā khandhā, ime bāhirā』』tiādinā nayena ime ubho atthe munāti. Muni tena pavuccatīti tena pana kāraṇena 『『munī』』ti vuccatiyevāti attho.

Asatañcāti gāthāya ayaṃ saṅkhepattho – yvāyaṃ akusalakusalappabhedo, asatañca satañca dhammo, taṃ 『『ajjhattaṃ bahiddhā』』ti imasmiṃ sabbaloke pavicayañāṇena asatañca satañca ñatvā dhammaṃ. Tassa ñātattā eva, rāgādibhedato sattavidhaṃ saṅgaṃ taṇhādiṭṭhibhedato duvidhaṃ jālañca aticca atikkamitvā ṭhito, so tena monasaṅkhātena pavicayañāṇena samannāgatattā muni. Devamanussehi pūjitoti idaṃ panassa thutivacanaṃ. So hi khīṇāsavamunittā devamanussānaṃ pūjāraho hoti, tasmā evaṃ vuttoti.

Sallanti mūlapadaṃ. Satta sallānīti gaṇanaparicchedo. Rāgasallanti rañjanaṭṭhena rāgo ca pīḷājanakatāya antotudanatāya dunnīharaṇatāya sallañcāti rāgasallaṃ. Dosasallādīsupi eseva nayo. Abbūḷhasalloti mūlapadaṃ. Abbahitasalloti nīhaṭasallo. Uddhatasalloti uddhaṃ haṭasallo uddharitasallo. Samuddhatasalloti upasaggavasena vutto. Uppāṭitasalloti luñcitasallo. Samuppāṭitasalloti upasaggavaseneva.

Sakkaccakārīti dānādīnaṃ kusaladhammānaṃ bhāvanāya puggalassa vā deyyadhammassa vā sakkaccakaraṇavasena sakkaccakārī. Satatabhāvakaraṇena sātaccakārī. Aṭṭhitakaraṇena aṭṭhitakārī. Yathā nāma kakaṇṭako thokaṃ gantvā thokaṃ tiṭṭhati, na nirantaraṃ gacchati; evameva yo puggalo ekadivasaṃ dānaṃ datvā pūjaṃ vā katvā dhammaṃ vā sutvā samaṇadhammaṃ vā katvā puna cirassaṃ karoti, taṃ na nirantaraṃ pavatteti. So 『『asātaccakārī, anaṭṭhitakārī』』ti vuccati. Ayaṃ evaṃ na karotīti aṭṭhitakārī. Anolīnavuttikoti nirantarakaraṇasaṅkhātassa vipphārassa bhāvena na līnavuttikoti anolīnavuttiko. Anikkhittacchandoti kusalakaraṇe vīriyacchandassa anikkhittabhāvena anikkhittacchando. Anikkhittadhuroti vīriyadhurassa anoropanena anikkhittadhuro, anosakkitamānasoti attho. Yo tattha chando ca vāyāmo cāti yo tesu kusaladhammesu kattukamyatādhammacchando ca payattasaṅkhāto vāyāmo ca. Ussahanavasena ussāho ca. Adhimattussahanavasena ussoḷhī ca. Vāyāmo ceso pāraṃ gamanaṭṭhena. Ussāho ceso pubbaṅgamanaṭṭhena. Ussoḷhī ceso adhimattaṭṭhena. Appaṭivāni cāti anivattanā ca. Sati ca sampajaññanti saratīti sati. Sampajānātīti sampajaññaṃ, samantato pakārehi jānātīti attho. Sātthakasampajaññaṃ sappāyasampajaññaṃ gocarasampajaññaṃ asammohasampajaññanti imassa sampajānassa vasena bhedo veditabbo. Ātappanti kilesatāpanavīriyaṃ. Padhānanti uttamavīriyaṃ. Adhiṭṭhānanti kusalakaraṇe patiṭṭhābhāvo. Anuyogoti anuyuñjanaṃ. Appamādoti nappamajjanaṃ, satiyā avippavāso.

Imaṃ lokaṃ nāsīsatīti mūlapadaṃ. Sakattabhāvanti attano attabhāvaṃ. Parattabhāvanti paraloke attabhāvaṃ. Sakarūpavedanādayo attano pañcakkhandhe, pararūpavedanādayo ca paraloke pañcakkhandhe. Kāmadhātunti kāmabhavaṃ. Rūpadhātunti rūpabhavaṃ. Arūpadhātunti arūpabhavaṃ. Puna rūpārūpavasena dukaṃ dassetuṃ kāmadhātuṃ rūpadhātuṃ ekaṃ katvā, arūpadhātuṃ ekaṃ katvā vuttaṃ. Gatiṃ vāti patiṭṭhānavasena pañcagati vuttā. Upapattiṃ vāti nibbattivasena catuyoni vuttā. Paṭisandhiṃ vāti tiṇṇaṃ bhavānaṃ ghaṭanavasena paṭisandhi vuttā. Bhavaṃ vāti kammabhavavasena. Saṃsāraṃ vāti khandhādīnaṃ abbocchinnavasena. Vaṭṭaṃ vāti tebhūmakavaṭṭaṃ nāsīsatīti.

Saddhammappajjotikāya mahāniddesaṭṭhakathāya

Guhaṭṭhakasuttaniddesavaṇṇanā niṭṭhitā.

  1. Duṭṭhaṭṭhakasuttaniddesavaṇṇanā

  2. Duṭṭhaṭṭhake paṭhamagāthāyaṃ tāva tattha vadantīti bhagavantaṃ bhikkhusaṅghañca upavadanti. Duṭṭhamanāpi eke, athopi ve saccamanāti ekacce duṭṭhacittā, ekacce tathasaññinopi hutvā titthiyā tuṭṭhacittā, ye tesaṃ sutvā saddahiṃsu, te saccamanāti adhippāyo. Vādañca jātanti etaṃ akkosavādaṃ uppannaṃ. Muni no upetīti akārakatāya ca akuppanatāya ca buddhamuni na upeti. Tasmā munī natthi khilo kuhiñcīti tena kāraṇena ayaṃ muni, rāgādikhilehi natthi khilo kuhiñcīti veditabbo.

Duṭṭhamanāti uppannehi dosehi dūsitacittā. Viruddhamanāti tehi kilesehi kusalassa dvāraṃ adatvā āvaritacittā. Paṭiviruddhamanāti upasaggavasena padaṃ vaḍḍhitaṃ. Āhatamanāti paṭighena āhataṃ cittaṃ etesanti āhatamanā. Paccāhatamanāti upasaggavaseneva. Āghātitamanāti vihiṃsāvasena āghātitaṃ manaṃ etesanti āghātitamanā. Paccāghātitamanāti upasaggavaseneva. Atha vā 『『kodhavasena duṭṭhamanā, upanāhavasena paduṭṭhamanā, makkhavasena viruddhamanā, paḷāsavasena paṭiviruddhamanā, dosavasena āhatapaccāhatamanā, byāpādavasena āghātitapaccāghātitamanā. Paccayānaṃ alābhena duṭṭhamanā paduṭṭhamanā, ayasena viruddhamanā paṭiviruddhamanā, garahena āhatapaccāhatamanā, dukkhavedanāsamaṅgībhāvena āghātitapaccāghātitamanā』』ti evamādinā nayena eke vaṇṇayanti. Upavadantīti garahaṃ uppādenti. Abhūtenāti asaṃvijjamānena.

Saddahantāti pasādavasena saddhaṃ uppādentā. Okappentāti guṇavasena otaritvā avakappayantā. Adhimuccantāti sampasādanavasena sanniṭṭhānaṃ katvā tesaṃ kathaṃ adhivāsentā. Saccamanāti tacchamanā. Saccasaññinoti tacchasaññino. Tathamanāti aviparītamanā. Bhūtamanāti bhūtatthamanā. Yāthāvamanāti niccalamanā. Aviparītamanāti nicchayamanā. Tattha 『『saccamanā saccasaññino』』ti saccavādiguṇaṃ, 『『tathamanā tathasaññino』』ti saccasaddhāguṇaṃ, 『『bhūtamanā bhūtasaññino』』ti ṭhitaguṇaṃ, 『『yāthāvamanā yāthāvasaññino』』ti paccayikaguṇaṃ, 『『aviparītamanā aviparītasaññino』』ti avisaṃvādaguṇaṃ kathitanti ñātabbaṃ.

Paratoghosoti aññesaṃ santikā uppannasaddo. Akkosoti jātiādīsu dasasu akkosesu aññataro. Yo vādaṃ upetīti yo puggalo upavādaṃ upagacchati. Kārako vāti katadoso vā. Kārakatāyāti dosassa katabhāvena vuccamānoti kathiyamāno. Upavadiyamānoti dosaṃ upavajjamāno. Kuppatīti kopaṃ karoti.

Khīlajātatāpinatthīti cittabandhabhāvacittakacavarabhāvasaṅkhātaṃ paṭighakhilaṃ jātaṃ assāti khilajāto, tassa bhāvo khilajātatā, tāpi natthi na santi. Pañcapi cetokhilāti kāme avītarāgo, kāye avītarāgo, rūpe avītarāgo, yāvadatthaṃ udarāvadehakaṃ bhuñjitvā seyyasukhaṃ passasukhaṃ middhasukhaṃ anuyutto viharati, aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ carati 『『imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi, devaññataro vā』』ti (ma. ni. 1.186) evarūpā pañcapi cittassa bandhabhāvakacavarabhāvasaṅkhātā cetokhilā natthi.

  1. Imañca gāthaṃ vatvā bhagavā ānandattheraṃ pucchi – 『『evaṃ khuṃsetvā vambhetvā vuccamānā bhikkhū, ānanda, kiṃ vadantī』』ti, 『『na kiñci bhagavā』』ti. 『『Na, ānanda, 『ahaṃ sīlavā』ti sabbattha tuṇhī bhavitabbaṃ. Loke hi nābhāsamānaṃ jānanti, missaṃ bālehi paṇḍita』』nti (saṃ. ni. 2.241) vatvā 『『bhikkhū, ānanda, te manusse evaṃ paṭicodentū』』ti dhammadesanatthāya 『『abhūtavādī nirayaṃ upetī』』ti (dha. pa. 306; udā. 38; itivu. 48; su. ni. 666) imaṃ gāthaṃ abhāsi. Thero taṃ uggahetvā bhikkhū āha – 『『manussā tumhehi imāya gāthāya paṭicodetabbā』』ti. Bhikkhū tathā akaṃsu. Paṇḍitamanussā tuṇhī ahesuṃ. Rājāpi rājapurise sabbattha pesetvā yesaṃ dhuttānaṃ lañjaṃ datvā titthiyā taṃ mārāpesuṃ, te gahetvā niggayha taṃ pavattiṃ ñatvā titthiye paribhāsi. Manussāpi titthiye disvā leḍḍunā hananti, paṃsunā okiranti 『『bhagavato ayasaṃ uppādesu』』nti. Ānandatthero taṃ disvā bhagavato ārocesi, bhagavā therassa imaṃ gāthamabhāsi 『『sakañhi diṭṭhiṃ…pe… vadeyyā』』ti.

Tassa attho – yāyaṃ diṭṭhi titthiyajanassa 『『sundariṃ māretvā samaṇānaṃ sakyaputtiyānaṃ avaṇṇaṃ pakāsetvā etenupāyena laddhaṃ sakkāraṃ sādiyissāmā』』ti so taṃ diṭṭhiṃ kathaṃ atikkameyya? Atha kho so ayaso tameva titthiyajanaṃ paccāgato taṃ diṭṭhiṃ accetuṃ asakkontaṃ. Yo vā sassatādivādī, sopi sakaṃ diṭṭhiṃ kathamaccayeyya, tena diṭṭhichandena anunīto tāya ca diṭṭhiruciyā niviṭṭho, api ca kho pana sayaṃ samattāni pakubbamāno attanāva paripuṇṇāni tāni diṭṭhigatāni karonto yathā jāneyya, tatheva vadeyyāti.

Avaṇṇaṃpakāsayitvāti aguṇaṃ pākaṭaṃ katvā. Sakkāranti catunnaṃ paccayānaṃ sakkaccakaraṇaṃ. Sammānanti cittena bahumānanaṃ. Paccāharissāmāti etaṃ lābhādiṃ nibbattessāma. Evaṃdiṭṭhikāti evaṃladdhikā. Yathā taṃ 『『lābhādiṃ nibbattessāmā』』ti evaṃ ayaṃ laddhi tesaṃ atthi, tathā 『『atthi me vuttappakāro dhammo』』ti etesaṃ khamati ceva ruccati ca, evaṃsabhāvameva vā tesaṃ cittaṃ 『『atthi me citta』』nti. Tadā tesaṃ diṭṭhi vā, diṭṭhiyā saha khanti vā, diṭṭhikhantīhi saddhiṃ ruci vā, diṭṭhikhantirucīhi saddhiṃ laddhi vā, diṭṭhikhantiruciladdhīhi saddhiṃ ajjhāsayo vā, diṭṭhikhantiruciladdhiajjhāsayehi saddhiṃ adhippāyo vā hotīti dassento 『『evaṃdiṭṭhikā…pe… evaṃadhippāyā』』ti āha. Sakaṃ diṭṭhinti attano dassanaṃ. Sakaṃ khantinti attano sahanaṃ. Sakaṃ rucinti attano ruciṃ. Sakaṃ laddhinti attano laddhiṃ. Sakaṃ ajjhāsayanti attano ajjhāsayaṃ. Sakaṃ adhippāyanti attano bhāvaṃ. Atikkamitunti samatikkamituṃ. Atha kho sveva ayasoti so eva ayaso ekaṃsena. Te paccāgatoti tesaṃ patiāgato. Teti sāmiatthe upayogavacanaṃ.

Atha vāti atthantaradassanaṃ. Sassatoti nicco dhuvo. Lokoti attabhāvo. Idameva saccaṃ, moghamaññanti idaṃ eva tacchaṃ tathaṃ, aññaṃ tucchaṃ. Samattāti sampuṇṇā. Samādinnāti sammā ādinnā. Gahitāti upagantvā gahitā.

Parāmaṭṭhāti sabbākārena parāmasitvā gahitā. Abhiniviṭṭhāti visesena laddhappatiṭṭhā. Asassatoti vuttavipariyāyena veditabbo.

Antavāti saanto. Anantavāti vuddhianantavā. Taṃ jīvanti so jīvo, liṅgavipallāso kato. Jīvoti ca attāyeva. Tathāgatoti satto, 『『araha』』nti eke. Paraṃ maraṇāti maraṇato uddhaṃ, paraloketi attho. Na hoti tathāgato paraṃ maraṇāti maraṇato uddhaṃ na hoti. Hoti ca na ca hoti tathāgato paraṃ maraṇāti maraṇato uddhaṃ hoti ca na hoti ca. Neva hoti na na hoti tathāgato paraṃ maraṇāti ucchedavasena neva hoti, takkikavasena na na hoti.

Sakāyadiṭṭhiyātiādayo karaṇavacanaṃ. Allīnoti ekībhūto.

Sayaṃ samattaṃ karotīti attanā ūnabhāvaṃ mocetvā sammā attaṃ samattaṃ karoti. Paripuṇṇanti atirekadosaṃ mocetvā sampuṇṇaṃ. Anomanti hīnadosaṃ mocetvā alāmakaṃ. Agganti ādiṃ. Seṭṭhanti padhānaṃ niddosaṃ. Visesanti jeṭṭhakaṃ . Pāmokkhanti adhikaṃ. Uttamanti visesaṃ na heṭṭhimaṃ. Pavaraṃ karotīti atirekena uttamaṃ karoti. Atha vā 『『āsayadosamocanena aggaṃ, saṃkilesadosamocanena seṭṭhaṃ, upakkilesadosamocanena visesaṃ, pamattadosamocanena pāmokkhaṃ, majjhimadosamocanena uttamaṃ, uttamamajjhimadosamocanena pavaraṃ karotī』』ti evameke vaṇṇayanti. Ayaṃ satthā sabbaññūti ayaṃ amhākaṃ satthā sabbajānanavasena sabbaññū. Ayaṃ dhammo svākkhātoti ayaṃ amhākaṃ dhammo suṭṭhu akkhāto. Ayaṃ gaṇo suppaṭipannoti ayaṃ amhākaṃ gaṇo suṭṭhu paṭipanno. Ayaṃ diṭṭhi bhaddikāti ayaṃ amhākaṃ laddhi sundarā. Ayaṃ paṭipadā supaññattāti ayaṃ amhākaṃ pubbabhāgā attanta pādipaṭipadā suṭṭhu paññattā. Ayaṃ maggo niyyānikoti ayaṃ amhākaṃ niyyāmokkantiko maggo niyyānikoti sayaṃ samattaṃ karoti.

Katheyya 『『sassato loko』』ti. Bhaṇeyya 『『idameva saccaṃ moghamañña』』nti. Dīpeyya 『『antavā loko』』ti. Vohareyya nānāvidhena gaṇhāpeyya 『『hoti ca na ca hotī』』ti.

  1. Atha rājā sattāhaccayena taṃ kuṇapaṃ chaḍḍāpetvā sāyanhasamayaṃ vihāraṃ gantvā bhagavantaṃ abhivādetvā āha – 『『nanu, bhante, īdise ayase uppanne mayhampi ārocetabbaṃ siyā』』ti? Evaṃ vutte bhagavā 『『na, mahārāja, 『ahaṃ sīlavā guṇasampanno』ti paresaṃ ārocetuṃ ariyānaṃ paṭirūpa』』nti vatvā tassā aṭṭhuppattiyā 『『yo attano sīlavatānīti avasesagāthāyo abhāsi.

Tattha sīlavatānīti pātimokkhādīni sīlāni, āraññikādīni dhutaṅgavatāni ca. Anānupuṭṭhoti apucchito. Pāvāti vadati. Anariyadhammaṃ kusalā tamāhu, yo ātumānaṃ sayameva pāvāti yo evaṃ attānaṃ sayameva vadati, tassa taṃ vādaṃ 『『anariyadhammo eso』』ti kusalā evaṃ kathenti.

Atthi sīlañceva vatañcāti sīlanaṭṭhena sīlañceva atthi, samādānaṭṭhena vatañca atthi, vataṃ na sīlanti vuttatthena vataṃ atthi, taṃ na sīlaṃ. Katamanti kathetukamyatāpucchā. Idha bhikkhu sīlavātiādayo vuttanayā eva. Saṃvaraṭṭhenāti saṃvaraṇaṭṭhena, vītikkamadvāraṃ pidahanaṭṭhena. Samādānaṭṭhenāti taṃ taṃ sikkhāpadaṃ sammā ādānaṭṭhena. Āraññikaṅganti araññe nivāso sīlaṃ assāti āraññiko, tassa aṅgaṃ āraññikaṅgaṃ. Piṇḍapātikaṅganti bhikkhāsaṅkhātānaṃ paraāmisapiṇḍānaṃ pāto piṇḍapāto, parehi dinnānaṃ piṇḍānaṃ patte nipatananti vuttaṃ hoti. Taṃ piṇḍapātaṃ uñchati taṃ taṃ kulaṃ upasaṅkamanto gavesatīti piṇḍapātiko, piṇḍāya vā patituṃ vatametassāti piṇḍapātī. Patitunti carituṃ. Piṇḍapātī eva piṇḍapātiko, tassa aṅgaṃ piṇḍapātikaṅgaṃ. Aṅganti kāraṇaṃ vuccati. Tasmā yena samādānena so piṇḍapātiko hoti, tassetaṃ adhivacananti veditabbaṃ. Eteneva nayena rathikāsusānasaṅkārakūṭādīnaṃ yattha katthaci paṃsūnaṃ upari ṭhitattā abbhuggataṭṭhena tesu paṃsukūlamivāti paṃsukūlaṃ. Atha vā paṃsu viya kucchitabhāvaṃ ulatīti paṃsukūlaṃ, kucchitabhāvaṃ gacchatīti vuttaṃ hoti. Evaṃ laddhanibbacanassa paṃsukūlassa dhāraṇaṃ paṃsukūlaṃ, paṃsukūlaṃ sīlamassāti paṃsukūliko, paṃsukūlikassa aṅgaṃ paṃsukūlikaṅgaṃ. Saṅghāṭiuttarāsaṅgaantaravāsakasaṅkhātaṃ ticīvaraṃ sīlamassāti tecīvariko, tecīvarikassa aṅgaṃ tecīvarikaṅgaṃ. Sapadānacārikaṅganti dānaṃ vuccati avakhaṇḍanaṃ, apetaṃ dānato apadānaṃ, anavakhaṇḍananti attho. Saha apadānena sapadānaṃ, avakhaṇḍanavirahitaṃ, anugharanti vuttaṃ hoti. Sapadānaṃ carituṃ idamassa sīlanti sapadānacārī, sapadānacārīyeva sapadānacāriko, tassa aṅgaṃ sapadānacārikaṅgaṃ. Khalupacchābhattikaṅganti khalūti paṭisedhanatthe nipāto. Pavāritena satā pacchā laddhaṃ bhattaṃ pacchābhattaṃ nāma, tassa pacchābhattassa bhojanaṃ pacchābhattabhojanaṃ, tasmiṃ pacchābhattabhojane pacchābhattasaññaṃ katvā pacchābhattaṃ sīlamassāti pacchābhattiko, na pacchābhattiko khalupacchābhattiko, samādānavasena paṭikkhittātirittabhojanassetaṃ nāmaṃ, tassa aṅgaṃ khalupacchābhattikaṅgaṃ . Nesajjikaṅganti sayanaṃ paṭikkhipitvā nisajjāya viharituṃ sīlamassāti nesajjiko, tassa aṅgaṃ nesajjikaṅgaṃ. Yathāsanthatikaṅganti yadeva santhataṃ yathāsanthataṃ, 『『idaṃ tuyhaṃ pāpuṇātī』』ti evaṃ paṭhamaṃ uddiṭṭhasenāsanassetaṃ adhivacanaṃ. Tasmiṃ yathāsanthate viharituṃ sīlamassāti yathāsanthatiko, tassa aṅgaṃ yathāsanthatikaṅgaṃ. Sabbāneva panetāni tena tena samādānena dhutakilesattā dhutassa bhikkhuno aṅgāni, kilesadhunanato vā dhutanti laddhavohāraṃ ñāṇaṃ aṅgaṃ etesanti dhutaṅgāni. Atha vā dhutāni ca tāni paṭipakkhānaṃ dhunanato aṅgāni ca paṭipattiyātipi dhutaṅgāni. Evaṃ tāvettha atthato viññātabbo vinicchayo. Sabbāneva cetāni samādānacetanālakkhaṇāni. Vuttampi cetaṃ –

『『Yo samādiyati, so puggalo. Yena samādiyati, cittacetasikā ete dhammā. Yā samādānacetanā, taṃ dhutaṅgaṃ. Yaṃ paṭikkhipati, taṃ vatthu』』nti (visuddhi. 1.23).

Sabbāneva ca loluppaviddhaṃsanarasāni, nilloluppabhāvapaccupaṭṭhānāni, appicchatādiariyadhammapadaṭṭhānāni. Evamettha lakkhaṇādīhi vinicchayo veditabbo.

Vīriyasamādānampīti vīriyaggahaṇampi. Kāmanti ekaṃsatthe nipāto. Taco ca nhāru cāti chavi ca nhāruvalliyo ca. Aṭṭhi cāti sabbā aṭṭhiyo ca. Avasissatūti tiṭṭhatu. Upasussatu maṃsalohitanti sabbaṃ maṃsañca lohitañca sukkhatu. 『『Taco』』ti ekaṃ aṅgaṃ, 『『nhārū』』ti ekaṃ, 『『aṭṭhī』』ti ekaṃ, 『『upasussatu maṃsalohita』』nti ekaṃ aṅgaṃ. Yaṃ tanti upari vattabbapadena sambandho. Purisathāmenāti purisassa kāyikena balena, balenāti ñāṇabalena. Vīriyenāti cetasikañāṇavīriyatejena. Parakkamenāti paraṃ paraṃ ṭhānaṃ akkamanena ussāhappattavīriyena. Pattabbanti yaṃ taṃ pāpuṇitabbaṃ. Na taṃ apāpuṇitvāti taṃ pattabbaṃ appatvā. Vīriyassa saṇṭhānaṃ bhavissatīti vuttappakārassa vīriyassa sithilattaṃ osīdanaṃ na bhavissati. 『『Paṭṭhāna』』ntipi pāṭho, ayamevattho. Cittaṃ paggaṇhātīti cittaṃ ussāhaṃ gaṇhāpeti. Padahatīti patiṭṭhāpeti.

Nāsissanti na khādissāmi na bhuñjissāmi. Na pivissāmīti yāgupānādīni na pivissāmi. Vihārato na nikkhameti senāsanato bahi na nikkhameyyaṃ. Napi passaṃ nipātessanti passaṃ mañce vā pīṭhe vā bhūmiyaṃ vā kaṭasantharake vā pātanaṃ ṭhapanaṃ na karissāmi. Taṇhāsalle anūhateti taṇhāsaṅkhāte kaṇḍe anuddhaṭe, avigateti attho.

Imaṃ pallaṅkanti samantato ābhujitaṃ ūrubaddhāsanaṃ. Na bhindissāmīti na vijahissāmi. Yāva me na anupādāyāti catūhi upādānehi gahaṇaṃ aggahetvā. Āsavehīti kāmāsavādīhi catūhi āsavehi. Vimuccissatīti samucchedavimuttiyā na muccissati. Na tāvāhaṃ imamhā āsanā vuṭṭhahissāmīti ādiṃ katvā yāva rukkhamūlā nikkhamissāmīti okāsavasena vuttā. Imasmiññeva pubbaṇhasamayaṃ ariyadhammaṃ āharissāmīti ādiṃ katvā yāva gimheti kālavasena vuttā. Purime vayokhandhetiādayo vayavasena vuttā. Tattha āsanā na vuṭṭhahissāmīti nisinnāsanā na uṭṭhahissāmi. Aḍḍhayogāti nikuṇḍagehā. Pāsādāti dīghapāsādā. Hammiyāti muṇḍacchadanagehā. Guhāyāti paṃsuguhāya. Leṇāti mariyādachinnacchiddā pabbataleṇā. Kuṭiyāti ullittādikuṭiyā. Kūṭāgārāti kaṇṇikaṃ āropetvā katagehato. Aṭṭāti dvāraṭṭālakā. Māḷāti vaṭṭagehā. Uddaṇḍo nāma eko patissayaviseso. 『『Tichadanageho』』tipi eke. Upaṭṭhānasālāti sannipātasālā bhojanasālā vā. Maṇḍapādayo pākaṭāyeva. Ariyadhammanti anavajjadhammaṃ, ariyānaṃ vā buddhapaccekabuddhabuddhasāvakānaṃ dhammaṃ. Āharissāmīti mama cittasamīpaṃ ānayissāmi sīlena. Samāharissāmīti visesena ānayissāmi samādhinā. Adhigacchissāmīti paṭilābhavasena gamissāmi tadaṅgena. Phassayissāmīti phusissāmi maggena. Sacchikarissāmīti paccakkhaṃ karissāmi phalena. Atha vā sotāpattimaggena āharissāmi. Sakadāgāmimaggena samāharissāmi, anāgāmimaggena adhigacchissāmi, arahattamaggena phassayissāmi, paccavekkhaṇena sacchikarissāmi. Dvīsupi nayesu phassayissāmīti nāmakāyena nibbānaṃ phusissāmīti attho.

Apuṭṭhoti mūlapadaṃ, tassa apucchitoti attho. Apucchitoti ajānāpito. Ayācitoti anāyācito. Anajjhesitoti anāṇāpito , 『『na icchito』』ti eke. Apasāditoti na pasādāpito. Pāvadatīti kathayati. Ahamasmīti ahaṃ asmi bhavāmi. Jātiyā vāti khattiyabrāhmaṇajātiyā vā. Gottena vāti gotamādigottena vā. Kolaputtiyena vāti kulaputtabhāvena vā. Vaṇṇapokkharatāya vāti sarīrasundaratāya vā. Dhanena vāti dhanasampattiyā vā. Ajjhenena vāti ajjhāyakaraṇena vā. Kammāyatanena vāti kammameva kammāyatanaṃ, tena kammāyatanena, kasigorakkhakammādinā vā. Sippāyatanena vāti dhanusippādinā vā. Vijjāṭṭhānena vāti aṭṭhārasavijjāṭṭhānena vā. Sutena vāti bahussutaguṇena vā. Paṭibhānena vāti kāraṇākāraṇapaṭibhānasaṅkhātañāṇena vā. Aññataraññatarena vā vatthunāti jātiādīnaṃ ekekena vatthunā vā.

Uccā kulāti khattiyabrāhmaṇakulā, etena jātigottamahattaṃ dīpeti. Mahābhogakulāti gahapatimahāsālakulā, etena aḍḍhamahattaṃ dīpeti. Uḷārabhogakulāti avasesavessādikulā, etena pahūtajātarūparajatādiṃ dīpeti. Caṇḍālāpi hi uḷārabhogā honti. Ñātoti pākaṭo. Yassassīti parivārasampanno. Suttantikoti suttante niyutto. Vinayadharoti vinayapiṭakadharo. Dhammakathikoti ābhidhammiko. Āraññikotiādayo dhutaṅgapubbaṅgamapaṭipattidassanatthaṃ vuttā. Paṭhamassa jhānassa lābhītiādayo rūpārūpaaṭṭhasamāpattiyo dassetvā paṭivedhadassanavasena vuttā. Pāvadatīti mūlapadaṃ. Kathetīti 『『piṭakācariyosmī』』ti kathayati. Bhaṇatīti 『『dhutaṅgikomhī』』ti pākaṭaṃ karoti. Dīpayatīti 『『rūpajjhānaṃ lābhīmhī』』ti paridīpayati. Voharatīti 『『arūpajjhānaṃ lābhīmhī』』ti vākyabhedaṃ karoti.

Khandhakusalāti pañcasu khandhesu salakkhaṇasāmaññalakkhaṇesu chekā, ñātatīraṇapahānavasena kusalāti attho. Dhātuāyatanapaṭiccasamuppādādīsupi eseva nayo. Nibbānakusalāti nibbāne chekā. Anariyānanti na ariyānaṃ. Eso dhammoti eso sabhāvo. Bālānanti apaṇḍitānaṃ. Asappurisānanti na sobhanapurisānaṃ. Attāti attānaṃ.

18.Santoti rāgādikilesūpasamena santo. Tathā abhinibbutatto. Iti』hanti sīlesu akatthamānoti 『『ahamasmi sīlasampanno』』tiādinā nayena iti sīlesu akatthamāno, sīlanimittaṃ attupanāyikaṃ vācaṃ abhāsamānoti vuttaṃ hoti. Tamariyadhammaṃ kusalā vadantīti tassa taṃ akatthanaṃ 『『ariyadhammo eso』』ti buddhādayo khandhādikusalā vadanti. Yassussadā natthi kuhiñci loketi yassa khīṇāsavassa rāgādayo sattussadā kuhiñci loke natthi. Tassa taṃ akatthanaṃ 『『ariyadhammo eso』』ti evaṃ kusalā vadantīti sambandho.

Santoti mūlapadaṃ. Rāgassa samitattāti rañjanalakkhaṇassa rāgassa samitabhāvena. Dosādīsupi eseva nayo. Vijjhātattāti sabbapariḷāhānaṃ jhāpitattā. Nibbutattāti sabbasantāpānaṃ nibbāpitabhāvena. Vigatattāti sabbākusalābhisaṅkhārānaṃ vigatabhāvena dūrabhāvena. Paṭipassaddhattāti sabbākārena abhabbuppattikabhāvena. Sattannaṃdhammānaṃ bhinnattā bhikkhūti upari vattabbānaṃ sattadhammānaṃ bhinditvā ṭhitabhāvena bhikkhu. Sakkāyadiṭṭhivicikicchāsīlabbataparāmāsoti ime tayo kilesā sotāpattimaggena bhinnā, rāgo dosoti ime dve kilesā oḷārikā sakadāgāmimaggena bhinnā, te eva aṇusahagatā anāgāmimaggena bhinnā, moho mānoti ime dve kilesā arahattamaggena bhinnā. Avasese kilese dassetuṃ 『『bhinnāssa honti pāpakā akusalā dhammā』』ti āha. Saṃkilesikāti kilesapaccayā. Ponobhavikāti punabbhavadāyikā. Sadarāti kilesadarathā ettha santīti sadarā. 『『Saddarā』』tipi pāṭho, sahadarathāti attho. Dukkhavipākāti phalakāle dukkhadāyikā. Āyatiṃ jātijarāmaraṇiyāti anāgate jātijarāmaraṇassa paccayā.

Pajjenakatena attanāti gāthāya ayaṃ piṇḍattho – yo attanā bhāvitena maggena parinibbānaṃ gato, kilesaparinibbānaṃ patto, parinibbānagatattā eva ca vitiṇṇakaṅkho, vipattisampattihānivuddhiucchedasassataapuññapuññappabhedaṃ bhavañca vibhavañca vippahāya maggavāsaṃ vusitavā khīṇapunabbhavoti etesaṃ thutivacanānaṃ araho so bhikkhūti.

Itihanti, idahantīti duvidho pāṭho. Itīti padasandhiādayo sandhāya 『『idaha』』nti pāṭhaṃ na rocenti. Tattha itīti yaṃ vuttaṃ. Padasandhīti padānaṃ sandhi padasandhi, padaghaṭananti attho. Padasaṃsaggoti padānaṃ ekībhāvo. Padapāripūrīti padānaṃ paripūraṇaṃ dvinnaṃ padānaṃ ekībhāvo. Akkharasamavāyoti ekībhūtopi aparipuṇṇopi hoti, ayaṃ na evaṃ. Akkharānaṃ samavāyo sannipāto hotīti dassanatthaṃ 『『akkharasamavāyo』』ti āha. Byañjanasiliṭṭhatāti byañjanasamuccayo padamīti vuttānaṃ byañjanānaṃ atthabyañjanānaṃ atthabyattikāraṇānaṃ vā madhurabhāvattā pāṭhassa mudubhāvo. Padānupubbatāmetanti padānaṃ anupubbabhāvo padānupubbatā, padapaṭipāṭibhāvoti attho. Metanti etaṃ. Katamanti ce? Itīti idaṃ. Metanti ettha ma-kāro padasandhivasena vutto. Katthī hotīti 『『ahamasmi sīlasampanno』』ti attānaṃ ukkaṃsetvā kathanasīlo hoti. Katthatīti vuttanayena kathayati. Vikatthatīti vividhā kathayati. Katthanāti kathanā. Āratoti dūrato rato. Viratoti ṭhānasaṅkantivasena vigatabhāvena rato. Paṭiviratoti tato nivattitvā sabbākārena viyutto hutvā rato. Tattha pisācaṃ viya disvā palāto ārato. Hatthimhi maddante viya paridhāvitvā gato virato. Yodhasampahāraṃ viya pothetvā maddetvā gato paṭivirato.

Khīṇāsavassāti khīṇakilesāsavassa. Kammussadoti puññābhisaṅkhāraapuññābhisaṅkhāraāneñjābhisaṅkhārasaṅkhātānaṃ kammānaṃ ussado ussannatā. Yassimeti yassa khīṇāsavassa ime ussadā.

  1. Evaṃ khīṇāsavapaṭipattiṃ dassetvā idāni diṭṭhigatikānaṃ titthiyānaṃ paṭipattiñca dassento āha 『『pakappitā saṅkhatā』』ti. Tattha pakappitāti parikappitā. Saṅkhatāti paccayābhisaṅkhatā. Yassāti yassa kassaci diṭṭhigatikassa. Dhammāti diṭṭhiyo. Purakkhatāti purato katā. Santīti saṃvijjanti. Avīvadātāti avodātā. Yadattani passati ānisaṃsaṃ, taṃ nissito kuppapaṭiccasantinti yassete diṭṭhidhammā 『purakkhatā avodātā santi, so evaṃvidho yasmā attani tassā diṭṭhiyā diṭṭhadhammikañca sakkārādiṃ, samparāyikañca gativisesādiṃ ānisaṃsaṃ sampassati, tasmā tañca ānisaṃsaṃ, tañca kuppatāya ca paṭiccasamuppannatāya ca sammutisantitāya ca kuppapaṭiccasantisaṅkhātaṃ diṭṭhiṃ nissito ca hoti. So taṃ nissitattā attānaṃ vā ukkaṃseyya, pare vā vambheyya abhūtehipi guṇadosehi.

Saṅkhatāti mūlapadaṃ. Saṅkhatāti paccayehi samāgantvā katā. Upasaggavasena padaṃ vaḍḍhitaṃ. Abhisaṅkhatāti paccayehi abhikatā. Saṇṭhapitāti paccayavaseneva sammā ṭhapitā. Aniccāti hutvā abhāvena. Paṭiccasamuppannāti vatthārammaṇaṃ paṭicca uppannā. Khayadhammāti kamena khayasabhāvā. Vayadhammāti pavattivasena parihāyanasabhāvā. Virāgadhammāti anivattī hutvā vigacchanasabhāvā. Nirodhadhammāti nirujjhanasabhāvā, anuppattidhammā hutvā nirujjhanasabhāvāti attho. Diṭṭhigatikassāti dvāsaṭṭhidiṭṭhiyo gahetvā ṭhitapuggalassa.

Purekkhārāti pure katā. Taṇhādhajoti ussāpitaṭṭhena taṇhādhajo, taṇhāpaṭākā assa atthīti taṇhādhajo. Purecārikaṭṭhena taṇhā eva ketu assāti taṇhāketu. Taṇhādhipateyyoti chandādhipativasena, taṇhā adhipatito āgatāti vā taṇhādhipateyyo, taṇhādhipati vā etassa atthīti taṇhādhipateyyo. Diṭṭhidhajādīsupi eseva nayo. Avodātāti aparisuddhā. Saṃkiliṭṭhāti sayaṃ kiliṭṭhā. Saṃkilesikāti tapanīyā.

Dve ānisaṃse passatīti dve guṇe dakkhati. Diṭṭhadhammikañca ānisaṃsanti imasmiṃyeva attabhāve paccakkhadhammānisaṃsañca. Samparāyikanti paraloke pattabbaṃ ānisaṃsañca. Yaṃdiṭṭhiko satthā hotīti satthā yathāladdhiko bhavati. Taṃdiṭṭhikā sāvakā hontīti tassa vacanaṃ suṇantā sāvakāpi tathāladdhikā honti. Sakkarontīti sakkārappattaṃ karonti. Garuṃ karontīti garukārappattaṃ karonti. Mānentīti manasā piyāyanti. Pūjentīti catupaccayābhihārapūjāya pūjenti. Apacitiṃ karontīti apacitippattaṃ karonti. Tattha yassa cattāro paccaye sakkaritvā suabhisaṅkhate paṇīte katvā denti, so sakkato. Yasmiṃ garubhāvaṃ paṭṭhapetvā denti, so garukato. Yaṃ manasā piyāyanti, so mānito. Yassa sabbampetaṃ karonti, so pūjito. Yassa abhivādanapaccupaṭṭhānaañjalikammādivasena paramanipaccakāraṃ karonti, so apacito. Keci 『『sakkaronti kāyena, garuṃ karonti vācāya, mānenti cittena, pūjenti lābhenā』』ti vaṇṇayanti. Alaṃ nāgattāya vāti nāgabhāvāya nāgarājabhāvāya vā alaṃ pariyattaṃ. Supaṇṇattāya vāti supaṇṇarājabhāvāya. Yakkhattāya vāti yakkhasenāpatibhāvāya. Asurattāyavāti asurabhāvāya. Gandhabbattāya vāti gandhabbadevaghaṭe nibbattabhāvāya. Mahārājattāya vāti catunnaṃ mahārājānaṃ aññatarabhāvāya. Indattāya vāti sakkabhāvāya. Brahmattāya vāti brahmakāyikādīnaṃ aññatarabhāvāya. Devattāya vāti sammutidevādīnaṃ aññatarabhāvāya. Suddhiyāti parisuddhabhāvāya alaṃ pariyattaṃ. Visuddhiyāti sabbamalarahitaaccantaparisuddhabhāvāya. Parisuddhiyāti sabbākārena parisuddhabhāvāya.

Tattha tiracchānayoniyaṃ adhipaccattaṃ suddhiyā. Devaloke adhipaccattaṃ visuddhiyā. Brahmaloke adhipaccattaṃ parisuddhiyā. Caturāsītikappasahassāni atikkamitvā muccanatthaṃ muttiyā. Antarāyābhāvena muccanatthaṃ vimuttiyā. Sabbākārena muttiyā parimuttiyā. Sujjhantīti tasmiṃ samaye pabbajitabhāvena suddhiṃ pāpuṇanti. Visujjhantīti pabbajjaṃ gahetvā paṭipattiyā yuttabhāvena vividhena sujjhanti. Parisujjhantīti nipphattiṃ pāpetvā sabbākārena sujjhanti. Muccanti tesaṃ samayantaradhammena. Vimuccanti etassa satthuno ovādena. Parimuccanti etassa satthuno anusāsanena. Sujjhissāmītiādayo anāgatavasena vuttā. Āyatiṃ phalapāṭikaṅkhīti anāgate vipākaphalamākaṅkhamāno. Idaṃ diṭṭhigatikānaṃ icchāmattaṃ. Diṭṭhigatañhi ijjhamānaṃ nirayaṃ vā tiracchānayoniṃ vā nipphādeti.

Accantasantīti atiantanissaraṇasanti. Tadaṅgasantīti paṭhamajjhānādiguṇaṅgena nīvaraṇādiaguṇaṅgaṃ sametīti jhānaṃ tadaṅgasanti. Sammutisantīti samāhāravasena diṭṭhisanti. Tā vibhāgato dassetuṃ 『『katamā accantasantī』』tiādimāha. Amataṃnibbānanti evamādayo heṭṭhā vuttatthāyeva. Paṭhamaṃ jhānaṃ samāpannassa nīvaraṇā santā hontīti evamādayo anto appanāyaṃ atisayavasena vuttā. Api ca sammutisanti imasmiṃ atthe adhippetā, santīti itare dve santiyo paṭikkhipitvā sammutisantimeva dīpeti. Kuppasantinti vipākajanakavasena parivattanavasena calasantiṃ . Pakuppasantinti visesena calasantiṃ. Eritasantinti kampanasantiṃ. Sameritasantinti visesena kampitasantiṃ. Calitasantinti tasseva vevacanaṃ. Ghaṭṭitasantinti pīḷitasantiṃ. Santiṃ nissitoti diṭṭhisaṅkhātaṃ santiṃ nissito. Assitoti āsito visesena nissito. Allīnoti ekībhūto.

  1. Evaṃ nissite tāva 『『diṭṭhīnivesā…pe… ādiyatī ca dhamma』』nti tattha diṭṭhīnivesāti idaṃsaccābhinivesasaṅkhātāni diṭṭhinivesanāni. Na hi svātivattāti sukhena ativattitabbā na honti. Dhammesu niccheyya samuggahītanti dvāsaṭṭhidiṭṭhigatesu taṃ taṃ samuggahitaṃ abhiniviṭṭhadhammaṃ nicchinitvā pavattā diṭṭhinivesā na hi svātivattāti vuttaṃ hoti. Tasmā naro tesu nivesanesu, nirassatī ādiyatī ca dhammanti yasmā na hi svātivattā, tasmā naro tesuyeva diṭṭhinivesanesu ajasīlagosīlakukkurasīlapañcātapamaruppapātaukkuṭikappadhānakaṇṭakāpassayādibhedaṃ satthāraṃ dhammakkhānaṃ gaṇādibhedañca taṃ taṃ dhammaṃ nirassati ca ādiyati ca jahati ca gaṇhāti ca vanamakkaṭo viya taṃ taṃ sākhanti vuttaṃ hoti.

Evaṃ nirassanto ca ādiyanto ca anavaṭṭhitacittattā asantehipi guṇadosehi attano vā parassa vā yasāyasaṃ uppādeyya. Durativattāti atikkamituṃ dukkhā. Duttarāti duuttarā. Duppatarā dussamatikkamā dubbinivattāti upasaggena vaḍḍhitā.

Nicchinitvāti sassatavasena nicchayaṃ katvā. Vinicchinitvāti attavasena nānāvidhena vinicchayaṃ katvā. Vicinitvāti pariyesitvā. Pavicinitvāti attaniyavasena sabbākārena pariyesitvā. 『『Nicinitvā viccinitvā』』tipi pāṭho. Odhiggāhoti avadhiyitvā gāho. Bilaggāhoti koṭṭhāsavasena gāho 『『bilaso vibhajitvā』』tiādīsu (dī. ni. 2.378; ma. ni. 1.111) viya. Varaggāhoti uttamagāho. Koṭṭhāsaggāhoti avayavavasena gāho. Uccayaggāhoti rāsivasena gāho. Samuccayaggāhoti koṭṭhāsavasena rāsivasena ca gāho. Idaṃ saccanti idameva sabhāvaṃ. Tacchanti tathabhāvaṃ aviparītasabhāvaṃ. Tathanti vipariṇāmarahitaṃ. Bhūtanti vijjamānaṃ. Yāthāvanti yathāsabhāvaṃ. Aviparītanti na viparītaṃ.

Nirassatīti niassati vikkhipati. Paravicchindanāya vāti parehi vissajjāpanena. Anabhisambhuṇanto vāti asampāpuṇanto vā asakkonto vā vissajjeti. Paro vicchindetīti añño viyogaṃ karoti. Natthetthāti natthi ettha. Sīlaṃ anabhisambhuṇantoti sīlaṃ asampādento. Sīlaṃ nirassatīti sīlaṃ vissajjeti. Ito paresupi eseva nayo.

  1. Yo panāyaṃ sabbadiṭṭhigatādidosadhunanāya paññāya samannāgatattā dhono, tassa dhonassa hi…pe… anūpayo so. Kiṃ vuttaṃ hoti? Dhonadhammasamannāgamā dhonassa dhutasabbapāpassa arahato katthaci loke tesu tesu bhavesu saṃkappanā diṭṭhi natthi. So tassā diṭṭhiyā abhāvā, yāya ca attanā kataṃ pāpakammaṃ paṭicchādentā titthiyā māyāya vā mānena vā evaṃ agatiṃ gacchanti, tampi māyañca mānañca pahāya dhono rāgādīnaṃ dosānaṃ kenagaccheyya, diṭṭhadhamme samparāye vā nirayādīsu gativisesesu kena saṅkhaṃ gaccheyya, anūpayo so, so hi taṇhādiṭṭhiupayānaṃ dvinnaṃ abhāvena anūpayoti.

Kiṃ kāraṇāti kena kāraṇena. Dhonā vuccati paññāti dhonā iti kiṃkāraṇā paññā kathīyati. Tāya paññāya kāyaduccaritanti tāya vuttappakārāya paññāya kāyato pavattaṃ duṭṭhu kilesapūtikattā vā caritanti kāyaduccaritaṃ. Dhūtañca dhotañcāti kampitañca dhovitañca. Sandhotañcāti sammā dhovitañca. Niddhotañcāti visesena suṭṭhu niddhotañca. Rāgo dhuto cātiādayo catunnaṃ maggānaṃ vasena yojetabbā.

Sammādiṭṭhiyā micchādiṭṭhi dhutā cāti maggasampayuttāya sammādiṭṭhiyā micchādiṭṭhi kampitā calitā dhovitā. Sammāsaṅkappādīsupi eseva nayo. Vuttañhetaṃ 『『sammādiṭṭhikassa, bhikkhave, micchādiṭṭhi nijjiṇṇā hotī』』ti suttaṃ (a. ni. 10.106; dī. ni. 3.360) vitthāretabbaṃ. Sammāñāṇenāti maggasampayuttañāṇena, paccavekkhaṇañāṇena vā. Micchāñāṇanti viparītañāṇaṃ ayāthāvañāṇaṃ, pāpakiriyāsu upacintāvasena pāpaṃ katvā 『『sukataṃ mayā』』ti paccavekkhaṇākārena ca uppanno moho. Sammāvimuttiyā micchāvimuttīti samucchedavimuttiyā viparītā ayāthāvavimuttiyeva cetovimuttisaññitā.

Arahā imehi dhoneyyehi dhammehīti rāgādīhi kilesehi dūre ṭhito arahā imehi vuttappakārehi kilesadhovanehi dhammehi upeto hoti. Dhonoti dhono puggalo, teneva 『『so dhutarāgo』』tiādayo āha.

Māyā vuccati vañcanikācariyāti vañcanakiriyaṃ vañcanakaraṇaṃ assā atthīti vañcanikācariyā. Tassa paṭicchādanahetūti tesaṃ duccaritānaṃ appakāsanakāraṇā. Pāpikaṃ icchaṃ paṇidahatīti lāmakaṃ patthanaṃ patiṭṭhāpeti. 『『Mā maṃ jaññā』』ti icchatīti 『『mayhaṃ kataṃ pāpaṃ pare mā jāniṃsū』』ti paccāsīsati. Saṅkappetīti vitakkaṃ uppādeti. Vācaṃ bhāsatīti jānaṃyeva paṇṇattiṃ vītikkamanto bhikkhu bhāriyaṃ karoti. 『『Amhākaṃ vītikkamaṭṭhānaṃ nāma natthī』』ti upasanto viya bhāsati. Kāyena parakkamatīti 『『mayā kataṃ idaṃ pāpakammaṃ mā keci jāniṃsū』』ti kāyena vattaṃ karoti. Vijjamānadosapaṭicchādanato cakkhumohanamāyā assāti māyāvī, māyāvino bhāvo māyāvitā. Katvā pāpaṃ puna paṭicchādanato aticca assarati etāya sattoti accasarā. Kāyavācākiriyāhi aññathā dassanato vañcetīti vañcanā. Etāya sattā nikarontīti nikati, micchā karontīti attho. 『『Nāhaṃ evaṃ karomī』』ti pāpānaṃ vikkhipanato nikiraṇā. 『『Nāhaṃ evaṃ karomī』』ti parivajjanato pariharaṇā. Kāyādīhi saṃharaṇato gūhanā. Samabhāgena gūhanā parigūhanā. Tiṇapaṇṇehi viya gūthaṃ kāyavacīkammehi pāpaṃ chādetīti chādanā. Sabbato bhāgena chādanā paricchādanā. Na uttāniṃ katvā dassetīti anuttānikammaṃ. Na pākaṭaṃ katvā dassetīti anāvikammaṃ. Suṭṭhu chādanā vocchādanā. Katapaṭicchādanavasena punapi pāpassa karaṇato pāpakiriyā. Ayaṃ vuccatīti ayaṃ katapaṭicchādanalakkhaṇā māyā nāma vuccati, yāya samannāgato puggalo bhasmapaṭicchanno viya aṅgāro, udakapaṭicchanno viya khāṇu, pilotikapaliveṭhitaṃ viya ca satthaṃ hoti.

Ekavidhenamānoti ekaparicchedena ekakoṭṭhāsena māno. Yā cittassa unnatīti yā cittassa abbhussāpanā, ayaṃ mānoti attho. Ettha puggalaṃ anāmasitvā nibbattitamānova vutto.

Attukkaṃsanamānoti attānaṃ upari ṭhapanamāno. Paravambhanamānoti pare lāmakakaraṇamāno. Ime dve mānā yebhuyyena tathā pavattākāravasena vuttā.

『『Seyyohamasmī』』ti mānoti jātiādīni nissāya 『『ahamasmi seyyo』』ti uppanno māno. Sadisamānādīsupi eseva nayo. Evamimepi tayo mānā puggalavisesaṃ anissāya tathā pavattākāravasena vuttā. Tesu ekeko tiṇṇampi seyyasadisahīnānaṃ uppajjati. Tattha 『『seyyohamasmī』』ti māno seyyasseva yāthāvamāno, sesānaṃ ayāthāvamāno. 『『Sadisohamasmī』』ti māno sadisasseva yāthāvamāno, sesānaṃ ayāthāvamāno. 『『Hīnohamasmī』』ti māno hīnasseva yāthāvamāno, sesānaṃ ayāthāvamāno.

Catubbidhena māno lokadhammavasena vutto. Pañcavidhena māno pañcakāmaguṇavasena vutto. Chabbidhena māno cakkhādisampattivasena vutto. Tattha mānaṃ janetīti mānaṃ uppādeti.

Sattavidhena mānaniddese mānoti unnamo. Atimānoti 『『jātiādīhi mayā sadiso natthī』』ti atikkamitvā maññanavasena uppanno māno. Mānātimānoti 『『ayaṃ pubbe mayā sadiso, idāni ahaṃ seṭṭho, ayaṃ hīnataro』』ti uppanno māno. Ayaṃ bhārātibhāro viya purimaṃ sadisamānaṃ upādāya mānātimāno nāmāti dassetuṃ 『『mānātimāno』』ti āha. Omānoti hīnamāno. Yo 『『hīnohamasmī』』ti māno nāma vutto, ayaṃ omāno nāma. Api cettha 『『tvaṃ jātimā, kākajāti viya te jāti. Tvaṃ gottavā, caṇḍālagottaṃ viya te gottaṃ. Tuyhaṃ saro atthi, kākasaro viya te saro』』ti evaṃ attānaṃ heṭṭhā katvā pavattanavasena ayaṃ 『『omāno』』ti veditabbo.

Adhimānoti cattāri saccāni appatvā pattasaññissa, catūhi maggehi kattabbe kicce akateyeva katasaññissa, catusaccadhamme anadhigate adhigatasaññissa , arahatte asacchikate sacchikatasaññissa uppanno adhigatamāno adhimāno nāma. Ayaṃ pana kassa uppajjati, kassa na uppajjatīti? Ariyasāvakassa tāva na uppajjati. So hi maggaphalanibbānapahīnakilesāvasiṭṭhakilesapaccavekkhaṇena sañjātasomanasso ariyaguṇapaṭivedhe nikkaṅkho, tasmā sotāpannādīnaṃ 『『ahaṃ sakadāgāmī』』tiādivasena māno na uppajjati, dussīlassa ca na uppajjati. So hi ariyaguṇādhigame nirāsova. Sīlavatopi pariccattakammaṭṭhānassa niddārāmatādimanuyuttassa na uppajjati , parisuddhasīlassa pana kammaṭṭhāne appamattassa nāmarūpaṃ vavatthapetvā paccayapariggahena vitiṇṇakaṅkhassa tilakkhaṇaṃ āropetvā saṅkhāre sammasantassa āraddhavipassakassa uppajjati, uppanne ca suddhasamathalābhī suddhavipassanālābhī vā antarā ṭhapeti. So hi dasapi vassāni vīsampi vassāni tiṃsampi vassāni asītipi vassāni kilesasamudācāraṃ apassanto 『『ahaṃ sotāpanno』』ti vā 『『sakadāgāmī』』ti vā 『『anāgāmī』』ti vā maññati, samathavipassanālābhī pana arahatteyeva ṭhapeti. Tassa hi samādhibalena kilesā vikkhambhitā, vipassanābalena saṅkhārā supariggahitā, tasmā saṭṭhipi vassāni asītipi vassāni vassasatampi kilesā na samudācaranti, khīṇāsavasseva cittācāro hoti. So evaṃ dīgharattaṃ kilesasamudācāraṃ apassanto antarā aṭṭhatvāva 『『arahā aha』』nti maññati.

Asmimānoti rūpe asmītiādinā nayena pañcasu khandhesu 『『ahaṃ rūpādayo』』ti uppanno māno. Micchāmānoti pāpakehi kammāyatanasippāyatanavijjāṭṭhānasutapaṭibhānasīlabbatehi, pāpikāya ca diṭṭhiyā uppanno māno. Tattha pāpakaṃ kammāyatanaṃ nāma kevaṭṭamacchabandhanesādānaṃ kammaṃ. Pāpakaṃ sippāyatanaṃ nāma macchajālakhipakumīnakaraṇesu ceva pāsaoḍḍanasūlāropanādīsu ca chekatā. Pāpakaṃ vijjāṭṭhānaṃ nāma yā kāci parūpaghātavijjā. Pāpakaṃ sutaṃ nāma bhāratayuddhasītāharaṇādipaṭisaṃyuttaṃ. Pāpakaṃ paṭibhānaṃ nāma dubbhāsitayuttaṃ kappanāṭakavilappanādipaṭibhānaṃ . Pāpakaṃ sīlaṃ nāma ajasīlaṃ gosīlaṃ. Vatampi ajavatagovatameva. Pāpikā diṭṭhi pana dvāsaṭṭhiyā diṭṭhigatesu yākāci diṭṭhi. Aṭṭhavidhamāno uttānatthoyeva.

Navavidhena mānaniddese seyyassa 『『seyyohamasmī』』tiādayo nava mānā puggalaṃ nissāya vuttā. Ettha pana seyyassa 『『seyyohamasmī』』ti māno rājānañceva pabbajitānañca uppajjati. Rājā hi 『『raṭṭhena vā dhanavāhanehi vā ko mayā sadiso atthī』』ti etaṃ mānaṃ karoti. Pabbajitopi 『『sīladhutaṅgādīhi ko mayā sadiso atthī』』ti etaṃ mānaṃ karoti.

Seyyassa 『『sadisohamasmī』』ti mānopi etesaṃyeva uppajjati. Rājā hi 『『raṭṭhena vā dhanavāhanehi vā aññarājūhi saddhiṃ mayhaṃ kiṃ nānākaraṇa』』nti etaṃ mānaṃ karoti. Pabbajitopi 『『sīladhutaṅgādīhi aññena bhikkhunā mayhaṃ kiṃ nānākaraṇa』』nti etaṃ mānaṃ karoti.

Seyyassa 『『hīnohamasmī』』ti mānopi etesaṃyeva uppajjati. Yassa hi rañño raṭṭhaṃ vā dhanavāhanādīni vā nātisampannāni honti, so 『『mayhaṃ rājāti vohārasukhamattakameva, kiṃ rājā nāma aha』』nti etaṃ mānaṃ karoti. Pabbajitopi appalābhasakkāro 『『ahaṃ dhammakathiko, bahussuto, mahātheroti kathāmattameva, kiṃ dhammakathiko nāmāhaṃ, kiṃ bahussuto nāmāhaṃ, kiṃ mahāthero nāmāhaṃ, yassa me lābhasakkāro natthī』』ti etaṃ mānaṃ karoti.

Sadisassa 『『seyyohamasmī』』ti mānādayo amaccādīnaṃ uppajjanti. Amacco vā hi raṭṭhiyo vā 『『bhogayānavāhanādīhi ko mayā sadiso añño rājapuriso atthī』』ti vā, 『『mayhaṃ aññehi saddhiṃ kiṃ nānākaraṇa』』nti vā, 『『amaccoti nāmameva mayhaṃ, ghāsacchādanamattampi me natthi, kiṃ amacco nāmāha』』nti vā ete māne karoti.

Hīnassa 『『seyyohamasmī』』ti mānādayo dāsādīnaṃ uppajjanti. Dāso hi 『『mātito vā pitito vā ko mayā sadiso añño dāso nāma atthi, aññe jīvituṃ asakkontā kucchihetu dāsā nāma jātā, ahaṃ pana paveṇīāgatattā seyyo』』ti vā, 『『paveṇīāgatabhāvena ubhatosuddhikadāsattena asukadāsena nāma saddhiṃ ki mayhaṃ nānākaraṇa』』nti vā, 『『kucchivasenāhaṃ dāsabyaṃ upagato, mātāpitukoṭiyā pana me dāsaṭṭhānaṃ natthi , kiṃ dāso nāma aha』』nti vā ete māne karoti. Yathā ca dāso, evaṃ pukkusacaṇḍālādayopi ete māne karontiyeva.

Ettha ca seyyassa 『『seyyohamasmī』』ti uppannamānova yāthāvamāno, itare dve ayāthāvamānā. Tathā sadisassa 『『sadisohamasmī』』ti, hīnassa 『『hīnohamasmī』』ti uppannamānova yāthāvamāno, itare dve ayāthāvamānā. Tattha yāthāvamānā arahattamaggavajjhā, ayāthāvamānā sotāpattimaggavajjhā.

Ettha ca seyyassa 『『seyyohamasmī』』ti māno uttamassa uttamaṭṭhena 『『ahaṃ seyyo』』ti evaṃ uppannamāno, seyyassa 『『sadisohamasmī』』ti māno uttamassa samaṭṭhena 『『ahaṃ sadiso』』ti evaṃ uppannamāno. Seyyassa 『『hīnohamasmī』』ti māno uttamassa lāmakaṭṭhena 『『ahaṃ hīno』』ti evaṃ uppannamāno. Evaṃ seyyamāno sadisamāno hīnamānoti ime tayo mānā seyyassa uppajjanti. Sadisassāpi ahaṃ seyyo, sadiso, hīnoti tayo mānā uppajjanti. Hīnassāpi ahaṃ hīno, sadiso, seyyoti tayo mānā uppajjanti.

Dasavidhamānaniddese idhekacco mānaṃ janetīti ekacco puggalo mānaṃ janayati. Jātiyā vāti khattiyabhāvādijātisampattiyā vā. Gottena vāti gotamagottādinā ukkaṭṭhagottena vā. Kolaputtiyena vāti mahākulabhāvena vā. Vaṇṇapokkharatāya vāti vaṇṇasampannasarīratāya vā. Sarīrañhi 『『pokkhara』』nti vuccati, tassa vaṇṇasampattiyā abhirūpabhāvenāti attho. Dhanena vāti dhanasampannabhāvena vā, mayhaṃ nidhānagatassa dhanassa pamāṇaṃ natthīti attho. Ajjhenena vāti ajjhāyanavasena vā. Kammāyatanena vāti 『『avasesā sattā chinnapakkhakākasadisā, ahaṃ pana mahiddhiko mahānubhāvo』』ti vā, 『『ahaṃ yaṃ yaṃ kammaṃ karomi, taṃ taṃ samijjhatī』』ti vā evamādinayappavattena kammāyatanena vā. Sippāyatanena vāti 『『avasesā sattā nisippā, ahaṃ sippavā』』ti evamādinayappavattena sippāyatanena vā. Vijjāṭṭhānena vāti idaṃ heṭṭhā vuttanayameva. Sutena vāti 『『avasesā sattā appassutā, ahaṃ pana bahussuto』』ti evamādisutena vā. Paṭibhānena vāti 『『avasesā sattā appaṭibhānā, mayhaṃ pana paṭibhānappamāṇaṃ natthī』』ti evamādipaṭibhānena vā. Aññataraññatarena vā vatthunāti avuttena aññena vatthunā vā. Yo evarūpo mānoti mānakaraṇavasena māno. Maññanā maññitattanti ākārabhāvaniddeso. Ussitaṭṭhena unnati. Yassuppajjati, taṃ puggalaṃ unnāmeti ukkhipitvā ṭhapetīti unnāmo. Samussitaṭṭhena dhajo. Ukkhipanaṭṭhena cittaṃ sampaggaṇhātīti sampaggāho. Ketu vuccati bahūsu dhajesu accuggatadhajo . Mānopi punappunaṃ uppajjamāno aparāpare upādāya accuggataṭṭhena ketu viyāti ketu, taṃ ketuṃ icchatīti ketukamyaṃ, tassa bhāvo ketukamyatā. Sā pana cittassa, na attano. Tena vuttaṃ 『『ketukamyatā cittassā』』ti. Mānasampayuttañhi cittaṃ ketuṃ icchati, tassa bhāvo, ketusaṅkhāto mānoti. Dhono māyañca mānañca pahāya pajahitvā yo so dhono arahā heṭṭhā vuttanayena vinodanabyantikaraṇādivasena kilese pajahitvā ṭhito, so tena rāgādinā kilesena gaccheyya.

Nerayikoti vāti niraye nibbattakasattoti vā. Tiracchānayonikādīsupi eseva nayo. So hetu natthīti yena janakahetunā gatiyādīsu nibbatteyya, so hetu natthi. Paccayoti tasseva vevacanaṃ. Kāraṇanti ṭhānaṃ. Kāraṇañhi tadāyattavuttitāya attano phalassa ṭhānanti vuccati. Tasmā yena hetunā yena paccayena gatiyādīsu nibbatteyya, taṃ kāraṇaṃ natthi.

  1. Yo pana nesaṃ dvinnaṃ upayānaṃ bhāvena upayo hoti, so upayo hi…pe… diṭṭhimidheva sabbanti. Tattha upayoti taṇhādiṭṭhinissito. Dhammesu upeti vādanti 『『ratto』』ti vā 『『duṭṭho』』ti vā evaṃ tesu tesu dhammesu upeti vādaṃ. Anūpayaṃ kena kathaṃ vadeyyāti taṇhādiṭṭhippahānena pana anūpayaṃ khīṇāsavaṃ kena rāgena vā dosena vā kathaṃ 『『ratto』』ti vā 『『duṭṭho』』ti vā vadeyya. Evaṃ anupavajjo ca so kiṃ titthiyā viya katapaṭicchādako bhavissatīti adhippāyo. Attā nirattā na hi tassa atthīti tassa hi attadiṭṭhi vā ucchedadiṭṭhi vā natthi, gahaṇamuñcanaṃ vāpi attanirattasaññitaṃ natthi. Kiṃ kāraṇā natthīti ce? Adhosi so diṭṭhimidheva sabbanti. Yasmā so idheva attabhāve ñāṇambunā sabbadiṭṭhigataṃ adhosi pajahi vinodesīti arahattanikūṭena desanaṃ niṭṭhāpesi. Taṃ sutvā rājā attamano bhagavantaṃ abhivādetvā pakkāmīti.

Rattoti vāti rāgena rattoti vā. Duṭṭhoti vātiādīsupi eseva nayo. Te abhisaṅkhārā appahīnāti ye puññāpuññaāneñjābhisaṅkhārā, te appahīnā. Abhisaṅkhārānaṃ appahīnattāti tesaṃ vuttappakārānaṃ kammābhisaṅkhārānaṃ na pahīnabhāvena. Gatiyā vādaṃ upetīti pañcannaṃ gatīnaṃ aññatarāya kathanaṃ upagacchati. Tenevāha – 『『nerayikoti vā…pe… vādaṃ upeti upagacchatī』』ti. Vadeyyāti katheyya. Gahitaṃ natthīti gahetabbaṃ natthi. Muñcitabbaṃ natthīti muñcitvā ṭhitattā mocetabbaṃ natthi.

Yassatthigahitanti yassa puggalassa 『『ahaṃ mamā』』ti gahitaṃ atthi. Tassatthi muñcitabbanti tassa puggalassa mocetabbaṃ atthi. Upari padāni parivattetvā yojetabbāni. Gahaṇaṃ muñcanā samatikkantoti gahaṇamocanā arahā atikkanto. Buddhiparihānivītivattoti vaḍḍhiñca parihāniñca atikkamitvā pavatto. So vuṭṭhavāsotiādiṃ katvā ñāṇagginā daḍḍhānīti pariyosānaṃ heṭṭhā vuttanayameva. Adhosīti kantesi. Dhuni sandhuni niddhunīti upasaggena padaṃ vaḍḍhitaṃ.

Saddhammappajjotikāya mahāniddesaṭṭhakathāya

Duṭṭhaṭṭhakasuttaniddesavaṇṇanā niṭṭhitā.

  1. Suddhaṭṭhakasuttaniddesavaṇṇanā

  2. Catutthe suddhaṭṭhake paṭhamagāthāya tāvattho – na, bhikkhave, evarūpena dassanena suddhi hoti, api ca kho kilesamalīnattā asuddhaṃ, kilesarogānaṃ adhigamā sarogameva candābhaṃ brāhmaṇaṃ, aññaṃ vā evarūpaṃ disvā diṭṭhigatiko bālo abhijānāti 『『passāmi suddhaṃ paramaṃ arogaṃ, tena ca diṭṭhisaṅkhātena dassanena saṃsuddhi narassa hotī』』ti, so evaṃ abhijānanto taṃ dassanaṃ 『『parama』』nti ñatvā tasmiṃ dassane suddhānupassī samāno taṃ dassanaṃ 『『maggañāṇa』』nti pacceti. Taṃ pana maggañāṇaṃ na hoti.

Paramaṃ ārogyappattanti uttamaṃ nibyādhiṃ pāpuṇitvā ṭhitaṃ. Tāṇappattanti tathā pālanappattaṃ. Leṇappattanti nilīyanappattaṃ.Saraṇappattanti patiṭṭhāpattaṃ, dukkhanāsanaṃ vā pattaṃ. Abhayappattanti nibbhayabhāvappattaṃ. Accutappattanti niccalabhāvaṃ pattaṃ. Amatappattanti amataṃ mahānibbānaṃ pattaṃ. Nibbānappattanti vānavirahitaṃ pattaṃ.

Abhijānantoti visesena jānanto. Ājānantoti ājānamāno. Vijānantoti anekavidhena jānamāno. Paṭivijānantoti taṃ taṃ paṭicca vijānamāno. Paṭivijjhantoti hadaye kurumāno.

Cakkhuviññāṇaṃ rūpadassanenāti cakkhuviññāṇena rūpadassanaṃ. Ñāṇanti paccetīti paññā iti saddahati. Maggoti paccetīti 『『upāyo』』ti saddahati. Pathoti sañcāro. Nīyānanti gahetvā yātīti nīyānaṃ. 『『Niyyāna』』nti vā pāṭho.

24.『『Diṭṭhenace suddhī』』ti dutiyagāthā. Tassattho – tena rūpadassanasaṅkhātena diṭṭhena yadi kilesasuddhi narassa hoti, tena vā ñāṇena so yadi jātiādidukkhaṃ pajahāti, evaṃ sante ariyamaggato aññena asuddhimaggeneva so sujjhati, rāgādīhi upadhīhi saupadhiko eva samāno sujjhatīti vattabbataṃ āpanno hoti, na ca evaṃvidho sujjhati. Tasmā diṭṭhī hi naṃ pāva tathā vadānaṃ, sā naṃ diṭṭhiyeva 『『micchādiṭṭhiko aya』』nti katheti, diṭṭhianurūpaṃ 『『sassato loko』』tiādinā nayena tathā tathā vadatīti.

Rāgena saha vattatīti sarāgo, rāgavāti attho. Sadosotiādīsupi eseva nayo.

25.Na brāhmaṇoti tatiyagāthā. Tassattho – yo pana bāhitapāpattā brāhmaṇo hoti, so maggena adhigatāsavakkhayo khīṇāsavabrāhmaṇo ariyamaggañāṇato aññena abhimaṅgalasammatarūpasaṅkhāte diṭṭhe, tathāvidhasaddasaṅkhāte sute, avītikkamasaṅkhāte sīle, hatthivatādibhede vate, pathaviādibhede mute ca uppannena micchāñāṇena suddhiṃ na āhāti. Sesamassa brāhmaṇassa vaṇṇabhaṇanāya vuttaṃ. So hi tedhātukapuññe sabbasmiñca pāpe anūpalitto, kasmā? Tassa pahīnattā tassa attadiṭṭhiyā, yassa kassaci vā gahaṇassa pahīnattā attañjaho, puññābhisaṅkhārādīnaṃ akaraṇato 『『nayidha pakubbamāno』』ti vuccati. Tasmā naṃ evaṃ pasaṃsanto āha. Sabbasseva cassa purimapādena sambandho veditabbo – puññe ca pāpe ca anūpalitto attañjaho nayidha pakubbamāno na brāhmaṇo aññato suddhimāhāti. Nāti paṭikkhepoti na iti paṭisedho.

Bāhitvā sabbapāpakānīti gāthāyattho – yo catutthamaggena bāhitvā sabbapāpakāni ṭhitatto ṭhitoicceva vuttaṃ hoti. Bāhitapāpattā eva ca vimalo vimalabhāvaṃ brahmabhāvaṃ seṭṭhabhāvaṃ patto, paṭinissaṭṭhasamādhivikkhepakarakilesamalena aggamaggaphalasamādhinā sādhusamāhito, saṃsārahetusamatikkamena saṃsāramaticca pariniṭṭhitakiccatāya kevalīti ca, taṇhādiṭṭhīhi anissitattā anissitoti ca, lokadhammehi nibbikārattā tādīti ca pavuccati. Evaṃ thutiraho sa brahmā so brāhmaṇoti.

Aññatra satipaṭṭhānehīti cattāro satipaṭṭhāne muñcitvā. Sammappadhānādīsupi eseva nayo.

Santeke samaṇabrāhmaṇāti ekacce lokasaṅketena 『『samaṇabrāhmaṇā』』ti laddhavohārā saṃvijjanti. Diṭṭhasuddhikāti diṭṭhena suddhiṃ icchamānā. Te ekaccānaṃ rūpānaṃ dassananti ete diṭṭhasuddhikā etesaṃ rūpārammaṇānaṃ olokanaṃ. Maṅgalaṃ paccentīti iddhikāraṇaṃ buddhikāraṇaṃ sabbasampattikāraṇaṃ patiṭṭhāpenti. Amaṅgalaṃ paccentīti aniddhikāraṇaṃ na buddhikāraṇaṃ na sampattikāraṇaṃ patiṭṭhāpenti. Te kālato vuṭṭhahitvāti ete diṭṭhādimaṅgalikā puretarameva uṭṭhahitvā. Abhimaṅgalagatānīti visesena vuḍḍhikāraṇagatāni. Rūpāni passantīti nānāvidhāni rūpārammaṇāni dakkhanti. Cāṭakasakuṇanti evaṃnāmakaṃ. Phussaveḷuvalaṭṭhinti phussanakkhattena uppannaṃ taruṇabeḷuvalaṭṭhiṃ. Gabbhinitthinti sagabbhaṃ itthiṃ. Kumārakaṃ khandhe āropetvā gacchantanti taruṇadārakaṃ aṃse ussāpetvā gacchamānaṃ. Puṇṇaghaṭanti udakapuṇṇaghaṭaṃ. Rohitamacchanti rattarohitamacchaṃ. Ājaññarathanti sindhavayuttarathaṃ. Usabhanti maṅgalausabhaṃ. Gokapilanti kapilagāviṃ.

Palālapuñjanti thusarāsiṃ. Takkaghaṭanti gotakkādipūritacāṭiṃ. Rittaghaṭanti tucchaghaṭaṃ. Naṭanti naṭakādiṃ. 『『Dhuttakiriya』』nti eke. Naggasamaṇakanti niccoḷasamaṇaṃ . Kharanti gadrabhaṃ. Kharayānanti gadrabhayuttaṃ vayhādikaṃ. Ekayuttayānanti ekena vāhanena saṃyuttaṃ yānaṃ. Kāṇanti ekakkhiubhayakkhikāṇaṃ. Kuṇinti hatthakuṇiṃ. Khañjanti khañjapādaṃ tiriyagatapādaṃ. Pakkhahatanti pīṭhasappiṃ. Jiṇṇakanti jarājiṇṇaṃ. Byādhikanti byādhipīḷitaṃ. Matanti kālaṅkataṃ.

Sutasuddhikāti sotaviññāṇena sutena suddhiṃ icchamānā. Saddānaṃ savananti saddārammaṇānaṃ savanaṃ. Vaḍḍhāti vātiādayo loke pavattasaddamattāni gahetvā vuttā. Amaṅgalaṃ pana 『『kāṇo』』tiādinā tena tena nāmena vuttasaddāyeva. 『『Chinda』』nti vāti hatthapādādicchinnanti vā. 『『Bhinda』』nti vāti sīsādibhinnanti vā. 『『Daḍḍha』』nti vāti agginā jhāpitanti vā. 『『Naṭṭha』』nti vāti corādīhi vināsitanti vā. 『『Natthī』』ti vāti na vijjatīti vā.

Sīlasuddhikāti sīlena visuddhiṃ icchanakā. Sīlamattenāti saṃvaraṇamattena. Saṃyamamattenāti uparamamattena. Saṃvaramattenāti dvārathakanamattena. Avītikkamamattenāti na atikkamitamattena. Samaṇo muṇḍikāputtoti mātito laddhanāmaṃ. Sampannakusalanti paripuṇṇakusalaṃ. Paramakusalanti uttamakusalaṃ. Uttamapattippattanti uttamaṃ arahattaṃ pāpuṇitabbataṃ patvā ṭhitaṃ. Ayojjanti parājetuṃ asakkuṇeyyaṃ samaṇaṃ.

Vatasuddhikāti samādānena vatena suddhiṃ icchanakā. Hatthivatikā vāti samādinnaṃ hatthivataṃ etesaṃ atthīti hatthivatikā, sabbahatthikiriyaṃ karontīti attho. Kathaṃ? 『『Ajja paṭṭhāya hatthīhi kātabbaṃ karissāmī』』ti evaṃ uppannacittā hatthīnaṃ gamanākāraṃ tiṭṭhanākāraṃ nisīdanākāraṃ sayanākāraṃ uccārapassāvakaraṇākāraṃ, aññe hatthī disvā soṇḍaṃ ussāpetvā gamanākārañca sabbaṃ karontīti hatthivatikā. Assavatikādīsupi labbhamānavasena yathāyogaṃ yojetabbaṃ. Tesu avasāne disāvatikā vāti puratthimādidisānaṃ namassanavasena samādinnadisāvatikā, etesaṃ vuttappakārānaṃ samaṇabrāhmaṇānaṃ vatasamādānaṃ sampajjamānaṃ hatthiādīnaṃ sahabyataṃ upaneti. Sace kho panassa micchādiṭṭhi hoti 『『imināhaṃ sīlavatasamādānabrahmacariyena devo vā devaññataro vā homī』』ti cintayantassa nirayatiracchānayonīnaṃ aññataro hotīti ñātabbaṃ. Vuttañhetaṃ bhagavatā (ma. ni. 2.79) –

『『Idha , puṇṇa, ekacco kukkuravataṃ bhāveti paripuṇṇaṃ abbokiṇṇaṃ, kukkurasīlaṃ bhāveti paripuṇṇaṃ abbokiṇṇaṃ, kukkuracittaṃ bhāveti paripuṇṇaṃ abbokiṇṇaṃ, kukkurākappaṃ bhāveti paripuṇṇaṃ abbokiṇṇaṃ. So kukkuravataṃ bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ, kukkurasīlaṃ bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ, kukkuracittaṃ bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ, kukkurākappaṃ bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ kāyassa bhedā paraṃ maraṇā kukkurānaṃ sahabyataṃ upapajjati. Sace kho panassa evaṃdiṭṭhi hoti 『imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā』ti, sāssa hoti micchādiṭṭhi. Micchādiṭṭhissa kho ahaṃ, puṇṇa, dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi nirayaṃ vā tiracchānayoniṃ vā. Iti kho, puṇṇa, sampajjamānaṃ kukkuravataṃ kukkurānaṃ sahabyataṃ upaneti, vipajjamānaṃ niraya』』nti.

Gandhabbavatikādayo gandhabbādīnaṃ sahabyataṃ upagacchantīti attho na gahetabbo, micchādiṭṭhiyā gahitattā nirayatiracchānayonimeva upagacchantīti gahetabbo.

Mutasuddhikāti phusitena suddhikā. Pathaviṃ āmasantīti sasambhārikaṃ mahāpathaviṃ kāyena phusanti. Haritanti allanīlasaddalaṃ. Gomayanti gavādigomayaṃ. Kacchapanti aṭṭhikacchapādianekavidhaṃ. Phālaṃ akkamantīti ayaphālaṃ maddanti. Tilavāhanti tilasakaṭaṃ tilarāsiṃ vā. Phussatilaṃ khādantīti maṅgalapaṭisaṃyuttaṃ tilaṃ khādanti. Phussatelaṃ makkhentīti tathārūpaṃ tilatelaṃ sarīrabbhañjanaṃ karonti. Dantakaṭṭhanti dantapoṇaṃ. Mattikāya nhāyantīti kuṅkuṭṭhādikāya saṇhamattikāya sarīraṃ ubbaṭṭetvā nhāyanti. Sāṭakaṃ nivāsentīti maṅgalapaṭisaṃyuttaṃ vatthaṃ paridahanti. Veṭhanaṃ veṭhentīti sīsaveṭhanaṃ pattuṇṇādipaṭaṃ sīse ṭhapenti paṭimuccanti.

Tedhātukaṃ kusalābhisaṅkhāranti kāmadhāturūpadhātuarūpadhātūsu paṭisandhidāyakaṃ kosallasambhūtaṃ paccayābhisaṅkhāraṃ. Sabbaṃ akusalanti dvādasavidhaṃ akosallasambhūtaṃ akusalaṃ. Yatoti yadā. Te dasavidho puññābhisaṅkhāro ca, dvādasavidho apuññābhisaṅkhāro ca, catubbidho āneñjābhisaṅkhāro ca yathānurūpaṃ samucchedappahānena pahīnā honti. Attadiṭṭhijahoti 『『eso me attā』』ti gahitadiṭṭhiṃ jaho. Gāhaṃ jahoti 『『esohamasmī』』ti mānasampayuttagahaṇaṃ jaho. Puna attañjahoti 『『etaṃ mamā』』ti taṇhāgahaṇavasena ca diṭṭhigahaṇavasena ca parāmasitvā gahitaṃ, parato āmaṭṭhañca, tasmiṃ abhiniviṭṭhañca, balavataṇhāvasena gilitvā ajjhositañca, balavamucchitañca. Sabbaṃ taṃ cattaṃ hotītiādayo vuttanayāyeva.

  1. Evaṃ 『『na brāhmaṇo aññato suddhimāhā』』ti vatvā idāni ye diṭṭhigatikā aññato suddhiṃ bruvanti, tesaṃ tassā diṭṭhiyā anibbāhakabhāvaṃ dassento 『『purimaṃ pahāyā』』ti gāthamāha. Tassattho – tehi aññato suddhivādā samānāpi yassā diṭṭhiyā appahīnattā gahaṇamuñcanaṃ hoti, tāya purimaṃ satthārādiṃ pahāya aparaṃ nissitā, ejāsaṅkhātāya taṇhāya anugatā abhibhūtā rāgādibhedaṃ na taranti saṅgaṃ, tañca atarantā taṃ taṃ dhammaṃ uggaṇhanti ca nirassajanti ca makkaṭova sākhanti.

Purimaṃ satthāraṃ pahāyāti purimagahitaṃ satthupaṭiññaṃ vajjetvā. Paraṃ satthāraṃ nissitāti aññaṃ satthupaṭiññaṃ nissitā allīnā. Purimaṃ dhammakkhānaṃ pahāyātiādīsupi eseva nayo.

Ejānugāti taṇhāya anugā. Ejānugatāti taṇhāya anugatā. Ejānusaṭāti taṇhāya anusaṭā pakkhandā vā. Ejāya pannā patitāti taṇhāya nimuggā ca nikkhipitā ca.

Makkaṭoti vānaro. Araññeti vipine. Pavaneti mahāvane. Caramānoti gacchamāno. Evamevāti opammasaṃsandanaṃ. Puthūti nānā. Puthudiṭṭhigatānīti nānāvidhāni diṭṭhigatāni. Gaṇhanti ca muñcanti cāti gahaṇavasena gaṇhanti ca cajanavasena muñcanti ca. Ādiyanti ca nirassajanti cāti palibodhaṃ karonti ca vissajjenti ca khipanti ca.

  1. Pañcamagāthāya ca sambandho – yo ca so 『『diṭṭhī hi naṃ pāva tathā vadāna』』nti vutto, so sayaṃ samādāyāti. Tattha sayanti sāmaṃ . Samādāyāti gahetvā. Vatānīti hatthivatādīni. Uccāvacanti aparāparaṃ, hīnapaṇītaṃ vā satthārato satthārādiṃ. Saññasattoti kāmasaññādīsu laggo. Vidvā ca vedehi samecca dhammanti paramatthavidvā ca arahā catūhi maggañāṇavedehi catusaccadhammaṃ abhisameccāti. Sesaṃ pākaṭameva.

Sāmaṃ samādāyāti sayameva gahetvā. Ādāyāti ādiyitvā gaṇhitvā. Samādāyāti sammā ādāya. Ādiyitvāti palibodhaṃ katvā. Samādiyitvāti sammā palibodhaṃ katvā. Gaṇhitvāti avissajjetvā. Parāmasitvāti dassitvā. Abhinivisitvāti patiṭṭhahitvā. Kāmasaññādayo vuttanayā eva.

Vidvāti medhāvī. Vijjāgatoti vijānanabhāvaṃ gato. Ñāṇīti paññāsampanno. Vibhāvīti ñāṇena vīmaṃsako. Medhāvīti aniccādīhi tulitañāṇo. Paññātiādayo heṭṭhā vuttanayāyeva. Catusaccadhammaṃ vicinātīti dhammavicayasambojjhaṅgo. Bojjhaṅgattho heṭṭhā vuttova. Vīmaṃsāti catusaccadhammavicinanā paññāva. 『『Vīmaṃsā dhammacintanā』』ti hi vuttā. Vipassanāti maggasampayuttā vividhākārena passanā paññāva. Sammādiṭṭhīti sobhanā pasaṭṭhā sundarā maggasampayuttā sammādiṭṭhi. Tehi vedehīti eteheva catūhi maggañāṇehi. Antagatoti jātijarāmaraṇassa pariyosānaṃ gato. Koṭigatotiādayo heṭṭhā vuttanayāva. Vedānaṃ vā antagatoti jānitabbānaṃ avasānappatto. Vedehi vā antagatoti catūhi maggañāṇavedehi vaṭṭadukkhassa pariyantabhāvena antasaṅkhātaṃ nibbānaṃ gato. Viditattāti viditabhāvena jānitabhāvena.

Vedāni viceyya kevalānīti gāthāya ayamattho – yo catūhi maggañāṇavedehi kilesakkhayaṃ karonto gato, so paramatthato vedagū nāma hoti. Sova sabbasamaṇabrāhmaṇānaṃ satthasaññitāni vedāni tāyeva maggabhāvanāya kiccato aniccādivasena viceyya. Tattha chandarāgappahānena tameva sabbaṃ vedamaticca yāpi vedapaccayā, aññathā vā uppajjanti vedanā, tāsu sabbavedanāsu vītarāgo hoti. Tasmā tamatthaṃ dassento 『『kiṃ pattinamāhu vedagu』』nti (su. ni. 533) puṭṭho 『『idaṃ pattina』』nti avatvā 『『vedāni viceyya…pe… vedagū so』』ti āha. Yasmā vā yo pavicayapaññāya vedāni viceyya, tattha chandarāgappahānena sabbaṃ vedamaticca vattati. So satthasaññitāni vedāni gato ñāto atikkantova hoti. Yo vedanāsuvītarāgo, sopi vedanāsaññitāni vedāni gato atikkanto , ativedanaṃ gatotipi vedagū. Tasmā tampi atthaṃ dassento 『『idaṃ pattina』』nti avatvā 『『vedāni viceyya…pe… vedagū so』』ti āha.

Sameccāti ñāṇena samāgantvā. Abhisameccāti ñāṇena paṭivijjhitvā. Dhammanti catusaccadhammaṃ. Sabbe saṅkhārāti sabbe sappaccayā dhammā. Te hi saṅkhatasaṅkhārā nāma. Paccayehi saṅgamma karīyantīti saṅkhārā, te evaṃ paccayehi saṅgamma katattā 『『saṅkhatā』』ti visesetvā vuttā. 『『Kammanibbattā tebhūmakarūpārūpadhammā abhisaṅkhatasaṅkhārā』』ti (visuddhi. 2.587) aṭṭhakathāsu vuttā. Tepi 『『aniccā vata saṅkhārā』』tiādīsu (dī. ni. 2.221, 272; saṃ. ni. 1.186) saṅkhatasaṅkhāresu saṅgahaṃ gacchanti. 『『Avijjāgatoyaṃ, bhikkhave, purisapuggalo puññañce saṅkhāraṃ abhisaṅkharotī』』tiādīsu (saṃ. ni. 2.51) avijjāpaccayā saṅkhārāva āgatā. Tebhūmikakusalākusalacetanā abhisaṅkharaṇakasaṅkhārā nāma. 『『Yāvatikā abhisaṅkhārassa gati, tāvatikaṃ gantvā akkhāhataṃ maññe aṭṭhāsī』』tiādīsu (a. ni. 3.15) āgataṃ kāyikacetasikavīriyaṃ payogābhisaṅkhāro nāma. 『『Saññāvedayitanirodhaṃ samāpannassa kho, āvuso visākha, bhikkhuno paṭhamaṃ nirujjhati vacīsaṅkhāro, tato kāyasaṅkhāro, tato cittasaṅkhāro』』tiādīsu (ma. ni. 1.464) āgatā vitakkavicārā vācaṃ saṅkharontīti vacīsaṅkhārā, assāsapassāsā kāyena saṅkharīyantīti kāyasaṅkhārā, saññā ca vedanā ca cittena saṅkharīyantīti cittasaṅkhārā. Idha pana saṅkhatasaṅkhārā adhippetā. Aniccā hutvā abhāvaṭṭhena. Dukkhā paṭipīḷanaṭṭhena. Sabbe dhammāti nibbānampi antokatvā vuttā. Anattā avasavattanaṭṭhena. Avijjāpaccayā saṅkhārāti ettha yaṃ paṭicca phalameti, so paccayo. Paṭiccāti na vinā, apaccakkhitvāti attho. Etīti uppajjati ceva pavattati cāti attho. Apica upakārakaṭṭho paccayaṭṭho. Avijjā ca sā paccayo cāti avijjāpaccayo, tasmā avijjāpaccayā. Saṅkhārā sambhavantīti nibbattanti, evaṃ sambhavantisaddassa sesapadehipi yojanā kātabbā.

Tattha katamā avijjā? Dukkhe aññāṇaṃ, dukkhasamudaye aññāṇaṃ, dukkhanirodhe aññāṇaṃ, dukkhanirodhagāminiyā paṭipadāya aññāṇaṃ, pubbante aññāṇaṃ, aparante aññāṇaṃ, pubbantāparante aññāṇaṃ, idappaccayatāpaṭiccasamuppannesu dhammesu aññāṇaṃ. Katame saṅkhārā? Puññābhisaṅkhāro apuññābhisaṅkhāro āneñjābhisaṅkhāro, kāyasaṅkhāro vacīsaṅkhāro cittasaṅkhāro, aṭṭha kāmāvacarakusalacetanā, pañca rūpāvacarakusalacetanā puññābhisaṅkhāro, dvādasa akusalacetanā apuññābhisaṅkhāro, catasso arūpāvacarakusalacetanā āneñjābhisaṅkhāro, kāyasañcetanā kāyasaṅkhāro, vacīsañcetanā vacīsaṅkhāro, manosañcetanā cittasaṅkhāro.

Tattha siyā – kathaṃ panetaṃ jānitabbaṃ 『『ime saṅkhārā avijjāpaccayā hontī』』ti? Avijjābhāve bhāvato. Yassa hi dukkhādīsu avijjāsaṅkhātaṃ aññāṇaṃ appahīnaṃ hoti, so dukkhe tāva pubbantādīsu ca aññāṇena saṃsāradukkhaṃ sukhasaññāya gahetvā tasseva hetubhūte tividhepi saṅkhāre ārabhati. Samudaye aññāṇena dukkhahetubhūtepi taṇhāparikkhāre saṅkhāre sukhahetuto maññamāno ārabhati. Nirodhe pana magge ca aññāṇena dukkhassa anirodhabhūtepi gativisese dukkhanirodhasaññī hutvā nirodhassa ca amaggabhūtesupi yaññāmaratapādīsu nirodhamaggasaññī hutvā dukkhanirodhaṃ patthayamāno yaññāmaratapādimukhena tividhepi saṅkhāre ārabhati.

Api ca so tāya catūsu saccesu appahīnāvijjatāya visesato jātijarārogamaraṇādianekādīnavavokiṇṇampi puññaphalasaṅkhātaṃ dukkhaṃ dukkhato ajānanto tassa adhigamāya kāyavacīcittasaṅkhārabhedaṃ puññābhisaṅkhāraṃ ārabhati devaccharakāmako viya maruppapātaṃ. Sukhasammatassāpi ca tassa puññaphalassa ante mahāpariḷāhajanikaṃ vipariṇāmadukkhataṃ appassādatañca apassantopi tappaccayaṃ vuttappakārameva puññābhisaṅkhāraṃ ārabhati salabho viya dīpasikhābhinipātaṃ, madhubindugiddho viya ca madhulittasatthadhārālehanaṃ.

Kāmupasevanādīsu ca savipākesu ādīnavaṃ apassanto sukhasaññāya ceva kilesābhibhūtatāya ca dvārattayappavattampi apuññābhisaṅkhāraṃ ārabhati bālo viya gūthakīḷanaṃ, maritukāmo viya ca visakhādanaṃ. Āruppavipākesu cāpi saṅkhāravipariṇāmadukkhataṃ anavabujjhamāno sassatādivipallāsena cittasaṅkhārabhūtaṃ āneñjābhisaṅkhāraṃ ārabhati disāmūḷho viya pisācanagarābhimukhamaggagamanaṃ. Evaṃ yasmā avijjābhāvatova saṅkhārabhāvo, na abhāvato. Tasmā jānitabbametaṃ 『『ime saṅkhārā avijjāpaccayā hontī』』ti.

Etthāha – gaṇhāma tāva etaṃ 『『avijjā saṅkhārānaṃ paccayo』』ti, kiṃ panāyamekāva avijjā saṅkhārānaṃ paccayo, udāhu aññepi paccayā santīti? Kiṃ panettha yadi tāva ekāva, ekakāraṇavādo āpajjati. Atha aññepi santi, 『『avijjāpaccayā saṅkhārā』』ti ekakāraṇaniddeso nupapajjatīti? Na nupapajjati. Kasmā? Yasmā –

『『Ekaṃ na ekato idha, nānekamanekatopi no ekaṃ;

Phalamatthi atthi pana eka-hetuphaladīpane attho』』. (vibha. aṭṭha. 226, saṅkhārapadaniddesa; paṭi. ma. aṭṭha. 1.1.105; visuddhi. 2.617);

Bhagavā hi katthaci padhānattā, katthaci pākaṭattā, katthaci asādhāraṇattā desanāvilāsassa ca veneyyānañca anurūpato ekameva hetuṃ vā phalaṃ vā dīpeti. Tasmā ayamidha avijjā vijjamānesupi aññesu vatthārammaṇasahajātadhammādīsu saṅkhārakāraṇesu 『『assādānupassino taṇhā pavaḍḍhatī』』ti (saṃ. ni. 2.52) ca, 『『avijjāsamudayā āsavasamudayo』』ti (ma. ni. 1.104) ca vacanato aññesampi taṇhādīnaṃ saṅkhārahetūnaṃ hetūti padhānattā, 『『avidvā, bhikkhave, avijjāgato puññābhisaṅkhārampi abhisaṅkharotī』』ti pākaṭattā, asādhāraṇattā ca saṅkhārānaṃ hetubhāvena dīpitāti veditabbā. Eteneva ca ekekahetuphaladīpanaparihāravacanena sabbattha ekekahetuphaladīpane payojanaṃ veditabbanti.

Etthāha – evaṃ santepi ekantāniṭṭhaphalāya sāvajjāya avijjāya kathaṃ puññāneñjābhisaṅkhārapaccayattaṃ yujjati? Na hi nimbabījato ucchu uppajjatīti. Kathaṃ na yujjissati? Lokasmiñhi –

『『Viruddho cā viruddho ca, sadisāsadiso tathā;

Dhammānaṃ paccayo siddho, vipākā eva te ca na』』.

Iti ayaṃ avijjā vipākavasena ekantāniṭṭhaphalā, sabhāvavasena ca sāvajjāpi samānā sabbesampi etesaṃ puññābhisaṅkhārādīnaṃ yathānurūpaṃ ṭhānakiccasabhāvaviruddhāviruddhapaccayavasena, sadisāsadisapaccayavasena ca paccayo hotīti veditabbā. Api ca ayaṃ aññopi pariyāyo –

『『Cutūpapāte saṃsāre, saṅkhārānañca lakkhaṇe;

Yo paṭiccasamuppanna-dhammesu ca vimuyhati.

『『Abhisaṅkharoti so ete, saṅkhāre tividhe yato;

Avijjā paccayo tesaṃ, tividhānampayaṃ tato.

『『Yathāpi nāma jaccandho, naro apariṇāyako;

Ekadā yāti maggena, ummaggenāpi ekadā.

『『Saṃsāre saṃsaraṃ bālo, tathā apariṇāyako;

Karoti ekadā puññaṃ, apuññamapi ekadā.

『『Yadā ca ñatvā so dhammaṃ, saccāni abhisamessati;

Tadā avijjūpasamā, upasanto carissatī』』ti.

Saṅkhārapaccayā viññāṇanti chaviññāṇakāyā cakkhuviññāṇaṃ sotaviññāṇaṃ ghānaviññāṇaṃ jivhāviññāṇaṃ kāyaviññāṇaṃ manoviññāṇaṃ. Tattha cakkhuviññāṇaṃ kusalavipākaṃ akusalavipākanti duvidhaṃ. Tathā sotaghānajivhākāyaviññāṇāni. Manoviññāṇaṃ pana dve vipākamanodhātuyo, tisso ahetukavipākamanoviññāṇadhātuyo, aṭṭha sahetukavipākacittāni, pañca rūpāvacaravipākacittāni, cattāri arūpāvacaravipākacittānīti bāvīsatividhaṃ. Iti sabbāni bāttiṃsalokiyavipākaviññāṇāni.

Tattha siyā – kathaṃ panetaṃ jānitabbaṃ 『『idaṃ vuttappakāraṃ viññāṇaṃ saṅkhārapaccayā hotī』』ti? Upacitakammābhāve vipākābhāvato. Vipākañhetaṃ, vipākañca na upacitakammābhāve uppajjati, yadi uppajjeyya, sabbesaṃ sabbavipākāni uppajjeyyuṃ, na ca uppajjantīti jānitabbametaṃ 『『saṅkhārapaccayā idaṃ viññāṇaṃ hotī』』ti. Sabbameva hi idaṃ pavattipaṭisandhivasena dvedhā pavattati . Tattha dve pañcaviññāṇāni, dve manodhātuyo, somanassasahagatā ahetukamanoviññāṇadhātūti imāni terasa pañcavokārabhave pavattiyaṃyeva pavattanti. Sesāni ekūnavīsati tīsu bhavesu yathānurūpaṃ pavattiyampi paṭisandhiyampi pavattanti.

『『Laddhappaccayamiti dhamma-mattametaṃ bhavantaramupeti;

Nāssa tato saṅkanti, na tato hetuṃ vinā hoti』』.

Iti hetaṃ laddhappaccayaṃ rūpārūpadhammamattaṃ uppajjamānaṃ 『『bhavantaramupetī』』ti vuccati, na satto na jīvo. Tassa ca nāpi atītabhavato idha saṅkanti atthi, nāpi tato hetuṃ vinā idha pātubhāvo. Ettha ca purimaṃ cavanato cuti, pacchimaṃ bhavantarādipaṭisandhānato paṭisandhīti vuccati.

Etthāha – nanu evaṃ asaṅkantipātubhāve sati ye imasmiṃ manussattabhāve khandhā, tesaṃ niruddhattā, phalapaccayassa ca kammassa tattha agamanato, aññassa aññato ca taṃ phalaṃ siyā, upabhuñjake ca asati kassa taṃ phalaṃ siyā, tasmā na sundaramidaṃ vidhānanti? Tatridaṃ vuccati –

『『Santāne yaṃ phalaṃ etaṃ, nāññassa na ca aññato;

Bījānaṃ abhisaṅkhāro, etassatthassa sādhako.

『『Phalassuppattiyā eva, siddhā bhuñjakasammuti;

Phaluppādena rukkhassa, yathā phalati sammutī』』ti.

Yopi vadeyya 『『evaṃ santepi ete saṅkhārā vijjamānā vā phalassa paccayā siyuṃ, avijjamānā vā. Yadi ca vijjamānā, pavattikkhaṇeyeva nesaṃ vipākena bhavitabbaṃ. Atha avijjamānā, pavattito pubbe pacchā ca niccaṃ phalāvahā siyu』』nti. So evaṃ vattabbo –

『『Katattā paccayā ete, na ca niccaṃ phalāvahā;

Pāṭibhogādikaṃ tattha, veditabbaṃ nidassana』』nti.

Viññāṇapaccayānāmarūpanti idha vedanāsaññāsaṅkhārakkhandhā nāmaṃ, cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāyarūpaṃ rūpaṃ. Abhāvakagabbhaseyyakānaṃ aṇḍajānañca paṭisandhikkhaṇe vatthudasakaṃ kāyadasakanti vīsati rūparūpāni, tayo ca arūpino khandhāti ete tevīsati dhammā 『『viññāṇapaccayā nāmarūpa』』nti veditabbā. Sabhāvakānaṃ bhāvadasakaṃ pakkhipitvā tettiṃsa, opapātikasattesu brahmakāyikādīnaṃ paṭisandhikkhaṇe cakkhusotavatthudasakāni jīvitindriyanavakañcāti ekūnacattālīsa rūparūpāni, tayo ca arūpino khandhāti ete bācattālīsa dhammā 『『viññāṇapaccayā nāmarūpa』』nti veditabbā. Kāmabhave pana sesaopapātikānaṃ, saṃsedajānaṃ vā sabhāvakaparipuṇṇāyatanānaṃ paṭisandhikkhaṇe cakkhusotaghānajivhākāyavatthubhāvadasakānīti sattati rūparūpāni, tayo ca arūpino khandhāti ete tesattati dhammā 『『viññāṇapaccayā nāmarūpa』』nti veditabbā. Esa ukkaṃso, avakaṃsena pana taṃtaṃdasakavikalānaṃ tassa tassa vasena hāpetvā hāpetvā paṭisandhiyaṃ viññāṇapaccayā nāmarūpasaṅkhā veditabbā. Arūpīnaṃ pana tayova arūpino khandhā. Asaññīnaṃ rūpato jīvitindriyanavakamevāti. Esa tāva paṭisandhiyaṃ nayo.

Pavatte pana sabbattha rūpapavattidese paṭisandhicittassa ṭhitikkhaṇe paṭisandhicittena saha pavattaututo utusamuṭṭhānaṃ suddhaṭṭhakaṃ pātubhavati. Paṭhamabhavaṅgato pabhuti cittasamuṭṭhānaṃ suddhaṭṭhakaṃ, saddapātubhāvakāle ututo ceva cittato ca saddanavakaṃ, kabaḷīkārāhārūpajīvīnaṃ āhārasamuṭṭhānaṃ suddhaṭṭhakanti evaṃ āhārasamuṭṭhānassa, suddhaṭṭhakassa, utucittasamuṭṭhānānañca dvinnaṃ navakānaṃ vasena chabbīsatividhaṃ, ekekacitte tikkhattuṃ uppajjamānaṃ vuttakammasamuṭṭhānañca sattatividhanti channavutividhaṃ rūpaṃ, tayo ca arūpino khandhāti navanavutidhammā yathāsambhavaṃ 『『viññāṇapaccayā nāmarūpa』』nti veditabbā.

Tattha siyā – kathaṃ panetaṃ jānitabbaṃ 『『paṭisandhināmarūpaṃ viññāṇapaccayā hotī』』ti? Suttato yuttito ca. Sutte hi 『『cittānuparivattino dhammā』』tiādinā (dha. sa. dukamātikā 62) nayena bahudhā vedanādīnaṃ viññāṇapaccayatā siddhā. Yuttito pana –

『『Cittajena hi rūpena, idha diṭṭhena sijjhati;

Adiṭṭhassāpi rūpassa, viññāṇaṃ paccayo itī』』ti.

Nāmarūpapaccayā saḷāyatananti nāmaṃ vuttameva. Idha pana rūpaṃ niyamato cattāri mahābhūtāni, cha vatthūni, jīvitindriyanti ekādasavidhaṃ. Saḷāyatanaṃ pana cakkhāyatanaṃ sotaghānajivhākāyamanāyatanaṃ.

Tattha siyā – kathaṃ panetaṃ jānitabbaṃ 『『nāmarūpaṃ saḷāyatanassa paccayo』』ti? Nāmarūpabhāve bhāvato. Tassa tassa hi nāmassa rūpassa ca bhāve taṃ taṃ āyatanaṃ hoti, na aññathāti.

Saḷāyatanapaccayā phassoti –

『『Chaḷeva phassā saṅkhepā, cakkhusamphassaādayo;

Viññāṇamiva bāttiṃsa, vitthārena bhavanti te』』.

Phassapaccayā vedanāti –

『『Dvārato vedanā vuttā, cakkhusamphassajādikā;

Chaḷeva tā pabhedena, idha bāttiṃsa vedanā』』.

Vedanāpaccayā taṇhāti –

『『Rūpataṇhādibhedena, cha taṇhā idha dīpitā;

Ekekā tividhā tattha, pavattākārato matā.

『『Dukkhī sukhaṃ patthayati, sukhī bhiyyopi icchati;

Upekkhā pana santattā, sukhamicceva bhāsitā.

『『Taṇhāya paccayā tasmā, honti tissopi vedanā;

Vedanāpaccayā taṇhā, iti vuttā mahesinā』』ti.

Taṇhāpaccayā upādānanti cattāri upādānāni kāmupādānaṃ diṭṭhupādānaṃ sīlabbatupādānaṃ attavādupādānaṃ. Upādānapaccayā bhavoti idha kammabhavo adhippeto, upapattibhavo pana paduddhāravasena vutto. Bhavapaccayā jātīti kammabhavapaccayā jāti paṭisandhikhandhānaṃ pātubhavo.

Tattha siyā – kathaṃ panetaṃ jānitabbaṃ 『『bhavo jātiyā paccayo』』ti ce? Bāhirapaccayasamattepi hīnapaṇītatādivisesadassanato. Bāhirānañhi janakajananisukkasoṇitāhārādīnaṃ paccayānaṃ samattepi sattānaṃ yamakānampi sataṃ hīnapaṇītatādiviseso dissati. So ca na ahetuko sabbadā ca sabbesañca abhāvato, na kammabhavato aññahetuko tadabhinibbattakasattānaṃ ajjhattasantāne aññassa kāraṇassa abhāvatoti kammabhavahetukova. Kammañhi sattānaṃ hīnapaṇītatādivisesassa hetu. Tenāha bhagavā – 『『kammaṃ satte vibhajati yadidaṃ hīnapaṇītatāyā』』ti (ma. ni. 3.289). Tasmā jānitabbametaṃ 『『bhavo jātiyā paccayo』』ti.

Jātipaccayā jarāmaraṇantiādīsu yasmā asati jātiyā jarāmaraṇañceva sokādayo ca dhammā na honti, jātiyā pana sati jarāmaraṇañceva jarāmaraṇasaṅkhātadukkhadhammaphuṭṭhassa bālassa jarāmaraṇādisambandhā vā tena tena dukkhadhammena phuṭṭhassa anabhisambandhā vā sokādayo ca dhammā honti. Tasmā jātipaccayā jarāmaraṇanti. Samecca abhisamecca dhammanti ñāṇena samāgantvā catusaccadhammaṃ paṭivijjhitvā.

Evaṃ dvādasapadikaṃ paccayākārappavattiṃ dassetvā idāni vivaṭṭavasena avijjādīnaṃ nirodhadassanatthaṃ 『『avijjānirodhā saṅkhāranirodhoti samecca abhisamecca dhamma』』ntiādimāha. Tattha avijjānirodhāti avijjāya anuppādanirodhā puna appavattinirodhena. Saṅkhāranirodhoti saṅkhārānaṃ anuppādanirodho hoti. Evaṃ sesapadesupi. Idaṃ dukkhantiādayo pubbe vuttanayā eva. Ime dhammā abhiññeyyāti ime tebhūmakā dhammā sabhāvalakkhaṇāvabodhavasena sobhanākārena, adhikena ñāṇena vā sabhāvato jānitabbā. Pariññeyyāti sāmaññalakkhaṇāvabodhavasena, kiccasamāpanavasena ca byāpitvā jānitabbā. Ime dhammā pahātabbāti ime samudayapakkhikā dhammā tena tena guṇaṅgena pahātabbā. Bhāvetabbāti vaḍḍhetabbā. Sacchikātabbāti paccakkhaṃ kātabbā. Duvidhā sacchikiriyā paṭilābhasacchikiriyā ca ārammaṇasacchikiriyā ca. Channaṃ phassāyatanānanti cakkhādīnaṃ channaṃ āyatanānaṃ. Samudayañca atthaṅgamañcāti uppādañca nirodhañca.

Bhūripaññoti bhūri viyāti bhūri, tāya bhūripaññāya samannāgato bhūripañño. Mahāpaññotiādīsu mahāpaññādīhi samannāgatoti attho.

Tatridaṃ mahāpaññādīnaṃ nānattaṃ – katamā mahāpaññā? Mahante atthe pariggaṇhātīti mahāpaññā. Mahante dhamme…pe… mahantā niruttiyo… mahantāni paṭibhānāni pariggaṇhātīti mahāpaññā. Mahante sīlakkhandhe pariggaṇhātīti mahāpaññā. Mahante samādhikkhandhe…pe… paññākkhandhe… vimuttikkhandhe… vimuttiñāṇadassanakkhandhe pariggaṇhātīti mahāpaññā. Mahantāni ṭhānāṭhānāni…pe… mahāvihārasamāpattiyo… mahantāni ariyasaccāni… mahante satipaṭṭhāne… sammappadhāne… iddhipāde… mahantāni indriyāni … balāni… bojjhaṅgāni… mahante ariyamagge… mahantāni sāmaññaphalāni… mahāabhiññāyo… mahantaṃ paramatthaṃ nibbānaṃ pariggaṇhātīti mahāpaññā.

Katamā puthupaññā? Puthunānākhandhesu ñāṇaṃ pavattatīti puthupaññā. Puthunānādhātūsu…pe… puthunānāāyatanesu… puthunānāpaṭiccasamuppādesu… puthunānāsuññatamanupalabbhesu… puthunānāatthesu… dhammesu… niruttīsu… paṭibhānesu… puthunānāsīlakkhandhesu… puthunānāsamādhipaññāvimuttivimuttiñāṇadassanakkhandhesu… puthunānāṭhānāṭhānesu… puthunānāvihārasamāpattīsu… puthunānāariyasaccesu… puthunānāsatipaṭṭhānesu… sammappadhānesu… iddhipādesu… indriyesu… balesu… bojjhaṅgesu… puthunānāariyamaggesu… sāmaññaphalesu… abhiññāsu… puthunānājanasādhāraṇe dhamme samatikkamma paramatthe nibbāne ñāṇaṃ pavattatīti puthupaññā.

Katamā hāsapaññā? Idhekacco hāsabahulo vedabahulo tuṭṭhibahulo pāmojjabahulo sīlaṃ paripūreti. Indriyasaṃvaraṃ paripūreti. Bhojane mattaññutaṃ…pe… jāgariyānuyogaṃ… sīlakkhandhaṃ… samādhikkhandhaṃ… paññākkhandhaṃ… vimuttikkhandhaṃ… vimuttiñāṇadassanakkhandhaṃ paripūretīti hāsapaññā. Hāsabahulo…pe… pāmojjabahulo ṭhānāṭhānaṃ paṭivijjhatīti hāsapaññā. Hāsabahulo vihārasamāpattiyo paripūretīti hāsapaññā. Hāsabahulo ariyasaccāni paṭivijjhatīti hāsapaññā. Satipaṭṭhāne bhāveti sammappadhāne… iddhipāde… indriyāni… balāni… bojjhaṅge… ariyamaggaṃ bhāvetīti hāsapaññā, hāsabahulo sāmaññaphalāni sacchikarotīti hāsapaññā, abhiññāyo paṭivijjhatīti hāsapaññā, hāsabahulo paramatthaṃ nibbānaṃ sacchikarotīti hāsapaññā.

Katamā javanapaññā? Yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ rūpaṃ aniccato khippaṃ javatīti javanapaññā. Dukkhato, anattato khippaṃ javatīti javanapaññā. Yā kāci vedanā…pe… yā kāci saññā… ye keci saṅkhārā… yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ…pe… yaṃ dūre santike vā, sabbaṃ viññāṇaṃ aniccato… dukkhato… anattato khippaṃ javatīti javanapaññā. Cakkhuṃ…pe… jarāmaraṇaṃ atītānāgatapaccuppannaṃ aniccato… dukkhato… anattato khippaṃ javatīti javanapaññā.

Rūpaṃ atītānāgatapaccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asārakaṭṭhenāti tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā rūpanirodhe nibbāne khippaṃ javatīti javanapaññā. Vedanā… saññā… saṅkhārā… viññāṇaṃ… cakkhuṃ…pe… jarāmaraṇaṃ atītānāgatapaccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asārakaṭṭhenāti tulayitvā…pe… vibhūtaṃ katvā jarāmaraṇanirodhe nibbāne khippaṃ javatīti javanapaññā.

Rūpaṃ atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti tulayitvā…pe… vibhūtaṃ katvā rūpanirodhe nibbāne khippaṃ javatīti javanapaññā. Vedanā…pe… saññā… saṅkhārā… viññāṇaṃ… cakkhuṃ…pe… jarāmaraṇaṃ atītānāgatapaccuppannaṃ aniccaṃ…pe… nirodhadhammanti tulayitvā…pe… vibhūtaṃ katvā jarāmaraṇanirodhe nibbāne khippaṃ javatīti javanapaññā.

Katamā tikkhapaññā? Khippaṃ kilese chindatīti tikkhapaññā. Uppannaṃ kāmavitakkaṃ nādhivāseti. Uppannaṃ byāpādavitakkaṃ… uppannaṃ vihiṃsāvitakkaṃ… uppannuppanne pāpake akusale dhamme… uppannaṃ rāgaṃ… uppannaṃ dosaṃ… mohaṃ… kodhaṃ… upanāhaṃ… makkhaṃ… paḷāsaṃ… issaṃ… macchariyaṃ… māyaṃ… sāṭheyyaṃ… thambhaṃ… sārambhaṃ… mānaṃ… atimānaṃ… madaṃ… pamādaṃ… sabbe kilese… sabbe duccarite… sabbe abhisaṅkhāre… sabbe bhavagāmikamme nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gametīti tikkhapaññā. Ekamhi āsane cattāro ariyamaggā, cattāri ca sāmaññaphalāni, catasso ca paṭisambhidāyo, cha abhiññāyo adhigatā honti sacchikatā phassitā paññāyāti tikkhapaññā.

Katamā nibbedhikapaññā? Idhekacco sabbasaṅkhāresu ubbegabahulo hoti uttāsabahulo ukkaṇṭhanabahulo aratibahulo anabhiratibahulo bahimukho na ramati sabbasaṅkhāresu, anibbiddhapubbaṃ apadālitapubbaṃ lobhakkhandhaṃ nibbijjhati padāletīti nibbedhikapaññā. Anibbiddhapubbaṃ apadālitapubbaṃ dosakkhandhaṃ…pe… mohakkhandhaṃ… kodhaṃ… upanāhaṃ…pe… sabbe bhavagāmikamme nibbijjhati padāletīti nibbedhikapaññā.

28.Sa sabbadhammesu visenibhūto, yaṃ kiñci diṭṭhaṃ va sutaṃ mutaṃ vāti so bhūripañño khīṇāsavo yaṃ kiñci diṭṭhaṃ vā sutaṃ vā mutaṃ vā tesu sabbadhammesu mārasenaṃ vināsetvā ṭhitabhāvena visenibhūto. Tameva dassinti taṃ eva visuddhadassiṃ. Vivaṭaṃ carantanti taṇhāchadanādivigamena vivaṭaṃ hutvā carantaṃ. Kenīdha lokasmi vikappayeyyāti kena idha loke taṇhākappena vā diṭṭhikappena vā koci vikappeyya, tesaṃ vā pahīnattā rāgādinā pubbe vuttenāti.

Kāmā te paṭhamā senātiādīsu catūsu gāthāsu ayamattho – yasmā āditova agāriyabhūte satte vatthukāmesu kilesakāmā mohayanti, te abhibhuyya anagāriyabhāvaṃ upagatānaṃ pantesu vā senāsanesu, aññataraññataresu vā adhikusalesu dhammesu arati uppajjati. Vuttañcetaṃ – 『『pabbajitena kho, āvuso, abhirati dukkarā』』ti (saṃ. ni. 4.331). Tato te parapaṭibaddhajīvikattā khuppipāsā bādheti, tāya bādhitānaṃ pariyesanataṇhā cittaṃ kilamayati, atha nesaṃ kilantacittānaṃ thinamiddhaṃ okkamati tato visesamanadhigacchantānaṃ durabhisambhavesu araññavanapatthesu senāsanesu viharataṃ utrāsasaññitā bhīru jāyati, tesaṃ ussaṅkitaparisaṅkitānaṃ dīgharattaṃ vivekarasamanassādayamānānaṃ viharataṃ 『『na siyā nu kho esa maggo』』ti paṭipattiyaṃ vicikicchā uppajjati, taṃ vinodetvā viharataṃ appamattakena visesādhigamena mānamakkhathambhā jāyanti, tepi vinodetvā viharataṃ tato adhikataraṃ visesādhigamaṃ nissāya lābhasakkārasilokā uppajjanti, lābhādimucchitā dhammapaṭirūpakāni pakāsentā micchāyasaṃ adhigantvā tattha ṭhitā jātiādīhi attānaṃ ukkaṃsenti, paraṃ vambhenti. Tasmā kāmādīnaṃ paṭhamasenādibhāvo veditabbo.

Evametaṃ dasavidhaṃ senaṃ uddisitvā yasmā sā kaṇhadhammasamannāgatattā kaṇhassa namucino upakārāya saṃvattati, tasmā naṃ 『『tava senā』』ti niddisanto āha – 『『esā namuci te senā, kaṇhassābhippahārinī』』ti. Tattha abhippahārinīti samaṇabrāhmaṇānaṃ ghātinī nippothinī, antarāyakarīti attho. Na naṃ asūro jināti, jetvāva labhate sukhanti evaṃ tava senaṃ asūro kāye ca jīvite ca sāpekkho puriso na jināti, sūro pana jināti, jetvāva maggasukhaṃ phalasukhañca adhigacchati.

Yatocatūhi ariyamaggehīti yadā catūhi niddosanibbānamagganasaṅkhātehi maggehi. Mārasenāti mārassa senā vacanakarā kilesā. Paṭisenikarāti paṭipakkhakarā. Jitā cāti parājayamānā hanitā ca. Parājitā cāti niggahitā ca. Bhaggāti bhinnā. Vippaluggāti cuṇṇavicuṇṇā. Parammukhāti vimukhabhāvaṃ pāpitā. Visenibhūtoti nikkileso hutvā ṭhito.

Vodātadassinti byavadātadassiṃ. Tāni chadanānīti etāni taṇhādikilesachadanāni. Vivaṭānīti pākaṭīkatāni. Viddhaṃsitānīti ṭhitaṭṭhānato apahatāni. Ugghāṭitānīti uppāṭitāni. Samugghāṭitānīti visesena uppāṭitāni.

29.Na kappayantīti gāthāya sambandho attho ca – kiñca bhiyyo? Te hi tādisā santo dvinnaṃ kappānaṃ purekkhārānañca kenaci na kappayanti, na purekkharonti. Paramatthaṃ accantasuddhiṃ adhigatattā anaccantasuddhiṃyeva akiriyasassatadiṭṭhiṃ 『『accantasuddhī』』ti na te vadanti. Ādānaganthaṃ gatitaṃ visajjāti catubbidhampi rūpādīnaṃ ādāyakattā ādānaganthaṃ attano cittasantāne gathitaṃ baddhaṃ ariyamaggasatthena vissajja chinditvā. Sesaṃ pākaṭameva.

Accantasuddhinti accantaṃ paramatthaṃ suddhiṃ. Saṃsārasuddhinti saṃsārato suddhiṃ. Akiriyadiṭṭhinti karoto na karīyati pāpanti akiriyadiṭṭhiṃ. Sassatavādanti 『『nicco dhuvo sassato』』ti vacanaṃ. Na vadanti na kathenti.

Ganthāti nāmakāyaṃ ganthenti, cutipaṭisandhivasena vaṭṭasmiṃ ghaṭentīti ganthā. Abhijjhā ca sā nāmakāyaghaṭanavasena gantho cāti abhijjhākāyagantho. Hitasukhaṃ byāpādayatīti byāpādo. Byāpādo ca so vuttanayena gantho cāti byāpādo kāyagantho. Sīlabbataparāmāsoti 『『ito bahiddhā samaṇabrāhmaṇānaṃ sīlena suddhi vatena suddhī』』ti (dha. sa. 1143, 1222) parato āmāso. Idaṃsaccābhinivesoti sabbaññubhāsitampi paṭikkhipitvā 『『sassato loko, idameva saccaṃ, moghamañña』』nti (dha. sa. 1144) iminā ākārena abhiniveso idaṃsaccābhiniveso. Attano diṭṭhiyā rāgoti attanā abhinivisitvā gahitāya diṭṭhiyā chandarāgo. Paravādesu āghātoti parassa vacanesu kopo. Appaccayoti atuṭṭhākāro. Attano sīlaṃ vāti attanā samādinnaṃ gosīlādisīlaṃ vā. Attano diṭṭhīti attanā gahitā parāmaṭṭhā diṭṭhi. Tehi ganthehīti etehi vuttehi nāmakāyaghaṭanehi. Rūpaṃ ādiyantīti catusamuṭṭhānikaṃ rūpārammaṇaṃ ādiyanti gaṇhanti. Upādiyantīti upagantvā gaṇhanti taṇhāgahaṇena. Parāmasanti diṭṭhigahaṇena. Abhinivisanti mānagahaṇena. Vaṭṭanti tebhūmakavaṭṭaṃ. Gantheti bandhane.

Vosajjitvā vāti sammā vissajjitvā vā. Gathiteti bandhane. Ganthiteti ganthanena ganthite. Vibandheti visesena bandhe. Ābandheti anekavidhena bandhe. Palibuddheti amuñcite. Bandhane poṭayitvāti taṇhāmānadiṭṭhibandhanāni pappoṭayitvā. Visajjāti cajitvā.

Ime pana cattāro ganthe kilesapaṭipāṭiyāpi āharituṃ vaṭṭati, maggapaṭipāṭiyāpi – kilesapaṭipāṭiyā abhijjhākāyagantho arahattamaggena pahīyati, byāpādo kāyagantho anāgāmimaggena, sīlabbataparāmāso kāyagantho idaṃsaccābhiniveso kāyagantho sotāpattimaggena. Maggapaṭipāṭiyā sīlabbataparāmāso kāyagantho idaṃsaccābhiniveso kāyagantho sotāpattimaggena, byāpādo kāyagantho anāgāmimaggena, abhijjhākāyagantho arahattamaggenāti. Ete cattāro ganthā yassa saṃvijjanti, taṃ cutipaṭisandhivasena vaṭṭasmiṃ ganthenti ghaṭentīti ganthā. Te catuppabhedā abhijjhāyanti etāya, sayaṃ vā abhijjhāyati, abhijjhāyanamattameva vā esāti abhijjhā. Lobhoyeva nāmakāyaṃ gantheti cutipaṭisandhivasena vaṭṭasmiṃ ghaṭetīti kāyagantho. Byāpajjati tena cittaṃ pūtibhāvaṃ gacchati, byāpādayati vā vinayācārarūpasampattihitasukhādīnīti byāpādo. 『『Ito bahiddhā samaṇabrāhmaṇānaṃ sīlena suddhi vatena suddhī』』ti parāmasanaṃ sīlabbataparāmāso, sabbaññubhāsitampi paṭikkhipitvā 『『sassato loko, idameva saccaṃ, moghamañña』』ntiādinā ākārena abhinivisatīti idaṃsaccābhiniveso. Yathā vayhaṃ vātiādiṃ vayhādivisaṅkharaṇaṃ ganthānaṃ viyogakaraṇe upamaṃ dassento āha.

Na janentīti na uppādenti. Na sañjanentīti na nibbattenti. Nābhinibbattentīti upasaggavasena padaṃ vaḍḍhitaṃ. Na sañjanentīti uppādakkhaṇaṃ. Na nibbattenti nābhinibbattentīti pavattikkhaṇaṃ sandhāya vuttaṃ.

30.Sīmātigoti gāthā ekapuggalādhiṭṭhānāya desanāya vuttā. Pubbasadiso eva panassā sambandho, so evaṃ atthavaṇṇanāya saddhiṃ veditabbo – kiñca bhiyyo? So īdiso bhūripañño catunnaṃ kilesasīmānaṃ atītattā sīmātigo, bāhitapāpattā ca brāhmaṇo, itthambhūtassa ca tassa natthi, paracittapubbenivāsañāṇehi ñatvā vā maṃsadibbacakkhūhi disvā vā kiñci samuggahītaṃ, abhiniviṭṭhanti vuttaṃ hoti. So ca kāmarāgābhāvato na rāgarāgī rūpārūparāgābhāvato na virāgaratto, yato evaṃvidhassa tassa 『『idaṃ parama』』nti kiñci idha uggahītaṃ natthīti arahattanikūṭena desanaṃ niṭṭhāpesi.

Catasso sīmāyoti cattāro paricchedā. Diṭṭhānusayoti diṭṭhi ca sā appahīnaṭṭhena anusayo cāti diṭṭhānusayo. Vicikicchānusayādīsupi eseva nayo. Kenaṭṭhena anusayā? Anusayanaṭṭhena. Ko esa anusayaṭṭho nāmāti? Appahīnaṭṭho. Ete hi appahīnaṭṭhena tassa tassa santāne anusenti nāma, tasmā 『『anusayā』』ti vuccanti. Anusentīti anurūpaṃ kāraṇaṃ labhitvā uppajjantīti attho. Athāpi siyā – anusayaṭṭho nāma appahīnākāro, appahīnākāro ca 『『uppajjatī』』ti vattuṃ na yujjati, tasmā na anusayā uppajjantīti. Tatridaṃ paṭivacanaṃ – appahīnākāro anusayo, anusayoti pana appahīnaṭṭhena thāmagatā kilesā vuccanti. So cittasampayutto sārammaṇo sappaccayaṭṭhena sahetuko ekantākusalo atītopi hoti anāgatopi paccuppannopi, tasmā 『『uppajjatī』』ti vattuṃ yujjati.

Tatridaṃ pamāṇaṃ – paṭisambhidāyaṃ tāva abhisamayakathāyaṃ (paṭi. ma. 3.21) 『『paccuppanne kilese pajahatī』』ti pucchitvā anusayānaṃ paccuppannabhāvassa atthitāya 『『thāmagato anusayaṃ pajahatī』』ti vuttaṃ. Dhammasaṅgaṇiyaṃ mohassa padabhājane (dha. sa. 390) 『『avijjānusayo avijjāpariyuṭṭhānaṃ, avijjālaṅgī moho akusalamūlaṃ, ayaṃ tasmiṃ samaye moho hotī』』ti akusalacittena saddhiṃ avijjānusayassa uppannabhāvo vutto. Kathāvatthusmiṃ 『『anusayā abyākatā anusayā ahetukā anusayā cittavippayuttā』』ti (kathā. 605) sabbe vādā paṭisedhitā. Anusayayamake sattannaṃ mahāvārānaṃ aññatarasmiṃ uppajjanavāre 『『yassa kāmarāgānusayo uppajjati tassa paṭighānusayo uppajjatī』』tiādi vuttaṃ. Tasmā 『『anusentīti anurūpaṃ kāraṇaṃ labhitvā uppajjantī』』ti yaṃ vuttaṃ, taṃ iminā tantippamāṇena suvuttanti veditabbaṃ. Yampi 『『cittasampayutto sārammaṇo』』tiādi vuttaṃ, tampi suvuttameva. Anusayo hi nāmesa parinipphanno cittasampayutto akusaladhammoti niṭṭhamettha gantabbaṃ.

Tattha diṭṭhānusayo catūsu diṭṭhisampayuttesu, vicikicchānusayo vicikicchāsahagate, avijjānusayo dvādasasu akusalacittesu sahajātavasena ārammaṇavasena ca; tayopi avasesatebhūmakadhammesu ārammaṇavasena diṭṭhivicikicchāmohā. Kāmarāgānusayo cettha lobhasahagatacittesu sahajātavasena ārammaṇavasena ca, manāpesu avasesakāmāvacaradhammesu ārammaṇavasena uppajjamāno lobho. Paṭighānusayo domanassasahagatacittesu sahajātavasena ārammaṇavasena ca, amanāpesu avasesakāmāvacaradhammesu ārammaṇavaseneva uppajjamāno doso. Mānānusayo diṭṭhivippayuttalobhasahagatacittesu sahajātavasena ārammaṇavasena ca, dukkhavedanāvajjesu avasesakāmāvacaradhammesu rūpārūpāvacaradhammesu ca ārammaṇavaseneva uppajjamāno māno. Bhavarāgānusayo catūsu diṭṭhivippayuttesu uppajjamānopi sahajātavasena vutto. Ārammaṇavaseneva pana rūpārūpāvacaradhammesu uppajjamāno lobho vutto.

Tattha diṭṭhānusayoti dvāsaṭṭhividhā diṭṭhi. Vicikicchānusayoti aṭṭhavatthukā vicikicchā. Tadekaṭṭhā ca kilesāti sahajekaṭṭhavasena diṭṭhiyā vicikicchāya, sahajekaṭṭhavasena ekato ṭhitā. Mānānusayoti navavidhamāno. Paramatthañāṇena vā ñatvāti paresaṃ cittācārajānanapaññāya jānitvā, cetopariyañāṇena jānitvāti vuttaṃ hoti. Pubbenivāsānussatiñāṇena vāti atīte nivuṭṭhakkhandhānussaraṇañāṇena jānitvā. Maṃsacakkhunā vāti pakaticakkhunā. Dibbacakkhunā vāti dibbasadisena dibbavihārasannissitena vā dibbacakkhunā passitvā. Rāgarattāti rāgena rañjitā. Ye pañcasu kāmaguṇesūti ye pañcasu rūpādivatthukāmakoṭṭhāsesu. Virāgarattāti virāgasaṅkhātāsu rūpārūpasamāpattīsu atirattā allīnā. Yato kāmarāgo cāti yadā kāmabhave rāgo ca. Rūpārūparāgesupi eseva nayo.

Saddhammappajjotikāya mahāniddesaṭṭhakathāya

Suddhaṭṭhakasuttaniddesavaṇṇanā niṭṭhitā.

  1. Paramaṭṭhakasuttaniddesavaṇṇanā

  2. Pañcame paramaṭṭhakasutte paramanti diṭṭhīsu paribbasānoti idaṃ paramanti gahetvā sakāya sakāya diṭṭhiyā vasamāno. Yaduttariṃ kuruteti yaṃ attano satthārādiṃ seṭṭhaṃ karoti. Hīnāti aññe tato sabbamāhāti taṃ attano satthārādiṃ ṭhapetvā tato aññe sabbe 『『hīnā ime』』ti āha. Tasmā vivādāni avītivattoti tena kāraṇena so diṭṭhikalahe avītivattova hoti.

Vasantīti paṭhamuppannadiṭṭhivasena vasanti. Pavasantīti pavisitvā vasanti. Āvasantīti visesena vasanti. Parivasantīti sabbabhāgena vasanti. Taṃ upamāya sādhento 『『yathā āgārikā vā』』tiādimāha. Āgārikā vāti gharasāmikā. Gharesu vasantīti attano gharesu āsaṅkavirahitā hutvā nivasanti. Sāpattikā vāti āpattibahulā. Sakilesā vāti rāgādikilesabahulā. Uttariṃ karotīti atirekaṃ karoti. Ayaṃ satthā sabbaññūti 『ayaṃ amhākaṃ satthā sabbaṃ jānāti』.

Sabbe parappavāde khipatīti sabbā paraladdhiyo chaḍḍeti. Ukkhipatīti nīharati. Parikkhipatīti parammukhe karoti. Diṭṭhimedhagānīti diṭṭhivihesakāni.

  1. Dutiyagāthāyattho – evaṃ avītivatto ca yaṃ diṭṭhe sute sīlavate muteti etesu catūsu vatthūsu uppannadiṭṭhisaṅkhāte attani pubbe vuttappakāraṃ ānisaṃsaṃ passati, tadeva so tattha sakāya diṭṭhiyā ānisaṃsaṃ 『『idaṃ seṭṭha』』nti abhinivisitvā aññaṃ sabbaṃ parasatthārādikaṃ nihīnato passati.

Dve ānisaṃse passatīti dve guṇe oloketi. Diṭṭhadhammikañcāti diṭṭhe paccakkhe attabhāve vipaccanakaraṇaṃ. Samparāyikañcāti paraloke paṭilabhitabbaguṇañca. Yaṃdiṭṭhiko satthāti yaṃladdhiko titthāyatanasāmiko. Alaṃ nāgattāya vāti nāgarājabhāvāya vā pariyattaṃ. Supaṇṇattādīsupi eseva nayo. Devattāya vāti sammutidevādibhāvāya. Āyatiṃ phalapāṭikaṅkhī hotīti anāgate vipākaphalaṃ patthayāno hoti. Diṭṭhasuddhiyāpi dve ānisaṃse passatīti cakkhuviññāṇena diṭṭharūpāyatanassa vasena suddhiyā hetuttāpi attano gahitagahaṇena dve guṇe oloketi. Sutasuddhiyādīsupi eseva nayo.

  1. Tatiyagāthāyattho – evaṃ passato ca yaṃ attano satthārādiṃ nissito aññaṃ parasatthārādiṃ hīnaṃ passati, taṃ pana dassanaṃ ganthameva kusalā vadanti, bandhananti vuttaṃ hoti. Yasmā etadeva, tasmā hi diṭṭhaṃ va sutaṃ mutaṃ vā, sīlabbataṃ bhikkhu na nissayeyya, nābhiniveseyyāti vuttaṃ hoti.

Kusalāti khandhādijānane chekā. Khandhakusalāti rūpādīsu pañcasu khandhesu kusalā. Dhātuāyatanapaṭiccasamuppādasatipaṭṭhānasammappadhānaiddhipādaindriyabalabojjhaṅgamaggaphalanibbānesupi eseva nayo. Tattha maggakusalāti catūsu maggesu. Phalakusalāti catūsu phalesu. Nibbānakusalāti duvidhe nibbāne chekā. Te kusalāti te etesu vuttappakāresu chekā. Evaṃ vadantīti evaṃ kathenti. Gantho esoti passato ca attano satthārādinissitañca aññaṃ parasatthārādiṃ hīnato dassanañca gantho bandhano esoti vadanti. Lagganaṃ etanti etaṃ vuttappakāraṃ nāgadante laggitaṃ viya adholambanaṃ. Bandhanaṃ etanti nicchindituṃ dukkhaṭṭhena saṅkhalikādibandhanaṃ viya etaṃ bandhanaṃ. Palibodho esoti saṃsārato nikkhamituṃ appadānaṭṭhena eso palibodho.

  1. Catutthagāthāyattho – na kevalaṃ diṭṭhasutādīsu na nissayeyya, apica kho pana asañjātaṃ uparūpari diṭṭhimpi lokasmiṃ na kappayeyya, na janeyyāti vuttaṃ hoti. Kīdisaṃ? Ñāṇena vā sīlavatena vāpi, samāpattiñāṇādiñāṇena vā sīlavatena vā yā kappiyati, etaṃ diṭṭhiṃ na kappeyya. Na kevalañca diṭṭhiṃ na kappayeyya, apica kho pana mānenapi jātiādīhi vatthūhi samoti attānamanūpaneyya, hīno na maññetha visesi vāpīti.

Aṭṭhasamāpattiñāṇena vāti paṭhamajjhānādīnaṃ aṭṭhannaṃ samāpattīnaṃ sampayuttapaññāya vā. Pañcābhiññāñāṇena vāti lokiyānaṃ pañcannaṃ abhiññānaṃ sampayuttapaññāya vā. Micchāñāṇena vāti viparītasabhāvena pavattāya paññāya amutte muttaṃ passāti evaṃ uppannena micchāñāṇena vā.

  1. Pañcamagāthāyattho – evañhi diṭṭhiṃ akappento amaññamāno ca attaṃ pahāya anupādiyāno yaṃ pubbe gahitaṃ, taṃ pahāya paraṃ aggaṇhanto tasmimpi vuttappakāre ñāṇe duvidhaṃ nissayaṃ no karoti, akaronto ca sa ve viyattesu nānādiṭṭhivasena bhinnesu sattesu na vaggasārī chandādivasena agacchanadhammo hutvā dvāsaṭṭhiyā diṭṭhīsu kiñci diṭṭhiṃ na pacceti, na paccāgacchatīti vuttaṃ hoti.

Catūhi upādānehīti kāmupādānādīhi catūhi bhusaṃ gahaṇehi sa ve viyattesūti so puggalo nicchitesu. Bhinnesūti dvidhā bhinnesu.

  1. Idāni yo so imāya gāthāya vutto khīṇāsavo, tassa vaṇṇabhaṇanatthaṃ 『『yassūbhayante』』tiādikā tisso gāthāyo āha. Tattha paṭhamagāthāya yassūbhayanteti pubbe vutte phassādibhede. Paṇidhīti taṇhā. Bhavābhavāyāti punappunabhavāya . Idha vā huraṃ vāti sakattabhāvādibhede idha vā parattabhāvādibhede parattha vā.

Phasso eko antoti cakkhusamphassādiko eko koṭṭhāso. Phassasamudayoti vatthārammaṇo. Yato samudeti uppajjati, so samudayo. Dutiyo antoti dutiyo koṭṭhāso. Atītanti ati itaṃ atītaṃ, atikkantanti vuttaṃ hoti. Anāgatanti na āgataṃ, anuppannanti vuttaṃ hoti. Sukhā vedanādayo visabhāgavasena. Nāmarūpadukaṃ namanaruppanavasena. Ajjhattikādayo ajjhattabāhiravasena. Sakkāyādayo khandhapañcakānaṃ pavattisamudayavasena vuttāti veditabbā.

Sakattabhāvoti attano attabhāvo. Parattabhāvoti parassa attabhāvo.

  1. Dutiyagāthāya diṭṭhe vāti diṭṭhasuddhiyā vā. Esa nayo sutādīsu. Saññāti saññāsamuṭṭhāpikā diṭṭhi.

Aparāmasantanti taṇhāmānadiṭṭhīhi na parāmasantaṃ. Anabhinivesantanti teheva anabhinivisantaṃ.

『『Vinibaddho』』ti vāti mānena vinibaddhoti vā. 『『Parāmaṭṭho』』ti vāti parato niccasukhasubhādīhi parāmaṭṭhoti vā. Vikkhepagatoti uddhaccavasena. Aniṭṭhaṅgatoti vicikicchāvasena. Thāmagatoti anusayavasena. Gatiyāti gantabbavasena.

  1. Tatiyagāthāya dhammāpi tesaṃ na paṭicchitāseti dvāsaṭṭhidiṭṭhigatadhammāpi tesaṃ 『『idameva saccaṃ, moghamañña』』nti (udā. 54) evaṃ na paṭicchitā. Pāraṅgato na pacceti tādīti nibbānapāraṃ gato tena tena maggena pahīne kilese puna nāgacchati pañcahi ca ākārehi tādī hotīti. Sesaṃ pākaṭameva.

Vīsativatthukā sakkāyadiṭṭhīti 『『rūpaṃ attato samanupassatī』』tiādinā (paṭi. ma. 1.132) nayena ekekasmiṃ khandhe catūhi catūhi ākārehi pañcakkhandhe patiṭṭhaṃ katvā pavattā vijjamāne kāye diṭṭhi. Dasavatthukāmicchādiṭṭhīti 『『natthi dinna』』ntiādinayappavattā (dha. sa. 1221) diṭṭhi. Antaggāhikādiṭṭhīti 『『sassato loko idameva saccaṃ, moghamañña』』ntiādinayappavattā (ma. ni. 3.27) ekekaṃ antaṃ atthīti gahetvā pavattā diṭṭhi. Yā evarūpā diṭṭhīti idāni vuccamānānaṃ ekūnavīsapadānaṃ sādhāraṇaṃ mūlapadaṃ. Yā diṭṭhi, tadeva diṭṭhigataṃ; yā diṭṭhi, tadeva diṭṭhigahananti sabbesaṃ sambandho kātabbo. Yā ayāthāvadassanaṭṭhena diṭṭhi, tadeva diṭṭhīsu gataṃ dassanaṃ dvāsaṭṭhidiṭṭhiyā antogatattāti diṭṭhigataṃ. Heṭṭhāpissa attho vuttoyeva.

Dvinnaṃ antānaṃ ekantagatattātipi diṭṭhigataṃ. Tattha sassatoti nicco. Lokoti attā. 『『Idha sarīraṃyeva nassati, attā pana idha parattha ca soyevā』』ti maññanti. So hi sāmaññeva āloketīti katvā lokoti maññati. Asassatoti anicco. Attā sarīreneva saha nassatīti maññanti. Antavāti paritte kasiṇe jhānaṃ uppādetvā taṃ parittakasiṇārammaṇaṃ cetanaṃ 『『sapariyanto attā』』ti maññanti. Ananta vāti na antavā appamāṇe kasiṇe jhānaṃ uppādetvā taṃ appamāṇakasiṇārammaṇaṃ cetanaṃ 『『apariyanto attā』』ti maññanti. Taṃ jīvaṃ taṃ sarīranti jīvo ca sarīrañca taṃyeva. Jīvoti attā, liṅgavipallāsena napuṃsakavacanaṃ kataṃ. Sarīranti rāsaṭṭhena khandhapañcakaṃ. Aññaṃ jīvaṃ aññaṃ sarīranti añño jīvo aññaṃ khandhapañcakaṃ . Hoti tathāgato paraṃ maraṇāti khandhā idheva vinassanti, satto maraṇato paraṃ hoti vijjati na nassati, tathāgatoti cetaṃ sattādhivacananti. Keci pana 『『tathāgatoti arahā』』ti vadanti. Ime na hotīti pakkhe dosaṃ disvā evaṃ gaṇhanti. Na hoti tathāgato paraṃ maraṇāti khandhāpi idheva nassanti , tathāgato ca maraṇato paraṃ na hoti ucchijjati. Ime hotīti pakkhe dosaṃ disvā evaṃ gaṇhanti. Hoti ca na ca hotīti ime ekekapakkhapariggahe dosaṃ disvā ubhayapakkhaṃ gaṇhanti. Neva hoti na na hotīti ime ubhayapakkhapariggahe ubhayadosāpattiṃ disvā 『『hoti ca na hotī』』ti ca 『『neva hoti na na hotī』』ti ca amarāvikkhepapakkhaṃ gaṇhanti.

Ayaṃ panettha aṭṭhakathānayo (paṭi. ma. aṭṭha. 2.1.113) – 『『sassato loko』』ti vātiādīhi dasahākārehi diṭṭhipabhedova vutto. Tattha sassatolokoti ca khandhapañcakaṃ lokoti gahetvā 『『ayaṃ loko nicco dhuvo sabbakāliko』』ti gaṇhantassa sassatanti gahaṇākārappavattā diṭṭhi. Asassatoti tameva lokaṃ 『『ucchijjati vinassatī』』ti gaṇhantassa ucchedaggahaṇākārappavattā diṭṭhi. Antavāti parittakasiṇalābhino suppamatte vā sarāvamatte vā kasiṇe samāpannassa antosamāpattiyaṃ pavattitarūpārūpadhamme 『『loko』』ti ca kasiṇaparicchedantena 『『antavā』』ti ca gaṇhantassa 『『antavā loko』』ti gahaṇākārappavattā diṭṭhi. Sā sassatadiṭṭhipi hoti ucchedadiṭṭhipi. Vipulakasiṇalābhino pana tasmiṃ kasiṇe samāpannassa antosamāpattiyaṃ pavattitarūpārūpadhamme 『『loko』』ti ca kasiṇaparicchedantena ca 『『ananto』』ti gaṇhantassa 『『anantavā loko』』ti gahaṇākārappavattā diṭṭhi. Sā sassatadiṭṭhi hoti, ucchedadiṭṭhipi. Taṃ jīvaṃ taṃ sarīranti bhedanadhammassa sarīrasseva 『『jīva』』nti gahitattā 『『sarīre ucchijjamāne jīvampi ucchijjatī』』ti ucchedaggahaṇākārappavattā diṭṭhi. Dutiyapadena sarīrato aññassa jīvassa gahitattā 『『sarīre ca ucchijjamānepi jīvaṃ na ucchijjatī』』ti sassatagahaṇākārappavattā diṭṭhi. Hoti tathāgatotiādīsu 『『satto tathāgato nāma, so paraṃ maraṇā hotī』』ti gaṇhato paṭhamā sassatadiṭṭhi. 『『Na hotī』』ti gaṇhato dutiyā ucchedadiṭṭhi. 『『Hoti ca na ca hotī』』ti gaṇhato tatiyā ekaccasassatadiṭṭhi. 『『Neva hoti na na hotī』』ti gaṇhato catutthā amarāvikkhepadiṭṭhīti vuttappakārā dasavidhā diṭṭhi. Yathāyogaṃ bhavadiṭṭhi ca vibhavadiṭṭhi cāti dvidhā hoti. Tāsu ekāpi tesaṃ khīṇāsavānaṃ na paṭicchitāti attho.

Ye kilesāti ye kilesā sotāpattimaggena pahīnā, te kilese . Na punetīti na puna eti . Na paccetīti puna nibbattetvā na paṭieti, na paccāgacchatīti paccabhave nāgacchati. Pañcahākārehi tādīti pañcahi kāraṇehi koṭṭhāsehi vā sadiso. Iṭṭhāniṭṭhe tādīti iṭṭhārammaṇe ca aniṭṭhārammaṇe ca anunayapaṭighaṃ muñcitvā ṭhitattā dvīsu sadiso. Cattāvīti kilese cajitavā. Tiṇṇāvīti saṃsāraṃ atikkamitavā. Muttāvīti rāgādito muttavā. Taṃniddesā tādīti tena tena sīlasaddhādinā niddisitvā niddisitvā kathetabbato sadiso.

Taṃ pañcavidhaṃ vitthāretvā kathetukāmo 『『kathaṃ arahā iṭṭhāniṭṭhe tādī』』tiādimāha. Tattha lābhepīti catunnaṃ paccayānaṃ lābhepi. Alābhepīti tesaṃ alābhepi. Yasepīti parivārepi. Ayasepīti parivāravipattiyāpi. Pasaṃsāyapīti vaṇṇabhaṇanāyapi. Nindāyapīti garahāyapi. Sukhepīti kāyikasukhepi. Dukkhepīti kāyikadukkhepi. Ekañce bāhaṃ gandhena limpeyyunti sace ekaṃ bāhaṃ catujātiyagandhena lepaṃ uparūpari dadeyyuṃ. Vāsiyā taccheyyunti yadi ekaṃ bāhaṃ vaḍḍhakī vāsiyā tacchetvā tacchetvā tanuṃ kareyyuṃ. Amusmiṃ natthi rāgoti amusmiṃ gandhalepane sineho natthi na saṃvijjati. Amusmiṃ natthi paṭighanti amusmiṃ vāsiyā tacchane paṭihananasaṅkhātaṃ paṭighaṃ kopaṃ natthi na saṃvijjati. Anunayapaṭighavippahīnoti sinehañca kopañca pajahitvā ṭhito. Ugghātinighātivītivattoti anunayavasena anuggahañca paṭighavasena niggahañca atikkamitvā ṭhito. Anurodhavirodhasamatikkantoti anunayañca paṭighañca sammā atikkanto.

Sīle satīti sīle saṃvijjamāne. Sīlavāti sīlasampanno. Tena niddesaṃ kathanaṃ labhatīti tādī. Saddhāya sati saddhoti evamādīsupi eseva nayo.

Saddhammappajjotikāya mahāniddesaṭṭhakathāya

Paramaṭṭhakasuttaniddesavaṇṇanā niṭṭhitā.

  1. Jarāsuttaniddesavaṇṇanā

  2. Chaṭṭhe jarāsutte appaṃ vata jīvitaṃ idanti idaṃ vata manussānaṃ jīvitaṃ appakaṃ parittaṃ ṭhitiparittatāya sarasaparittatāyāti guhaṭṭhakasuttepi vuttanayametaṃ. Oraṃ vassasatāpi miyyatīti vassasatā oraṃ kalalādikālepi miyyati. Aticcāti vassasataṃ atikkamitvā. Jarasāpi miyyatīti jarāya miyyati. Ito paraṃ guhaṭṭhakasuttavaṇṇanāya vuttanayeneva gahetabbaṃ.

Appanti mandaṃ. Gamanīyo samparāyoti paraloko gantabbo. Kalalakālepīti ettha kalalakālaṃ nāma paṭisandhikkhaṇe tīhi jātiuṇṇaṃsūhi katasuttagge ṭhitatelabinduppamāṇaṃ acchaṃ vippasannakalalaṃ hoti. Yaṃ sandhāya vuttaṃ –

『『Tilatelassa yathā bindu, sappimaṇḍo anāvilo;

Evaṃ vaṇṇappaṭibhāgaṃ, kalalaṃ sampavuccatī』』ti. (saṃ. ni. aṭṭha. 1.1.235; vibha. aṭṭha. 26 pakiṇṇakakathā);

Tasmiṃ kalalakālepi. Cavatīti jīvitaṃ gaḷati. Maratīti jīvitaviyogaṃ āpajjati. Antaradhāyatīti adassanaṃ pāpuṇāti. Vippalujjatīti chijjati. 『『Aṇḍajayoniyā cavati. Jalābujayoniyā marati. Saṃsedajayoniyā antaradhāyati. Opapātikayoniyā vippalujjatī』』ti evameke vaṇṇayanti. Abbudakālepīti abbudaṃ nāma kalalato sattāhaccayena maṃsadhovanaudakavaṇṇaṃ hoti, kalalanti nāmaṃ antaradhāyati. Vuttampi cetaṃ –

『『Sattāhaṃ kalalaṃ hoti, paripakkaṃ samūhataṃ;

Vivaṭṭamānaṃ tabbhāvaṃ, abbudaṃ nāma jāyatī』』ti. (saṃ. ni. aṭṭha. 1.1.235);

Tasmiṃ abbudakālepi. Pesikālepīti tasmāpi abbudā sattāhaccayena vilīnatipusadisā pesi nāma sañjāyati. Sā maricaphāṇitena dīpetabbā. Gāmadārikā hi supakkāni maricāni gahetvā sāṭakante bhaṇḍikaṃ katvā pīḷetvā maṇḍaṃ ādāya kapāle pakkhipitvā ātape ṭhapenti, taṃ sukkhamānaṃ sabbabhāgehi muccati. Evarūpā pesi hoti, abbudanti nāmaṃ antaradhāyati. Vuttampi cetaṃ –

『『Sattāhaṃ abbudaṃ hoti, paripakkaṃ samūhataṃ;

Vivaṭṭamānaṃ tabbhāvaṃ, pesi nāma pajāyatī』』ti. (saṃ. ni. aṭṭha. 1.1.235);

Tasmiṃ pesikālepi. Ghanakālepīti tatopi pesito sattāhaccayena kukkuṭaṇḍasaṇṭhāno ghano nāma maṃsapiṇḍo nibbattati, pesīti nāmaṃ antaradhāyati. Vuttampi cetaṃ –

『『Sattāhaṃ pesi bhavati, paripakkaṃ samūhataṃ;

Vivaṭṭamānaṃ tabbhāvaṃ, ghanoti nāma jāyati.

『『Yathā kukkuṭiyā aṇḍaṃ, samantā parimaṇḍalaṃ;

Evaṃ ghanassa saṇṭhānaṃ, nibbattaṃ kammapaccayā』』ti. (saṃ. ni. aṭṭha. 1.1.235);

Tasmiṃ ghanakālepi. Pasākhakālepīti pañcame sattāhe dvinnaṃ dvinnaṃ hatthapādānaṃ sīsassa catthāya pañca pīḷakā jāyanti, yaṃ sandhāya vuttaṃ – 『『pañcame, bhikkhave, sattāhe pañca pīḷakā saṇṭhahanti kammato』』ti. Tasmiṃ pasākhakālepi. Tato paraṃ chaṭṭhasattamādīni sattāhāni atikkamma desanaṃ saṅkhipitvā dvācattālīsasattāhe pariṇatakāle kesalomanakhādīnaṃ uppattikālañca. Tassa ca nābhito uṭṭhito nāḷo mātu udarapaṭalena ekābaddho hoti, so uppaladaṇḍako viya chiddo, tena āhāraraso saṃsaritvā āhārasamuṭṭhānarūpaṃ samuṭṭhāpeti. Evaṃ so dasamāse yāpeti, taṃ sabbaṃ avatvā 『『sūtighare』』ti āha. Yaṃ sandhāya vuttaṃ –

『『Kesā lomā nakhāni ca』』;

『『Yañcassa bhuñjatī mātā, annaṃ pānañca bhojanaṃ;

Tena so tattha yāpeti, mātukucchigato naro』』ti. (saṃ. ni. 1.235; kathā. 692);

Tattha sūtighareti sūtikaghare, vijāyanaghareti attho. 『『Sūtikāghare』』ti vā pāṭho, sūtikāyāti padacchedo. Addhamāsikopīti jātadivasato paṭṭhāya addhamāso etassa atthīti addhamāsiko. Dvemāsikādīsupi eseva nayo. Jātadivasato paṭṭhāya ekaṃ saṃvaccharaṃ etassa atthīti saṃvacchariko. Upari dvevassikādīsupi eseva nayo.

Yadā jiṇṇo hotīti yasmiṃ kāle jarājiṇṇo bhavati jajjarībhūto. Vuddhoti vayovuddho. Mahallakoti jātimahallako. Addhagatoti tayo addhe atikkanto. Vayoanuppattoti tatiyaṃ vayaṃ anuppatto. Khaṇḍadantoti antarantarā patitā dantā phālitā ca jarānubhāvena khaṇḍā dantā jātā assāti khaṇḍadanto. Palitakesoti paṇḍarakeso. Vilūnanti luñcitvā gahitakesā viya khallāṭasīso . Khalitasiroti mahākhallāṭasīso. Valinanti sañjātavali. Tilakāhatagattoti setatilakakāḷatilakehi vikiṇṇasarīro. Bhoggoti bhaggo, imināpissa vaṅkabhāvaṃ dīpeti. Daṇḍaparāyaṇoti daṇḍapaṭissaraṇo daṇḍadutiyo. So jarāyapīti so puggalo jarāyapi abhibhūto marati. Natthi maraṇamhā mokkhoti maraṇato muñcanupāyo natthi nupalabbhati.

Phalānamiva pakkānaṃ, pāto patanato bhayanti paripākagatānaṃ sithilavaṇṭānaṃ panasaphalādipakkānaṃ paccūsakāle avassaṃ patissantīti phalasāmikānaṃ bhāyamānānaṃ viya. Evaṃ jātāna maccānaṃ, niccaṃ maraṇato bhayanti evameva uppannānaṃ sattānaṃ maccusaṅkhātamaraṇato satataṃ kālaṃ bhayaṃ.

Yathāpikumbhakārassāti yathā nāma mattikābhājanaṃ karontassa. Kataṃ mattikabhājananti (su. ni. 582) tena niṭṭhāpitabhājanaṃ. Sabbaṃ bhedanapariyantanti pakkāpakkaṃ sabbaṃ bhedanaṃ bhijjapariyantaṃ avasānaṃ assāti bhedanapariyantaṃ. Evaṃ maccāna jīvitanti evameva sattānaṃ āyusaṅkhāraṃ.

Daharāca mahantā cāti taruṇā ca mahallakā ca. Ye bālā ye ca paṇḍitāti ye ca assāsapassāsāyattā jīvitā bālā ye ca paṇḍiccena samannāgatā buddhādayo. Sabbe maccuvasaṃ yantīti ete vuttappakārā daharādayo sabbe maccuno issariyaṃ upagacchanti.

Tesaṃ maccuparetānanti etesaṃ maccunā parivāritānaṃ. Gacchataṃ paralokatoti ito manussalokato paralokaṃ gacchantānaṃ. Na pitā tāyate puttanti pitā puttaṃ na rakkhati. Ñātī vā pana ñātaketi mātāpitipakkhikā ñātī vā teyeva ñātake rakkhituṃ na sakkonti.

Pekkhataññeva ñātīnanti vuttavidhānaṃyeva ñātīnaṃ pekkhantānaṃyeva olokentānaṃyeva. Passa lālappataṃ puthūti passāti ālapanaṃ. Lālapantānaṃ vilapantānaṃ puthūnaṃ nānappakārānaṃ. Ekamekova maccānaṃ, govajjho viya niyyatīti sattānaṃ ekameko vadhāya niyyamānagoṇo viya maraṇāya niyyati pāpuṇīyati. Evamabbhāhato lokoti evameva sattaloko bhusaṃ āhato. Maccunā ca jarāya cāti maraṇena ca jarāya ca abhibhūto.

40.Mamāyiteti mamāyitavatthukāraṇā. Vinābhāvaṃ santamevidanti santaṃ vijjamānaṃ vinābhāvameva idaṃ, na sakkā avinābhāvena bhavitunti vuttaṃ hoti.

Socantīti cittena socanaṃ karonti. Kilamantīti kāyena kilamathaṃ pāpuṇanti. Paridevantīti nānāvidhaṃ vācāvilāpaṃ bhaṇanti. Urattāḷiṃ kandantīti uraṃ tāḷetvā tāḷetvā kandanti. Sammohaṃ āpajjantīti sammohabhāvaṃ pāpuṇanti.

Aniccoti hutvā abhāvaṭṭhena. Saṅkhatoti paccayehi saṅgamma kato. Paṭiccasamuppannoti paccayasāmaggiṃ paṭicca na paccakkhāya saha sammā ca uppanno. Khayadhammoti khayaṃ gamanasabhāvo. Vayadhammoti vayaṃ gamanasabhāvo, bhaṅgavasena bhaṅgagamanasabhāvoti attho. Virāgadhammoti virajjanasabhāvo. Nirodhadhammoti nirujjhanasabhāvo. Yvāyaṃ pariggahoti yo ayaṃ pariggaho. 『『Yāya pariggaho』』tipi pāṭho, ayameva padacchedo. Niccoti satatakāliko. Dhuvoti thiro. Sassatoti acavano. Avipariṇāmadhammoti pakatiajahanasabhāvo. Sassati samaṃ tatheva ṭhassatīti candasūriyasinerumahāsamuddapathavīpabbatādayo viya tiṭṭheyya.

Nānābhāvoti jātiyā nānābhāvo. Vinābhāvoti maraṇena viyogabhāvo. Aññathābhāvoti sabbhāvato aññathābhāvo. Purimānaṃ purimānaṃ khandhānanti anantare pure uppannānaṃ khandhānaṃ. Vipariṇāmaññathābhāvāti pakatibhāvaṃ jahitvā aññathābhāvena. Pacchimā pacchimā khandhādayo pavattanti uppajjantīti sambandho.

Sabbaṃ gharāvāsapalibodhanti sakalaṃ gihibhāvajaṭaṃ. Ñātimittāmaccapalibodhanti mātāpitupakkhikā ñātī, mittā sahāyā, amaccā bhaccā. Sannidhipalibodhanti nidhānajaṭaṃ chinditvā. Kesamassuṃ ohāretvāti kese ca massūni ca oropayitvā. Kāsāyāni vatthānīti kasāyarasapītāni vatthāni.

41.Māmakoti mama upāsako bhikkhu vāti saṅkhaṃ gato, buddhādīni vā vatthūni mamāyamāno.

Tesaṃ tesaṃ sattānanti anekesaṃ sattānaṃ sādhāraṇaniddeso. 『『Yaññadattassa maraṇaṃ, somadattassa maraṇa』』nti evañhi divasampi kathiyamāne neva sattā pariyādānaṃ gacchanti, na sabbaṃ aparattadīpanaṃ sijjhati. Imehi pana dvīhi padehi na koci satto apariyādinno hoti, na kiñci aparattādīpanaṃ na sijjhati. Tamhā tamhāti ayaṃ gativasena anekesaṃ nikāyānaṃ sādhāraṇaniddeso. Sattanikāyāti sattānaṃ nikāyā, sattaghaṭā sattasamūhāti attho. Cutīti cavanavasena vuttaṃ. Ekacatupañcakkhandhāya cutiyā sāmaññavacanametaṃ. Cavanatāti bhāvavacanena lakkhaṇanidassanaṃ. Bhedoti cutikhandhānaṃ bhaṅguppattiparidīpanaṃ. Antaradhānanti ghaṭassa viya bhinnassa bhinnānaṃ khandhānaṃ yena kenaci pariyāyena ṭhānābhāvaparidīpanaṃ. Maccumaraṇanti maccusaṅkhātaṃ maraṇaṃ, na khaṇikamaraṇaṃ. Kālo nāma antako, tassa kiriyāti kālaṃkiriyā. Ettāvatā sammutimaraṇaṃ dīpitaṃ. Idāni paramatthena dīpetuṃ 『『khandhānaṃ bhedo』』tiādimāha. Paramatthena hi khandhāyeva bhijjanti, na satto nāma koci marati. Khandhesu pana bhijjamānesu satto marati, bhinnesu 『『mato』』ti vohāro hoti.

Ettha ca catuvokārapañcavokāravasena khandhānaṃ bhedo, ekavokāravasena kaḷevarassa nikkhepo. Catuvokāravasena vā khandhānaṃ bhedo, sesadvayavasena kaḷevarassa nikkhepo veditabbo. Kasmā? Kāmarūpabhavadvayepi rūpakāyasaṅkhātassa kaḷevarassa sabbhāvato. Yasmā vā cātumahārājikādīsu khandhā bhijjanteva, na kiñci nikkhipanti, tasmā tesaṃ vasena khandhānaṃ bhedo, manussādīsu kaḷevarassa nikkhepo. Ettha ca kaḷevarassa nikkhepakaraṇato maraṇaṃ 『『kaḷevarassa nikkhepo』』ti vuttaṃ. Jīvitindriyassupacchedoti iminā indriyabaddhasseva maraṇaṃ nāma hoti, anindriyabaddhassa maraṇaṃ nāma natthīti dasseti. 『『Sassaṃ mataṃ, rukkho mato』』ti idaṃ pana vohāramattameva. Atthato pana evarūpāni vacanāni sassādīnaṃ khayavayabhāvameva dīpenti. Rūpagatanti rūpameva rūpagataṃ. Vedanāgatantiādīsupi eseva nayo.

Tattha pubbeva maccanti maccaṃ vā bhogā pubbeva paṭhamataraññeva vijahanti. Macco vā te bhoge pubbataraṃ jahati. Kāmakāmīti corarājānaṃ ālapati. Ambho kāme kāmayamāna kāmakāmi bhogino nāma loke asassatā, bhogesu vā naṭṭhesu jīvamānā ca abhogino honti. Bhoge vā pahāya sayaṃ nassanti, tasmā ahaṃ mahājanassa sokakālepi na socāmīti attho.

Viditāmayā sattuka lokadhammāti corarājānaṃ ālapanto āha. Ambho sattuka mayā lābho alābho yaso ayasotiādayo lokadhammā viditā. Yatheva hi cando udeti ca pūrati ca puna ca khīyati, yathā ca sūriyo andhakāraṃ vidhamento mahantaṃ lokappadesaṃ tapitvāna puna sāyaṃ atthaṃ paleti atthaṃ gacchati na dissati, evameva bhogā uppajjanti ca vinassanti ca, tattha kiṃ sokena, tasmā na socāmīti attho.

Taṇhāmaññanāya maññatīti taṇhāya janitamānamaññanāya maññati. Mānaṃ karoti diṭṭhimaññanāyāti diṭṭhiṃ upanissayaṃ katvā uppannāya maññanāya. Mānamaññanāyāti sahajātamānamaññanāya. Kilesamaññanāyāti vuttappakārāya upatāpanaṭṭhena kilesamaññanāya maññati.

Kuhāti vimhāpakā. Thaddhāti khāṇu viya thaddhā. Lapāti paccayanimittena lapanakā.

42.Saṅgatanti samāgataṃ, diṭṭhaṃ phuṭṭhaṃ vā. Piyāyitanti piyakataṃ.

Saṅgatanti sammukhībhūtaṃ. Samāgatanti samīpaṃ āgataṃ. Samāhitanti ekībhūtaṃ. Sannipatitanti piṇḍitaṃ. Supinagatoti supinaṃ paviṭṭho. Senābyūhaṃ passatīti senāsannivesaṃ dakkhati. Ārāmarāmaṇeyyakanti pupphārāmādīnaṃ ramaṇīyabhāvaṃ. Vanarāmaṇeyyakādīsupi eseva nayo. Petanti ito paralokaṃ gataṃ. Kālaṅkatanti mataṃ.

43.Nāmaṃyevāvasissati, akkheyyanti sabbaṃ rūpādidhammajātaṃ pahīyati, nāmamattameva tu avasissati 『『buddharakkhito dhammarakkhito』』ti evaṃ akkhātuṃ kathetuṃ.

Yecakkhuviññāṇābhisambhūtāti ye sayaṃ cakkhuviññāṇena abhisambhūtā rāsikatā diṭṭhā catusamuṭṭhānikā rūpā. Sotaviññāṇābhisambhūtāti paratoghosena sotaviññāṇena rāsikatā sutā dvisamuṭṭhānikā saddā.

44.Munayoti khīṇāsavamunayo. Khemadassinoti nibbānadassino.

Sokoti sokaniddese – byasatīti byasanaṃ, hitasukhaṃ khipati viddhaṃsetīti attho. Ñātīnaṃ byasanaṃ ñātibyasanaṃ, corarogabhayādīhi ñātikkhayo ñātivināsoti attho. Tena ñātibyasanena. Phuṭṭhassāti ajjhotthaṭassa, abhibhūtassa samannāgatassāti attho. Sesesupi eseva nayo. Ayaṃ pana viseso – bhogānaṃ byasanaṃ bhogabyasanaṃ, rājacorādivasena bhogakkhayo bhogavināsoti attho. Rogoyeva byasanaṃ rogabyasanaṃ. Rogo hi ārogyaṃ byasati vināsetīti byasanaṃ. Sīlassa byasanaṃ sīlabyasanaṃ, dussilyassetaṃ nāmaṃ. Sammādiṭṭhiṃ vināsayamānā uppannā diṭṭhiyeva byasanaṃ diṭṭhibyasanaṃ. Ettha ca purimāni dve anipphannāni, pacchimāni tīṇi nipphannāni tilakkhaṇabbhāhatāni. Purimāni ca tīṇi neva kusalāni nākusalāni, sīladiṭṭhibyasanadvayaṃ akusalaṃ.

Aññataraññatarenāti gahitesu vā yena kenaci aggahitesu vā mittāmaccabyasanādīsu yena kenaci. Samannāgatassāti samanubandhassa aparimuccamānassa. Aññataraññatarena dukkhadhammenāti yena kenaci sokadukkhassa uppattihetunā. Sokoti socanakavasena soko. Idaṃ tehi kāraṇehi uppajjanakasokassa sabhāvapaccattaṃ. Socanāti socanākāro. Socitattanti socitabhāvo. Antosokoti abbhantarasoko. Dutiyapadaṃ upasaggena vaḍḍhitaṃ. So hi abbhantaraṃ sukkhāpento viya parisukkhāpento viya uppajjatīti 『『antosoko antoparisoko』』ti vuccati. Antodāhoti abbhantaradāho. Dutiyapadaṃ upasaggena vaḍḍhitaṃ. Cetaso parijjhāyanāti cittassa jhānanākāro. Soko hi uppajjamāno aggi viya cittaṃ jhāpeti dahati, 『『cittaṃ me jhāmaṃ, na me kiñci paṭibhātī』』ti vadāpeti. Dukkhito mano dummano, tassa bhāvo domanassaṃ. Anupaviṭṭhaṭṭhena sokova sallanti sokasallaṃ.

Paridevaniddese – 『『mayhaṃ dhītā, mayhaṃ putto』』ti evaṃ ādissa ādissa devanti rodanti etenāti ādevo. Taṃ taṃ vaṇṇaṃ parikittetvā parikittetvā devanti etenāti paridevo. Tato parāni dve dve padāni purimadvayasseva ākārabhāvaniddesavasena vuttāni. Vācāti vacanaṃ. Palāpoti tucchaṃ niratthakavacanaṃ . Uppaḍḍhabhaṇitaaññabhaṇitādivasena virūpo palāpo vippalāpo. Lālappoti punappunaṃ lapanaṃ. Lālappanākāro lālappanā. Lālappitassa bhāvo lālappitattaṃ. Macchariyādīni vuttatthāneva.

  1. Sattamagāthā evaṃ maraṇabbhāhate loke anurūpapaṭipattidassanatthaṃ vuttā. Tattha patilīnacarassāti tato tato patilīnaṃ cittaṃ katvā carantassa. Bhikkhunoti kalyāṇaputhujjanassa vā sekkhassa vā. Sāmaggiyamāhu tassa taṃ, yo attānaṃ bhavane na dassayeti tassetaṃ patirūpamāhu, yo evaṃpaṭipanno nirayādibhede bhavane attānaṃ na dassaye. Evañhi so imamhā maraṇā mucceyyāti adhippāyo.

Patilīnacarā vuccantīti tato tato līnacittācārā kathīyanti. Satta sekkhāti adhisīlādīsu tīsu sikkhāsu sikkhantīti sotāpattimaggaṭṭhaṃ ādiṃ katvā yāva arahattamaggaṭṭhā satta sekkhā. Arahāti phalaṭṭho. So niṭṭhitacittattā patilīno. Sekkhānaṃ patilīnacaraṇabhāve kāraṇaṃ dassento 『『kiṃ kāraṇā』』tiādimāha. Te tato tatoti te satta sekkhā tehi tehi ārammaṇehi cittaṃ patilīnentāti attano cittaṃ nilīnentā. Patikuṭentāti saṅkocentā. Pativaṭṭentāti kaṭasārakaṃ viya ābhujentā. Sanniruddhantāti sannirujjhantā. Sannigaṇhantāti niggahaṃ kurumānā. Sannivārentāti vārayamānā. Rakkhantāti rakkhaṃ kurumānā. Gopentāti cittamañjūsāya gopayamānā.

Idāni dvāravasena dassento 『『cakkhudvāre』』tiādimāha. Tattha cakkhudvāreti cakkhuviññāṇadvāre. Sotadvārādīsupi eseva nayo. Bhikkhunoti puthujjanakalyāṇakassa vā bhikkhuno, sekkhassa vā bhikkhunoti bhikkhusaddassa vacanatthaṃ avatvā idhādhippetabhikkhuyeva dassito. Tattha puthujjano ca so kilesānaṃ asamucchinnattā, kalyāṇo ca sīlādipaṭipattiyuttattāti puthujjanakalyāṇova puthujjanakalyāṇako, tassa puthujjanakalyāṇakassa. Adhisīlādīni sikkhatīti sekkho, tassa sekkhassa vā sotāpannassa vā sakadāgāmino vā anāgāmino vā.

Āsanti nisīdanti etthāti āsanaṃ. Yatthāti yesu mañcapīṭhādīsu. Mañcotiādīni āsanassa pabhedavacanāni. Mañcopi hi nisajjāyapi okāsattā idha āsanesu vutto, so pana masārakabundikābaddhakuḷīrapādakaāhaccapādakānaṃ aññataro. Pīṭhampi tesaṃ aññatarameva. Bhisīti uṇṇabhisi coḷabhisi vākabhisi tiṇabhisi paṇṇabhisīnaṃ aññatarā. Taṭṭikāti tālapaṇṇādīhi vinitvā katā. Cammakhaṇḍoti nisajjāraho yo koci cammakhaṇḍo. Tiṇasanthārādayo tiṇādīni gumbetvā katā. Asappāyarūpadassanenāti asappāyānaṃ iṭṭharūpānaṃ olokanena. Rittanti abbhantarato tucchaṃ. Vivittanti bahiddhāpavesanena suññaṃ. Pavivittanti koci gahaṭṭho tattha natthīti atirekena suññaṃ. Asappāyasaddassavanepi eseva nayo. Pañcahi kāmaguṇehīti itthirūpasaddagandharasaphoṭṭhabbehi pañcahi kāmakoṭṭhāsehi. Vuttampi cetaṃ –

『『Rūpā saddā rasā gandhā, phoṭṭhabbā ca manoramā;

Pañca kāmaguṇā loke, itthirūpasmiṃ dissare』』ti. (a. ni. 5.55);

Bhajatoti cittena sevanaṃ karontassa. Sambhajatoti sammā sevantassa. Sevatoti upasaṅkamantassa. Nisevatoti nissayaṃ katvā sevantassa. Saṃsevatoti suṭṭhu sevantassa. Paṭisevatoti punappunaṃ upasaṅkamantassa.

Gaṇasāmaggīti samaṇānaṃ ekībhāvo samaggabhāvo. Dhammasāmaggīti sattatiṃsabodhipakkhiyadhammānaṃ samūhabhāvo. Anabhinibbattisāmaggīti anibbattamānānaṃ anuppajjamānānaṃ anupādisesāya nibbānadhātuyā parinibbutānaṃ arahantānaṃ samūho. Samaggāti kāyena aviyogā. Sammodamānāti cittena suṭṭhu modamānā tussamānā. Avivadamānāti vācāya vivādaṃ akurumānā. Khīrodakībhūtāti khīrena saṃsaṭṭhaudakasadisā.

Te ekato pakkhandantīti te bodhipakkhiyadhammā ekaṃ ārammaṇaṃ pavisanti. Pasīdantīti tasmiṃyeva ārammaṇe pasādamāpajjanti. Anupādisesāyāti upādivirahitāya.

Nibbānadhātuyāti amatamahānibbānadhātuyā. Ūnattaṃ vāti ettha unabhāvo ūnattaṃ, aparipuṇṇabhāvoti attho. Puṇṇattaṃ vāti paripuṇṇabhāvo puṇṇattaṃ, puṇṇabhāvo vā na paññāyati natthīti attho.

Nerayikānanti niraye nibbattanakakammānaṃ atthibhāvena. Nirayaṃ arahantīti nerayikā, tesaṃ nerayikānaṃ. Nirayo bhavananti nirayo eva tesaṃ vasanaṭṭhānaṃ gharaṃ. Tiracchānayonikānantiādīsupi eseva nayo. Tassesā sāmaggīti tassa khīṇāsavassa esā nibbānasāmaggī. Etaṃ channanti etaṃ anucchavikaṃ. Patirūpanti sadisaṃ paṭibhāgaṃ, asadisaṃ appaṭibhāgaṃ na hoti. Anucchavikanti etaṃ samaṇabrāhmaṇānaṃ vā dhammānaṃ, maggaphalanibbānasāsanadhammānaṃ vā anucchavikaṃ. Tesaṃ chaviṃ chāyaṃ sundarabhāvaṃ anveti anugacchati, atha kho santikāva tehi dhammehi anucchavikattā eva ca anulomaṃ. Tesañca anulometi, atha kho na vilomaṃ na paccanīkabhāve ṭhitaṃ.

  1. Idāni 『『yo attānaṃ bhavane na dassaye』』ti evaṃ khīṇāsavo vibhāvito, tassa vaṇṇabhaṇanatthaṃ ito parā tisso gāthāyo āha. Tattha paṭhamagāthāya sabbatthāti dvādasasu āyatanesu. Na piyaṃ kubbati nopi appiyanti niddese piyāti citte pītikarā. Te vibhāgato dassento 『『katame sattā piyā, idha yassa te hontī』』ti āha. Tattha yassa teti ye assa te. Hontīti bhavanti. Atthakāmāti vaḍḍhikāmā. Hitakāmāti sukhakāmā. Phāsukāmāti sukhavihārakāmā. Yogakkhemakāmāti catūhi yogehi khemaṃ nibbhayaṃ kāmā. Mamāyatīti mātā. Piyāyatīti pitā. Bhajatīti bhātā. Bhaginīti etthāpi eseva nayo. Puṃ tāyati rakkhatīti putto. Kulavaṃsaṃ dhāretīti dhītā. Mittā sahāyā. Amaccā bhaccā. Ñātī pitupakkhikā. Sālohitā mātipakkhikā. Ime sattā piyāti ime sattā pītijanakā. Vuttavipariyāyena appiyā veditabbā.

47.Yadidaṃ diṭṭhasutamutesu vāti ettha pana yadidaṃ diṭṭhasutaṃ, ettha vā mutesu vā dhammesu; evaṃ muni na upalimpatīti evaṃ sambandho veditabbo.

Udakathevoti udakassa thevo. 『『Udakatthevako』』tipi pāṭho. Padumapatteti paduminipatte.

48.Dhono na hi tena maññati, yadidaṃ diṭṭhasutamutesu vāti atrāpi yadidaṃ diṭṭhasutaṃ, tena vatthunā na maññati, mutesu vā dhammesu na maññatīti evameva sambandho veditabbo. Na hi so rajjati, no virajjatīti bālaputhujjano viya na rajjati, kalyāṇaputhujjanasekkhā viya na virajjati, rāgassa khīṇattā 『『viratto』』tveva saṅkhaṃ gacchati. Sesaṃ pākaṭamevāti.

Tāyapaññāya kāyaduccaritanti sampayuttāya pubbabhāgāyeva vā paññāya pariggahetabbe pariggaṇhanto yogī tividhaṃ kāyaduccaritaṃ samucchedavasena dhunāti. Ayañca puggalo vipannadhammaṃ desanādhammesu dhunantesu taṃdhammasamaṅgīpuggalopi dhunāti nāma. Te ca dhamme paññāya attano pavattikkhaṇe dhunitumāraddho dhutāti vuccati, yathā bhuñjitumāraddho bhuttoti vuccati. Lakkhaṇaṃ panettha saddasatthato veditabbaṃ. Dhutanti kattusādhanaṃ. Dhutaṃ paṭhamamaggena. Dhotaṃ dutiyamaggena. Sandhotaṃ tatiyamaggena. Niddhotaṃ catutthamaggena.

Dhono diṭṭhaṃ na maññatīti arahā maṃsacakkhunā diṭṭhaṃ dibbacakkhunā diṭṭhaṃ rūpāyatanaṃ na maññati tīhi maññanāhi, kathaṃ? Rūpāyatanaṃ subhasaññāya sukhasaññāya ca passanto na tattha chandarāgaṃ janeti na taṃ assādeti nābhinandati, evaṃ diṭṭhaṃ taṇhāmaññanāya na maññati. 『『Iti me rūpaṃ siyā anāgatamaddhāna』』nti vā panettha nandiṃ na samannāneti. Rūpasampadaṃ vā ākaṅkhamāno dānaṃ na deti, sīlaṃ na samādiyati, uposathakammaṃ na karoti. Evampi diṭṭhaṃ taṇhāmaññanāya na maññati, attano pana parassa ca rūpasampattivipattiṃ nissāya mānaṃ na janeti. 『『Imināhaṃ seyyosmīti vā, sadisosmīti vā, hīnosmīti vā』』ti evaṃ diṭṭhaṃ mānamaññanāya na maññati. Rūpāyatanaṃ pana 『『niccaṃ dhuvaṃ sassata』』nti na maññati. Attānaṃ 『『attaniya』』nti na maññati. Maṅgalaṃ 『『amaṅgala』』nti na maññati. Evaṃ diṭṭhaṃ diṭṭhimaññanāya na maññati. Diṭṭhasmiṃ na maññatīti rūpasmiṃ attānaṃ samanupassananayena amaññanto diṭṭhasmiṃ na maññati. Yathā vā thane thaññaṃ, evaṃ rūpasmiṃ rāgādayoti amaññantopi diṭṭhasmiṃ na maññati. Tasmiṃyeva panassa diṭṭhimaññanāya amaññite vatthusmiṃ sinehaṃ mānañca na uppādayato taṇhāmānamaññanāpi natthīti veditabbā. Evaṃ diṭṭhasmiṃ na maññati. Diṭṭhato na maññatīti ettha pana diṭṭhatoti nissakkavacanaṃ. Tasmā saupakāraṇassa attano vā parassa vā yathāvuttappabhedato diṭṭhato upapatti vā niggamanaṃ vā diṭṭhato vā añño attāti amaññamāno diṭṭhato na maññatīti veditabbo. Ayamassa na diṭṭhimaññanā. Tasmiṃyeva panassa diṭṭhimaññanāya amaññite vatthusmiṃ sinehaṃ mānañca na uppādayato na taṇhāmānamaññanāpi veditabbā.

Diṭṭhā meti na maññatīti ettha pana 『『etaṃ mamā』』ti taṇhāvasena amamāyamāno diṭṭhaṃ taṇhāmaññanāya na maññati. Sutanti maṃsasotenapi sutaṃ, dibbasotenapi sutaṃ, saddāyatanassetaṃ adhivacanaṃ. Mutanti mutvā munitvā ca gahitaṃ āhacca upagantvāti attho. Indriyānaṃ ārammaṇānañca aññamaññaṃ saṃkilese viññātanti vuttaṃ hoti. Gandharasaphoṭṭhabbāyatanānaṃ etaṃ adhivacanaṃ. Viññātanti manasā viññātaṃ, sesānaṃ sattānaṃ āyatanānametaṃ adhivacanaṃ, dhammārammaṇassa vā, idha pana sakkāyapariyāpannameva labbhati. Vitthāro panettha diṭṭhavāre vuttanayena veditabbo.

Idāni bhagavatā vuttasuttavasena dassento 『『asmīti bhikkhave』』tiādimāha. Tattha asmīti bhavāmi, niccassetaṃ adhivacanaṃ. Maññitametanti diṭṭhikappanaṃ etaṃ. Ayamahamasmīti ayaṃ ahaṃ asmi bhavāmi.

Aññatra satipaṭṭhānehīti ṭhapetvā catusatipaṭṭhāne.

Sabbe bālaputhujjanā rajjantīti sakalā andhabālā nānājanā lagganti. Satta sekkhā virajjantīti sotāpannādayo satta ariyajanā virāgaṃ āpajjanti . Arahā neva rajjati no virajjatīti kilesānaṃ parinibbāpitattā ubhayampi na karoti. Khayā rāgassātiādayo tividhāpi nibbānameva.

Saddhammappajjotikāya mahāniddesaṭṭhakathāya

Jarāsuttaniddesavaṇṇanā niṭṭhitā.

  1. Tissametteyyasuttaniddesavaṇṇanā

  2. Sattame tissametteyyasutte methunamanuyuttassāti methunadhammaṃ samāyuttassa. Itīti evamāha. Āyasmāti piyavacanametaṃ. Tissoti nāmaṃ tassa therassa. Sopi hi tissoti nāmena. Metteyyoti gottaṃ, gottavaseneva esa pākaṭo ahosi. Tasmā aṭṭhuppattiyaṃ (su. ni. aṭṭha. 2.821) vuttaṃ – 『『tissametteyyā nāma dve sahāyā』』ti. Vighātanti upaghātaṃ. Brūhīti ācikkha. Mārisāti piyavacanametaṃ, niddukkhāti vuttaṃ hoti. Sutvāna tava sāsananti tava vacanaṃ sutvā. Viveke sikkhissāmaseti sahāyaṃ ārabbha dhammadesanaṃ yācanto bhaṇati, so pana sikkhitasikkhoyeva.

Methunadhammo nāmāti idaṃ niddisitabbassa methunadhammassa upadesapadaṃ. Asaddhammoti asataṃ nīcajanānaṃ dhammo. Gāmadhammoti gāmavāsīnaṃ sevanadhammo. Vasaladhammoti vasalānaṃ dhammo, kilesavassanato vā sayameva vasalo dhammoti vasaladhammo. Duṭṭhulloti duṭṭho ca kilesehi duṭṭhattā, thūlo ca anipuṇabhāvatoti duṭṭhullo. Yasmā ca tassa dhammassa parivārabhūtaṃ dassanampi gahaṇampi āmasanampi phusanampi ghaṭṭanampi duṭṭhullaṃ, tasmāpi duṭṭhullo so methunadhammo. Odakantikoti udakaṃ assa ante suddhatthaṃ ādiyatīti udakanto, udakantoyeva odakantiko. Raho paṭicchanne okāse kattabbatāya rahasso. Vinaye pana 『『duṭṭhullaṃ odakantikaṃ rahassa』』nti (pārā. 39) pāṭho. Tattha tīsu padesu yo soti padaṃ parivattetvā yaṃ tanti katvā yojetabbaṃ 『『yaṃ taṃ duṭṭhullaṃ, so methunadhammo, yaṃ taṃ odakantikaṃ so methunadhammo, yaṃ taṃ rahassaṃ , so methunadhammo』』ti. Idha pana 『『yo so asaddhammo, so methunadhammo…pe… yo so rahasso, so methunadhammo』』ti evaṃ yojanā veditabbā. Dvayena dvayena samāpajjitabbato dvayaṃdvayasamāpatti. Tattha yojanā – yā sā dvayaṃdvayasamāpatti, so methunadhammo nāmāti. Kiṃkāraṇā vuccati methunadhammoti kena kāraṇena kena pariyāyena methunadhammoti kathīyati. Taṃ kāraṇaṃ dassento 『『ubhinnaṃ rattāna』』ntiādimāha. Tattha ubhinnaṃ rattānanti dvinnaṃ itthipurisānaṃ rāgena rañjitānaṃ. Sārattānanti visesena suṭṭhu rañjitānaṃ. Avassutānanti kilesena tintānaṃ. Pariyuṭṭhitānanti kusalācāraṃ pariyādiyitvā madditvā ṭhitānaṃ 『『magge corā pariyuṭṭhitā』』tiādīsu viya. Pariyādinnacittānanti kusalacittaṃ pariyādiyitvā khepetvā ṭhitacittānaṃ. Ubhinnaṃ sadisānanti dvinnaṃ kilesena sadisānaṃ. Dhammoti sabhāvo. Taṃ kāraṇāti tena kāraṇena. Taṃ upamāya sādhento 『『ubho kalahakārakā』』tiādimāha. Tattha ubho kalahakārakāti pubbabhāge kalahakārakā dve. Methunakāti vuccantīti sadisāti vuccanti. Bhaṇḍanakārakāti tattha tattha gantvā bhaṇḍanaṃ karontā. Bhassakārakāti vācākalahaṃ karontā. Vivādakārakāti nānāvacanaṃ karontā. Adhikaraṇakārakāti vinicchayapāpuṇanavisesakāraṇaṃ karontā. Vādinoti vādapaṭivādino. Sallāpakāti vācaṃ kathentā evamevanti upamāsaṃsandanaṃ.

Yuttassāti saññuttassa. Payuttassāti ādarena yuttassa. Āyuttassāti visesena yuttassa. Samāyuttassāti ekato yuttassa. Taccaritassāti taṃcaritaṃ karontassa. Tabbahulassāti taṃbahulaṃ karontassa. Taggarukassāti taṃgaruṃ karontassa. Tanninnassāti tasmiṃ natacittassa. Tappoṇassāti tasmiṃ natakāyassa. Tappabbhārassāti tasmiṃ abhimukhakāyassa. Tadadhimuttassāti tasmiṃ adhiharitassa. Tadadhipateyyassāti taṃ adhipatiṃ jeṭṭhakaṃ katvā pavattassa.

Vighātanti niddesassa uddesavacanaṃ. Vighātanti pīḷanaṃ. Upaghātanti samīpaṃ katvā pīḷanaṃ. Pīḷananti ghaṭṭanaṃ. Ghaṭṭananti pīḷanaṃ. Sabbaṃ aññamaññavevacanaṃ. Upaddavanti hiṃsanaṃ. Upasagganti tattha tattha upagantvā pīḷanākāraṃ. Brūhīti kathehi. Ācikkhāti vissajjehi. Desehīti dassehi. Paññapehīti ñāpehi. Paṭṭhapehīti ṭhapehi. Vivarāti pākaṭaṃ karohi. Vibhajāti bhājehi. Uttānīkarohīti tīraṃ pāpehi. Pakāsehīti pākaṭaṃ karohi.

Tuyhaṃ vacananti tava vācaṃ. Byappathanti vacanaṃ. Desananti ācikkhanaṃ. Anusāsananti ovādaṃ. Anusiṭṭhanti anusāsanaṃ. Sutvāti sotena sutvā. Suṇitvāti tasseva vevacanaṃ. Uggahetvāti sammā gahetvā. Upadhārayitvāti anāsetvā. Upalakkhayitvāti sallakkhetvā.

50.Mussate vāpi sāsananti pariyattipaṭipattito duvidhampi sāsanaṃ nassati. Vāpīti padapūraṇamattaṃ. Etaṃ tasmiṃ anariyanti tasmiṃ puggale etaṃ anariyaṃ, yadidaṃ micchāpaṭipadā. Gāravādhivacananti guṇavisiṭṭhasabbasattuttamagarugāravādhivacanaṃ. Tenāhu porāṇā –

『『Bhagavāti vacanaṃ seṭṭhaṃ, bhagavāti vacanamuttamaṃ;

Garu gāravayutto so, bhagavā tena vuccatī』』ti. (visuddhi. 1.142);

Catubbidhaṃ vā nāmaṃ āvatthikaṃ, liṅgikaṃ, nemittikaṃ, adhiccasamuppannanti. Adhiccasamuppannaṃ nāma lokiyavohārena 『『yadicchaka』』nti vuttaṃ hoti. Tattha vaccho, dammo, balībaddhoti evamādi āvatthikaṃ, daṇḍī, chattī, sikhī, karīti evamādi liṅgikaṃ, tevijjo, chaḷabhiññoti evamādi nemittikaṃ, sirivaḍḍhako, dhanavaḍḍhakoti evamādi vacanatthaṃ anapekkhitvā pavattaṃ adhiccasamuppannaṃ. Idaṃ pana bhagavāti nāmaṃ nemittikaṃ, na mahāmāyāya, na suddhodanamahārājena, na asītiyā ñātisahassehi kataṃ, na sakkasantusitādīhi devatāvisesehi kataṃ. Vakkhati ca 『『bhagavāti netaṃ nāmaṃ mātarā kataṃ…pe… paṭilābhā sacchikā paññatti yadidaṃ bhagavā』』ti (mahāni. 84).

『『Bhāgyavā bhaggavā yutto, bhagehi ca vibhattavā;

Bhattavā vantagamano, bhavesu bhagavā tato』』ti. (visuddhi. 1.144);

Tattha –

『『Vaṇṇāgamo vaṇṇavipariyāyo, dve cāpare vaṇṇavikāranāsā;

Dhātūnamatthātisayena yogo, taduccate pañcavidhaṃ nirutti』』nti. –

Evaṃ vuttaniruttilakkhaṇaṃ gahetvā padasiddhi veditabbā. Tattha 『『nakkhattarājāriva tārakāna』』nti ettha rakārāgamo viya avijjamānassa akkharassa āgamo vaṇṇāgamo nāma. 『『Hiṃsanā, hiṃso』』ti vattabbe 『『sīho』』ti viya vijjamānakkharānaṃ heṭṭhupariyavasena parivattanaṃ vaṇṇavipariyāyo nāma. 『『Nave channake dānaṃ diyyatī』』ti ettha akārassa ekārāpajjanatā viya aññakkharassa aññakkharāpajjanatā vaṇṇavikāro nāma. 『『Jīvanassa mūto jīvanamūto』』ti vattabbe 『『jīmūto』』ti vakāranakārānaṃ vināso viya vijjamānakkharavināso vaṇṇavināso nāma. 『『Pharusāhi vācāhi pakrubbamāno āsajja maṃ tvaṃ vadasi kumārā』』ti ettha pakrubbamānoti padassa abhibhavamānoti atthapaṭipādanaṃ viya tattha tattha yathāyogaṃ visesatthayogo dhātūnaṃ atthātisayena yogo nāma.

Evaṃ niruttilakkhaṇaṃ gahetvā saddanayena vā pisodarādinissito patiṭṭhānīti pisodarādipakkhepalakkhaṇaṃ gahetvā yasmā lokiyalokuttarasukhābhinibbattakaṃ dānasīlādipārappattaṃ bhāgyamassa atthi, tasmā 『『bhāgyavā』』ti vattabbe 『『bhagavā』』ti vuccatīti ñātabbaṃ.

Yasmā pana lobhadosamohaviparītamanasikāraahirikānottappakodhūpanāhamakkhapaḷāsaissā- macchariyamāyāsāṭheyyathambhasārambhamānātimānamadapamādataṇhāavijjātividhākusalamūladuccarita- saṃkilesamalavisamasaññāvitakkapapañcacatubbidhavipariyesaāsavaganthaoghayogaagati- taṇhuppādupādānapañcacetokhīlavinibandhanīvaraṇābhinandanachavivādamūlataṇhākāyasattānusaya- aṭṭhamicchattanavataṇhāmūlakadasākusalakammapathadvāsaṭṭhidiṭṭhigataaṭṭhasatataṇhāvicaritappabhesabbadaratha- pariḷāhakilesasatasahassāni, saṅkhepato vā pañca kilesakhandhaabhisaṅkhāradevaputtamaccumāre abhañji, tasmā bhaggattā etesaṃ parissayānaṃ 『『bhaggavā』』ti vattabbe 『『bhagavā』』ti vuccati. Āha cettha –

『『Bhaggarāgo bhaggadoso, bhaggamoho anāsavo;

Bhaggāssa pāpakā dhammā, bhagavā tena vuccatī』』ti. (pārā. aṭṭha. 1.96; visuddhi. 1.144);

Bhāgyavantatāya cassa satapuññajalakkhaṇavarassa rūpakāyasampatti dīpitā hoti. Bhaggadosatāya dhammakāyasampatti. Tathā lokiyasarikkhakānaṃ bahumatabhāvo , gahaṭṭhapabbajitehi abhigamanīyatā, abhigatānañca nesaṃ kāyacittadukkhāpanayane paṭibalabhāvo, āmisadānadhammadānehi upakāritā, lokiyalokuttarasukhehi ca saññojanasamatthatā dīpitā hoti.

Yasmā ca loke issariyadhammayasasirikāmapayattesu chasu dhammesu bhagasaddo pavattati, paramañcassa sakacitte issariyaṃ, aṇimālaṅghimādikaṃ vā lokiyasammataṃ sabbākāraparipūraṃ atthi, tathā lokuttaro dhammo, lokattayabyāpako yathābhuccaguṇādhigato ativiya parisuddho yaso, rūpakāyadassanabyāvaṭajananayanappasādajananasamatthā sabbākāraparipūrā sabbaṅgapaccaṅgasirī, yaṃ yaṃ etena icchitaṃ patthitaṃ attahitaṃ parahitaṃ vā, tassa tassa tatheva abhinipphannattā icchiticchitatthanipphattisaññito kāmo, sabbalokagarubhāvappattihetubhūto sammāvāyāmasaṅkhāto payatto ca atthi, tasmā imehi bhagehi yuttattāpi bhagā assa santīti iminā atthena 『『bhagavā』』ti vuccati.

Yasmā pana kusalādīhi bhedehi sabbadhamme, khandhāyatanadhātusaccaindriyapaṭiccasamuppādādīhi vā kusalādidhamme, pīḷanasaṅkhatasantāpavipariṇāmaṭṭhena vā dukkhamariyasaccaṃ, āyūhananidānasaṃyogapalibodhaṭṭhena samudayaṃ, nissaraṇavivekāsaṅkhataamataṭṭhena nirodhaṃ, niyyānikahetudassanādhipateyyaṭṭhena maggaṃ vibhattavā, vibhajitvā vivaritvā desitavāti vuttaṃ hoti, tasmā 『『vibhattavā』』ti vattabbe 『『bhagavā』』ti vuccati.

Yasmā ca esa dibbabrahmaariyavihāre kāyacittaupadhiviveke suññatappaṇihitānimittavimokkhe aññe ca lokiyalokuttare uttarimanussadhamme bhaji sevi bahulamakāsi, tasmā 『『bhattavā』』ti vattabbe 『『bhagavā』』ti vuccati.

Yasmā pana tīsu bhavesu taṇhāsaṅkhātaṃ gamanaṃ anena vantaṃ, tasmā 『『bhavesu vantagamano』』ti vattabbe bhavasaddato bhakāraṃ gamanasaddato gakāraṃ vantasaddato vakārañca dīghaṃ katvā ādāya 『『bhagavā』』ti vuccati, yathā loke 『『mehanassa khassa mālā』』ti vattabbe 『『mekhalā』』ti vuccati.

Puna aparampi pariyāyaṃ niddisanto 『『api ca bhaggarāgoti bhagavā』』tiādimāha. Tattha bhaggo rāgo assāti bhaggarāgo. Bhaggadosādīsupi eseva nayo. Kaṇḍakoti vinivijjhanaṭṭhena kilesā eva. Bhajīti uddesavasena vibhāgaṃ katvā bhājesi. Vibhajīti niddesavasena vividhā bhājesi. Pavibhajīti paṭiniddesavasena pakārena vibhaji. Ugghaṭitaññūnaṃ vasena bhaji. Vipañcitaññūnaṃ vasena vibhaji. Neyyānaṃ vasena pavibhaji.

Dhammaratananti –

『『Cittīkataṃ mahagghañca, atulaṃ dullabhadassanaṃ;

Anomasattaparibhogaṃ, ratanaṃ tena vuccatī』』ti. (khu. pā. aṭṭha. 6.3; dī. ni. aṭṭha. 2.33) –

Evaṃ vaṇṇitaṃ dhammaratanaṃ tividhena bhājesi. Bhavānaṃantakaroti kāmabhavādīnaṃ navannaṃ bhavānaṃ paricchedaṃ pariyantaṃ parivaṭumaṃ kārako. Bhāvitakāyoti vaḍḍhitakāyo. Tathā itaresupi. Bhajīti sevi. Araññavanapatthānīti gāmassa vā nagarassa vā indakhīlato bahi araññaṃ. Vanapatthāni manussūpacārātikkantāni vanasaṇḍāni. Pantānīti yattha manussā na kasanti na vapanti dūrāni senāsanāni. Keci pana 『『vanapattānīti yasmā yattha byagghādayo atthi, taṃ vanaṃ te pālayanti rakkhanti, tasmā tehi rakkhitattā vanapattānī』』ti vadanti. Senāsanānīti seti ceva āsati ca etthāti senāsanāni. Appasaddānīti vacanasaddena appasaddāni. Appanigghosānīti gāmanagaranigghosasaddena appanigghosāni. Vijanavātānīti antosañcaraṇajanassa sarīravātena virahitāni. 『『Vijanavādānī』』tipi pāṭho, 『『antojanavādena virahitānī』』ti attho. 『『Vijanapātānī』』tipi pāṭho, 『『janasañcāravirahitānī』』ti attho. Manussarāhasseyyakānīti manussānaṃ rahassakaraṇaṭṭhānāni. Paṭisallānasāruppānīti vivekānurūpāni. Bhāgī vāti 『『bhāgo cīvarādikoṭṭhāso assa atthī』』ti bhāgī. 『『Paṭilābhavasena attharasādibhāgo assa atthī』』ti bhāgī. Attharasassāti hetuphalasampattisaṅkhātassa attharasassa. Dhammarasassāti hetusampattisaṅkhātassa dhammarasassa. Vuttañhetaṃ 『『hetuphale ñāṇaṃ atthapaṭisambhidā, hetumhi ñāṇaṃ dhammapaṭisambhidā』』ti (vibha. 720). Vimuttirasassāti phalasampattisaṅkhātassa vimuttirasassa. Vuttampi cetaṃ 『『kiccasampattiatthena, raso nāma pavuccatī』』ti (paṭi. ma. aṭṭha. 1.1.2 mātikāvaṇṇanā; visuddhi. 1.8).

Catunnaṃjhānānanti paṭhamajjhānādīnaṃ catunnaṃ jhānānaṃ. Catunnaṃ appamaññānanti mettādīnaṃ pharaṇappamāṇavirahitānaṃ catunnaṃ brahmavihārānaṃ. Catunnaṃ arūpasamāpattīnanti ākāsānañcāyatanādīnaṃ catunnaṃ arūpajjhānānaṃ. Aṭṭhannaṃ vimokkhānanti 『『rūpī rūpāni passatī』』tiādinā (dha. sa. 248) nayena vuttānaṃ ārammaṇavimuttānaṃ aṭṭhannaṃ vimokkhānaṃ. Abhibhāyatanānanti ettha abhibhūtāni āyatanāni etesaṃ jhānānanti abhibhāyatanāni, jhānāni. Āyatanānīti adhiṭṭhānaṭṭhena āyatanasaṅkhātāni kasiṇārammaṇāni. Ñāṇuttariko hi puggalo visadañāṇoti kiṃ ettha ārammaṇe samāpajjitabbaṃ, na mayi cittekaggatākaraṇe bhāro atthīti tāni ārammaṇāni abhibhavitvā samāpajjati. Saha nimittuppādenevettha appanaṃ nibbattetīti attho. Evaṃ uppāditāni jhānāni abhibhāyatanānīti vuccanti, tesaṃ aṭṭhannaṃ abhibhāyatanānaṃ. Navannaṃ anupubbavihārasamāpattīnanti pubbaṃ pubbaṃ anu anupubbaṃ, anupubbaṃ viharitabbato samāpajjitabbato anupubbavihārasamāpatti, anupaṭipāṭiyā samāpajjitabbāti attho, tāsaṃ navannaṃ anupubbavihārasamāpattīnaṃ. Dasannaṃ saññābhāvanānanti girimānandasutte (a. ni. 10.60) āgatānaṃ aniccasaññādīnaṃ dasannaṃ saññābhāvanānaṃ. Dasannaṃ kasiṇasamāpattīnanti sakalaṭṭhena kasiṇasaṅkhātānaṃ pathavīkasiṇajjhānādīnaṃ dasannaṃ jhānānaṃ. Ānāpānassatisamādhissāti ānāpānassatisampayuttasamādhissa . Asubhasamāpattiyāti asubhajjhānasamāpattiyā. Dasannaṃ tathāgatabalānanti dasabalabalānaṃ dasannaṃ. Catunnaṃ vesārajjānanti visāradabhāvānaṃ catunnaṃ vesārajjānaṃ. Catunnaṃ paṭisambhidānanti paṭisambhidāñāṇānaṃ catunnaṃ. Channaṃ abhiññāṇānanti iddhividhādīnaṃ channaṃ abhiññāṇānaṃ. Channaṃ buddhadhammānanti 『『sabbaṃ kāyakammaṃ ñāṇānuparivattī』』tiādinā (cūḷani. mogharājamāṇavapucchāniddesa 85; netti. 15) nayena upari āgatānaṃ channaṃ buddhadhammānaṃ.

Tattha cīvarādayo bhāgyasampattivasena vuttā. Attharasatiko paṭivedhavasena vutto. Adhisīlatiko paṭipattivasena. Jhānattiko rūpārūpajjhānavasena. Vimokkhattiko samāpattivasena. Saññācatukko upacārappanāvasena. Satipaṭṭhānādayo sattatiṃsabodhipakkhiyadhammavasena. Tathāgatabalānantiādayo āveṇikadhammavasena vuttāti veditabbā.

Ito paraṃ bhagavāti netaṃ nāmantiādi 『『atthamanugatā ayaṃ paññattī』』ti ñāpanatthaṃ vuttaṃ. Tattha samaṇā pabbajjupagatā. Brāhmaṇā bhovādino samitapāpabāhitapāpā vā. Devatā sakkādayo brahmāno ca. Vimokkhantikanti vimokkho arahattamaggo, vimokkhassa anto arahattaphalaṃ, tasmiṃ vimokkhante bhavaṃ vimokkhantikaṃ nāmaṃ. Sabbaññubhāvo hi arahattamaggena sijjhati, arahattaphalādhigamena siddho hoti. Tasmā sabbaññubhāvo vimokkhante bhavo hoti. Taṃ nemittikampi nāmaṃ vimokkhante bhavaṃ nāma hoti. Tena vuttaṃ – 『『vimokkhantikametaṃ buddhānaṃ bhagavantāna』』nti. Bodhiyā mūle saha sabbaññutaññāṇassa paṭilābhāti mahābodhirukkhamūle yathāvuttakkhaṇe sabbaññutaññāṇassa paṭilābhena saha. Sacchikā paññattīti arahattaphalasacchikiriyāya sabbadhammasacchikiriyāya vā jātā paññatti. Yadidaṃ bhagavāti yā ayaṃ bhagavāti paññatti.

Dvīhi kāraṇehīti dvīhi koṭṭhāsehi. Pariyattisāsananti tepiṭakaṃ buddhavacanaṃ. Paṭipattīti paṭipajjati etāyāti paṭipatti. Yaṃ tassa pariyāpuṭanti tena puggalena yaṃ pariyāpuṭaṃ sajjhāyitaṃ karaṇatthe sāmivacanaṃ. 『『Pariyāpuṭṭa』』ntipi pāṭho. Suttanti ubhatovibhaṅganiddesakhandhakaparivārā, suttanipāte maṅgalasutta- (khu. pā. 5.1 ādayo; su. ni. 261 ādayo) ratanasutta- (khu. pā. 6.1 ādayo) tuvaṭakasuttāni (su. ni. 921 ādayo), aññampi ca suttanāmakaṃ tathāgatavacanaṃ suttanti veditabbaṃ. Geyyanti sabbampi sagāthakaṃ suttaṃ geyyanti veditabbaṃ, visesena saṃyuttake sakalopi sagāthāvaggo. Veyyākaraṇanti sakalaṃ abhidhammapiṭakaṃ niggāthakaṃ suttaṃ, yañca aññampi aṭṭhahi aṅgehi asaṅgahitaṃ buddhavacanaṃ , taṃ 『『veyyākaraṇa』』nti veditabbaṃ. Gāthāti dhammapadaṃ, theragāthā, therīgāthā, suttanipāte nosuttanāmikā suddhikagāthā ca 『『gāthā』』ti veditabbā. Udānanti somanassañāṇamayikagāthāpaṭisaṃyuttā dveasīti suttantā 『『udāna』』nti veditabbaṃ. Itivuttakanti 『『vuttañhetaṃ bhagavatā』』tiādinayappavattā (itivu. 1 ādayo) dasuttarasatasuttantā 『『itivuttaka』』nti veditabbaṃ. Jātakanti apaṇṇakajātakādīni (jā. 1.1.1) paṇṇāsādhikāni pañcajātakasatāni 『『jātaka』』nti veditabbaṃ. Abbhutadhammanti 『『cattārome , bhikkhave, acchariyā abbhutadhammā ānande』』tiādinayappavattā (dī. ni. 2.209; a. ni. 4.129) sabbepi acchariyaabbhutadhammapaṭisaṃyuttā suttantā 『『abbhutadhamma』』nti veditabbaṃ. Vedallanti cūḷavedalla- (ma. ni. 1.460 ādayo) mahāvedalla- (ma. ni. 1.449 ādayo) sammādiṭṭhi- (ma. ni. 1.89 ādayo) sakkapañha- (dī. ni. 2.344 ādayo) saṅkhārabhājaniyamahāpuṇṇamasuttādayo (ma. ni. 3.85 ādayo) sabbepi vedañca tuṭṭhiñca laddhā laddhā pucchitasuttantā 『『vedalla』』nti veditabbaṃ. Idaṃ pariyattisāsananti idaṃ vuttappakāraṃ tepiṭakaṃ buddhavacanaṃ pariyāpuṇitabbaṭṭhena pariyatti, anusāsanaṭṭhena sāsananti katvā pariyattisāsanaṃ. Tampi mussatīti tampi pariyattisāsanaṃ nassati. Sammussatīti ādito nassati. Paribāhiro hotīti parammukho hoti.

Katamaṃ paṭipattisāsananti lokuttaradhammato pubbabhāgo tadatthaṃ paṭipajjīyatīti paṭipatti. Sāsīyanti ettha veneyyāti sāsanaṃ. Sammāpaṭipadātiādayo vuttanayā eva.

Pāṇampi hanatīti jīvitindriyampi ghāteti. Adinnampi ādiyatīti parapariggahitampi vatthuṃ gaṇhāti. Sandhimpi chindatīti gharasandhimpi chindati. Nillopampi haratīti gāme paharitvā mahāvilopampi karoti. Ekāgārikampikarotīti paṇṇāsamattehipi saṭṭhimattehipi parivāretvā jīvaggāhaṃ gahetvāpi dhanaṃ āharāpeti. Paripanthepi tiṭṭhatīti panthadūhanakammaṃ karoti. Paradārampi gacchatīti paradāresu cārittaṃ āpajjati. Musāpi bhaṇatīti atthabhañjanakaṃ musāpi vadati. Anariyadhammoti anariyasabhāvo.

51.Eko pubbe caritvānāti pabbajjāsaṅkhātena vā gaṇāvavassaggaṭṭhena vā pubbe loke viharitvā. Yānaṃ bhantaṃva taṃ loke, hīnamāhu puthujjananti taṃ vibbhantakaṃ puggalaṃ yathā hatthiyānādiyānaṃ adantaṃ visamampi ārohati, ārohanakampi bhañjati, papātepi papatati, evaṃ kāyaduccaritādivisamārohanena nirayādīsu, atthabhañjanena jātipapātādīsu papatanena ca yānaṃ bhantaṃva hīnaṃ puthujjanañca āhūti.

Pabbajjāsaṅkhātena vāti pabbajjākoṭṭhāsena vā 『『pabbajito samaṇo』』ti gaṇanāropanena vā. Gaṇāvavassaggaṭṭhena vāti gaṇasaṅgaṇikārāmataṃ vissajjetvā vassaggaṭṭhena vā.

Ekopaṭikkamatīti ekakova gāmato nivattati. Yo nisevatīti niddesassa uddesapadaṃ. Aparena samayenāti aññasmiṃ kāle aparabhāge. Buddhanti sabbaññubuddhaṃ. Dhammanti svākkhātatādiguṇayuttaṃ dhammaṃ. Saṅghanti suppaṭipannatādiguṇayuttaṃ saṅghaṃ. Sikkhanti adhisīlādisikkhitabbaṃ sikkhaṃ. Paccakkhāyāti buddhādiṃ paṭikkhipitvā. Hīnāyāti hīnatthāya gihibhāvāya. Āvattitvāti nivattitvā. Sevati ekavāraṃ sevati. Nisevati anekavidhena sevati. Saṃsevati allīyitvā sevati. Paṭisevati punappunaṃ sevati.

Bhantanti vibbhantaṃ. Adantanti dantabhāvaṃ anupanītaṃ. Akāritanti susikkhitakiriyaṃ asikkhāpitaṃ. Avinītanti na vinītaṃ ācārasampattiyā asikkhitaṃ. Uppathaṃ gaṇhātīti vuttappakāraṃ yānaṃ adantātiyuttaṃ bhantaṃ visamamaggaṃ upeti. Visamaṃ khāṇumpi pāsāṇampi abhiruhatīti visamaṃ hutvā ṭhitaṃ kharakhāṇumpi tathā pabbatapāsāṇampi ārohati. Yānampi ārohanakampi bhañjatīti vayhādiyānaṃ ārohantassa pājentassa hatthapādādimpi bhindati. Papātepi papatatīti ekatocchinnapabbhārapapātepi pāteti. So vibbhantakoti so paṭikkantako. Bhantayānapaṭibhāgoti anavaṭṭhitayānasadiso. Uppathaṃ gaṇhātīti kusalakammapathato paṭikkamitvā apāyapathabhūtaṃ uppathaṃ micchāmaggaṃ upeti. Visamaṃ kāyakammaṃ abhiruhatīti samassa paṭipakkhaṃ kāyaduccaritasaṅkhātaṃ visamaṃ kāyakammaṃ ārohati. Sesesupi eseva nayo. Niraye attānaṃ bhañjatīti nirassādasaṅkhāte niraye attabhāvaṃ cuṇṇavicuṇṇaṃ karoti. Manussaloke attānaṃ bhañjatīti vividhakammakāraṇavasena bhañjati. Devaloke attānaṃ bhañjatīti piyavippayogādidukkhavasena. Jātipapātampi papatatīti jātipapātepi pāteti. Jarāpapātādīsupi eseva nayo. Manussaloketi idha adhippetalokameva dasseti.

Puthujjanāti niddesassa uddesapadaṃ. Tattha puthujjanāti –

Puthūnaṃ jananādīhi, kāraṇehi puthujjano;

Puthujjanantogadhattā, puthuvāyaṃ jano iti.

So hi puthūnaṃ nānappakārānaṃ kilesādīnaṃ jananādīhipi kāraṇehi puthujjano. Taṃ vibhāgato dassetuṃ 『『puthu kilese janentī』』tiādimāha. Tattha bahūnaṃ nānappakārānaṃ sakkāyadiṭṭhīnaṃ avihatattā vā tā janenti, tāhi janitāti vā puthujjanā. Avihatamevatthaṃ janasaddo vadati. Puthu satthārānaṃ mukhullokikāti ettha puthū nānājanā satthupaṭiññā etesanti puthujjanāti vacanattho. Puthu sabbagatīhi avuṭṭhitāti ettha janetabbā janayanti etthāti janā, gatiyo. Puthū janā etesanti puthujjanā. Ito pare jāyanti etehīti janā, abhisaṅkhārādayo. Te etesaṃ vijjantīti puthujjanā. Abhisaṅkharaṇādiattho eva vā janasaddo daṭṭhabbo. Nānāsantāpehi santapantīti rāgaggiādayo santāpā. Te eva vā sabbepi vā kilesā pariḷāhā. Puthupañcasu kāmaguṇesūti ettha jāyatīti jano, rāgo gedhoti evamādiko, puthu jano etesanti puthujjanā. Puthu jātā rattāti evaṃ rāgādiattho eva vā janasaddo daṭṭhabbo. Palibuddhāti sambaddhā. Āvutāti āvaritā. Nivutāti vāritā. Ovutāti uparito pihitā. Pihitāti heṭṭhābhāgena pihitā. Paṭicchannāti apākaṭā. Paṭikujjitāti adhomukhagatā.

Atha vā puthūnaṃ vā gaṇanapathamatītānaṃ ariyadhammaparammukhānaṃ nīcadhammasamācārānaṃ janānaṃ antogadhattāpi puthujjanā. Puthu vā ayaṃ visuṃyeva saṅkhaṃ gato, visaṃsaṭṭho sīlasutādiguṇayuttehi ariyehi janotipi puthujjano.

Evaṃ ye te –

『『Duve puthujjanā vuttā, buddhenādiccabandhunā;

Andho puthujjano eko, kalyāṇeko puthujjano』』ti. –

Dveva puthujjanā vuttā, tesu andhaputhujjano vutto hotīti veditabbo.

52.Yaso kitti cāti lābhasakkāro pasaṃsā ca. Pubbeti pabbajitabhāve. Hāyate vāpi tassa sāti tassa vibbhantakassa sato so ca yaso sā ca kitti hāyati. Etampi disvāti etampi pubbe yasakittīnaṃ lābhaṃ pacchā ca hāniṃ disvā. Sikkhetha methunaṃ vippahātaveti tisso sikkhāyo sikkhetha. Kiṃ kāraṇā? Methunaṃ vippahātave, methunappahānatthāyāti vuttaṃ hoti.

Kittivaṇṇagatoti bhagavā kittivaṇṇo, kittisaddañceva guṇañca ukkhipitvā vadanto hotīti attho. Cittaṃ nānānayena kathanaṃ assa atthīti cittakathī. Kalyāṇapaṭibhānoti sundarapañño.

Hāyatīti niddesassa uddesapadaṃ. Parihāyatīti samantato hāyati. Paridhaṃsatīti adhopathaviṃ patati. Paripatatīti samantato apagacchati. Antaradhāyatīti adassanaṃ yāti. Vippalujjatīti ucchijjati.

Khuddako sīlakkhandhoti thullaccayādi. Mahanto sīlakkhandhoti pārājikasaṃṅghādiseso.

Methunadhammassa pahānāyāti tadaṅgādipahānena pajahanatthāya. Vūpasamāyāti malānaṃ vūpasamanatthāya. Paṭinissaggāyāti pakkhandanapariccāgapaṭinissaggatthāya. Paṭipassaddhiyāti paṭipassaddhisaṅkhātassa phalassa atthāya.

  1. Yo hi methunaṃ na vippajahati saṅkappehi…pe… tathāvidho. Tattha paretoti samannāgato. Paresaṃ nigghosanti upajjhāyādīnaṃ nindāvacanaṃ. Maṅku hotīti dummano hoti.

Kāmasaṅkappenāti kāmapaṭisaṃyuttena vitakkena. Upariṭṭhepi eseva nayo. Phuṭṭhoti vitakkehi phusito. Paretoti aparihīno. Samohitoti sammā ohito anto paviṭṭho. Kapaṇo viyāti duggatamanusso viya. Mando viyāti aññāṇī viya. Momūho viyāti sammohabhūto viya. Jhāyatīti cinteti. Pajjhāyatīti bhusaṃ cinteti. Nijjhāyatīti anekavidhena cinteti. Apajjhāyatīti tato apagantvā cinteti. Ulūkoti ulūkasakuṇo. Rukkhasākhāyanti rukkhe uṭṭhitasākhāya, viṭape vā. Mūsikaṃ magayamānoti mūsikaṃ gavesamāno, 『『maggayamāno』』tipi paṭhanti. Kotthūti siṅgālo. Biḷāroti babbu. Sandhisamalasaṅkaṭireti dvinnaṃ gharānaṃ antare ca udakaniddhamanacikkhallakacavaranikkhipanaṭṭhāne ca thaṇḍile ca. Vahacchinnoti piṭṭhigīvamaṃsacchinno. Ito parā gāthā pākaṭasambandhā eva.

  1. Tāsu satthānīti kāyaduccaritādīni. Tāni hi attano paresañca chedanaṭṭhena 『『satthānī』』ti vuccanti. Tesu vāyaṃ visesena tāva ādito musāvacanasatthāneva karoti, 『『iminā kāraṇenāhaṃ vibbhanto』』ti bhaṇanto. Tenevāha – 『『esa khvassa mahāgedho, mosavajjaṃ pagāhatī』』ti. Tattha esa khvassāti esa kho assa. Mahāgedhoti mahābandhanaṃ. Katamoti ce? Yadidaṃ mosavajjaṃ pagāhati, svāyaṃ musāvādajjhogāho 『『mahāgedho』』ti veditabbo.

Tīṇi satthānīti tayo chedakā. Kāyaduccaritaṃ kāyasatthaṃ. Vacīsatthādīsupi eseva nayo. Taṃ vibhāgato dassetuṃ 『『tividhaṃ kāyaduccaritaṃ kāyasattha』』nti āha. Sampajānamusā bhāsatīti jānanto tucchaṃ vācaṃ bhāsati. Abhirato ahaṃ bhante ahosiṃ pabbajjāyāti sāsane pabbajjāya anabhirativirahito ahaṃ āsiṃ. Mātā me posetabbāti mātā mayā posetabbā. Tenamhi vibbhantoti bhaṇatīti tena kāraṇena paṭikkanto asmītipi katheti. Pitā me posetabbotiādīsupi eseva nayo.

Eso tassa mahāgedhoti tassa puggalassa eso mahābandho. Mahāvananti mahantaṃ duṭṭhavanaṃ. Gahananti duratikkamaṃ. Kantāroti corakantārādisadiso. Visamoti kaṇṭakavisamo. Kuṭiloti vaṅkakaṭakasadiso. Paṅkoti pallalasadiso. Palipoti kaddamasadiso. Palibodhoti mahādukkho. Mahābandhananti mahantaṃ dumocayabandhanaṃ. Yadidaṃ sampajānamusāvādoti yo ayaṃ sampajānamusāvādo.

Sabhaggato vāti sabhāyaṃ ṭhito vā. Parisaggato vāti gāmaparisāyaṃ ṭhito vā. Ñātimajjhagato vāti dāyādānaṃ majjhe ṭhito vā. Pūgamajjhagato vāti senīnaṃ majjhe ṭhito vā. Rājakulamajjhagato vāti rājakulassa majjhe mahāvinicchaye ṭhito vā. Abhinītoti pucchanatthāya nīto. Sakkhipuṭṭhoti sakkhiṃ katvā pucchito. Ehambho purisāti ālapanametaṃ. Attahetu vā parahetu vāti attano vā parassa vā hatthapādādihetu vā dhanahetu vā. Āmisakiñcikkhahetu vāti ettha āmisanti lābho adhippeto. Kiñcikkhanti yaṃ vā taṃ vā appamattakaṃ, antamaso tittiravaṭṭakasappipiṇḍanavanītapiṇḍādimattakassapi lābhassa hetūti attho. Sampajānamusā bhāsatīti jānantoyeva musāvādaṃ karoti.

Puna aññaṃ pariyāyaṃ dassento 『『api ca tīhākārehi musāvādo hoti, pubbevassa hotī』』tiādimāha. Tattha tīhākārehīti sampajānamusāvādassa aṅgabhūtehi tīhi kāraṇehi. Pubbevassahotīti pubbabhāgeyeva assa puggalassa evaṃ hoti 『『musā bhaṇissa』』nti. Bhaṇantassa hotīti bhaṇamānassa hoti. Bhaṇitassa hotīti bhaṇite assa hoti. Yaṃ vattabbaṃ tasmiṃ vutte hotīti attho. Atha vā bhaṇitassāti vuttavato niṭṭhitavacanassa hotīti. Yo evaṃ pubbabhāgepi jānāti, bhaṇantopi jānāti, pacchāpi jānāti 『『musā mayā bhaṇita』』nti, so evaṃ vadanto musāvādakammunā bajjhatīti ayamettha attho dassito. Kiñcāpi dassito, atha kho ayamettha viseso – pucchā tāva hoti, 『『musā bhaṇissa』』nti pubbabhāgo atthi, 『『musā mayā bhaṇita』』nti pacchābhāgo natthi. Vuttamattameva hi koci pamussati kiṃ tassa musāvādo hoti, na hotīti? Sā evaṃ aṭṭhakathāsu vissajjitā – pubbabhāge 『『musā bhaṇissa』』nti ca, bhaṇantassa 『『musā bhaṇāmī』』ti ca jānato pacchābhāge 『『musā mayā bhaṇita』』nti na sakkā na bhavituṃ, sacepi na hoti, musāvādoyeva. Purimameva hi aṅgadvayaṃ pamāṇaṃ. Yassāpi pubbabhāge 『『musā bhaṇissa』』nti ābhogo natthi, bhaṇanto pana 『『musā bhaṇāmī』』ti jānāti. Bhaṇitepi 『『musā mayā bhaṇita』』nti jānāti. So musāvādena na kāretabbo. Pubbabhāgo hi pamāṇataro. Tasmiṃ asati davā bhaṇitaṃ vā, ravā bhaṇitaṃ vā hotīti.

Ettha ca taṃñāṇatā ca ñāṇasamodhānañca pariccajitabbaṃ. Taṃñāṇatā pariccajitabbāti yena cittena 『『musā bhaṇissa』』nti jānāti, teneva 『『musā bhaṇāmī』』ti ca, 『『musā mayā bhaṇita』』nti ca jānātīti evaṃ ekacitteneva tīsu khaṇesu jānātīti ayaṃ taṃñāṇatā pariccajitabbā. Na hi sakkā teneva cittena taṃ cittaṃ jānituṃ, yathā na sakkā teneva asinā so asi chinditunti. Purimaṃ purimaṃ pana cittaṃ pacchimassa pacchimassa cittassa tathā uppattiyā paccayo hutvā nirujjhati. Tenetaṃ vuccati –

『『Pamāṇaṃ pubbabhāgova, tasmiṃ sati na hessati;

Sesadvayanti nattheta, miti vācā tivaṅgikā』』ti. (pārā. aṭṭha. 2.200);

Ñāṇasamodhānaṃ pariccajitabbanti etāni tīṇi cittāni ekakkhaṇe uppajjantīti na gahetabbāni. Idañhi cittaṃ nāma –

『『Aniruddhamhi paṭhame, na uppajjati pacchimaṃ;

Nirantaruppajjanato, ekaṃ viya pakāsatī』』ti. (pārā. aṭṭha. 2.200);

Ito paraṃ pana yvāyaṃ ajānaṃyeva 『『jānāmī』』tiādinā nayena sampajānamusā bhaṇati, yasmā so 『『idaṃ abhūta』』nti evaṃdiṭṭhiko hoti, tassa hi attheva ayaṃ laddhi. Tathā 『『idaṃ abhūta』』nti evamassa khamati ceva ruccati ca. Evamassa saññā, evaṃsabhāvameva cassa cittaṃ 『『idaṃ abhūta』』nti. Yadā pana musā vattukāmo hoti, tadā taṃ diṭṭhiṃ vā diṭṭhiyā saha khantiṃ vā diṭṭhikhantīhi saddhiṃ ruciṃ vā diṭṭhikhantirucīhi saddhiṃ saññaṃ vā diṭṭhikhantirucisaññāhi saddhiṃ bhāvaṃ vā vinidhāya nikkhipitvā paṭicchādetvā abhūtaṃ katvā bhaṇati. Tasmā tesampivasena aṅgabhedaṃ dassetuṃ 『『api ca catūhākārehī』』tiādi vuttaṃ.

Ettha ca vinidhāya diṭṭhinti balavadhammavinidhānavasenetaṃ vuttaṃ. Vinidhāya khantintiādīni tato dubbaladubbalānaṃ vinidhānavasena. Vinidhāya saññanti idaṃ panettha sabbadubbaladhammavinidhānavasena. Saññāmattampi nāma avinidhāya sampajānamusā bhāsissatīti netaṃ ṭhānaṃ vijjati.

55.Mandova parikissatīti pāṇavadhādīni karonto tatonidānañca dukkhamanubhonto bhogapariyesanārakkhaṇāni ca karonto momūho viya parikilissati.

Tamenaṃ rājāno gahetvā vividhā kammakāraṇā kārentīti na rājāno karonti, rājādhīnapurisā nānāvidhāni kammakāraṇāni karonti. Kasāhipitāḷentīti kasādaṇḍakehipi vitajjenti. Vettehīti vettalatāhi. Addhadaṇḍakehīti muggarehi, pahārasādhanatthaṃ vā catuhatthadaṇḍaṃ dvedhā chetvā gahitadaṇḍakehi. Bilaṅgathālikanti kañjiyaukkhalikakammakāraṇaṃ. Taṃ karontā sīsakapālaṃ uppāṭetvā tattaṃ ayoguḷaṃ saṇḍāsena gahetvā tattha pakkhipanti, tena matthaluṅgaṃ pakkuṭṭhitvā upari uttarati. Saṅkhamuṇḍikanti saṅkhamuṇḍakammakāraṇaṃ. Taṃ karontā uttaroṭṭhaubhatokaṇṇacūḷikagalavāṭakaparicchedena cammaṃ chinditvā sabbakese ekato gaṇṭhiṃ katvā daṇḍakena veṭhetvā uppāṭenti, saha kesehi cammaṃ uṭṭhahati. Tato sīsakaṭāhaṃ thūlasakkharāhi ghaṃsitvā dhovantā saṅkhavaṇṇaṃ karonti. Rāhumukhanti rāhumukhakammakāraṇaṃ. Taṃ karontā saṅkunā mukhaṃ vivaritvā antomukhe dīpaṃ jālenti, kaṇṇacūḷikāhi vā paṭṭhāya mukhaṃ nikhādanena khananti, lohitaṃ paggharitvā mukhaṃ pūreti.

Jotimālikanti sakalasarīraṃ telapilotikāya veṭhetvā ālimpenti. Hatthapajjotikanti hatthe telapilotikāya veṭhetvā dīpaṃ viya pajjālenti. Erakavattikanti erakavattakammakāraṇaṃ. Taṃ karontā heṭṭhāgīvato paṭṭhāya cammavaṭṭe kantitvā gopphake pātenti. Atha naṃ yottehi bandhitvā kaḍḍhanti. So attano cammavaṭṭe akkamitvā akkamitvā patati. Cirakavāsikanti cirakavāsikakammakāraṇaṃ. Taṃ karontā tatheva cammavaṭṭe kantitvā kaṭiyaṃ ṭhapenti, kaṭito paṭṭhāya kantitvā gopphakesu ṭhapenti, uparimehi heṭṭhimasarīraṃ cirakanivāsananivatthaṃ viya hoti. Eṇeyyakanti eṇeyyakakammakāraṇaṃ. Taṃ karontā ubhosu kapparesu ca ubhosu jaṇṇukesu ca ayavalayāni datvā ayasūlāni koṭṭenti, so catūhi ayasūlehi bhūmiyaṃ patiṭṭhahati. Atha naṃ parivāretvā aggiṃ karonti. 『『Eṇeyyako jotipariggaho yathā』』ti āgataṭṭhānepi idameva vuttaṃ. Taṃ sandhito sandhito sūlāni apanetvā catūhi aṭṭhikoṭīhiyeva ṭhapenti. Evarūpā kammakāraṇā nāma natthi.

Baḷisamaṃsikanti ubhatomukhehi baḷisehi paharitvā cammamaṃsanhārūni uppāṭenti. Kahāpaṇikanti sakalasarīraṃ tiṇhāhi vāsīhi koṭito paṭṭhāya kahāpaṇamattaṃ kahāpaṇamattaṃ pātentā koṭṭenti. Khārāpatacchikanti sarīraṃ tattha tattha āvudhehi paharitvā kocchehi khāraṃ ghaṃsenti, cammamaṃsanhārūni paggharitvā pasavanti, aṭṭhikasaṅkhalikāva tiṭṭhati. Palighaparivattikanti ekena passena nipajjāpetvā kaṇṇacchiddena ayasūlaṃ koṭṭetvā pathaviyā ekābaddhaṃ karonti. Atha naṃ pāde gahetvā āviñchanti. Palālapīṭhakanti chekā kāraṇikā chavicammaṃ acchinditvā nisadapotakāhi aṭṭhīni chinditvā kesesu gahetvā ukkhipanti, maṃsarāsiyeva hoti. Atha naṃ keseheva pariyonandhitvā gaṇhanti, palālapīṭhaṃ viya katvā paliveṭhenti. Sunakhehipīti katipayāni divasāni āhāraṃ adatvā chātasunakhehi khādāpenti. Te muhuttena aṭṭhisaṅkhalikameva karonti. Evampi kissatīti evampi vighātaṃ pāpuṇāti. Parikissatīti sabbabhāgena vighātaṃ pāpuṇāti. Parikilissatīti upatāpaṃ pāpuṇāti.

Puna aññaṃ kāraṇaṃ dassento 『『atha vā kāmataṇhāya abhibhūto』』tiādimāha. Tattha kāmataṇhāyāti pañcakāmaguṇikalobhena. Abhibhūtoti tena maddito. Pariyādinnacittoti kusalācāraṃ khepetvā gahitacitto. Bhoge pariyesantoti dhanaṃ gavesamāno. Nāvāya mahāsamuddaṃ pakkhandatīti taraṇīsaṅkhātāya nāvāya mahantaṃ loṇasāgaraṃ pavisati. Sītassa purakkhatoti sītaṃ purato katvā. Uṇhassa purakkhatoti uṇhaṃ purato katvā. Ḍaṃsāti piṅgalamakkhikā. Makasāti makasā eva. Pīḷiyamānoti ḍaṃsādisamphassehi vihesiyamāno. Khuppipāsāya miyyamānoti khuddāpipāsāya maramāno. Tigumbaṃ gacchatītiādīni mūlapadaṃ gacchatītipariyosānāni catuvīsati padāni raṭṭhanāmena vuttāni. Marukantāraṃgacchatīti vālukakantāraṃ tārakasaññāya gacchati . Jaṇṇupathanti jāṇūhi gantabbamaggaṃ. Ajapathanti ajehi gantabbamaggaṃ. Meṇḍapathepi eseva nayo.

Saṅkupathanti khāṇuke koṭṭetvā tehi uggamitabbaṃ khāṇumaggaṃ, taṃ gacchanto pabbatapāde ṭhatvā ayasiṅghāṭakaṃ yottena bandhitvā uddhaṃ khipitvā pabbate laggāpetvā yottenāruyha vajiraggena lohadaṇḍena pabbataṃ vijjhitvā khāṇukaṃ koṭṭetvā tattha ṭhatvā siṅghāṭakaṃ ākaḍḍhitvā puna upari laggāpetvā tattha ṭhito cammayottaṃ olambetvā taṃ ādāya otaritvā heṭṭhimakhāṇuke bandhitvā vāmahatthena yottaṃ gahetvā dakkhiṇahatthena muggaraṃ ādāya yottaṃ paharitvā khāṇukaṃ nīharitvā puna abhiruhati. Etenupāyena pabbatamatthakaṃ abhiruyha parato otaranto purimanayeneva paṭhamaṃ pabbatamatthake khāṇukaṃ koṭṭetvā cammapasibbake yottaṃ bandhitvā khāṇuke veṭhetvā sayaṃ antopasibbake nisīditvā makkaṭakānaṃ suttavissajjanākārena yottaṃ viniveṭhetvā otarati. Tena vuttaṃ – 『『khāṇuke koṭṭetvā tehi uggamitabbaṃ khāṇumagga』』nti. Chattapathanti cammachattena vātaṃ gāhāpetvā sakuṇehi viya otaritabbaṃ maggaṃ. Vaṃsapathanti veṇugumbachedanasatthena chinditvā rukkhaṃ pharasunā koṭṭetvā maggaṃ karonto veḷuvane nisseṇiṃ katvā veḷugumbe āruyha veḷuṃ chinditvā aparassa veḷugumbassa upari pātetvā veḷugumbamatthakeneva gantabbaṃ maggaṃ sandhāya 『『vaṃsapathaṃ gacchatī』』ti vuttanti veditabbaṃ.

Gavesanto na vindati, alābhamūlakampi dukkhaṃ domanassaṃ paṭisaṃvedetīti avindanamūlakampi kāyikacetasikaṃ dukkhaṃ paṭilabhati.

Laddhāti labhitvā. Ārakkhamūlakanti rakkhaṇamūlakampi. Kinti me bhogeti kena upāyena mama bhoge. Neva rājāno hareyyuṃ…pe… na appiyā dāyādā hareyyunti. Gopayatoti mañjūsādīhi gopayantassa. Vippalujjantīti vinassanti.

56.Etamādīnavaṃñatvā, muni pubbāpare idhāti etaṃ 『『yaso kitti ca yā pubbe, hāyate vāpi tassa sā』』ti ito pabhuti vutte pubbāpare idha imasmiṃ sāsane pubbato apare samaṇabhāvato vibbhantakabhāve ādīnavaṃ muni ñatvā.

Daḷhaṃ kareyyāti niddesapadassa uddesapadaṃ. Thiraṃ kareyyāti asithilaṃ kareyya. Daḷhaṃ samādāno assāti thirapaṭiñño bhaveyya. Avaṭṭhitasamādānoti sanniṭṭhānapaṭiñño.

57.Etaṃariyānamuttamanti yadidaṃ vivekacariyā, etaṃ buddhādīnaṃ ariyānaṃ uttamaṃ. Tasmā vivekaṃyeva sikkhethāti adhippāyo. Na tena seṭṭho maññethāti tena ca vivekena attānaṃ 『『seṭṭho aha』』nti na maññeyya, tena mānathaddho na bhaveyyāti vuttaṃ hoti.

Unnatinti ussāpanaṃ. Unnamanti uggantvā paṭṭhapanaṃ. Mānanti ahaṃkāraṃ. Thāmanti balakkāraṃ. Thambhanti thaddhakaraṇaṃ. Thaddhoti amaddavo. Patthaddhoti visesena amaddavo. Paggahitasiroti uṭṭhitasīso. Sāmantāti na ārakā. Āsanneti na dūre. Avidūreti samīpe. Upakaṭṭheti santike.

58.Rittassāti vivittassa, kāyaduccaritādīhi virahitassa. Oghatiṇṇassa pihayanti, kāmesu gadhitā pajāti vatthukāmesu laggā sattā tassa caturoghatiṇṇassa pihayanti iṇāyikā viya āṇaṇyassāti arahattanikūṭena desanaṃ niṭṭhāpesi.

Rittassāti sabbakilesehi tucchassa. Vivittassāti suññassa. Pavivittassāti ekakassa. Idāni yehi ritto hoti, te dassento 『『kāyaduccaritena rittassā』』tiādimāha. Tattha kilesapaṭipāṭiyā maggapaṭipāṭiyāti dvidhā rittatā veditabbā. Kilesapaṭipāṭiyā tāva rāgo moho thambho sārambho māno madoti, imehi chahi kilesehi arahattamaggena ritto hoti; doso kodho upanāho pamādoti, imehi catūhi kilesehi anāgāmimaggena ritto hoti; atimāno makkho paḷāso issā macchariyaṃ māyā sāṭheyyanti, imehi sattahi sotāpattimaggena ritto hoti.

Maggapaṭipāṭiyā pana sotāpattimaggena atimāno makkho paḷāso issā macchariyaṃ māyā sāṭheyyanti; imehi sattahi ritto hoti, anāgāmimaggena doso kodho upanāho pamādoti, imehi catūhi ritto hoti; arahattamaggena rāgo moho thambho sārambho māno madoti, imehi chahi ritto hoti. Tīṇi duccaritāni sabbakilesehītiādinā nayena avasesāpi yathāyogaṃ yojetabbā.

Vatthukāmeparijānitvāti tebhūmake vatthukāme ñātatīraṇapariññāhi samāpanavasena jānitvā. Kilesakāme pahāyāti chandādayo kilesakāme pahānapariññāya jahitvā. Byantiṃ karitvāti vigatantaṃ vigatakoṭiṃ karitvā.

Kāmoghaṃtiṇṇassāti anāgāmimaggena avasānasaṅkhātaṃ kāmoghaṃ taritvā ṭhitassa. Bhavoghanti arahattamaggena. Diṭṭhoghanti sotāpattimaggena. Avijjoghanti arahattamaggena. Sabbaṃ saṃsārapathanti sabbakhandhadhātuāyatanapaṭipāṭisaṅkhātaṃ pathaṃ arahattamaggeneva taritvā ṭhitassa. Sotāpattimaggena uttiṇṇassa. Sakadāgāmimaggena nittiṇṇassa. Anāgāmimaggena kāmadhātuṃ atikkantassa. Arahattamaggena sabbabhavaṃ samatikkantassa. Phalasamāpattivasena vītivattassa. Pāraṃgatassātiādīni nibbānavasena vuttāni. Yathā iṇāyikā āṇaṇyanti pavaḍḍhakaiṇaṃ ādāya vicarantā āṇaṇyaṃ. Patthentīti patthanaṃ uppādenti. Ābādhikā ārogyanti pittādirogāturo bhesajjakiriyāya taṃrogavūpasamanatthaṃ ārogyaṃ. Yathā bandhanabaddhāti nakkhattadivase bandhanāgāre baddhapurisā. Yathā dāsā bhujissanti yasmā bhujissā purisā yaṃ icchanti, taṃ karonti, na naṃ koci balakkārena tato nivatteti, tasmā dāsā bhujissabhāvaṃ patthenti. Yathā kantāraddhānapakkhandāti yasmā balavanto purisā hatthabhāraṃ gahetvā sajjāvudhā saparivārā kantāraṃ paṭipajjanti, te corā dūratova disvā palāyanti. Te sotthinā kantāraṃ nittharitvā khemantaṃ patvā haṭṭhatuṭṭhā honti. Tasmā kantārapakkhandā khemantabhūmiṃ patthenti. Desanāpariyosāne tisso sotāpattiphalaṃ patvā pacchā pabbajitvā arahattaṃ sacchākāsi.

Saddhammapajjotikāya mahāniddesaṭṭhakathāya

Tissametteyyasuttaniddesavaṇṇanā niṭṭhitā.

  1. Pasūrasuttaniddesavaṇṇanā

  2. Aṭṭhame pasūrasuttaniddese paṭhamagāthāya tāva saṅkhepo – ime diṭṭhigatikā attano diṭṭhiṃ sandhāya 『『idheva suddhī』』ti vadanti. Aññesu pana dhammesu visuddhiṃ nāhu, evaṃ yaṃ attano satthārādiṃ nissitā, tattheva 『『esa vādo subho』』ti evaṃ subhavādā hutvā puthū samaṇabrāhmaṇā 『『sassato loko』』tiādīsu paccekasaccesu niviṭṭhā.

Sabbeparavāde khipantīti sabbā paraladdhiyo chaḍḍenti. Ukkhipantīti dūrato khipanti. Parikkhipantīti samantato khipanti. Subhavādāti niddesassa uddesapadaṃ. Sobhanavādāti 『『etaṃ sundara』』nti kathentā. Paṇḍitavādāti 『『paṇḍitā maya』』nti evaṃ kathentā. Thiravādāti 『『niddosavādaṃ vadāmā』』ti kathentā. Ñāyavādāti 『『yuttavādaṃ vadāmā』』ti kathentā. Hetuvādāti 『『kāraṇasahitaṃ vadāmā』』ti kathentā. Lakkhaṇavādāti 『『sallakkhetabbaṃ vadāmā』』ti vadantā. Kāraṇavādāti 『『udāharaṇayuttavādaṃ vadāmā』』ti kathentā. Ṭhānavādāti 『『pakkamituṃ asakkuṇeyyavādaṃ vadāmā』』ti vadantā.

Niviṭṭhāti antopaviṭṭhā. Patiṭṭhitāti tattheva ṭhitā.

  1. Evaṃ niviṭṭhā ca 『『te vādakāmā』』ti dutiyagāthā. Tattha bālaṃ dahantī mithu aññamaññanti 『『ayaṃ bālo, ayaṃ bālo』』ti evaṃ dvepi janā aññamaññaṃ bālaṃ dahanti, bālato passanti. Vadanti te aññasitā kathojjanti te aññamaññasatthārādinissitā kalahaṃ vadanti. Pasaṃsakāmā kusalāvadānāti pasaṃsatthikā ubhopi 『『mayaṃ kusalāvadānā paṇḍitavādā』』ti evaṃ saññino hutvā.

Vādatthikāti vādena atthikā. Vādādhippāyāti vādajjhāsayā. Vādapurekkhārāti vādameva purato katvā caramānā . Vādapariyesanaṃ carantāti vādameva gavesanaṃ caramānā. Vigayhāti pavisitvā. Ogayhāti otaritvā. Ajjhogāhetvāti nimujjitvā. Pavisitvāti antokatvā.

Anojavantīti nihīnaojavatī, tejavirahitāti attho. Sā kathāti esā vācā. Kathojjaṃ vadantīti nittejaṃ bhaṇanti. Evaṃ vadānesu ca tesu eko niyamato eva.

61.Yutto kathāyanti gāthā. Tattha yutto kathāyanti vādakathāya ussukko. Pasaṃsamicchaṃ vinighāti hotīti attano pasaṃsaṃ icchanto 『『kathaṃ nu kho niggahessāmī』』tiādinā nayena pubbeva vādā kathaṃkathī vinighātī hoti. Apāhatasminti pañhavīmaṃsakehi 『『atthāpagataṃ te bhaṇitaṃ, byañjanāpagataṃ te bhaṇita』』ntiādinā nayena apaharite vāde. Nindāya so kuppatīti evaṃ apāhatasmiñca vāde uppannāya nindāya so kuppati. Randhamesīti yassa randhameva gavesanto.

Thomananti vaṇṇabhaṇanaṃ. Kittinti pākaṭakaraṇaṃ. Vaṇṇahāriyanti guṇavaḍḍhanaṃ. Pubbeva sallāpāti sallāpato puretarameva. 『『Kathamidaṃ kathamida』』nti kathaṃkathā assa atthīti kathaṃkathī. Jayo nu kho meti mama jayo. Kathaṃ niggahanti kena pakārena niggaṇhanaṃ. Paṭikammaṃ karissāmīti mama laddhiṃ parisuddhiṃ karissāmi. Visesanti atirekaṃ. Paṭivisesanti punappunaṃ visesaṃ. Āveṭhiyaṃ karissāmīti pariveṭhanaṃ karissāmi. Nibbeṭhiyanti mama nibbeṭhanaṃ mocanaṃ nikkhamanaṃ. Chedanti vādachindanaṃ. Maṇḍalanti vādasaṅghātaṃ. Pārisajjāti paricārikā. Pāsārikāti kāraṇitā. Apaharantīti paṭibāhanti.

Atthāpagatanti atthato apagataṃ , attho natthīti. Atthato apaharantīti atthamhā paṭibāhanti. Attho te dunnitoti tava attho na sammā upanīto. Byañjanaṃ te duropitanti tava byañjanaṃ duppatiṭṭhāpitaṃ. Niggaho te akatoti tayā niggaho na kato. Paṭikammaṃ te dukkaṭanti tayā attano laddhipatiṭṭhāpanaṃ duṭṭhu kataṃ. Visamakathaṃ dukkathitanti na sammā kathitaṃ. Dubbhaṇitanti bhaṇantenapi duṭṭhu bhaṇitaṃ. Dullapitanti na sammā vissajjitaṃ. Duruttanti aññathā bhaṇitaṃ. Dubbhāsitanti virūpaṃ bhāsitaṃ.

Nindāyāti garahaṇena. Garahāyāti dosakathanena. Akittiyāti aguṇakathanena. Avaṇṇahārikāyāti aguṇavaḍḍhanena.

Kuppatīti pakatibhāvaṃ jahetvā calati. Byāpajjatīti dosavasena pūtibhāvaṃ āpajjati. Patiṭṭhīyatīti kodhavasena gaṇabhāvaṃ gacchati. Kopañcāti kupitabhāvaṃ. Dosañcāti dūsanaṃ. Apaccayañcāti atuṭṭhākārañca. Pātukarotīti pākaṭaṃ karoti. Randhamesīti antaragavesī. Virandhamesīti chiddagavesī. Aparaddhamesīti guṇaṃ apanetvā dosameva gavesī. Khalitamesīti pakkhalanagavesī. Gaḷitamesīti patanagavesī. 『『Ghaṭṭitamesī』』tipi pāṭho, tassa pīḷanagavesīti attho. Vivaramesīti dosagavesī.

  1. Na kevalañca so kuppati, apica kho pana 『『yamassa vāda』』nti gāthā. Tattha parihīnamāhu, apāhatanti atthabyañjanādito apāhataṃ parihīnaṃ vadanti. Paridevatīti tatonimittaṃ so 『『aññaṃ mayā āvajjita』』ntiādīhi vippalapati. Socatīti 『『tassa jayo』』tiādīni ārabbha socati. 『『Upaccagā ma』』nti anutthunātīti 『『so maṃ vādena vādaṃ atikkanto』』tiādinā nayena suṭṭhutaraṃ vippalapati.

Parihāpitanti na vaḍḍhitaṃ. Aññaṃ mayā āvajjitanti aññaṃ kāraṇaṃ mayā avanamitaṃ. Cintitanti vīmaṃsitaṃ. Mahāpakkhoti mahanto ñātipakkho etassāti mahāpakkho. Mahāparisoti mahāparicārikapariso. Mahāparivāroti mahādāsadāsiparivāro. Parisā cāyaṃ vaggāti ayañca parisā vaggā, na ekā. Puna bhañjissāmīti puna bhindissāmi.

63.Etevivādā samaṇesūti ettha pana samaṇā vuccanti bāhiraparibbājakā. Etesu ugghātinighāti hotīti etesu vādesu jayaparājayādivasena cittaugghātanighātaṃ vā pāpuṇanto ugghāti ca nighāti ca hoti. Virame kathojjanti pajaheyya kalahaṃ. Na haññadatthatthi pasaṃsalābhāti na hi ettha pasaṃsalābhato añño attho atthi. Uttāno vāti na gambhīroti attho 『『pañcime kāmaguṇā』』tiādīsu (a. ni. 6.63) viya.

Gambhīro vāti duppaveso appatiṭṭho paṭiccasamuppādo viya. Gūḷho vāti paṭicchanno hutvā ṭhito 『『abhirama nanda ahaṃ te pāṭibhogo』』tiādīsu (udā. 22) viya. Paṭicchanno vāti apākaṭo 『『mātaraṃ pitaraṃ hantvā』』tiādīsu (dha. pa. 294; netti. 113) viya. Neyyo vāti nīharitvā kathetabbo 『『asaddho akataññū cā』』tiādīsu (dha. pa. 97) viya. Nīto vāti pāḷiyā ṭhitaniyāmena kathetabbo 『『cattārome, bhikkhave, ariyavaṃsā』』tiādīsu (a. ni. 4.28) viya. Anavajjo vāti niddosattho 『『kusalā dhammā』』tiādīsu (dha. sa. tikamātikā 1) viya. Nikkileso vāti kilesavirahito vipassanā viya. Vodānovāti parisuddho lokuttaraṃ viya. Paramattho vāti uttamattho uttamatthabhūto attho khandhadhātuāyatananibbānāni viya.

  1. Chaṭṭhagāthāyattho – yasmā ca na haññadatthatthi pasaṃsalābhā, tasmā paramaṃ lābhaṃ labhantopi 『『sundaro aya』』nti tattha diṭṭhiyā pasaṃsito vā pana hotīti taṃ vādaṃ parisāya majjhe dīpetvā tato so tena jayatthena tuṭṭhiṃ vā dantavidaṃsakaṃ vā āpajjanto hassati, mānena ca unnamati. Kiṃ kāraṇaṃ? Yasmā taṃ jayatthaṃ pappuyya yathāmano jāto.

Thambhayitvāti pūretvā. Brūhayitvāti vaḍḍhetvā. Imissā gāthāya niddeso uttānattho.

  1. Evaṃ unnamato ca 『『yā unnatī』』ti gāthā. Tattha mānātimānaṃ vadate panesoti eso pana taṃ unnatiṃ 『『vighātabhūmī』』ti abujjhamāno mānañca atimānañca vadati. Evaṃ imissāpi gāthāya niddeso uttānattho.

  2. Evaṃ vāde dosaṃ dassetvā idāni tassa vādaṃ asampaṭicchanto 『『sūro』』ti gāthamāha. Tattha rājakhādāyāti rājakhādanīyena, bhattavetanenāti vuttaṃ hoti. Abhigajjameti paṭisūramicchanti yathā so paṭisūraṃ icchanto abhigajjanto eti, evaṃ diṭṭhigatiko diṭṭhigatikanti dasseti. Yeneva so tena palehīti yena so tuyhaṃ paṭisūro, tena gaccha. Pubbeva natthi yadidaṃ yudhāyāti yaṃ pana kilesajātaṃ yuddhāya siyā, taṃ idha pubbeva natthi, bodhimūleyevassa pahīnanti dasseti.

Sūroti niddesassa uddesapadaṃ. Suṭṭhu uro sūro, vissaṭṭhauro ninnauroti attho. Vīroti parakkamavanto. Vikkantoti saṅgāmaṃ pavisanto. Abhīrūtiādayo vuttanayā eva. Puṭṭhoti niddesassa uddesapadaṃ. Positoti thūlakato. Āpāditoti upaḍḍhabalito paṭipādito. Vaḍḍhitoti tato tato bhāvito.

Gajjantoti abyattasarena gajjanto. Uggajjantoti ukkuṭṭhiṃ karonto. Abhigajjantoti sīhanādaṃ karonto. Etīti āgacchati. Upetīti tato samīpaṃ gacchati. Upagacchatīti tato samīpaṃ gantvā na nivattati. Paṭisūranti nibbhayaṃ. Paṭipurisanti sattupurisaṃ. Paṭisattunti sattu hutvā abhimukhe ṭhitaṃ. Paṭimallanti paṭisedhaṃ hutvā yujjhantaṃ. Icchantoti ākaṅkhamāno.

Palehīti gaccha. Vajāti mā tiṭṭha. Gacchāti samīpaṃ upasaṅkama. Abhikkamāti parakkamaṃ karohi.

Bodhiyā mūleti mahābodhirukkhassa samīpe. Ye paṭisenikarā kilesāti ye kilesā paṭipakkhakarā. Paṭilomakarāti paṭāṇīkarā. Paṭikaṇṭakakarāti vinivijjhanakarā. Paṭipakkhakarāti sattukarā.

  1. Ito paraṃ sesagāthā pākaṭasambandhā eva. Tattha vivādayantīti vivadanti. Paṭisenikattāti paṭilomakārakā. 『『Na tvaṃ imaṃ dhammavinayaṃ ājānāsī』』tiādinā nayena viruddhavacanaṃ vivādo.

Sahitaṃ meti mama vacanaṃ atthasaṃhitaṃ. Asahitaṃ teti tava vacanaṃ anatthasaṃhitaṃ. Adhiciṇṇaṃ te viparāvattanti yaṃ taṃ adhiciṇṇaṃ cirakālasevanavasena paguṇaṃ, taṃ mama vādaṃ āgamma nivattaṃ. Āropito te vādoti tuyhaṃ upari mayā doso āropito. Cara vādappamokkhāyāti bhattapuṭaṃ ādāya taṃ taṃ upasaṅkamitvā vādā pamokkhatthāya uttaraṃ pariyesamāno vicara. Nibbeṭhehi vāti atha vā mayā āropitadosato attānaṃ mocehi. Sace pahosīti sace sakkosi.

Āveṭhiyāya āveṭhiyanti āveṭhetvā nivattanena nivattanaṃ. Nibbeṭhiyāya nibbeṭhiyanti dosato mocanena mocanaṃ. Chedena chedanti evamādi heṭṭhā vuttanayattā yathāyogaṃ yojetabbaṃ.

68.Visenikatvāti kilesasenaṃ vināsetvā. Kiṃ labhethāti paṭimallaṃ kiṃ labhissasi. Pasūrāti taṃ paribbājakaṃ ālapati. Yesīdha natthīti yesaṃ idha natthi. Imāyapi gāthāya niddeso uttānatthoyeva.

69.Pavitakkanti 『『jayo nu kho me bhavissatī』』tiādīni vitakkento. Dhonena yugaṃ samāgamāti dhutakilesena buddhena saddhiṃ yugaggāhaṃ samāpanno. Na hi tvaṃ sakkhasi sampayātaveti kotthuādayo viya sīhādīhi dhonena saha yugaṃ gahetvā ekapadampi sampayātuṃ yugaggāhameva vā sampādetuṃ na sakkhissasīti.

Manoti niddesassa uddesapadaṃ. Cittanti cittatāya cittaṃ. 『『Ārammaṇaṃ minamānaṃ jānātī』』ti mano. Mānasanti mano eva. 『『Antalikkhacaro pāso, yvāyaṃ carati mānaso』』ti (mahāva. 33; saṃ. ni. 1.151) hi ettha pana sampayuttakadhammo mānasoti vutto.

『『Kathañhi bhagavā tuyhaṃ, sāvako sāsane rato;

Appattamānaso sekkho, kālaṃkayirā janesutā』』ti. (saṃ. ni. 1.159) –

Ettha arahattaṃ mānasanti vuttaṃ. Idha pana manova mānasaṃ, byañjanavasena hetaṃ padaṃ vaḍḍhitaṃ.

Hadayanti cittaṃ. 『『Cittaṃ vā te khipissāmi, hadayaṃ vā te phālessāmī』』ti (su. ni. āḷavakasutta; saṃ. ni. 1.237) ettha uro hadayanti vuttaṃ. 『『Hadayā hadayaṃ maññe aññāya tacchatī』』ti (ma. ni. 1.63) ettha cittaṃ. 『『Vakkaṃ hadaya』』nti (dī. ni. 2.377; ma. ni. 1.110; khu. pā. 3.dvattiṃsākāra) ettha hadayavatthu. Idha pana cittameva abbhantaraṭṭhena 『『hadaya』』nti vuttaṃ. Tameva parisuddhaṭṭhena paṇḍaraṃ, bhavaṅgaṃ sandhāyetaṃ vuttaṃ. Yathāha 『『pabhassaramidaṃ, bhikkhave, cittaṃ, tañca kho āgantukehi upakkilesehi upakkiliṭṭha』』nti (a. ni. 1.49). Tato nikkhantattā pana akusalampi gaṅgāya nikkhantā nadī gaṅgā viya godhāvarito nikkhantā godhāvari viya ca 『『paṇḍara』』ntveva vuttaṃ.

Mano manāyatananti idha pana manogahaṇaṃ manasseva āyatanabhāvadīpanatthaṃ. Tenetaṃ dīpeti 『『nayidaṃ devāyatanaṃ viya manassa āyatanattā manāyatanaṃ, atha kho mano eva āyatanaṃ manāyatana』』nti. Tattha nivāsaṭṭhānaṭṭhena ākaraṭṭhena samosaraṇaṭṭhānaṭṭhena sañjātidesaṭṭhena kāraṇaṭṭhena ca āyatanaṃ veditabbaṃ. Tathā hi loke 『『issarāyatanaṃ vāsudevāyatana』』ntiādīsu nivāsaṭṭhānaṃ āyatananti vuccati . 『『Suvaṇṇāyatanaṃ rajatāyatana』』ntiādīsu ākaro. Sāsane pana 『『manorame āyatane, sevanti naṃ vihaṅgamā』』tiādīsu (a. ni. 5.38) samosaraṇaṭṭhānaṃ. 『『Dakkhiṇāpatho gunnaṃ āyatana』』ntiādīsu sañjātideso. 『『Tatra tatreva sakkhibhabbataṃ pāpuṇāti sati satiāyatane』』tiādīsu (a. ni. 3.102; ma. ni. 3.158) kāraṇaṃ. Idha pana sañjātidesaṭṭhena samosaraṇaṭṭhānaṭṭhena kāraṇaṭṭhenāti tidhāpi vaṭṭati.

Phassādayo hi dhammā ettha sañjāyantīti sañjātidesaṭṭhenapi etaṃ āyatanaṃ. Bahiddhā rūpasaddagandharasaphoṭṭhabbā ārammaṇabhāvenettha osarantīti samosaraṇaṭṭhānaṭṭhenapi āyatanaṃ . Phassādīnaṃ pana sahajātādipaccayaṭṭhena kāraṇattā kāraṇaṭṭhenāpi āyatananti veditabbaṃ. Manindriyaṃ vuttatthameva.

Vijānātīti viññāṇaṃ. Viññāṇameva khandho viññāṇakkhandho. Tassa rāsiādivasena attho veditabbo. 『『Mahāudakakkhandhotveva saṅkhaṃ gacchatī』』ti (a. ni. 4.51) ettha hi rāsaṭṭhena khandho vutto. 『『Sīlakkhandho samādhikkhandho』』tiādīsu (dī. ni. 3.355) guṇaṭṭhena. 『『Addasa kho bhagavā mahantaṃ dārukkhandha』』nti (saṃ. ni. 4.241) ettha paṇṇattimattaṭṭhena. Idha pana rūḷhito khandho vutto. Rāsaṭṭhena hi viññāṇakkhandhassa ekadeso ekaṃ viññāṇaṃ. Tasmā yathā rukkhassa ekadesaṃ chindanto rukkhaṃ chindatīti vuccati, evameva viññāṇakkhandhassa ekadesabhūtaṃ ekampi viññāṇaṃ rūḷhito viññāṇakkhandhoti vuttaṃ.

Tajjā manoviññāṇadhātūti tesaṃ phassādīnaṃ dhammānaṃ anucchavikā manoviññāṇadhātu. Imasmiñhi pade ekameva cittaṃ minanaṭṭhena mano, vijānanaṭṭhena viññāṇaṃ, sabhāvaṭṭhena nissattaṭṭhena vā dhātūti tīhi nāmehi vuttaṃ.

Saddhiṃ yugaṃ samāgamanti ekappahārena saddhiṃ. Sammāgantvāti pāpuṇitvā. Yugaggāhaṃ gaṇhitvāti yugapaṭibhāgaṃ gahetvā. Sākacchetunti saddhiṃ kathetuṃ. Sallapitunti allāpasallāpaṃ kātuṃ. Sākacchaṃ samāpajjitunti saddhiṃ kathanaṃ paṭipajjituṃ. Na paṭibalabhāve kāraṇaṃ dassetuṃ 『『taṃ kissahetu, pasūro paribbājako hīno』』tiādimāha. So hi bhagavā aggocāti asadisadānaaggattā asamānapaññattā aggo ca. Seṭṭho cāti sabbaguṇehi appaṭisamaṭṭhena seṭṭho ca. Mokkho cāti savāsanehi kilesehi muttattā mokkho ca. Uttamo cāti attano uttaritaravirahitattā uttamo ca. Pavaro cāti sabbalokena abhipatthanīyattā pavaro ca. Mattenamātaṅgenāti pabhinnamadena hatthinā.

Kotthukoti jiraṇasiṅgālo. Sīhena migaraññā saddhinti kesarasīhena migarājena saha. Taruṇakoti chāpako. Dhenupakoti khīrapako. Usabhenāti maṅgalasammatena usabhena. Calakakunā saddhinti calamānakakunā saddhiṃ. Dhaṅkoti kāko. Garuḷena venateyyena saddhinti ettha garuḷenāti jātivasena nāmaṃ. Venateyyenāti gottavasena. Caṇḍāloti chavacaṇḍālo. Raññā cakkavattināti cātuddīpikacakkavattinā. Paṃsupisācakoti kacavarachaḍḍanaṭṭhāne nibbattako yakkho. Indena devaraññā saddhinti sakkena devarājena saha. So hi bhagavā mahāpaññotiādīni chappadāni heṭṭhā vitthāritāni. Tattha paññāpabhedakusaloti attano anantavikappe paññābhede cheko. Pabhinnañāṇoti anantappabhedapattañāṇo. Etena paññāpabhedakusalattepi sati tāsaṃ paññānaṃ anantabhedattaṃ dasseti. Adhigatapaṭisambhidoti paṭiladdhaaggacatupaṭisambhidañāṇo. Catuvesārajjappattoti cattāri visāradabhāvasaṅkhātāni ñāṇāni patto. Yathāha –

『『Sammāsambuddhassa te paṭijānato 『ime dhammā anabhisambuddhā』ti, tatra vata maṃ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ sahadhammena paṭicodessatīti nimittametaṃ, bhikkhave, na samanupassāmi, etamahaṃ, bhikkhave, nimittaṃ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.

『『Khīṇāsavassa te paṭijānato 『ime āsavā aparikkhīṇā』ti…pe… 『ye kho pana te antarāyikā dhammā vuttā, te paṭisevato nālaṃ antarāyāyā』』ti…pe… yassa kho pana te atthāya dhammo desito, so na niyyāti takkarassa sammā dukkhakkhayāyāti, tatra vata maṃ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ sahadhammena paṭicodessatīti nimittametaṃ, bhikkhave, na samanupassāmi, etamahaṃ, bhikkhave, nimittaṃ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmī』』ti (a. ni. 4.8; ma. ni. 1.150).

Dasabalabaladhārīti dasa balāni etesanti dasabalā, dasabalānaṃ balāni dasabalabalāni, tāni dasabalabalāni dhārayatīti dasabalabaladhārī, dasabalañāṇabaladhārīti attho. Etehi tīhi vacanehi anantappabhedānaṃ neyyānaṃ pabhedamukhamattaṃ dassitaṃ. Soyeva paññāpayogavasena abhimaṅgalasammataṭṭhena purisāsabho. Asantāsaṭṭhena purisasīho. Mahantaṭṭhena purisanāgo. Pajānanaṭṭhena purisājañño. Lokakiccadhuravahanaṭṭhena purisadhorayho.

Atha tejādikaṃ anantañāṇato laddhaṃ guṇavisesaṃ dassetukāmo tesaṃ tejādīnaṃ anantañāṇamūlabhāvaṃ dassento 『『anantañāṇo』』ti vatvā 『『anantatejo』』tiādimāha. Tattha anantañāṇoti gaṇanavasena ca pabhāvavasena ca antavirahitañāṇo. Anantatejoti veneyyasantāne mohatamavidhamanena anantañāṇatejo. Anantayasoti paññāguṇeheva lokattayavitthatānantakittighoso. Aḍḍhoti paññādhanasamiddhiyā samiddho. Mahaddhanoti paññādhanavaḍḍhattepi pabhāvamahattena mahantaṃ pavattapaññādhanamassāti mahaddhano. 『『Mahādhano』』ti vā pāṭho. Dhanavāti pasaṃsitabbapaññādhanavattā niccayuttapaññādhanavattā atisayabhāvena paññādhanavattā dhanavā. Etesupi hi tīsu atthesu idaṃ vacanaṃ saddavidū icchanti.

Evaṃ paññāguṇena bhagavato attasampattisiddhiṃ dassetvā puna paññāguṇeneva lokahitasampattisiddhiṃ dassento 『『netā』』tiādimāha. Tattha veneyye saṃsārasaṅkhātabhayaṭṭhānato nibbānasaṅkhātaṃ khemaṭṭhānaṃ netā. Tattha nayanakāle eva saṃvaravinayapahānavinayavasena veneyye vinetā. Dhammadesanākāle eva saṃsayacchedanena anunetā. Saṃsayaṃ chinditvā saññāpetabbaṃ atthaṃ paññāpetā. Tathā paññāpitānaṃ nicchayakaraṇena nijjhāpetā. Tathā nijjhāpitassa atthassa paṭipattipayojanavasena pekkhetā. Tathāpaṭipanne paṭipattibalena pasādetā. So hi bhagavāti ettha hi-kāro anantaraṃ vuttassa atthassa kāraṇopadese nipāto.

Anuppannassa maggassa uppādetāti sakasantāne nauppannapubbassa chaasādhāraṇañāṇahetubhūtassa ariyamaggassa bodhimūle lokahitatthaṃ sakasantāne uppādetā. Asañjātassa maggassa sañjanetāti veneyyasantāne asañjātapubbassa sāvakapāramīñāṇahetubhūtassa ariyamaggassa dhammacakkappavattanato pabhuti yāvajjakālā veneyyasantāne sañjanetā. Sāvakaveneyyānampi hi santāne bhagavatā vuttavacaneneva ariyamaggassa sañjananato bhagavā sañjanetā nāma hoti. Anakkhātassa maggassa akkhātāti aṭṭhadhammasamannāgatānaṃ buddhabhāvāya kathābhinīhārānaṃ bodhisattānaṃ buddhabhāvāya byākaraṇaṃ datvā anakkhātapubbassa pāramitāmaggassa 『『buddho bhavissatī』』ti byākaraṇamatteneva bodhimūle uppajjitabbassa ariyamaggassa akkhātā. Ayaṃ nayo paccekabodhisattabyākaraṇepi labbhatiyeva. Maggaññūti paccavekkhaṇāvasena attano uppāditassa ariyamaggassa ñātā. Maggavidūti veneyyasantāne janetabbassa ariyamaggassa kusalo. Maggakovidoti bodhisattānaṃ akkhātabbamagge vicakkhaṇo. Atha vā abhisambodhipaṭipatti maggaññū, paccekabodhipaṭipatti maggavidū, sāvakabodhipaṭipatti maggakovido. Atha vā –

『『Etena maggena tariṃsu pubbe,

Tarissanti ye ca taranti ogha』』nti. (saṃ. ni. 5.409) –

Vacanato yathāyogaṃ atītānāgatapaccuppannabuddhapaccekabuddhasāvakānaṃ maggavasena ca suññatānimittaappaṇihitamaggavasena ca ugghaṭitaññūvipañcitaññūneyyapuggalānaṃ maggavasena ca yathākkamenettha yojanaṃ karonti . Maggānugā ca panassāti bhagavato gatamaggānugāmino hutvā. Ettha ca-saddo hetuatthe nipāto, etena ca bhagavatā magguppādanādiguṇādhigamāya hetu vutto hoti. Pana-saddo katatthe nipāto, tena bhagavatā katamaggakaraṇaṃ vuttaṃ hoti. Pacchā samannāgatāti paṭhamaṃ gatassa bhagavato pacchā sīlādiguṇena samannāgatā. Iti thero 『『anuppannassa maggassa uppādetā』』tiādīhi yasmā sabbepi bhagavato sīlādayo guṇā arahattamaggameva nissāya āgatā, tasmā arahattamaggameva nissāya guṇaṃ kathesi.

Jānaṃ jānātīti jānitabbaṃ jānāti, sabbaññutāya yaṃkiñci paññāya jānitabbaṃ nāma atthi, taṃ sabbaṃ pañcaneyyapathabhūtaṃ paññāya jānātīti attho. Passaṃ passatīti passitabbaṃ passati, sabbadassāvitāya taṃyeva neyyapathaṃ cakkhunā diṭṭhaṃ viya karonto paññācakkhunā passatīti attho. Yathā vā ekacco viparītaṃ gaṇhanto jānantopi na jānāti, passantopi na passati, na evaṃ bhagavā. Bhagavā pana yathāsabhāvaṃ gaṇhanto jānanto jānātiyeva, passanto passatiyeva. Svāyaṃ nayana pariṇāyakaṭṭhena cakkhubhūto. Viditatādiatthena ñāṇabhūto. Aviparītasabhāvaṭṭhena vā pariyattidhammapavattanato hadayena cintetvā vācāya nicchāritadhammamayoti vā dhammabhūto. Seṭṭhaṭṭhena brahmabhūto. Atha vā cakkhu viya bhūtoti cakkhubhūto. Ñāṇaṃ viya bhūtoti ñāṇabhūto. Aviparītadhammo viya bhūtoti dhammabhūto. Brahmā viya bhūtoti brahmabhūto. Yvāyaṃ dhammassa vacanato vattanato vā vattā. Nānappakārehi vacanato vattanato vā pavattā. Atthaṃ nīharitvā dassanato atthassa ninnetā. Amatādhigamāya paṭipattidesanato, amatappakāsanāya vā dhammadesanāya amatassa adhigamāpanato amatassa dātā. Lokuttarassa dhammassa uppāditattā veneyyānurūpena yathāsukhaṃ lokuttaradhammassa dānena ca dhammesu issaroti dhammassāmī. Tathāgatapadaṃ heṭṭhā vuttatthaṃ.

Idāni 『『jānaṃ jānātī』』tiādīhi vuttaguṇaṃ sabbaññutāya visesetvā dassetukāmo sabbaññutaṃ sādhento 『『natthī』』tiādimāha. Evaṃbhūtassa hi tassa bhagavato pāramitāpuññaphalappabhāvanipphannena arahattamaggañāṇena sabbadhammesu savāsanassa sammohassa vihatattā asammohato sabbadhammānaṃ ñātattā aññātaṃ nāma natthi. Tatheva ca sabbadhammānaṃ cakkhunā viya ñāṇacakkhunā diṭṭhattā adiṭṭhaṃ nāma natthi. Ñāṇena pattattā aviditaṃ nāma natthi. Asammohasacchikiriyāya sacchikatattā asacchikataṃ nāma natthi. Asammohapaññāya phuṭṭhattā paññāya aphassitaṃ nāma natthi.

Paccuppannanti paccuppannaṃ kālaṃ vā dhammaṃ vā. Upādāyāti ādāya, antokatvāti attho. Upādāyavacaneneva kālavinimuttaṃ nibbānampi gahitameva hoti. 『『Atītā』』divacanāni ca 『『natthī』』tiādivacaneneva ghaṭiyanti, 『『sabbe』』tiādivacanena vā. Sabbe dhammāti sabbasaṅkhatāsaṅkhatadhammapariyādānaṃ. Sabbākārenāti sabbadhammesu ekekasseva dhammassa aniccākārādisabbākārapariyādānaṃ. Ñāṇamukheti ñāṇābhimukhe. Āpāthaṃ āgacchantīti osaraṇaṃ upenti. Jānitabbanti padaṃ neyyanti padassa atthavivaraṇatthaṃ vuttaṃ.

Attattho vātiādīsu vā-saddo samuccayattho. Attatthoti attano attho. Paratthoti paresaṃ tiṇṇaṃ lokānaṃ attho. Ubhayatthoti attano ca paresañcāti sakiṃyeva ubhinnaṃ attho. Diṭṭhadhammikoti diṭṭhadhamme niyutto, diṭṭhadhammappayojano vā attho. Samparāye niyutto, samparāyappayojano vā samparāyiko. Uttānotiādīsu vohāravasena vattabbo sukhapatiṭṭhattā uttāno . Vohāraṃ atikkamitvā vattabbo suññatāpaṭisaṃyutto dukkhapatiṭṭhattā gambhīro. Lokuttaro accantatirokkhattā gūḷho. Aniccatādiko ghanādīhi paṭicchannattā paṭicchanno. Apacuravohārena vattabbo yathārutaṃ aggahetvā adhippāyassa netabbato neyyo. Pacuravohārena vattabbo vacanamatteneva adhippāyassa nītattā nīto. Suparisuddhasīlasamādhivipassanattho tadaṅgavikkhambhanavasena vajjavirahitattā anavajjo. Kilesasamucchedanato ariyamaggattho nakkileso. Kilesapaṭippassaddhattā ariyaphalattho vodāno. Saṅkhatāsaṅkhatesu aggadhammattā nibbānaṃ paramattho. Parivattatīti buddhañāṇassa visayabhāvato abahibhūtattā antobuddhañāṇe byāpitvā vā samantā vā alaṅkaritvā vā visesena vā vattati.

『『Sabbaṃkāyakamma』』ntiādīhi bhagavato ñāṇavisayataṃ dasseti. Ñāṇānuparivattīti ñāṇaṃ anuparivatti, ñāṇavirahitaṃ na hotīti attho. Appaṭihatanti nirāvaraṇataṃ dasseti. Puna sabbaññutaṃ upamāya sādhetukāmo 『『yāvataka』』ntiādimāha. Tattha jānitabbanti neyyaṃ. Neyyapariyanto neyyāvasānamassa atthīti neyyapariyantikaṃ. Asabbaññūnaṃ pana neyyāvasānameva natthi. Ñāṇapariyantikepi eseva nayo. Purimayamake vuttatthameva iminā yamakena visesetvādasseti , tatiyayamakena paṭisedhavasena niyametvā dasseti. Ettha ca neyyaṃ ñāṇassa pathattā neyyapatho. Aññamaññapariyantaṭṭhāyinoti neyyañca ñāṇañca khepetvā ṭhānato aññamaññassa pariyante ṭhānasīlā.

Āvajjanapaṭibaddhāti manodvārāvajjanāyattā, āvajjitānantarameva jānātīti attho. Ākaṅkhapaṭibaddhāti ruciāyattā , āvajjanānantaraṃ javanañāṇena jānātīti attho. Itarāni dve padāni imesaṃ dvinnaṃ padānaṃ yathākkamena atthappakāsanatthaṃ vuttāni. Āsayaṃ jānātīti ettha āsayanti nissayanti etthāti āsayo, micchādiṭṭhiyā sammādiṭṭhiyā kāmādīhi nekkhammādīhi vā paribhāvitassa santānassetaṃ adhivacanaṃ. Sattasantānaṃ anusenti anupavattentīti anusayā, thāmagatānaṃ kāmarāgādīnaṃva etaṃ adhivacanaṃ. Anusayaṃ jānātīti anusayakathā heṭṭhā vuttāyeva.

Caritanti pubbe katakusalākusalakammaṃ. Adhimuttinti sampati kusale akusale vā cittavosaggo. Apparajakkheti paññāmaye akkhimhi appaṃ rāgādirajo etesanti apparajakkhā. Appaṃ rāgādirajo etesanti vā apparajakkhā, te apparajakkhe. Mahārajakkheti ñāṇamaye akkhimhi mahantaṃ rāgādirajo etesanti mahārajakkhā. Mahantaṃ rāgādirajo etesanti vā mahārajakkhā, te mahārajakkhe. Tikkhindriye mudindriyeti tikkhāni saddhādīni indriyāni etesanti tikkhindriyā. Mudūni saddhādīni indriyāni etesanti mudindriyā. Svākāre dvākāreti sundarā saddhādayo ākārā koṭṭhāsā etesanti svākārā. Kucchitā garahitā asaddhādayo ākārā koṭṭhāsā etesanti dvākārā. Suviññāpaye duviññāpayeti ye kathitaṃ kāraṇaṃ sallakkhenti sukhena sakkā honti viññāpetuṃ, te suviññāpayā. Tabbiparītā duviññāpayā. Bhabbābhabbeti bhabbe ca abhabbe ca. Ariyāya jātiyā bhavanti jāyantīti bhabbā. Vattamānasamīpe vattamānavacanaṃ. Bhavissanti jāyissanti vāti bhabbā, bhājanabhūtāti attho. Ye ariyamaggapaṭivedhassa anucchavikā upanissayasampannā, te bhabbā. Vuttapaṭipakkhā abhabbā.

Satte pajānātīti rūpādike ārammaṇe lagge laggite satte pajānāti. Sadevakolokoti saha devehi sadevako. Saha mārena samārako. Saha brahmunā sabrahmako. Saha samaṇabrāhmaṇehi sassamaṇabrāhmaṇī. Pajātattā pajā. Saha devamanussehi sadevamanussā. 『『Pajā』』ti sattalokassa pariyāyavacanametaṃ. Tattha sadevakavacanena pañcakāmāvacaradevaggahaṇaṃ, samārakavacanena chaṭṭhakāmāvacaradevaggahaṇaṃ. Sabrahmakavacanena brahmakāyikādibrahmaggahaṇaṃ. Sassamaṇabrāhmaṇīvacanena sāsanassa paccatthikapaccāmittasamaṇabrāhmaṇaggahaṇaṃ samitapāpabāhitapāpasamaṇabrāhmaṇaggahaṇañca. Pajāvacanena sattalokaggahaṇaṃ. Sadevamanussavacanena sammutidevaavasesamanussaggahaṇaṃ. Evamettha tīhi padehi okāsaloko. Dvīhi pajāvasena sattaloko gahitoti veditabbo.

Aparo nayo – sadevakaggahaṇena arūpāvacaraloko gahito, samārakaggahaṇena chakāmāvacaraloko, sabrahmakaggahaṇena rūpāvacarabrahmaloko, sassamaṇabrāhmaṇādiggahaṇena catuparisavasena sammutidevehi vā saha manussaloko, avasesasabbasattaloko vā. Api cettha sadevakavacanena ukkaṭṭhaparicchedato sabbassapi lokassa antobuddhañāṇe parivattanabhāvaṃ sādheti. Tato yesaṃ siyā 『『māro mahānubhāvo chakāmāvacarissaro vasavattī, kiṃ sopi antobuddhañāṇe parivattatī』』ti. Tesaṃ vimatiṃ vidhamento 『『samārako』』ti āha. Yesaṃ pana siyā 『『brahmā mahānubhāvo, ekaṅguliyā ekasmiṃ cakkavāḷasahasse ālokaṃ pharati. Dvīhi…pe… dasahi aṅgulīhi dasasu cakkavāḷasahassesu ālokaṃ pharati, anuttarañca jhānasamāpattisukhaṃ paṭisaṃvedeti, kiṃ sopi antobuddhañāṇe parivattatī』』ti. Tesaṃ vimatiṃ vidhamento 『『sabrahmako』』ti āha. Tato yesaṃ siyā 『『puthū samaṇabrāhmaṇā sāsanapaccatthikā, kiṃ tepi antobuddhañāṇe parivattantī』』ti. Tesaṃ vimatiṃ vidhamento 『『sassamaṇabrāhmaṇī pajā』』ti āha.

Evaṃ ukkaṭṭhānaṃ antobuddhañāṇe parivattanabhāvaṃ pakāsetvā atha sammutideve avasesamanusse ca upādāya ukkaṭṭhaparicchedavasena sesasattalokassa antobuddhañāṇe parivattanabhāvaṃ pakāsento 『『sadevamanussā』』ti āha. Ayamettha anusandhikkamo. Porāṇā panāhu 『『sadevakoti devatāhi saddhiṃ avasesaloko. Samārakoti mārena saddhiṃ avasesaloko. Sabrahmakoti brahmehi saddhiṃ avasesaloko. Evaṃ sabbepi tibhavūpage satte tīhākārehi tīsu padesu pakkhipitvā puna dvīhākārehi pariyādātuṃ 『sassamaṇabrāhmaṇī pajā sadevamanussā』ti vuttaṃ. Evaṃ pañcahi padehi tena tena ākārena tedhātukameva pariyādinnaṃ hotī』』ti.

Antamasoti uparimantena. Timitimiṅgalanti ettha timi nāma ekā macchajāti, timiṃ gilituṃ samatthā tato mahantasarīrā timiṅgalā nāma ekā macchajāti, timiṅgalampi gilituṃ samatthā pañcayojanasatikasarīrā timitimiṅgalā nāma ekā macchajāti. Idha jātiggahaṇena ekavacanaṃ katanti veditabbaṃ. Garuḷaṃ venateyyanti ettha garuḷoti jātivasena nāmaṃ. Venateyyoti gottavasena. Padeseti ekadese. Sāriputtasamāti sabbabuddhānaṃ dhammasenāpatitthere gahetvā vuttanti veditabbaṃ. Sesasāvakā hi paññāya dhammasenāpatittherena samā nāma natthi. Yathāha – 『『etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ mahāpaññānaṃ yadidaṃ sāriputto』』ti (a. ni. 1.188-189). Aṭṭhakathāyañca (visuddhi. 1.171; paṭi. ma. aṭṭha. 2.3.5) vuttaṃ –

『『Lokanāthaṃ ṭhapetvāna, ye caññe santi pāṇino;

Paññāya sāriputtassa, kalaṃ nāgghanti soḷasi』』nti.

Pharitvāti buddhañāṇaṃ sabbadevamanussānampi paññaṃ pāpuṇitvā ṭhānato tesaṃ paññaṃ pharitvā byāpitvā tiṭṭhati. Abhibhavitvāti sabbadevamanussānampi paññaṃ atikkamitvā, tesaṃ avisayabhūtampi sabbaṃ neyyaṃ abhibhavitvā tiṭṭhatīti attho.

Paṭisambhidāyaṃ (paṭi. ma. 3.5) pana 『『atighaṃsitvā』』ti pāṭho, ghaṃsitvā tuditvāti attho. Yepi tetiādīhi evaṃ pharitvā abhibhavitvā ṭhānassa paccakkhakāraṇaṃ dasseti. Tattha paṇḍitāti paṇḍiccena samannāgatā . Nipuṇāti saṇhasukhumabuddhino sukhume atthantare paṭivijjhanasamatthā. Kataparappavādāti viññātaparappavādā ceva parehi saddhiṃ katavādaparicayā ca. Vālavedhirūpāti vālavedhidhanuggahasadisā. Vo bhindantā maññe caranti paññāgatena diṭṭhigatānīti vālavedhī viya vālaṃ sukhumānipi paresaṃ diṭṭhigamanāni attano paññāgamanena bhindantā viya carantīti attho. Atha vā 『『gūthagataṃ muttagata』』ntiādīsu (a. ni. 9.11) viya paññā eva paññāgataṃ. Diṭṭhiyo eva diṭṭhigatāni. Pañhe abhisaṅkharitvā abhisaṅkharitvāti dvipadampi tipadampi catupadampi pucchaṃ racayitvā tesaṃ pañhānaṃ atibahukattā sabbasaṅgahatthaṃ dvikkhattuṃ vuttaṃ. Gūḷhāni ca paṭicchannāni ca atthajātānīti pāṭhaseso. Tesaṃ tathā vinayaṃ disvā attanā abhisaṅkhataṃ pañhaṃ pucchantīti evaṃ bhagavatā adhippetattā pañhaṃ pucchanti. Aññesaṃ pana pucchāya okāsameva adatvā bhagavā upasaṅkamantānaṃ dhammaṃ deseti. Yathāha –

『『Te pañhaṃ abhisaṅkharonti 『imaṃ mayaṃ pañhaṃ samaṇaṃ gotamaṃ upasaṅkamitvā pucchissāma, sace no samaṇo gotamo evaṃ puṭṭho evaṃ byākarissati, evamassa mayaṃ vādaṃ āropessāma, evaṃ cepi no puṭṭho evaṃ byākarissati, evampissa mayaṃ vādaṃ āropessāmā』ti. Te suṇanti 『samaṇo khalu bho gotamo amukaṃ nāma gāmaṃ vā nigamaṃ vā osaṭo』ti. Te yena samaṇo gotamo tenupasaṅkamanti. Te samaṇo gotamo dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti. Te samaṇena gotamena dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā na ceva samaṇaṃ gotamaṃ pañhaṃ pucchanti, kutossa vādaṃ āropessanti, aññadatthu samaṇasseva gotamassa sāvakā sampajjantī』』ti (ma. ni. 1.289).

Kasmā pañhe na pucchantīti ce? Bhagavā kira parisamajjhe dhammaṃ desento parisāya ajjhāsayaṃ oloketi, tato passati 『『ime paṇḍitā gūḷhaṃ rahassaṃ pañhaṃ ovaṭṭikasāraṃ katvā āgatā』』ti. So tehi apuṭṭhoyeva 『『pañhapucchāya ettakā dosā, vissajjane ettakā, atthe, pade, akkhare ettakāti; imaṃ pañhaṃ pucchanto evaṃ puccheyya, vissajjento evaṃ vissajjeyyā』』ti; iti ovaṭṭikasāraṃ katvā ānīte pañhe dhammakathāya antare pakkhipitvā dasseti. Te paṇḍitā 『『seyyā vata no, ye mayaṃ ime pañhe na pucchimhā. Sacepi mayaṃ puccheyyāma, appatiṭṭhite no katvā samaṇo gotamo khipeyyā』』ti attamanā bhavanti.

Api ca buddhā nāma dhammaṃ desentā parisaṃ mettāya pharanti. Mettāpharaṇena dasabalesu mahājanassa cittaṃ pasīdati. Buddhā nāma rūpaggappattā honti dassanasampannā madhurassarā mudujivhā suphusitadantāvaraṇā, amatena hadayaṃ siñcantā viya dhammaṃ kathenti. Tatra nesaṃ mettāpharaṇena pasannacittānaṃ evaṃ hoti – 『『evarūpaṃ advejjhakathaṃ amoghakathaṃ niyyānikakathaṃ kathentena bhagavatā saddhiṃ na sakkhissāma paccanīkaggāhaṃ gaṇhitu』』nti attano pasannabhāveneva pañhe na pucchantīti.

Kathitā vissajjitā vāti 『『evaṃ tumhe pucchathā』』ti apucchitapañhānaṃ uccāraṇena te pañhā bhagavatā kathitā eva honti. Yathā ca te vissajjetabbā, tathā vissajjitā eva honti. Niddiṭṭhakāraṇāti iminā kāraṇena iminā hetunā evaṃ hontīti evaṃ sahetukaṃ katvā vissajjanena bhagavatā niddiṭṭhakāraṇā eva honti te pañhā. Upakkhittakā ca te bhagavato sampajjantīti khattiyapaṇḍitādayo bhagavato pañhavissajjaneneva bhagavato samīpe khittakā pakkhittakā sampajjanti; sāvakā vā sampajjanti, upāsakā vāti attho; sāvakasampattiṃ vā pāpuṇanti, upāsakasampattiṃ vāti vuttaṃ hoti. Athāti anantaratthe, tesaṃ upakkhittakasampattisamanantaramevāti attho. Tatthāti tasmiṃ ṭhāne, tasmiṃ adhikāre vā. Atirocatīti ativiya jotati pakāsati. Yadidaṃ paññāyāti yāyaṃ bhagavato paññā, tāya paññāya bhagavāva atirocatīti attho. Iti-saddo kāraṇattho, iminā kāraṇenāti attho. Sesaṃ sabbattha pākaṭamevāti.

Saddhammappajjotikāya mahāniddesaṭṭhakathāya

Pasūrasuttaniddesavaṇṇanā niṭṭhitā.

  1. Māgaṇḍiyasuttaniddesavaṇṇanā

  2. Navame māgaṇḍiyasuttaniddese paṭhamagāthāya tāva ajapālanigrodhamūle nānārūpāni nimminitvā abhikāmaṃ āgataṃ māradhītaraṃ disvāna taṇhaṃ aratiṃ ragañca chandamattampi methunasmiṃ nāhosi, kimevidaṃ imissā dārikāya muttakarīsapuṇṇaṃ rūpaṃ disvā bhavissati, sabbathā pādāpi naṃ samphusituṃ na icche, kutonena saṃvasitunti.

Muttapuṇṇanti āhārautuvasena vatthipuṭantaraṃ pūretvā ṭhitamuttena pūritaṃ. Karīsapuṇṇanti pakkāsayasaṅkhāte heṭṭhānābhipiṭṭhikaṇṭakamūlānaṃ antare ubbedhena aṭṭhaṅgulamatte antāvasāne ṭhitavaccena puṇṇaṃ. Semhapuṇṇanti udarapaṭale ṭhitaekapattappamāṇena semhena pūritaṃ. Ruhirapuṇṇanti yakanassa heṭṭhābhāgaṃ pūretvā hadayavakkapapphāsānaṃ upari thokaṃ thokaṃ paggharantena vakkahadayayakanapapphāse temayamānena ṭhitena ekapattassa pūraṇamattena sannicitalohitasaṅkhātena ca kesalomanakhadantānaṃ maṃsavinimuttaṭṭhānañceva thaddhasukkhacammañca ṭhapetvā dhamanījālānusārena sabbaṃ upādiṇṇakasarīraṃ pharitvā ṭhitasaṃsaraṇalohitasaṅkhātena ca duvidhena ruhirena puṇṇaṃ.

Aṭṭhisaṅghātanti sakalasarīre heṭṭhā aṭṭhīnaṃ upariṭṭhitāni sādhikāni tīṇi aṭṭhisatāni, tehi aṭṭhīhi ghaṭitaṃ. Nhārusambandhanti sakalasarīre aṭṭhīni ābandhitvā ṭhitāni nava nhārusatāni, tehi nhārūhi sambandhaṃ ābandhaṃ. Rudhiramaṃsāvalepananti saṃsaraṇalohitena ca sādhikāni tīṇi aṭṭhisatāni anulimpetvā ṭhitena navamaṃsapesisatena ca anulittaṃ sarīraṃ. Cammavinaddhanti sakalasarīraṃ pariyonandhitvā pākaṭakilomakassa upari chaviyā heṭṭhā ṭhitaṃ cammaṃ, tena cammena vinaddhaṃ pariyonaddhaṃ. 『『Cammāvanaddha』』ntipi pāḷi. Chaviyā paṭicchannanti atisukhumachaviyā paṭicchannaṃ chādetvā ṭhitaṃ. Chiddāvachiddanti anekachiddaṃ. Uggharantanti akkhimukhādīhi uggharantaṃ. Paggharantanti adhobhāgena paggharantaṃ. Kimisaṅghanisevitanti sūcimukhādīhi nānāpāṇakulasamūhehi āsevitaṃ. Nānākalimalaparipūranti anekavidhehi asucikoṭṭhāsehi pūritaṃ.

  1. Tato māgaṇḍiyo 『『pabbajitā nāma mānusake kāme pahāya dibbakāmatthāya pabbajanti, ayañca dibbepi kāme na icchati, idampi itthiratanaṃ, kā nu assa diṭṭhī』』ti pucchituṃ dutiyaṃ gāthamāha. Tattha etādisaṃ ce ratananti dibbitthiratanaṃ sandhāya bhaṇati. Nārinti attano dhītaraṃ sandhāya. Diṭṭhigataṃ sīlavataṃ nu jīvitanti diṭṭhiñca sīlañca vatañca jīvitañca. Bhavūpapattiñca vadesi kīdisanti attano bhavūpapattiṃ vā tuvaṃ kīdisaṃ vadesi.

  2. Ito parā dve gāthā vissajjanapucchānayena pavattattā pākaṭasambandhāyeva. Tāsu paṭhamagāthāya saṅkhepattho – tassa mayhaṃ māgaṇḍiya dvāsaṭṭhidiṭṭhigatadhammesu nicchinitvā 『『idameva saccaṃ, moghamañña』』nti (ma. ni. 3.27, 301) evaṃ idaṃ vadāmīti samuggahītaṃ na hoti natthi na vijjati, kiṃ kāraṇā? Ahañhi passanto diṭṭhīsu ādīnavaṃ kañci diṭṭhiṃ aggahetvā saccāni pavicinanto ajjhattaṃ rāgādīnaṃ santibhāvena ajjhattasantisaṅkhātaṃ nibbānameva addasanti.

Ādīnavanti upaddavaṃ. Sadukkhanti kāyikadukkhena sadukkhaṃ. Savighātanti cetasikadukkhena sahitaṃ. Saupāyāsanti upāyāsasahitaṃ. Sapariḷāhanti sadarathaṃ. Na nibbidāyāti na vaṭṭe nibbindanatthāya. Na virāgāyāti na vaṭṭe virāgatthāya. Na nirodhāyāti na vaṭṭassa nirodhatthāya. Na upasamāyāti na vaṭṭassa upasamatthāya. Na abhiññāyāti na vaṭṭassa abhijānanatthāya. Na sambodhāyāti na kilesaniddāvigamena vaṭṭato sambujjhanatthāya . Na nibbānāyāti na amatanibbānatthāya. Ettha pana 『『nibbidāyā』』ti vipassanā. 『『Virāgāyā』』ti maggo. 『『Nirodhāya upasamāyā』』ti nibbānaṃ. 『『Abhiññāya sambodhāyā』』ti maggo. 『『Nibbānāyā』』ti nibbānameva. Evaṃ ekasmiṃ ṭhāne vipassanā, tīsu maggo, tīsu nibbānaṃ vuttanti evaṃ vavatthānakathā veditabbā. Pariyāyena pana sabbānipetāni maggavevacanānipi nibbānavevacanānipi hontiyeva.

Ajjhattaṃ rāgassa santinti ajjhattarāgassa santabhāvena nibbutabhāvena ajjhattasantisaṅkhātaṃ nibbānaṃ olokesiṃ. Dosassa santintiādīsupi eseva nayo. Pacinanti niddesassa uddesapadaṃ. Vicinantoti saccāni vaḍḍhento vibhāvento. Pavicinantoti tāneva paccekaṃ vibhāvento . Keci 『『gavesanto』』ti vaṇṇayanti. Adassanti olokesiṃ. Adakkhinti vinivijjhiṃ. Aphassinti paññāya phusiṃ. Paṭivijjhinti ñāṇena paccakkhaṃ akāsiṃ.

  1. Dutiyagāthāya saṅkhepattho – yānimāni diṭṭhigatāni tehi tehi sattehi vinicchinitvā gahitattā 『『vinicchayā』』ti ca attano paccayehi abhisaṅkhatabhāvādinā nayena 『『pakappitānī』』ti ca vuccanti, te ve munī diṭṭhigatadhamme aggahetvā ajjhattasantīti yametamatthaṃ brūsi, ācikkha me, kathaṃ nu dhīrehi paveditaṃ taṃ kathaṃ pakāsitaṃ dhīrehīti vadati.

Imissā gāthāya niddeso uttānattho ṭhapetvā paramatthapadaṃ. Tattha yaṃ paramatthanti yaṃ uttamaṃ nibbānaṃ.

  1. Athassa bhagavā yathā yena upāyena taṃ padaṃ dhīrehi pakāsitaṃ, taṃ upāyaṃ sapaṭipakkhaṃ dassento 『『na diṭṭhiyā』』ti gāthamāha. Tattha na diṭṭhiyātiādīhi diṭṭhisutiaṭṭhasamāpattiñāṇabāhirasīlabbatāni paṭikkhipati. 『『Suddhimāhā』』ti ettha vuttaṃ āha-saddaṃ sabbattha nakārena saddhiṃ yojetvā purimapadattayaṃ netvā 『『diṭṭhiyā suddhiṃ nāha na kathemī』』ti evamattho veditabbo. Yathā cettha, evaṃ uttarapadesupi. Tattha ca adiṭṭhiyā nāhāti dasavatthukaṃ sammādiṭṭhiṃ vinā na kathemi. Tathā assutiyāti navaṅgaṃ savanaṃ vinā. Añāṇāti kammassakatasaccānulomikañāṇaṃ vinā. Asīlatāti pātimokkhasaṃvaraṃ vinā. Abbatāti dhutaṅgavataṃ vinā. Nopi tenāti tesu ekamekena diṭṭhiādimattenāpi na kathemīti evamattho veditabbo. Ete ca nissajja anuggahāyāti ete ca purimadiṭṭhiādibhede kaṇhapakkhike dhamme samugghātakaraṇena nissajja, pacchime adiṭṭhiādibhede sukkapakkhikepi atammayatāpajjanena anuggahāya. Santo anissāya bhavaṃ na jappeti imāya paṭipattiyā rāgādivūpasamena santo cakkhādīsu kañci dhammaṃ anissāya ekampi bhavaṃ na jappe, apihetuṃ apatthetuṃ samattho siyā, ayamassa ajjhattasantīti adhippāyo.

Savanampi icchitabbanti suttādivasena suṇanampi ākaṅkhitabbaṃ. Sambhārā ime dhammāti sammādiṭṭhiādikā ime dhammā upakāraṭṭhena sambhārā honti . Kaṇhapakkhikānanti akusalapakkhe bhavānaṃ. Samugghātato pahānaṃ icchitabbanti sammā hananato samucchedato pahānaṃ ākaṅkhitabbaṃ. Tedhātukesu kusalesu dhammesūti kāmarūpārūpasaṅkhātesu tebhūmakesu kosallasambhūtesu. Atammayatāti nittaṇhabhāvo.

  1. Evaṃ vutte vacanatthaṃ asallakkhento māgaṇḍiyo 『『no ce kirā』』ti gāthamāha. Tattha diṭṭhādīni vuttanayāneva. Kaṇhapakkhikāniyeva pana sandhāya ubhayatrāpi āha. Āha-saddaṃ pana 『『no ce』』ti saddena yojetvā no ce kira āha no ce kira kathesīti evaṃ attho daṭṭhabbo. Momūhanti atimūḷhaṃ, mohanaṃ vā. Paccentīti jānanti. Imissāpi gāthāya niddeso uttāno.

  2. Athassa bhagavā taṃ diṭṭhiṃ nissāya pucchaṃ paṭikkhipanto 『『diṭṭhiñca nissāyā』』ti gāthamāha. Tassattho – tvaṃ māgaṇḍiya diṭṭhiṃ nissāya punappunaṃ pucchamāno yāni te diṭṭhigatāni samuggahitāni, tesveva samuggahītesu pamohaṃ āgato tvaṃ ito ca mayā vuttaajjhattasantito paṭipattito dhammadesanato vā aṇumpi yuttasaññaṃ na passasi, tena kāraṇena tvaṃ imaṃ dhammaṃ momūhato passasīti.

Lagganaṃ nissāya laggananti diṭṭhilagganaṃ allīyitvā diṭṭhilagganaṃ. Bandhananti diṭṭhibandhanaṃ. Palibodhanti diṭṭhipalibodhaṃ.

Andhakāraṃ pakkhandosīti bahalandhakāraṃ paviṭṭhosi. Yuttasaññanti samaṇadhamme yuttasaññaṃ. Pattasaññanti samaṇadhamme paṭiladdhasaññaṃ. Lagganasaññanti sañjānitasaññaṃ. Kāraṇasaññanti hetusaññaṃ. Ṭhānasaññanti kāraṇasaññaṃ. Na paṭilabhasīti na vindasi. Kuto ñāṇanti maggañāṇaṃ pana kena kāraṇena labhissasi. Aniccaṃ vāti hutvā abhāvaṭṭhena pañcakkhandhā aniccaṃ. Aniccasaññānulomaṃ vāti 『『pañcakkhandhā aniccā』』ti uppannā saññā aniccasaññā, tāya saññāya anulomaṃ appaṭikkūlaṃ aniccasaññānulomaṃ. Kiṃ taṃ? Vipassanāñāṇaṃ. Dvinnaṃ vipassanāñāṇānaṃ dukkhānattasaññānulomānampi eseva nayo.

  1. Evaṃ samuggahitesu pamohena māgaṇḍiyassa vivādāpattiṃ dassetvā idāni tesu aññesu ca dhammesu vigatappamohassa attano nibbivādataṃ dassento 『『samo visesī』』ti gāthamāha. Tassattho – yo evaṃ tidhā mānena vā diṭṭhiyā vā puggalena vā maññati, so tena mānena tāya vā diṭṭhiyā tena vā puggalena vivadeyya. Yo pana amhādiso imāsu tīsu vidhāsu avikampamāno, samo visesīti na tassa hoti, na ca hīnoti pāṭhaseso. Imissāpi gāthāya niddeso uttānova.

  2. Kiñca bhiyyo – 『『saccanti so』』ti gāthā. Tassattho – so evarūpo pahīnamānadiṭṭhiko 『『mādiso 『bāhitapāpattā』dinā nayena brāhmaṇo, idameva sacca』』nti kiṃ vadeyya kiṃ vatthuṃ bhaṇeyya, kena vā kāraṇena bhaṇeyya, 『『mayhaṃ saccaṃ, tuyhaṃ musā』』ti vā kena mānena diṭṭhiyā puggalena vā vivadeyya. Yasmiṃ mādise khīṇāsave 『『sadisohamasmī』』ti pavattiyā samaṃ vā, itaradvayabhāvena pavattiyā visamaṃ vā maññitaṃ natthi, samānādīsu kena vādaṃ paṭisaṃyujeyya paṭipphareyyāti. Imissāpi gāthāya niddeso uttāno.

  3. Nanu ekaṃseneva evarūpo puggalo? 『『Okaṃ pahāyā』』ti gāthā. Tattha okaṃ pahāyāti rūpadhātvādiviññāṇassokāsaṃ tatra chandarāgappahānena chaḍḍetvā. Aniketasārīti rūpanimittaniketādīni taṇhāvasena asaranto. Gāme akubbaṃ muni santhavānīti gāme gihisanthavāni akaronto. Kāmehi rittoti kāmesu chandarāgābhāvena sabbakāmehi puthubhūto. Apurakkharānoti āyatiṃ attabhāvaṃ anabhinibbattento. Kathaṃ na viggayha janena kayirāti janena saddhiṃ viggāhikakathaṃ na katheyya.

Hāliddakānīti evaṃnāmako gahapati. Yenāyasmā mahākaccāno tenupasaṅkamīti yenāti bhummatthe karaṇavacanaṃ. Tasmā yattha mahākaccāno, tattha upasaṅkamīti evamettha attho daṭṭhabbo. Yena vā kāraṇena mahākaccāno devamanussehi upasaṅkamitabbo, tena kāraṇena upasaṅkamīti evamettha attho daṭṭhabbo. Kena ca kāraṇena mahākaccāno upasaṅkamitabbo? Nānappakāraguṇavisesādhigamādhippāyena, sāduphalūpabhogādhippāyena dijagaṇehi niccaphalitamahārukkho viya. Upasaṅkamīti ca gatoti vuttaṃ hoti. Upasaṅkamitvāti upasaṅkamanapariyosānadīpanaṃ. Atha vā evaṃ gato tato āsannataraṃ ṭhānaṃ mahākaccānassa samīpasaṅkhātaṃ gantvātipi vuttaṃ hoti.

Abhivādetvāti pañcapatiṭṭhitena vanditvā. Idāni yenatthena mahākaccānassa upaṭṭhānaṃ āgato, taṃ pucchitukāmo dasanakhasamodhānasamujjalaṃ añjaliṃ sirasi patiṭṭhāpetvā ekamantaṃ nisīdi. Ekamantanti bhāvanapuṃsakaniddeso 『『visamaṃ candimasūriyā parivattantī』』tiādīsu (a. ni. 4.7) viya. Tasmā yathā nisinno ekamantaṃ nisinno hoti, evaṃ nisīdīti evamettha attho daṭṭhabbo. Bhummatthe vā etaṃ upayogavacanaṃ. Nisīdīti nisajjaṃ kappesi. Paṇḍitā hi devamanussā garuṭṭhāniyaṃ upasaṅkamitvā āsanakusalatāya ekamantaṃ nisīdanti. Ayañca gahapati tesaṃ aññataro, tasmā ekamantaṃ nisīdi.

Kathaṃ nisinno ca pana ekamantaṃ nisinno hotīti? Cha nisajjadose vajjetvā. Seyyathidaṃ? Atidūraṃ accāsannaṃ uparivātaṃ unnatappadesaṃ atisammukhaṃ atipacchāti. Atidūre nisinno hi sace kathetukāmo hoti, uccāsaddena kathetabbaṃ hoti. Accāsanne nisinno saṅghaṭṭanaṃ karoti. Uparivāte nisinno sarīragandhena bādhati. Unnatappadese nisinno agāravaṃ pakāseti. Atisammukhā nisinno sace daṭṭhukāmo hoti, cakkhunā cakkhuṃ āhacca daṭṭhabbaṃ hoti. Atipacchā nisinno sace daṭṭhukāmo hoti, gīvaṃ pasāretvā daṭṭhabbaṃ hoti. Tasmā ayampi ete cha nisajjadose vajjetvā nisīdi. Tena vuttaṃ – 『『ekamantaṃ nisīdī』』ti.

Etadavocāti etaṃ avoca. Vuttamidaṃ bhante kaccāna bhagavatā aṭṭhakavaggiye māgaṇḍiyapañheti aṭṭhakavaggiyamhi māgaṇḍiyapañho nāma atthi, tasmiṃ pañhe.

Rūpadhātūti rūpakkhandho adhippeto. Rūpadhāturāgavinibandhanti rūpadhātumhi rāgena vinibaddhaṃ. Viññāṇanti kammaviññāṇaṃ. Okasārīti gehasārī ālayasārī. Kasmā panettha 『『viññāṇadhātu kho gahapatī』』ti na vuttanti? Sammohavighātatthaṃ. 『『Oko』』ti hi atthato paccayo vuccati, purejātañca kammaviññāṇaṃ pacchājātassa kammaviññāṇassapi vipākaviññāṇassapi, vipākaviññāṇañca vipākaviññāṇassapi kammaviññāṇassapi paccayo hoti, tasmā 『『kataraṃ nu kho idha viññāṇa』』nti sammoho bhaveyya. Tassa vighātatthaṃ taṃ aggahetvā asambhinnāva desanā katāti. Apica vipākaārammaṇavasena catasso abhisaṅkhāraviññāṇaṭṭhitiyoti vuttāti tā dassetumpi idha viññāṇaṃ na gahitaṃ.

Upayupādānāti taṇhūpayadiṭṭhūpayavasena dve upayā, kāmupādānādīni cattāri upādānāni ca. Cetaso adhiṭṭhānābhinivesānusayāti akusalacittassa adhiṭṭhānabhūtā ceva abhinivesabhūtā ca anusayabhūtā ca. Tathāgatassāti sammāsambuddhassa. Sabbesampi hi khīṇāsavānaṃ ete pahīnāva, satthu pana khīṇāsavabhāvo loke atipākaṭoti uparimakoṭiyā evaṃ vuttaṃ. Viññāṇadhātuyāti idha viññāṇaṃ kasmā gahitaṃ? Kilesappahānadassanatthaṃ. Kilesā hi na kevalaṃ catūsuyeva khandhesu pahīnā pahīyanti, pañcasupi pahīyantiyevāti kilesappahānadassanatthaṃ gahitaṃ. Evaṃ kho gahapati anokasārī hotīti evaṃ kammaviññāṇena okaṃ asarantena anokasārī nāma hoti.

Rūpanimittaniketavisāravinibandhāti rūpameva kilesānaṃ paccayaṭṭhena nimittaṃ, ārammaṇakiriyasaṅkhātena nivāsaṭṭhena niketanti rūpanimittaniketaṃ. Visāro ca vinibandho ca visāravinibandhā. Ubhayenapi hi kilesānaṃ patthaṭabhāvo ca vinibandhanabhāvo ca vutto, rūpanimittanikete visāravinibandhāti rūpanimittaniketavisāravinibandhā, tasmā rūpanimittaniketamhi uppannena kilesavisārena ceva kilesavinibandhanena cāti attho. Niketasārīti vuccatīti ārammaṇakaraṇavasena nivāsaṭṭhānaṭṭhena niketasārīti vuccati. Pahīnāti te rūpanimittanikete kilesavisāravinibandhā pahīnā.

Kasmā panettha pañcakkhandhā ca 『『okā』』ti vuttā, cha ārammaṇāni 『『niketa』』nti? Chandarāgassa balavadubbalatāya. Samānepi hi etesaṃ ālayaṭṭhena visayabhāve okoti nippariyāyena suddhaṃ gehameva vuccati, niketanti 『『ajja asukaṭṭhāne kīḷissāmā』』ti katasaṅketānaṃ nivāsanaṭṭhānaṃ uyyānādi. Tattha yathā puttadāradhanadhaññapuṇṇagehe chandarāgo balavā hoti, evaṃ ajjhattikesu khandhesu. Yathā pana uyyānaṭṭhānādīsu tato dubbalataro hoti, evaṃ bāhiresu chasu ārammaṇesūti chandarāgassa balavadubbalatāya evaṃ desanā katāti veditabbā.

Sukhitesu sukhitoti upaṭṭhākesu dhanadhaññalābhādivasena sukhitesu 『『idānāhaṃ manāpaṃ cīvaraṃ manāpaṃ bhojanaṃ labhissāmī』』ti gehassitasukhena sukhito hoti, tehi pattasampattiṃ attanā anubhavamāno viya carati. Dukkhitesu dukkhitoti tesaṃ kenacideva kāraṇena dukkhe uppanne sayaṃ dviguṇena dukkhena dukkhito hoti. Kiccakaraṇīyesūti kiccasaṅkhātesu karaṇīyesu. Voyogaṃ āpajjatīti upayogaṃ sayaṃ tesaṃ kiccānaṃ kattabbataṃ āpajjati.

Kāmesūti vatthukāmesu. Evaṃ kho gahapati kāmehi aritto hotīti evaṃ kilesakāmehi aritto hoti.

Anto kāmānaṃ bhāvena atuccho. Sukkapakkho tesaṃ abhāvena ritto tucchoti veditabbo.

Purakkharānoti vaṭṭaṃ purato kurumāno. Evaṃrūpo siyantiādīsu dīgharassakāḷodātādīsu rūpesu evaṃrūpo nāma bhaveyyanti pattheti. Sukhādīsu vedanāsu evaṃvedano nāma. Nīlasaññādīsu saññāsu evaṃsañño nāma. Puññābhisaṅkhārādīsu saṅkhāresu evaṃsaṅkhāro nāma. Cakkhuviññāṇādīsu viññāṇesu evaṃviññāṇo nāma bhaveyyanti pattheti.

Apurakkharānoti vaṭṭaṃ purato akurumāno. Sahitaṃ me, asahitaṃ teti tuyhaṃ vacanaṃ asahitaṃ asiliṭṭhaṃ, mayhaṃ sahitaṃ siliṭṭhaṃ madhuraṃ madhurapānasadisaṃ. Adhiciṇṇaṃ te viparāvattanti yaṃ tuyhaṃ dīghena kālena paricitaṃ suppaguṇaṃ, taṃ mama vādaṃ āgamma sabbaṃ khaṇena viparāvattaṃ nivattaṃ. Āropito te vādoti tuyhaṃ doso mayā āropito. Cara vādappamokkhāyāti taṃ taṃ ācariyaṃ upasaṅkamitvā uttaraṃ pariyesanto imassa vādassa mokkhāya cara āhiṇḍa. Nibbeṭhehi vā sace pahosīti atha sayameva pahosi, idheva nibbeṭhehīti.

  1. So evarūpo 『『yehi vivitto』』ti gāthā. Tattha yehīti yehi diṭṭhigatādīhi. Vivitto vicareyyāti ritto careyya. Na tāniuggayha vadeyya nāgoti 『『āguṃ na karotī』』tiādinā (cūḷani. bhadrāvudhamāṇavapucchāniddesa 70; pārāyanānugītiniddesa 102) nayena nāgo tāni diṭṭhigatāni uggahetvā na careyya. Elambujanti elasaññite ambumhi jātaṃ kaṇṭakanāḷaṃ vārijaṃ, padumanti vuttaṃ hoti. Yathā jalena paṅkena canūpalittanti taṃ padumaṃ yathā jalena ca paṅkena ca anupalittaṃ hoti. Evaṃ muni santivādo agiddhoti evaṃ ajjhattasantivādo muni gedhābhāvena agiddho. Kāme ca loke ca anūpalittoti duvidhepi kāme apāyādike ca loke dvīhi silesehi anupalitto hoti.

Āguṃ na karotīti akusalādidosaṃ na karoti. Na gacchatīti agativasena na gacchati. Nāgacchatīti pahīnakilese na upeti. Pāpakāti lāmakā. Akusalāti akosallasambhūtā. Te kilese na punetīti ye kilesā pahīnā, te kilese puna na eti. Na paccetīti paṭi na upeti. Na paccāgacchatīti puna na nivattati.

Kharadaṇḍoti kharapattadaṇḍo pharusadaṇḍo. Cattagedhoti vissaṭṭhagedho. Vantagedhoti vamitagedho. Muttagedhoti chinnabandhanagedho. Pahīnagedhoti pajahitagedho. Paṭinissaṭṭhagedhoti yathā na puna cittaṃ āruhati, evaṃ paṭivissajjitagedho. Upari vītarāgādīsupi eseva nayo. Sabbāneva tāni gahitaggahaṇassa vissaṭṭhabhāvavevacanāni.

  1. Kiñca bhiyyo – 『『na vedagū』』ti gāthā. Tattha na vedagū diṭṭhiyāyakoti catumaggavedagū mādiso diṭṭhiyāyako na hoti, diṭṭhiyā gacchanto vā, taṃ sārato paccento vā na hoti. Tattha vacanattho – yāyatīti yāyako. Karaṇavacanena diṭṭhiyā yāyatīti diṭṭhiyāyako. Upayogatthe sāmivacanenapi diṭṭhiyā yātītipi diṭṭhiyāyako. Na mutiyā sa mānametīti mutarūpādibhedāya mutiyāpi so mānaṃ na eti. Na hi tammayo soti taṇhādiṭṭhivasena tammayo hoti tapparāyaṇo, ayaṃ pana na tādiso. Na kammunā nopisutena neyyoti puññābhisaṅkhārādinā kammunā vā, sutasuddhiādinā sutena vā so netabbo na hoti. Anūpanīto sa nivesanesūti so dvinnampi upayānaṃ pahīnattā sabbesu taṇhādiṭṭhinivesanesu anupanīto.

Mutarūpena vāti ettha mutarūpaṃ nāma gandharasaphoṭṭhabbāni. Mānaṃ netīti asmimānaṃ na eti. Na upetīti samīpaṃ na eti. Na upagacchatīti upagantvā na tiṭṭhati. Tammayoti tappakato.

  1. Tassa ca evaṃvidhassa 『『saññāvirattassā』』ti gāthā. Tattha saññāvirattassāti nekkhammasaññāpubbaṅgamāya bhāvanāya pahīnakāmādisaññassa. Iminā padena ubhatobhāgavimutto samathayāniko adhippeto. Paññāvimuttassāti vipassanāpubbaṅgamāya bhāvanāya sabbakilesehi vimuttassa. Iminā sukkhavipassako adhippeto. Saññañca diṭṭhiñca ye aggahesuṃ, te ghaṭṭamānā vicaranti loketi ye pana kāmasaññādikaṃ saññaṃ aggahesuṃ, te visesato gahaṭṭhā kāmādhikaraṇaṃ, ye ca diṭṭhiṃ aggahesuṃ, te visesato pabbajitā dhammādhikaraṇaṃ aññamaññaṃ ghaṭṭentā vicarantīti.

Yo samathapubbaṅgamaṃ ariyamaggaṃ bhāvetīti yo puggalo samathapubbaṅgamaṃ purecārikaṃ katvā sahavipassanaṃ ariyamaggaṃ bhāveti, paṭhamaṃ samādhiṃ uppādetvā pacchā sahavipassanaṃ ariyamaggaṃ uppādetīti attho. Tassa āditoti tassa puggalassa paṭhamajjhānādito. Upādāyāti paṭicca āgamma. Ganthā vikkhambhītā hontīti ganthā dūrīkatā bhavanti. Arahatte patteti arahattaphalaṃ patte. Arahatoti arahattaphale ṭhitassa. Ganthā ca mohā cātiādayo sabbe kilesā pahīnā honti.

Yo vipassanāpubbaṅgamaṃ ariyamaggaṃ bhāvetīti yo puggalo vipassanaṃ pubbaṅgamaṃ purecārikaṃ katvā ariyamaggaṃ bhāveti, paṭhamaṃ vipassanaṃ uppādetvā pacchā ariyamaggasampayuttaṃ samādhiṃ bhāvetīti attho. Tassa ādito upādāyāti tassa puggalassa vipassanato paṭṭhāya vipassanaṃ paṭicca. Mohā vikkhambhitā hontīti ettha vikkhambhitāti dūraṃ pāpitā saññāvasena. Ghaṭṭentīti ye kāmasaññādiṃ gaṇhanti, te saññāvasena pīḷenti. Saṅghaṭṭentīti tato tato pīḷenti . Idāni ghaṭṭente dassetuṃ 『『rājānopirājūhi vivadantī』』tiādinā nayena vitthāro vutto. Aññamaññaṃ pāṇīhipi upakkamantīti ettha aññamaññaṃ hatthehi paharanti. Leḍḍūhīti kapālakhaṇḍehi. Daṇḍehīti aḍḍhadaṇḍakehi. Satthehīti ubhatodhārehi satthehi.

Abhisaṅkhārānaṃ appahīnattāti puññādiabhisaṅkhārānaṃ appahīnabhāvena. Gatiyā ghaṭṭentīti gantabbāya patiṭṭhābhūtāya gatiyā pīḷenti ghaṭṭanaṃ āpajjanti. Nirayādīsupi eseva nayo. Sesamettha vuttanayattā uttānameva.

Saddhammappajjotikāya mahāniddesaṭṭhakathāya

Māgaṇḍiyasuttaniddesavaṇṇanā niṭṭhitā.

  1. Purābhedasuttaniddesavaṇṇanā

  2. Dasame purābhedasuttaniddese kathaṃdassīti imassa suttassa ito paresañca pañcannaṃ kalahavivādacūḷabyūhamahābyūhatuvaṭakaattadaṇḍasuttānaṃ sammāparibbājanīyasuttavaṇṇanāyaṃ (su. ni. aṭṭha. 2.362 ādayo) vuttanayeneva sāmaññato uppatti veditabbā. Visesato pana yatheva tasmiṃ mahāsamaye rāgacaritadevatānaṃ sappāyavasena dhammaṃ desetuṃ nimmitabuddhena attānaṃ pucchāpetvā sammāparibbājanīyasuttanta- (su. ni. 361 ādayo) mabhāsi, evaṃ tasmiṃyeva mahāsamaye 『『kiṃ nu kho purā sarīrabhedā kattabba』』nti uppannacittānaṃ devatānaṃ cittaṃ ñatvā tāsaṃ anuggahatthaṃ aḍḍhateḷasabhikkhusataparivāraṃ nimmitabuddhaṃ ākāsena ānetvā tena attānaṃ pucchāpetvā imaṃ suttamabhāsi.

Kathaṃ? Buddhā nāma mahantā ete sattavisesā, yaṃ sadevakassa lokassa diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā na kiñci katthaci nīlādivasena vibhattarūpārammaṇesu vibhattarūpārammaṇaṃ vā, bherisaddādivasena vibhattasaddārammaṇādīsu saddādiārammaṇaṃ vā atthi, yaṃ etesaṃ ñāṇamukhe āpāthaṃ nāgacchati. Yathāha – 『『yaṃ, bhikkhave, sadevakassa lokassa…pe… sadevamanussāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tamahaṃ jānāmi tamahaṃ abbhaññāsi』』nti (a. ni. 4.24). Evaṃ sabbattha appaṭihatañāṇo bhagavā sabbāpi tā devatā bhabbābhabbavasena dve koṭṭhāse akāsi. 『『Kammāvaraṇena vā samannāgatā』』tiādinā (pu. pa. 12) hi nayena vuttā sattā abhabbā nāma. Te ekavihāre vasantepi buddhā na olokenti. Viparītā pana bhabbā nāma. Te dūre vasantepi gantvā saṅgaṇhanti. Tasmiṃ devatāsannipāte ye abhabbā, te pahāya bhabbe pariggahesi. Pariggahetvā 『『ettakā ettha rāgacaritā, ettakā dosādicaritā』』ti cariyavasena cha koṭṭhāse akāsi. Atha nesaṃ sappāyadhammadesanaṃ upadhārento 『『rāgacaritānaṃ devānaṃ sammāparibbājanīyasuttaṃ (su. ni. 361 ādayo) kathessāmi, dosacaritānaṃ kalahavivādasuttaṃ (su. ni. 868 ādayo), mohacaritānaṃ mahābyūhasuttaṃ (su. ni. 901 ādayo), vitakkacaritānaṃ cūḷabyūhasuttaṃ (su. ni. 884 ādayo), saddhācaritānaṃ tuvaṭakasuttaṃ (su. ni. 921 ādayo), buddhicaritānaṃ purābhedasuttaṃ (su. ni. 854 ādayo) kathessāmī』』ti desanaṃ vavatthāpetvā puna taṃ parisaṃ manasākāsi 『『attajjhāsayena nu kho jāneyya, parajjhāsayena, aṭṭhuppattikena, pucchāvasenā』』ti. Tato 『『pucchāvasena jāneyyā』』ti ñatvā 『『atthi nu kho koci devatānaṃ ajjhāsayaṃ gahetvā cariyavasena pañhaṃ pucchituṃ samattho』』ti 『『tesu pañcasatesu bhikkhūsu ekopi na sakkotī』』ti addasa. Tato asītimahāsāvake, dve aggasāvake ca samannāharitvā 『『tepi na sakkontī』』ti disvā cintesi – 『『sace paccekabuddho bhaveyya, sakkuṇeyya nu kho』』ti. 『『Sopi na sakkuṇeyyo』』ti ñatvā 『『sakkasuyāmādīsu koci sakkuṇeyyā』』ti samannāhari. Sace hi tesu koci sakkuṇeyya, taṃ pucchāpetvā attanā vissajjeyya. Na pana tesupi koci sakkoti. Athassa etadahosi – 『『mādiso buddhoyeva sakkuṇeyya, atthi pana katthaci añño buddho』』ti anantāsu lokadhātūsu anantañāṇaṃ pattharitvā lokaṃ olokento na aññaṃ buddhaṃ addasa. Anacchariyañcetaṃ, idāni attanā samaṃ na passeyya, yo jātadivasepi brahmajālavaṇṇanāyaṃ (dī. ni. aṭṭha. 1.7) vuttanayena attanā samaṃ apassanto 『『aggohamasmi lokassā』』ti (dī. ni. 2.31) appaṭivattiyaṃ sīhanādaṃ nadi. Evaṃ aññaṃ attanā samaṃ apassitvā cintesi 『『sace ahaṃ pucchitvā ahameva vissajjeyyaṃ, evaṃ tā devatā na sakkhissanti paṭivijjhituṃ. Aññasmiṃ pana buddheyeva pucchante mayi ca vissajjante accherakaṃ bhavissati, sakkhissanti ca devatā paṭivijjhituṃ, tasmā nimmitabuddhaṃ māpessāmī』』ti abhiññāpādakaṃ jhānaṃ samāpajjitvā vuṭṭhāya 『『pattacīvaraggahaṇaṃ ālokitaṃ vilokitaṃ samiñjitaṃ pasāritañca mama sadisaṃyeva hotū』』ti kāmāvacaracittehi parikammaṃ katvā 『『pācīnayugandharaparikkhepato ullaṅghayamānaṃ candamaṇḍalaṃ bhinditvā nikkhamanto viya āgacchatū』』ti rūpāvacaracittena adhiṭṭhāsi. Devasaṅgho taṃ disvā 『『aññopi nu kho bho, cando uggato』』ti āha. Atha candaṃ ohāya āsannatare jāte 『『na cando, sūriyo uggato』』ti. Puna āsannatare jāte 『『na sūriyo, devavimānaṃ eta』』nti. Puna āsannatare jāte 『『na devavimānaṃ, devaputto eso』』ti. Puna āsannatare jāte 『『na devaputto, mahābrahmā eso』』ti. Puna āsannatare jāte 『『na mahābrahmā, aparopi bho buddho āgato』』ti āha.

Tattha puthujjanadevatā cintayiṃsu – 『『ekabuddhassa tāva ayaṃ devatāsannipāto. Dvinnaṃ kīvamahanto bhavissatī』』ti. Ariyadevatā cintayiṃsu – 『『ekissā lokadhātuyā dve buddhā nāma natthi, addhā bhagavā attanā sadisaṃ aññaṃ ekaṃ buddhaṃ nimminī』』ti. Athassa devasaṅghassa passantasseva nimmitabuddho āgantvā dasabalaṃ avanditvāva sammukhaṭṭhāne samasamaṃ katvā māpite āsane nisīdi. Bhagavato bāttiṃsamahāpurisalakkhaṇāni, nimmitassāpi, bhagavato sarīrā chabbaṇṇarasmiyo nikkhamanti, nimmitassāpi, bhagavato sarīrarasmiyo nimmitasarīre paṭihaññanti, nimmitassa rasmiyo bhagavato kāye paṭihaññanti. Tā dvinnampi buddhānaṃ sarīrato uggamma bhavaggaṃ āhacca tato tato paṭinivattitvā devatānaṃ matthakamatthakapariyantena otaritvā cakkavāḷamukhavaṭṭiyaṃ patiṭṭhahiṃsu. Sakalacakkavāḷagabbhaṃ suvaṇṇamayavaṅkagopānasivinaddhamiva cetiyagharaṃ virocittha. Dasasahassacakkavāḷadevatā ekacakkavāḷe rāsibhūtā dvinnaṃ buddhānaṃ rasmiabbhantaraṃ pavisitvā aṭṭhaṃsu. Nimmito nisīdantoyeva 『『kathaṃdassī kathaṃsīlo, upasantoti vuccatī』』tiādinā nayena adhipaññādikaṃ pucchanto gāthamāha.

Tattha pucchāya tāva so nimmito kathaṃdassīti adhipaññaṃ, kathaṃsīloti adhisīlaṃ, upasantoti adhicittaṃ pucchati. Sesaṃ pākaṭameva.

Nimmitabuddhādivibhāvanatthaṃ peṭake –

『『Upeti dhammaṃ paripucchamāno, kusalaṃ atthupasañhitaṃ;

Na jīvati na nibbuto na mato, taṃ puggalaṃ katamaṃ vadanti buddhā. (pari. 479);

『『Saṃsārakhīṇo na ca vantarāgo, na cāpi sekkho na ca diṭṭhadhammo;

Akhīṇāsavo antimadehadhārī, taṃ puggalaṃ katamaṃ vadanti buddhā.

『『Na dukkhasaccena samaṅgibhūto, na maggasaccena kuto nirodho;

Samudayasaccato suvidūravidūro, taṃ puggalaṃ katamaṃ vadanti buddhā.

『『Ahetuko nopi ca rūpanissito, apaccayo nopi ca so asaṅkhato;

Asaṅkhatārammaṇo nopi ca rūpī, taṃ puggalaṃ katamaṃ vadanti buddhā』』ti. –

Vuttaṃ.

Tattha paṭhamagāthā nimmitabuddhaṃ sandhāya, dutiyagāthā pacchimabhavikabodhisattaṃ sandhāya, tatiyagāthā arahattaphalaṭṭhaṃ sandhāya, catutthagāthā arūpe nibbānapaccavekkhaṇamanodvārapurecārikacittasamaṅgiṃ sandhāya vuttāti ñātabbā. Kīdisena dassanenāti kīdisavasena dassanena. Kiṃsaṇṭhitenāti kiṃsarikkhena. Kiṃpakārenāti kiṃvidhena. Kiṃpaṭibhāgenāti kiṃākārena.

Yaṃ pucchāmīti yaṃ puggalaṃ pucchāmi, taṃ mayhaṃ viyākarohi. Yācāmīti āyācāmi. Ajjhesāmīti āṇāpemi. Pasādemīti tava santāne somanassaṃ uppādemi. Brūhīti niddesassa uddesapadaṃ. Ācikkhāti desetabbānaṃ 『『imāni nāmānī』』ti nāmavasena kathehi. Desehīti dassehi . Paññapehīti jānāpehi. Ñāṇamukhavasena hi appanaṃ ṭhapento 『『paññapehī』』ti vuccati. Paṭṭhapehīti paññāpehi, pavattāpehīti attho. Ñāṇamukhe ṭhapehīti vā. Vivarāti vivaṭaṃ karohi, vivaritvā dassehīti attho. Vibhajāti vibhāgakiriyāya vibhāvento dassehīti attho. Uttānīkarohīti pākaṭabhāvaṃ karohi.

Atha vā ācikkhāti desanādīnaṃ channaṃ padānaṃ mūlapadaṃ. Desanādīni cha padāni etassa atthassa vivaraṇatthaṃ vuttāni. Tattha desehīti ugghaṭitaññūnaṃ vasena saṅkhepato paṭhamaṃ uddesavasena desehi. Ugghaṭitaññū hi saṅkhepena vuttaṃ paṭhamaṃ vuttañca paṭivijjhanti. Paññapehīti vipañcitaññūnaṃ vasena tesaṃ cittatosanena buddhinisānena ca paṭhamaṃ saṃkhittassa vitthārato niddesavaseneva paññapehi. Paṭṭhapehīti tesaṃyeva niddiṭṭhassa niddesassa paṭiniddesavasena vitthāritavasena ṭhapeti paṭṭhapehi. Vivarāti niddiṭṭhassapi punappunaṃ vacanena vivarāhi. Vibhajāti punappunaṃ vuttassāpi vibhāgakaraṇena vibhajāhi. Uttānīkarohīti vivaṭassa vitthārataravacanena vibhattassa ca nidassanavacanena uttāniṃ karohi. Ayaṃ desanā neyyānampi paṭivedhāya hotīti.

  1. Vissajjane pana bhagavā sarūpena adhipaññādīni avissajjetvāva adhipaññādippabhāvena yesaṃ kilesānaṃ upasamā 『『upasanto』』ti vuccati, nānādevatānaṃ āsayānulomena tesaṃ upasamameva dīpento 『『vītataṇho』』tiādikā gāthāyo abhāsi. Tattha ādito aṭṭhannaṃ gāthānaṃ 『『taṃ brūmi upasanto』』ti imāya gāthāya sambandho veditabbo, tato parāsaṃ 『『sa ve santoti vuccatī』』ti iminā sabbapacchimena padena.

Anupadavaṇṇanānayo – vītataṇho purābhedāti yo sarīrabhedā pubbameva pahīnataṇho. Pubbamantamanissitoti atītaddhādibhedaṃ pubbaantaṃ anissito. Vemajjhe nupasaṅkheyyoti paccuppannepi addhani 『『ratto』』tiādinā nayena na upasaṅkhātabbo . Tassa natthi purakkhatanti tassa arahato dvinnaṃ purekkhārānaṃ abhāvā anāgate addhani purakkhatamapi natthi, taṃ brūmi upasantoti evamettha yojanā veditabbā. Esa nayo sabbattha.

Purā kāyassa bhedāti karajakāyassa bhedato pubbeyeva. Attabhāvassāti sakalattabhāvassa. Kaḷevarassa nikkhepāti kaḷevarassa nikkhepato sarīrassa ṭhapanato. Jīvitindriyassa upacchedāti duvidhassa jīvitindriyassa upacchedato pubbameva.

Pubbanto vuccati atīto addhāti pubbasaṅkhāto anto koṭṭhāso 『『atīto addhāti, atikkanto kālo』』ti kathīyati. Atītaṃ addhānaṃ ārabbhāti atītakālaṃ paṭicca taṇhā pahīnā.

Aparampi bhaddekarattapariyāyaṃ (ma. ni. 3.272 ādayo) dassento 『『atha vā』』tiādimāha. Tattha evaṃrūpo ahosinti kāḷopi samāno indanīlamaṇivaṇṇo ahosinti evaṃ manuññarūpavaseneva evaṃrūpo ahosiṃ. Kusalasukhasomanassavedanāvaseneva evaṃvedano. Taṃ sampayuttānaṃyeva saññādīnaṃ vasena evaṃsañño. Evaṃsaṅkhāro. Evaṃviññāṇo ahosiṃ atītamaddhānanti tattha nandiṃ na samannānetīti tesu rūpādīsu taṇhaṃ vā taṇhāsampayuttadiṭṭhiṃ vā nānupavattayati. Aparena pariyāyena mahākaccānabhaddekarattapariyāyaṃ dassento 『『atha vā iti me cakkhu ahosī』』tiādimāha. Tattha cakkhūti cakkhupasādo. Rūpāti catusamuṭṭhānikarūpā. Iminā nayena sesāyatanānipi veditabbāni. Viññāṇanti nissayaviññāṇaṃ. Na tadabhinandatīti taṃ cakkhuñceva rūpañca taṇhādiṭṭhivasena nābhinandati. Iti me mano ahosi iti dhammāti ettha pana manoti bhavaṅgacittaṃ. Dhammāti tebhūmakadhammārammaṇaṃ. Hasitalapitakīḷitānīti dantavidaṃsakahasitañca vācālapitañca kāyakīḷādikīḷitañcāti hasitalapitakīḷitāni. Na tadassādetīti tāni hasitādīni nābhinandati. Na taṃ nikāmetīti kantaṃ na karoti. Na ca tena vittiṃ āpajjatīti tena ca tuṭṭhiṃ na pāpuṇāti.

Taṃ taṃ paccayaṃ paṭicca uppannoti paccuppanno. Rattoti nupasaṅkheyyoti rāgena rattoti gaṇanaṃ na upanetabbo. Uparipi eseva nayo. Evarūpo siyantiādīsu paṇītamanuññarūpādivaseneva taṇhādiṭṭhipavattanasaṅkhātā nandī samannānayanā veditabbā. Na paṇidahatīti patthanāvasena na ṭhapeti. Appaṇidhānapaccayāti na patthanāṭhapanakāraṇena.

85.Asantāsīti tena tena alābhato asantasanto. Avikatthīti sīlādīhi avikatthanasīlo. Akukkucoti hatthakukkuccādivirahito. Mantabhāṇīti mantāya pariggahetvā vācaṃ bhāsitā. Anuddhatoti uddhaccavirahito. Sa ve vācāyatoti so vācāya yato saṃyato catudosavirahitaṃ vācaṃ bhāsitā hoti.

Akkodhanoti yañhi kho vuttanti 『『na kodhano akodhano kodhavirahito』』ti yaṃ kathitaṃ, taṃ paṭhamaṃ tāva kodhaṃ kathetukāmo 『『apica kodho tāva vattabbo』』ti āha. Kodho tāva vattabboti paṭhamaṃ kodho kathetabbo. Dasahākārehi kodho jāyatīti dasahi kāraṇehi kodho uppajjati. Anatthaṃ me acarīti avaḍḍhiṃ me akāsi, iminā upāyena sabbapadesu attho veditabbo. Aṭṭhāne vā pana kodho jāyatīti akāraṇe kodho uppajjati. Ekacco hi 『『devo ativassatī』』ti kuppati, 『『na vassatī』』ti kuppati, 『『sūriyo tappatī』』ti kuppati, 『『na tappatī』』ti kuppati, vāte vāyantepi kuppati, avāyantepi kuppati, sammajjituṃ asakkonto bodhipaṇṇānaṃ kuppati, cīvaraṃ pārupituṃ asakkonto vātassa kuppati, upakkhalitvā khāṇukassa kuppati. Idaṃ sandhāya vuttaṃ – 『『aṭṭhāne vā pana kodho jāyatī』』ti. Tattha heṭṭhā navasu ṭhānesu satte ārabbha uppannattā kammapathabhedo hoti.

Aṭṭhānaghāto pana saṅkhāresu uppanno kammapathabhedaṃ na karoti. Cittaṃ āghātento uppannoti cittassa āghāto. Tato balavataro paṭighāto. Paṭihaññanavasena paṭighaṃ. Paṭivirujjhatīti paṭivirodho. Kuppanavasena kopo. Pakopo sampakopoti upasaggavasena padaṃ vaḍḍhitaṃ. Dussanavasena doso. Padoso sampadosoti upasaggavasena padaṃ vaḍḍhitaṃ. Cittassabyāpattīti cittassa vipannatā viparivattanākāro. Manaṃ padūsayamāno uppajjatīti manopadoso. Kujjhanavasena kodho. Kujjhanākāro kujjhanā. Kujjhitassa bhāvo kujjhitattaṃ. Dussatīti doso. Dussanāti dussanākāro. Dussitattanti dussitabhāvo. Pakatibhāvavijahanaṭṭhena byāpajjanaṃ byāpatti. Byāpajjanāti byāpajjanākāro. Virujjhatīti virodho. Punappunaṃ virujjhatīti paṭivirodho. Viruddhākārapaṭiviruddhākāravasena vā idaṃ vuttaṃ. Caṇḍiko vuccati caṇḍo, thaddhapuggalo, tassa bhāvo caṇḍikkaṃ. Na etena suropitaṃ vacanaṃ hoti, duruttaṃ aparipuṇṇameva hotīti asuropo. Kuddhakāle hi paripuṇṇavacanaṃ nāma natthi, sacepi kassaci hoti, taṃ appamāṇaṃ. Apare pana 『『assujananaṭṭhena assuropanato assuropo』』ti vadanti, taṃ akāraṇaṃ somanassassāpi assujananato. Heṭṭhāvuttaattamanatāpaṭipakkhato na attamanatāti anattamanatā. Sā pana yasmā cittasseva, na sattassa, tasmā 『『cittassā』』ti vuttaṃ.

Adhimattaparittatā veditabbāti adhimattabhāvo parittabhāvo ca, balavabhāvo mandabhāvoti attho. Kañci kāleti ekadā. 『『Kañci kāla』』ntipi pāṭho. Cittāvilakaraṇamatto hotīti cittassa āvilakaraṇappamāṇo, cittakiliṭṭhakaraṇappamāṇoti attho. 『『Cittālasakaraṇamatto』』tipi pāṭho, taṃ na sundaraṃ. Tassa cittakilamathakaraṇamattoti attho. Na ca tāva mukhakulānavikulāno hotīti mukhassa saṅkocanavisaṅkocano na ca tāva hoti. Na ca tāva hanusañcopano hotīti dvinnaṃ hanūnaṃ aparāparaṃ calano na ca tāva hoti. Na ca tāva pharusavācaṃ nicchāraṇo hotīti paresaṃ mammacchedakaṃ pharusavācaṃ mukhato nīharaṇena bahi nikkhamano na ca tāva hoti. Na ca tāva disāvidisānuvilokano hotīti parassa abbhukkiraṇatthaṃ daṇḍādiatthāya disañca anudisañca punappunaṃ vilokano na ca tāva hoti.

Na ca tāva daṇḍasatthaparāmasano hotīti āghātanatthaṃ daṇḍañca ekatodhārādisatthañca ādiyano na ca tāva hoti. Na ca tāva daṇḍasatthaabbhukkiraṇo hotīti vuttappakāraṃ daṇḍasatthaṃ ukkhipitvā paharaṇo na ca tāva hoti. Na ca tāvadaṇḍasatthaabhinipātano hotīti etaṃ duvidhaṃ parassa paharaṇatthaṃ na ca tāva khipano hoti. Na ca tāva chinnavicchinnakaraṇo hotīti daṇḍasatthādikhipanena parasarīraṃ dvidhākaraṇo ca vividhākārena vaṇakaraṇo ca na tāva hoti. 『『Chiddavicchiddakaraṇo』』tipi pāṭho. Na ca tāva sambhañjanapalibhañjano hotīti sarīraṃ bhañjitvā cuṇṇavicuṇṇakaraṇo na ca tāva hoti. Na ca tāva aṅgamaṅgaapakaḍḍhano hotīti aṅgapaccaṅgaṃ sampaggahetvā apanetvā kaḍḍhano na ca tāva hoti. Na ca tāva jīvitā voropano hotīti jīvitindriyato voropano na ca tāva hoti. Na ca tāva sabbacāgapariccāgāya saṇṭhito hotīti sabbaṃ parassa jīvitaṃ nāsetvā attano jīvitanāsanatthāya saṇṭhito na ca tāva hoti. Idaṃ vuttaṃ hoti – yadā aññaṃ jīvitā voropetvā attānaṃ jīvitā voropanatthāya ṭhito, tadā sabbacāgapariccāgā nāma hoti. Vuttañhetaṃ bhagavatā –

『『Kodhaṃ chetvā sukhaṃ seti, kodhaṃ chetvā na socati;

Kodhassa visamūlassa, madhuraggassa brāhmaṇa;

Vadhaṃ ariyā pasaṃsanti, tañhi chetvā na socatī』』ti. (saṃ. ni. 1.187, 267);

Yatoti yadā. Parapuggalaṃ ghāṭetvāti parapuggalaṃ nāsetvā. Attānaṃ ghāṭetīti attānaṃ māreti. Paramussadagatoti atibalavabhāvaṃ gato. Paramavepullappattoti ativipulabhāvaṃ patto. Kodhassa pahīnattāti anāgāmimaggena vuttappakārassa kodhassa pahīnabhāvena. Kodhavatthussa pariññātattāti kodhassa patiṭṭhābhūtassa kāraṇabhūtassa piyāpiyaaṭṭhānasaṅkhātassa vatthussa ñātatīraṇapariññāhi byāpetvā ñātabhāvena. Kodhahetussa upacchinnattāti kodhassa janakahetuno domanassasahagatacittuppādassa ucchinnabhāvena.

Tāsīti bhāyanasīlo hoti. Uttāsīti atibhāyanasīlo. Parittāsīti samantato bhāyanasīlo. Bhāyatīti bhayaṃ uppajjati. Santāsaṃ āpajjatīti virūpabhāvaṃ pāpuṇāti. Katthīhotīti attano vaṇṇabhaṇanasīlo hoti. Vikatthīti vividhā nānappakārato vaṇṇabhaṇanasīlo. Jātiyā vāti khattiyabhāvādijātisampattiyā vā. Gottena vāti gotamagottādinā ukkaṭṭhagottena vā. Kolaputtiyena vāti mahākulabhāvena vā. Vaṇṇapokkharatāya vāti vaṇṇasampannasarīratāya vā. Sarīrañhi 『『pokkhara』』nti vuccati, tassa vaṇṇasampattiyā abhirūpabhāvenāti attho. Dhanena vātiādīni uttānatthāneva.

Kukkuccanti niddesassa uddesapadaṃ. Tattha kukkuccanti kucchitaṃ kataṃ kukataṃ, tassa bhāvo kukkuccaṃ. Taṃ pacchānutāpalakkhaṇaṃ, katākatānusocanarasaṃ, vippaṭisārapaccupaṭṭhānaṃ, katākatapadaṭṭhānaṃ, dāsabyaṃ viya daṭṭhabbaṃ. Hatthakukkuccampīti hatthehi kucchitaṃ kataṃ kukataṃ, tassa bhāvo hatthakukkuccaṃ. Pādakukkuccādīsupi eseva nayo.

Akappiyekappiyasaññitāti acchamaṃsaṃ sūkaramaṃsanti khādati, dīpimaṃsaṃ migamaṃsanti khādati, akappiyabhojanaṃ kappiyabhojananti bhuñjati, vikāle kālasaññitāya bhuñjati, akappiyapānakaṃ kappiyapānakanti pivati. Ayaṃ akappiye kappiyasaññitā. Kappiye akappiyasaññitāti sūkaramaṃsaṃ acchamaṃsanti khādati, migamaṃsaṃ dīpimaṃsanti khādati, kappiyabhojanaṃ akappiyabhojananti bhuñjati, kāle vikālasaññitāya bhuñjati, kappiyapānakaṃ akappiyapānakanti pivati. Ayaṃ kappiye akappiyasaññitā. Avajje vajjasaññitāti niddose dosasaññitā. Vajje avajjasaññitāti sadose niddosasaññitā. Kukkuccāyanāti kukkuccāyanākāro. Kukkuccāyitattanti kukkuccāyitabhāvo. Cetaso vippaṭisāroti cittassa virūpo paṭisaraṇabhāvo. Manovilekhoti cittassa vilekho.

Katattā ca akatattā cāti kāyaduccaritādīnaṃ katabhāvena ca kāyasucaritādīnaṃ akatabhāvena ca. Kataṃ me kāyaduccaritanti mayā kāyena kilesapūtikattā duṭṭhu caritaṃ kāyena kataṃ. Akataṃ me kāyasucaritanti mayā kāyena suṭṭhu caritaṃ na kataṃ. Vacīduccaritavacīsucaritādīsupi eseva nayo nirodhapariyosānesu .

Cittassāti na sattassa na posassa. Uddhaccanti uddhatākāro. Avūpasamoti na vūpasamo. Ceto vikkhipatīti cetaso vikkhepo, bhantattaṃ cittassāti cittassa bhantabhāvo bhantayānabhantagoṇādīnaṃ viya. Iminā ekārammaṇasmiṃyeva vipphandanaṃ kathitaṃ. Uddhaccañhi ekārammaṇe vipphandati, vicikicchā nānārammaṇeti. Idaṃ vuccati uddhaccanti ayaṃ uddhatabhāvo kathīyati.

Musāvādaṃ pahāyāti ettha musāti visaṃvādanapurekkhārassa atthabhañjako vacīpayogo kāyapayogo vā. Visaṃvādanādhippāyena panassa paravisaṃvādakakāyavacīpayogasamuṭṭhāpikā cetanā musāvādo.

Aparo nayo – musāti abhūtaṃ atacchaṃ vatthu. Vādoti tassa bhūtato tacchato viññāpanaṃ. Lakkhaṇato pana atathaṃ vatthuṃ tathato paraṃ viññāpetukāmassa tathāviññattisamuṭṭhāpikā cetanā musāvādo, taṃ musāvādaṃ. Pahāyāti imaṃ musāvādacetanāsaṅkhātaṃ dussīlyaṃ pajahitvā . Paṭiviratoti pahīnakālato paṭṭhāya tato dussīlyato orato viratova. Natthi tassa vītikkamissāmīti cakkhusotaviññeyyā dhammā, pageva kāyaviññeyyāti iminā nayena aññesupi evarūpesu padesu attho veditabbo.

Saccaṃ vadatīti saccavādī. Saccena saccaṃ sandahati ghaṭetīti saccasandho, na antarantarā musā vadatīti attho. Yo hi puriso kadāci musā vadati, kadāci saccaṃ, tassa musāvādena antaritattā saccaṃ saccena na ghaṭiyati, tasmā so na saccasandho, ayaṃ pana na tādiso, jīvitahetupi musā avatvā saccena saccaṃ sandahatiyevāti saccasandho.

Thetoti thiro, thirakathoti attho. Eko hi puggalo haliddirāgo viya, thusarāsimhi nikhātakhāṇu viya, assapiṭṭhe ṭhapitakumbhaṇḍamiva ca na thirakatho hoti, eko pāsāṇalekhā viya, indakhīlā viya ca thirakatho hoti, asinā sīsaṃ chindantepi dve kathā na katheti, ayaṃ vuccati theto.

Paccayikoti pattiyāyitabbako, saddhāyitabbakoti attho. Ekacco hi puggalo na paccayiko hoti, 『『idaṃ kena vuttaṃ, asukenā』』ti vutte 『『mā tassa vacanaṃ saddahathā』』ti vattabbataṃ āpajjati. Eko paccayiko hoti, 『『idaṃ kena vuttaṃ, asukenā』』ti vutte 『『yadi tena vuttaṃ, idameva pamāṇaṃ, idāni upaparikkhitabbaṃ natthi, evameva ida』』nti vattabbataṃ āpajjati, ayaṃ vuccati paccayiko.

Avisaṃvādako lokassāti tāya saccavāditāya lokaṃ na visaṃvādetīti attho.

Pisuṇaṃ vācaṃ pahāyātiādīsu yāya vācāya yassa taṃ vācaṃ bhāsati, tassa hadaye attano piyabhāvaṃ parassa ca suññabhāvaṃ karoti, sā pisuṇā vācā. Yāya pana attānampi parampi pharusaṃ karoti, yā vācā sayampi pharusā, neva kaṇṇasukhā na hadayaṅgamā, ayaṃ pharusā vācā. Yena samphaṃ palapati niratthakaṃ, so samphappalāpo. Yā tesaṃ mūlabhūtā cetanāpi pisuṇavācādināmameva labhati, sā eva ca idha adhippetā.

Imesaṃbhedāyāti yesaṃ ito vuttānaṃ santike sutaṃ, tesaṃ bhedāya. Bhinnānaṃ vā sandhātāti dvinnaṃ mittānaṃ vā samānupajjhāyakādīnaṃ vā kenacideva kāraṇena bhinnānaṃ ekamekaṃ upasaṅkamitvā 『『tumhākaṃ īdise kule jātānaṃ evaṃ bahussutānaṃ idaṃ na yutta』』ntiādīni vatvā sandhānaṃ kattā anukattā.

Anuppadātāti sandhānānuppadātā. Dve jane samagge disvā 『『tumhākaṃ evarūpe kule jātānaṃ evarūpehi guṇehi samannāgatānaṃ anucchavikameta』』ntiādīni vatvā daḷhīkammaṃ kattāti attho. Samaggo ārāmo assāti samaggārāmo, yattha samaggā natthi, tattha vasitumpi na icchatīti attho. 『『Samaggarāmo』』tipi pāḷi, ayamevettha attho. Samaggaratoti samaggesu rato, te pahāya aññatra gantumpi na icchatīti attho. Samagge disvāpi sutvāpi nandatīti samagganandī. Samaggakaraṇiṃ vācaṃ bhāsitāti yā vācā satte samaggeyeva karoti, taṃ sāmaggiguṇaparidīpikameva vācaṃ bhāsati, na itaranti.

Parassa mammacchedakakāyavacīpayogasamuṭṭhāpikā ekantapharusacetanā pharusā vācā, nelāti elaṃ vuccati doso, nassā elanti nelā, niddosāti attho 『『nelaṅgo setapacchādo』』ti ettha (udā. 65; peṭako. 25) vuttanelaṃ viya. Kaṇṇasukhāti byañjanamadhuratāya kaṇṇānaṃ sukhā, sūcivijjhanaṃ viya kaṇṇasūlaṃ na janeti. atthamadhuratāya sakalasarīre kopaṃ ajanetvā pemaṃ janetīti pemanīyā. Hadayaṃ gacchati apaṭihaññamānā sukhena cittaṃ pavisatīti hadayaṅgamā. Guṇaparipuṇṇatāya pure bhavāti porī, pure saṃvaḍḍhanārī viya sukumārātipi porī, purassa esātipi porī, nagaravāsīnaṃ kathāti attho. Nagaravāsino hi yuttakathā honti, pitimattaṃ pitāti bhātimattaṃ bhātāti vadanti. Evarūpī kathā bahuno janassa kantā hotīti bahujanakantā. Kantabhāveneva bahuno janassa manāpā cittavuḍḍhikarāti bahujanamanāpā.

Anatthaviññāpikā kāyavacīpayogasamuṭṭhāpikā akusalacetanā samphappalāpo. Kālena vadatīti kālavādī, vattabbayuttakālaṃ sallakkhetvā vadatīti attho. Bhūtaṃ tathaṃ tacchaṃ sabhāvameva vadatīti bhūtavādī. Diṭṭhadhammikasamparāyikatthasannissitameva katvā vadatīti atthavādī. Navalokuttaradhammasannissitaṃ katvā vadatīti dhammavādī. Saṃvaravinayapahānavinayasannissitaṃ katvā vadatīti vinayavādī.

Nidhānaṃ vuccati ṭhapanokāso, nidhānamassa atthīti nidhānavatī, hadaye nidhātabbayuttakaṃ vācaṃ bhāsitāti attho. Kālenāti evarūpiṃ bhāsamānopi ca 『『ahaṃ nidhānavatiṃ vācaṃ bhāsissāmī』』ti na akālena bhāsati, yuttakālaṃ pana apekkhitvāva bhāsatīti attho. Sāpadesanti saupamaṃ, sakāraṇanti attho. Pariyantavatinti paricchedaṃ dassetvā yathāssā paricchedo paññāyati, evaṃ bhāsatīti attho. Atthasaṃhitanti anekehipi nayehi vibhajantena pariyādātuṃ asakkuṇeyyatāya atthasampannaṃ bhāsati. Yaṃ vā so atthavādī atthaṃ vadati, tena atthena sahitattā atthasaṃhitaṃ vācaṃ bhāsati, na aññaṃ nikkhipitvā aññaṃ bhāsatīti vuttaṃ hoti. Catuddosāpagataṃ vācaṃ bhāsatīti musāvādādīhi catūhi dosehi apagataṃ vācaṃ bhāsati. Dvattiṃsāya tiracchānakathāyāti dvattiṃsāya saggamokkhānaṃ tiracchānabhūtāya kathāya.

Dasakathāvatthūnīti appicchatādīni dasa vivaṭṭanissitāya kathāya vatthubhūtāni kāraṇāni. Appicchakathanti ettha appicchoti icchāvirahito aniccho nittaṇho. Ettha hi byañjanaṃ sāvasesaṃ viya, attho pana niravaseso. Na hi khīṇāsavassa aṇumattāpi icchā nāma atthi.

Apicettha atricchatā pāpicchatā mahicchatā appicchatāti ayaṃ bhedo veditabbo – tattha sakalābhe atittassa paralābhapatthanā atricchatā nāma, tāya samannāgatassa ekabhājane pakkapūvepi attano patte patite na supakko viya khuddako viya ca khāyati, sveva pana parassa patte pakkhitto supakko viya mahanto viya ca khāyati. Asantaguṇasambhāvanatā pana paṭiggahaṇe ca amattaññutā pāpicchatā nāma, sā 『『idhekacco asaddho samāno saddhoti maṃ jano jānātū』』tiādinā (vibha. 851) nayena atreva āgatāyeva. Tāya ca samannāgato puggalo kohaññe patiṭṭhāti. Santaguṇasambhāvanatā pana paṭiggahaṇe ca amattaññutā mahicchatā nāma, sāpi 『『idhekacco saddho samāno saddhoti maṃ jano jānātūti icchati, sīlavā samāno sīlavāti maṃ jano jānātū』』ti (vibha. 851) iminā nayena āgatāyeva. Tāya samannāgato puggalo dussantappayo hoti, vijātamātāpissa cittaṃ gahetuṃ na sakkoti. Tenetaṃ vuccati –

『『Aggikkhandho samuddo ca, mahiccho cāpi puggalo;

Sakaṭena paccaye detu, tayopete atappayā』』ti. (ma. ni. aṭṭha. 1.252; a. ni. aṭṭha. 1.1.63; udā. aṭṭha. 31);

Santaguṇanigūhanatā pana paṭiggahaṇe ca mattaññutā appicchatā nāma, tāya samannāgato puggalo attani vijjamānampi guṇaṃ paṭicchādetukāmatāya saddho samāno 『『saddhoti maṃ jano jānātū』』ti na icchati. Sīlavā… pavivitto… bahussuto… āraddhavīriyo… samādhisampanno… paññavā… khīṇāsavo samāno 『『khīṇāsavoti maṃ jano jānātū』』ti na icchati seyyathāpi majjhantikatthero. Evaṃ appiccho ca pana bhikkhu anuppannaṃ lābhaṃ uppādeti, uppannaṃ thāvaraṃ karoti, dāyakānaṃ cittaṃ ārādheti, yathā yathā hi so attano appicchatāya appaṃ gaṇhāti, tathā tathā tassa vatte pasannā manussā bahū denti.

Aparopi catubbidho appiccho paccayaappiccho dhutaṅgaappiccho pariyattiappiccho adhigamaappicchoti . Tattha catūsu paccayesu appiccho paccayaappiccho. So dāyakassa vasaṃ jānāti, deyyadhammassa vasaṃ jānāti, attano thāmaṃ jānāti. Yadi hi deyyadhammo bahu hoti, dāyako appaṃ dātukāmo, dāyakassa vasena appaṃ gaṇhāti. Deyyadhammo appo, dāyako bahuṃ dātukāmo, deyyadhammassa vasena appaṃ gaṇhāti. Deyyadhammopi bahu, dāyakopi bahuṃ dātukāmo, attano thāmaṃ ñatvā pamāṇeneva gaṇhāti.

Dhutaṅgasamādānassa attani atthibhāvaṃ na jānāpetukāmo dhutaṅgaappiccho nāma. Yo pana bahussutabhāvaṃ na jānāpetukāmo, ayaṃ pariyattiappiccho nāma. Yo pana sotāpannādīsu aññataro hutvā sotāpannādibhāvaṃ jānāpetuṃ na icchati, ayaṃ adhigamaappiccho nāma. Khīṇāsavo pana atricchataṃ pāpicchataṃ mahicchataṃ pahāya sabbaso icchāpaṭipakkhabhūtāya alobhasaṅkhātāya parisuddhāya appicchatāya samannāgatattā appiccho nāma. 『『Āvuso, atricchatā pāpicchatā mahicchatāti, ime dhammā pahātabbāti, tesu ādīnavaṃ dassetvā evarūpaṃ appicchataṃ samādāya vattitabba』』nti vadanto appicchakathaṃ katheti nāma.

Santuṭṭhīkathantiādīsu visesatthameva dīpayissāma, yojanā pana vuttanayeneva veditabbā. Santuṭṭhīkathanti itarītarapaccayasantosaṃ nissitaṃ kathaṃ. So panesa santoso dvādasavidho hoti. Seyyathidaṃ – cīvare yathālābhasantoso, yathābalasantoso, yathāsāruppasantosoti tividho. Evaṃ piṇḍapātādīsupi.

Tassāyaṃ pabhedavaṇṇanā – idha bhikkhu cīvaraṃ labhati sundaraṃ vā asundaraṃ vā. So teneva yāpeti, aññaṃ na pattheti, labhantopi na gaṇhāti. Ayamassa cīvare yathālābhasantoso. Atha pana yo pakatidubbalo vā hoti, ābādhajarābhibhūto vā, garucīvaraṃ pārupanto kilamati. So sabhāgena bhikkhunā saddhiṃ taṃ parivattetvā lahukena yāpentopi santuṭṭhova hoti. Ayamassa cīvare yathābalasantoso. Aparo paṇītapaccayalābhī hoti. So pattuṇṇacīvarādīnaṃ aññataraṃ mahagghacīvaraṃ, bahūni vā pana cīvarāni labhitvā 『『idaṃ therānaṃ cirapabbajitānaṃ, idaṃ bahussutānaṃ anurūpaṃ, idaṃ gilānānaṃ, idaṃ appalābhīnaṃ hotū』』ti datvā tesaṃ purāṇacīvaraṃ vā saṅkārakūṭādito vā nantakāni uccinitvā tehi saṅghāṭiṃ katvā dhārentopi santuṭṭhova hoti. Ayamassa cīvare yathāsāruppasantoso.

Idha pana bhikkhu piṇḍapātaṃ labhati lūkhaṃ vā paṇītaṃ vā, so teneva yāpeti, aññaṃ na pattheti, labhantopi na gaṇhāti. Ayamassa piṇḍapāte yathālābhasantoso. Yo pana attano pakativiruddhaṃ vā byādhiviruddhaṃ vā piṇḍapātaṃ labhati, yenassa paribhuttena aphāsu hoti, so taṃ sabhāgassa bhikkhuno datvā tassa hatthato sappāyabhojanaṃ bhuñjitvā samaṇadhammaṃ karontopi santuṭṭhova hoti. Ayamassa piṇḍapāte yathābalasantoso. Aparo bahuṃ paṇītaṃ piṇḍapātaṃ labhati, so taṃ cīvaraṃ viya theracirapabbajitabahussutaappalābhīgilānānaṃ datvā tesaṃ vā sesakaṃ piṇḍāya vā caritvā missakāhāraṃ bhuñjantopi santuṭṭhova hoti. Ayamassa piṇḍapāte yathāsāruppasantoso.

Idha pana bhikkhu senāsanaṃ labhati manāpaṃ vā amanāpaṃ vā, so tena neva somanassaṃ na domanassaṃ uppādeti, antamaso tiṇasanthārakenāpi yathāladdheneva tussati. Ayamassa senāsane yathālābhasantoso. Yo pana attano pakativiruddhaṃ vā byādhiviruddhaṃ vā senāsanaṃ labhati, yatthassa vasato aphāsu hoti, so taṃ sabhāgassa bhikkhuno datvā tassa santake sappāyasenāsane vasantopi santuṭṭhova hoti. Ayamassa senāsane yathābalasantoso.

Aparo mahāpuñño leṇamaṇḍapakūṭāgārādīni bahūni paṇītasenāsanāni labhati, so taṃ cīvaraṃ viya theracirapabbajitabahussutaappalābhīgilānānaṃ datvā yattha katthaci vasantopi santuṭṭhova hoti. Ayamassa senāsane yathāsāruppasantoso. Yopi 『『uttamasenāsanaṃ nāma pamādaṭṭhānaṃ, tattha nisinnassa thinamiddhaṃ okkamati, niddābhibhūtassa puna paṭibujjhato pāpavitakkā pātubhavantī』』ti paṭisañcikkhitvā tādisaṃ senāsanaṃ pattampi na sampaṭicchati, so taṃ paṭikkhipitvā abbhokāsarukkhamūlādīsu vasantopi santuṭṭhova hoti. Ayamassa senāsane yathāsāruppasantoso.

Idha pana bhikkhu bhesajjaṃ labhati lūkhaṃ vā paṇītaṃ vā, so yaṃ labhati, teneva tussati, aññaṃ na pattheti, labhantopi na gaṇhāti. Ayamassa gilānapaccaye yathālābhasantoso. Yo pana telena atthiko phāṇitaṃ labhati, so taṃ sabhāgassa bhikkhuno datvā tassa hatthato telaṃ gahetvā aññadeva vā pariyesitvā bhesajjaṃ karontopi santuṭṭhova hoti. Ayamassa gilānapaccaye yathābalasantoso.

Aparo mahāpuñño bahuṃ telamadhuphāṇitādipaṇītabhesajjaṃ labhati, so taṃ cīvaraṃ viya theracirapabbajitabahussutaappalābhīgilānānaṃ datvā tesaṃ ābhatena yena kenaci yāpentopi santuṭṭhova hoti. Yo pana ekasmiṃ bhājane catumadhuraṃ ṭhapetvā ekasmiṃ muttaharītakaṃ 『『gaṇha, bhante, yadicchasī』』ti vuccamāno 『『sacassa tesu aññatarenapi rogo vūpasammati, atha muttaharītakaṃ nāma buddhādīhi vaṇṇita』』nti catumadhuraṃ paṭikkhipitvā muttaharītakena bhesajjaṃ karonto paramasantuṭṭhova hoti. Ayamassa gilānapaccaye yathāsāruppasantoso. Imesaṃ pana paccekapaccayesu tiṇṇaṃ tiṇṇaṃ santosānaṃ yathāsāruppasantosova aggo. Arahā ekekasmiṃ paccaye imehi tīhipi santuṭṭhova.

Pavivekakathanti pavivekanissitaṃ kathaṃ. Tayo hi vivekā kāyaviveko cittaviveko upadhivivekoti. Tattha eko gacchati, eko tiṭṭhati, eko nisīdati, eko seyyaṃ kappeti, eko gāmaṃ piṇḍāya pavisati, eko paṭikkamati, eko abhikkamati, eko caṅkamaṃ adhiṭṭhāti, eko carati, eko viharatīti ayaṃ kāyaviveko nāma. Aṭṭha samāpattiyo pana cittaviveko nāma. Nibbānaṃ upadhiviveko nāma.

Vuttampi hetaṃ – 『『kāyaviveko ca vivekaṭṭhakāyānaṃ nekkhammābhiratānaṃ. Cittaviveko ca parisuddhacittānaṃ paramavodānappattānaṃ. Upadhiviveko ca nirupadhīnaṃ puggalānaṃ visaṅkhāragatāna』』nti (mahāni. 57).

Asaṃsaggakathanti ettha pana savanasaṃsaggo dassanasaṃsaggo samullapanasaṃsaggo sambhogasaṃsaggo kāyasaṃsaggoti pañcavidho saṃsaggo. Tesu idha bhikkhu suṇāti 『『amukasmiṃ gāme vā nigame vā itthī vā kumārī vā abhirūpā dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā』』ti, so taṃ sutvā saṃsīdati visīdati, na sakkoti brahmacariyaṃ sandhāretuṃ, sikkhādubbalyaṃ anāvikatvā hīnāyāvattati. Evaṃ parehi kathiyamānarūpādisampattiṃ attanā vā hasitalapitagītasaddaṃ suṇantassa sotaviññāṇavīthivasena uppanno rāgo savanasaṃsaggo nāma.

『『Idha bhikkhu na heva kho suṇāti, api ca kho sāmaṃ passati itthiṃ vā kumāriṃ vā abhirūpaṃ dassanīyaṃ pāsādikaṃ paramāya vaṇṇapokkharatāya samannāgataṃ, so taṃ disvā saṃsīdati visīdati, na sakkoti brahmacariyaṃ sandhāretuṃ, sikkhādubbalyaṃ anāvikatvā hīnāyāvattati. Evaṃ visabhāgarūpaṃ olokentassa pana cakkhuviññāṇavīthivasena uppannarāgo dassanasaṃsaggo nāma.

Aññamaññaṃ allāpasallāpavasena uppannarāgo pana samullapanasaṃsaggo nāma. Bhikkhuno bhikkhuniyā santakaṃ bhikkhuniyā vā bhikkhussa santakaṃ gahetvā paribhogakaraṇavasena uppannarāgo sambhogasaṃsaggo nāma. Hatthaggāhādivasena uppannarāgo pana kāyasaṃsaggo nāma. Arahā imehi pañcahi saṃsaggehi catūhipi parisāhi saddhiṃ asaṃsaṭṭho, gāhamuttako ceva saṃsaggamuttako ca. Asaṃsaggassa vaṇṇaṃ bhaṇanto asaṃsaggakathaṃ katheti nāma.

Vīriyārambhakathanti ettha yo paggahitavīriyo paripuṇṇakāyikacetasikavīriyo hoti, gamane uppannaṃ kilesaṃ ṭhānaṃ pāpuṇituṃ na deti, ṭhāne uppannaṃ kilesaṃ nisajjaṃ, nisajjāya uppannaṃ kilesaṃ sayanaṃ pāpuṇituṃ na deti, daṇḍena kaṇhasappaṃ uppīḷetvā gaṇhanto viya amittaṃ gīvāya akkamanto viya ca vicarati, tādisassa āraddhavīriyassa vaṇṇaṃ bhaṇanto vīriyārambhakathaṃ katheti nāma.

Sīlakathantiādīsu sīlanti catupārisuddhisīlaṃ. Samādhīti vipassanāpādakā aṭṭha samāpattiyo. Paññāti lokiyalokuttarañāṇaṃ. Vimuttīti arahattaphalavimutti. Vimuttiñāṇadassananti ekūnavīsatividhaṃ paccavekkhaṇañāṇaṃ. Sīlādīnaṃ guṇaṃ pakāsento sīlādikathaṃ katheti nāma.

Satipaṭṭhānakathantiādīni saṅgajālamaticca so munītipariyosānāni pubbe vuttānusārena veditabbāni.

86.Nirāsattīti nittaṇho. Vivekadassī phassesūti paccuppannesu cakkhusamphassādīsu attādibhāvavivekaṃ passati. Diṭṭhīsu ca na nīyatīti dvāsaṭṭhiyā diṭṭhīsu kāyaci diṭṭhiyā na nīyati.

Vipariṇataṃvā vatthuṃ na socatīti pakatibhāvaṃ jahitvā naṭṭhe kismiñci vatthusmiṃ na sokaṃ āpajjati. Vipariṇatasmiṃ vāti vinassamāne vatthumhi.

Cakkhusamphassoti cakkhuṃ vatthuṃ katvā cakkhuviññāṇasahajāto phasso cakkhusamphasso. Sesesupi eseva nayo. Ettha ca purimā cakkhupasādādivatthukāva, manosamphasso hadayavatthukopi avatthukopi sabbo catubhūmako phasso. Adhivacanasamphassoti pariyāyena etassa nāmaṃ hotiyeva . Tayo hi arūpino khandhā sayaṃ piṭṭhivaṭṭakā hutvā attano sahajātasamphassassa adhivacanasamphassoti nāmaṃ karonti. Paṭighasamphassoti nippariyāyena pana paṭighasamphasso nāma pañcadvārikaphasso. Adhivacanasamphasso nāma manodvārikaphasso. Sukhavedanīyo phassoti sukhavedanāya hito uppādako phasso. Itaradvayepi eseva nayo. Kusalo phassoti ekavīsatikusalacittasahajāto phasso. Akusaloti dvādasaakusalasahajāto phasso. Abyākatoti chappaññāsaabyākatasahajāto phasso. Kāmāvacaroti catupaññāsakāmāvacarasahajāto phasso. Rūpāvacaroti kusalādipañcadasarūpāvacarasampayutto . Arūpāvacaroti kusalābyākatavasena dvādasaarūpāvacarasampayutto.

Suññatoti anattānupassanāvasena vipassantassa uppanno maggo suññato, tena sahajāto phasso suññato phasso. Itaradvayepi eseva nayo. Animittoti ettha aniccānupassanāvasena vipassantassa uppanno maggo animitto. Appaṇihitoti dukkhānupassanāvasena vipassantassa uppanno maggo appaṇihito. Lokiyoti loko vuccati lujjanapalujjanaṭṭhena vaṭṭo, tasmiṃ pariyāpannabhāvena loke niyuttoti lokiyo, tebhūmako dhammo. Lokuttaroti lokato uttaro uttiṇṇoti lokuttaro, loke apariyāpannabhāvenapi lokuttaro. Attena vāti attabhāvena vā. Attaniyena vāti attāyattena vā.

87.Patilīnoti rāgādīnaṃ pahīnattā tato apagato. Akuhakoti avimhāpako tīhi kuhanavatthūhi. Apihālūti apihanasīlo, patthanātaṇhāya rahitoti vuttaṃ hoti. Amaccharīti pañcamaccheravirahito. Appagabbhoti kāyapāgabbhiyādivirahito. Ajegucchoti sampannasīlāditāya ajegucchanīyo asecanako manāpo. Pesuṇeyye ca no yutoti dvīhi ākārehi upasaṃharitabbe pisuṇakamme ayutto.

Rāgassa pahīnattāti arahattamaggena rāgakilesassa pahīnabhāvena. Asmimāno pahīno hotīti asmīti unnatimāno samucchedavasena pahīno hoti.

Tīṇi kuhanavatthūnīti tīṇi vimhāpanakāraṇāni. Paccayapaṭisevanasaṅkhātaṃ kuhanavatthūtiādīsu cīvarādīhi nimantitassa tadatthikasseva sato pāpicchataṃ nissāya paṭikkhipanena te ca gahapatike attani suppatiṭṭhitapasāde ñatvā puna tesaṃ 『『aho ayyo appiccho, na kiñci paṭiggaṇhituṃ icchati, suladdhaṃ vata no assa, sace appamattakampi kiñci paṭiggaṇheyyā』』ti nānāvidhehi upāyehi paṇītāni cīvarādīni upanentānaṃ tadanuggahakāmataṃyeva avikatvā paṭiggahaṇena ca tato pabhuti api sakaṭabhārehi upanāmanahetubhūtaṃ vimhāpanaṃ paccayapaṭisevanasaṅkhātaṃ kuhanavatthūti veditabbaṃ. Pāpicchasseva pana sato sambhāvanādhippāyena katena iriyāpathena vimhāpanaṃ iriyāpathasaṅkhātaṃ kuhanavatthūti veditabbaṃ. Pāpicchasseva pana sato uttarimanussadhammādhigamaparidīpanavācāya tathā tathā vimhāpanaṃ sāmantajappanasaṅkhātaṃ kuhanavatthūti veditabbaṃ.

Katamaṃ paccayapaṭisevanasaṅkhātanti ettha paccayapaṭisevananti evaṃ saṅkhātaṃ paccayapaṭisevanasaṅkhātaṃ. Nimantentīti idha gahapatikā 『『bhikkhaṃ gaṇhathā』』ti bhikkhū nimantenti. Ayameva vā pāṭho. 『『Nimantetī』』ti vā 『『vadantī』』ti vā keci paṭhanti. Tādise nimantāpenti. Nimantentīti pāṭhassa sambhavo daṭṭhabbo. Cīvaraṃ paccakkhātīti cīvaraṃ paṭikkhipati. Etaṃ sāruppaṃ, yaṃ samaṇoti yaṃ cīvaradhāraṇaṃ samaṇo karoti, etaṃ sāruppaṃ anucchavikaṃ. Pāpaṇikā vā nantakānīti āpaṇadvāre patikāni antavirahitāni pilotikāni. Uccinitvāti saṃkaḍḍhitvā. Uñchācariyāyāti bhikkhācaraṇena. Piṇḍiyālopenāti piṇḍaṃ katvā laddhaālopena. Pūtimuttena vāti gomuttena vā. Osadhaṃ kareyyāti bhesajjakiccaṃ kareyya. Tadupādāyāti tato paṭṭhāya. Dhutavādoti dhutaguṇavādī. Bhiyyo bhiyyo nimantentīti uparūpari nimantenti. Sammukhībhāvāti sammukhībhāvena, vijjamānatāyāti attho. Pasavatīti paṭilabhati. Saddhāya sammukhībhāvena sakkā kātunti 『『saddhāya sammukhībhāvā』』tiādimāha. Deyyadhammā sulabhā dakkhiṇeyyā ca, saddhā pana dullabhā. Puthujjanassa hi saddhā athāvarā, padavāre padavāre nānā hoti. Tenevassa mahāmoggallānasadisopi aggasāvako pāṭibhogo bhavituṃ asakkonto āha 『『dvinnaṃ kho nesaṃ āvuso dhammānaṃ pāṭibhogo bhogānañca jīvitassa ca, saddhāya pana tvaṃ pāṭibhogo』』ti.

Evaṃ tumhe puññena paribāhirā bhavissathāti ettha puññenāti nissakkatthe karaṇavacanaṃ. Puññato parihīnā parammukhā bhavissatha. Bhākuṭikāti mukhānaṃ padhānapurimaṭṭhitabhāvadassanena bhākuṭikaraṇaṃ, mukhasaṅkocoti vuttaṃ hoti. Bhākuṭikaraṇaṃ sīlamassāti bhākuṭiko, bhākuṭikassa bhāvo bhākuṭiyaṃ. Kuhanāti vimhāpanā. Kuhassa āyanā kuhāyanā. Kuhitassa bhāvo kuhitattaṃ.

Pāpicchoti asantaguṇadīpanakāmo. Icchāpakatoti icchāya apakato, upaddutoti attho. Sambhāvanādhippāyoti bahumānajjhāsayo. Gamanaṃ saṇṭhapetīti abhikkamādigamanaṃ abhisaṅkharoti, pāsādikabhāvaṃ karotīti vuttaṃ hoti. Itaresupi eseva nayo. Paṇidhāya gacchatīti patthanaṃ ṭhapetvā gacchati. Sesesupi eseva nayo. Samāhito viya gacchatīti upacārappatto viya gacchati. Sesesupi eseva nayo.

Āpāthakajjhāyīva hotīti sammukhā āgatānaṃ manussānaṃ jhānaṃ samāpajjanto viya santabhāvaṃ dasseti. Iriyāpathassāti catuiriyāpathassa. Āṭhapanāti ādiṭṭhapanā, ādarena vā ṭhapanā. Ṭhapanāti ṭhapanākāro. Saṇṭhapanāti abhisaṅkharaṇaṃ, pāsādikabhāvakaraṇanti vuttaṃ hoti. Ariyadhammasannissitanti lokuttaradhammapaṭibaddhaṃ. Kuñcikanti avāpuraṇaṃ. Mittāti sinehavanto. Sandiṭṭhāti diṭṭhamattā. Sambhattāti daḷhamittā. Uddaṇḍeti eko patissayaviseso.

Korajikakorajikoti saṅkocasaṅkocako, atisaṅkocakoti vuttaṃ hoti. 『『Koracakakoracako』』ti vā pāṭho. Bhākuṭikabhākuṭikoti ativiya mukhasaṅkocanasīlo. Kuhakakuhakoti ativiya vimhāpako. Lapakalapakoti ativiya sallāpako. Mukhasambhāvikoti attano mukhavasena aññehi saha sambhāviko, appitacittoti eke. Santānanti kilesasantatāya santānaṃ. Samāpattīnanti samāpajjitabbānaṃ. Gambhīranti ninnapatiṭṭhānaṃ. Gūḷhanti dassetuṃ dukkhaṃ. Nipuṇanti sukhumaṃ. Paṭicchannanti padatthena duppaṭivijjhādhippāyaṃ. Lokuttaranti dhammadīpakaṃ. Suññatāpaṭisaññuttanti nibbānapaṭisaññuttaṃ. Atha vā lokuttarasuññatāpaṭisaññuttanti lokuttaradhammabhūtanibbānapaṭisaññuttaṃ.

Kāyikaṃ pāgabbhiyanti kāye bhavaṃ kāyikaṃ. Vācasikacetasikesupi eseva nayo. Acittīkārakatoti bahumānakiriyarahito. Anupāhanānaṃ caṅkamantānanti upāhanavirahitānaṃ caṅkamantānaṃ samīpe, anādare vā sāmivacanaṃ. Saupāhanoti upāhanārūḷho hutvā caṅkamati. Nīce caṅkame caṅkamantānanti akataparicchedāya bhūmiyā caṅkamante paricchedaṃ katvā vālukaṃ ākiritvā ālambanaṃ yojetvā katacaṅkame nīcepi caṅkame caṅkamante. Ucce caṅkame caṅkamatīti iṭṭhakacayanasampanne vedikāparikkhitte ucce caṅkame caṅkamati. Sace pākāraparikkhitto hoti dvārakoṭṭhakayutto, pabbatantaravanantarabhūmantarassa vā suppaṭicchanno, tādise caṅkame caṅkamituṃ vaṭṭati, appaṭicchannepi upacāraṃ muñcitvā vaṭṭati. Ghaṭṭayantopi tiṭṭhatīti atisamīpe tiṭṭhati. Puratopitiṭṭhatīti puratthimatopi tiṭṭhati. Ṭhitakopi bhaṇatīti khāṇuko viya anonamitvā bhaṇati. Bāhāvikkhepakoti bāhuṃ khipitvā khipitvā bhaṇati.

Anupakhajjāti sabbesaṃ nisinnaṭṭhānaṃ pavisitvā. Navepi bhikkhū āsanena paṭibāhatīti attano pattāsane anisīditvā pure vā pacchā vā pavisanto āsanena paṭibāhati nāma.

Anāpucchampi kaṭṭhaṃ pakkhipatīti anāpucchitvā anapaloketvā aggimhi dāruṃ khipati. Dvāraṃ pidahatīti jantāghare pidahati.

Otaratīti udakatitthaṃ pavisati. Nhāyatīti sarīraṃ sineheti. Uttaratīti udakatitthato tīraṃ uggacchati.

Vokkammāpīti atikkamitvāpi. Ovarakānīti gabbhe patiṭṭhitasayanagharāni.

Gūḷhānīti paṭicchannāni. Paṭicchannānīti aññehi paṭicchāditāni.

Anajjhiṭṭho vāti therehi 『『dhammaṃ bhaṇāhī』』ti anāṇatto anāyācito ca.

Pāpadhammoti lāmakadhammo. Asucisaṅkasarasamācāroti aññehi 『『ayaṃ dussīlo』』ti saṅkāya saritabbo ācāro saṃyogo etassāti asucisaṅkasarasamācāro. Saṅkassarasamācāroti sakāraṃ saṃyogaṃ katvāpi paṭhanti. Paṭicchannakammantoti paṭicchāditakāyavacīkammanto. Assamaṇoti na samaṇo. Samaṇapaṭiññoti 『『ahaṃ samaṇo』』ti paṭijānanto. Abrahmacārīti seṭṭhacariyā virahito. Brahmacāripaṭiññoti vuttapaṭipakkho. Antopūtīti abbhantare kusaladhammavirahitattā antopūtibhāvamāpanno. Avassutoti rāgena tinto. Kasambujātoti saṅkārasabhāvo. Ācāragocarasampannoti ettha bhikkhu sagāravo sappatisso hirottappasampanno sunivattho supāruto pāsādikena abhikkantena paṭikkantena ālokitena vilokitena samiñjitena pasāritena okkhittacakkhu iriyāpathasampanno indriyesu guttadvāro bhojane mattaññū jāgariyamanuyutto satisampajaññena samannāgato appiccho santuṭṭho āraddhavīriyo ābhisamācārikesu sakkaccakārī garucittīkārabahulo viharati, ayaṃ vuccati ācāro. Evaṃ tāva ācāro veditabbo.

Gocaro pana tividho upanissayagocaro ārakkhagocaro upanibandhagocaroti. Tattha katamo upanissayagocaro? Dasakathāvatthuguṇasamannāgato kalyāṇamitto, yaṃ nissāya assutaṃ suṇāti, sutaṃ pariyodāpeti, kaṅkhaṃ vitarati, diṭṭhiṃ ujuṃ karoti, cittaṃ pasādeti; yassa vā pana anusikkhamāno saddhāya vaḍḍhati, sīlena, sutena, cāgena, paññāya vaḍḍhati. Ayaṃ vuccati upanissayagocaro.

Katamo ārakkhagocaro? Idha bhikkhu antaragharaṃ paviṭṭho vīthiṃ paṭipanno okkhittacakkhu yugamattadassāvī susaṃvuto gacchati, na hatthiṃ olokento, na assaṃ, na rathaṃ, na pattiṃ, na itthiṃ, na purisaṃ olokento, na uddhaṃ ullokento, na adho olokento, na disāvidisaṃ pekkhamāno gacchati. Ayaṃ vuccati ārakkhagocaro.

Katamo upanibandhagocaro? Cattāro satipaṭṭhānā yattha cittaṃ upanibandhati. Vuttañhetaṃ bhagavatā – 『『ko ca, bhikkhave, bhikkhuno gocaro sako pettiko visayo? Yadidaṃ cattāro satipaṭṭhānā』』ti (saṃ. ni. 5.372), ayaṃ vuccati upanibandhagocaroti. Iti iminā ca ācārena iminā ca gocarena upeto…pe… samannāgato. Tenapi vuccati ācāragocarasampannoti.

Aṇumattesu vajjesu bhayadassāvīti aṇuppamāṇesu asañcicca āpannasekhiyaakusalacittuppādādibhedesu vajjesu bhayadassanasīlo. Samādāya sikkhati sikkhāpadesūti yaṃkiñci sikkhāpadesu sikkhitabbaṃ, taṃ sabbaṃ sammā ādāya sikkhati. Ettha ca 『『pātimokkhasaṃvarasaṃvuto』』ti ettāvatā ca puggalādhiṭṭhānāya desanāya pātimokkhasaṃvarasīlaṃ dassitaṃ. 『『Ācāragocarasampanno』』tiādi pana sabbaṃ yathāpaṭipannassa taṃ sīlaṃ sampajjati, taṃ paṭipattiṃ dassetuṃ vuttanti veditabbaṃ.

88.Sātiyesu anassāvīti sātavatthūsu kāmaguṇesu taṇhāsanthavavirahito. Saṇhoti saṇhehi kāyakammādīhi samannāgato. Paṭibhānavāti pariyattiparipucchādhigamapaṭibhānehi samannāgato. Na saddhoti sāmaṃ adhigatadhammaṃ na kassaci saddahati. Na virajjatīti khayā rāgassa virattattā idāni na virajjati.

Yesaṃ esāti yesaṃ puggalānaṃ sātavatthūsu kāmaguṇesu icchā taṇhā. Appahīnāti santhavasampayuttā taṇhā arahattamaggena appahīnā. Tesaṃ cakkhuto rūpataṇhā savatīti etesaṃ cakkhudvārato pavattajavanavīthisampayuttā rūpārammaṇā taṇhā uppajjati. Āsavatīti okāsato yāva bhavaggā dhammato yāva gotrabhū savati. Sandatīti nadīsotaṃ viya adhomukhaṃ sandati. Pavattatīti punappunaṃ uppattivasena pavattati. Sesadvāresupi eseva nayo. Sukkapakkhe vuttavipariyāyena taṇhā arahattamaggena suppahīnā. Tesaṃ cakkhuto rūpataṇhā na savati.

Saṇhenakāyakammena samannāgatoti apharusena mudunā kāyakammena samaṅgībhūto ekībhūto. Vacīkammādīsupi eseva nayo. Saṇhehi satipaṭṭhānehītiādīsu satipaṭṭhānādayo lokiyalokuttaramissakā. Pariyāpuṇanaatthādiparipucchālokiyalokuttaradhammādhigamavasena sallakkhaṇavibhāvanavavatthānakaraṇasamatthā tisso paṭibhānappabhedasaṅkhātā paññā yassa atthi, so paṭibhānavā. Tassa pariyattiṃ nissāya paṭibhāyatīti tassa puggalassa pariyāpuṇanaṃ allīyitvā ñāṇaṃ jāyati ñāṇaṃ abhimukhaṃ hoti. Cattāro satipaṭṭhānāti sattatiṃsa bodhipakkhiyadhammā lokiyalokuttaramissakavasena vuttā. Maggaphalāni nibbattitalokuttaravasena. Catasso paṭisambhidāyo cha ca abhiññāyo vimokkhantikavasena vuttāti ñātabbā.

Tattha catasso paṭisambhidāyoti cattāro ñāṇappabhedāti attho. Iddhividhādiāsavakkhayapariyosānāni adhikāni cha ñāṇāni. Tassāti parassa, attho paṭibhāyatīti sambandho. Atthoti saṅkhepato hetuphalaṃ. Tañhi yasmā hetuanusārena arīyati adhigamīyati pāpuṇīyati, tasmā atthoti vuccati. Pabhedato pana yaṃkiñci paccayuppannaṃ nibbānaṃ bhāsitattho vipāko kiriyāti ime pañca dhammā atthoti veditabbā, taṃ atthaṃ paccavekkhantassa so attho pabhedato ñāto pākaṭo hoti. Dhammoti saṅkhepato paccayo. So hi yasmā taṃ taṃ vidahati pavatteti ceva pāpeti ca, tasmā dhammoti vuccati. Pabhedato pana yo koci phalanibbattako hetu ariyamaggo bhāsitaṃ kusalaṃ akusalanti ime pañca dhammā dhammoti veditabbā, taṃ dhammaṃ paccavekkhantassa so dhammo pabhedato ñāto pākaṭo hoti, tasmiṃ atthe ca dhamme ca yā sabhāvanirutti abyabhicārī vohāro, tassa abhilāpe bhāsane udīraṇe taṃ lapitaṃ bhāsitaṃ udīritaṃ sabhāvaniruttisaddaṃ ārammaṇaṃ katvā paccavekkhantassa sā nirutti ñātā pākaṭā hoti.

Ettha atthe ñāte attho paṭibhāyatīti idāni tassa saddaṃ āharitvā vuttappabhede atthe pākaṭībhūte vuttappabhedo attho tassa puggalassa paṭibhāyati ñāṇābhimukho hoti. Dhamme ñātedhammo paṭibhāyatīti vuttappabhede dhamme pākaṭībhūte vuttappabhedo dhammo paṭibhāyati. Niruttiyā ñātāya nirutti paṭibhāyatīti vuttappabhedāya niruttiyā pākaṭāya vuttappabhedā nirutti paṭibhāyati. Imesu tīsu ñāṇesu ñāṇanti atthadhammaniruttīsu imesu tīsu sabbatthakañāṇamārammaṇaṃ katvā paccavekkhantassa tesu tīsu ñāṇesu pabhedagataṃ ñāṇaṃ, yathāvuttesu vā tesu tīsu ñāṇesu gocarakiccādivasena vitthāragataṃ ñāṇaṃ paṭibhānapaṭisambhidā. Imāya paṭibhānapaṭisambhidāyāti imāya vuttappakārāya yathāvuttavitthārapaññāya upeto hoti. So vuccati paṭibhānavāti nigamento āha. Yassa pariyatti natthīti pariyatti nāma buddhavacanaṃ. Tañhi uggaṇhantassa paṭisambhidā visadā honti. Yassa puggalassa evarūpā pariyatti natthi. Paripucchā natthīti paripucchā nāma pāḷiaṭṭhakathādīsu gaṇṭhipadaatthapadavinicchayakathā. Uggahitapāḷiādīsu hi atthaṃ kathentassa paṭisambhidā visadā honti. Adhigamo natthīti adhigamo nāma arahattappatti. Arahattañhi pattassa paṭisambhidā visadā honti. Yassa vuttappakārā tividhā sampatti natthi. Kiṃ tassa paṭibhāyissatīti kena kāraṇena tassa puggalassa pabhedagataṃ ñāṇaṃ upaṭṭhahissati.

Sāmanti sayameva. Sayaṃ abhiññātanti sayameva tena ñāṇena avagamitaṃ. Attapaccakkhaṃ dhammanti attanā paṭivijjhitaṃ paccavekkhitaṃ dhammaṃ. Na kassaci saddahatīti attapaccakkhatāya paresaṃ na saddahati, saddhāya na gacchati. Avijjāpaccayā saṅkhārātiādikaṃ dvādasapadikapaccayākāradassanavasena vuttaṃ. Avijjānirodhātiādayo saṃsāranivattiṃ sandhāya vuttā. Idaṃ dukkhantiādi saccadassanavasena. Ime āsavātiādayo aparena pariyāyena kilesavasena paccayadassanavasena. Ime dhammā abhiññeyyātiādayo abhiññeyyapariññeyyapahātabbabhāvetabbasacchikātabbadhammānaṃ dassanavasena. Channaṃ phassāyatanānantiādayo phassāyatanānaṃ uppattiñca atthaṅgamañca assādañca upaddavañca nissaraṇañca dassanavasena. Pañcannaṃ upādānakkhandhānaṃ pañcavīsatividhena udayañca vayañca, tesu chandarāgavasena assādañca, tesaṃ vipariṇāmaṃ ādīnavañca, nissaraṇasaṅkhātaṃ nibbānañca. Catunnaṃ mahābhūtānaṃ avijjādisamudayañca, avijjādinirodhe atthaṅgamañca evamādidassanavasena vuttā. Ete dhammā tattha tattha vuttanayena veditabbā.

Amatogadhanti natthi etassa maraṇasaṅkhātaṃ matanti amataṃ. Kilesavisapaṭipakkhattā agadantipi amataṃ. Tasmiṃ ninnatāya amatogadhaṃ. Amataparāyananti vuttappakāraṃ amataṃ paraṃ ayanaṃ gati patiṭṭhā assāti amataparāyanaṃ. Amatapariyosānanti taṃ amataṃ saṃsārassa niṭṭhābhūtattā pariyosānamassāti amatapariyosānaṃ.

89.Lābhakamyā na sikkhatīti lābhapatthanāya suttantādīni na sikkhati. Aviruddho ca taṇhāya, rasesu nānugijjhatīti virodhābhāvena ca aviruddho hutvā taṇhāya mūlarasādīsu gedhaṃ nāpajjati.

Kena nu khoti lābhapatthanāya kāraṇacintena pihassa pariyesane nipāto. Lābhābhinibbattiyāti catunnaṃ paccayānaṃ visesena uppattiyā. Lābhaṃ paripācentoti paccaye paripācayanto.

Attadamatthāyāti vipassanāsampayuttāya paññāya attano damanatthāya. Attasamatthāyāti samādhisampayuttāya paññāya attano samādhānatthāya. Attaparinibbāpanatthāyāti duvidhenāpi ñāṇena attano anupādāparinibbānatthāya. Vuttañhetaṃ 『『anupādāparinibbānatthaṃ kho āvuso bhagavati brahmacariyaṃ vussatī』』ti (ma. ni. 1.259). Appicchaññeva nissāyāti ettha paccayaappiccho adhigamaappiccho pariyattiappiccho dhutaṅgaappicchoti cattāro appicchā, tesaṃ nānatthaṃ heṭṭhā vitthāritaṃ eva, taṃ appicchaṃ allīyitvā. Santuṭṭhiññevāti catūsu paccayesu ca tividhaṃ santosaṃ allīyitvā, etesaṃ vibhāgo heṭṭhā vitthāritoyeva. Sallekhaññevāti kilesalekhanaṃ. Idamatthitaññevāti imehi kusaladhammehi atthi idamatthi, tassa bhāvo idamatthitā, taṃ idamatthitaṃyeva nissāya allīyitvā.

Rasoti niddesassa uddesapadaṃ. Mūlarasoti yaṃkiñci mūlaṃ paṭicca nibbattaraso. Khandharasādīsupi eseva nayo. Ambilanti takkambilādi. Madhuranti ekantato gosappiādi. Madhu pana kasāvayuttaṃ ciranikkhittaṃ kasāvaṃ hoti, phāṇitaṃ khāriyuttaṃ ciranikkhittaṃ khāriyaṃ hoti. Sappi pana ciranikkhittaṃ vaṇṇagandhe jahantampi rasaṃ na jahatīti tadeva ekantamadhuraṃ. Tittakanti nimbapaṇṇādi. Kaṭukanti siṅgiveramaricādi. Loṇikanti sāmuddikaloṇādi. Khārikanti vātiṅgaṇakaḷīrādi. Lambikanti badarāmalakakapiṭṭhasālavādi. Kasāvanti harītakādi. Ime sabbepi rasā vatthuvasena vuttā. Taṃtaṃvatthuko panettha raso ca ambilādīni nāmehi vuttoti veditabbo. Sādūti iṭṭharaso. Asādūti aniṭṭharaso. Iminā padadvayena sabbopi raso pariyādinno. Sītanti sītaraso. Uṇhanti uṇharaso. Evamayaṃ mūlarasādinā bhedena bhinnopi raso lakkhaṇādīhi abhinnoyeva. Sabbopi hesa jivhāpaṭihananalakkhaṇo, jivhāviññāṇassa visayabhāvaraso, tasseva gocarapaccupaṭṭhāno. Te jivhaggena rasaggānīti ete samaṇabrāhmaṇā pasādajivhaggena uttamarasāni. Pariyesantāti gavesamānā. Āhiṇḍantīti tattha tattha vicaranti. Te ambilaṃ labhitvā anambilaṃ pariyesantīti takkādiambilaṃ laddhā anambilaṃ gavesanti. Evaṃ sabbaṃ parivattetvā parivattetvā yojitaṃ.

Paṭisaṅkhā yoniso āhāraṃ āhāretīti paṭisaṅkhānapaññāya jānitvā upāyena āhāraṃ āhāreti. Idāni upāyaṃ dassetuṃ 『『neva davāyā』』tiādi vuttaṃ.

Tattha neva davāyāti davatthāya na āhāreti. Tattha naṭalaṅghakādayo davatthāya āhārenti nāma. Yañhi bhojanaṃ bhuttassa naccagītakabbasilokasaṅkhāto davo atirekatarena paṭibhāti, taṃ bhojanaṃ adhammena visamena pariyesitvā te āhārenti. Ayaṃ pana bhikkhu na evamāhāreti.

Namadāyāti mānamadapurisamadānaṃ vaḍḍhanatthāya na āhāreti. Tattha rājarājamahāmattā madatthāya āhārenti nāma. Te hi attano mānamadapurisamadānaṃ vaḍḍhanatthāya piṇḍarasabhojanādīni paṇītabhojanāni bhuñjanti. Ayaṃ pana bhikkhu evaṃ nāhāreti.

Namaṇḍanāyāti sarīramaṇḍanatthāya na āhāreti. Tattha rūpūpajīviniyo mātugāmā antepurikādayo ca sappiphāṇitādīni pivanti, siniddhamudumaddavabhojanaṃ āhārenti. Evaṃ no aṅgalaṭṭhi susaṇṭhitā bhavissati, sarīre chavivaṇṇo pasanno bhavissatīti. Ayaṃ pana bhikkhu evaṃ na āhāreti.

Na vibhūsanāyāti sarīre maṃsavibhūsanatthāya na āhāreti. Tattha nibbuddhamallamuṭṭhikamallaceṭakādayo susiniddhehi macchamaṃsādīhi sarīraṃ pīṇenti 『『evaṃ no maṃsaṃ ussadaṃ bhavissati pahārasahanatthāyā』』ti. Ayaṃ pana bhikkhu evaṃ sarīre maṃsavibhūsanatthāya na āhāreti.

Yāvadevāti āhārāharaṇapayojanassa paricchedaniyamadassanaṃ. Imassa kāyassa ṭhitiyāti imassa catumahābhūtikassa karajakāyassa ṭhapanatthāya āhāreti, idamassa āhārāharaṇe payojananti attho. Yāpanāyāti jīvitindriyayāpanatthāya āhāreti. Vihiṃsūparatiyāti vihiṃsā nāma abhuttapaccayā uppajjanakakhuddā, tassā uparatiyā vūpasamanatthāya āhāreti. Brahmacariyānuggahāyāti brahmacariyaṃ nāma tisso sikkhā sakalasāsanaṃ, tassa anuggaṇhatthāya āhāreti.

Itīti upāyanidassanaṃ, iminā upāyenāti attho. Purāṇañca vedanaṃ paṭihaṅkhāmīti purāṇavedanaṃ nāma abhuttapaccayā uppajjanakavedanā, taṃ paṭihanissāmīti āhāreti. Navañca vedanaṃ na uppādessāmīti navavedanā nāma atibhuttapaccayena uppajjanakavedanā, na taṃ uppādessāmīti āhāreti. Atha vā navavedanā nāma bhuttapaccayā na uppajjanakavedanā, tassā anuppannāya anuppajjanatthameva āhāreti.

Yātrā ca me bhavissatīti yāpanā ca me bhavissati. Anavajjatā cāti ettha atthi sāvajjaṃ, atthi anavajjaṃ. Tattha adhammikapariyesanā adhammikapaṭiggahaṇaṃ adhammena paribhogoti idaṃ sāvajjaṃ nāma. Dhammena pana pariyesitvā dhammena paṭiggahetvā paccavekkhitvā paribhuñjanaṃ anavajjaṃ nāma. Ekacco anavajjeyeva sāvajjaṃ karoti, 『『laddhaṃ me』』ti katvā pamāṇātikkantaṃ bhuñjati, taṃ jīrāpetuṃ asakkonto uddhaṃvirecanaadhovirecanādīhi kilamati, sakalavihāre bhikkhū tassa sarīrapaṭijagganabhesajjapariyesanādīsu ussukkaṃ āpajjanti, 『『kiṃ ida』』nti vutte 『『asukassa nāma udaraṃ uddhumāta』』ntiādiṃ vadanti. 『『Esa niccakālampi evaṃ pakatikoyeva, attano kucchippamāṇaṃ nāma na jānātī』』ti nindanti garahanti. Ayaṃ anavajjeyeva sāvajjaṃ karoti nāma. Evaṃ akatvā 『『anavajjatā ca me bhavissatī』』ti āhāreti.

Phāsuvihāro cāti etthāpi atthi phāsuvihāro, atthi na phāsuvihāro. Tattha āharahatthako alaṃsāṭako tatravaṭṭako kākamāsako bhuttavamitakoti imesaṃ pañcannaṃ brāhmaṇānaṃ bhojanaṃ na phāsuvihāro nāma. Etesu hi āharahatthako nāma bahuṃ bhuñjitvā attano dhammatāya uṭṭhātuṃ asakkonto 『『āhara hattha』』nti vadati. Alaṃsāṭako nāma accuddhumātakucchitāya uṭṭhitopi sāṭakaṃ nivāsetuṃ na sakkoti. Tatravaṭṭako nāma uṭṭhātuṃ asakkonto tatreva parivaṭṭati. Kākamāsako nāma yathā kākehi āmasituṃ sakkoti, evaṃ yāva mukhadvārā āhāreti. Bhuttavamitako nāma mukhena sandhāretuṃ asakkonto tattheva vamati. Evaṃ akatvā 『『phāsuvihāro ca me bhavissatī』』ti āhāreti. Phāsuvihāro nāma catūhi pañcahi ālopeti ūnūdaratā. Ettakañhi bhuñjitvā pānīyaṃ pivato cattāro iriyāpathā sukhena pavattanti. Tasmā dhammasenāpati evamāha –

『『Cattāro pañca ālope, abhutvā udakaṃ pive;

Alaṃ phāsuvihārāya, pahitattassa bhikkhuno』』ti. (theragā. 983; mi. pa. 6.5.10);

Imasmiṃ pana ṭhāne aṅgāni samodhānetabbāni. Neva davāyāti hi ekaṃ aṅgaṃ, na madāyāti ekaṃ, na maṇḍanāyāti ekaṃ, na vibhūsanāyāti ekaṃ, yāvadeva imassa kāyassa ṭhitiyā yāpanāyāti ekaṃ, vihiṃsūparatiyā brahmacariyānuggahāyāti ekaṃ, iti purāṇañca vedanaṃ paṭihaṅkhāmi navañca vedanaṃ na uppādessāmīti ekaṃ, yātrā ca me bhavissatīti ekaṃ aṅgaṃ, anavajjatā ca phāsuvihāro cāti ayamettha bhojanānisaṃso.

Mahāsivatthero panāha – 『『heṭṭhā cattāri aṅgāni paṭikkhepo nāma, upari pana aṭṭhaṅgāni samodhānetabbānī』』ti. Tattha yāvadeva imassa kāyassa ṭhitiyāti ekaṃ aṅgaṃ, yāpanāyāti ekaṃ, vihiṃsūparatiyāti ekaṃ, brahmacariyānuggahāyāti ekaṃ, iti purāṇañca vedanaṃ paṭihaṅkhāmīti ekaṃ, navañca vedanaṃ na uppādessāmīti ekaṃ, yātrā ca me bhavissatīti ekaṃ, anavajjatā cāti ekaṃ, phāsuvihāro pana bhojanānisaṃsoti. Evaṃ aṭṭhaṅgasamannāgataṃ āhāraṃ āhāreti.

90.Upekkhakoti chaḷaṅgupekkhāya samannāgato. Satoti kāyānupassanādisatiyutto.

Upekkhakoti chaḷaṅgupekkhāya samannāgatoti ettha chaḷaṅgupekkhādhammo nāma koti? Ñāṇādayo. 『『Ñāṇa』』nti vutte kiriyato cattāri ñāṇasampayuttāni labbhanti, 『『satatavihāro』』ti vutte aṭṭha mahācittāni labbhanti, 『『rajjanadussanaṃ natthī』』ti vutte dasa cittāni labbhanti. Somanassaṃ āsevanavasena labbhati. Cakkhunā rūpaṃ disvāti kāraṇavasena cakkhūti laddhavohārena rūpadassanasamatthena cakkhuviññāṇena rūpaṃ disvā. Porāṇā panāhu – cakkhu rūpaṃ na passati acittakattā, cittampi na passati acakkhukattā. Dvārārammaṇasaṅghaṭṭanena pana pasādavatthukena cittena passati. Īdisesu pana ṭhānesu 『『dhanunā vijjhatī』』tiādīsu viya sasambhārakathā nāma hoti. Tasmā cakkhuviññāṇena rūpaṃ disvāti ayamevettha attho.

Neva sumano hotīti lobhuppattivasena chandarāguppattivasena somanasso na hoti. Na dummanoti paṭighuppattivasena duṭṭhacitto na hoti. Upekkhakoti upapattito ikkhako hoti, apakkhapatito hutvā iriyāpathaṃ pavatteti. Sato sampajānoti satimā ñāṇasampanno. Manāpaṃ nābhigijjhatīti manavaḍḍhanakaṃ iṭṭhārammaṇaṃ nābhigijjhati na pattheti. Nābhihaṃsatīti na tussati. Na rāgaṃ janetīti tattha tattha rañjanaṃ na uppādeti. Tassaṭhitova kāyo hotīti tassa khīṇāsavassa cakkhādikāyo kampārahitattā ṭhito niccalo hoti. Amanāpanti aniṭṭhārammaṇaṃ . Na maṅku hotīti domanassito na hoti. Appatiṭṭhitacittoti kodhavasena ṭhitamano na hoti. Alīnamanasoti alīnacitto. Abyāpannacetasoti byāpādarahitacitto.

Rajanīye na rajjatīti rajanīyasmiṃ vatthusmiṃ na rāgaṃ uppādeti. Dussanīye na dussatīti dosuppāde vatthusmiṃ na dosaṃ uppādeti. Mohanīye na muyhatīti mohanīyasmiṃ vatthusmiṃ na mohaṃ uppādeti. Kopanīye na kuppatīti kodhanīyasmiṃ vatthusmiṃ na calati. Madanīye na majjatīti madanīyasmiṃ vatthusmiṃ na saṃsīdati. Kilesanīye na kilissatīti upatapanīyasmiṃ vatthusmiṃ na upatappati. Diṭṭhe diṭṭhamattoti rūpārammaṇe cakkhuviññāṇena diṭṭhe diṭṭhamatto. Sute sutamattoti saddāyatane sotaviññāṇena sute sutamatto. Mute mutamattoti ghānajivhākāyaviññāṇena pāpuṇitvā gahite gahitamatto. Viññāte viññātamattoti manoviññāṇena ñāte ñātamatto. Diṭṭhe na limpatīti cakkhuviññāṇena diṭṭhe rūpārammaṇe taṇhādiṭṭhilepena na limpati. Diṭṭhe anūpayoti rūpārammaṇe nittaṇho hoti. Anapāyoti apaduṭṭhacitto.

Saṃvijjatīti labbhati. Passatīti oloketi. Chandarāgoti sineho. Rūpārāmanti rūpaṃ ārāmaṃ assāti rūpārāmaṃ. Rūpe ratanti rūparataṃ. Rūpe santuṭṭhīti rūpasammuditaṃ.

Dantaṃ nayanti samitinti uyyānakīḷāmaṇḍalādīsu mahājanamajjhaṃ gacchantā dantameva goṇajātiṃ vā assajātiṃ vā yāne yojetvā nayanti. Rājāti tathārūpāneva ṭhānāni gacchanto rājāpi dantameva abhiruhati. Manussesūti manussesupi catūhi ariyamaggehi danto nibbisevanova seṭṭho. Yotivākyanti yo evarūpaṃ atikkamavacanaṃ punappunaṃ vuccamānampi titikkhati na paṭipphandati na vihaññati, evarūpo danto seṭṭhoti attho.

Assatarāti vaḷavāya gadrabhena jātā. Ājānīyāti yaṃ assadammasārathi kāraṇaṃ kāreti, tassa khippaṃ jānanasamatthā. Sindhavāti sindhavaraṭṭhe jātā assā. Mahānāgāti kuñjarasaṅkhātā mahāhatthino. Attadantoti ete assatarā vā ājānīyā vā sindhavā vā kuñjarā vā varā dantā, na adantā. Yo pana catumaggasaṅkhātena attadantena dantatāya attadanto nibbisevano, ayaṃ tatopi varaṃ, sabbehipi etehi uttaritaroti attho.

Na hi etehi yānehīti yāni etāni hatthiyānādiyānāni, na hi etehi yānehi koci puggalo supinantenapi agatapubbattā 『『agata』』nti saṅkhātaṃ nibbānadisaṃ, taṃ ṭhānaṃ gaccheyya. Yathā pubbabhāge indriyadamena dantena aparabhāge ariyamaggabhāvanāya sudantena danto nibbisevano sappañño puggalo taṃ agatapubbaṃ disaṃ gacchati, dantabhūmiṃ pāpuṇāti. Tasmā attadamanameva varanti attho.

Vidhāsu na vikampantīti seyyassa seyyohamasmītiādīsu mānavidhāsu na calanti nappavedhanti. Vippamuttā punabbhavāti punabbhavapaṭisandhiyā punappunaṃ uppattito suṭṭhu muttā muñcitvā ṭhitā. Dantabhūmimanuppattāti ekantadamanaṃ arahattaphalabhūmiṃ pāpuṇitvā ṭhitā. Te loke vijitāvinoti te arahanto sattaloke vijitavijayā vijitavanto nāma honti.

Yasmā ca bhāvitindriyo nibbhayo nibbikāro danto hoti, tasmā tamatthaṃ dassento 『『yassindriyānī』』ti gāthamāha. Tassattho – yassa cakkhādīni chaḷindriyāni gocarabhāvanāya aniccāditilakkhaṇaṃ āropetvā vāsanābhāvanāya satisampajaññagandhaṃ gāhāpetvā bhāvitāni, tāni ca kho ajjhattagocarabhāvanāya, evaṃ pana bahiddhā ca sabbaloketi yattha yattha indriyānaṃ vekallatā vekallato vā sambhavo, tattha nābhijjhādivasena bhāvitānīti evaṃ nibbijjha ñatvā paṭivijjhitvā imaṃ parañca lokaṃ sakasantatikhandhalokaṃ parasantatikhandhalokañca dantamaraṇaṃ maritukāmo kālaṃ kaṅkhati, jīvitakkhayakālaṃ āgameti patimāneti, na bhāyati maraṇassa. Yathāha –

『『Maraṇe me bhayaṃ natthi, nikanti natthī jīvite』』. (theragā. 20);

『『Nābhikaṅkhāmi maraṇaṃ, nābhikaṅkhāmi jīvitaṃ;

Kālañca patimānemi, nibbisaṃ bhatako yathā』』ti. (theragā. 606, 654, 1002; mi. pa. 2.2.4 thokaṃ visadisaṃ);

Bhāvitosa dantoti evaṃ bhāvitindriyo so danto.

91.Nissayatāti taṇhādiṭṭhinissayā. Ñatvā dhammanti aniccādīhi ākārehi dhammaṃ jānitvā. Anissitoti evaṃ tehi nissayehi anissito. Tena aññatra dhammañāṇā natthi nissayānaṃ abhāvoti dīpeti. Bhavāya vibhavāya vāti sassatāya ucchedāya vā. Imissā gāthāya niddeso uttāno.

92.Taṃ brūmi upasantoti taṃ evarūpaṃ ekekagāthāya vuttaṃ upasantoti kathemi. Atarī so visattikanti so imaṃ visatādibhāvena visattikāsaṅkhātaṃ mahātaṇhaṃ atari.

Attano diṭṭhiyā rāgo abhijjhākāyaganthoti sayaṃ gahitadiṭṭhiyā rañjanasaṅkhāto rāgo abhijjhākāyagantho. Paravādesu āghāto appaccayoti paresaṃ vādapaṭivādesu kopo ca atuṭṭhākāro ca byāpādo kāyagantho. Attano sīlaṃ vā vataṃ vāti sayaṃ gahitamethunaviratisaṅkhātaṃ sīlaṃ vā govatādivataṃ vā. Sīlabbataṃ vāti tadubhayaṃ vā. Parāmāsoti iminā suddhītiādivasena parato āmasati. Attano diṭṭhi idaṃsaccābhiniveso kāyaganthoti sayaṃ gahitadiṭṭhiṃ 『『idameva saccaṃ moghamañña』』nti (udā. 54; ma. ni. 3.27, 301) ayoniso abhiniveso idaṃsaccābhiniveso kāyagantho. Ganthā tassa na vijjantīti tassa khīṇāsavassa dve diṭṭhiganthā sotāpattimaggena na santi. Byāpādo kāyagantho anāgāmimaggena. Abhijjhākāyagantho arahattamaggena.

  1. Idāni tameva upasantaṃ pasaṃsanto āha 『『na tassa puttā』』ti evamādi. Tattha puttā atrajādayo cattāro. Ettha ca puttapariggahādayo puttādināmena vuttāti veditabbā. Te hissa na vijjanti, tesaṃ vā abhāvena puttādayo na vijjantīti. Attāti 『『attā atthī』』ti gahitā sassatadiṭṭhiṃ natthi. Nirattāti 『『ucchijjatī』』ti gahitā ucchedadiṭṭhi.

Natthīti gahetabbaṃ natthi. Muñcitabbaṃ natthīti mocetabbaṃ natthi. Yassa natthi gahitanti yassa puggalassa taṇhādiṭṭhivasena gahitaṃ na vijjati. Tassa natthi muñcitabbanti tassa puggalassa muñcitabbaṃ na vijjati. Gāhamuñcanasamatikkantoti gahaṇañca mocanañca vītivatto. Vuddhiparihānivītivattoti vuḍḍhiñca hāniñca atikkanto.

94.Yena naṃ vajjuṃ puthujjanā, atho samaṇabrāhmaṇāti yena taṃ rāgādinā vajjena puthujjanā sabbepi devamanussā itova bahiddhā samaṇabrāhmaṇā ca rattoti vā duṭṭhoti vā vadeyyuṃ. Taṃ tassa apurakkhatanti taṃ rāgādivajjaṃ tassa arahato apurakkhataṃ. Tasmā vādesu nejatīti taṃkāraṇā nindāvacanesu na kampati.

Nejatīti niddesassa uddesapadaṃ. Na iñjatīti calanaṃ na karoti. Na calatīti na tattha namati. Na vedhatīti kampetuṃ asakkuṇeyyatāya na phandati. Nappavedhatīti na kampati. Na sampavedhatīti na parivattati.

95.Na ussesu vadateti visiṭṭhesu attānaṃ antokatvā 『『ahaṃ visiṭṭho』』ti atimānavasena na vadati. Esa nayo itaresu dvīsu. Kappaṃ neti akappiyoti so evarūpo duvidhampi kappaṃ na eti. Kasmā? Yasmā akappiyo, pahīnakappoti vuttaṃ hoti. Imissāpi gāthāya niddeso uttānova.

96.Sakanti mayhanti pariggahitaṃ. Asatā ca na socatīti avijjamānādinā asatā ca na socati. Dhammesu ca na gacchatīti sabbadhammesu chandādivasena na gacchati. Sa ve santoti vuccatīti so evarūpo naruttamo 『『santo』』ti vuccati. Imissāpi gāthāya niddeso uttānova. Arahattanikūṭena desanaṃ niṭṭhāpesi. Desanāpariyosāne koṭisatasahassadevatānaṃ arahattappatti ahosi, sotāpannādīnaṃ gaṇanā natthīti.

Saddhammappajjotikāya mahāniddesaṭṭhakathāya

Purābhedasuttaniddesavaṇṇanā niṭṭhitā.

  1. Kalahavivādasuttaniddesavaṇṇanā

  2. Ekādasame kalahavivādasuttaniddese kutopahūtā kalahā vivādāti kalaho ca tassa pubbabhāgo vivādo cāti ime kuto jātā. Paridevasokā sahamaccharā cāti paridevasokā ca sahamaccharā ca kuto pahūtā. Mānātimānā sahapesuṇā cāti mānā ca atimānā ca pesuṇā ca kuto pahūtā. Teti te sabbepi aṭṭha kilesadhammā. Tadiṅgha byūhīti taṃ mayā pucchitamatthaṃ brūhi, yācāmi taṃ ahanti. Yācanattho hi iṅghāti nipāto.

Ekena ākārenāti ekena kāraṇena. Aparena ākārenāti aparena kāraṇena. Āgārikā daṇḍapasutāti gahapatino vihesamānā. Pabbajitā āpattiṃ āpajjantāti anagārikā sattasu āpattikkhandhesu aññataraṃ āpajjamānā.

Kutopahūtāti kutobhūtā. Kutojātāti kuto paṭiladdhabhāvā. Kutosañjātāti upasaggena padaṃ vaḍḍhitaṃ. Kutonibbattāti kuto nibbattalakkhaṇaṃ pattā. Upasaggena padaṃ vaḍḍhetvā 『『kutoabhinibbattā』』ti vuttaṃ. Kutopātubhūtāti kutopākaṭībhūtā. Kiṃ nidānātiādīsu attano phalaṃ nidetīti nidānaṃ. Etasmā phalaṃ samudetīti samudayo. Etasmā phalaṃ jāyatīti jāti. Etasmā phalaṃ pabhavatīti pabhavo. Mūlaṃ pucchatīti kalahassa kāraṇaṃ pucchati. Kāraṇañhi patiṭṭhaṭṭhena mūlaṃ. Attano phalanipphādanatthaṃ hinoti pavattatīti hetu. 『『Handa naṃ gaṇhathā』』ti dassentaṃ viya attano phalaṃ nidetīti nidānaṃ. Etasmā phalaṃ sambhavatīti sambhavo. Pabhavati phalaṃ etasmāti pabhavo. Samuṭṭhāti ettha phalaṃ, etena vā samuṭṭhātīti samuṭṭhānaṃ. Attano phalaṃ āharatīti āhāro. Apaṭikkhipitabbaṭṭhena attano phalaṃ ārametīti ārammaṇaṃ. Etaṃ paṭicca apaṭikkhipitvā phalaṃ eti pavattatīti paccayo. Etasmā phalaṃ samudetīti samudayoti evametesaṃ padānaṃ vacanattho veditabbo. Taṃ sandhāya 『『kalahassa ca vivādassa ca mūlaṃ pucchatī』』tiādinā nayena desanā vuttā.

98.Piyappahūtāti piyavatthuto jātā. Maccherayuttā kalahā vivādāti iminā kalahavivādādīnaṃ na kevalaṃ piyavatthumeva, macchariyampi paccayaṃ dasseti. Kalahavivādasīsena cettha sabbepi te dhammā vuttāti veditabbā. Yathā ca etesaṃ macchariyaṃ, tathā pesuṇānañca vivādaṃ. Tenāha 『『vivādajātesu ca pesuṇānī』』ti. Imissā gāthāya niddeso uttānatthoyeva.

99.Piyā su lokasmiṃ kutonidānā, ye cāpi lobhā vicaranti loketi 『『piyappahūtā kalahā』』ti ye ettha vuttā, te piyā lokasmiṃ kutonidānā, na kevalañca piyā, ye cāpi khattiyādayo loke vicaranti lobhahetu lobhenābhibhūtā vicaranti, tesaṃ so lobho ca kutonidānoti dve atthe ekāya pucchāya pucchati. Kutonidānāti cettha kiṃnidānā kiṃhetukāti paccattavacanassa toādeso veditabbo, samāse cassa lopābhāvo. Atha vā nidānāti jātā, uppannāti attho. Tasmā kuto jātā kuto uppannāti vuttaṃ hoti. Āsā ca niṭṭhā cāti āsā ca tassā āsāya samiddhi ca. Ye samparāyāya narassa hontīti ye narassa samparāyāya honti, parāyanā hontīti vuttaṃ hoti. Ekā evāyampi pucchā.

Dīpā hontīti patiṭṭhā bhavanti. Saraṇā hontīti dukkhanāsanā honti. Niṭṭhāparāyanā hontīti samiddhiparāyanā honti.

100.Chandānidānānīti kāmacchandādichandanidānāni. Ye cāpi lobhā vicarantīti ye cāpi khattiyādayo lobhā vicaranti, tesaṃ lobhopi chandanidānoti dvepi atthe ekato vissajjeti. Itonidānāti chandanidānā evāti vuttaṃ hoti. 『『Itonidānā』』ti hi chandaṃ sandhāyāha. Chandanidānā hi lobhādayo. 『『Itonidānā』』ti saddasiddhi cettha 『『kutonidānā』』ti ettha vuttanayena veditabbā. Āsāya samiddhi vuccati niṭṭhāti ajjhāsayanibbattipaṭilābho kathīyati.

101.Vinicchayāti taṇhādiṭṭhivinicchayā. Ye cāpi dhammā samaṇena vuttāti ye ca aññepi kodhādīhi sampayuttā, tathārūpā vā akusalā dhammā buddhasamaṇena vuttā, te kutopahūtāti.

Aññajātikāti aññasabhāvā. Aññavihitakāti aññenākārena ṭhitā. Samitapāpenāti nibbāpitapāpena. Bāhitapāpadhammenāti pahīnalāmakadhammena. Bhinnakilesamūlenāti kilesamūlāni bhinditvā ṭhitena. Sabbākusalamūlabandhanā pamuttenāti dvādasaakusalabandhanaṃ mocetvā ṭhitena. Vuttāti kathitā. Pavuttāti pakārena kathitā.

102.Tamūpanissāya pahoti chandoti taṃ sukhadukkhavedanaṃ tadubhayavatthusaṅkhātaṃ sātāsātaṃ upanissāya saṃyogaviyogapatthanāvasena chando pahoti. Ettāvatā 『『chando nu lokasmiṃ kutonidāno』』ti ayaṃ pañho vissajjito hoti. Rūpesu disvā vibhavaṃ bhavañcāti rūpesu vayañca uppādañca disvā. Vinicchayaṃ kubbati jantu loketi apāyādike loke ayaṃ jantu bhogādhigamatthaṃ taṇhāvinicchayaṃ 『『attā me uppanno』』tiādinā nayena diṭṭhivinicchayañca kurute. Ettāvatā 『『vinicchayā cāpi kutopabhūtā』』ti ayaṃ pañho vissajjito hoti.

Sātāsātaṃ nissāyāti madhurañca amadhurañca upanissayaṃ katvā. Iṭṭhāniṭṭhanti iṭṭhārammaṇañca aniṭṭhārammaṇañca.

Surāmerayamajjappamādaṭṭhānānuyoganti ettha surāti piṭṭhasurā pūvasurā odanasurā kiṇṇapakkhittā sambhārasaṃyuttāti pañca surā. Merayanti pupphāsavo phalāsavo madhvāsavo guḷāsavo sambhārasaṃyuttoti pañca āsavā. Taṃ sabbampi madakaraṇavasena majjaṃ. Pamādaṭṭhānanti pamādakāraṇaṃ, yāya cetanāya taṃ majjaṃ pivati, tassetaṃ adhivacanaṃ. Anuyoganti taṃ surāmerayamajjappamādaṭṭhānānuyogaṃ anuāyogaṃ punappunaṃ karaṇaṃ. Yasmā ca pana taṃ anuyuttassa me uppannā ceva bhogā parihāyanti, anuppannā ca nuppajjanti, tasmā 『『me bhogā parikkhayaṃ khīṇabhāvaṃ gacchantī』』ti jānāti. Evaṃ sabbattha. Vikālavisikhācariyānuyoganti avelāya visikhāsu cariyānuyuttaṃ. Samajjābhicaraṇanti naccādidassanavasena samajjābhigamanaṃ. Ālasyānuyoganti kāyālasiyatāya yuttappayuttataṃ. Apāyamukhāni na sevatīti bhogānaṃ vināsadvārāni na sevati.

Kasiyā vāti kasikammena vā. Vaṇijjāya vāti dhammikavaṇijjakammena vā. Gorakkhena vāti gopālakammena vā. Issatthena vāti dhanusippena vā. Rājaporisena vāti rājasevakakammena vā. Sippaññatarena vāti kumbhakārādisippānaṃ aññatarena vā. Paṭipajjatīti payogaṃ karoti. Cakkhusmiṃ uppanne jānātīti sasambhāracakkhusmiṃ uppanne jānāti. 『『Attā me uppanno』』ti diṭṭhiṃ gaṇhāti. Cakkhusmiṃ antarahiteti tasmiṃ vinaṭṭhe. Attāme antarahitoti 『『mama attā vinaṭṭho』』ti diṭṭhiṃ gaṇhāti. Vigato me attāti vītikkanto mama attā. Sotasmintiādīsupi eseva nayo.

103.Etepi dhammā dvayameva santeti ete kodhādayo dhammā sātāsātadvaye sante eva honti uppajjanti. Ettāvatā tatiyapañhopi vissajjito hoti. Idāni yo evaṃ vissajjitesu etesu pañhesu kathaṃkathī bhaveyya, tassa kathaṃkathāpahānūpāyaṃ dassento āha 『『kathaṃkathī ñāṇapathāya sikkhe』』ti, ñāṇadassanañāṇādhigamanatthaṃ tisso sikkhā sikkheyyāti vuttaṃ hoti. Kiṃkāraṇā? Ñatvā pavuttā samaṇena dhammā. Buddhasamaṇena hi ñatvā dhammā vuttā, natthi tassa dhammesu aññāṇaṃ, attano pana ñāṇānubhāvena te ajānanto na jāneyya, na desanādosena. Tasmā kathaṃkathī ñāṇapathāya sikkhe, ñatvā pavuttā samaṇena dhammāti.

Pakkhepabandhanena vā baddhoti nāgarikabandhena baddho. Parikkhepabandhanena vāti vatiparikkhepabandhanena vā. Gāmabandhanenātiādīsu tasmā tasmā ṭhānato nikkhamituṃ alabhanto gāmabandhanādīhi baddho nāma hoti. Tassa bandhanassa mokkhatthāyāti etassa vuttappakārassa bandhanassa mocanatthaṃ.

Ñāṇampi ñāṇapathoti pure uppannaṃ ñāṇaṃ aparāparuppannassa ñāṇampi ñāṇassa sañcaraṇamaggoti ñāṇampi ñāṇapatho. Ñāṇassa ārammaṇampi ñāṇapathoti ñāṇassa paccayopi taṃ ālambitvā uppajjanato ñāṇapatho. Ñāṇasahabhunopi dhammā ñāṇapathoti ñāṇena sahuppannā avasesā cittacetasikā dhammāpi ñāṇapatho. Idāni upamāya sādhento 『『yathā ariyamaggo ariyapatho』』tiādimāha.

Kathaṃkathīpuggaloti vicikicchāvanto puggalo. Sakaṅkhoti sadveḷhako. Savilekhoti cittarājivanto. Sadveḷhakoti kaṅkhāvanto. Savicikicchoti sandehavanto. Ñāṇādhigamāyāti ñāṇapaṭilābhatthāya. Ñāṇaphusanāyāti ñāṇapaṭivijjhanatthāya. Atha vā ñāṇavindanatthāya. Ñāṇasacchikiriyāyāti ñāṇassa paccakkhakaraṇatthāya. Sanidānāhanti ahaṃ sanidānaṃ sapaccayaṃ katvā dhammadesanaṃ karomi. Sappāṭihāriyanti niyyānikaṃ katvā. No appāṭihāriyanti aniyyānikaṃ akatvā dhammadesanaṃ karomi.

104.Sātaṃ asātañca kutonidānāti ettha sātāsātanti sukhadukkhavedanā eva adhippetā . Na bhavanti heteti na bhavanti ete. Vibhavaṃ bhavañcāpi yametamatthaṃ, etaṃ me pabrūhi yatonidānanti sātāsātānaṃ vibhavaṃ bhavañca etampi yaṃ atthaṃ. Liṅgabyattayo ettha kato. Idaṃ pana vuttaṃ hoti – sātāsātānaṃ vibhavo bhavo cāti yo esa attho, etaṃ me pabrūhi yatonidānanti. Ettha ca sātāsātānaṃ vibhavabhavavatthukā vibhavabhavadiṭṭhiyo eva vibhavabhavāti atthato veditabbā. Tathā hi imassa pañhassa vissajjanapakkhe 『『bhavadiṭṭhipi phassanidānā, vibhavadiṭṭhipi phassanidānā』』ti upari niddese (mahāni. 105) vakkhati. Imāya gāthāya niddese vattabbaṃ natthi.

105.Itonidānanti phassanidānaṃ. Imāyapi vattabbaṃ natthi.

106.Kismiṃvibhūte na phusanti phassāti kismiṃ vītivatte cakkhusamphassādayo pañca phassā na phusanti. Imāyapi vattabbaṃ natthi.

107.Nāmañca rūpañca paṭiccāti sampayuttakanāmañca vatthārammaṇarūpañca paṭicca. Rūpe vibhūte na phusanti phassāti rūpe vītivatte pañca phassā na phusanti.

Tiṇṇaṃ saṅgati phassoti cakkhurūpaviññāṇānaṃ tiṇṇannaṃ saṅgatiyā phasso jāyati. Cakkhu ca rūpā ca rūpasminti pasādacakkhuñca rūpārammaṇāni ca rūpabhāge rūpakoṭṭhāse katvā. Cakkhusamphassaṃ ṭhapetvāti tiṇṇaṃ saṅgatiyā uppannaphassaṃ muñcitvā. Sampayuttakā dhammā nāmasminti avasesā vedanādayo phassena sahajātā dhammā nāmabhāge. Sotañca paṭiccātiādīsupi eseva nayo.

Catūhākārehi rūpaṃ vibhūtaṃ hotīti catūhi kāraṇehi rūpaṃ vītivattaṃ hoti. Ñātavibhūtenāti pākaṭaṃ katvā vītivattena. Tīraṇavibhūtenāti aniccādito tīrayitvā vītivattena. Pahānavibhūtenāti chandarāgapahānato vītivattena. Samatikkamavibhūtenāti catunnaṃ arūpasamāpattīnaṃ paṭilābhavasena vītivattena.

108.Kathaṃ sametassāti kathaṃ paṭipannassa. Vibhoti rūpanti rūpaṃ vibhavati, na bhaveyya vā. Sukhaṃ dukhañcāti iṭṭhāniṭṭharūpameva pucchati.

Jāneyyāmāti jānissāma. Ājāneyyāmāti visesena jānissāma. Vijāneyyāmāti anekavidhena jānissāma. Paṭivijāneyyāmāti sammā jānissāma. Paṭivijjheyyāmāti cittena bujjhissāma.

109.Na saññasaññīti yathā sametassa vibhoti rūpaṃ, so pakatisaññāya saññīpi na hoti. Na visaññasaññīti visaññāyapi virūpāya saññāya visaññī na hoti ummattako vā khittacitto vā. Nopi asaññīti saññāvirahitopi na hoti nirodhasamāpanno vā asaññasatto vā. Na vibhūtasaññīti 『『sabbaso rūpasaññāna』』ntiādinā (vibha. 508) nayena samatikkantasaññīpi na hoti arūpajjhānalābhī. Evaṃ sametassa vibhoti rūpanti etasmiṃ saññasaññitādibhāve aṭṭhatvā yadetaṃ vuttaṃ 『『so evaṃ samāhite citte…pe… ākāsānañcāyatanasamāpattipaṭilābhatthāya cittaṃ abhinīharatī』』ti, evaṃ sametassa arūpamaggasamaṅgino vibhoti rūpaṃ. Saññānidānā hi papañcasaṅkhāti evaṃ paṭipannassāpi ca yā saññā, taṃnidānā taṇhādiṭṭhipapañcāssa appahīnāva hontīti dasseti.

Asaññino vuccanti nirodhasamāpannāti saññāvedanā nirodhetvā nirodhasamāpannā saññābhāvena asaññinoti kathīyanti. Asaññasattāti sabbena sabbaṃ saññābhāvena asaññabhave nibbattā.

So evaṃ samāhite citteti tattha soti so bhikkhu. Evanti catutthajjhānakkamanidassanametaṃ, iminā kamena catutthajjhānaṃ paṭilabhitvāti vuttaṃ hoti. Samāhiteti iminā catutthajjhānasamādhinā samāhite. Parisuddhetiādīsu pana upekkhāsatipārisuddhibhāvena parisuddhe. Parisuddhattāyeva pariyodāte, pabhassareti vuttaṃ hoti. Sukhādīnaṃ paccayānaṃ ghātena vihatarāgādiaṅgaṇattā anaṅgaṇe. Anaṅgaṇattā eva ca vigatūpakkilese. Aṅgaṇena hi cittaṃ upakkilissati. Subhāvitattā mudubhūte, vasībhāvappatteti vuttaṃ hoti. Vase vattamānañhi cittaṃ mudūti vuccati. Muduttāyeva ca kammaniye, kammakkhame kammayoggeti vuttaṃ hoti. Mudu hi cittaṃ kammaniyaṃ hoti suddhantamiva suvaṇṇaṃ. Tadubhayampi ca subhāvitattāyeva. Yathāha 『『nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi, yaṃ evaṃ bhāvitaṃ kammaniyaṃ hoti yathayidaṃ, bhikkhave, citta』』nti (a. ni. 1.22).

Etesu hi parisuddhabhāvādīsu ṭhitattā ṭhite. Ṭhitattāyeva āneñjappatte acale niriñjaneti vuttaṃ hoti. Mudukammaññabhāvena vā attano vase ṭhitattā ṭhite. Saddhādīhi pariggahitattā āneñjappatte. Saddhāpariggahitañhi cittaṃ assaddhiyena na iñjati, vīriyapariggahitaṃ kosajjena na iñjati, satipariggahitaṃ pamādena na iñjati, samādhipariggahitaṃ uddhaccena na iñjati, paññāpariggahitaṃ avijjāya na iñjati, obhāsagataṃ kilesandhakārena na iñjati. Imehi chahi dhammehi pariggahituṃ āneñjappattaṃ hoti. Evaṃ aṭṭhaṅgasamannāgataṃ cittaṃ abhinīhārakkhamaṃ hoti ākāsānañcāyatanasamāpattipaṭilābhatthāya.

Aparo nayo – catutthajjhānasamādhinā samāhite. Nīvaraṇadūrībhāvena parisuddhe. Vitakkādisamatikkamena pariyodāte. Jhānapaṭilābhapaccanikānaṃ pāpakānaṃ icchāvacarānañca abhāvena anaṅgaṇe. Icchāvacarānanti icchāya avacarānaṃ, icchāvasena otiṇṇānaṃ pavattānaṃ nānappakārānaṃ kopaappaccayānanti attho. Abhijjhādīnaṃ cittūpakkilesānaṃ vigamena vigatūpakkilese. Ubhayampi cetaṃ aṅgaṇasuttavatthasuttānusāreneva (ma. ni. 1.57 ādayo, 70 ādayo) veditabbaṃ. Vasippattiyā mudubhūte. Iddhipādabhāvūpagamanena kammaniye. Bhāvanāpāripūriyā paṇītabhāvūpagamena ṭhite āneñjappatte, yathā āneñjabhāvaṃ āneñjappattaṃ hoti, evaṃ ṭhiteti attho. Evampi aṭṭhaṅgasamannāgamena cittaṃ abhinīhārakkhamaṃ hoti ākāsānañcāyatanasamāpattipaṭilābhatthāya pādakaṃ padaṭṭhānabhūtaṃ.

Āruppamaggasamaṅgīti arūpasamāpattiyā gamanamaggena aparihīno. Papañcāyeva papañcasaṅkhāti taṇhādipapañcāyeva papañcasaṅkhā.

110.Ettāvataggaṃ nu vadanti heke, yakkhassa suddhiṃ idha paṇḍitāse. Udāhu aññampi vadanti ettoti ettāvatā nu idha paṇḍitā samaṇabrāhmaṇā aggaṃ suddhiṃ sattassa vadanti, udāhu aññampi etto arūpasamāpattito adhikañca vadantīti pucchati.

Etto arūpasamāpattitoti etasmā arūpasamāpattito.

111.Ettāvataggampi vadanti heketi eke sassatavādā samaṇabrāhmaṇā paṇḍitamānino ettāvatāpi aggaṃ suddhiṃ vadanti. Tesaṃ paneke samayaṃ vadantīti tesaññeva eke ucchedavādā samayaṃ ucchedaṃ vadanti. Anupādisese kusalāvadānāti anupādisese kusalavādā samānā.

Bhavatajjitāti bhavato bhītā. Vibhavaṃ abhinandantīti ucchedaṃ paṭicca tussanti. Te sattassa samanti te ucchedavādino puggalassa samaṃ anuppattiṃ vadanti. Upasamanti atīva samaṃ. Vūpasamanti santaṃ. Nirodhanti anuppādaṃ. Paṭipassaddhinti apunuppattiṃ.

112.Ete ca ñatvā upanissitāti ete ca diṭṭhigatike sassatucchedadiṭṭhiyo nissitāti ñatvā. Ñatvā munī nissaye so vīmaṃsīti nissaye ca ñatvā so vīmaṃsī paṇḍito buddhamuni. Ñatvā vimuttoti dukkhāniccādito dhamme ñatvā vimutto. Bhavābhavāya na sametīti punappunaṃ upapattiyā na samāgacchati. Aparāmasanti aparāmasanto. Parāmāsaṃ nāpajjantoti attho.

Saddhammappajjotikāya mahāniddesaṭṭhakathāya

Kalahavivādasuttaniddesavaṇṇanā niṭṭhitā.

  1. Cūḷabyūhasuttaniddesavaṇṇanā

Dvādasame cūḷabyūhasuttaniddese sakaṃsakaṃdiṭṭhiparibbasānāti idampi tasmiṃyeva mahāsamaye 『『sabbepime diṭṭhigatikā 『sādhurūpāmhā』ti bhaṇanti, kiṃ nu kho sādhurūpāva ime attano eva diṭṭhiyā patiṭṭhahanti, udāhu aññampi diṭṭhiṃ gaṇhantī』』ti uppannacittānaṃ ekaccānaṃ devatānaṃ tamatthaṃ pakāsetuṃ purimanayeneva nimmitabuddhena attānaṃ pucchāpetvā vuttaṃ.

  1. Tattha ādito dvepi gāthā pucchāgāthāyeva. Tāsu sakaṃ sakaṃ diṭṭhiparibbasānāti attano attano diṭṭhiyā vasamānā. Viggayha nānā kusalā vadantīti taṃ diṭṭhiṃ balavaggāhaṃ gahetvā 『『tattha kusalāmhā』』ti paṭijānamānā puthu puthu vadanti, ekaṃ na vadanti. Yo evaṃ jānāti sa vedi dhammaṃ, idaṃ paṭikkosamakevalī soti tañca diṭṭhiṃ sandhāya yo evaṃ jānāti, so dhammaṃ vediyi. Idaṃ pana paṭikkosanto hīno hotīti ca vadanti.

Nānā vadantīti nānākāraṇaṃ bhaṇanti. Vividhaṃ vadantīti nānāvidhaṃ bhaṇanti. Aññoññaṃ vadantīti ekaṃ avatvā aññaṃ aññaṃ gahetvā vadanti. Akevalī soti yo akusalo ayaṃ. Asamattoti na paripūro. Aparipuṇṇoti na sampuṇṇo.

114.Bāloti hīno. Akkusaloti avidvā.

  1. Idāni tisso vissajjanagāthā hontīti. Tā purimaḍḍhena vuttamatthaṃ pacchimaḍḍhena paṭibyūhitvā ṭhitā. Tena byūhena uttarasuttato ca appakattā idaṃ suttaṃ 『『cūḷabyūha』』nti nāmaṃ labhi. Tattha paṭhamagāthāyaṃ tāva parassa ce dhammanti parassa diṭṭhiṃ. Sabbevime bālāti evaṃ sante sabbeva ime bālā hontīti adhippāyo. Kiṃkāraṇā? Sabbevime diṭṭhiparibbasānāti.

116.Sandiṭṭhiyāceva na vīvadātā, saṃsuddhapaññā kusalā mutīmāti sakāya diṭṭhiyā anavīvadātā avodātā saṃkiliṭṭhāva samānā saṃsuddhapaññā ca kusalā ca mutimanto ca te honti ce. Atha vā 『『sandiṭṭhiyā ce vadātā』』ti pāṭho, tassattho – sakāya pana diṭṭhiyā vodātā saṃsuddhapaññā kusalā mutimanto honti ce, na tesaṃ kocīti evaṃ sante tesaṃ ekopi nihīnapañño na hoti, kiṃkāraṇā? Diṭṭhī hi tesampi tathā samattā, yathā itaresanti.

117.Na vāhametanti gāthāya saṅkhepattho – yaṃ te mithu dve dve janā aññamaññaṃ 『『bālo』』ti āhu, ahaṃ etaṃ tathiyanti tacchanti neva brūmi. Kiṃkāraṇā? Yasmā sabbeva te sakaṃ sakaṃ diṭṭhiṃ 『『idameva saccaṃ moghamañña』』nti akaṃsu, tena ca kāraṇena paraṃ 『『bālo』』ti dahanti. Ettha ca tathiyaṃ, tathevanti (su. ni. aṭṭha. 2.889) dvepi pāṭhā.

Tacchanti atucchaṃ. Tathanti aviparītaṃ, bhūtanti santaṃ. Yāthāvanti saṃvijjamānaṃ. Aviparitanti na visaṅketaṃ.

118.Yamāhūti pucchāgāthāya 『『yaṃ diṭṭhisaccaṃ tathiya』』nti eke āhu.

119.Ekañhi saccanti vissajjanagāthāya ekaṃ saccaṃ nirodho maggo vā. Yasmiṃ pajā no vivade pajānanti yamhi sacce pajānanto pajā no vivadeyyuṃ. Sayaṃ thunantīti attanā vadanti.

120.Kasmā nūti pucchāgāthāya pavādiyāseti vādino. Udāhu te takkamanussarantīti te vādino udāhu attano takkamattaṃ anugacchanti.

Takkapariyāhatanti vitakkena samantato āhataṃ. Vīmaṃsānucaritanti attano upaṭṭhitapaññāya vicaritaṃ. Sayaṃpaṭibhānanti attano paṭibhānaṃ.

121.Nahevāti vissajjanagāthāya aññatra saññāya niccānīti ṭhapetvā saññāmattena niccanti gahitaggahaṇāni. Takkañca diṭṭhīsu pakappayitvāti attano niccasaṅkappamattaṃ diṭṭhīsu janetvā.

Yasmā pana diṭṭhīsu vitakkaṃ janentā diṭṭhiyo sañjanenti, tasmā vuttaṃ 『『diṭṭhigatāni janenti sañjanentī』』tiādi. Janentīti uparūpari diṭṭhiṃ uppādentā janenti. Sañjanentītiādīni upasaggavasena padaṃ vaḍḍhetvā vuttāni. Mayhaṃ saccanti mama vacanaṃ tacchaṃ.

  1. Idāni evaṃ nānāsaccesu asantesu takkamattaṃ anussarantānaṃ diṭṭhigatikānaṃ vippaṭipattiṃ dassetuṃ 『『diṭṭhe sute』』tiādikā gāthāyo abhāsi. Tattha diṭṭheti diṭṭhaṃ, diṭṭhasuddhinti adhippāyo. Esa nayo sutādīsu. Ete ca nissāya vimānadassīti ete diṭṭhidhamme nissayitvā suddhibhāvasaṅkhātaṃ vimānaṃ asammānaṃ passantopi. Vinicchaye ṭhatvā pahassamāno, bālo paro akkusaloti cāhāti evaṃ vimānadassīpi tasmiṃ diṭṭhivinicchaye ṭhatvā tuṭṭhijāto hāsajāto hutvā paro 『『hīno ca avidvā cā』』ti evaṃ vadatiyeva.

Na sammānetītipi vimānadassīti na bahumānaṃ karotīti evampi vimānadassī na bahumānadassī. Domanassaṃ janetīti paṭhamaṃ diṭṭhinissayaṃ allīyitvā domanassaṃ patvā pacchā diṭṭhivinicchaye ṭhitakāle somanassaṃ uppādetīti attho.

Vinicchayadiṭṭhiyā ṭhatvāti sanniṭṭhānaṃ katvā gahitadiṭṭhiyā ṭhatvā.

  1. Evaṃ sante yenevāti gāthā. Tattha sayamattanāti sayameva attānaṃ. Vimānetīti garahati. Tadeva pāvāti tadeva vacanaṃ diṭṭhiṃ vadati, taṃ vā puggalaṃ.

124.Atisāradiṭṭhiyāti gāthāyattho – so evaṃ tāya lakkhaṇātisāriniyā atisāradiṭṭhiyā samatto paripuṇṇo uddhumāto, tena ca diṭṭhimānena matto 『『paripuṇṇo ahaṃ kevalī』』ti evaṃ paripuṇṇamānī. Sayameva attānaṃ manasā 『『ahaṃ paṇḍito』』ti abhisiñcati. Kiṃkāraṇā? Diṭṭhī hi sā tassa tathā samattāti.

Sabbā tā diṭṭhiyo lakkhaṇātikkantāti tā sabbā dvāsaṭṭhidiṭṭhiyo lakkhaṇaṃ atītā atisarantīti atikkantā. Anomoti anūno.

125.Parassa ceti gāthāya sambandho attho ca – kiñca bhiyyo? Yo so vinicchaye ṭhatvā pahassamāno 『『bālo paro akkusalo』』ti cāha, tassa parassa ce hi vacasā so tena vuccamāno nihīno hoti, tumo sahā hoti nihīnapañño, sopi teneva saha nihīnapañño hoti. Sopi hi taṃ 『『bālo』』ti vadati. Atha tassa vacanaṃ appamāṇaṃ, so pana sayameva vedagū ca dhīro ca hoti. Evaṃ sante na koci bālo samaṇesu atthi. Sabbepi hi te attano icchāya paṇḍitā.

Vācāyāti kathanena. Vacanenāti bhāsitena. Ninditakāraṇāti garahahetunā. Garahitakāraṇāti avaññātahetunā. Upavaditakāraṇāti upavādahetunā.

126.Aññaṃ itoti gāthāya sambandho attho ca – 『『atha ce sayaṃ vedagū hoti dhīro. Na koci bālo samaṇesu atthī』』ti evañhi vuttepi siyā kassaci 『『kasmā』』ti. Tattha vuccate – yasmā aññaṃ ito yābhivadanti dhammaṃ, aparaddhā suddhimakevalī te. Evampi titthyā puthuso vadanti, ye ito aññaṃ diṭṭhiṃ abhivadanti, te aparaddhā viraddhā suddhimaggaṃ, akevalino ca teti evaṃ puthutitthiyā yasmā vadantīti vuttaṃ hoti. Kasmā panevaṃ vadantīti ce? Sandiṭṭhirāgena hi tebhirattā, yasmā sakena diṭṭhirāgena te abhirattāti vuttaṃ hoti.

Te suddhimagganti te aññatitthiyā akiliṭṭhamaggaṃ. Visuddhimagganti niddosamaggaṃ. Parisuddhimagganti sukkamaggaṃ. Vodātamagganti paṇḍaramaggaṃ. Pariyodātamagganti pabhāvantamaggaṃ. Viraddhāti vuttavidhinā maggena virajjhitvā ṭhitā. Aparaddhāti aparajjhitvā ṭhitā. Khalitāti parihīnā. Galitāti tato bhaṭṭhā. Aññāyāti aññāṇena. Aparaddhāti parājayamāpannā. Atha vā 『『ñāyāparaddhā』』tipi pāṭho. Ñāyena maggena viraddhāti attho.

  1. Evaṃ abhirattā ca – idheva suddhinti gāthā. Tattha sakāyaneti sakamagge. Daḷhaṃ vadānāti daḷhavādā.

Thiravādāti sanniṭṭhānavādā. Balikavādāti balavantavādā. Avaṭṭhitavādāti patiṭṭhahitvā kathitavādā.

  1. Ye evañca daḷhavādā, tesu yo koci titthiyo sakāyane vāpi daḷhaṃ vadāno kamettha bāloti paraṃ daheyya, saṅkhepato tattha sassatucchedasaṅkhāte vitthārato natthikaissarakārakaniyatiādibhede sake ayane 『『idameva sacca』』nti daḷhaṃ vadāno kaṃ paraṃ ettha diṭṭhigate 『『bālo』』ti saha dhammena passeyya, nanu sabbopi tassa matena paṇḍito eva suppaṭipanno eva ca. Evaṃ sante sayameva so medhagamāvaheyya, paraṃ vadaṃ bālamasuddhidhammaṃ. Sopi paraṃ 『『bālo ca asuddhidhammo ca aya』』nti vadanto attanāva kalahaṃ āvaheyya. Kasmā? Yasmā sabbopi tassa matena paṇḍitoyeva suppaṭipannoyeva ca.

  2. Evaṃ sabbathāpi vinicchaye ṭhatvā sayaṃ pamāya, uddhaṃ sa lokasmiṃ vivādametīti diṭṭhiyā ṭhatvā sayañca satthārādiṃ minitvā so bhiyyo vivādametīti. Evaṃ pana vinicchayesu ādīnavaṃ ñatvā ariyamaggena hitvāna sabbāni vinicchayāni, na medhagaṃ kubbati jantu loketi arahattanikūṭena desanaṃ niṭṭhāpesi.

Sayaṃ pamāyāti attanā minitvā. Paminitvāti pamāṇaṃ katvā. 『『Pavinetvā』』tipi pāṭho, taṃ na sundaraṃ. Uddhaṃ vādena saddhinti attano upari kathentena saha. Desanāpariyosāne purābhedasutte (mahāni. 83) vuttasadiso eva abhisamayo ahosīti.

Saddhammappajjotikāya mahāniddesaṭṭhakathāya

Cūḷabyūhasuttaniddesavaṇṇanā niṭṭhitā.

  1. Mahābyūhasuttaniddesavaṇṇanā

  2. Terasame mahābyūhasuttaniddese ye kecime diṭṭhiparibbasānāti idampi 『『kiṃ nu kho ime diṭṭhiparibbasānā viññūnaṃ santikā nindameva labhanti, udāhu pasaṃsampī』』ti uppannacittānaṃ ekaccānaṃ devatānaṃ tamatthaṃ āvikātuṃ purimanayeneva nimmitabuddhena attānaṃ pucchāpetvā vuttaṃ. Tattha anvānayantīti anu ānayanti punappunaṃ āharanti.

Nindameva anventīti garahameva upagacchanti.

  1. Idāni yasmā te 『『idameva sacca』』nti vadantāpi diṭṭhigatikavādino kadāci katthaci pasaṃsampi labhanti, yaṃ etaṃ pasaṃsāsaṅkhātaṃ vādaphalaṃ, taṃ appaṃ, rāgādīnaṃ samāya samatthaṃ na hoti, ko pana vādo dutiye nindāphale, tasmā etamatthaṃ dassento imaṃ tāva vissajjanagāthaṃ āha 『『appañhi etaṃ na alaṃ samāya, duve vivādassa phalāni brūmī』』ti. Tattha duve vivādassa phalānīti nindā ca pasaṃsā ca jayaparājayādīni vā taṃsabhāgāni. Etampi disvāti 『『nindā aniṭṭhā eva, pasaṃsā nālaṃ samāyā』』ti etampi vivādaphale ādīnavaṃ disvā. Khemābhipassaṃ avivādabhūminti avivādabhūmiṃ nibbānaṃ khemanti passamāno.

Appakanti mandaṃ. Parittakanti thokaṃ. Omakanti heṭṭhimakaṃ. Lāmakanti pāpakaṃ. Samāyāti rāgādīnaṃ samanatthāya. Upasamāyāti uparūpari samanatthāya. Vūpasamāyāti sannisīdāpanatthāya. Nibbānāyāti amatamahānibbānatthāya. Paṭinissaggāyāti maggena kilesānaṃ nissajjanatthāya. Paṭipassaddhiyāti phalena paṭipassaddhānaṃ anuppajjanatthāya nālaṃ.

  1. Evañhi avivādamāno – yā kācimāti gāthā. Tattha sammutiyoti diṭṭhiyo. Puthujjāti puthujjanasambhavā. Soupayaṃ kimeyyāti so upagantabbaṭṭhena upayaṃ rūpādīsu ekampi dhammaṃ kiṃ upeyya, kena vā kāraṇena upeyya. Diṭṭhe sute khantimakubbamānoti diṭṭhasutasuddhīsu pemaṃ akaronto.

Puthujjanehi janitāti puthujjanehi uppāditā. Sammutiyoti diṭṭhiyo. Puthu nānājanehi janitā vāti anekavidhehi diṭṭhigatikehi uppāditā vā. Netīti na eti. Na upetīti samīpaṃ na eti. Na upagacchatīti nivattati. Nābhinivisatīti pavisitvā nappatiṭṭhati.

  1. Ito bāhirā pana – sīluttamāti gāthā tassattho – sīlaṃyeva 『『uttama』』nti maññamānā sīluttamāti eke bhonto saṃyamamattena suddhiṃ vadanti, hatthivatādiñca vataṃ samādāya upaṭṭhitāse. Idheva diṭṭhiyaṃ assa satthuno suddhiṃ bhavūpanītā bhavajjhositā samānā vadanti, api ca te kusalāvadānā 『『kusalā maya』』nti evaṃvādā.

  2. Evaṃ sīluttamesu ca tesu tathā paṭipanno yo koci – sace cutoti gāthā. Tassattho – sace tato sīlavatato paravicchindanena vā anabhisambhuṇanto vā cuto hoti, so taṃ sīlabbatakammaṃ puññābhisaṅkhārādikammaṃ vā virādhayitvā vedhatī. Na kevalañca vedhati , api ca kho taṃ sīlabbatasuddhiṃ pajappatī ca vippalapati ca patthayatī ca. Kimiva? Satthāva hīno pavasaṃ gharamhā, gharamhā pavasanto satthato hīno yathā taṃ gharaṃ vā satthaṃ vā patthayatīti.

Paravicchindanāya vāti parena vāriyamāno vā. Anabhisambhuṇanto vāti taṃ paṭipattiṃ asampādento vā.

Aññāya aparaddhoti nibbānena parihīno maggato vā. Taṃ vā satthaṃ anubandhatīti taṃ vā satthaṃ sabbattha pacchato gacchati.

  1. Evaṃ pana sīluttamānaṃ pavedhanakāraṇaṃ ariyasāvako sīlabbataṃ vāpi pahāya sabbanti gāthā. Tattha sāvajjānavajjanti sabbākusalaṃ lokiyakusalañca. Etaṃ suddhiṃ asuddhintiapatthayānoti pañcakāmaguṇādibhedaṃ suddhiṃ akusalādibhedaṃ asuddhiñca apatthayamāno. Virato careti suddhiyā asuddhiyā ca virato careyya. Santi manuggahāyāti diṭṭhiṃ aggahetvā.

Kaṇhaṃkaṇhavipākanti akusalakammaṃ akusalavipākadāyakaṃ. Sukkaṃ sukkavipākanti lokiyakusalaṃ attanā sadisaṃ sukkavipākadāyakaṃ.

Niyāmāvakkantinti maggapavisanaṃ. Sekkhāti satta sekkhā. Aggadhammanti uttamadhammaṃ, arahattaphalaṃ.

  1. Evaṃ ito bāhirake sīluttame saṃyamena visuddhivāde tesañca vipākaṃ sīlabbatapahāyino arahato ca paṭipattiṃ dassetvā idāni aññathāpi suddhivāde bāhirake dassento 『『tamūpanissāyā』』ti gāthamāha. Tassattho – santaññepi samaṇabrāhmaṇā, te jigucchitaṃ amarantapaṃ vā diṭṭhasuddhiādīsu vā aññataraññataraṃ upanissāyaakiriyadiṭṭhiyā vā uddhaṃsarā hutvā bhavābhavesu avītataṇhā suddhi』manutthunanti vadanti kathentīti.

Tapojigucchavādāti kāyapīḷanāditapena pāpahirīyanavādā. Tapojigucchasārāti teneva tapena hirīyanasāravanto. Uddhaṃsarāvādāti saṃsārena suddhiṃ kathayantā.

  1. Evaṃ tesaṃ avītataṇhānaṃ suddhiṃ anutthunantānaṃ yopi suddhippattameva attānaṃ maññeyya, tassāpi avītataṇhattā bhavābhavesu taṃ taṃ vatthuṃ patthayamānassa hi jappitāni punappunaṃ hontiyevāti adhippāyo. Taṇhā hi āsevitā taṇhaṃ vaḍḍhayateva, na kevalañca jappitāni, pavedhitaṃ vāpi pakappitesu, taṇhādiṭṭhīhi cassa pakappitesu vatthūsu pavedhitampi hotīti vuttaṃ hoti. Bhavābhavesu pana vītataṇhattā āyatiṃ cutūpapāto idha yassa natthi, sa kena vedheyya kuhiṃ va jappeti ayametissā gāthāya sambandho.

Āgamananti puna āgamanaṃ. Gamananti ito aññattha gamanaṃ . Gamanāgamananti ito gantvā puna nivattanaṃ. Kālanti maraṇaṃ. Gatīti gamanavasena gatiyā gantabbaṃ.

138.Yamāhu dhammanti pucchāgāthā.

  1. Idāni yasmā ekopi ettha vādo sacco natthi, kevalaṃ diṭṭhimattakena hi te vadanti, tasmā tamatthaṃ dassento 『『sakaṃ hī』』ti imaṃ tāva vissajjanagāthamāha. Tattha sammutinti diṭṭhiṃ. Anomanti anūnaṃ.

  2. Evametesu sakaṃ dhammaṃ paripuṇṇaṃ brūvantesu aññassa dhammaṃ pana hīnanti vadantesu yassa kassaci – parassa ce vambhayitena hīnoti gāthā. Tassattho – yadi parassa ninditakāraṇā hīno bhaveyya, na koci dhammesu visesi aggo bhaveyya. Kiṃkāraṇā? Puthū hi aññassa vadanti dhammaṃ nihīnato sabbeva te samhi daḷhaṃ vadānāsakadhamme daḷhavādā eva.

Vambhayitakāraṇāti dhaṃsitakāraṇā. Garahitakāraṇāti lāmakakatakāraṇā. Upavaditakāraṇāti akkositakāraṇā. Sakāyananti sakamaggaṃ.

  1. Kiñca bhiyyo – saddhammapūjāti gāthā. Tassattho – te ca titthiyā yathā pasaṃsanti sakāyanāni, saddhammapūjāpi nesaṃ tatheva vattati. Te hi ativiya satthārādīni sattaronti. Tattha yadi te pamāṇā siyuṃ, evaṃ sante sabbeva vādā tathiyā bhaveyyuṃ. Kiṃkāraṇā ? Suddhī hi nesaṃ paccattameva. Na sā aññattha sijjhati, nāpi paramatthato. Attani diṭṭhigāhamattameva hi taṃ tesaṃ parapaccayaneyyabuddhīnaṃ. Paccattamevāti pāṭekkameva.

  2. Yo pana viparītato bāhitapāpattā brāhmaṇo, tassa na brāhmaṇassa paraneyyamatthīti gāthā. Tassattho – brāhmaṇassa hi 『『sabbe saṅkhārā aniccā』』tiādinā nayena sudiṭṭhattā parena netabbaṃ ñāṇaṃ natthi. Diṭṭhidhammesu 『『idameva sacca』』nti nicchinitvā sumaggahītampi natthi. Taṃkāraṇā so diṭṭhikalahāni atikkanto, na hi so seṭṭhato passati dhammamaññaṃ aññatra satipaṭṭhānādīhi.

Na paraneyyoti parena netabbo jānāpetabbo na hoti. Na parapattiyo na parapaccayoti paresaṃ paccetabbo na hoti. Na parapaṭibaddhagūti paresaṃ paṭibaddhagamano na hoti.

143.Jānāmīti gāthāya sambandho attho ca – evaṃ tāva paramatthabrāhmaṇo na hi seṭṭhato passati dhammamaññaṃ, aññe pana titthiyā paracittañāṇādīhi jānantāpi passantāpi 『『jānāmi passāmi tatheva eta』』nti evaṃ vadantāpi ca diṭṭhiyā suddhiṃ paccenti. Kasmā? Yasmā tesu ekopi adakkhi ce addasa cepi tena paracittañāṇādinā yathābhūtamatthaṃ, kiñhi tumassa tena tassa tena dassanena kiṃ kataṃ, kiṃ dukkhapariññā sādhitā, udāhu samudayappahānādīnaṃ aññataraṃ, yato sabbathāpi atikkamitvā ariyamaggaṃ te titthiyā aññeneva vadanti suddhiṃ, atikkamitvā vā te titthiye buddhādayo aññeneva vadanti suddhinti.

144.Passaṃ naroti gāthāya sambandho attho ca – kiñca bhiyyo? Yvāyaṃ paracittañāṇādīhi addakkhi, so passaṃ naro dakkhati nāmarūpaṃ, na tato paraṃ, disvāna vā ñassati tānimeva nāmarūpāni niccato sukhato vā, na aññathā; so evaṃ passanto kāmaṃ bahuṃ passatu appakaṃ vā nāmarūpaṃ niccato sukhato ca athassa evarūpena dassanena na hi tena suddhiṃ kusalā vadanti.

145.Nivissavādīti gāthāya sambandho attho ca – tena ca dassanena suddhiyā asatiyāpi yo 『『jānāmi passāmi tatheva eta』』nti evaṃ nivissavādī, etaṃ vā dassanaṃ paṭicca diṭṭhiyā suddhiṃ paccento 『『idameva sacca』』nti evaṃ nivissavādī, so subbinayo na hoti taṃ tathā pakappitaṃ abhisaṅkhataṃ diṭṭhiṃ purakkharāno. So hi yaṃ satthārādiṃ nissito, tattheva subhaṃ vadāno suddhiṃ vado, 『『parisuddhivādo parisuddhidassano vā aha』』nti attānaṃ maññamāno tattha tathaddasā so, tattha sakāya diṭṭhiyā aviparītameva so addasa. Yathā sā diṭṭhi pavattati, tatheva taṃ addasa, na aññathā passituṃ icchatīti adhippāyo.

Nivissavādīti patiṭṭhahitvā kathento. Dubbinayoti vinetuṃ dukkho. Duppaññāpayoti ñāpetuṃ cittena labbhāpetuṃ dukkho. Dunnijjhāpayoti cittena vīmaṃsitvā gahaṇatthaṃ punappunaṃ nijjhāpayituṃ dukkho. Duppekkhāpayoti ikkhāpayituṃ dukkho. Duppasādayoti citte pasādaṃ uppādetuṃ dukkho.

Appassīti ñāṇena paṭivedhaṃ pāpuṇi. Paṭivijjhīti cittena avabodhaṃ pāpuṇi.

  1. Evaṃ pakappitaṃ diṭṭhiṃ purakkharānesu titthiyesu – na brāhmaṇo kappamupeti saṅkhāti gāthā. Tattha saṅkhāti saṅkhāya, jānitvāti attho. Napi ñāṇabandhūti samāpattiñāṇādinā akatataṇhādiṭṭhibandhu. Tattha viggaho – nāpi assa ñāṇena kato bandhu atthīti napi ñāṇabandhu. Sammutiyoti diṭṭhisammutiyo. Puthujjāti puthujjanasambhavā. Uggahaṇanti maññeti uggahaṇanti aññe, aññe tā sammutiyo uggaṇhantīti vuttaṃ hoti.

Upekkhatīti upapattito apakkhapatito hutvā passati.

  1. Kiñca bhiyyo – vissajja ganthānīti gāthā. Tattha anuggahoti uggahaṇavirahito, sopi nāssa uggahoti anuggaho. Na vā uggaṇhātīti anuggaho.

Ganthe vossajjitvāti abhijjhādike ganthe cajitvā. Vissajjāti puna anādiyanavasena jahitvā. Gadhiteti ghaṭite. Ganthiteti suttena saṅgahite viya ganthite. Bandheti suṭṭhu bandhe. Vibandheti vividhā bandhe. Palibuddheti samantato bandhanena bandhe. Bandhaneti kilesabandhane. Phoṭayitvāti papphoṭetvā. Saccaṃ vissajjaṃ karontīti visaṅkharitvā aparibhogaṃ karonti. Vikopentīti cuṇṇavicuṇṇaṃ karonti.

  1. Kiñca bhiyyo – so evarūpo – pubbāsaveti gāthā. Tattha pubbāsaveti atītarūpādīni ārabbha uppajjanadhammakilese . Naveti paccuppannarūpādīni ārabbha uppajjanadhamme. Na chandagūti chandādivasena na gacchati. Anattagarahīti katākatavasena attānaṃ agarahanto.

  2. Evaṃ anattagarahī ca – sa sabbadhammesūti gāthā. Tattha sabbadhammesūti dvāsaṭṭhidiṭṭhidhammesu 『『yaṃ kiñci diṭṭhaṃ vā』』ti evaṃpabhedesu. Pannabhāroti patitabhāro. Na kappetīti na kappiyo, duvidhampi kappaṃ na karotīti attho. Nūparatoti puthujjanakalyāṇakasekkhā viya uparatisamaṅgīpi no hoti. Na patthiyoti nittaṇho. Taṇhā hi patthayatīti patthiyā, nāssa patthiyāti na patthiyo. Ito parañca heṭṭhā ca tattha tattha vuttanayattā uttānatthameva. Evaṃ arahattanikūṭeneva desanaṃ niṭṭhāpesi, desanāpariyosāne purābhedasutte (mahāni. 83) vuttasadiso eva abhisamayo ahosīti.

Saddhammappajjotikāya mahāniddesaṭṭhakathāya

Mahābyūhasuttaniddesavaṇṇanā niṭṭhitā.

  1. Tuvaṭakasuttaniddesavaṇṇanā

  2. Cuddasame tuvaṭakasuttaniddese pucchāmi tanti idampi tasmiṃyeva mahāsamaye 『『kā nu kho arahattappattiyā paṭipattī』』ti uppannacittānaṃ ekaccānaṃ devatānaṃ tamatthaṃ pakāsetuṃ purimanayeneva nimmitabuddhena attānaṃ pucchāpetvā vuttaṃ.

Tattha ādipucchāgāthāya tāva pucchāmīti ettha adiṭṭhajotanādivasena pucchā vibhajitā. Ādiccabandhūti ādiccassa gottabandhu. Vivekaṃsantipadañcāti vivekañca santipadañca. Kathaṃ disvāti kena kāraṇena disvā, kathaṃ pavattadassano hutvāti vuttaṃ hoti.

Tisso pucchāti gaṇanaparicchedo. Adiṭṭhajotanāti yaṃ na diṭṭhaṃ na paṭividdhaṃ, tassa pākaṭakaraṇatthāya pucchā. Diṭṭhasaṃsandanāti yaṃ ñāṇacakkhunā diṭṭhaṃ, tassa ghaṭanatthāya. Vimaticchedanāti yā kaṅkhā, tassācchedanatthaṃ. Pakatiyā lakkhaṇaṃ aññātanti dhammānaṃ tathalakkhaṇaṃ pakatiyā na ñātaṃ. Adiṭṭhanti na diṭṭhaṃ. 『『Na niṭṭha』』ntipi pāṭho. Atulitanti tulāya tulitaṃ viya na tulitaṃ. Atīritanti tīraṇāya na tīritaṃ. Avibhūtanti na pākaṭaṃ. Avibhāvitanti paññāya na vaḍḍhitaṃ. Tassa ñāṇāyāti tassa dhammassa lakkhaṇajānanatthāya. Dassanāyāti dassanatthāya. Tulanāyāti tulanatthāya. Tīraṇāyāti tīraṇatthāya. Vibhāvanāyāti vibhāgakaraṇatthāya. Aññehi paṇḍitehīti aññehi buddhisampannehi. Saṃsayapakkhandoti sandehaṃ paviṭṭho.

Manussapucchāti manussānaṃ pucchā. Amanussapucchāti nāgasupaṇṇādīnaṃ pucchā. Gahaṭṭhāti avasesagahaṭṭhā. Pabbajitāti liṅgavasena vuttā. Nāgāti suphassādayo nāgā. Supaṇṇāti supaṇṇasaṃyuttavasena (saṃ. ni. 3.392 ādayo). Yakkhāti yakkhasaṃyuttavasena (saṃ. ni. 10.235 ādayo) ca veditabbā . Asurāti pahārādādayo. Gandhabbāti pañcasikhagandhabbaputtādayo . Mahārājānoti cattāro mahārājāno. Ahīnindriyanti saṇṭhānavasena avikalindriyaṃ. So nimmitoti so bhagavatā nimmito buddho.

Vodānatthapucchāti visesadhammapucchā. Atītapucchāti atīte dhamme ārabbha pucchā. Anāgatādīsupi eseva nayo. Kusalapucchāti anavajjadhammapucchā. Akusalapucchāti sāvajjadhammapucchā. Abyākatapucchāti tadubhayaviparītadhammapucchā.

Ajjhesāmi tanti taṃ āṇāpemi. Kathayassu meti mayhaṃ kathehi. Gottañātakoti gottena ñātako. Gottabandhūti gottajjhattiko. Ekenākārenāti ekena koṭṭhāsena.

Santipadanti santisaṅkhātaṃ nibbānapadaṃ. Ye dhammā santādhigamāyāti ye satipaṭṭhānādayo dhammā nibbānapaṭilābhatthāya. Santiphusanāyāti ñāṇaphassena nibbānaphusanatthāya. Sacchikiriyāyāti paccakkhakaraṇatthāya. Mahantaṃ sīlakkhandhanti mahantaṃ sīlarāsiṃ. Samādhikkhandhādīsupi eseva nayo. Sīlakkhandhādayo lokiyalokuttarā, vimuttiñāṇadassanaṃ lokiyameva.

Tamokāyassa padālananti avijjārāsissa viddhaṃsanaṃ. Vipallāsassa bhedananti catubbidhavipallāsassa bhedanaṃ. Taṇhāsallassa abbuhananti taṇhākaṇṭakassa luñcanaṃ. Abhisaṅkhārassa vūpasamanti puññādiabhisaṅkhārassa nibbāpanaṃ. Bhārassa nikkhepananti pañcakkhandhabhārassa ṭhapanaṃ. Saṃsāravaṭṭassa upacchedananti saṃsārapavattassa chedanaṃ. Santāpassa nibbāpananti kilesasantāpassa nibbuti. Pariḷāhassa paṭipassaddhinti kilesadarathassa sannisīdanaṃ. Devadevoti devānaṃ atidevo.

  1. Atha bhagavā yasmā yathā passanto kilese uparundhati, tathā disvā tathā pavattadassano hutvā parinibbāti, tasmā tamatthaṃ āvikaronto nānappakārena taṃ devaparisaṃ kilesappahāne niyojento 『『mūlaṃ papañcasaṅkhāyā』』ti ārabhitvā pañca gāthā abhāsi.

Tattha ādigāthāya tāva saṅkhepattho – papañcasaṅkhāti papañcāti saṅkhātattā papañcā eva papañcasaṅkhā. Tassā avijjādayo kilesā mūlaṃ, taṃ papañcasaṅkhāya mūlaṃ asmīti pavattamānañca sabbaṃ mantāya uparundhe. Yā kāci ajjhattaṃ taṇhā uppajjeyyuṃ. Tāsaṃ vinayāya pahānāya sadā sato sikkhe upaṭṭhitassati hutvā sikkheyyāti.

Ajjhattasamuṭṭhānā vāti citte uppannā vā. Purebhattanti divābhattato purekālaṃ. Accantasaṃyogatthe upayogavacanaṃ, atthato pana bhummameva purebhatteti, esa nayo pacchābhattādīsu. Pacchābhattanti divābhattato pacchākālaṃ. Purimaṃ yāmanti rattiyā paṭhamakoṭṭhāsaṃ. Majjhimaṃ yāmanti rattiyā dutiyakoṭṭhāsaṃ. Pacchimaṃ yāmanti rattiyā tatiyakoṭṭhāsaṃ. Kāḷeti kāḷapakkhe. Juṇheti sukkapakkhe. Vasseti cattāro vassānamāse. Hemanteti cattāro hemantamāse. Gimheti cattāro gimhānamāse. Purime vayokhandheti paṭhame vayokoṭṭhāse, paṭhamavayeti attho. Tīsu ca vayesu vassasatāyukassa purisassa ekekasmiṃ vaye catumāsādhikāni tettiṃsa vassāni honti.

  1. Evaṃ paṭhamagāthāya tāva tīhi sikkhāhi yuttaṃ desanaṃ arahattanikūṭena desetvā puna mānappahānavasena desetuṃ 『『yaṃ kiñcī』』ti gāthamāha. Tattha yaṃ kiñci dhammamabhijaññā ajjhattanti yaṃ kiñci uccākulīnatādikaṃ attano guṇaṃ jāneyya. Atha vāpi bahiddhāti atha vā bahiddhāpi ācariyupajjhāyānaṃ vā guṇaṃ jāneyya. Na tena thāmaṃ kubbethāti tena guṇena mānaṃ na kareyya.

Satānanti santaguṇavantānaṃ. Santānanti nibbutasantānaṃ. Na vuttāti na kathitā. Nappavuttāti na vissajjitā.

  1. Idānissa akaraṇavidhiṃ dassento 『『seyyo na tenā』』ti gāthamāha. Tassattho – tena ca mānena 『『seyyoha』』nti vā 『『nīcoha』』nti vā 『『sarikkhoha』』nti vāpi na maññeyya. Tehi ca uccākulīnatādīhi guṇehi phuṭṭho anekarūpehi 『『ahaṃ uccā kulā pabbajito』』tiādinā nayena attānaṃ vikappento na tiṭṭheyyāti.

  2. Evaṃ mānappahānavasenapi desetvā idāni sabbakilesūpasamavasena desetuṃ 『『ajjhattamevā』』ti gāthamāha. Tattha ajjhattamevupasameti attani eva rāgādisabbakilese upasameyya. Na aññato bhikkhu santimeseyyāti ṭhapetvā ca satipaṭṭhānādīni aññena upāyena santiṃ na pariyeseyya. Kuto nirattā vāti nirattā kutoyeva.

Naeseyyāti sīlabbatādīhi na maggeyya. Na gaveseyyāti na olokeyya. Na pariyeseyyāti punappunaṃ na ikkheyya.

  1. Idāni ajjhattaṃ upasantassa khīṇāsavassa tādibhāvaṃ dassento 『『majjhe yathā』』ti gāthamāha. Tassattho – yathā mahāsamuddassa upariheṭṭhimabhāgānaṃ vemajjhasaṅkhāte catuyojanasahassappamāṇe majjhe pabbatantare ṭhitassa vā majjhe samuddassa ūmi no jāyati, ṭhitova so hoti avikampamāno, evaṃ anejo khīṇāsavo lābhādīsu ṭhito assa avikampamāno, so tādiso rāgādiussadaṃ bhikkhu na kareyya kuhiñcīti.

Ubbedhenāti heṭṭhābhāgena. Gambhīroti udakapiṭṭhito paṭṭhāya caturāsītiyojanasahassāni gambhīro. 『『Ubbedho』』tipi pāṭho, taṃ na sundaraṃ. Heṭṭhāti antoudakaṃ. Uparīti uddhaṃudakaṃ. Majjheti vemajjhe. Na kampatīti ṭhitaṭṭhānato na calati. Na vikampatīti ito cito ca na calati. Na calatīti niccalaṃ hoti. Na vedhatīti na phandati. Nappavedhatīti na parivattati. Na sampavedhatīti na paribbhamati. Aneritoti na erito. Aghaṭṭitoti akkhobho. Acalitoti na kampito. Aluḷitoti na kalalībhūto. Tatra ūmi no jāyatīti tasmiṃ ṭhāne vīci na uppajjati.

Sattannaṃ pabbatānaṃ antarikāsūti yugandharādīnaṃ sattannaṃ pabbatānaṃ antarantarā. Sīdantarāti antamaso simbalītūlampi tesu patitapatitaṃ sīdatīti sīdā, pabbatantare jātattā antarā. 『『Antarasīdā』』tipi pāṭho.

  1. Idāni evaṃ arahattanikūṭena desitaṃ dhammadesanaṃ abbhānumodento tassa ca arahattassa ādipaṭipadaṃ pucchanto nimmitabuddho 『『akittayī』』ti gāthamāha. Tattha akittayīti ācikkhi. Vivaṭacakkhūti vivaṭehi anāvaraṇehi pañcahi cakkhūhi samannāgato. Sakkhidhammanti sakāyattaṃ sayaṃ abhiññātaṃ attapaccakkhadhammaṃ. Parissayavinayanti parissayavinayanaṃ. Paṭipadaṃ vadehīti idāni paṭipattiṃ vadehi. Bhaddanteti bhaddaṃ tava atthūti bhagavantaṃ ālapanto āha. Atha vā bhaddaṃ sundaraṃ tava paṭipadaṃ vadehītipi vuttaṃ hoti. Pātimokkhaṃ atha vāpi samādhinti tameva paṭipadaṃ bhinditvā pucchati. Paṭipadanti etena vā maggaṃ pucchati. Itarehi sīlaṃ samādhiñca pucchati.

Maṃsacakkhunāpīti sasambhārikamaṃsacakkhunāpi. Dibbacakkhunāpīti dibbasadisattā dibbaṃ. Devānañhi sucaritakammanibbattaṃ pittasemharuhirādīhi apalibuddhaṃ upakkilesavinimuttatāya dūrepi ārammaṇasampaṭicchanasamatthaṃ dibbaṃ pasādacakkhu hoti. Idañcāpi vīriyabhāvanābalanibbattaṃ ñāṇacakkhu tādisamevāti dibbasadisattā dibbaṃ. Dibbavihāravasena paṭiladdhattā, attanā ca dibbavihārasannissitattāpi dibbaṃ. Ālokapariggahena mahājutikattāpi dibbaṃ. Tirokuṭṭādigatarūpadassanena mahāgatikattāpi dibbaṃ. Taṃ sabbaṃ saddasatthānusārena veditabbaṃ. Dassanaṭṭhena cakkhu, cakkhukiccakaraṇena cakkhumivātipi cakkhu, dibbañca taṃ cakkhu cāti dibbacakkhu. Tena dibbacakkhunāpi vivaṭacakkhu. Idāni pañcavidhaṃ cakkhuṃ vitthārena kathetuṃ 『『kathaṃ bhagavā maṃsacakkhunāpivivaṭacakkhū』』tiādimāha . Maṃsacakkhumhi bhagavato pañcavaṇṇā saṃvijjantīti ettha sasambhārādikacakkhumhi buddhassa bhagavato pañca koṭṭhāsā paccekaṃ paccekaṃ upalabbhanti.

Nīlo ca vaṇṇoti umāpupphavaṇṇo. Pītako ca vaṇṇoti kaṇikārapupphavaṇṇo. Lohitako ca vaṇṇoti indagopakavaṇṇo. Kaṇho ca vaṇṇoti añjanavaṇṇo. Odāto ca vaṇṇoti osadhitārakavaṇṇo. Yattha ca akkhilomāni patiṭṭhitānīti yasmiṃ ṭhāne akkhilomāni patiṭṭhahitvā uṭṭhitāni. Taṃ nīlaṃ hoti sunīlanti ettha nīlanti sabbasaṅgāhakavasena vuttaṃ. Sunīlanti antaravirahitaṃ suṭṭhu nīlaṃ. Pāsādikanti pasādajanakaṃ. Dassaneyyanti dassanīyaṃ. Umāpupphasamānanti dakasītalapupphasadisaṃ. Tassa paratoti tassa samantā bāhirapasse. Pītakanti sabbasaṅgāhakaṃ. Supītakanti antaravirahitaṃ suṭṭhu pītakaṃ. Ubhayato ca akkhikūṭānīti dve ca akkhikoṭiyo. Lohitakānīti sabbasaṅgāhakavasena vuttaṃ. Sulohitakānīti apaññāyamānavivarāni suṭṭhu lohitakāni. Majjhe kaṇhanti akkhīnaṃ majjhimaṭṭhānaṃ añjanasadisaṃ kaṇhaṃ. Sukaṇhanti antaravirahitaṃ suṭṭhu kaṇhaṃ. Alūkhanti pāsādikaṃ. Siniddhanti paṇītaṃ. Bhaddāriṭṭhakasamānanti apanītatacabhaddāriṭṭhakaphalasadisaṃ. 『『Addāriṭṭhakasamāna』』ntipi pāḷi, tassā tintakākasadisanti attho. Odātanti sabbasaṅgāhakavasena vuttaṃ. Suodātanti antaravirahitaṃ rajatamaṇḍalasadisaṃ suṭṭhu odātaṃ. Setaṃ paṇḍaranti dvīhipi atiodātataṃ dasseti. Pākatikena maṃsacakkhunāti pakatimaṃsacakkhunā. Attabhāvapariyāpannenāti attabhāvasannissitena. Purimasucaritakammābhinibbattenāti purimesu tattha tatthuppannesu attabhāvesu kāyasucaritādikammunā uppāditena. Samantā yojanaṃ passatīti samantato catugāvutappamāṇe yojane tirokuṭṭādigataṃ rūpaṃ āvaraṇavirahitaṃ pakatimaṃsacakkhunā dakkhati.

Divāceva rattiñcāti divasabhāge ca rattibhāge ca. Caturaṅgasamannāgatoti catūhi aṅgehi samannāgato paripuṇṇaandhakāro ālokavirahito. Sūriyo vā atthaṅgatoti sūrabhāvaṃ janayanto uṭṭhito sūriyo vigato. Kāḷapakkho ca uposathoti kāḷapakkhe cātuddasīuposathadivaso ca. Tibbo ca vanasaṇḍoti gahano ca rukkharāsi. Mahā ca kāḷamegho abbhuṭṭhitoti mahanto kāḷamegho abbhapaṭalo ca uṭṭhito hoti. Kuṭṭo vāti iṭṭhakācayo vā. Kavāṭaṃ vāti dvāravātapānādikavāṭaṃ vā. Pākāro vāti mattikādipākāro vā. Pabbato vāti paṃsupabbatādipabbato vā. Gacchaṃ vāti taruṇagacchādigacchaṃ vā . Latā vāti karavindādi latā vā. Āvaraṇaṃ rūpānaṃ dassanāyāti rūpārammaṇānaṃ dassanatthāya paṭisedhaṃ natthi. Ekañce tilaphalaṃ nimittaṃ katvāti sace ekaṃ tilabījaṃ saññāṇaṃ katvā. Tilavāhe pakkhipeyyāti dve sakaṭe tilarāsimhi khipeyya. Keci pana 『『vāho nāma kumbhātirekadvesakaṭa』』nti vadanti. Taññeva tilaphalaṃ uddhareyyāti taṃnimittakataṃ tilabījaṃyeva uddharitvā gaṇheyya.

Dibbena cakkhunāti idaṃ vuttatthameva. Visuddhenāti cutūpapātadassanena diṭṭhivisuddhihetuttā visuddhena. Yo hi cutimattameva passati na upapātaṃ, so ucchedadiṭṭhiṃ gaṇhāti. Yo upapātameva passati na cutiṃ, so navasattapātubhāvasassatadiṭṭhiṃ gaṇhāti. Yo pana tadubhayaṃ passati, so yasmā duvidhampi taṃ diṭṭhigataṃ ativattati, tasmāssa taṃ dassanaṃ diṭṭhivisuddhihetu hoti, ubhayañcetaṃ buddhaputtā passanti. Tena vuttaṃ – 『『cutūpapātadassanena diṭṭhivisuddhihetuttā visuddha』』nti. Manussūpacāraṃ atikkamitvā rūpadassanena atikkantamānusakaṃ, mānusakaṃ vā maṃsacakkhuṃ atikkantattā atikkantamānusakanti veditabbaṃ.

Tena dibbena cakkhunā visuddhena atikkantamānusakena satte passatīti manussamaṃsacakkhunā viya satte oloketi. Cavamāne upapajjamāneti ettha cutikkhaṇe upapattikkhaṇe vā dibbacakkhunā daṭṭhuṃ na sakkā. Ye pana āsannacutikā idāni cavissanti, te cavamānā. Ye ca gahitapaṭisandhikā sampatinibbattāva, te upapajjamānāti adhippetā. Te evarūpe cavamāne upapajjamāne ca passatīti dasseti. Hīneti mohanissandayuttattā hīne. Tabbiparīte paṇīte. Suvaṇṇeti adosanissandayuttattā iṭṭhakantamanāpavaṇṇayutte. Tabbiparīte dubbaṇṇe, abhirūpe virūpeti attho. Sugateti sugatigate, alobhanissandayuttattā vā aḍḍhe mahaddhane. Duggateti duggatigate, lobhanissandayuttattā vā dalidde appannapāne. Yathākammūpageti yaṃ yaṃ kammaṃ upacitaṃ, tena tena upagate . Tattha purimehi 『『cavamāne』』tiādīhi dibbacakkhukiccaṃ vuttaṃ . Iminā pana padena yathākammūpagañāṇakiccaṃ.

Tassa ca ñāṇassa ayamuppattikkamo – idha bhikkhu heṭṭhānirayābhimukhaṃ ālokaṃ vaḍḍhetvā nerayike satte passati mahādukkhaṃ anubhavamāne, taṃ dassanaṃ dibbacakkhukiccameva. So evaṃ manasi karoti 『『kiṃ nu kho kammaṃ katvā ime sattā etaṃ dukkhaṃ anubhavantī』』ti, athassa 『『idaṃ nāma katvā』』ti taṃ kammārammaṇaṃ ñāṇaṃ uppajjati. Tathā uparidevalokābhimukhaṃ ālokaṃ vaḍḍhetvā nandanavana missakavana phārusakavanādīsu satte passati mahāsampattiṃ anubhavamāne. Tampi dassanaṃ dibbacakkhukiccameva. So evaṃ manasi karoti 『『kiṃ nu kho kammaṃ katvā ime sattā etaṃ sampattiṃ anubhavantī』』ti. Athassa 『『idaṃ nāma katvā』』ti taṃ kammārammaṇaṃ ñāṇamuppajjati. Idaṃ yathākammūpagañāṇaṃ nāma. Imassa visuṃ parikammaṃ nāma natthi. Yathā ca imassa, evaṃ anāgataṃsañāṇassāpi. Dibbacakkhupādakāneva hi imāni dibbacakkhunā saheva ijjhanti.

Ime vata bhontotiādīsu imeti dibbacakkhunā diṭṭhānaṃ nidassanavacanaṃ. Vatāti anusocanatthe nipāto. Bhontoti bhavanto. Duṭṭhu caritaṃ, duṭṭhuṃ vā caritaṃ kilesapūtikattāti duccaritaṃ; kāyena duccaritaṃ, kāyato vā uppannaṃ duccaritanti kāyaduccaritaṃ. Itaresupi eseva nayo. Samannāgatāti samaṅgībhūtā.

Ariyānaṃ upavādakāti buddhapaccekabuddhabuddhasāvakānaṃ ariyānaṃ antamaso gihisotāpannānampi anatthakāmā hutvā antimavatthunā vā guṇaparidhaṃsanena vā upavādakā, akkosakā garahakāti vuttaṃ hoti. Tattha 『『natthi imesaṃ samaṇadhammo, assamaṇā ete』』ti vadanto antimavatthunā upavadati. 『『Natthi imesaṃ jhānaṃ vā vimokkho vā maggo vā phalaṃ vā』』tiādīni vadanto guṇaparidhaṃsanena upavadatīti veditabbo. So ca jhānaṃ vā upavadeyya ajhānaṃ vā, ubhayathāpi ariyūpavādova hoti; atibhāriyaṃ kammaṃ, anantariyakammasadisaṃ, saggāvaraṇaṃ maggāvaraṇañca, satekicchaṃ pana hoti. Tasmā yo ariyaṃ upavadati, tena gantvā sace attanā vuḍḍhataro hoti , ukkuṭikaṃ nisīditvā 『『ahaṃ āyasmantaṃ idañcidañca avacaṃ, taṃ me khamāhī』』ti khamāpetabbo. Sace pana navakataro hoti, vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā 『『ahaṃ, bhante, tumhe idañcidañca avacaṃ, taṃ me khamathā』』ti khamāpetabbo. Sace so nakkhamati, disāpakkanto vā hoti, sayaṃ vā gantvā saddhivihārike vā pesetvā khamāpetabbo. Sace nāpi gantuṃ na pesetuṃ sakkā hoti, ye tasmiṃ vihāre bhikkhū vasanti, tesaṃ santikaṃ gantvā sace navakatarā honti, ukkuṭikaṃ nisīditvā sace vuḍḍhatarā, vuḍḍhe vuttanayeneva paṭipajjitvā 『『ahaṃ, bhante, asukaṃ nāma āyasmantaṃ idañcidañca avacaṃ, taṃ khamatu me so āyasmā』』ti vatvā khamāpetabbo. Sammukhā akhamantepi etadeva kātabbaṃ. Sace ekacārikabhikkhu hoti, neva tassa vasanaṭṭhānaṃ na gataṭṭhānaṃ paññāyati, ekassa paṇḍitassa bhikkhuno santikaṃ gantvā 『『ahaṃ, bhante, asukaṃ nāma āyasmantaṃ idañcidañca avacaṃ, taṃ me anussarato anussarato vippaṭisāro hoti, kiṃ karomī』』ti vattabbaṃ. So vakkhati 『『tumhe mā cintayittha, thero tumhākaṃ khamati, cittaṃ vūpasamethā』』ti. Tenapi ariyassa gatadisābhimukhena añjaliṃ paggahetvā 『『khamathā』』ti vattabbaṃ. Yadi so parinibbuto hoti, parinibbutamañcaṭṭhānaṃ gantvā yāva sivathikaṃ gantvāpi khamāpetabbo. Evaṃ kate neva saggāvaraṇaṃ na maggāvaraṇaṃ hoti, pākatikameva hotīti.

Micchādiṭṭhikāti viparītadassanā. Micchādiṭṭhikammasamādānāti micchādiṭṭhivasena samādinnanānāvidhakammā, ye ca micchādiṭṭhimūlakesu kāyakammādīsu aññepi samādapenti. Ettha ca vacīduccaritaggahaṇeneva ariyūpavāde, manoduccaritaggahaṇena ca micchādiṭṭhiyā saṅgahitāyapi imesaṃ dvinnaṃ punavacanaṃ mahāsāvajjabhāvadassanatthanti veditabbaṃ. Mahāsāvajjo hi ariyūpavādo ānantariyasadiso. Vuttampi cetaṃ –

『『Seyyathāpi, sāriputta, bhikkhu sīlasampanno samādhisampanno paññāsampanno diṭṭheva dhamme aññaṃ ārādheyya, evaṃsampadamidaṃ, sāriputta, vadāmi. Taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā yathābhataṃ nikkhitto evaṃ niraye』』ti (ma. ni. 1.149).

Micchādiṭṭhito ca mahāsāvajjataraṃ nāma aññaṃ natthi. Yathāha –

『『Nāhaṃ , bhikkhave, aññaṃ ekadhammampi samanupassāmi, yaṃ evaṃmahāsāvajjaṃ yathayidaṃ, bhikkhave, micchādiṭṭhi. Micchādiṭṭhiparamāni bhikkhave, mahāsāvajjānī』』ti (a. ni. 1.310).

Kāyassa bhedāti upādinnakkhandhapariccāgā. Paraṃ maraṇāti tadanantarābhinibbattakkhandhaggahaṇe . Atha vā kāyassa bhedāti jīvitindriyassupacchedā. Paraṃ maraṇāti cuticittato uddhaṃ. Apāyanti evamādi sabbaṃ nirayavevacanameva. Nirayo hi saggamokkhahetubhūtā puññasammatā ayā apetattā, sukhānaṃ vā āyassa abhāvā apāyo. Dukkhassa gati paṭisaraṇanti duggati, dosabahulatāya vā duṭṭhena kammunā nibbattā gatīti duggati. Vivasā nipatanti tattha dukkaṭakārinoti vinipāto, vinassantā vā ettha nipatanti sambhijjamānaṅgapaccaṅgātipi vinipāto. Natthi ettha assādasaññito ayoti nirayo.

Atha vā apāyaggahaṇena tiracchānayoniṃ dīpeti, tiracchānayoni hi apāyo sugatito apetattā. Na duggati, mahesakkhānaṃ nāgarājādīnaṃ sambhavato. Duggatiggahaṇena pettivisayaṃ dīpeti, so hi apāyo ceva duggati ca sukhato apetattā dukkhassa ca gatibhūtattā, na tu vinipāto, asurakāyasadisaṃ avinipatitattā. Vinipātaggahaṇena asurakāyaṃ dīpeti. So hi yathāvuttena atthena apāyo ceva duggati ca sabbasamussayehi ca vinipatitattā vinipātoti vuccati. Nirayaggahaṇena avīciādianekappakāraṃ nirayameva dīpetīti. Upapannāti upagatā, tattha abhinibbattāti adhippāyo. Vuttavipariyāyena sukkapakkho veditabbo. Ayaṃ pana viseso – tattha sugatiggahaṇena manussagatipi saṅgayhati. Saggaggahaṇena devagatiyeva. Tattha sundarā gatīti sugati. Rūpādīhi visayehi suṭṭhu aggoti saggo. So sabbopi lujjanapalujjanaṭṭhena lokoti ayaṃ vacanattho. Iti dibbena cakkhunātiādi sabbaṃ nigamanavacanaṃ.

Evaṃ dibbena cakkhunā passatīti ayamettha saṅkhepattho – dibbacakkhuñāṇaṃ parittapaccuppannaajjhattabahiddhārammaṇavasena catūsu ārammaṇesu pavattati . Yathākammūpagañāṇaṃ parittamahaggatātītaajjhattabahiddhārammaṇavasena pañcasu ārammaṇesu pavattati. Anāgataṃsañāṇaṃ parittamahaggataappamāṇamaggaanāgataajjhattabahiddhānavattabbārammaṇavasena aṭṭhasu ārammaṇesu pavattatīti.

Ākaṅkhamāno ca bhagavāti bhagavā icchamāno. Ekampi lokadhātuṃ passeyyāti ekaṃ cakkavāḷaṃ olokeyya. Sahassimpi cūḷanikanti ettha yāvatā candimasūriyā pariharanti, disā bhānti virocamānā, tāva sahassadhā loko, esā sahassicūḷanikā nāma. Cūḷanikanti khuddakaṃ. Dvisahassimpi majjhimikaṃ lokadhātunti ettha sahassacakkavāḷānaṃ sahassabhāgena gaṇetvā dasasatasahassacakkavāḷaparimāṇā dvisahassī majjhimikā lokadhātu nāma. Ettakena buddhānaṃ jātikkhettaṃ nāma dassitaṃ. Bodhisattānañhi pacchimabhave devalokato cavitvā mātukucchiyaṃ paṭisandhiggahaṇadivase ca mātukucchito nikkhamanadivase ca mahābhinikkhamanadivase ca sambodhidhammacakkapavattanaāyusaṅkhārossajjanaparinibbānadivasesu ca ettakaṃ ṭhānaṃ kampati.

Tisahassimpi. Mahāsahassimpi lokadhātunti sahassito paṭṭhāya tatiyāti tisahassī, paṭhamasahassiṃ sahassadhā katvā gaṇitaṃ majjhimikaṃ sahassadhā katvā gaṇitattā mahantehi sahassehi gaṇitāti mahāsahassī. Ettāvatā koṭisatasahassacakkavāḷaparimāṇo loko dassito hoti. Gaṇakaputtatissatthero pana evamāha – 『『na hi tisahassimahāsahassilokadhātuyā etaṃ parimāṇaṃ . Idañhi ācariyānaṃ sajjhāyamūlakaṃ vācāya parihīnaṭṭhānaṃ, dasakoṭisatasahassacakkavāḷaparimāṇaṃ pana ṭhānaṃ tisahassimahāsahassilokadhātu nāmā』』ti. Ettāvatā hi bhagavato āṇākkhettaṃ nāma dassitaṃ. Etasmiñhi antare āṭānāṭiyaparitta- (dī. ni. 3.275 ādayo) isigiliparitta- (ma. ni. 3.133 ādayo) dhajaggaparitta- (saṃ. ni. 1.249) bojjhaṅgaparittakhandhaparitta- (a. ni. 4.67) moraparitta- (jā. 1.2.17-18) mettaparitta- (khu. pā. 9.1 ādayo; su. ni. 143 ādayo) ratanaparittānaṃ (khu. pā. 6.1 ādayo; su. ni. 224 ādayo) āṇā pharati.

Yāvatakaṃ vā pana ākaṅkheyyāti yattakaṃ vā iccheyya. Iminā visayakkhettaṃ dassitaṃ. Buddhānañhi visayakkhettassa pamāṇaparicchedo nāma natthi , natthikabhāve cassa imaṃ upamaṃ āharanti – koṭisatasahassacakkavāḷamhi yāva brahmalokā sāsapehi pūretvā sace koci puratthimāya disāya ekacakkavāḷe ekaṃ sāsapaṃ pakkhipanto āgaccheyya, sabbepi te sāsapā parikkhayaṃ gaccheyyuṃ. Na tveva puratthimāya disāya cakkavāḷāni. Dakkhiṇādīsupi eseva nayo. Tattha buddhānaṃ avisayo nāma natthi. Tāvatakaṃ passeyyāti tattakaṃ olokeyya. Evaṃ parisuddhaṃ bhagavato dibbacakkhūti dibbacakkhukathaṃ niṭṭhāpesi.

Kathaṃ bhagavā paññācakkhunāpi vivaṭacakkhūti kenappakārena paññācakkhunā apihitacakkhu? Mahāpañño puthupaññotiādikaṃ tattha atirocati yadidaṃ paññāyāti pariyosānaṃ heṭṭhā vuttatthameva.

Buddhacakkhunāti indriyaparopariyattañāṇena ca āsayānusayañāṇena ca. Imesaṃ dvinnaṃ ñāṇānaṃ buddhacakkhūti nāmaṃ, sabbaññutaññāṇassa samantacakkhūti, tiṇṇaṃ maggañāṇānaṃ dhammacakkhūti . Lokaṃ volokento addasa satteti satte addakkhi. Apparajakkhetiādīsu yesaṃ vuttanayeneva paññācakkhumhi rāgādirajaṃ appaṃ, te apparajakkhā. Yesaṃ taṃ mahantaṃ, te mahārajakkhā. Yesaṃ saddhādīni indriyāni tikkhāni, te tikkhindriyā. Yesaṃ tāni mudūni, te mudindriyā. Yesaṃ teyeva saddhādayo ākārā sundarā, te svākārā. Ye kathitakāraṇaṃ sallakkhenti, sukhena sakkā honti viññāpetuṃ te suviññāpayā. Ye paralokañceva vajjañca bhayato passanti, te paralokavajjabhayadassāvino nāma.

Uppaliniyanti uppalavane. Itaresupi eseva nayo. Antonimuggaposīnīti yāni antonimuggāneva posiyanti. Udakaṃ accuggamma tiṭṭhantīti udakaṃ atikkamitvā tiṭṭhanti. Tattha yāni yāni accuggamma ṭhitāni, tāni tāni sūriyarasmisamphassaṃ āgamayamānāni ṭhitāni ajja pupphanakāni. Yāni samodakaṃ ṭhitāni, tāni sve pupphanakāni. Yāni udakā anuggatāni antonimuggaposīni, tāni tatiyadivaseva pupphanakāni. Udakā pana anuggatāni aññānipi sarogauppalāni nāma atthi, yāni neva pupphissanti, macchakacchapabhakkhāneva bhavissanti, tāni pāḷiṃ nārūḷhāni, āharitvā pana dīpetabbānīti dīpitāni.

Yatheva hi tāni catubbidhapupphāni, evameva ugghaṭitaññū vipañcitaññū neyyo padaparamoti cattāro puggalā. Yassa puggalassa udāhaṭavelāya dhammābhisamayo hoti, ayaṃ vuccati puggalo ugghaṭitaññū. Yassa puggalassa saṃkhittena bhāsitassa vitthārena atthe vibhajīyamāne dhammābhisamayo hoti, ayaṃ vuccati puggalo vipañcitaññū. Yassa puggalassa uddesato paripucchato yoniso manasikaroto kalyāṇamitte sevato bhajato payirupāsato dhammābhisamayo hoti, ayaṃ vuccati puggalo neyyo. Yassa puggalassa bahumpi suṇato bahumpi bhaṇato bahumpi dhārayato bahumpi vācato na tāya jātiyā dhammābhisamayo hoti, ayaṃ vuccati puggalo padaparamo. Tattha bhagavā uppalavanādisadisaṃ dasasahassilokadhātuṃ olokento ajja pupphanakāni ugghaṭitaññū, sve pupphanakāni vipañcitaññūti evaṃ sabbākārato ca addasa. Tattha tiṇṇaṃ puggalānaṃ imasmiṃyeva attabhāve bhagavato dhammadesanā atthaṃ sādheti, padaparamānaṃ anāgatatthāya vāsanā hoti.

Rāgacaritotiādīsu rajjanavasena ārammaṇe caraṇaṃ etassa atthīti rāgacarito. Dussanavasena ārammaṇe caraṇaṃ etassa atthīti dosacarito. Muyhanavasena ārammaṇe caraṇaṃ etassa atthīti mohacarito. Vitakkanavasena ūhanavasena ārammaṇe caraṇaṃ etassa atthīti vitakkacarito. Okappanasaddhāvasena ārammaṇe caraṇaṃ etassa atthīti saddhācarito. Ñāṇameva caraṇaṃ, ñāṇena vā caraṇaṃ, ñāṇassa vā caraṇaṃ, ñāṇato vā caraṇaṃ etassa atthīti ñāṇacarito. Rāgacaritassāti rāgussadassa rāgabahulassa. Paratopi eseva nayo.

Asubhakathaṃ kathetīti uddhumātakādidasavidhaṃ asubhapaṭisaṃyuttakathaṃ ācikkhati. Vuttañhetaṃ – 『『asubhā bhāvetabbā rāgassa pahānāyā』』ti (a. ni. 9.1). Mettābhāvanaṃ ācikkhatīti mettābhāvanaṃ cittasinehanaṃ katheti. Vuttañhetaṃ – 『『mettā bhāvetabbā byāpādassa pahānāyā』』ti. Uddeseti sajjhāyane. Paripucchāyāti aṭṭhakathāya. Kālena dhammassavaneti yuttappattakāle uttari pariyattidhammassavane. Dhammasākacchāyāti aññehi saddhiṃ sākacchāya. Garusaṃvāseti garūnaṃ payirupāsane. Nivesetīti ācariyānaṃ santike patiṭṭhāpeti. Ānāpānassatiṃ ācikkhatīti ānāpānassatisampayuttakammaṭṭhānaṃ katheti. Vuttañhetaṃ – 『『ānāpānassati bhāvetabbā vitakkupacchedāyā』』ti (a. ni. 9.1). Pasādanīyaṃ nimittaṃ ācikkhatīti cūḷavedalla- (ma. ni. 1.460 ādayo) mahāvedallā- (ma. ni. 1.449 ādayo) dipasādajanakaṃ suttaṃ katheti. Buddhasubodhinti buddhassa bhagavato buddhattapaṭivedhaṃ. Dhammasudhammatanti navavidhalokuttaradhammassa svākkhātataṃ. Saṅghasuppaṭipattinti aṭṭhavidhaariyasaṅghassa suppaṭipannatādisuṭṭhupaṭipattiṃ. Sīlāni ca attanoti attano santakasīlāni ca. Ācikkhati vipassanānimittanti udayabbayādipaṭisaṃyuttaṃ katheti. Aniccākāranti hutvā abhāvākāraṃ. Dukkhākāranti udayabbayapaṭipīḷanākāraṃ. Anattākāranti avasavattanākāraṃ.

Sele yathā pabbatamuddhaniṭṭhitoti selamaye ekagghane pabbatamuddhani ṭhitova, na hi tattha ṭhitassa dassanatthaṃ abhimukhe gīvukkhipanapasāraṇādikiccaṃ atthi. Tathūpamanti tappaṭibhāgaṃ selapabbatūpamaṃ. Ayaṃ panettha saṅkhepattho – yathā selapabbatamuddhanti ṭhitova cakkhunā puriso samantato janataṃ passeyya. Sumedha sundarapañña sabbaññutaññāṇena samantacakkhu bhagavā dhammamayaṃ paññāmayaṃ pāsādamāruyha sayaṃ apetasokosokāvatiṇṇaṃ jātijarābhibhūtañca janataṃ avekkhassu upadhārayatu upaparikkhatu.

Ayaṃ panettha adhippāyo – yathā hi pabbatapādasāmantā mahantaṃ khettaṃ katvā tattha kedārapāḷīsu kuṭiyo katvā rattiṃ aggiṃ jāleyya, caturaṅgasamannāgatañca andhakāraṃ assa, atha tassa pabbatassa matthake ṭhatvā cakkhumato purisassa bhūmiṃ olokayato neva khettaṃ na kedārapāḷiyo na kuṭiyo na tattha sayitamanussā paññāyeyyuṃ, kuṭikāsu pana aggijālamattameva paññāyeyya. Evaṃ dhammapāsādaṃ āruyha sattakāyaṃ olokayato tathāgatassa ye te akatakalyāṇā sattā, te ekavihāre dakkhiṇajāṇupasse nisinnāpi buddhacakkhussa āpāthaṃ nāgacchanti, rattiṃ khittasarā viya honti. Ye pana katakalyāṇā veneyyapuggalā, te evassa dūrepi ṭhitā āpāthaṃ gacchanti, te eva aggi viya himavantapabbato viya ca. Vuttampi cetaṃ –

『『Dūre santo pakāsenti, himavantova pabbato;

Asantettha na dissanti, rattiṃ khittā yathā sarā』』ti. (dha. pa. 304; netti. 11);

Sabbaññutaññāṇanti ettha pañcaneyyapathappabhedaṃ sabbaṃ aññāsīti sabbaññū. Saṅkhatāsaṅkhatādibhedā sabbadhammā hi saṅkhāro vikāro lakkhaṇaṃ nibbānaṃ paññattīti pañceva neyyapathā honti. Sabbaññussa bhāvo sabbaññutā, sabbaññutā eva ñāṇaṃ 『『sabbaññutāñāṇa』』nti vattabbe 『『sabbaññutaññāṇa』』nti vuttaṃ. Sabbaññūti ca kamasabbaññū sakiṃsabbaññū satatasabbaññū sattisabbaññū ñātasabbaññūti pañcavidhā sabbaññuno siyuṃ. Tesu kamena sabbajānanakālāsambhavato kamasabbaññutā na hoti, sakiṃ sabbārammaṇaggahaṇābhāvato sakiṃsabbaññutā na hoti, cakkhuviññāṇādīnaṃ yathārammaṇacittasambhavato bhavaṅgacittavirodhato yuttiabhāvato ca satatasabbaññutā na hoti, parisesato sabbajānanasamatthatāya sattisabbaññutā vā siyā, viditasabbadhammattā ñātasabbaññutā vā, sattisabbaññuno sabbajānanattaṃ natthīti tampi na yujjati, 『『na tassa adiṭṭhamidhatthi kiñci…pe… samantacakkhū』』ti vuttattā ñātasabbaññutā eva yujjati. Evañhi sati kiccato asammohato kāraṇasiddhito āvajjanapaṭibaddhato sabbaññutameva hotīti. Tena ñāṇenāti tena sabbajānanañāṇena.

Puna aparena pariyāyena sabbaññubhāvasādhanatthaṃ 『『na tassā』』ti gāthamāha. Tattha na tassa addiṭṭhamidhatthi kiñcīti tassa tathāgatassa idha imasmiṃ tedhātuke loke imasmiṃ paccuppannakāle vā paññācakkhunā adiṭṭhaṃ nāma kiñci appamattakampi na atthi na saṃvijjati. Atthīti idaṃ vattamānakālikaṃ ākhyātapadaṃ, iminā paccuppannakālikassa sabbadhammassa ñātabhāvaṃ dasseti. Gāthābandhasukhatthaṃ panettha da-kāro payutto. Atho aviññātanti ettha athoti vacanopādāne nipāto. Aviññātanti atītakālikaṃ aviññātaṃ nāma kiñci dhammajātaṃ nāhosīti pāṭhaseso. Abyayabhūtassa atthi-saddassa gahaṇe pāṭhasesaṃ vināpi yujjatiyeva. Iminā atītakālikassa sabbadhammassa ñātabhāvaṃ dasseti. Ajānitabbanti anāgatakālikaṃ ajānitabbaṃ nāma dhammajātaṃ na bhavissati natthīti. Iminā anāgatakālikassa sabbadhammassa ñātabhāvaṃ dasseti. Jānanakiriyāvisesamattameva vā ettha a-kāro. Sabbaṃ abhiññāsi yadatthi neyyanti ettha yaṃ tekālikaṃ vā kālavinimuttaṃ vā neyyaṃ jānitabbaṃ kiñci dhammajātaṃ atthi, taṃ sabbaṃ tathāgato abhiññāsi adhikena sabbaññutaññāṇena jāni paṭivijjhi, ettha atthi-saddena tekālikassa kālavimuttassa ca gahaṇā atthi-saddo abyayabhūtoyeva daṭṭhabbo. Tathāgato tena samantacakkhūti kālavasena okāsavasena ca nippadesattā samantā sabbato pavattaṃ ñāṇacakkhu assāti samantacakkhu, tena yathāvuttena kāraṇena tathāgato samantacakkhu sabbaññūti vuttaṃ hoti . Imissā gāthāya puggalādhiṭṭhānāya desanāya sabbaññutaññāṇaṃ sādhitaṃ.

Na itihitihanti 『『evaṃ kira āsi, evaṃ kira āsī』』ti na hoti. Na itikirāyāti 『『evaṃ kira eta』』nti na hoti. Na paramparāyāti paramparakathāyāpi na hoti. Na piṭakasampadāyāti amhākaṃ piṭakatantiyā saddhiṃ sametīti na hoti. Na takkahetūti takkaggāhenapi na hoti. Na ākāraparivitakkenāti 『『sundaramidaṃ kāraṇa』』nti evaṃ kāraṇaparivitakkenapi na hoti. Na diṭṭhinijjhānakkhantiyāti amhākaṃ nijjhāyitvā khamitvā gahitadiṭṭhiyā saddhiṃ sametītipi na hoti.

Atha vāpi samādhinti ettha samādhinti kusalacittekaggatā samādhi. Kenaṭṭhena samādhīti? Samādhānaṭṭhena. Kimidaṃ samādhānaṃ nāma? Ekārammaṇe cittacetasikānaṃ samaṃ sammā ca ādhānaṃ, ṭhapananti vuttaṃ hoti. Tasmā yassa dhammassa ānubhāvena ekārammaṇe cittacetasikā samaṃ sammā ca avikkhippamānā avippakiṇṇā ca hutvā tiṭṭhanti, idaṃ samādhānanti veditabbaṃ. Tassa kho pana samādhissa –

『『Lakkhaṇaṃ tu avikkhepo, vikkhepaddhaṃsanaṃ raso;

Akampanamupaṭṭhānaṃ, padaṭṭhānaṃ sukhaṃ pana』』. (paṭi. ma. aṭṭha. 1.1.3);

Samādhi anāvilaacalabhāvena ārammaṇe tiṭṭhatīti ṭhiti. Parato padadvayaṃ upasaggavasena vaḍḍhitaṃ. Api ca sampayuttadhamme ārammaṇamhi sampiṇḍetvā tiṭṭhatīti saṇṭhiti. Ārammaṇaṃ ogāhetvā anupavisitvā tiṭṭhatīti avaṭṭhiti. Kusalapakkhasmiñhi cattārova dhammā ārammaṇaṃ ogāhanti saddhā sati samādhi paññāti. Teneva saddhā 『『okappanā』』ti vuttā, sati 『『apilāpanatā』』ti, samādhi 『『avaṭṭhitī』』ti, paññā 『『pariyogāhanā』』ti. Akusalapakkhe pana tayo dhammā ārammaṇaṃ ogāhanti taṇhā diṭṭhi avijjāti. Tenevete 『『oghā』』ti vuttā. Cittekaggatā panettha na balavatī hoti. Yathā hi rajuṭṭhānaṭṭhāne udakena siñcitvā sammaṭṭhe thokameva kālaṃ rajo sannisīdati, sukkhante sukkhante puna pakatibhāveneva vuṭṭhāti, evameva akusalapakkhe cittekaggatā na balavatī hoti.

Uddhaccavicikicchāvasena pavattassa visāhārassa paṭipakkhato avisāhāro. Uddhaccavicikicchāvaseneva gacchantaṃ cittaṃ vikkhipati nāma. Ayaṃ pana tathāvidho vikkhepo na hotīti avikkhepo. Uddhaccavicikicchāvaseneva cittaṃ visāhaṭaṃ nāma hoti, ito cito ca harīyati, ayaṃ pana evaṃ avisāhaṭamānasassa bhāvoti avisāhaṭamānasatā. Samathoti tividho samatho cittasamatho adhikaraṇasamatho sabbasaṅkhārasamathoti. Tattha aṭṭhasu samāpattīsu cittekaggatā cittasamatho nāma. Tañhi āgamma cittacalanaṃ cittavipphanditaṃ sammati vūpasammati, tasmā so 『『cittasamatho』』ti vuccati. Sammukhāvinayādisattavidho samatho adhikaraṇasamatho nāma. Tañhi āgamma tāni tāni adhikaraṇāni sammanti vūpasammanti, tasmā so 『『adhikaraṇasamatho』』ti vuccati. Yasmā pana sabbe saṅkhārā nibbānaṃ āgamma sammanti vūpasammanti vūpasammanti, tasmā taṃ 『『sabbasaṅkhārasamatho』』ti vuccati. Imasmiṃ atthe cittasamatho adhippeto. Samādhilakkhaṇe indaṭṭhaṃ kāretīti samādhindriyaṃ. Uddhacce na kampatīti samādhibalaṃ. Sammāsamādhīti yāthāvasamādhi niyyānikasamādhi.

  1. Athassa bhagavā yasmā indriyasaṃvaro sīlassa rakkhā, yasmā vā iminānukkamena desiyamānā ayaṃ desanā tāsaṃ devatānaṃ sappāyā, tasmā indriyasaṃvarato pabhuti paṭipadaṃ dassento 『『cakkhūhī』』tiādi āraddho. Tattha cakkhūhi neva lolassāti adiṭṭhadakkhitabbādivasena cakkhūhi lolo neva assa. Gāmakathāya āvaraye sotanti tiracchānakathāya sotaṃ āvareyya.

Cakkhuloliyenāti cakkhudvāre uppannalolavasena cakkhuloliyena. Adiṭṭhaṃ dakkhitabbanti adiṭṭhapubbaṃ rūpārammaṇaṃ passituṃ yuttaṃ. Diṭṭhaṃ samatikkamitabbanti diṭṭhapubbarūpārammaṇaṃ atikkamituṃ yuttaṃ. Ārāmena ārāmanti pupphārāmādiārāmena phalārāmādiṃ vā pupphārāmādiṃ vā. Dīghacārikanti dīghacaraṇaṃ. Anavaṭṭhitacārikanti asanniṭṭhānacaraṇaṃ. Anuyutto hoti rūpadassanāyāti rūpārammaṇadassanatthāya punappunaṃ yutto hoti.

Antaragharaṃ paviṭṭhoti ummārabbhantaraṃ paviṭṭho. Vīthiṃ paṭipannoti antaravīthiṃ otiṇṇo. Gharamukhāni olokentoti gharadvārāni avalokento. Uddhaṃ ullokentoti uparidisaṃ uddhaṃmukho hutvā vilokento.

Cakkhunā rūpaṃ disvāti kāraṇavasena cakkhūti laddhavohārena rūpadassanasamatthena cakkhuviññāṇena rūpaṃ disvā. Porāṇā panāhu – 『『cakkhu rūpaṃ na passati acittakattā, cittaṃ na passati acakkhukattā. Dvārārammaṇasaṅghaṭṭe pana pasādavatthukena cittena passati. Īdisī panesā 『dhanunā vijjhatī』tiādīsu viya sasambhārakathā nāma hoti. Tasmā cakkhuviññāṇena rūpaṃ disvāti ayamettha attho』』ti. Nimittaggāhīti itthipurisanimittaṃ vā subhanimittādikaṃ vā kilesavatthubhūtaṃ nimittaṃ chandarāgavasena gaṇhāti, diṭṭhamatteyeva na saṇṭhāti. Anubyañjanaggāhīti kilesānaṃ anuanubyañjanato pākaṭabhāvakaraṇato anubyañjananti laddhavohāraṃ hatthapādasitahasitakathitaālokitavilokitādibhedaṃ ākāraṃ gaṇhāti. Yatvādhikaraṇamenantiādimhi yaṃkāraṇā yassa cakkhundriyāsaṃvarassa hetu etaṃ puggalaṃ satikavāṭena cakkhundriyaṃ asaṃvutaṃ apihitacakkhudvāraṃ hutvā viharantaṃ ete abhijjhādayo dhammā anvāssaveyyuṃ anuppabandheyyuṃ ajjhotthareyyuṃ. Tassa saṃvarāya na paṭipajjatīti tassa cakkhundriyassa satikavāṭena pidahanatthāya na paṭipajjati. Evaṃbhūtoyeva ca na rakkhati cakkhundriyaṃ. Na cakkhundriye saṃvaraṃ āpajjatītipi vuccati. Tattha kiñcāpi cakkhundriye saṃvaro vā asaṃvaro vā natthi. Na hi cakkhupasādaṃ nissāya sati vā muṭṭhassaccaṃ vā uppajjati. Apica yadā rūpārammaṇaṃ cakkhussa āpāthaṃ āgacchati, tadā bhavaṅge dvikkhattuṃ uppajjitvā niruddhe kiriyāmanodhātu āvajjanakiccaṃ sādhayamānā uppajjitvā nirujjhati, tato cakkhuviññāṇaṃ dassanakiccaṃ, tato manodhātu sampaṭicchanakiccaṃ, tato vipākāhetukamanoviññāṇadhātu santīraṇakiccaṃ, tato kiriyāhetukamanoviññāṇadhātu voṭṭhabbanakiccaṃ sādhayamānā uppajjitvā nirujjhati, tadanantaraṃ javanaṃ javati.

Tatrāpi neva bhavaṅgasamaye na āvajjanādīnaṃ aññatarasamaye saṃvaro vā asaṃvaro vā atthi. Javanakkhaṇe pana sace dussīlyaṃ vā muṭṭhassaccaṃ vā aññāṇaṃ vā akkhanti vā kosajjaṃ vā uppajjati, asaṃvaro hoti. Evaṃ honto pana so 『『cakkhundriye asaṃvaro』』ti vuccati. Kasmā? Yasmā tasmiṃ asaṃvare sati dvārampi aguttaṃ hoti, bhavaṅgampi āvajjanādīnipi vīthicittāni. Yathā kiṃ? Yathā nagare catūsu dvāresu asaṃvutesu kiñcāpi antogharadvārakoṭṭhakagabbhādayo saṃvutā, tathāpi antonagare sabbaṃ bhaṇḍaṃ arakkhitaṃ agopitameva hoti. Nagaradvārena hi pavisitvā corā yadicchanti taṃ kareyyuṃ, evameva javane dussīlyādīsu uppannesu tasmiṃ asaṃvare sati dvārampi aguttaṃ hoti bhavaṅgampi āvajjanādīnipi vīthicittāni.

Saddhādeyyānīti kammañca phalañca idhalokañca paralokañca saddahitvā dinnāni. 『『Ayaṃ me ñātīti vā, mittoti vā, idaṃ vā paṭikarissati, idaṃ vānena katapubba』』nti vā evaṃ na dinnānīti attho. Evaṃ dinnāni hi na saddhādeyyāni nāma honti. Bhojanānīti ca desanāsīsamattametaṃ, atthato pana saddhādeyyāni bhojanāni bhuñjitvā cīvarāni pārupitvā senāsanāni sevamānā gilānapaccayabhesajjaṃ paribhuñjamānāti sabbametaṃ vuttameva hoti.

Seyyathidanti nipāto. Tassattho, katamo hoti. Naccaṃ nāma yaṃkiñci naccaṃ, taṃ maggaṃ gacchantenāpi gīvaṃ pasāretvā daṭṭhuṃ na vaṭṭati. Gītanti yaṃkiñci gītaṃ. Vāditanti yaṃkiñci vāditaṃ. Pekkhanti naṭasamajjaṃ. Akkhānanti bhāratarāmāyanādikaṃ. Yasmiṃ ṭhāne kathīyati, tattha gantumpi na vaṭṭati. Pāṇissaranti kaṃsatāḷaṃ, 『『pāṇitāḷa』』ntipi vadanti. Vetāḷanti ghanatāḷaṃ, 『『mantena matasarīruṭṭhāpana』』ntipi eke. Kumbhathūṇanti caturassaambaṇakatāḷaṃ , 『『kumbhasadda』』ntipi eke. Sobhanakanti naṭānaṃ abbhokkiraṇaṃ; sobhanakaraṃ vā, paṭibhānacittanti vuttaṃ hoti. Caṇḍālanti ayoguḷakīḷā, 『『caṇḍālānaṃ sāṇadhovanakīḷā』』tipi vadanti. Vaṃsanti veṇuṃ ussāpetvā kīḷanaṃ.

Dhovananti aṭṭhidhovanaṃ, ekaccesu kira janapadesu kālaṅkate ñātake na jhāpenti, nikhaṇitvā ṭhapenti. Atha tesaṃ pūtibhūtaṃ kāyaṃ ñatvā nīharitvā aṭṭhīni dhovitvā gandhehi makkhetvā ṭhapenti. Te nakkhattakāle ekasmiṃ ṭhāne aṭṭhīni ṭhapetvā ekasmiṃ ṭhāne surādīni ṭhapetvā rodantā paridevantā suraṃ pivanti. Vuttampi cetaṃ 『『atthi bhikkhave dakkhiṇesu janapadesu dhovanaṃ nāma, tattha hoti annampi pānampi khajjampi bhojjampi leyyampi peyyampi naccampi gītampi vāditampi. Atthekaṃ bhikkhave dhovanaṃ, netaṃ natthīti vadāmī』』ti (a. ni. 10.107). Ekacce pana 『『indajālena aṭṭhidhovanaṃ dhovana』』nti vadanti. Hatthiyuddhādīsu bhikkhuno neva hatthiādīhi saddhiṃ yujjhituṃ, na te yujjhāpetuṃ, na yujjhante daṭṭhuṃ vaṭṭati. Nibbuddhanti mallayuddhaṃ. Uyyodhikanti yattha sampahāro diyyati. Balagganti balagaṇanaṭṭhānaṃ. Senābyūhanti senāniveso, sakaṭabyūhādivasena senāya nivesanaṃ. Anīkadassananti 『『tayo hatthī pacchimaṃ hatthānīka』』ntiādinā (pāci. 324) nayena vuttassa anīkassa dassanaṃ.

Na nimittaggāhī hotīti chandarāgavasena vuttappakāraṃ nimittaṃ na gaṇhāti. Evaṃ sesapadānipi vuttapaṭipakkhanayena veditabbāni. Yathā ca heṭṭhā javane dussīlyādīsu uppannesu tasmiṃ asaṃvare sati dvārampi aguttaṃ hoti, bhavaṅgampi āvajjanādīnipi vīthicittānīti vuttaṃ, evamidha tasmiṃ sīlādīsu uppannesu dvārampi guttaṃ hoti, bhavaṅgampi āvajjanādīnipi vīthicittāni. Yathā kiṃ? Yathā nagaradvāresu saṃvutesu kiñcāpi antogharādayo asaṃvutā honti, tathāpi antonagare sabbaṃ bhaṇḍaṃ surakkhitaṃ sugopitameva hoti, nagaradvāresu pihitesu corānaṃ paveso natthi. Evameva javane sīlādīsu uppannesu dvārampi guttaṃ hoti, bhavaṅgampi āvajjanādīnipi vīthicittāni. Tasmā javanakkhaṇe uppajjamānopi 『『cakkhundriye saṃvaro』』ti vutto. Ito paraṃ heṭṭhā ca upari ca vuttapariyāyena attho veditabbo.

Visūkadassanāti paṭāṇīdassanato. Gāmakathāti gāmavāsīnaṃ kathā. Bāttiṃsāti dvattiṃsa. Aniyyānikattā saggamokkhamaggānaṃ tiracchānabhūtā kathāti tiracchānakathā. Tattha rājānaṃ ārabbha 『『mahāsammato mandhātā dhammāsoko evaṃ mahānubhāvo』』tiādinā nayena pavattā kathā rājakathā. Esa nayo corakathādīsu. Tesu 『『asuko rājā abhirūpo dassanīyo』』tiādinā nayena gehassitakathāva tiracchānakathā hoti. 『『Sopi nāma evaṃ mahānubhāvo khayaṃ gato』』ti evaṃ pavattā pana kammaṭṭhānabhāve tiṭṭhati. Coresupi 『『mūladevo evaṃ mahānubhāvo, meghamālo evaṃ mahānubhāvo』』ti tesaṃ kammaṃ paṭicca 『『aho sūrā』』ti gehassitakathāva tiracchānakathā. Yuddhepi bhāratayuddhādīsu 『『asukena asuko evaṃ mārito evaṃ viddho』』ti kāmassādavaseneva kathā tiracchānakathā. 『『Tepi nāma khayaṃ gatā』』ti evaṃ pavattā pana sabbattha kammaṭṭhānameva hoti.

Api ca annādīsu 『『evaṃ vaṇṇavantaṃ gandhavantaṃ rasavantaṃ phassasampannaṃ khādimha bhuñjimha pivimha paribhuñjimhā』』ti kāmassādavasena kathetuṃ na vaṭṭati, sātthakaṃ pana katvā 『『pubbe evaṃ vaṇṇādisampannaṃ annaṃ pānaṃ vatthaṃ sayanaṃ mālaṃ gandhaṃ sīlavantānaṃ adamha, cetiyapūjaṃ akarimhā』』ti kathetuṃ vaṭṭati. Ñātikathādīsu pana 『『amhākaṃ ñātakā sūrā samatthā』』ti vā, 『『pubbe mayaṃ evaṃ vicitrehi yānehi vicarimhā』』ti vā assādavasena vattuṃ na vaṭṭati, sātthakaṃ pana katvā 『『tepi no ñātakā khayaṃ gatā』』ti vā, 『『pubbe mayaṃ evarūpā upāhanā saṅghassa adamhā』』ti vā kathetuṃ vaṭṭati. Gāmakathāpi suniviṭṭhadunniviṭṭhasubhikkhadubbhikkhādivasena 『『asukagāmavāsino sūrā samatthā』』ti vā evaṃ assādavasena vattuṃ na vaṭṭati, sātthakaṃ pana katvā 『『saddhā pasannā』』ti vā, 『『khayavayaṃ gatā』』ti vā vattuṃ vaṭṭati.

Nigamanagarajanapadakathāsupi eseva nayo. Itthikathāpi vaṇṇasaṇṭhānādīni paṭicca assādavasena na vaṭṭati, 『『saddhā pasannā, khayavayaṃ gatā』』ti evameva vaṭṭati. Sūrakathāpi 『『nandimitto nāma yodho sūro ahosī』』ti assādavasena na vaṭṭati. 『『Saddho ahosi, khayavayaṃ gato』』ti evameva vaṭṭati. Visikhākathāpi 『『asukā visikhā suniviṭṭhā dunniviṭṭhā sūrā samatthā』』ti assādavasena na vaṭṭati. 『『Saddhā pasannā, khayavayaṃ gatā』』icceva vaṭṭati.

Kumbhaṭṭhānakathāti udakaṭṭhānakathā, 『『udakatitthakathā』』tipi vuccati, kumbhadāsikathā vā. Sāpi 『『pāsādikā, naccituṃ gāyituṃ chekā』』ti assādavasena na vaṭṭati, 『『saddhā pasannā』』tiādinā nayena vaṭṭati. Pubbapetakathāti atītañātikathā. Tattha vattamānañātikathāsadisova vinicchayo.

Nānattakathāti purimapacchimakathāhi vimuttā avasesā nānāsabhāvā niratthakakathā. Lokakkhāyikāti 『『ayaṃ loko kena nimmito? Asukena nāma nimmito. Kāko seto aṭṭhīnaṃ setattā, balākā rattā lohitassa rattattā』』ti evamādikā lokāyatavitaṇḍasallāpakathā.

Samuddakkhāyikā nāma kasmā samuddo sāgaro? Sāgaradevena khatattā sāgaro, 『『khato me』』ti hatthamuddāya sayaṃ niveditattā samuddoti evamādikā niratthakā samuddakkhānakathā. Bhavoti vuddhi. Abhavoti hāni. Iti bhavo iti abhavoti yaṃ vā taṃ vā niratthakakāraṇaṃ vatvā pavattitakathā itibhavābhavakathā.

Āvareyyāti āvaraṇaṃ kareyya. Nivāreyyāti ārammaṇato vāreyya. Saṃvareyyāti sammā nissesaṃ katvā vāreyya. Rakkheyyāti rakkhaṃ kareyya. Gopeyyāti saṃgopeyya. Pidaheyyāti pidahanaṃ kareyya. Pacchindeyyāti sotaṃ chindeyya.

Tenatena na tussantīti tena tena ambilādinā rasena na santosaṃ āpajjanti. Aparāparaṃ pariyesantīti uparūpari gavesanti.

158.Phassenāti rogaphassena. Bhavañca nābhijappeyyāti tassa phassassa vinodanatthāya kāmabhavādibhavañca na pattheyya. Bheravesu ca na sampavedheyyāti tassa phassassa paccayabhūtesu sīhabyagghādīsu bheravesu ca na sampavedheyya, avasesesu vā ghānindriyamanindriyavisayesu na sampavedheyya. Evaṃ paripūro indriyasaṃvaro ca vutto hoti. Purimehi vā indriyasaṃvaraṃ dassetvā iminā 『『araññe vasatā bheravaṃ disvā vā sutvā vā nappavedhitabba』』nti dasseti.

Ekenākārenāti ekena kāraṇena. Bhayampi bheravampi taññevāti bhayanti ca bheravanti ca khuddakampi mahantampi uttāsanimittameva. Tamevatthaṃ dassetuṃ 『『vuttaṃ heta』』ntiādimāha. Bhayanti tappaccayā uppannabhayaṃ. Bhayānakanti ākāraniddeso. Chambhitattanti bhayavasena gattacalanaṃ. Lomahaṃsoti lomānaṃ haṃsanaṃ uddhaggabhāvo. Iminā padadvayena kiccato bhayaṃ dassetvā puna 『『cetaso ubbego utrāso』』ti sabhāvato dasseti. Ubbeggoti bhīruko, utrāsoti cittakkhobho. Jātibhayanti jātiṃ paṭicca uppannabhayaṃ. Sesesupi eseva nayo. Rājato uppannabhayaṃ rājabhayaṃ. Sesesupi eseva nayo. Attānuvādabhayanti pāpakammino attānaṃ anuvadantassa uppajjanakabhayaṃ. Parānuvādabhayanti parassa anuvādato uppajjanakabhayaṃ.

Daṇḍabhayanti āgārikassa raññā pavattitadaṇḍaṃ, anāgārikassa vinayadaṇḍaṃ paṭicca uppajjanakabhayaṃ. Duggatibhayanti cattāro apāye paṭicca uppajjanakabhayaṃ. Ūmibhayanti mahāsamudde udakaṃ orohantassa pavattabhayaṃ. Mahāsamudde kira mahindavīci nāma saṭṭhi yojanāni uggacchati, taraṅgavīci nāma paṇṇāsa yojanāni, rohaṇavīci nāma cattālīsa yojanāni uggacchati. Evarūpā ūmiyo paṭicca pavattaṃ ūmibhayaṃ . Kumbhīlato pavattaṃ bhayaṃ kumbhīlabhayaṃ. Udakāvaṭṭato bhayaṃ āvaṭṭabhayaṃ. Susukā vuccati caṇḍamaccho, tato bhayaṃ susukābhayaṃ. Ājīvikabhayanti jīvitavuttito bhayaṃ ājīvikabhayaṃ. Asilokabhayanti garahato bhayaṃ.

159.Laddhāna sannidhiṃ kayirāti etesaṃ annādīnaṃ yaṃkiñci dhammena labhitvā 『『araññe ca senāsane vasatā dullabha』』nti cintetvā sannidhiṃ na kareyya.

Odanoti sāli vīhi yavo godhumo kaṅgu varako kudrūsakoti sattannaṃ dhaññānaṃ dhaññānulomānañca taṇḍulehi nibbatto. Kummāsoti yavehi nibbatto. Sattūti sāliādīhi katasattu. Maccho dakasambhavo. Maṃsaṃ pākaṭameva. Ambapānanti āmehi vā pakkehi vā ambehi katapānaṃ. Tattha āmehi karontena ambataruṇāni bhinditvā udake pakkhipitvā ātape ādiccapākena pacitvā parissāvetvā tadahu paṭiggahitehi madhusakkarakappūrādīhi yojetvā kātabbaṃ. Jambupānanti jambuphalehi katapānaṃ. Cocapānanti aṭṭhikehi kadaliphalehi katapānaṃ. Mocapānanti anaṭṭhikehi kadaliphalehi katapānaṃ. Madhukapānanti madhukānaṃ jātirasena katapānaṃ. Taṃ pana udakasambhinnaṃ vaṭṭati, suddhaṃ na vaṭṭati. Muddikapānanti muddikā udake madditvā ambapānaṃ viya katapānaṃ. Sālūkapānanti rattuppalanīluppalādīnaṃ sālūke madditvā katapānaṃ. Phārusakapānanti phārusakehi ambapānaṃ viya katapānaṃ. Kosambapānanti kosambaphalehi katapānaṃ. Kolapānanti kolaphalehi katapānaṃ. Badarapānanti mahākolaphalehi ambapānaṃ viya katapānaṃ. Imāni ekādasa pānāni, tānipi ādiccapākāni vaṭṭanti.

Ghatapānanti sappipānaṃ. Telapānanti tilatelādīnaṃ pānaṃ. Payopānanti khīrapānaṃ. Yāgupānanti sītalādiyāgupānaṃ. Rasapānanti sākādirasapānaṃ. Piṭṭhakhajjakanti sattannaṃ tāva dhaññānaṃ dhaññānulomānaṃ aparaṇṇānañca piṭṭhaṃ panasapiṭṭhaṃ labujapiṭṭhaṃ ambāṭakapiṭṭhaṃ sālapiṭṭhaṃ khīravallipiṭṭhañcāti evamādīnaṃ piṭṭhehi kataṃ piṭṭhakhajjakaṃ. Pūvakhajjakampi etehiyeva kataṃ. Mūlakhajjakanti mūlakamūlaṃ khārakamūlaṃ cuccumūlanti evamādi. Tacakhajjakanti ucchutacādayo. Pattakhajjakanti nimbapaṇṇakuṭajapaṇṇapaṭolapaṇṇasulasapaṇṇādayo. Pupphakhajjakanti mūlakapupphakhārakapupphasetavaraṇasigguuppalapadumakādayo. Phalakhajjakanti panasalabujatālanāḷikeraambāṭakatintiṇikamātuluṅgakapiṭṭhaphalaalābukumbhaṇḍaphussa- phalatimbarūsakatilavātiṅgaṇacocamocamadhukādīnaṃ phalānaṃ khajjakaṃ.

Na kuhanāyāti na vimhāpanāya. Na lapanāyāti paccayatthaṃ na lapanāya. Vihāraṃ āgate manusse disvā 『『kimatthāya bhonto āgatā』』ti bhikkhū nimantetunti. 『『Yadi evaṃ gacchatha, ahaṃ pacchato gahetvā āgacchāmī』』ti evaṃ na lapanāya. Atha vā attānaṃ upanetvā 『『ahaṃ tisso, mayi rājā pasanno, mayi asuko rājā asuko ca rājamahāmatto pasanno』』ti evaṃ na lapanāya. Na nemittikatāyāti yena kenaci paresaṃ paccayadānasaññājanakena kāyavacīkammena na nemittikatāya. Na nippesikatāyāti yā paresaṃ akkosanādikiriyā yasmā veḷupesikā viya abbhaṅgaṃ parassa guṇaṃ nippeseti nipuñchati, yasmā vā gandhajātaṃ nipisitvā gandhamagganā viya paraguṇe nipisitvā vicuṇṇetvā esā lābhamagganā hoti, tasmā 『『nippesikatā』』ti vuccati. Na evarūpāya nippesikatāya. Na lābhena lābhaṃ nijigīsanatāyāti ettha nijigīsanatāti magganā, aññato laddhañhi aññattha haraṇavasena lābhena lābhamagganā nāma hoti. Na evarūpāya lābhena lābhamagganāya.

Na dārudānenāti na paccayahetukena dārudānena vihāre uṭṭhitañhi araññato vā āharitvā rakkhitagopitadāruṃ 『『evaṃ me paccayaṃ dassantī』』ti upaṭṭhākānaṃ dātuṃ na vaṭṭati. Evañhi jīvikaṃ kappento anesanāya micchājīvena jīvati, so diṭṭheva dhamme garahaṃ pāpuṇāti, samparāye ca apāyaparipūrako hoti. Attano puggalikaṃ dāruṃ kusalaṅgahatthāya dadanto kuladūsakadukkaṭaṃ āpajjati, parapuggalikaṃ theyyacittena dadanto bhaṇḍagghena kāretabbo. Saṅghikepi eseva nayo. Sace pana taṃ issaratāya deti, garubhaṇḍavissajjanaṃ āpajjati. Kataraṃ pana dāru garubhaṇḍaṃ hoti, kataraṃ na hotīti? Yaṃ tāva aropimaṃ sayaṃjātaṃ, taṃ saṅghena paricchinnaṭṭhāneyeva garubhaṇḍaṃ, tato paraṃ na garubhaṇḍaṃ. Ropimaṭṭhāne ca sabbena sabbaṃ garubhaṇḍaṃ, pamāṇato sūcidaṇḍakappamāṇaṃ garubhaṇḍaṃ.

Na veḷudānenātiādīsupi na veḷudānenāti na paccayahetukena veḷudānenātiādi sabbaṃ na dārudānenāti ettha vuttanayeneva veditabbaṃ. Veḷu pana pamāṇato telanāḷippamāṇo garubhaṇḍaṃ, na tato heṭṭhā. Manussā vihāraṃ gantvā veḷuṃ yācanti, bhikkhū 『『saṅghiko』』ti dātuṃ na visahanti, manussā punappunaṃ yācanti vā tajjenti vā, tadā bhikkhūhi 『『daṇḍakammaṃ katvā gaṇhathā』』ti vattuṃ vaṭṭati, veḷudānaṃ nāma na hoti. Sace te daṇḍakammatthāya vāsipharasuādīni vā khādanīyaṃ vā bhojanīyaṃ vā denti, gahetuṃ na vaṭṭati.

Vinayaṭṭhakathāyaṃ pana 『『daḍḍhagehā manussā gaṇhitvā gacchantā na vāretabbā』』ti vuttaṃ. Sace saṅghassa veḷugumbe veḷudūsikā uppajjati, taṃ akoṭṭāpentānaṃ veḷu nassati. 『『Kiṃ kātabba』』nti bhikkhācāre manussānaṃ ācikkhitabbaṃ. Sace koṭṭetuṃ na icchanti, 『『samaṃ bhāgaṃ labhissathā』』ti vattabbā. Na icchantiyeva, 『『dve koṭṭhāse labhissathā』』ti vattabbā. Evampi anicchantesu naṭṭhena attho natthi, 『『tumhākaṃ khaṇe sati daṇḍakammaṃ karissatha, koṭṭetvā gaṇhathā』』ti vattabbā, veḷudānaṃ nāma na hoti. Veḷugumbe aggimhi uṭṭhitepi udakena vuyhamānaveḷūsupi eseva nayo.

Pattadāne garubhaṇḍatāya ayaṃ vinicchayo – pattampi hi yattha vikkāyati, gandhakārādayo gandhapaliveṭhanādīnaṃ atthāya gaṇhanti, tādise dullabhaṭṭhāneyeva garubhaṇḍaṃ hoti. Esa tāva kiṃsukapattakaṇṇapiḷandhanatālapattādīsu vinicchayo. Tālapaṇṇampi imasmiṃyeva ṭhāne kathetabbaṃ – tālapaṇṇampi hi sayaṃjāte tālavane saṅghena paricchinnaṭṭhāneyeva garubhaṇḍaṃ, na tato paraṃ, ropimatālesu sabbampi garubhaṇḍaṃ, tassa pamāṇaṃ heṭṭhimakoṭiyā aṭṭhaṅgulappamāṇopi rittapotthako. Tiṇampi ettheva pakkhipitvā kathetabbaṃ. Yattha pana tiṇaṃ natthi, tattha tālanāḷikerapaṇṇādīhipi chādenti. Tasmā tānipi tiṇeneva saṅgahitāni. Iti muñjapalālādīsu yaṃkiñci muṭṭhippamāṇaṃ tiṇaṃ. Nāḷikerapaṇṇādīsu ca ekapaṇṇampi saṅghassa dinnaṃ vā tattha jātaṃ vā bahiārāme saṅghassa tiṇavatthumhi jātatiṇaṃ vā rakkhitagopitaṃ vā garubhaṇḍaṃ hoti. Taṃ pana saṅghakamme ca cetiyakamme ca kate atirekaṃ puggalikakamme dātuṃ vaṭṭati. Heṭṭhā vuttadāruveḷūsupi eseva nayo.

Pupphadāne 『『ettakesu rukkhesu pupphāni vissajjitvā yāgubhattatthāya upanentu, ettakesu senāsanapaṭisaṅkharaṇe upanentū』』ti evaṃ niyamitaṭṭhāneyeva pupphāni garubhaṇḍāni honti. Yadi sāmaṇerā pupphāni ocinitvā rāsiṃ karonti, pañcaṅgasamannāgato pupphabhājako bhikkhu bhikkhusaṅghaṃ gaṇetvā koṭṭhāse karoti. So sampattaparisāya saṅghaṃ anāpucchitvāva dātuṃ labhati. Asammatena pana āpucchitvā dātabbaṃ. Bhikkhuno pana kassa pupphāni dātuṃ labbhati, kassa na labbhatīti? Mātāpitūnaṃ gehaṃ haritvāpi gehato pakkosāpetvāpi 『『vatthupūjaṃ karothā』』ti dātuṃ labbhati, piḷandhanatthāya na labbhati. Sesañātīnaṃ pana haritvā na dātabbaṃ, pakkosāpetvā pūjanatthāya dātabbaṃ. Sesajanassa pūjanaṭṭhānaṃ sampattassa apaccāsīsantena dātabbaṃ, pupphadānaṃ nāma na hoti.

Vihāre bahūni pupphāni pupphanti, bhikkhunā piṇḍāya carantena manusse disvā 『『vihāre bahūni pupphāni pūjethā』』ti vattabbaṃ, vacanamatte doso natthi, 『『manussā khādanīyabhojanīyaṃ ādāya āgamissantī』』ti cittena pana na vattabbaṃ. Sace vadati, khādanīyabhojanīyaṃ na paribhuñjitabbaṃ. Manussā attano dhammatāya 『『vihāre pupphāni atthī』』ti pucchitvā 『『asukadivase vihāraṃ āgamissāma, sāmaṇerānaṃ pupphāni ocinituṃ mā dethā』』ti vadanti. Bhikkhu sāmaṇerānaṃ kathetuṃ pamuṭṭho, sāmaṇerehi pupphāni ocitāni, manussā bhikkhuṃ upasaṅkamitvā mayaṃ tumhākaṃ asukadivase evaṃ ārocayimha 『『sāmaṇerānaṃ pupphāni ocinituṃ mā dethā』』ti, kasmā na vārayitthāti? 『『Sati me pamuṭṭhā, pupphāni ocinitamattāneva, na tāva pūjā katā』』ti vattabbaṃ, 『『gaṇhatha pūjethā』』ti na vattabbaṃ. Sace vadati, āmisaṃ na paribhuñjitabbaṃ. Aparo bhikkhu sāmaṇerānaṃ ācikkhati 『『asukagāmavāsino 『pupphāni mā ocinitthā』ti āhaṃsū』』ti manussāpi āmisaṃ āharitvā dānaṃ datvā vadanti 『『amhākaṃ manussā na bahukā, sāmaṇere amhehi saha pupphāni ocinituṃ āṇāpethā』』ti. 『『Sāmaṇerehi bhikkhā laddhā. Ye bhikkhācāraṃ na gacchanti, te sayameva jānissanti upāsakā』』ti vattabbaṃ. Ettakaṃ nayaṃ labhitvā sāmaṇere putte vā bhātike vā katvā pupphāni ocināpetuṃ doso natthi, pupphadānaṃ nāma na hoti.

Phaladāne phalampi pupphaṃ viya niyamitameva garubhaṇḍaṃ hoti. Vihāre bahukasmiṃ phalāphale sati aphāsukamanussā āgantvā yācanti, bhikkhū 『『saṅghika』』nti dātuṃ na ussahanti, manussā vippaṭisārino akkosanti paribhāsanti, tattha kiṃ kātabbanti? Phalehi vā rukkhehi vā paricchinditvā kathikā kātabbā 『『asuke ca rukkhe asuke ca rukkhe ettakāni phalāni gaṇhantā, ettakesu vā rukkhesu phalāni gaṇhantā na vāretabbā』』ti. Corā vā issarā vā balakkārena gaṇhantā na vāretabbā. Kuddhā hi te sakalavihārampi nāseyyuṃ, ādīnavo pana kathetabboti.

Sinānadāne sinānacuṇṇāni koṭṭitāni na garubhaṇḍāni, akoṭṭito rukkhe ṭhitova rukkhataco garubhaṇḍaṃ, cuṇṇaṃ pana agilānassa rajananipakkaṃ vaṭṭati. Gilānassa yaṃkiñci cuṇṇaṃ dātuṃ vaṭṭatiyeva.

Nacuṇṇadānenāti vuttanayena sirīsacuṇṇādīnaṃ dānena. Mattikādānemattikā hi yattha dullabhā hoti, tattheva garubhaṇḍaṃ. Sāpi heṭṭhimakoṭiyā tiṃsapalaguḷapiṇḍappamāṇāva, tato heṭṭhā na garubhaṇḍanti.

Dantakaṭṭhadāne dantakaṭṭhaṃ acchinnakameva garubhaṇḍaṃ. Yesaṃ sāmaṇerānaṃ saṅghato dantakaṭṭhavāro pāpuṇāti, te attano ācariyupajjhāyānaṃ pāṭiyekkaṃ dātuṃ na labhanti. Yehi pana 『『ettakāni dantakaṭṭhāni āharitabbānī』』ti paricchinditvā vārā gahitā, te atirekāni ācariyupajjhāyānaṃ dātuṃ labhanti. Ekena bhikkhunā dantakaṭṭhamāḷakato bahūni dantakaṭṭhāni na gahetabbāni, devasikaṃ ekekameva gahetabbaṃ. Pāṭiyekkaṃ vasantenāpi bhikkhusaṅghaṃ gaṇayitvā yattakāni attano pāpuṇanti, tattakāneva gahetvā gantabbaṃ. Antarā āgantukesu vā āgatesu disaṃ vā pakkamantesu āharitvā gahitaṭṭhāneyeva ṭhapetabbāni. Na mukhodakadānenāti na mukhadhovanaudakadānena.

Na cāṭukamyatāyātiādīsu cāṭukamyatā vuccati attānaṃ dāsaṃ viya nīcaṭṭhāne ṭhapetvā parassa khalitavacanampi saṇṭhapetvā piyakāmatāya paggayhavacanaṃ. Na muggasūpyatāyāti na muggasūpasamānatāya. Muggasūpasamānatāti saccālikena jīvikaṃ kappanatāya etaṃ adhivacanaṃ. Yathā hi muggasūpe paccante bahū muggā pākaṃ gacchanti thokā na gacchanti, evameva saccālikena jīvikakappake puggale bahu alikaṃ hoti, appakaṃ saccaṃ. Yathā vā muggasūpassa apavisanaṭṭhānaṃ nāma natthi, evameva saccālikavuttino puggalassa appatiṭṭhānaṃ nāma natthi. Siṅghāṭakaṃ viya icchiticchitaṭṭhānassa patiṭṭhāti. Tenassa sā musāvāditā 『『muggasūpyatā』』ti vuttā. Na pāribhaṭyatāyāti na paribhaṭakammabhāvena. Paribhaṭassa hi kammaṃ pāribhaṭyaṃ, tassa bhāvo pāribhaṭyatā, alaṅkārakaraṇādīhi dārakakīḷāpanassetaṃ adhivacanaṃ. Na pīṭhamaddikatāyāti na sahasā gharaṃ pavisitvā pīṭhake nisīdanakatāya.

Na vatthuvijjāyātiādīsu vatthuvijjā nāma gāmanigamanagarādīnaṃ suniviṭṭhadunniviṭṭhajānanasatthaṃ. Tiracchānavijjā nāma aniyyānikattā saggamokkhamaggānaṃ tiracchānabhūtā aṅgasatthanimittādikā avasesavijjā. Aṅgavijjā nāma itthipurisānaṃ subhagadubbhagalakkhaṇajānanaṃ. Nakkhattavijjā nāma nakkhattānaṃ yogajānanasatthaṃ.

Na dūtagamanenāti na dūteyyaṃ katvā gamanena. Na pahiṇagamanenāti na gihīnaṃ sāsanaṃ gahetvā gharā gharaṃ pahitassa gamanena. Na jaṅghapesaniyenāti gāmantaradesantarādīsu tesaṃ tesaṃ gihīnaṃ sāsanapaṭisāsanaṃ haraṇena. Idañhi jaṅghapesaniyaṃ nāma attano mātāpitūnaṃ, ye cāssa mātāpitaro upaṭṭhahanti, tesaṃ sāsanaṃ gahetvā katthaci gamanavasena vaṭṭati. Cetiyassa vā saṅghassa vā attano vā kammaṃ karontānaṃ vaḍḍhakīnampi sāsanaṃ harituṃ vaṭṭati. Manussā 『『dānaṃ dassāma, pūjaṃ karissāma, bhikkhusaṅghassa ācikkhathā』』ti ca vadanti; 『『asukattherassa nāma dethā』』ti piṇḍapātaṃ vā bhesajjaṃ vā cīvaraṃ vā denti, 『『vihāre pūjaṃ karothā』』ti mālāgandhavilepanādīni vā dhajapaṭākādīni vā niyyātenti. Sabbaṃ harituṃ vaṭṭati, jaṅghapesaniyaṃ nāma na hoti. Sesasāsanaṃ gahetvā gacchantassa padavāre padavāre doso.

Na vejjakammenāti na vejjena hutvā kāyatikicchanādibhesajjakaraṇena. Bhesajjaṃ pana pañcannaṃ sahadhammikānaṃ kātabbaṃ bhikkhussa bhikkhuniyā sikkhamānāya sāmaṇerassa sāmaṇeriyā. Samasīlasaddhāpaññānañhi etesaṃ tīsu sikkhāsu yuttānaṃ bhesajjaṃ akātuṃ na labbhati. Mātāpitūnaṃ tadupaṭṭhākānaṃ attano veyyāvaccakarassa paṇḍupalāsassāti etesaṃ pañcannampi kātuṃ vaṭṭati. Jeṭṭhabhātu, kaniṭṭhabhātu, jeṭṭhabhaginiyā, kaniṭṭhabhaginiyā, cūḷamātuyā, mahāmātuyā, cūḷapituno, mahāpituno, pitucchāya, mātucchāyāti etesaṃ pana dasannampi karontena tesaṃyeva santakaṃ bhesajjaṃ gahetvā kevalaṃ yojetvā dātabbaṃ. Sace nappahoti, attano santakaṃ tāvakālikaṃ dātabbaṃ. Etesaṃ puttaparamparā yāva sattamā kulaparivaṭṭā, tāva cattāro paccaye āharāpentassa akataviññatti vā, bhesajjaṃ karontassa vejjakammaṃ vā, kuladūsakāpatti vā na hoti.

Napiṇḍapaṭipiṇḍakenāti ettha piṇḍapāto kassa dātabbo, kassa na dātabbo? Mātāpitūnaṃ tadupaṭṭhākānaṃ veyyāvaccakarassa paṇḍupalāsassa sampattassa dāmarikacorassa issarassāpi dātabbo. Etesaṃ datvā pacchā laddhampi piṇḍapaṭipiṇḍaṃ nāma na hoti. Na dānānuppadānenāti attano dinnakānaṃ na puna dānena. Dhammenāti dhammena uppannaṃ. Samenāti kāyasucaritādinā. Laddhāti kāyena laddhā. Labhitvāti cittena pāpuṇitvā. Adhigantvāti sampāpuṇitvā. Vinditvāti ñāṇena vinditvā. Paṭilabhitvāti punappunaṃ labhitvā.

Annasannidhinti ettha duvidhā annakathā vinayavasena ca sallekhavasena ca. Vinayavasena tāva yaṃkiñci annaṃ ajja paṭiggahitaṃ aparajju sannidhikārakaṃ hoti, tassa paribhoge pācittiyaṃ. Attanā laddhaṃ pana sāmaṇerānaṃ datvā tehi laddhaṃ ṭhapāpetvā dutiyadivase bhuñjituṃ vaṭṭati, sallekho pana na hoti.

Pānasannidhimhipi eseva nayo. Ettha pānaṃ nāma ambapānādīni aṭṭha pānāni, yāni ce tesaṃ anulomāni.

Vatthasannidhintiādimhi anadhiṭṭhitāvikappitaṃ sannidhi ca hoti sallekhañca kopeti. Ayaṃ pariyāya kathāva, nippariyāyato pana ticīvarasantuṭṭhena bhavitabbaṃ, catutthaṃ labhitvā aññassa dātabbaṃ. Sace yassa kassaci dātuṃ na sakkoti, yassa pana dātukāmo hoti, so uddesatthāya vā paripucchatthāya vā gato, āgatamatte dātabbaṃ, adātuṃ na vaṭṭati. Cīvare pana appahonte satiyā paccāsāya anuññātakālaṃ ṭhapetuṃ vaṭṭati. Sūcisuttacīvarakārakānaṃ alābhena tato parampi vinayakammaṃ katvā ṭhapetuṃ vaṭṭati. 『『Imasmiṃ jiṇṇe puna īdisaṃ kuto labhissāmī』』ti pana ṭhapetuṃ na vaṭṭati, sannidhi ca hoti, sallekhañca vikopeti.

Yānasannidhimhi yānaṃ nāma vayhaṃ ratho sakaṭaṃ sandamānikā sivikā pāṭaṅkīti netaṃ pabbajitassa yānaṃ. Upāhanā pana pabbajitassa yānaṃyeva. Ekabhikkhussa hi eko araññatthāya, ekā dhotapādakatthāyāti ukkaṃsato dve upāhanasaṅghāṭā vaṭṭanti, tatiyaṃ labhitvā aññassa dātabbo, 『『imasmiṃ jiṇṇe aññaṃ kuto labhissāmī』』ti hi ṭhapetuṃ na vaṭṭati, sannidhi ca hoti, sallekhañca vikopeti.

Sayanasannidhimhi sayananti mañco. Ekassa bhikkhuno eko gabbhe eko divāṭṭhāneti ukkaṃsato dve mañcā vaṭṭanti, tato uttari labhitvā aññassa bhikkhuno vā gaṇassa vā dātabbo, adātuṃ na vaṭṭati, sannidhi ceva hoti, sallekhañca kopeti.

Gandhasannidhimhi bhikkhuno kaṇḍukacchuchavidosādiābādhe sati gandho vaṭṭati. Tena gandhena tasmiṃ roge vūpasante aññesaṃ vā ābādhikānaṃ dātabbo. Dvāre pañcaṅgulagharadhūpanādīsu vā upanetabbo. 『『Puna roge sati bhavissatī』』ti ṭhapetuṃ na vaṭṭati, gandhasannidhi ca hoti, sallekhañca kopeti.

Āmisanti annādivuttāvasesaṃva daṭṭhabbaṃ. Seyyathidaṃ – idhekacco bhikkhu 『『tathārūpe kāle upakārāya bhavissantī』』ti tilataṇḍulamuggamāsanāḷikeraloṇamacchamaṃsavallūrasappitelaguḷa- bhājanādīni āharāpetvā ṭhapeti. So vassakāle kālasseva sāmaṇerehi yāguṃ pacāpetvā bhuñjitvā 『『sāmaṇera udakakaddame dukkhaṃ gāmaṃ pavisituṃ, gaccha asukakulaṃ gantvā mayhaṃ vihāre nisinnabhāvaṃ ārocehi, asukakulato dadhiādīni āharā』』ti peseti. Bhikkhūhi 『『kiṃ, bhante, gāmaṃ pavisathā』』ti vuttepi 『『duppaveso āvuso idāni gāmo』』ti vadati. Te 『『hotu, bhante, acchatha tumhe, mayaṃ bhikkhaṃ pariyesitvā āharissāmā』』ti gacchanti. Atha sāmaṇeropi dadhiādīni āharitvā bhattañca byañjanañca sampādetvā upaneti, taṃ bhuñjantasseva upaṭṭhākā bhattaṃ pahiṇanti, tatopi manāpaṃ manāpaṃ bhuñjati. Atha bhikkhū piṇḍapātaṃ gahetvā āgacchanti, tatopi manāpaṃ manāpaṃ gīvāyāmakaṃ bhuñjatiyeva. Evaṃ catumāsampi vītināmeti. Ayaṃ vuccati bhikkhu 『『muṇḍakuṭumbikajīvikaṃ jīvati, na samaṇajīvika』』nti. Evarūpo āmisasannidhi nāma hoti.

Bhikkhuno pana vasanaṭṭhāne ekā taṇḍulanāḷi eko guḷapiṇḍo catubhāgamattaṃ sappīti ettakaṃ nidhetuṃ vaṭṭati akāle sampattacorānaṃ atthāya. Te hi ettakampi āmisapaṭisanthāraṃ alabhantā jīvitāpi voropeyyuṃ, tasmā sacepi ettakaṃ natthi, āharāpetvāpi ṭhapetuṃ vaṭṭati. Aphāsukakāle ca yadettha kappiyaṃ, taṃ attanāpi paribhuñjituṃ vaṭṭati. Kappiyakuṭiyaṃ pana bahuṃ ṭhapentassāpi sannidhi nāma natthi.

160.Jhāyī na pādalolassāti jhānābhirato ca na ca pādalolo assa. Virame kukkuccā nappamajjeyyāti hatthakukkuccādikukkuccaṃ vinodeyya, sakkaccakāritāya cettha nappamajjeyya.

Ekattamanuyuttoti ekībhāvaṃ anuyutto. Paramatthagarukoti uttamatthagaruko. 『『Sakatthagaruko』』ti vā pāṭho.

Paṭisallānārāmoti āramaṇaṃ ārāmo, tato tato ārammaṇato paṭisaṃharitvā ekībhāve paṭisallāne ārāmo yassa so paṭisallānārāmo. Assāti bhaveyya. Tasmiṃ ratoti paṭisallānarato. Etehi sīlesu paripūrakāritaṃ dasseti. Taṃ kissa hetu? Sīlavipannassa ekaggatāpi na sampajjati. Ajjhattaṃ cetosamathamanuyuttoti attano cittasamathe yutto. Ettha hi ajjhattanti vā attanoti vā etaṃ ekatthaṃ, byañjanameva nānaṃ. Bhummatthe panetaṃ upayogavacanaṃ. Anūti iminā upasaggena yoge siddhaṃ.

Anirākatajjhānoti bahi anihatajjhāno avināsitajjhāno vā. Nīharaṇavināsatthañhi idaṃ nirākaraṇaṃ nāma. 『『Thambhaṃ niraṃkatvā nivātavuttī』』tiādīsu (su. ni. 328) cassa payogo daṭṭhabbo. Vipassanāya samannāgatoti sattavidhāya anupassanāya yutto. Sattavidhā anupassanā nāma aniccānupassanā dukkhānupassanā anattānupassanā nibbidānupassanā virāgānupassanā nirodhānupassanā paṭinissaggānupassanāti. Tā visuddhimagge (visuddhi. 2.741 ādayo, 849 ādayo) vitthāritā . Byūhetā suññāgārānanti vaḍḍhetā suññāgārānaṃ. Ettha ca samathavipassanāvasena kammaṭṭhānaṃ gahetvā rattindivaṃ suññāgāraṃ pavisitvā nisīdamāno bhikkhu 『『brūhetā suññāgārāna』』nti veditabbo. Ekabhūmakādibhede pāsāde kurumānopi suññāgārānaṃ brūhetāti daṭṭhabbo.

Sakkaccakārītiādīsu dānādīnaṃ kusaladhammānaṃ bhāvanāya puggalassa vā deyyadhammassa vā sakkaccakāritāvasena sakkaccakārī. Assāti bhaveyya. Satatabhāvo sātaccaṃ, sātaccakāritāvasena sātaccakārī. Nirantarakāritāya aṭṭhitakārī. Yathā nāma kakaṇṭako thokaṃ gantvā thokaṃ tiṭṭhati, na nirantaraṃ gacchati, evameva yo puggalo ekadivasaṃ dānaṃ datvā pūjaṃ vā katvā dhammaṃ vā sutvā samaṇadhammaṃ vā katvā puna cirassaṃ karoti, taṃ na nirantaraṃ pavatteti. So 『『asātaccakārī, ṭhitakārī』』ti vuccati. Yo pana evaṃ na hoti, so aṭṭhitakārī. Anolīnavuttikoti nirantarakaraṇasaṅkhātassa vipphārassa atthitāya na olīnavuttiko. Anikkhittacchandoti kusalakiriyāya vīriyacchandassa anikkhittabhāvena anikkhittacchando. Anikkhittadhuroti vīriyadhurassa anoropako, anosakkitamānasoti attho.

Appaṭivānīti anivattanaṃ. Adhiṭṭhānanti kusalakaraṇe patiṭṭhābhāvo. Anuyogoti anuyuñjanaṃ. Appamādoti satiyā avippavāso.

161.Tandiṃ māyaṃ hassaṃ khiḍḍanti ālasiyañca māyañca hassañca kāyikaṃ vācasikaṃ khiḍḍañca. Savibhūsanti saddhiṃ vibhūsāya.

Rattindivaṃ chakoṭṭhāsaṃ karitvāti purimayāmamajjhimayāmapacchimayāmavasena rattiṃ tayo tathā divāti chabbidhaṃ koṭṭhāsaṃ katvā. Pañcakoṭṭhāsaṃ paṭijaggeyyāti rattiṃ majjhimayāmaṃ vissajjetvā avasesapañcakoṭṭhāsesu na niddaṃ okkameyya. Ekakoṭṭhāsaṃ nipajjeyyāti ekaṃ majjhimayāmakoṭṭhāsaṃ sato sampajāno nipajjitvā niddaṃ okkameyya.

Idha bhikkhu divasampi pubbaṇhe majjhanhe sāyanheti tayopi divasakoṭṭhāsā gahitā. Caṅkamena nisajjāyāti sakalaṃ divasaṃ iminā iriyāpathadvayeneva viharanto cittassa āvaraṇato āvaraṇīyehi dhammehi pañcahi nīvaraṇehi sabbākusaladhammehi vā. Cittaṃ parisodheyyāti tehi dhammehi cittaṃ visodheyya. Ṭhānaṃ panettha kiñcāpi na gahitaṃ, caṅkamanisajjāsannissitaṃ pana katvā gahetabbameva. Paṭhamaṃ yāmanti sakalasmimpi paṭhamayāme.

Seyyanti ettha kāmabhogīseyyā petaseyyā sīhaseyyā tathāgataseyyāti catasso seyyā. Tattha 『『yebhuyyena, bhikkhave, kāmabhogī vāmena passena sentī』』ti (a. ni. 1.4246) ayaṃ kāmabhogīseyyā. Tesu hi yebhuyyena dakkhiṇapassena sayāno nāma natthi. 『『Yebhuyyena, bhikkhave, petā uttānā sentī』』ti (a. ni. 4.246) ayaṃ petaseyyā. Appamaṃsalohitattā hi aṭṭhisaṅghāṭaghaṭṭitā ekena passena sayituṃ na sakkonti, uttānāva senti. 『『Sīho, bhikkhave, migarājā dakkhiṇena passena seyyaṃ kappeti…pe… attamano hotī』』ti (a. ni. 4.246) ayaṃ sīhaseyyā. Tejussadattā hi sīho migarājā dve purimapāde ekasmiṃ pacchimapāde ekasmiṃ ṭhāne ṭhapetvā naṅguṭṭhaṃ antarasatthimhi pakkhipitvā purimapādapacchimapādanaṅguṭṭhānaṃ ṭhitokāsaṃ sallakkhetvā dvinnaṃ purimapādānaṃ matthake sīsaṃ ṭhapetvā sayati. Divasampi sayitvā pabujjhamāno na utrasto pabujjhati, sīsaṃ pana ukkhipitvā purimapādādīnaṃ ṭhitokāsaṃ sallakkheti. Sace kiñci ṭhānaṃ vijahitvā ṭhitaṃ hoti, 『『nayidaṃ tuyhaṃ jātiyā, na sūrabhāvassa anurūpa』』nti anattamano hutvā tattheva sayati, na gocarāya pakkamati. Avijahitvā ṭhite pana 『『tuyhaṃ jātiyā ca sūrabhāvassa ca anurūpamida』』nti haṭṭhatuṭṭho uṭṭhāya sīhavijambhitaṃ vijambhitvā kesarabhāraṃ vidhunitvā tikkhattuṃ sīhanādaṃ naditvā gocarāya pakkamati. Catutthajjhānaseyyā pana tathāgataseyyāti vuccati. Tāsu idha sīhaseyyā āgatā. Ayañhi tejussadairiyāpathattā uttamaseyyā nāma.

Pāde pādanti dakkhiṇapāde vāmapādaṃ. Accādhāyāti atiādhāya īsakaṃ atikkamma ṭhapetvā. Gopphakena hi gopphake, jāṇunā vā jāṇumhi saṅghaṭṭiyamāne abhiṇhaṃ vedanā uppajjati, cittaṃ ekaggaṃ na hoti, seyyā aphāsu hoti. Yathā pana na saṅghaṭṭeti, evaṃ atikkamma ṭhapite vedanā nuppajjati, cittaṃ ekaggaṃ hoti, seyyā phāsu hoti. Tena vuttaṃ – 『『pāde pādaṃ accādhāyā』』ti. Sato sampajānoti satiyā ceva sampajānapaññāya ca samannāgato hutvā. Iminā supariggāhakaṃ satisampajaññaṃ kathitaṃ. Uṭṭhānasaññaṃ manasikaritvāti 『『asukavelāya nāma uṭṭhahissāmī』』ti evaṃ uṭṭhānavelāparicchedakaṃ uṭṭhānasaññaṃ citte ṭhapetvā. Evaṃ katvā nipanno hi yathāparicchinnakāleyeva uṭṭhāti.

Vīriyindriyaniddese cetasikoti idaṃ vīriyassa niyamato cetasikabhāvadīpanatthaṃ vuttaṃ, idañhi vīriyaṃ 『『yadapi, bhikkhave, kāyikaṃ vīriyaṃ, tadapi vīriyasambojjhaṅgo, yadapi cetasikaṃ vīriyaṃ, tadapi vīriyasambojjhaṅgoti. Itihidaṃ uddesaṃ gacchatī』』ti evamādīsu suttesu (saṃ. ni. 5.233) caṅkamādīni karontassa uppajjanatāya kāyikanti vuccamānampi kāyaviññāṇaṃ viya kāyikaṃ nāma natthi, cetasikameva panetanti dīpetuṃ 『『cetasiko』』ti vuttaṃ. Vīriyārambhoti vīriyasaṅkhāto ārambho. Ayañhi ārambhasaddo kamme āpattiyaṃ kiriyāyaṃ vīriye hiṃsāyaṃ vikopaneti anekesu atthesu āgato.

『『Yaṃ kiñci dukkhaṃ sambhoti, sabbaṃ ārambhapaccayā;

Ārambhānaṃ nirodhena, natthi dukkhassa sambhavo』』ti. (su. ni. 749) –

Ettha hi kammaṃ ārambhoti āgataṃ. 『『Ārambhati ca vippaṭisārī ca hotī』』ti (a. ni. 5.142; pu. pa. 191) ettha āpatti. 『『Mahāyaññā mahārambhā, na te honti mahapphalā』』ti (a. ni. 4.39; saṃ. ni. 1.120) ettha yūpussāpanādikiriyā. 『『Ārambhatha nikkamatha, yuñjatha buddhasāsane』』ti (saṃ. ni. 1.185; kathā. 333; netti. 29; peṭako. 38; mi. pa. 5.1.4) ettha vīriyaṃ. 『『Samaṇaṃ gotamaṃ uddissa pāṇaṃ ārambhantī』』ti (ma. ni. 2.51) ettha hiṃsā. 『『Bījagāmabhūtagāmasamārambhā paṭivirato hotī』』ti (dī. ni. 1.10; ma. ni. 1.293) ettha chedanabhañjanādikaṃ vikopanaṃ. Idha pana vīriyameva adhippetaṃ. Tenāha 『『vīriyārambhoti vīriyasaṅkhāto ārambho』』ti. Vīriyañhi ārambhanavasena ārambhoti vuccati. Idamassa sabhāvapadaṃ. Kosajjato nikkhamanavasena nikkamo. Paraṃ paraṃ ṭhānaṃ akkamanavasena parakkamo. Uggantvā yamanavasena uyyāmo. Vāyamanavasena vāyāmo. Ussahanavasena ussāho. Adhimattussahanavasena ussoḷhī. Thirabhāvaṭṭhena thāmo. Cittacetasikānaṃ dhāraṇavasena avicchedato vā pavattanavasena kusalasantānaṃ dhāretīti dhiti.

Aparo nayo – nikkamo ceso kāmānaṃ panudanāya. Parakkamo ceso bandhanacchedāya. Uyyāmo ceso oghassa nittharaṇāya. Vāyāmo ceso pāraṃ gamanaṭṭhena. Ussāho ceso pubbaṅgamaṭṭhena. Ussoḷhī ceso adhimattaṭṭhena. Thāmo ceso palighugghāṭanatāya. Dhiti ceso aṭṭhitakāritāyāti.

『『Kāmaṃ taco ca nhāru ca, aṭṭhi ca avasissatū』』ti (a. ni. 2.5) evaṃ pavattikāle asithilaparakkamavasena asithilaparakkamatā, thiraparakkamo daḷhaparakkamoti attho. Yasmā panetaṃ vīriyaṃ kusalakammakaraṇaṭṭhāne chandaṃ na nikkhipati, dhuraṃ na nikkhipati, na otāreti na vissajjeti, anosakkitamānasataṃ āvahati, tasmā 『『anikkhittacchandatā anikkhittadhuratā』』ti vuttaṃ. Yathā pana tajjātike udakasambhinnaṭṭhāne dhuravāhagoṇaṃ 『『gaṇhathā』』ti vadanti, so jāṇunā bhūmiṃ uppīḷetvāpi dhuraṃ vahati, bhūmiyaṃ patituṃ na deti, evameva vīriyaṃ kusalakammakaraṇaṭṭhāne dhuraṃ na nikkhipati paggaṇhāti, tasmā 『『dhurasampaggāho』』ti vuttaṃ. Paggahalakkhaṇe indaṭṭhaṃ kāretīti vīriyindriyaṃ. Kosajje na kampatīti vīriyabalaṃ. Yāthāvaniyyānikakusalavāyāmatāya sammāvāyāmo.

Tandīti jātiālasiyaṃ. Tandiyanāti tandiyanākāro. Tandimanakatāti tandiyā abhibhūtacittatā. Alasassa bhāvo ālasyaṃ, ālasyāyanākāro ālasyāyanā. Ālasyāyitassa bhāvo ālasyāyitattaṃ. Iti sabbehi imehi padehi kilesavasena kāyālasiyaṃ kathitaṃ.

Vañcanikā cariyāti vañcanikā kiriyā. Mā maṃ jaññāti vācaṃ bhāsatīti jānaṃyeva paṇṇattiṃ vītikkamanto bhikkhu bhāriyaṃ karoti, amhākaṃ pana vītikkamaṭṭhānaṃ nāma natthīti upasanto viya bhāsati. Kāyena parakkamatīti 『『mayā kataṃ idaṃ pāpakammaṃ mā keci jāniṃsū』』ti kāyena vattaṃ karoti. Vijjamānadosapaṭicchādanato cakkhumohanamāyā viyāti māyā, māyāvino bhāvo māyāvitā. Katvā pāpaṃ puna paṭicchādanato ati assarati etāya sattoti accasarā. Kāyavācākiriyāhi aññathā dassanato vañcetīti vañcanā. Etāya sattā nikarontīti nikati, micchā karontīti attho. 『『Nāhaṃ evaṃ karomī』』ti pāpānaṃ nikkhipanato nikiraṇā. 『『Nāhaṃ evaṃ karomī』』ti parivajjanato pariharaṇā. Kāyādīhi saṃvaraṇato gūhanā. Sabbato bhāgena gūhanā parigūhanā. Tiṇapaṇṇehi viya gūthaṃ kāyavacīkammehi pāpaṃ chādiyatīti chādanā. Sabbato bhāgena chādanā paricchādanā. Na uttānaṃ katvā dassetīti anuttānīkammaṃ. Na pākaṭaṃ katvā dassetīti anāvikammaṃ. Suṭṭhu chādanā vocchādanā. Katapāpapaṭicchādanavasena punapi pāpassa karaṇato pāpakiriyā. Ayaṃ vuccatīti ayaṃ katapaṭicchādanalakkhaṇā māyā nāma vuccati. Yāya samannāgato puggalo bhasmāpaṭicchanno viya aṅgāro, udakapaṭicchanno viya khāṇu, pilotikāya paliveṭhitaṃ viya ca satthaṃ hoti. Ativelaṃ dantavidaṃsakaṃ hasatīti pamāṇātikkantaṃ dantaṃ vivaritvā paresaṃ dassetvā hāsaṃ somanassaṃ uppādetvā hasati.

Kāyikāca khiḍḍāti kāyena pavattā kīḷā. Eseva nayo vācasikāyapi. Hatthīhipi kīḷantīti hatthīhi kīḷitatthāya purato dhāvanaādhāvanapiṭṭhanisīdanādikīṭṭhāya kīḷanti. Eseva nayo assarathesupi. Aṭṭhapadepi kīḷantīti ekekāya pantiyā aṭṭha aṭṭha padāni assāti aṭṭhapadaṃ, tasmiṃ aṭṭhapade. Dasapadepi eseva nayo. Ākāsepīti aṭṭhapadadasapadesu viya ākāseyeva kīḷanti. Parihārapathepīti bhūmiyaṃ nānāpathamaṇḍalaṃ katvā tattha pariharitabbapathaṃ pariharantā kīḷanti. Santikāyapi kīḷantīti santikakīḷāya kīḷanti, ekajjhaṃ ṭhapitā sāriyo vā pāsāṇasakkharāyo vā acālentā nakheneva apanenti ca upanenti ca. Sace tattha kāci calati, parājayo hotīti.

Khalikāyāti jūtaphalake pāsakakīḷāya kīḷanti. Ghaṭikāyāti ghaṭikā vuccati dīghadaṇḍakena rassadaṇḍakaṃ paharaṇakīḷā, tāya kīḷanti. Salākahatthenāti lākhāya vā mañjaṭṭhiyā vā piṭṭhodakena vā salākahatthaṃ temetvā 『『kiṃ hotū』』ti bhūmiyaṃ vā bhittiyaṃ vā taṃ paharitvā hatthiassādirūpāni dassentā kīḷanti. Akkhenāti guḷena. Paṅkacīrenāti paṅkacīraṃ vuccati paṇṇanāḷikā, taṃ dhamantā kīḷanti. Vaṅkakenāti gāmadārakānaṃ kīḷanakena khuddakanaṅgalena. Mokkhacikāyāti samparivattakakīḷāya, ākāse vā daṇḍaṃ gahetvā bhūmiyaṃ vā sīsaṃ ṭhapetvā heṭṭhupariyabhāvena parivattantā kīḷantīti vuttaṃ hoti. Ciṅgulakenāti ciṅgulakaṃ vuccati tālapaṇṇādīhi kataṃ vātappahārena paribbhamanacakkaṃ, tena kīḷanti. Pattāḷhakenāti pattāḷhakaṃ vuccati paṇṇanāḷi, tāya vālikādīni minantā kīḷanti. Rathakenāti khuddakarathena. Dhanukenāti khuddakadhanunā. Akkharikāyāti akkharikā vuccati ākāse vā piṭṭhiyaṃ vā akkharajānanakīḷā, tāya kīḷanti. Manesikāyāti manesikā vuccati manasā cintitajānanakīḷā, tāya kīḷanti. Yathāvajjenāti yathāvajjaṃ vuccati kāṇakuṇikhujjādīnaṃ yaṃ yaṃ vajjaṃ, taṃ taṃ payojetvā dassanakīḷā, tāya kīḷanti. Mukhabherikanti mukhasaddena bherī viya vādanaṃ. Mukhālambaranti mukhānulittabherisaddakaraṇaṃ. Mukhaḍiṇḍimakanti mukhena pahatabherisaddakaraṇaṃ. Mukhavalimakanti oṭṭhamaṃsaṃ jimhaṃ katvā saddakaraṇaṃ. 『『Mukhatalika』』ntipi pāṭho, mukhaṃ parivattetvā dhamanaṃ . Mukhabheruḷakanti mukhena bherivādanaṃ. Nāṭakanti abhinayaṃ dassetvā uggaṇhāpanaṃ. 『『Naṭṭaka』』ntipi pāṭho. Lāpanti ukkuṭṭhitakaraṇaṃ. Gītanti gāyanaṃ. Davakammanti hassakīḷākaraṇaṃ. Ayaṃ vācasikā khiḍḍāti ayaṃ kīḷā vācāya jātā vacīdvāre uppannā.

Kesā ca massu cātiādīsu kesānaṃ kattarikāya ṭhānātirittāni akatvā kattarikāya chedanaṃ massūnaṃ dāṭhikaṃ ṭhapetvā kappāsanañca ekatovaṇḍikādimālā ca mūlagandhādigandhā ca chavikaraṇavilepanā ca. Gīvādīsu piḷandhanaābharaṇā ca sīse paṭimuñcanapasādhanapiḷandhanā ca sarīranivāsanavicitravatthā ca saṃvelliyabandhanapasādhanañca. 『『Parāsana』』ntipi pāṭho. Sīsaveṭhanapaṭasaṅkhātaveṭhanañca.

Ucchādanādīsu mātukucchito nikkhantadārakānaṃ sarīragandho dvādasamattavassakāle nassati, tesaṃ sarīragandhaharaṇatthāya gandhacuṇṇādīhi ucchādenti, evarūpaṃ ucchādanaṃ na vaṭṭati. Puññavante pana dārake ūrūsu nipajjāpetvā telena makkhetvā hatthapādaūrunābhiādīnaṃ saṇṭhānasampādanatthaṃ parimaddanti, evarūpaṃ parimaddanaṃ na vaṭṭati.

Nhāpananti tesaṃyeva dārakānaṃ gandhādīhi nhāpanaṃ. Sambāhananti mahāmallānaṃ viya hatthapāde muggarādīhi paharitvā bāhuvaḍḍhanaṃ. Ādāsanti yaṃkiñci ādāsaṃ pariharituṃ na vaṭṭati. Añjanaṃ alaṅkārañjanameva. Mālāti baddhamālā vā abaddhamālā vā. Vilepananti yaṃkiñci chavirāgakaraṇaṃ. Mukhacuṇṇakaṃ mukhalepananti mukhe kāḷapīḷakādīnaṃ haraṇatthāya mattikākakkaṃ denti. Tena lohite calite sāsapakakkaṃ denti, tena dose khādite tilakakkaṃ denti, tena lohite sannisinne haliddikakkaṃ denti, tena chavivaṇṇe ārūḷhe mukhacuṇṇakena mukhaṃ cuṇṇenti, taṃ sabbaṃ na vaṭṭati.

Hatthabandhādīsu hatthe vicitrasaṅkhakapālādīni bandhitvā vicaranti, taṃ vā aññaṃ vā sabbampi hatthābharaṇaṃ na vaṭṭati. Apare sikhaṃ bandhitvā vicaranti, suvaṇṇacīrakamuttāvaḷiādīhi ca taṃ parikkhipanti, taṃ sabbaṃ na vaṭṭati. Apare catuhatthadaṇḍaṃ vā aññaṃ vā pana alaṅkatadaṇḍakaṃ gahetvā vicaranti , tathā itthipurisarūpādivicittaṃ bhesajjanāḷikaṃ suparikkhittaṃ vāmapasse olaggenti, apare anekacitrakosaṃ atitikhiṇaṃ asiṃ, pañcavaṇṇasuttasibbitaṃ makaradantakādivicittaṃ chattaṃ, suvaṇṇarajatādivicitrā morapiñchādiparikkhittā upāhanā, keci ratanamattāyāmaṃ caturaṅgulavitthataṃ kesantaparicchedaṃ dassetvā meghamukhe vijjulataṃ viya nalāṭe uṇhīsapaṭṭaṃ bandhitvā cūḷāmaṇiṃ dhārenti, cāmaravālabījaniṃ dhārenti, taṃ sabbaṃ na vaṭṭati.

Imassa vā pūtikāyassāti imassa cātumahābhūtamayassa kuṇapasarīrassa. Keḷanāti kīḷāpanā . Parikeḷanāti sabbato bhāgena kīḷāpanā. Gedhitatāti abhikaṅkhitatā. Gedhitattanti giddhabhāvo abhikaṅkhitabhāvo. Capalatāti alaṅkārakaraṇaṃ. Cāpalyanti capalabhāvaṃ.

Savibhūsantiādīsu vibhūsāya saha savibhūsaṃ. Chavirāgakaraṇasaṅkhātena parivārena saha saparivāraṃ. Paribhaṇḍena saha saparibhaṇḍaṃ. Parikkhārena saha saparikkhāraṃ.

162.Āthabbaṇanti āthabbaṇikamantappayogaṃ. Supinanti supinasatthaṃ. Lakkhaṇanti maṇilakkhaṇādiṃ. No vidaheti nappayojeyya. Virutañcāti migādīnaṃ vaṭṭetvā vassitaṃ.

Āthabbaṇikāti parūpaghātamantajānanakā. Āthabbaṇaṃ payojentīti āthabbaṇikā kira sattāhaṃ aloṇakaṃ bhuñjitvā dabbe attharitvā pathaviyaṃ sayamānā tapaṃ caritvā sattame divase susānabhūmiṃ sajjetvā sattame pade ṭhatvā hatthaṃ vaṭṭetvā vaṭṭetvā mukhena vijjaṃ parijappanti, atha tesaṃ kammaṃ samijjhati. Evarūpaṃ sandhāya 『『āthabbaṇaṃ payojentī』』ti āha. Tattha payojentīti yuttappayuttā honti. Nagare vā ruddheti nagare samantato rundhitvā āvaritvā gahite. Saṅgāme vā paccupaṭṭhiteti raṇe upagantvā ṭhite. Paccatthikesu paccāmittesūti paṭāṇībhūtesu verīsu. Ītiṃ uppādentīti sarīracalanaṃ kampanaṃ, tassa uppādanaṃ karonti. Upaddavanti kāyapīḷanaṃ karonti. Roganti byādhiṃ. Pajjarakanti jaraṃ. Sūlanti uddhumātakaṃ. Visūcikanti vijjhanaṃ. Pakkhandikanti lohitapakkhandikaṃ. Karontīti uppādenti.

Supinapāṭhakāti supinabyākaraṇakā. Ādisantīti byākaronti. Yo pubbaṇhasamayaṃ supinaṃ passatītiādīsu accantasaṃyoge upayogavacanaṃ, pubbaṇhasamayeti attho. Evaṃ vipāko hotīti iṭṭhāniṭṭhavasena evarūpo vipāko hoti. Avakujja nipannoti adhomukho hutvā nipanno passati. Evaṃ supinapāṭhakā supinaṃ ādisanti.

Tañca pana supinaṃ passanto catūhi kāraṇehi passati dhātukkhobhato vā anubhūtapubbato vā devatopasaṃhārato vā pubbanimittato vāti. Tattha pittādīnaṃ khobhakaraṇapaccayayogena khubhitadhātuko dhātukkhobhato supinaṃ passati, passanto ca nānāvidhaṃ supinaṃ passati. Anubhūtapubbato passanto pubbe anubhūtapubbaṃ ārammaṇaṃ passati. Devatopasaṃhārato passanto devatānaṃ ānubhāvena ārammaṇāni passati. Pubbanimittato passanto puññāpuññavasena uppajjitukāmassa atthassa vā anatthassa vā pubbanimittabhūtaṃ supinaṃ passati . Tattha yaṃ dhātukkhobhato anubhūtapubbato ca supinaṃ passati, na taṃ saccaṃ hoti. Yaṃ devatopasaṃhārato passati, taṃ saccaṃ vā hoti alikaṃ vā. Kuddhā hi devatā upāyena vināsetukāmā viparītampi katvā dassenti. Yaṃ pana pubbanimittato passati, taṃ ekantasaccameva hoti. Etesaṃ catunnaṃ mūlakāraṇānaṃ saṃsaggabhedatopi supinabhedo hotiyeva. Tañca panetaṃ catubbidhaṃ supinaṃ sekkhaputhujjanāva passanti appahīnavipallāsattā. Asekkhā na passanti pahīnavipallāsattā.

Kiṃ panetaṃ passanto sutto passati, udāhu paṭibuddho, udāhu neva sutto na paṭibuddhoti? Kiñcettha – yadi tāva sutto passati, abhidhammavirodho āpajjati. Bhavaṅgacittena hi supati, taṃ rūpanimittādiārammaṇaṃ rāgādisampayuttaṃ vā na hoti, supinaṃ passantassa ca īdisāni cittāni uppajjanti. Atha paṭibuddho passati, vinayavirodho āpajjati. Yañhi paṭibuddho passati, taṃ sabbohārikacittena passati, sabbohārikacittena ca kate vītikkame anāpatti nāma natthi, supinaṃ passantena pana kate vītikkame ekantaṃ anāpatti eva. Atha neva sutto na paṭibuddho passati, ko nāma passati. Evañca sati supinassa abhāvova āpajjati, na abhāvo. Kasmā? Yasmā kapiniddāpareto passati. Vuttañhetaṃ – 『『majjhūpagato, mahārāja, kapiniddāpareto supinaṃ passatī』』ti (mi. pa. 5.3.5).

Kapiniddāparetoti makkaṭaniddāya yutto. Yathā hi makkaṭassa niddā lahuparivattā hoti, evaṃ yā niddā punappunaṃ kusalādicittavokiṇṇattā lahuviparivattā. Yassā pavattiyaṃ punappunaṃ bhavaṅgato uttaraṇaṃ hoti, tāya yutto supinaṃ passati. Tenāyaṃ supino kusalopi hoti akusalopi abyākatopi. Tattha supinante cetiyavandanadhammassavanadhammadesanādīni karontassa kusalo, pāṇātipātādīni karontassa akusalo, dvīhi antehi mutto āvajjanatadārammaṇakkhaṇe abyākatoti veditabbo. Svāyaṃ dubbalavatthukattā cetanāya paṭisandhiṃ ākaḍḍhituṃ asamattho, pavatte pana aññehi kusalākusalehi upatthambhito vipākaṃ deti.

Maṇilakkhaṇādīsu evarūpo maṇi pasattho, evarūpo apasattho, sāmino ārogyaissariyādīnaṃ hetu hoti, na hotīti evaṃ vaṇṇasaṇṭhānādivasena maṇiādīnaṃ lakkhaṇaṃ ādisantīti attho. Tattha āvudhalakkhaṇanti ṭhapetvā asiādīni avasesaṃ āvudhaṃ . Itthilakkhaṇādīnipi yamhi kule itthipurisādayo vasanti, tassa vuddhihānivaseneva veditabbāni. Ajalakkhaṇādīsu pana 『『evarūpānaṃ ajādīnaṃ maṃsaṃ khāditabbaṃ, evarūpānaṃ na khāditabba』』nti ayampi viseso veditabbo.

Api cettha godhāya lakkhaṇe cittakammapiḷandhanādīsupi 『『evarūpāya godhāya sati idaṃ nāma hotī』』ti ayampi viseso veditabbo. Kaṇṇikālakkhaṇaṃ piḷandhanakaṇṇikāyapi gehakaṇṇikāyapi vasena veditabbaṃ. Kacchapalakkhaṇampi godhalakkhaṇasadisameva. Migalakkhaṇaṃ sabbasaṅgāhikaṃ sabbacatuppadānaṃ lakkhaṇavasena vuttaṃ. Evaṃ lakkhaṇapāṭhakā lakkhaṇaṃ ādisantīti evaṃ lakkhaṇasatthavācakā lakkhaṇaṃ ādisanti kathenti.

Nakkhattānīti kattikādīni aṭṭhavīsati nakkhattāni. Iminā nakkhattena gharappaveso kātabboti gehappavesamaṅgalaṃ kātabbaṃ. Makuṭaṃ bandhitabbanti pasādhanamaṅgalaṃ kātabbaṃ. Vāreyyanti 『『imassa dārakassa asukakulato asukanakkhattena dārikaṃ ānethā』』ti āvāhakaraṇañca 『『imaṃ dārikaṃ asukassa nāma dārakassa asukanakkhattena detha, evaṃ etesaṃ vuḍḍhi bhavissatī』』ti vivāhakaraṇañca vatvā vāreyyasaṅkhātaṃ āvāhavivāhamaṅgalaṃ kātabbanti ādisanti. Bījanīhāroti bījānaṃ vappatthāya bahi nīharaṇaṃ. 『『Niharo』』tipi pāḷi. Migavākkanti idaṃ sabbasaṅgāhikanāmaṃ, sabbasakuṇacatuppadānaṃ rutañāṇavaseneva vuttaṃ. Migavākkapāṭhakāti sakuntacatuppadānaṃ saddabyākaraṇakā. Migavākkaṃ ādisantīti tesaṃ saddaṃ sutvā byākaronti. Rutanti saddaṃ. 『『Ruda』』nti vā pāḷi. Vassitanti vācaṃ. Gabbhakaraṇīyāti vinassamānassa gabbhassa puna avināsāya osadhadānena gabbhasaṇṭhānakārakā. Gabbho hi vātena pāṇakehi kammunā cāti tīhi kāraṇehi vinassati. Tattha vātena vinassante vātavināsanaṃ sītalaṃ bhesajjaṃ deti. Pāṇakehi vinassante pāṇakānaṃ paṭikammaṃ karoti. Kammunā vinassante pana buddhāpi paṭibāhituṃ na sakkonti. Tasmā na taṃ idha gahitaṃ. Sālākiyanti salākavejjakammaṃ. Sallakattiyanti sallakattavejjakammaṃ. Kāyatikicchanti mūlabhesajjādīni yojetvā kāyatikicchavejjakammaṃ. Bhūtiyanti bhūtavejjakammaṃ. Komārabhaccanti komārakavejjakammaṃ. Kuhāti vimhāpakā. Thaddhāti dārukkhandhaṃ viya thaddhasarīrā. Lapāti paccayapaṭibaddhavacanakā. Siṅgiti maṇḍanapakatikā. Unnaḷāti uggatamānanaḷā. Asamāhitāti upacārappanāsamādhivirahitā.

Na gaṇheyyātiādīsu uddesaggahaṇavasena na gaṇheyya. Sajjhāyavasena na uggaṇheyya. Citte ṭhapanavasena na dhāreyya. Samīpaṃ katvā ṭhapanavasena na upadhāreyya. Upaparikkhāvasena na upalakkheyya. Aññesaṃ vācanavasena nappayojeyya.

163.Pesuṇiyanti pesuññaṃ. Sesaniddeso ca vuttatthoyeva.

164.Kayavikkayeti pañcahi sahadhammikehi saddhiṃ vañcanavasena vā udayapatthanāvasena vā na tiṭṭheyya. Upavādaṃ bhikkhu na kareyyāti upavādakare kilese anibbattento attani parehi samaṇabrāhmaṇehi upavādaṃ na janeyya. Gāme ca nābhisajjeyyāti gāme ca gihisaṃsaggādīhi nābhisajjeyya. Lābhakamyā janaṃ na lapayeyyāti lābhakāmatāya janaṃ na lapayeyya.

Ye kayavikkayā vinaye paṭikkhittāti ye dānapaṭiggahaṇavasena kayavikkayasikkhāpade (pārā. 593 ādayo) na vaṭṭatīti paṭikkhittā, idhādhippetaṃ kayavikkayaṃ dassetuṃ 『『pañcannaṃ saddhiṃ pattaṃ vā cīvaraṃ vā』』tiādimāha. Tattha pañcannaṃ saddhinti pañcahi sahadhammikehi saha. Pañca sahadhammikā nāma bhikkhubhikkhunīsikkhamānasāmaṇerasāmaṇeriyo. Vañcaniyaṃ vāti paṭirūpakaṃ dassetvā vañcaniyaṃ vā. Udayaṃ vā patthayantoti vuḍḍhiṃ patthento vā. Parivattetīti parivattanaṃ karoti.

Iddhimantoti ijjhanapabhāvavanto. Dibbacakkhukāti dibbasadisañāṇacakkhukā. Atha vā dibbavihārasannissayena laddhañāṇacakkhukā. Paracittavidunoti attano cittena paresaṃ cittajānanakā. Te dūratopi passantīti ekayojanatopi yojanasatatopi yojanasahassatopi yojanasatasahassatopi cakkavāḷatopi dvetīṇicattāripañcadasavīsaticattālīsasahassatopi tato atirekatopi cakkavāḷato passanti dakkhanti. Āsannāpi na dissantīti samīpe ṭhitāpi nisinnāpi na paññāyanti. Cetasāpi cittaṃ pajānantīti attano cittenāpi paresaṃ cittaṃ pajānanti. Devatāpi kho santi iddhimantiniyoti devatāpi evaṃ saṃvijjanti ijjhanapabhāvavantiniyo. Paracittaviduniyoti paresaṃ cittaṃ jānantiyo. Oḷārikehi vā kilesehīti kāyaduccaritādikehi vā upatāpehi. Majjhimehi vāti kāmavitakkādikehi vā. Sukhumehi vāti ñātivitakkādikehi vā. Kāyaduccaritādayo kammapathavasena , kāmavitakkādayo vaṭṭamūlakakilesavasena veditabbā.

Ñātivitakkādīsu 『『mayhaṃ ñātayo sukhajīvino sampattiyuttā』』ti evaṃ pañcakāmaguṇasannissitena gehasannissitapemena ñātake ārabbha uppannavitakko ñātivitakko. 『『Mayhaṃ ñātayo khayaṃ gatā vayaṃ gatā saddhā pasannā』』ti evaṃ pavatto pana ñātivitakko nāma na hoti.

『『Amhākaṃ janapado subhikkho sampannasasso』』ti tuṭṭhamānasassa gehassitapemavasena uppannavitakko janapadavitakko. 『『Amhākaṃ janapade manussā saddhā pasannā khayaṃ gatā vayaṃ gatā』』ti evaṃ pavatto pana janapadavitakko nāma na hoti.

Amarattāya vitakko, amaro vā vitakkoti amaravitakko. Tattha ukkuṭikappadhānādīhi dukkhe nijiṇṇe samparāye attā sukhī hoti. Amaroti dukkarakārikaṃ karontassa tāya dukkarakārikāya paṭisaṃyutto vitakko amarattāya vitakko nāma. Diṭṭhigatiko pana 『『sassataṃ vadesī』』tiādīni puṭṭho 『『evantipi me no, tathātipi me no, aññathātipi me no, notipi me no, no notipi me no』』ti vikkhepaṃ āpajjati, tassa so diṭṭhigatapaṭisaṃyutto vitakko, yathā amaro nāma maccho udake gahetvā māretuṃ na sakkā, ito cito ca dhāvati gāhaṃ na gacchati, evameva ekasmiṃ pakkhe asaṇṭhahanato na maratīti amaro nāma hoti, taṃ duvidhampi ekato katvā 『『amaravitakko』』ti vuttaṃ.

Parānuddayatāpaṭisaññuttoti anuddayatāpaṭirūpakena gehassitapemena paṭisaṃyutto. Upaṭṭhākesu nandakesu socantesu ca tehi saddhiṃ diguṇaṃ nandati diguṇaṃ socati, tesu sukhitesu diguṇaṃ sukhito hoti, dukkhitesu diguṇaṃ dukkhito hoti. Uppannesu kiccakaraṇīyesu attanā voyogaṃ āpajjati. Tāni tāni kiccāni sādhento paññattiṃ vītikkamati, sallekhaṃ kopeti. Yo tasmiṃ saṃsaṭṭhavihāre tasmiṃ vā voyogāpajjane gehassito vitakko, ayaṃ parānuddayatāpaṭisaññutto vitakko nāma.

Lābhasakkārasilokapaṭisaññuttoti cīvarādilābhena ceva sakkārena ca kittisaddena ca saddhiṃ ārammaṇakaraṇavasena paṭisaññutto. Anavaññattipaṭisaññuttoti 『『aho vata maṃ pare na avajāneyyuṃ, na sodhetvā visodhetvā katheyyu』』nti evaṃ anavaññātabhāvapatthanāya saddhiṃ uppajjanakavitakko . So tasmiṃ 『『mā maṃ pare avajāniṃsū』』ti uppanne vitakke pañcakāmaguṇasaṅkhātagehanissito hutvā uppannavitakko anavaññattipaṭisaññutto vitakko.

Tatra tatra sajjatīti tesu tesu ārammaṇesu laggati. Tatra tatra gaṇhātīti vuttappakāraṃ ārammaṇaṃ pavisati. Bajjhatīti tehi tehi ārammaṇehi saddhiṃ bajjhati ekībhavati. Anayabyasananti tattha tattha avaḍḍhiṃ vināsaṃ. Āpajjatīti pāpuṇāti.

Āmisacakkhukassāti cīvarādiāmisalolassa. Lokadhammagarukassāti lokuttaradhammaṃ muñcitvā rūpādilokadhammameva garuṃ katvā carantassa. Ālapanāti vihāraṃ āgatamanusse disvā 『『kimatthāya bhonto āgatā, kiṃ bhikkhū nimantetuṃ, yadi evaṃ gacchatha, ahaṃ pacchato bhikkhū gahetvā āgacchāmī』』ti evaṃ āditova lapanā. Atha vā attānaṃ upanetvā 『『ahaṃ tisso, mayi rājā pasanno, mayi asuko ca asuko ca rājamahāmatto pasanno』』ti evaṃ attupanāyikā lapanāti ālapanā. Lapanāti puṭṭhassa sato vuttappakārameva lapanaṃ.

Sallapanāti gahapatikānaṃ ukkaṇṭhane bhītassa okāsaṃ datvā suṭṭhu lapanā. Ullapanāti 『『mahākuṭumbiko mahānāviko mahādānapatī』』ti evaṃ uddhaṃ katvā lapanā. Samullapanāti sabbato bhāgena uddhaṃ katvā lapanā. Unnahanāti 『『upāsakā pubbe īdise kāle navadānaṃ detha, idāni kiṃ na dethā』』ti evaṃ yāva 『『dassāma bhante, okāsaṃ na labhāmā』』tiādīni vadanti, tāva uddhaṃ uddhaṃ nahanā, veṭhanāti vuttaṃ hoti. Atha vā ucchuhatthaṃ disvā 『『kuto ābhataṃ upāsakā』』ti pucchati. Ucchukhettato bhanteti. Kiṃ tattha ucchu madhuranti. Khāditvā bhante jānitabbanti. Na upāsakā 『『bhikkhussa ucchuṃ dethā』』ti vattuṃ vaṭṭatīti yā evarūpā nibbeṭhentassapi niveṭhanakakathā, sā unnahanā. Sabbato bhāgena punappunaṃ unnahanā samunnahanā. Ukkācanāti 『『etaṃ kulaṃ maṃyeva jānāti, sace ettha deyyadhammo uppajjati, mayhaṃyeva detī』』ti evaṃ ukkhipitvā kācanā ukkācanā, uddīpanāti vuttaṃ hoti. Sabbato bhāgena pana punappunaṃ ukkācanā samukkācanā. Anuppiyabhāṇitāti paccayavasena punappunaṃ piyavacanabhaṇanā. Saṇhavācatāti muduvacanatā. Sakhilavācatāti mandapamāṇayuttavacanatā sithilavacanatā vā. Sithilavācatāti allīyavacanatā. Apharusavācatāti madhuravacanatā.

Purāṇaṃ mātāpettikanti pure uppannaṃ mātāpitūnaṃ santakaṃ. Antarahitanti paṭicchannaṃ tirobhūtaṃ . Ñāyāmīti pākaṭo homi. Asukassa kulūpakoti asukassa amaccassa kulapayirupāsako. Asukāyāti asukāya upāsikāya. Maṃ ujjhitvāti maṃ vissajjitvā.

165.Payuttanti cīvarādīhi sampayuttaṃ, tadatthaṃ vā payojitaṃ. Imissā gāthāya niddeso sabbo heṭṭhā vuttanayova.

  1. Mosavajje na niyyethāti musāvāde na niyyetha.Jīvitenāti jīvikāya.

Saṭhoti asantaguṇadīpanato na sammā bhāsitā. Sabbato bhāgena saṭho parisaṭho. Yaṃ tatthāti yaṃ tasmiṃ puggale. Saṭhanti asantaguṇadīpanaṃ kerāṭiyaṃ. Saṭhatāti saṭhākāro. Sāṭheyyanti saṭhabhāvo. Kakkaratāti padumanāḷassa viya aparāmasanakkhamo pharusabhāvo. Kakkariyantipi tasseva vevacanaṃ. Parikkhattatā pārikkhattiyanti padadvayena nikhaṇitvā ṭhapitaṃ viya daḷhakerāṭiyaṃ vuttaṃ. Keci pana 『『kakkaratāti sambhāvayitvā vacanaṃ. Kakkariyanti sambhāvayitvā vacanabhāvo. Parikkhattatāti alaṅkaraṇākāro. Pārikkhattiyanti alaṅkaraṇabhāvo』』ti atthaṃ vaṇṇayanti. Idaṃ vuccatīti idaṃ attano avijjamānaguṇappakāsanalakkhaṇaṃ sāṭheyyaṃ nāma vuccati. Yena samannāgatassa puggalassa kucchiṃ vā piṭṭhiṃ vā jānituṃ na sakkā.

『『Vāmena sūkaro hoti, dakkhiṇena ajāmigo;

Sarena nelako hoti, visāṇena jaraggavo』』ti. (dī. ni. aṭṭha. 2.296; vibha. aṭṭha. 894) –

Evaṃ vuttayakkhasūkarasadiso hoti. Atimaññatīti atikkamitvā maññati.

Kiṃ panāyaṃ bahulājīvoti ayaṃ pana puggalo ko nāma bahulājīvako. Sabbaṃ saṃbhakkhetīti laddhaṃ sabbaṃ khādati. Appapuññoti mandapuñño. Appesakkhoti parivāravirahito. Paññāsampannoti sampannapañño paripuṇṇapañño. Pañhaṃ vissajjetīti pañhaṃ katheti byākaroti.

167.Sutvā rusito bahuṃ vācaṃ, samaṇānaṃ vā puthujanānanti rusito ghaṭṭito parehi tesaṃ samaṇānaṃ vā khattiyādibhedānaṃ vā aññesaṃ puthujanānaṃ bahumpi aniṭṭhaṃ vācaṃ sutvā. Na paṭivajjāti na paṭivadeyya. Kiṃ kāraṇā? Na hi santo paṭiseniṃ karonti.

Kakkhaḷenāti dāruṇena. Santoti nibbutakilesā. Paṭiseninti paṭisattuṃ. Paṭimallanti paṭiyodhaṃ. Paṭikaṇṭakanti paṭiveriṃ. Paṭipakkhanti kilesapaṭipakkhaṃ, kilesavasena saṅgaṃ na karontīti attho.

168.Etañca dhammamaññāyāti sabbametaṃ yathāvuttaṃ dhammaṃ ñatvā. Vicinanti vicinanto. Santīti nibbutiṃ ñatvāti nibbutiṃ rāgādīnaṃ santīti ñatvā.

Samañcāti kāyasucaritādiṃ. Visamañcāti kāyaduccaritādiṃ. Pathañcāti dasakusalakammapathaṃ. Vipathañcāti dasaakusalakammapathaṃ. Sāvajjañcāti akusalañca. Anavajjañcāti kusalañca. Hīnapaṇītakaṇhasukkaviññūgarahitaviññūpasatthanti idampi kusalākusalameva. Tattha kāyasucaritādi samakaraṇato samaṃ. Kāyaduccaritādi visamakaraṇato visamaṃ. Dasakusalakammapathā sugatigamanapathattā pathaṃ. Dasaakusalakammapathā sugatigamanapaṭipakkhattā apāyagamanapathattā vipathaṃ. Akusalaṃ sadosattā sāvajjaṃ. Kusalaṃ niddosattā anavajjaṃ. Tathā mohena vā dosamohena vā lobhamohena vā sampayuttattā hīnaṃ. Alobhaadosaamohasampayuttattā paṇītaṃ. Kaṇhavipākattā kaṇhaṃ. Sukkavipākattā sukkaṃ. Buddhādīhi viññūhi garahitattā viññūgarahitaṃ. Tehi eva thomitattā viññūpasatthanti ñātabbaṃ.

  1. Kiṃ kāraṇā nappamajjeyya iti ce – abhibhū hi soti gāthā. Tattha abhibhūti rūpādīnaṃ abhibhavitā. Anabhibhūtoti tehi anabhibhūto. Sakkhidhammamanītihamaddasīti paccakkhameva anītihaṃ dhammaṃ addakkhi. Sadā namassa』manusikkheti sadā namassanto tisso sikkhāyo sikkheyya.

Kehici kilesehīti kehici rāgādiupatāpakarehi kilesehi. Abhibhosi neti te kilese abhibhavi. Sesaṃ sabbattha pākaṭameva.

Kevalaṃ pana ettha 『『cakkhūhi neva lolo』』tiādīhi indriyasaṃvaro, 『『annānamatho pānāna』』ntiādīhi sannidhipaṭikkhepamukhena paccayapaṭisevanasīlaṃ, methunamosavajjapesuṇiyādīhi pātimokkhasaṃvarasīlaṃ , 『『āthabbaṇaṃ supinaṃ lakkhaṇa』』ntiādīhi ājīvapārisuddhisīlaṃ, 『『jhāyī na pādalolassā』』ti iminā samādhi, 『『vicinaṃ bhikkhū』』ti iminā paññā, 『『sadā sato sikkhe』』ti iminā puna saṅkhepato tissopi sikkhā, 『『atha āsanesu sayanesu, appasaddesu bhikkhu vihareyya, niddaṃ na bahulīkareyyā』』tiādīhi sīlasamādhipaññānaṃ upakārānupakārasaṅgaṇhanavinodanāni vuttānīti. Evaṃ bhagavā nimmitassa paripuṇṇapaṭipadaṃ vatvā arahattanikūṭena desanaṃ niṭṭhāpesi, desanāpariyosāne purābhedasutte (mahāni. 83 ādayo) vuttasadisoyevābhisamayo ahosīti.

Saddhammappajjotikāya mahāniddesaṭṭhakathāya

Tuvaṭakasuttaniddesavaṇṇanā niṭṭhitā.

  1. Attadaṇḍasuttaniddesavaṇṇanā

  2. Pannarasame attadaṇḍasuttaniddese attadaṇḍā bhayaṃ jātanti paṭhamagāthāya attho – yaṃ lokassa diṭṭhadhammikaṃ vā samparāyikaṃ vā bhayaṃ jātaṃ, taṃ sabbaṃ attadaṇḍā bhayaṃ jātaṃ attano duccaritakāraṇā jātaṃ, evaṃ santepi janaṃ passatha medhagaṃ, imaṃ sākiyādijanaṃ passatha aññamaññaṃ medhagaṃ hiṃsakaṃ bādhakanti. Evaṃ taṃ paṭiviruddhaṃ vippaṭipannaṃ janaṃ paribhāsitvā attano sammā paṭipattidassanena tassa saṃvegaṃ janetuṃ āha 『『saṃvegaṃ kittayissāmi, yathā saṃvijitaṃ mayā』』ti. Pubbe bodhisatteneva satāti adhippāyo.

Tayoti gaṇanaparicchedo. Daṇḍāti duccaritā. Kāyadaṇḍoti kāyaduccaritaṃ. Vacīdaṇḍādīsupi eseva nayo. Tividhaṃ kāyaduccaritanti pāṇātipātādikāyato pavattaṃ duṭṭhuṃ caritaṃ, kilesapūtikattā vā duṭṭhu caritanti laddhanāmaṃ tividhaṃ duccaritaṃ kāyaduccaritaṃ. Catubbidhanti musāvādādicatubbidhaṃ. Tividhanti abhijjhāditividhaṃ. Diṭṭhadhammikanti diṭṭheva dhamme imasmiṃyeva attabhāve paṭisaṃvedanīyaṃ. Samparāyikanti anāgate attabhāve paṭisaṃvedanīyaṃ. Āgucārīti pāpakārī aparādhakārī. Tamenaṃ rājā paribhāsatīti pāpakāriṃ rājā paribhāsati, bhayaṃ uppādeti. Dukkhaṃ domanassaṃ paṭisaṃvedetīti kāyikaṃ dukkhaṃ cetasikaṃ domanassaṃ vindati. Etaṃ bhayaṃ dukkhaṃ domanassanti evarūpaṃ bhayañca dukkhañca domanassañca. Kuto tassāti tassa corassa kuto uppannaṃ. Attadaṇḍato jātanti attanā kataduccaritato uppannaṃ.

Antamasoti heṭṭhimato. Savacanīyampi karoti 『『nate labbhā ito pakkamitu』』nti ito imamhā gāmādinā gantuṃ na labbhā. Na sakkā bahi nikkhamitunti palibodhaṃ saṅgaṃ karoti. Dhanajānipaccayāpīti dhanaparihānikāraṇāpi. Rājā tassa vividhā kammakāraṇā kārāpeti. Kasāhipi tāḷetīti kasādaṇḍakehi potheti. Vettehipi tāḷetīti sakaṇṭakavettalatāhi potheti. Aḍḍhadaṇḍakehītiādayo heṭṭhā vuttanayāyeva. Sunakhehipikhādāpetīti katipayāni divasāni āhāre adatvā chātasunakhehi khādāpeti. Te muhuttena aṭṭhikasaṅkhalikameva karoti. Sūle uttāsetīti sūlaṃ āropeti. Rājā imesaṃ catunnaṃ daṇḍānaṃ issaroti imāsaṃ catunnaṃ āṇānaṃ kātuṃ rājā samattho.

Sakena kammenāti sayaṃkatena kammena. Tamenaṃ nirayapālāti ettha ekacce therā 『『nirayapālā nāma natthi, yantarūpaṃ viya kammameva kāraṇaṃ kāretī』』ti vadanti. Tesaṃ taṃ 『『atthi nirayesu nirayapālāti, āmantā. Atthi ca kāraṇikā』』tiādinā nayena abhidhamme (kathā. 866 ādayo) paṭisedhitameva. Yathā hi manussaloke kammakāraṇakārakā atthi, evameva nirayesu nirayapālā atthīti. Tattaṃ ayokhilanti tigāvutaṃ attabhāvaṃ sampajjalitāya lohapathaviyā uttānakaṃ nipajjāpetvā dakkhiṇahatthe tālappamāṇaṃ ayasūlaṃ pavesenti, tathā vāmahatthādīsu. Yathā ca uttānakaṃ nipajjāpetvā evaṃ urenapi vāmapassenapi dakkhiṇapassenapi nipajjāpetvā taṃ kammakāraṇaṃ karontiyeva.

Saṃvesetvāti jalitāya lohapathaviyā tigāvutaṃ attabhāvaṃ nipajjāpetvā. Kuṭhārīhīti mahatīhi gehacchādanassa ekapakkhamattāhi kuṭhārīhi tacchenti, lohitaṃ nadī hutvā sandati, lohapathavito jālā uṭṭhahitvā tacchitaṭṭhānaṃ gaṇhāti, mahādukkhaṃ uppajjati, tacchantā pana suttāhataṃ karitvā dāru viya aṭṭhaṃsampi chaḷaṃsampi karonti. Vāsīhīti mahāsuppapamāṇāhi vāsīhi. Rathe yojetvāti saddhiṃ yugayottaupakkharacakkakubbarapājanehi sabbato pajjalite rathe yojetvā. Mahantanti mahākūṭāgārappamāṇaṃ. Āropentīti sampajjalitehi ayamuggarehi pothentā āropenti. Sakimpi uddhanti supakkutthitāya ukkhaliyā pakkhittataṇḍulaṃ viya uddhaṃ adho tiriyañca gacchati. Mahānirayeti avīcimahānirayamhi.

Catukkaṇṇoti caturassamañjūsāsadiso. Vibhattoti catudvāravasena vibhatto. Bhāgaso mitoti dvāravīthīnaṃ vasena bhāge ṭhapetvā ṭhapetvā vibhatto. Pariyantoti parikkhitto. Ayasāti upari navayojanikena ayapattena chādito. Samantā yojanasataṃ pharitvā tiṭṭhatīti evaṃ pharitvā tiṭṭhati, yathā samantā yojanasate ṭhatvā olokentassa akkhīni yamakagoḷakā viya nikkhamanti. Kadariyātapanāti sabbepi te ussadehi saddhiṃ aṭṭha mahānirayā kadariyā niccaṃ tapantīti kadariyātapanā. Balavadukkhatāya ghorā. Kappaṭṭhikānaṃ accīnaṃ atthitāya accimanto. Āsādetuṃ ghaṭṭetuṃ dukkaratāya durāsadā. Diṭṭhamattā vā sutamattā vā lomāni haṃsentīti lomahaṃsanarūpā. Bhīsanatāya bhismā. Bhayajananatāya paṭibhayā. Sukhābhāvena dukhā.

Puratthimāyabhittiyātiādigāthānaṃ evaṃ avīcinirayoti pariyantaṃ katvā ayaṃ saṅkhepattho – aggijālānaṃ vā pana sattānaṃ vā tesaṃ dukkhassa vā vīci antaraṃ natthi etthāti avīci. Tatra hi puratthimādīhi bhittīhi jālārāsi uṭṭhahitvā pāpakammino puggale jhāpento pacchimādīsu bhittīsu paṭihaññati paharati, tā ca bhittiyo vinivijjhitvā parato yojanasataṃ gaṇhāti, heṭṭhā uṭṭhitā upari paṭihaññati, upari uṭṭhitā heṭṭhā paṭihaññati. Evaṃ tāvettha jālānaṃ vīci nāma natthi. Tassa pana anto yojanasataṭṭhānaṃ khīravallipiṭṭhassa pūritanāḷi viya sattehi nirantaraṃ pūritaṃ catūhi iriyāpathehi paccantānaṃ sattānaṃ pamāṇaṃ natthi, na ca aññamaññaṃ byābādhenti, sakasakaṭṭhāneyeva paccanti. Evamettha sattānaṃ vīci nāma natthi. Yathā pana jivhagge cha madhubindūni sattamassa tambalohabinduno anudahanabalavatāya abbohārikāni honti, tathā tattha anudahanabalavatāya sesā cha akusalavipākupekkhā abbohārikā honti, dukkhameva nirantaraṃ paññāyati. Evamettha dukkhassa vīci nāma natthi. Nirassādaṭṭhena nirayo.

Tattha sattā mahāluddāti tasmiṃ nibbattā sattā mahantā luddā. Mahākibbisakārinoti mahantadāruṇakammakārino. Accantapāpakammantāti ekaṃsena pāpakammino. Paccanti na ca miyyareti channaṃ jālānamantare paccanti, na ca miyyanti. Jātavedasamo kāyoti tesaṃ sarīraṃ aggisadisaṃ. Tesaṃ nirayavāsinanti tesaṃ pāpakammānaṃ nirayavāsīnaṃ. Passa kammānaṃ daḷhattanti pāpakammānaṃ thirabhāvaṃ olokehi. Na bhasmā hoti napī masīti chārikāpi na hoti aṅgāropi. Puratthimenāti yadā taṃ dvāraṃ apārutaṃ hoti, atha tadabhimukhā dhāvanti, tesaṃ tattha chaviādīni jhāyanti. Dvārasamīpaṃ pattānañca tesaṃ taṃ pīdhīyati, pacchimaṃ apārutaṃ viya khāyati. Esa nayo sabbattha. Abhinikkhamitāsā teti nirayā nikkhamituṃ āsā etesanti nikkhamitāsā. Mokkhagavesinoti muñcanupāyaṃ esantā gavesantāpi. Na te tato nikkhamituṃ, labhanti kammapaccayāti te sattā nirayato nikkhamanadvāraṃ pāpakammapaccayā nādhigacchanti. Tesañca pāpakammantaṃ, avipakkaṃ kataṃ bahunti tesañca sattānaṃ lāmakaṃ dāruṇakammaṃ avipākaṃ bahuvidhaṃ nānappakāraṃ adinnavipākaṃ kataṃ upacitaṃ atthi.

Saṃveganti vinilanaṃ. Ubbeganti ṭhitaṭṭhānato gamanaṃ. Utrāsanti ubbejanaṃ asanniṭṭhānaṃ. Bhayanti cittutrāsanaṃ. Pīḷananti ghaṭṭanaṃ. Ghaṭṭananti pīḷākaraṇaṃ. Upaddavanti ītiṃ. Upasagganti rundhanaṃ.

  1. Idāni yathānena saṃvijitaṃ, taṃ pakāraṃ dassento 『『phandamāna』』ntiādimāha. Tattha phandamānanti taṇhādiṭṭhīhi kampamānaṃ. Appodaketi appe udake. Aññamaññehi byāruddhedisvāti nānāsatte ca aññamaññehi saddhiṃ viruddhe disvā. Maṃ bhayamāvisīti maṃ bhayaṃ paviṭṭhaṃ.

Kilesaphandanāya phandamānanti rāgādikilesacalanāya calamānaṃ. Payogoti kāyavacīmanopayogo.

Viruddhāti virodhamāpannā. Paṭiviruddhāti paṭimukhaṃ hutvā virodhamāpannā, suṭṭhu viruddhā vā. Āhatāti kodhena āhatā pahatā. Paccāhatāti paṭimallā hutvā āhatā. Āghātitāti ghaṭṭitā. Paccāghātitāti visesena ghaṭṭitā. Pāṇīhipi upakkamantīti hatthehipi paharanti.

172.Samantamasāro lokoti nirayaṃ ādiṃ katvā samantato loko asāro niccasārādirahito. Disā sabbā sameritāti sabbā disā aniccatāya kampitā. Icchaṃ bhavanamattanoti attano tāṇaṃ icchanto. Nāddasāsiṃ anositanti kiñci ṭhānaṃ jarādīhi anajjhāvuṭṭhaṃ nāddakkhinti.

Asāroti na sāro, sāravirahito vā. Nissāroti sabbena sabbaṃ sāravirahito. Sārāpagatoti sārato apagato. Niccasārasārena vāti satatasārasaṅkhātena sārena vā. Uparipadadvayepi eseva nayo. Ye puratthimāya disāya saṅkhārāti ye puratthimāya disāya paccayehi saṅgamma samāgamma katā saṅkhārā. Tepi eritāti tepi saṅkhārā kampitā. Sameritāti sammā kampitā. Calitāti calanaṃ gatā. Ghaṭṭitāti udayabbayena pīḷitā. Aniccatāyāti hutvā abhāvatāya. Jātiyā anugatāti nibbattiyā anupaviṭṭhā. Jarāya anusaṭāti paripakkatāya anupatthaṭā. Byādhinā abhibhūtāti cātuvisamena uppannabyādhinā ajjhotthaṭā. Maraṇena abbhāhatāti maccunā abhiāhatā pahatā. Atāṇāti rakkhavirahitā. Aleṇāti leṇavirahitā. Asaraṇāti natthi etesaṃ saraṇanti asaraṇā. Asaraṇībhūtāti sayaṃ saraṇakiccaṃ na karontīti asaraṇībhūtā.

Attano bhavananti niddesapadassa uddesapadaṃ. Tāṇanti pālanaṃ. Leṇanti leṇaṭṭhānaṃ. Saraṇanti dukkhanāsanaṃ. Gatinti patiṭṭhaṃ. Parāyananti paraṃ ayanaṃ. Ajjhositaṃyevaaddasanti jarādīhi madditaṃyeva addakkhiṃ. Sabbaṃ yobbaññanti yobbanabhāvo yobbaññaṃ, sacetanānaṃ sabbaṃ yobbaññaṃ. Jarāya ositanti paripākāya jarāya avasitaṃ madditaṃ. Evaṃ sabbattha.

173.Osāne tveva byāruddhe, disvā me aratī ahūti yobbaññādīnaṃ osāneyeva antagamake eva vināsake eva jarādīhi byāruddhe āhatacitte satte disvā arati me ahosi. Athettha sallanti atha etesu sattesu rāgādisallaṃ. Hadayassitanti cittanissitaṃ.

Yobbaññaṃ jarā osāpetīti jarā atthaṅgameti vināseti. Evaṃ sabbattha.

  1. 『『Kathaṃ ānubhāvaṃ salla』』nti ce? Yena sallena otiṇṇoti gāthā. Tattha disā sabbā vidhāvatīti sabbā duccaritadisāpi puratthimādidisāpi vidisāpi dhāvati. Tameva sallamabbuyha, na dhāvati na sīdatīti tameva sallaṃ uddharitvā tā ca disā na dhāvati, caturoghe ca na sīdati.

Aññāṇantiādīsu ñāṇadassanapaṭipakkhato aññāṇaṃ adassanaṃ. Abhimukho hutvā dhammena na sameti na samāgacchatīti anabhisamayo. Anurūpato dhamme bujjhatīti anubodho. Tappaṭipakkhatāya ananubodho. Aniccādīhi saddhiṃ yojetvā na bujjhatīti asambodho. Asantaṃ asamañca bujjhatītipi asambodho. Catusaccadhammaṃ na paṭivijjhatīti appaṭivedho. Rūpādīsu ekadhammampi aniccādisāmaññato na saṅgaṇhātīti asaṅgāhaṇā. Tameva dhammaṃ na pariyogāhatīti apariyogāhaṇā. Na samaṃ pekkhatīti asamapekkhanā. Dhammānaṃ sabhāvaṃ pati na apekkhatīti apaccavekkhaṇā.

Kusalākusalakammesu viparītavuttiyā sabhāvagahaṇābhāvena vā ekampi kammaṃ etassa paccakkhaṃ natthi, sayaṃ vā kassaci dhammassa paccakkhakaraṇaṃ nāma na hotīti apaccakkhakammaṃ. Yaṃ etasmiṃ anuppajjamāne cittasantānaṃ mejjhaṃ bhaveyya suci vodānaṃ, taṃ duṭṭhuṃ mejjhaṃ imināti dummejjhaṃ. Bālānaṃ bhāvo bālyaṃ. Muyhatīti moho. Balavataro moho pamoho. Samantato muyhatīti sammoho. Vijjāya paṭipakkhabhāvato na vijjāti avijjā. Oghayogattho vuttoyeva. Thāmagataṭṭhena anusetīti anusayo. Cittaṃ pariyuṭṭhāti abhibhavatīti pariyuṭṭhānaṃ. Hitaggahaṇābhāvena hitābhimukhaṃ gantuṃ na sakkoti aññadatthu laṅgatiyevāti laṅgī, khañjatīti attho. Durugghāṭanaṭṭhena vā laṅgī. Yathā hi mahāpalighasaṅkhātā laṅgī durugghāṭā hoti, evamayampi laṅgī viyāti laṅgī. Sesaṃ uttānatthameva.

Yāevarūpā kaṅkhāti ettha kaṅkhanavasena kaṅkhā. Kaṅkhaṃ ānayatīti kaṅkhāyanā. Purimakaṅkhā hi uttarakaṅkhaṃ ānayati nāma. Ākāravasena vā etaṃ vuttaṃ. Kaṅkhāsamaṅgicittaṃ kaṅkhāya āyitattā kaṅkhāyitaṃ nāma. Tassa bhāvo kaṅkhāyitattaṃ. Vimatīti vigatā mati vimati. Vicikicchāti vigatā cikicchā vicikicchā, sabhāvaṃ vā vicinanto kicchati kilamati etāyāti vicikicchā. Sā saṃsayalakkhaṇā, kampanarasā, anicchayapaccupaṭṭhānā, anekaṃsaggāhapaccupaṭṭhānā vā, ayonisomanasikārapadaṭṭhānā, paṭipattiyā antarāyakarāti daṭṭhabbā.

Kampanaṭṭhena dvidhā eḷayatīti dveḷhakaṃ. Paṭipattinivāraṇena dvidhāpatho viyāti dvedhāpatho. 『『Niccaṃ vā idaṃ aniccaṃ vā』』tiādipavattiyā ekasmiṃ ākāre saṇṭhātuṃ asamatthatāya samantato setīti saṃsayo. Ekaṃsaṃ gahetuṃ asamatthatāya na ekaṃsaggāhoti anekaṃsaggāho. Nicchetuṃ asakkontī ārammaṇato osakkatīti āsappanā. Ogāhituṃ asakkontī parisamantato sappatīti parisappanā. Pariyogāhituṃ asamatthatāya apariyogāhaṇā. Nicchayavasena ārammaṇe pavattituṃ asamatthatāya chambhitattaṃ cittassa, thaddhabhāvoti attho. Vicikicchā hi uppajjitvā cittaṃ thaddhaṃ karoti, yasmā pana sā uppajjamānā ārammaṇaṃ gahetvā manaṃ vilikhantī viya, tasmā manovilekhoti vuttā.

Viddhoti sallena laddhappahāro. Phuṭṭhoti ghaṭṭito. Paretoti pīḷito. Dhāvatīti purato gacchati. Vidhāvatīti anekavidhena gacchati. Sandhāvatīti vegena dhāvati. Saṃsaratīti ito cito ca carati.

Acelakoti niccolo, naggoti attho. Muttācāroti visaṭṭhācāro, uccārakammādīsu lokiyakulaputtācārena virahito ṭhitakova uccāraṃ karoti, passāvaṃ karoti, khādati bhuñjati. Hatthāpalekhanoti hatthe piṇḍamhi ṭhite jivhāya hatthaṃ apalikhati, uccāraṃ vā katvā hatthamhiyeva daṇḍakasaññī hutvā hatthena apalikhati. Te kira daṇḍakaṃ 『『satto』』ti paññapenti. Bhikkhāgahaṇatthaṃ 『『ehi bhadante』』ti vutto na etīti na ehibhadantiko. Tena hi 『『tiṭṭha bhadante』』ti vuttopi na tiṭṭhatīti na tiṭṭhabhadantiko. Tadubhayampi kira so 『『etassa vacanaṃ kataṃ bhavissatī』』ti na karoti.

Abhihaṭanti puretaraṃ gahetvā āhaṭaṃ bhikkhaṃ. Uddissakatanti 『『idaṃ tumhe uddissa kata』』nti evaṃ ārocitaṃ bhikkhaṃ. Na nimantananti 『『asukaṃ nāma kulaṃ vā vīthiṃ vā gāmaṃ vā paviseyyāthā』』ti evaṃ nimantitabhikkhampi na sādiyati na gaṇhāti. Na kumbhimukhāti kumbhito uddharitvā diyyamānaṃ bhikkhaṃ na gaṇhāti. Na kaḷopimukhāti kaḷopīti ukkhali vā pacchi vā, tatopi na gaṇhāti. Kasmā? Kumbhikaḷopiyo maṃ nissāya kaṭacchunā pahāraṃ labhantīti. Na eḷakamantaranti ummāraṃ antaraṃ karitvā diyyamānaṃ na gaṇhāti. Kasmā? Ayaṃ maṃ nissāya antarakaraṇaṃ labhatīti. Daṇḍamusalesupi eseva nayo.

Na dvinnanti dvīsu bhuñjamānesu ekasmiṃ uṭṭhāya dente na gaṇhāti. Kasmā? Kabaḷantarāyo hotīti. Na gabbhiniyātiādīsu pana 『『gabbhiniyā kucchiyaṃ dārako kilamatī』』ti, pāyantiyā dārakassa khīrantarāyo hotī』』ti, 『『purisantaragatāya ratiantarāyo hotī』』ti na gaṇhāti. Na saṃkittīsūti saṃkittetvā katabhattesu. Dubbhikkhasamaye kira acelakasāvakā acelakānamatthāya tato tato taṇḍulādīni samādapetvā bhattaṃ pacanti, ukkaṭṭho acelako tatopi na paṭiggaṇhāti. Na yattha sāti yattha sunakho 『『piṇḍaṃ labhissāmī』』ti upaṭṭhito hoti, tattha tassa adatvā āhaṭaṃ na gaṇhāti. Kasmā? Etassa piṇḍantarāyo hotīti. Saṇḍasaṇḍacārinīti samūhasamūhacārinī . Sace hi acelakaṃ disvā 『『imassa bhikkhaṃ dassāmā』』ti manussā bhattagehaṃ pavisanti, tesu ca pavisantesu kaḷopimukhādīsu nilīnā makkhikā uppatitvā saṇḍasaṇḍā caranti. Tato āhaṭaṃ bhikkhaṃ na gaṇhāti. Kasmā? Maṃ nissāya makkhikānaṃ gocarantarāyo jātoti. Thusodakanti sabbasassasambhārehi kataṃ sovīrakaṃ. Ettha ca surāpānameva sāvajjaṃ, ayaṃ pana sabbesupi sāvajjasaññī.

Ekāgārikoti yo ekasmiṃyeva gehe bhikkhaṃ labhitvā nivattati. Ekālopikoti yo ekeneva ālopena yāpeti. Dvāgārikādīsupi eseva nayo. Ekissāpi dattiyāti ekāya dattiyā. Datti nāma ekā khuddakapāti hoti, yattha aggabhikkhaṃ pakkhipitvā ṭhapenti. Ekāhikanti ekadivasantarikaṃ. Aḍḍhamāsikanti aḍḍhamāsantarikaṃ. Pariyāyabhattabhojananti vārabhattabhojanaṃ , ekāhavārena dvīhavārena sattāhavārena aḍḍhamāsavārenāti evaṃ divasavārena ābhataṃ bhattabhojanaṃ.

Sākabhakkhotiādīni vuttatthāneva. Ubbhaṭṭhakoti uddhaṃ ṭhitako. Ukkuṭikappadhānamanuyuttoti ukkuṭikaṃ vīriyaṃ anuyutto. Gacchantopi ukkuṭikova hutvā uppatitvā uppatitvā gacchati. Kaṇṭakāpassayikoti ayakaṇṭake vā pakatikaṇṭake vā bhūmiyaṃ koṭṭetvā tattha cammaṃ attharitvā ṭhānacaṅkamādīni karoti. Seyyanti sayantopi tattheva seyyaṃ kappeti. Phalakaseyyanti rukkhaphalake seyyaṃ. Thaṇḍilaseyyanti thaṇḍile ucce bhūmiṭṭhāne seyyaṃ. Ekapassayikoti ekapasseneva sayati. Rajojalladharoti sarīraṃ telena makkhetvā rajuṭṭhānaṭṭhāne tiṭṭhati, athassa sarīre rajojallaṃ laggati, taṃ dhāreti. Yathāsanthatikoti laddhaṃ āsanaṃ akopetvā yadeva labhati, tattheva nisīdanasīlo. Vekaṭikoti vikaṭakhādanasīlo, vikaṭanti gūthaṃ vuccati. Apānakoti paṭikkhittasītudakapāno. Sāyaṃ tatiyaṃ assāti sāyatatiyakaṃ. Pāto majjhanhike sāyanti divasassa tikkhattuṃ 『『pāpaṃ pavāhessāmī』』ti udakorohanānuyogaṃ anuyutto viharati.

Te salle abhisaṅkharotīti te rāgādisattasalle abhinibbatteti. Abhisaṅkharontoti abhinibbattento. Sallābhisaṅkhāravasenāti sallābhinibbattāpanakāraṇā. Puratthimaṃ disaṃ dhāvatīti purimaṃ disaṃ gacchati. Te sallābhisaṅkhārā appahīnāti ete rāgādisallā payogā nappahīnā. Sallābhisaṅkhārānaṃ appahīnattāti sallapayogānaṃ appahīnabhāvena. Gatiyā dhāvatīti gatiyaṃ dhāvati. Gatiyā gatinti gatito gatiṃ.

Na sīdatīti na nimujjati. Na saṃsīdatīti na samantato mujjati. Na osīdatīti na osakkati. Na avasīdatīti na paccosakkati. Na avagacchatīti na heṭṭhā gacchati.

  1. Evaṃ mahānubhāvena sallena otiṇṇesu ca sattesu – tattha sikkhānugīyanti, yāni loke gadhitānīti gāthā. Tassattho – ye loke pañca kāmaguṇā paṭilābhāya gijjhantīti katvā 『『gadhitānī』』ti vuccanti, cirakālasevitattā vā 『『gadhitānī』』ti vuccanti. Tattha taṃ nimittaṃ hatthisikkhādikā anekā sikkhā kathīyanti, uggayhanti vā. Passatha yāva samattho vāyaṃ loko, yato paṇḍito kulaputto tesu vā gadhitesu tāsu vā sikkhāsu adhimutto na siyā, aññadatthu aniccādidassanena nibbijjha sabbaso kāme. Attano nibbānameva sikkheti.

Paṭivijjhitvāti ñāṇena nikkhametvā vā nibbijjhitvā vā.

  1. Idāni yathā nibbānāya sikkhitabbaṃ, taṃ dassento 『『sacco siyā』』tiādimāha. Tattha saccoti vācāsaccena ñāṇasaccena maggasaccena ca samannāgato. Rittapesuṇoti pahīnapesuṇo. Vevicchanti macchariyaṃ.

177.Niddaṃ tandiṃ sahe thīnanti pacalāyikañca kāyālasiyañca cittālasiyañcāti ime tayo dhamme abhibhaveyya. Nibbānamānasoti nibbānaninnacitto.

Kāyassa akalyatāti khandhattayasaṅkhātassa nāmakāyassa gilānabhāvo. Gilāno hi akallakoti vuccati. Vinayepi (pārā. 151) vuttaṃ – 『『nāhaṃ, bhante, akallako』』ti. Akammaññatāti kāyagelaññasaṅkhāto akammaññatākāro. Megho viya ākāsaṃ kāyaṃ onayhatīti onāho. Sabbato bhāgena onāho pariyonāho. Abbhantare samorundhatīti antosamorodho. Medhatīti middhaṃ, akammaññabhāvena vihiṃsatīti attho. Supanti tenāti suppaṃ. Akkhidalādīnaṃ pacalabhāvaṃ karotīti pacalāyikā. Suppanā suppitattanti ākārabhāvaniddesā. Olīyanāti olīyanākāro. Dutiyaṃ upasaggavasena vaḍḍhitaṃ. Līnanti avipphārikatāya paṭikuṭikaṃ. Itare dve ākārabhāvaniddesā. Thinanti sappipiṇḍo viya avipphārikatāya ghanabhāvena ṭhitaṃ. Thiyanāti ākāraniddeso. Thiyitassa bhāvo thiyitattaṃ, avipphāravasena thaddhatāti attho.

Sabbasaṅkhāradhātuyāti nibbānaninnamānaso sabbatebhūmikasaṅkhātadhātuyā. Cittaṃ paṭivāpetvāti cittaṃ nivattāpetvā. Etaṃ santanti etaṃ nibbānaṃ. Kilesasantatāya santaṃ. Atappakaṭṭhena paṇītaṃ.

Na paṇḍitā upadhisukhassa hetūti dabbajātikā kāmasukhassa kāraṇā dānāni na denti. Kāmañca te upadhiparikkhayāyāti ekaṃsena te paṇḍitā kāmakkhayāya kāmakkhepanatthaṃ dānāni denti . Apunabbhavāyāti nibbānatthāya. Jhānāni bhāventīti paṭhamajjhānādīni vaḍḍhenti. Punabbhavāyāti punabbhavakāraṇā. Te paṇḍitā nibbānaṃ abhimukhaṃ hutvā dānaṃ dadanti.

178.Sāhasāti rattassa rāgacaritādibhedā sāhasākāraṇā. Niddeso uttānatthoyeva.

179.Purāṇaṃ nābhinandeyyāti atītaṃ rūpādiṃ nābhinandeyya. Naveti paccuppanne. Hīyamāneti vinassamāne. Ākāsaṃ na sito siyāti taṇhānissito na bhaveyya. Taṇhā hi rūpādīnaṃ ākāsanato 『『ākāso』』ti vuccati.

Vemāneti abhavamāne. Vigacchamāneti apagacchamāne.

『『Ākāsatī』』ti 『『ākassatī』』ti ca duvidho pāṭho.

  1. Kiṃ kāraṇā ākāsaṃ na sito siyāti ce? Gedhaṃ brūmīti gāthā. Tassattho – ahañhi imaṃ ākāsasaṅkhātaṃ taṇhaṃ rūpādīsu gijjhanato gedhaṃ brūmi 『『gedho』』ti vadāmi. Kiñca bhiyyo – avahananaṭṭhena 『『ogho』』ti ca ājavanaṭṭhena 『『ājava』』nti ca 『『idaṃ mayhaṃ, idaṃ mayha』』nti jappakāraṇato 『『jappana』』nti ca dummuñcanaṭṭhena 『『ārammaṇa』』nti ca kampakaraṇaṭṭhena 『『kampana』』nti ca brūmi, esāva lokassa palibodhaṭṭhena duratikkamanīyaṭṭhena ca 『『kāmapaṅko duraccayo』』ti.

Ājavanti āpaṭisandhito javati dhāvatīti ājavaṃ, vaṭṭamūlatāya punabbhave paṭisandhidānataṇhāyetaṃ adhivacanaṃ. Jappananti patthanā, taṇhāyetaṃ adhivacanaṃ. Ārammaṇampi vuccati taṇhāti rūpādīsu ārammaṇesu uppannataṇhā muccituṃ asakkuṇeyyaṭṭhena ārammaṇāti kathīyati. Kāmapaṅkoti osīdanaṭṭhena kalalaṃ. Kaddamoti saṅgaṭṭhena kaddamo. Tāpanaṭṭhena kileso. Niyyāsaṃ viya laggāpanaṭṭhena palipo. Rundhitvā dhāraṇaṭṭhena palirodho. Evametaṃ gedhādipariyāyaṃ ākāsaṃ anissito.

181.Saccā avokkamanti gāthā. Tassattho – pubbe vuttā tividhāpi saccā avokkamaṃ moneyyapattiyā munīti saṅkhaṃ gato nibbānathale tiṭṭhati brāhmaṇo, sa veevarūpo sabbāni āyatanāni nissajjitvā 『『santo』』ti vuccati. Niddese vattabbaṃ natthi.

  1. Kiñca bhiyyo – sa ve vidvāti gāthā. Tattha ñatvā dhammanti aniccādinayena saṅkhatadhammaṃ aññāya. Sammā so loke iriyānoti asammāiriyanakarānaṃ kilesānaṃ pahānā sammā so loke iriyamāno.

  2. Evaṃ apihento ca – yodha kāmeti gāthā. Tattha saṅganti sattavidhaṃ saṅgaṃ yo accatari. Nājjhetīti na abhijjhāyati.

  3. Tasmā tumhesupi yo evarūpo hotuṃ icchati, taṃ vadāmi – yaṃ pubbeti gāthā. Tattha yaṃ pubbeti atīte saṅkhāre ārabbha uppajjanadhammaṃ kilesajātaṃ atītaṃ kammañca. Pacchā te māhu kiñcananti anāgatepi saṅkhāre ārabbha uppajjanadhammaṃ rāgādikiñcanaṃ mā ahu. Majjhe ce no gahessasīti paccuppannarūpādidhammepi na gahessasi ce. Evaṃ upasanto carissasi.

Abījaṃ karohīti maggañāṇena na bījaṃ karohi. Rāgakiñcananti rāgaphandanaṃ. Dosakiñcanādīsupi eseva nayo.

  1. Evaṃ arahattappattiṃ dassetvā idāni arahato thutivasena ito parā gāthāyo abhāsi. Tattha sabbasoti gāthāya mamāyitanti mamattakaraṇaṃ. 『『Mama ida』』nti gahitaṃ vā vatthu. Asatā ca na socatīti avijjamānakāraṇā asantakāraṇā na socati. Na jīyatīti jāniṃ nādhigacchati.

Ahuvata meti mayhaṃ ahosi vata. Taṃ vata me natthīti yaṃ atīte ahosi, taṃ mayhaṃ idāni na santi. Siyā vata meti yaṃ mayhaṃ bhavissati, taṃ vatāhaṃ na labhāmīti idāni ahaṃ ekaṃsena na pāpuṇāmi.

  1. Kiñca bhiyyo – yassa natthīti gāthā. Tattha kiñcananti kiñci rūpādidhammajātaṃ.

Abhisaṅkhatanti kammena saṅkharitaṃ. Abhisañcetayitanti cittena rāsikataṃ. Avijjāya tvevāti avijjāya tu eva. Asesavirāganirodhāti virāgasaṅkhātena maggena niravasesanirodhā.

Suññatolokaṃ avekkhassūti avasavattisallakkhaṇavasena vā tucchasaṅkhārasamanupassanavasena vāti dvīhākārehi suññato lokaṃ passa. Attānudiṭṭhiṃ ūhaccāti sakkāyadiṭṭhiṃ uddharitvā. Evaṃ maccutaro siyāti evaṃ maraṇassa taraṇo bhaveyya. Evaṃ lokaṃ avekkhantanti evaṃ khandhalokaṃ passantaṃ. Maccurājā na passatīti maraṇarājā na oloketi na dakkhati.

Nāññaṃ patthayate kiñcīti aññaṃ appamattakampi na patthayati na pihayati. Aññatra appaṭisandhiyāti nibbānaṃ ṭhapetvā. 『『Aññatrappaṭisandhiyā』』ti ekapadaṃ katvāpi paṭhanti.

  1. Kiñca bhiyyo – aniṭṭhurīti gāthā. Tattha aniṭṭhurīti anissukī. 『『Aniṭṭharī』』tipi keci paṭhanti. Sabbadhī samoti sabbattha samo, upekkhakoti adhippāyo. Kiṃ vuttaṃ hoti? Yo so 『『natthi me』』ti na socati, tamahaṃ avikampinaṃ puggalaṃ puṭṭho samāno aniṭṭhurī ananugiddho, anejo sabbadhī samoti imaṃ tasmiṃ puggale catubbidhaṃ ānisaṃsaṃ brūmīti.

Niṭṭhuriyoti issukī. Niṭṭhurabhāvo niṭṭhuriyaṃ, taṃ nissāya ettakampi natthīti kheḷapātanti attho. Niṭṭhuriyakammanti niṭṭhuriyakaraṇaṃ. Gahaṭṭho vā hi gahaṭṭhaṃ bhikkhu vā bhikkhuṃ nissāya vasanto appamattakeneva kujjhitvā taṃ nissāya ettakampi natthīti kheḷaṃ pātetvā pādena maddanto viya niṭṭhuriyaṃ nāma karoti. Tassa taṃ kammaṃ 『『niṭṭhuriyakamma』』nti vuccati. Issāti sabhāvaniddeso . Tato parā dve ākārabhāvaniddesā. Itarattayaṃ pariyāyavacanaṃ. Lakkhaṇādito panesā parasampattīnaṃ usūyanalakkhaṇā issā; tattha ca anabhiratirasā; tato vimukhabhāvapaccupaṭṭhānā; parasampattipadaṭṭhānā.

Lābhepi na iñjatīti paccayalābhe na calati. Alābhepīti paccayānaṃ alābhepi.

  1. Kiñca bhiyyo – anejassāti gāthā. Tattha nisaṅkhatīti puññābhisaṅkhārādīsu yo koci saṅkhāro. So hi yasmā nisaṅkhariyati, nisaṅkharoti vā, tasmā 『『nisaṅkhatī』』ti vuccati. Viyārambhāti vividhā puññābhisaṅkhārādikā ārambhā. Khemaṃ passati sabbadhīti sabbattha abhayameva passati.

Ārambhāti kammānaṃ paṭhamārambhā. Viyārambhāti uparūpari vividhaārambhanavasena vīriyārambhā. Tīsu bhavesu paṭisandhijanakakammānaṃ etaṃ adhivacanaṃ. Tasmā viyārambhā ārato.

  1. Evaṃ passanto na samesūti gāthā. Tattha na vadateti 『『sadisohamasmī』』tiādinā mānavasena samesupi attānaṃ na vadati omesupi ussesupi. Nādeti na nirassatīti rūpādīsu kañci dhammaṃ na gaṇhāti na nissajjati. Sesaṃ sabbattha tattha tattha vuttanayattā pākaṭameva. Evaṃ arahattanikūṭeneva desanaṃ niṭṭhāpesīti.

Saddhammappajjotikāya mahāniddesaṭṭhakathāya

Attadaṇḍasuttaniddesavaṇṇanā niṭṭhitā.

  1. Sāriputtasuttaniddesavaṇṇanā

  2. Soḷasame na me diṭṭhoti sāriputtasuttaniddeso. Tattha ito pubbeti ito saṅkassanagare otaraṇato pubbe. Vagguvadoti sundaravado. Tusitā gaṇimāgatoti tusitakāyā cavitvā mātukucchiṃ āgatattā tusitā āgato. Gaṇācariyattā gaṇī. Santuṭṭhaṭṭhena vā tusitasaṅkhātā devalokā gaṇiṃ āgato, tusitānaṃ vā arahantānaṃ gaṇiṃ āgatoti.

Iminā cakkhunāti iminā attabhāvapariyāpannena pakatimaṃsacakkhunā. Iminā attabhāvenāti iminā pacchimena attabhāvena. Tāvatiṃsabhavaneti tāvatiṃsadevaloke. Pāricchattakamūleti koviḷārarukkhassa heṭṭhā. Paṇḍukambalasilāyanti rattakambalasadisapāsāṇapiṭṭhe. Vassaṃ vuṭṭhoti vuṭṭhavasso. Devagaṇaparivutoti devasaṅghena parivārito. Otiṇṇoti avatiṇṇo. Imaṃ dassanaṃ pubbeti aññatra imamhā dassanā pubbe. Na diṭṭhoti aññadā na diṭṭhapubbo.

Khattiyassa vāti khattiyassa vadantassa na suto. Brāhmaṇādīsupi eseva nayo.

Madhuravadotiādīsu byañjanasampannaṃ madhuraṃ vadatīti madhuravado. Pemajanakaṃ pemārahaṃ vadatīti pemanīyavado. Hadayaṅgamacitte ṭhapanayogyaṃ vadatīti hadayaṅgamavado. Karavīkasakuṇasaddo viya madhuraghoso assāti karavīkarutamañjughoso. Vissaṭṭho cāti apalibuddho tattha tattha apakkhalano. Viññeyyo cāti suvijāneyyo ca. Mañju cāti madhuro ca. Savanīyo cāti kaṇṇasukho ca. Bindu cāti ghano ca. Avisārī cāti na patthaṭo ca. Gambhīro cāti na uttāno ca. Ninnādi cāti ghosavanto ca. Assāti assa satthuno. Bahiddhā parisāyāti parisato bahi. Na niccharatīti na nikkhamati. Kiṃkāraṇā? Evarūpo madhurasaddo nikkāraṇā mā vinassatūti. Brahmassaroti aññe chinnassarāpi bhinnassarāpi kākassarāpi honti, ayaṃ pana mahābrahmuno sarasadisena sarena samannāgato. Mahābrahmuno hi pittasemhehi apalibuddhattā saro visuddho hoti, bhagavatāpi katakammaṃ vatthuṃ sodheti, vatthuno suddhattā nābhito paṭṭhāya samuṭṭhahanto saro visuddho aṭṭhaṅgasamannāgatāva samuṭṭhāti. Karavīko viya bhaṇatīti karavīkabhāṇī, mattakaravīkarutamañjughosoti attho.

Tāretīti akhemantaṭṭhānaṃ atikkāmeti. Uttāretīti khemantabhūmiṃ upanento tāreti. Nittāretīti akhemantaṭṭhānato nikkhāmento tāreti . Patāretīti pariggahetvā tāreti, hatthena pariggahetvā viya tāretīti attho. Sabbampetaṃ tāraṇuttāraṇādikhemantaṭṭhāne ṭhapanamevāti āha – 『『khemantabhūmiṃ sampāpetī』』ti. Satteti veneyyasatte. Mahāgahanatāya mahānatthatāya dunnittariyatāya ca jātiyeva kantāro jātikantāro, taṃ jātikantāraṃ.

Gaṇassa sussūsatīti gaṇo assa vacanaṃ sussūsati suṇāti upalakkheti. Sotaṃ odahatīti sotukāmatāya sotaṃ avadahati patiṭṭhāpeti. Aññā cittaṃ upaṭṭhapetīti ñātukāmaṃ cittaṃ paṇidahati. Gaṇaṃ akusalā vuṭṭhāpetvāti janasamūhaṃ akosallasambhūtā akusalā uṭṭhāpetvā. Kusale patiṭṭhāpetīti kosallasambhūte kusale ṭhapeti. Saṅghīti rāsivasena saṅgho assa atthīti saṅghī. Parisavasena gaṇo assa atthīti gaṇī. Gaṇassa ācariyoti gaṇācariyo.

  1. Dutiyagāthāya sadevakassa lokassa, yathā dissatīti sadevakassa lokassa viya manussānampi dissati. Yathā vā dissatīti tacchato aviparītato dissati. Cakkhumāti uttamacakkhumā. Ekoti pabbajjāsaṅkhātādīhi eko. Ratinti nekkhammaratiādiṃ.

Patirūpakoti suvaṇṇapatirūpako kuṇḍalo. Mattikākuṇḍalovāti mattikāya katakuṇḍalo viya. Lohaḍḍhamāsova suvaṇṇachannoti suvaṇṇena paṭicchanno lohamāsako viya. Parivārachannāti parivārena chāditā. Anto asuddhāti abbhantarato rāgādīhi aparisuddhā. Bahi sobhamānāti cīvarādīhi bāhirato sundarā.

Akappitairiyāpathā cāti asajjitairiyāpathā. Paṇidhisampannāti paripuṇṇapatthanā.

Visuddhasaddoti parisuddhakittisaddo, yathābhūtathutighosoti attho. Gatakittisaddasilokoti kittisaddañca silokañca gahetvā caraṇasīlo. Kattha visuddhasaddoti ce? 『『Nāgabhavane ca supaṇṇabhavanecā』』tiādinā nayena vitthāretvā vuttaṭṭhāne. Tato ca bhiyyoti tato vuttappakārato ca veneyyavasena atirekataropi dissati.

Sabbaṃ rāgatamanti sakalaṃ rāgandhakāraṃ. Dosatamādīsupi eseva nayo. Andhakaraṇanti paññālokanivāraṇakaraṇaṃ. Acakkhukaraṇanti paññācakkhuno akaraṇaṃ. Aññāṇakaraṇanti ñāṇena ajānanakaraṇaṃ. Paññānirodhikanti paññānayananāsakaṃ. Vighātapakkhikanti pīḷākoṭṭhāsikaṃ. Anibbānasaṃvattanikanti apaccayaamatanibbānatthāya na saṃvattanikaṃ.

Sabbaṃ taṃ tena bodhiñāṇena bujjhīti taṃ sakalaṃ tena catumaggañāṇavasena bujjhi. Paṭhamamaggavasena jāni anubujjhi. Dutiyamaggavasena puna aññāsi paṭivijjhi. Tatiyamaggavasena paṭivedhaṃ pāpuṇi sambujjhi. Catutthamaggavasena nissesapaṭivedhena sammābujjhi. Adhigacchi phassesi sacchākāsīti etaṃ tayaṃ phalavasena yojetabbaṃ. Paṭhamadutiyavasena paṭilabhi. Tatiyavasena ñāṇaphassena phusi. Catutthavasena paccakkhaṃ akāsi. Atha vā ekekaphalassa tayopi labbhanti eva.

Nekkhammaratinti pabbajjādīni nissāya uppannaratiṃ. Vivekaratinti kāyavivekādimhi uppannaratiṃ. Upasamaratinti kilesavūpasame ratiṃ. Sambodhiratinti maggaṃ paccavekkhantassa uppannaratiṃ.

  1. Tatiyagāthāya bahūnamidha baddhānanti idha bahūnaṃ khattiyādīnaṃ sissānaṃ. Sissā hi ācariyapaṭibaddhavuttittā 『『baddhā』』ti vuccanti. Atthi pañhena āgamanti atthiko pañhena āgatomhi , atthikānaṃ vā pañhena āgamanaṃ, pañhena atthi āgamanaṃ vāti.

Buddhoti padassa abhāvepi taṃ buddhanti pade yo so buddho, taṃ niddisitukāmena 『『buddho』』ti vuttaṃ. Sayambhūti upadesaṃ vinā sayameva bhūto. Anācariyakoti sayambhūpadassa atthavivaraṇaṃ. Yo hi ācariyaṃ vinā saccāni paṭivijjhati, so sayambhū nāma hotīti. Pubbe ananussutesūtiādi anācariyakabhāvassa atthappakāsanaṃ. Ananussutesūti ācariyato ananussutesu. Sāmanti sayameva. Abhisambujjhīti bhusaṃ sammā paṭivijjhi. Tattha ca sabbaññutaṃ pāpuṇīti tesu ca saccesu sabbaññubhāvaṃ pāpuṇi. Yathā saccāni paṭivijjhantā sabbaññuno honti , tathā saccānaṃ paṭividdhattā evaṃ vuttaṃ. 『『Sabbaññutaṃ patto』』tipi pāṭho. Balesuca vasībhāvanti dasasu ca tathāgatabalesu issarabhāvaṃ pāpuṇi. Yo so evaṃ bhūto, so buddhoti vuttaṃ hoti. Tattha sabbadhammesu appaṭihatañāṇanimittānuttaravimokkhādhigamaparibhāvitakhandhasantānaṃ upādāya paṇṇattiko, sabbaññutapadaṭṭhānaṃ vā saccābhisambodhimupādāya paṇṇattiko sattaviseso buddho. Ettāvatā atthato buddhavibhāvanā katā hoti.

Idāni byañjanato vibhāvento 『『buddhoti kenaṭṭhena buddho』』tiādimāha. Tattha yathā loke avagantā 『『avagato』』ti vuccati, evaṃ bujjhitā saccānīti buddho. Yathā paṇṇasosā vātā 『『paṇṇasusā』』ti vuccanti, evaṃ bodhetā pajāyāti buddho. Sabbaññutāya buddhoti sabbadhammabujjhanasamatthāya buddhiyā buddhoti vuttaṃ hoti. Sabbadassāvitāya buddhoti sabbadhammānaṃ ñāṇacakkhunā diṭṭhattā buddhoti vuttaṃ hoti. Anaññaneyyatāya buddhoti aññena abodhanīyato sayameva buddhattā buddhoti vuttaṃ hoti. Visavitāya buddhoti nānāguṇavikasanato padumamiva vikasanaṭṭhena buddhoti vuttaṃ hoti. Khīṇāsavasaṅkhātena buddhotiādīhi chahi pariyāyehi cittasaṅkocakaradhammappahānena niddāya vibuddho puriso viya sabbakilesaniddāya vibuddhattā buddhoti vuttaṃ hoti. Saṅkhā saṅkhātanti atthato ekattā saṅkhātenāti vacanassa koṭṭhāsenāti attho. Taṇhālepadiṭṭhilepābhāvena nirupalepasaṅkhātena savāsanānaṃ sabbakilesānaṃ pahīnattā ekantavacanena visesetvā vuttaṃ. Ekantanikkilesoti rāgadosamohāvasesehi sabbakilesehi nikkileso.

Ekāyanamaggaṃ gatoti buddhoti gamanatthānaṃ dhātūnaṃ bujjhanatthattā bujjhanatthāpi dhātuyo gamanatthā honteva, tasmā ekāyanamaggaṃ gatattā buddhoti vuttaṃ hoti. Ekāyanamaggo cettha –

『『Maggo pantho patho pajjo, añjasaṃ vaṭumāyanaṃ;

Nāvā uttarasetū ca, kullo ca bhisi saṅkamo』』ti. (cūḷani. pārāyanatthutigāthāniddesa 101) –

Maggassa bahūsu nāmesu ayananāmena vuttamagganāmena vutto. Tasmā ekamaggabhūto maggo, na dvedhāpathabhūtoti attho. Atha vā ekena ayitabbo maggoti ekāyanamaggo. Ekenāti gaṇasaṅgaṇikaṃ pahāya pavivittena. Ayitabboti paṭipajjitabbo, ayanti vā etenāti ayano, saṃsārato nibbānaṃ gacchantīti attho. Ekesaṃ ayanoti ekāyano. Ekesanti seṭṭhānaṃ. Sabbasattaseṭṭhā ca sammāsambuddhā, tasmā ekesaṃ maggabhūto sammāsambuddhānaṃ ayanabhūto maggoti vuttaṃ hoti. Ayatīti vā ayano, gacchati pavattatīti attho. Ekasmiṃ ayano maggoti ekāyanamaggo. Ekasmiṃyeva buddhasāsane pavattamāno maggo, na aññatthāti vuttaṃ hoti. Api ca ekaṃ ayatīti ekāyano. Pubbabhāge nānāmukhabhāvanānayappavattopi aparabhāge ekaṃ nibbānameva gacchatīti vuttaṃ hoti, tasmā ekāyanamaggoti ekanibbānagamanamaggoti attho.

Eko anuttaraṃ sammāsambodhiṃ abhisambuddhoti na parehi buddhattā buddho, kintu sayameva anuttaraṃ sammāsambodhiṃ abhisambuddhattā buddhoti vuttaṃ hoti. Abuddhivihatattā buddhipaṭilābhattā buddhoti buddhi buddhaṃ bodhoti pariyāyavacanametaṃ. Tattha yathā 『『nīlarattaguṇayogā nīlo paṭo, ratto paṭo』』ti vuccati, evaṃ buddhaguṇayogā 『『buddho』』ti ñāpetuṃ vuttaṃ.

Tato paraṃ buddhoti netaṃ nāmantiādi 『『atthamanugatā ayaṃ paññattī』』ti ñāpanatthaṃ vuttaṃ. Tattha mittā sahāyā. Amaccā bhaccā. Ñātī pitupakkhikā. Sālohitā mātupakkhikā. Samaṇā pabbajjupagatā. Brāhmaṇā bhovādino, samitapāpabāhitapāpā vā. Devatā sakkādayo brahmāno ca. Vimokkhantikanti vimokkho arahattamaggo, vimokkhassa anto arahattaphalaṃ, tasmiṃ vimokkhante bhavaṃ vimokkhantikaṃ nāmaṃ. Sabbaññubhāvo hi arahattamaggena sijjhati, arahattaphalodaye siddhaṃ hoti. Tasmā sabbaññubhāvo vimokkhante bhavo hoti. Taṃ nemittikampi nāmaṃ vimokkhante bhavaṃ nāma hoti. Tena vuttaṃ – 『『vimokkhantikametaṃ buddhānaṃ bhagavantāna』』nti. Bodhiyā mūle saha sabbaññutaññāṇassa paṭilābhāti mahābodhirukkhamūle yathāvuttakkhaṇe sabbaññutaññāṇassa paṭilābhena saha. Sacchikā paññattīti arahattaphalasacchikiriyāya sabbadhammasacchikiriyāya vā jātā paññatti. Yadidaṃ buddhoti paññatti. Ayaṃ byañjanato buddhavibhāvanā. Ito paraṃ vahassetaṃ bhāranti pariyosānaṃ tattha tattha vuttanayattā yathāpāḷimeva niyyāti.

  1. Catutthagāthāya vijigucchatoti jātiādīhi aṭṭīyato. Rittamāsananti vivittaṃ mañcapīṭhaṃ. Pabbatānaṃ guhāsu vāti pabbataguhāsu vā rittamāsanaṃ bhajatoti sambandhitabbaṃ.

Jātiyā vijigucchatoti jātiṃ vijigucchato. Jarāya. Byādhinātiādīsupi eseva nayo. Bhajatoti evamādīsu bhajatoti bhajantassa. Sevatoti sevantassa. Nisevatoti sammā sevantassa . Saṃsevatoti punappunaṃ sevantassa. Paṭisevatoti upagantvā sevantassa. Pabbatapabbhārāti pabbatakucchiyo.

  1. Pañcamagāthāya uccāvacesūti hīnapaṇītesu. Sayanesūti vihārādīsu senāsanesu. Kīvanto tattha bheravāti kittakā tattha bhayakāraṇā. 『『Kuvanto』』tipi pāṭho, kūjantoti cassa attho.

Kuvantoti saddāyanto. Kūjantoti abyattasaddaṃ karonto. Nadantoti ukkuṭṭhiṃ karonto. Saddaṃ karontoti vācaṃ bhāsanto. Katīti pucchā. Kittakāti pamāṇapucchā. Kīvatakāti paricchedapucchā. Kīvabahukāti pamāṇaparicchedapucchā. Te bheravāti ete bhayajananupaddavā bhayārammaṇā. Kīvabahukāti pucchite ārammaṇe dassetuṃ 『『sīhā byagghā dīpī』』tiādīhi vissajjeti.

  1. Chaṭṭhagāthāya kati parissayāti kittakā upaddavā. Agataṃ disanti nibbānaṃ. Tañhi agatapubbattā agataṃ, niddisitabbato disā cāti. Tena vuttaṃ – 『『agataṃ disa』』nti. Amataṃ disa』』ntipi pāṭho. Abhisambhaveti abhisambhaveyya. Pantamhīti pariyante.

Agatapubbā sā disāti yā disā supinantenapi na gatapubbā. Na sā disā gatapubbāti esā disā vuttanayena na gatapubbā. Iminā dīghena addhunāti anena dīghakālena.

Samatittikanti antomukhavaṭṭilekhaṃ pāpetvā samabharitaṃ. Anavasekanti anavasiñcanakaṃ aparisiñcanakaṃ katvā. Telapattanti pakkhittatelaṃ telapattaṃ. Parihareyyāti hareyya ādāya gaccheyya. Evaṃ sacittamanurakkheti taṃ telabharitaṃ pattaṃ viya attano cittaṃ kāyagatāya satiyā gocare ceva sampayuttasatiyā cāti ubhinnaṃ antare pakkhipitvā yathā muhuttampi bahiddhā gocare na vikkhipati, tathā paṇḍito yogāvacaro rakkheyya gopayeyya. Kiṃkāraṇā? Etassa hi –

『『Dunniggahassa lahuno, yatthakāmanipātino;

Cittassa damatho sādhu, cittaṃ dantaṃ sukhāvahaṃ』』. (dha. pa. 35);

Tasmā –

『『Sududdasaṃ sunipuṇaṃ, yatthakāmanipātinaṃ;

Cittaṃ rakkhetha medhāvī, cittaṃ guttaṃ sukhāvahaṃ』』. (dha. pa. 36);

Idañhi –

『『Dūraṅgamaṃ ekacaraṃ, asarīraṃ guhāsayaṃ;

Ye cittaṃ saṃyamessanti, mokkhanti mārabandhanā』』. (dha. pa. 37);

Itarassa pana –

『『Anavaṭṭhitacittassa , saddhammaṃ avijānato;

Pariplavapasādassa, paññā na paripūrati』』. (dha. pa. 38);

Thirakammaṭṭhānasahāyassa pana –

『『Anavassutacittassa, ananvāhatacetaso;

Puññapāpapahīnassa, natthi jāgarato bhayaṃ』』. (dha. pa. 39);

Tasmā etaṃ –

『『Phandanaṃ capalaṃ cittaṃ, dūrakkhaṃ dunnivārayaṃ;

Ujuṃ karoti medhāvī, usukārova tejanaṃ』』. (dha. pa. 33);

Evaṃ ujuṃ karonto sacittamanurakkhe.

Patthayānodisaṃ agatapubbanti imasmiṃ kāyagatāsatikammaṭṭhāne kammaṃ ārabhitvā anamatagge saṃsāre agatapubbaṃ disaṃ patthento vuttanayena sakaṃ cittaṃ rakkheyyāti attho. Kā panesā disā nāma –

『『Mātāpitā disā pubbā, ācariyā dakkhiṇā disā;

Puttadārā disā pacchā, mittāmaccā ca uttarā.

『『Dāsakammakarā heṭṭhā, uddhaṃ samaṇabrāhmaṇā;

Etā disā namasseyya, alamatto kule gihī』』ti. (dī. ni. 3.273) –

Ettha tāva mātāpitādayo 『『disā』』ti vuttā.

『『Disā catasso vidisā catasso, uddhaṃ adho dasa disā imāyo;

Katamaṃ disaṃ tiṭṭhati nāgarājā, yamaddasā supine chabbisāṇa』』nti. (jā. 1.16.104) –

Ettha puratthimādibhedā disāva 『『disā』』ti vuttā.

『『Agārino annadapānavatthadā, avhāyikā tampi disaṃ vadanti;

Esā disā paramā setaketu, yaṃ patvā dukkhī sukhino bhavantī』』ti . (jā. 1.6.9) –

Ettha nibbānaṃ 『『disa』』nti vuttaṃ. Idhāpi tadeva adhippetaṃ. Taṇhakkhayaṃ virāgantiādīhi dissati apadissati tasmā 『『disā』』ti vuccati. Anamatagge pana saṃsāre kenaci bālaputhujjanena supinenapi agatapubbatāya 『『agatapubbā disā nāmā』』ti vuccati. Taṃ patthayantena kāyagatāsatiyā yogo karaṇīyoti. Vajatotiādīsu ettha magguppādato samīpaṃ vajato. Ṭhitikkhaṇe gacchato. Phalodayato atikkamato.

Anteti antamhi ṭhite. Panteti vanagahanagambhīre ṭhite. Pariyanteti dūrabhāvena pariyante ṭhite. Selanteti pabbatānaṃ ante. Vananteti vanaghaṭānaṃ ante. Nadanteti nadīnaṃ ante. Udakanteti udakānaṃ pariyante. Yattha na kasīyati na vapīyatīti yasmiṃ kasanañca vapanañca na karīyati. Janantaṃatikkamitvā ṭhite. Manussānaṃ anupacāreti kasanavapanavasena manussehi anupacaritabbe senāsane.

  1. Sattamagāthāya kyāssa byappathayo assūti kidisāni tassa vacanāni assu.

Musāvādaṃ pahāyāti ettha musāti visaṃvādanapurekkhārassa atthabhañjanako vacīpayogo kāyapayogo vā. Visaṃvādanādhippāyena panassa paravisaṃvādakakāyavacīpayogasamuṭṭhāpikā cetanā musāvādo. Aparo nayo – musāti abhūtaṃ atacchaṃ vatthu, vādoti tassa bhūtato tacchato viññāpanaṃ. Lakkhaṇato pana atathaṃ vatthuṃ tathato paraṃ viññāpetukāmassa tathāviññattisamuṭṭhāpikā cetanā musāvādo. So yamatthaṃ bhañjati, tassa appatāya appasāvajjo, mahantatāya mahāsāvajjo. Api ca gahaṭṭhānaṃ attano santakaṃ adātukāmatāya 『『natthī』』tiādinayappavatto appasāvajjo, sakkhinā hutvā atthabhañjanatthaṃ vutto mahāsāvajjo. Pabbajitānaṃ appakampi telaṃ vā sappiṃ vā labhitvā hasādhippāyena 『『ajja gāme telaṃ nadī maññe sandatī』』ti pūraṇakathānayena pavatto appasāvajjo, adiṭṭhaṃyeva pana diṭṭhantiādinā nayena vadantānaṃ mahāsāvajjo.

Tassa cattāro sambhārā honti – atathaṃ vatthu visaṃvādanacittaṃ tajjo vāyāmo parassa tadatthavijānananti. Eko payogo sāhatthikova. So ca kāyena vā kāyapaṭibaddhena vā vācāya vā paravisaṃvādakakiriyākaraṇe daṭṭhabbo. Tāya ce kiriyāya paro tamatthaṃ jānāti, ayaṃ kiriyasamuṭṭhāpikā cetanākkhaṇeyeva musāvādakammunā bajjhati.

Saccaṃ vadatīti saccavādī. Saccena saccaṃ sandahati ghaṭetīti saccasandho, na antarantarā musā vadatīti attho. Yo hi puriso kadāci musā vadati, kadāci saccaṃ, tassa musāvādena antarikatāya saccaṃ saccena na ghaṭiyati, tasmā na so saccasandho. Ayaṃ pana na tādiso, jīvitahetupi musā avatvā saccena saccaṃ sandahatiyevāti saccasandho.

Thetoti thiro, thirakathoti attho. Eko puggalo haliddirāgo viya thusarāsimhi nikhātakhāṇu viya assapiṭṭhe ṭhapitakumbhaṇḍamiva ca na thirakatho hoti. Eko pāsāṇalekhā viya indakhīlo viya ca thirakatho hoti, asinā sīsaṃ chindantepi dvekathā na katheti. Ayaṃ vuccati theto.

Paccayikoti pattiyāyitabbo, saddhāyitabbakoti attho. Ekacco hi puggalo na paccayiko hoti, 『『idaṃ kena vuttaṃ, asukenā』』ti vutte 『『mā tassa vacanaṃ saddahathā』』ti vattabbataṃ āpajjati. Eko paccayiko hoti, 『『idaṃ kena vuttaṃ, asukenā』』ti vutte 『『yadi tena vuttaṃ, idameva pamāṇaṃ, idāni upaparikkhitabbaṃ natthi, evameva ida』』nti vattabbataṃ āpajjati, ayaṃ vuccati paccayiko. Avisaṃvādako lokassāti tāya saccavāditāya lokaṃ na visaṃvādetīti attho.

Pisuṇaṃ vācaṃ pahāyātiādīsu yāya vācāya yassa taṃ vācaṃ bhāsati, tassa hadaye attano piyabhāvaṃ parassa ca suññabhāvaṃ karoti, sā pisuṇavācā. Yāya pana attānampi parampi pharusaṃ karoti, yā vācā sayampi pharusā, neva kaṇṇasukhā na hadayaṅgamā, ayaṃ pharusavācā. Yena samphaṃ palapati niratthakaṃ, so samphappalāpo. Tesaṃ mūlabhūtāpi cetanā pisuṇavācādināmameva labhati, sā eva idha adhippetāti.

Tattha saṃkiliṭṭhacittassa paresaṃ vā bhedāya attano piyakamyatāya vā kāyavacīpayogasamuṭṭhāpikā cetanā pisuṇavācā. Sā yassa bhedaṃ karoti, tassa appaguṇatāya appasāvajjā, mahāguṇatāya mahāsāvajjā.

Tassā cattāro sambhārā honti – bhinditabbo paro, 『『iti ime nānā bhavissanti vinā bhavissantī』』ti bhedapurekkhāratā vā, 『『iti ahaṃ piyo bhavissāmi vissāsiko』』ti piyakamyatā vā, tajjo vāyāmo, tassa tadatthavijānananti.

Imesaṃ bhedāyāti yesaṃ itoti vuttānaṃ santike sutaṃ, tesaṃ bhedāya. Bhinnānaṃ vā sandhātāti dvinnaṃ mittānaṃ vā samānupajjhāyakādīnaṃ vā kenacideva kāraṇena bhinnānaṃ ekamekaṃ upasaṅkamitvā 『『tumhākaṃ īdise kule jātānaṃ evaṃ bahussutānaṃ idaṃ na yutta』』ntiādīni vatvā sandhānaṃ kattā. Anuppadātāti sandhānānuppadātā, dve jane samagge disvā 『『tumhākaṃ evarūpe kule jātānaṃ evarūpehi guṇehi samannāgatānaṃ anucchavikameta』』ntiādīni vatvā daḷhīkammaṃ kattāti attho.

Samaggo ārāmo assāti samaggārāmo, yattha samaggā natthi, tattha vasitumpi na icchatīti attho. 『『Samaggarāmo』』tipi pāḷi, ayamevattho. Samaggaratoti samaggesu rato, te pahāya aññatra gantumpi na icchatīti attho. Samagge disvāpi sutvāpi nandatīti samagganandī. Samaggakaraṇiṃ vācaṃ bhāsitāti yā vācā satte samaggeyeva karoti, taṃ sāmaggiguṇaparidīpakameva vācaṃ bhāsati, na itaranti.

Parassa mammacchedakakāyavacīpayogasamuṭṭhāpikā ekantapharusacetanā pharusavācā. Mammacchedakopi payogo cittasaṇhatāya pharusavācā na hoti. Mātāpitaro hi kadāci puttake evampi vadanti 『『corā vo khaṇḍākhaṇḍikaṃ karontū』』ti, uppalapattampi ca nesaṃ upari patantaṃ na icchanti. Ācariyupajjhāyā ca kadāci nissitake evaṃ vadanti 『『kiṃ ime ahirikā anottappino caranti, niddhamatha ne』』ti. Atha ca nesaṃ āgamādhigamasampattiṃ icchanti. Yathā ca cittasaṇhatāya pharusavācā na hoti, evaṃ vacanasaṇhatāya apharusavācāpi na hoti. Na hi mārāpetukāmassa 『『imaṃ sukhaṃ sayāpethā』』ti vacanaṃ apharusavācā hoti, cittapharusatāya panesā pharusavācāva, sā yaṃ sandhāya pavattitā. Tassa appaguṇatāya appasāvajjā, mahāguṇatāya mahāsāvajjā. Tassā tayo sambhārā – akkositabbo paro kupitacittaṃ akkosanāti.

Nelāti elaṃ vuccati doso, nāssā elanti nelā, niddosāti attho. 『『Nelaṅgo setapacchādo』』ti (udā. 65; peṭako. 25) ettha vuttanelaṃ viya. Kaṇṇasukhāti byañjanamadhuratāya kaṇṇānaṃ sukhā, sūcivijjhanaṃ viya kaṇṇasūlaṃ na janeti. Atthamadhuratāya sakalasarīre kopaṃ ajanetvā pemaṃ janetīti pemaniyā. Hadayaṃ gacchati apaṭihaññamānā sukhena cittaṃ pavisatīti hadayaṅgamā. Guṇaparipuṇṇatāya pure bhavāti porī. Pure saṃvaddhanārī viya sukumārātipi porī. Purassa esātipi porī, nagaravāsīnaṃ kathāti attho. Nagaravāsino hi yuttakathā honti, pitimattaṃ pitāti bhātimattaṃ bhātāti vadanti. Evarūpī kathā bahuno janassa kantā hotīti bahujanakantā. Kantabhāveneva bahuno janassa manāpā cittavuḍḍhikarāti bahujanamanāpā.

Anatthaviññāpikā kāyavacīpayogasamuṭṭhāpikā akusalacetanā samphappalāpo. So āsevanamandatāya appasāvajjo, āsevanamahantatāya mahāsāvajjo. Tassa dve sambhārā – bhāratayuddhasītāharaṇādiniratthakakathā purekkhāratā, tathārūpīkathākathanañca.

Kālena vadatīti kālavādī, vattabbayuttakālaṃ sallakkhetvā vadatīti attho. Bhūtaṃ tacchaṃ sabhāvameva vadatīti bhūtavādī. Diṭṭhadhammikasamparāyikatthasannissitameva katvā vadatīti atthavādī. Navalokuttaradhammasannissitaṃ katvā vadatīti dhammavādī. Saṃvaravinayapahānavinayasannissitaṃ katvā vadatīti vinayavādī. Nidhānaṃ vuccati ṭhapanokāso, nidhānamassā atthīti nidhānavatī, hadaye nidhātabbayuttaṃ vācaṃ bhāsitāti attho. Kālenāti evarūpiṃ bhāsamānopi ca 『『ahaṃ nidhānavatiṃ vācaṃ bhāsissāmī』』ti na akālena bhāsati, yuttakālaṃ pana apekkhitvāva bhāsatīti attho. Sāpadesanti saupamaṃ, sakāraṇanti attho. Pariyantavatinti paricchedaṃ dassetvā yathāssā paricchedo paññāyati, evaṃ bhāsatīti attho. Atthasaṃhitanti anekehi nayehi vibhajantena pariyādātuṃ asakkuṇeyyatāya atthasampannaṃ. Yaṃ vā so atthavādī atthaṃ vadati, tena atthena sahitattā atthasaṃhitaṃ vācaṃ bhāsati, na aññaṃ nikkhipitvā aññaṃ bhāsatīti vuttaṃ hoti.

Catūhi vacīsucaritehīti 『『musāvādaṃ pahāyā』』tiādinā nayena vuttehi catūhi vācāhi yuttehi suṭṭhu caritehi. Samannāgatoti aparihīno. Catudosāpagataṃ vācaṃ bhāsatīti appiyādīhi catūhi dosehi apagataṃ parihīnaṃ vācaṃ bhāsati.

Atthi agocaroti kiñcāpi thero samaṇācāraṃ samaṇagocaraṃ kathetukāmo 『『atthi agocaro, atthi gocaro』』ti padaṃ uddhari, yathā pana maggakusalo puriso maggaṃ ācikkhanto 『『vāmaṃ muñca, dakkhiṇaṃ gaṇhā』』ti paṭhamaṃ muñcitabbaṃ sabhayamaggaṃ uppathamaggaṃ ācikkhati, pacchā gahetabbaṃ khemamaggaṃ ujumaggaṃ, evameva maggakusalapurisasadiso dhammasenāpati paṭhamaṃ pahātabbaṃ buddhapaṭikuṭṭhaṃ agocaraṃ ācikkhitvā pacchā gocaraṃ ācikkhitukāmo 『『katamo agocaro』』tiādimāha. Purisena hi ācikkhitamaggo sampajjeyya vā na vā, tathāgatena ācikkhitamaggo apaṇṇako indavissaṭṭhaṃ vajiraṃ viya avirajjhanako nibbānanagaraṃyeva samosarati. Tena vuttaṃ – 『『puriso maggakusaloti kho tissa tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassā』』ti (saṃ. ni. 3.84).

Yasmā vā sasīsaṃ nhānena pahīnasedamalajallikassa purisassa mālāgandhavilepanādivibhūsanavidhānaṃ viya pahīnapāpadhammassa kalyāṇadhammasamāyogo sampannarūpo hoti, tasmā sedamalajallikaṃ viya pahātabbaṃ paṭhamaṃ agocaraṃ ācikkhitvā pahīnasedamalajallikassa mālāgandhavilepanādivibhūsanavidhānaṃ viya pacchā gocaraṃ ācikkhitukāmopi 『『katamo agocaro』』tiādimāha.

Tattha gocaroti piṇḍapātādīnaṃ atthāya upasaṅkamituṃ yuttaṭṭhānaṃ. Ayuttaṭṭhānaṃ agocaro. Vesiyā gocaro assāti vesiyāgocaro, mittasanthavavasena upasaṅkamitabbaṭṭhānanti attho. Tattha vesiyā nāma rūpūpajīviniyo yena kenacideva sulabhajjhācāratā mittasanthavasinehavasena upasaṅkamanto vesiyāgocaro nāma hoti. Tasmā evaṃ upasaṅkamituṃ na vaṭṭati. Kiṃkāraṇā? Ārakkhavipattito. Evaṃ upasaṅkamantassa hi cirarakkhitagopitopi samaṇadhammo katipāheneva nassati. Sacepi na nassati, garahaṃ labhati. Dakkhiṇāvasena pana upasaṅkamantena satiṃ upaṭṭhapetvā upasaṅkamitabbaṃ.

Vidhavā vuccanti matapatikā vā pavuṭṭhapatikā vā. Thullakumāriyoti mahallikā anibbiddhakumāriyo. Paṇḍakāti lokāmisanissitakathābahulā ussannakilesā avūpasantapariḷāhā napuṃsakā. Tesaṃ sabbesampi upasaṅkamane ādīnavo vuttanayeneva veditabbo. Bhikkhunīsupi eseva nayo. Api ca bhikkhū nāma ussannabrahmacariyā honti, tathā bhikkhuniyo. Te aññamaññaṃ santhavavasena katipāheneva rakkhitagopitasamaṇadhammaṃ nāsenti. Gilānapucchakena pana gantuṃ vaṭṭati. Bhikkhunā pupphāni labhitvā pūjanatthāyapi ovādadānatthāyapi gantuṃ vaṭṭatiyeva.

Pānāgāranti surāpānagharaṃ, taṃ brahmacariyantarāyakarehi surāsoṇḍehi avivittaṃ hoti. Tattha tehi saddhiṃ sahasoṇḍavasena upasaṅkamituṃ na vaṭṭati, brahmacariyantarāyo hoti. Saṃsaṭṭho viharati rājūhītiādīsu rājānoti abhisittā vā hontu anabhisittā vā, ye rajjamanusāsanti. Rājamahāmattāti rājūnaṃ issariyasadisāya mahatiyā issariyamattāya samannāgatā. Titthiyāti viparītadassanā bāhiraparibbājakā. Titthiyasāvakāti bhattivasena tesaṃ paccayadāyakā, etehi saddhiṃ saṃsaggajāto hotīti attho.

Ananulomikena saṃsaggenāti ananulomikasaṃsaggo nāma tissannaṃ sikkhānaṃ ananulomo paccanīkasaṃsaggo. Yena brahmacariyantarāyaṃ paññattivītikkamaṃ sallekhaparihāniñca pāpuṇāti. Seyyathidaṃ? Rājarājamahāmattehi saddhiṃ sahasokitā sahananditā samasukhadukkhatā uppannesu kiccakaraṇīyesu attanā yogaṃ āpajjanatā titthiyatitthiyasāvakehi saddhiṃ ekacchandarucisamācāratā ekacchandarucisamācārabhāvāvaho vā sinehabahumānasanthavo. Tattha rājarājamahāmattehi saddhiṃ saṃsaggo brahmacariyantarāyakaro, itarehi titthiyasāvakehi tesaṃ laddhiggahaṇaṃ . Tesaṃ pana vādaṃ bhinditvā attano laddhiṃ gaṇhāpetuṃ samatthena upasaṅkamituṃ vaṭṭati.

Idāni aparenapi pariyāyena agocaraṃ dassetuṃ 『『yāni vā pana tāni kulānī』』tiādi āraddhaṃ. Tattha assaddhānīti buddhādīsu saddhāvirahitāni. Tāni 『『buddho sabbaññū, dhammo niyyāniko, saṅgho suppaṭipanno』』ti na saddahanti. Appasannānīti cittaṃ pasannaṃ anāvilaṃ kātuṃ na sakkonti. Akkosakaparibhāsakānīti akkosakāni ceva paribhāsakāni ca. 『『Corosi, bālosi, mūḷhosi, oṭṭhosi, goṇosi, gadrabhosi, āpāyikosi, nerayikosi, tiracchānagatosi, natthi tuyhaṃ sugati, duggatiyeva tuyhaṃ pāṭikaṅkhā』』ti evaṃ dasahi akkosavatthūhi akkosanti. 『『Hotu, idāni taṃ paharissāma, bandhissāma, vadhissāmā』』ti evaṃ bhayadassanena paribhāsanti cāti attho.

Anatthakāmānīti atthaṃ na icchanti, anatthameva icchanti. Ahitakāmānīti ahitameva icchanti, hitaṃ na icchanti. Aphāsukāmānīti phāsukaṃ na icchanti, aphāsukameva icchanti. Ayogakkhemakāmānīti catūhi yogehi khemaṃ nibbhayaṃ na icchanti, sabhayameva icchanti. Bhikkhūnanti ettha sāmaṇerāpi saṅgahaṃ gacchanti. Bhikkhunīnanti ettha sikkhamānāsāmaṇeriyopi. Sabbesampi hi bhagavantaṃ uddissa pabbajitānañceva saraṇagatānañca catunnampi parisānaṃ tāni anatthakāmāniyeva. Tathārūpāni kulānīti evarūpāni khattiyakulādīni kulāni. Sevatīti nissāya jīvati. Bhajatīti upasaṅkamati. Payirupāsatīti punappunaṃ upasaṅkamati. Ayaṃ vuccatīti ayaṃ vesiyādigocarassa vesiyādiko rājādisaṃsaṭṭhassa rājādiko assaddhakulādisevakassa assaddhakulādiko cāti tippakāropi ayuttagocaro 『『agocaro』』ti veditabbo.

Tassa imināpi pariyāyena agocaratā veditabbā – vesiyādiko tāva pañcakāmaguṇanissayato agocaro veditabbo. Yathāha – 『『ko ca, bhikkhave, bhikkhuno agocaro paravisayo, yadidaṃ pañca kāmaguṇā』』ti . Rājādiko jhānānuyogassa anupanissayato lābhasakkārāsanicakkanipphādanato diṭṭhivipattihetuto ca, assaddhakulādiko saddhāhānicittapadosāvahanato agocaro.

Antaragharappavesādiko ca cakkhunā rūpaṃ disvā nimittaggāhādiko ca saddhādeyyāni bhojanāni bhuñjitvā visūkadassanānuyogo ca pañca kāmaguṇā cāti catubbidhopi pana kilesuppattivasena agocaroti veditabbo.

Mā bhikkhave agocare carathāti carituṃ ayuttaṭṭhāne mā caratha. Paravisayeti sattuvisaye. Agocare bhikkhave caratanti ayuttaṭṭhāne carantānaṃ. 『『Cara』』ntipi pāṭho. Lacchatīti labhissati passissati. Māroti devaputtamāropi maccumāropi. Otāranti randhaṃ chiddaṃ vivaraṃ.

Gocaraniddese na vesiyāgocaro hotītiādīni vuttapaṭipakkhavasena veditabbāni. Ayaṃ pana viseso – cattāro satipaṭṭhānā gocaroti carituṃ yuttaṭṭhānavasena catusatipaṭṭhānā gocaro. Saketi attano santake. Pettike visayeti pitito āgatavisaye.

Āraddhavīriyassāti sammāupaṭṭhitacatusammappadhānavīriyavantassa. Thāmagatassāti balappattassa. Daḷhaparakkamassāti thiravīriyassa. Yassatthāya pesitoti yena arahattatthāya attabhāvo pariccatto. Attatthe cāti attano atthe arahattaphale ca. Ñāye cāti ariye aṭṭhaṅgike magge ca. Lakkhaṇe cāti aniccādilakkhaṇapaṭivedhe ca. Kāraṇe cāti hetumhi ca. Ṭhānāṭhāne cāti ṭhāne ca aṭṭhāne ca, kāraṇākāraṇe cāti attho. Idāni vitthāretvā dassetuṃ 『『sabbe saṅkhārā aniccā』』tiādimāha.

  1. Aṭṭhamagāthāya ekodi nipakoti ekaggacitto paṇḍito.

Jātarūpassa oḷārikampi malaṃ dhamatīti suvaṇṇassa thūlaṃ jallaṃ aggisaṃyogena nīharati. Sandhamatīti sammā nīharati. Niddhamatīti apunabhavappattikaṃ katvā nīharati. 『『Jhāpetī』』ti keci vadanti. Majjhimakampīti tato sukhumatarampi. Sukhumakampīti atisukhumatarampi. Evamevāti opammasampaṭipādanaṃ. Attano oḷārikepi kilese dhamatīti kāyaduccaritādike thūlakilese vīriyātapena nīharati. Majjhimakepi kileseti kāmavitakkādike oḷārikasukhumānaṃ majjhimakepi. Sukhumakepīti ñātivitakkādike atisaṇhakepi kilese. Sammādiṭṭhiyā micchādiṭṭhiṃ dhamatīti saha vipassanāya maggasampayuttāya sammādiṭṭhiyā viparītasaṅkhātaṃ micchādiṭṭhiṃ nīharati. Sammāsaṅkappādīsupi eseva nayo.

  1. Evaṃ āyasmatā sāriputtena tīhi gāthāhi bhagavantaṃ thometvā pañcahi gāthāhi pañcasatānaṃ sissānamatthāya ca senāsanagocarasīlavatādīni pucchito tamatthaṃ pakāsetuṃ 『『vijigucchamānassā』』tiādinā nayena vissajjanamāraddhaṃ. Tattha paṭhamagāthāya tāvattho – jātiādīhi jigucchamānassa rittāsanaṃ sayanaṃ sevato ve sambodhikāmassa sāriputta bhikkhuno yadidaṃ phāsu yo phāsuvihāro yathānudhammaṃ yo ca anudhammo, taṃ te pavakkhāmi yathā pajānaṃ yathā pajānanto vadeyya, evaṃ vadāmīti. Yaṃ phāsuvihāranti yaṃ sukhavihāraṃ. Asappāyarūpadassanenāti itthirūpādisamaṇāsappāyarūpadassanena. Taṃ bodhiṃ bujjhitukāmassāti taṃ catumaggañāṇasaṅkhātaṃ bodhiṃ bujjhituṃ icchantassa. Anubujjhitukāmassāti anurūpāya paṭipattiyā bujjhitukāmassa. Paṭivijjhitukāmassāti abhimukhe katvā nibbijjhitukāmassa. Sambujjhitukāmassāti pahīnakilese apaccāgamanavasena sammā bujjhituṃ icchantassa. Adhigantukāmassāti pāpuṇitukāmassa. Sacchikātukāmassāti paṭilābhasacchikiriyāya pattukāmassa. Atha vā bujjhitukāmassāti sotāpattimaggañāṇaṃ ñātukāmassa. Anubujjhitukāmassāti sakadāgāmimaggañāṇaṃ puna ñātukāmassa. Paṭivijjhitukāmassāti anāgāmimaggañāṇaṃ paṭivedhavasena ñātukāmassa. Sambujjhitukāmassāti arahattamaggañāṇaṃ sammā ñātukāmassa. Adhigantukāmassāti catubbidhampi adhigantukāmassa. Phassitukāmassāti ñāṇaphusanāya phusitukāmassa. Sacchikātukāmassāti paccavekkhaṇāya paccakkhaṃ kattukāmassa.

Catunnaṃ maggānaṃ pubbabhāge vipassanāti catunnaṃ ariyamaggānaṃ purimakoṭṭhāse uppannaudayabbayādivipassanāñāṇāni.

  1. Dutiyagāthāya sapariyantacārīti sīlādīsu catūsu pariyantesu caramāno. Ḍaṃsādhipātānanti piṅgalamakkhikānañca sesamakkhikānañca. Te hi tato tato adhipatitvā khādanti, tasmā 『『adhipātā』』ti vuccanti. Manussaphassānanti corādiphassānaṃ.

Cattāro pariyantāti cattāro mariyādā paricchedā. Antopūtibhāvaṃ paccavekkhamānoti abbhantare kucchitabhāvaṃ sīlavirahitabhāvaṃ olokayamāno. Anto sīlasaṃvarapariyante caratīti sīlasaṃvaraparicchedabbhantare carati vicarati. Mariyādaṃ na bhindatīti sīlamariyādaṃ sīlaparicchedaṃ na kopeti.

Ādittapariyāyaṃ paccavekkhamānoti ādittadesanaṃ (mahāva. 54; saṃ. ni. 3.61; 4.28) olokento. Akkhabbhañjanavaṇapaṭicchādanaputtamaṃsūpamaṃ paccavekkhamānoti sākaṭikassa akkhabbhañjanaupamañca, kuṭṭhabyādhino vaṇānaṃ paṭicchādanatelapilotikaupamañca, kantārapaṭipannānaṃ jāyampatikānaṃ puttamaṃsakhādanaupamañca (saṃ. ni. 2.63; mi. pa. 6.1.2) olokento. Bhaddekarattavihāraṃ paccavekkhamānoti –

『『Atītaṃ nānvāgameyya, nappaṭikaṅkhe anāgataṃ;

Taṃ ve 『bhaddekaratto』ti, santo ācikkhate munī』』ti. (ma. ni. 3.280; netti. 103) –

Evaṃ vuttaṃ bhaddekarattavihāraṃ olokento. Tā uppatitvā uppatitvā khādantīti nippatitvā nippatitvā khādanti.

  1. Tatiyagāthāya paradhammikā nāma sattasahadhammikavajjā sabbepi te bāhirakā. Kusalānuesīti kusaladhamme anvesamāno.

Satta sahadhammike ṭhapetvāti bhikkhubhikkhunīsikkhamānāsāmaṇerasāmaṇerīupāsakaupāsikāyo vajjetvā. Athāparānipiatthi abhisambhotabbānīti aparānipi madditabbāni atthi saṃvijjanti.

  1. Catutthagāthāya ātaṅkaphassenāti rogaphassena. Sītaṃ athuṇhanti sītañca uṇhañca. So tehi phuṭṭho bahudhāti so tehi ātaṅkādīhi anekehi ākārehi phuṭṭho samāno. Anokoti abhisaṅkhāraviññāṇādīnaṃ anokāsabhūto. Abbhantaradhātupakopavasena vāti sarīrabbhantare āpodhātukkhobhavasena vā aññadhātukkhobhavasena vā. Uṇhanti sarīrabbhantare tejodhātukkhobhavasena uṇhaṃ bhavati. Abhisaṅkhārasahagataviññāṇassāti kusalākusalacetanāsampayuttacittassa. Okāsaṃ na karotīti avakāsaṃ patiṭṭhaṃ na karoti. Avatthitasamādānoti otaritvā gāhako.

  2. Evaṃ 『『bhikkhuno vijigucchato』』tiādīhi tīhi gāthāhi puṭṭhamatthaṃ vissajjetvā idāni 『『kyāssa byappathayo』』tiādinā nayena puṭṭhaṃ vissajjento 『『theyyaṃ na kāre』』tiādimāha. Tattha phasseti phuseyya. Yadāvilattaṃ manaso vijaññāti yaṃ cittassa āvilattaṃ vijāneyya, taṃ sabbaṃ 『『kaṇhassa pakkho』』ti vinodayeyya.

Adinnādānaṃpahāyāti ettha adinnassa ādānaṃ adinnādānaṃ, parasaṃharaṇaṃ, theyyaṃ corikāti vuttaṃ hoti. Tattha adinnanti parapariggahitaṃ, yattha paro yathākāmakāritaṃ āpajjanto adaṇḍāraho anupavajjo ca hoti; tasmiṃ parapariggahite parapariggahitasaññino tadādāyakaupakkamasamuṭṭhāpikā theyyacetanā adinnādānaṃ. Taṃ hīne parassa santake appasāvajjaṃ, paṇīte mahāsāvajjaṃ. Kasmā? Vatthupaṇītatāya. Vatthusamatte sati guṇādhikānaṃ santake vatthusmiṃ mahāsāvajjaṃ, taṃ taṃ guṇādhikaṃ upādāya tato tato hīnaguṇassa santake vatthusmiṃ appasāvajjaṃ.

Tassa pañca sambhārā honti – parapariggahitaṃ, parapariggahitasaññitā, theyyacittaṃ, upakkamo, tena haraṇanti. Pahāyāti imaṃ adinnādānacetanāsaṅkhātaṃ dussīlyaṃ pajahitvā. Paṭiviratoti pahīnakālato paṭṭhāya tato dussīlyato orato viratova. Dinnameva ādiyatīti dinnādāyī. Cittenapi dinnameva paṭikaṅkhatīti dinnapāṭikaṅkhī. Thenetīti theno, na thenena athenena. Athenattāyeva sucibhūtena. Attanāti attabhāvena, athenaṃ sucibhūtaṃ attabhāvaṃ katvā viharatīti vuttaṃ hoti. Ito paraṃ vuttanayameva.

Mettāyanavasena metti. Mettākāro mettāyanā. Mettāya ayitassa mettāsamaṅgino cittassa bhāvo mettāyitattaṃ. Anudayatīti anudayā, rakkhatīti attho. Anudayākāro anudayanā. Anudayitassa bhāvo anudayitattaṃ. Hitassa esanavasena hitesitā. Anukampanavasena anukampā. Sabbehipi imehi padehi upacārappanāppattāva mettā vuttā. Vipulenāti ettha pharaṇavasena vipulatā daṭṭhabbā. Bhūmivasena pana taṃ mahaggataṃ. Paguṇavasena appamāṇaṃ. Sattārammaṇavasena ca appamāṇaṃ. Byāpādapaccatthikappahānena averaṃ. Domanassappahānato abyāpajjaṃ, niddukkhanti vuttaṃ hoti.

Āvilanti appasannaṃ. Luḷitanti kalalaṃ. Eritanti asanniṭṭhānaṃ. Ghaṭṭitanti ārammaṇena ghaṭṭanamāpāditaṃ. Calitanti kampamānaṃ. Bhantanti vibbhantaṃ. Avūpasantanti anibbutaṃ.

Yoso māroti evamādīsu mahājanaṃ anatthe niyojetvā māretīti māro. Kaṇhakammattā kaṇho. Kāmāvacarissarattā adhipati. Maraṇaṃ pāpanato antagū. Muñcituṃ appadānaṭṭhena namuci. Mārassa baḷisanti mārabaḷisaṃ. Vaṭṭasannissitaṭṭhena mārassa āmisanti mārāmisaṃ. Vasavattanaṭṭhena mārassa visayoti māravisayo. Gocaraṭṭhena mārassa nivāsoti māranivāso. Kāmacāraṃ caraṭṭhena mārassa gocaroti māragocaro. Duppamuñcanaṭṭhena mārassa bandhananti mārabandhanaṃ. Dukkhuddayoti dukkhabandhano.

203.Mūlampi tesaṃ palikhañña tiṭṭheti tesaṃ kodhātimānānaṃ yaṃ avijjādikaṃ mūlaṃ, tampi palikhaṇitvā tiṭṭheyya. Addhā bhavanto abhisambhaveyyāti etaṃ piyāpiyaṃ abhibhavanto ekaṃseneva abhibhaveyya, na tattha sithilaṃ parakkameyyāti adhippāyo.

Avijjā mūlantiādayo avijjā kodhassa upanissayasahajātādivasena mūlaṃ hoti. Anupāyamanasikāro ca asmimāno ca ime dve upanissayavaseneva. Ahirikaanottappauddhaccā ime tayo upanissayasahajātādivasena mūlāni honti, tathā atimānassāpi.

204.Paññaṃ purakkhatvāti paññaṃ pubbaṅgamaṃ katvā. Kalyāṇapītīti kalyāṇapītiyā samannāgato. Caturo sahetha paridevadhammeti anantaragāthāya vuccamāne paridevanīyadhamme saheyya.

Vicayabahuloti parivīmaṃsanabahulo. Pavicayabahuloti visesena vīmaṃsanabahulo. Pekkhāyanabahuloti ikkhaṇabahulo. Samekkhāyanabahuloti esanabahulo. Vibhūtavihārīti pākaṭaṃ katvā ñātavihārī.

Abhikkante paṭikkanteti ettha tāva abhikkantaṃ vuccati gamanaṃ. Paṭikkantaṃ nivattanaṃ. Tadubhayampi catūsu iriyāpathesu labbhati. Gamane tāva purato kāyaṃ abhiharanto abhikkamati nāma. Paṭinivattento paṭikkamati nāma. Ṭhānepi ṭhitakova kāyaṃ purato onamento abhikkamati nāma. Pacchato apanāmento paṭikkamati nāma. Nisajjāyapi nisinnakova āsanassa purimaaṅgābhimukho saṃsaranto abhikkamati nāma. Pacchimaaṅgappadesaṃ pacchā saṃsaranto paṭikkamati nāma. Nipajjāyapi eseva nayo.

Sampajānakārīhotīti sampajaññena sabbakiccakārī, sampajaññameva vā kārī hoti. So hi abhikkantādīsu sampajaññaṃ karoteva, na katthaci sampajaññavirahito hoti. Ālokite vilokiteti ettha pana ālokitaṃ nāma purato pekkhanaṃ. Vilokitaṃ nāma anudisāpekkhanaṃ. Aññānipi heṭṭhā upari pacchato pekkhanavasena olokitaullokitaapalokitāni nāma honti. Tāni idha na gahitāni. Sāruppavasena pana imāneva dve gahitāni, iminā vā mukhena sabbāni gahitānevāti.

Samiñjite pasāriteti pabbānaṃ samiñjanapasāraṇe. Saṅghāṭipattacīvaradhāraṇeti ettha saṅghāṭicīvarānaṃ nivāsanapārupanavasena , pattassa bhikkhāpaṭiggahaṇādivasena paribhogo dhāraṇaṃ nāma. Asitādīsu asiteti piṇḍapātabhojane. Pīteti yāguādipāne. Khāyiteti piṭṭhakhajjakādikhādane. Sāyiteti madhuphāṇitādisāyane. Uccārapassāvakammeti uccārassa ca passāvassa ca karaṇe. Gatādīsu gateti gamane. Ṭhiteti ṭhāne. Nisinneti nisajjāya.

Sutteti sayane. Jāgariteti jāgaraṇe. Bhāsiteti kathane. Tattha upādārūpassa saddāyatanassa appavatte sati bhāsitā nāma na hoti, tasmiṃ pavattante hotīti pariggāhako bhikkhu bhāsite sampajānakārī nāma hoti. Vimuttāyatanasīsena dhammaṃ desentopi bāttiṃsatiracchānakathaṃ pahāya dasakathāvatthunissitaṃ kathaṃ kathentopi bhāsite sampajānakārī nāma. Tuṇhībhāveti akathane. Tattha upādārūpassa saddāyatanassa pavattiyaṃ tuṇhībhāvo nāma natthi, appavattiyaṃ hotīti pariggāhako bhikkhu tuṇhībhāve sampajānakārī nāma hoti. Aṭṭhatiṃsaārammaṇesu cittaruciyaṃ kammaṭṭhānaṃ gahetvā nisinnopi dutiyajjhānaṃ samāpannopi tuṇhībhāve sampajānakārī nāma. Ettha ca eko iriyāpatho dvīsu ṭhānesu āgato. So heṭṭhā abhikkante paṭikkanteti ettha bhikkhācāragāmaṃ gacchato āgacchato ca addhānagamanavasena kathito. Gate ṭhiteti ettha vihāre cuṇṇikapāduddhāravasena kathitoti veditabbo. Buddhānussativasenātiādayo heṭṭhā tattha tattha pakāsitā eva.

Aratīti ratipaṭikkhepo. Aratitāti aramanākāro. Anabhiratīti anabhiratabhāvo. Anabhiramanāti anabhiramanākāro. Ukkaṇṭhitāti ukkaṇṭhanākāro. Paritassitāti ukkaṇṭhanavaseneva paritassanā.

205.Kiṃ sū asissanti kiṃ bhuñjissāmi. Kuva vā asissanti kuhiṃ vā asissāmi. Dukkhaṃ vata settha kuvajja sessanti imaṃ rattiṃ dukkhaṃ sayiṃ, ajja āgamanarattiṃ kattha sayissaṃ. Ete vitakketi ete piṇḍapātanissite dve, senāsananissite dveti cattāro vitakke. Aniketacārīti apalibodhacārī nittaṇhacārī.

Phalakevāti vaṅkādiphalakapīṭhe ca. Āgāmirattinti āgamanirattiyaṃ. Ādevaneyyeti visesena devaniyye. Paridevaneyyeti samantato devaniyye.

206.Kāleti piṇḍapātakāle piṇḍapātasaṅkhātaṃ annaṃ vā, cīvarakāle cīvarasaṅkhātaṃ vasanaṃ vā laddhā dhammena samenāti adhippāyo. Mattaṃ sa jaññāti pariggahe ca paribhoge ca so pamāṇaṃ jāneyya. Idhāti sāsane, nipātamattameva vā etaṃ. Tosanatthanti santosatthaṃ, etadatthaṃ mattaṃ jāneyyāti vuttaṃ hoti. So tesu guttoti so bhikkhu tesu paccayesu gutto. Yatacārīti saññatavihāro, rakkhitairiyāpatho rakkhitakāyavacīmanodvāro cāti vuttaṃ hoti. 『『Yaticārī』』tipi pāṭho, esoyevattho. Rusitoti rosito. Ghaṭṭitoti vuttaṃ hoti.

Dvīhi kāraṇehi mattaṃ jāneyyāti dvīhi bhāgehi pamāṇaṃ jāneyya. Paṭiggahaṇato vāti parehi diyyamānaggahaṇakālato vā. Paribhogato vāti paribhuñjanakālato vā. Thokepi diyyamāneti appakepi diyyamāne. Kulānudayāyāti kulānaṃ anudayatāya. Kulānurakkhāyāti kulānaṃ anurakkhaṇatthāya. Paṭiggaṇhātīti thokampi gaṇhāti. Bahukepi diyyamāneti anappakepi diyyamāne. Kāyaparihārikaṃ cīvaraṃ paṭiggaṇhātīti ettha kāyaṃ pariharati posetīti kāyaparihārikaṃ. Kucchiparihārikanti kucchiṃ pariharati posetīti kucchiparihārikaṃ. Itarītarapaccayasantosena samannāgatassa bhikkhuno aṭṭha parikkhārā vaṭṭanti tīṇi cīvarāni patto dantakaṭṭhacchedanavāsi ekā sūci kāyabandhanaṃ parissāvananti. Vuttampi cetaṃ –

『『Ticīvarañca patto ca, vāsi sūci ca bandhanaṃ;

Parissāvanena aṭṭhete, yuttayogassa bhikkhuno』』ti. (dī. ni. aṭṭha. 1.215; ma. ni. aṭṭha. 1.294; 2.349; a. ni. aṭṭha. 2.4.198);

Te sabbe kāyaparihārikāpi honti kucchiparihārikāpi. Kathaṃ? Ticīvaraṃ tāva nivāsetvā ca pārupitvā ca vicaraṇakāle kāyaṃ pariharati posetīti kāyaparihārikaṃ hoti. Cīvarakaṇṇena udakaṃ parissāvetvā pivanakāle khāditabbaphalāphalaggahaṇakāle ca kucchiṃ pariharati posetīti kucchiparihārikaṃ hoti.

Pattopi tena udakaṃ uddharitvā nhānakāle kuṭiparibhaṇḍakaraṇakāle ca kāyaparihāriko hoti . Āhāraṃ gahetvā bhuñjanakāle kucchiparihāriko. Vāsipi tāya dantakaṭṭhacchedanakāle mañcapīṭhānaṃ aṅgapādacīvarakuṭidaṇḍakasajjanakāle ca kāyaparihārikā hoti. Ucchucchedananāḷikerāditacchanakāle kucchiparihārikā. Sūci cīvarasibbanakāle kāyaparihārikā hoti. Pūvaṃ vā phalaṃ vā vijjhitvā khādanakāle kucchiparihārikā. Kāyabandhanaṃ bandhitvā vicaraṇakāle kāyaparihārikaṃ. Ucchuādīni bandhitvā gahaṇakāle kucchiparihārikaṃ. Parissāvanaṃ tena udakaṃ parissāvetvā nhānakāle senāsanaparibhaṇḍakaraṇakāle ca kāyaparihārikaṃ, pānīyapāṇakaparissāvanakāle teneva tilataṇḍulaputhukādīni gahetvā khādanakāle ca kucchiparihārikaṃ.

Paṭisaṅkhāyonisoti upāyena pathena paṭisaṅkhāya ñatvā, paccavekkhitvāti attho. Ettha ca 『『sītassa paṭighātāyā』』tiādinā nayena vuttapaccavekkhaṇameva yoniso paṭisaṅkhāti veditabbaṃ. Tattha cīvaranti antaravāsakādīsu yaṃkiñci. Paṭisevatīti paribhuñjati nivāseti vā pārupati vā. Yāvadevāti payojanāvadhiparicchedaniyamavacanaṃ. Ettakameva hi yogino cīvarapaṭisevane payojanaṃ, yadidaṃ sītassa paṭighātāyātiādi, na ito bhiyyo. Sītassāti ajjhattadhātukkhobhavasena vā bahiddhā utupariṇāmanavasena vā uppannassa yassa kassaci sītassa.

Paṭighātāyāti paṭihananatthaṃ. Yathā sarīre ābādhaṃ na uppādeti, evaṃ tassa vinodanatthaṃ. Sītabbhāhate hi sarīre vikkhittacitto yoniso padahituṃ na sakkoti. Tasmā sītassa paṭighātāya cīvaraṃ sevitabbanti bhagavā anuññāsi. Esa nayo sabbattha. Kevalañhettha uṇhassāti aggisantāpassa, tassa vanadāhādīsu sambhavo veditabbo. Ḍaṃsamakasavātātapasarīsapasamphassānanti ettha pana ḍaṃsāti ḍaṃsanamakkhikā. 『『Andhamakkhikā』』tipi vuccanti. Makasāti makasā eva. Vātāti sarajaarajādibhedā . Ātapoti sūriyātapo. Sarīsapāti ye keci sarantā gacchanti dīghajātikā sappādayo, tesaṃ daṭṭhasamphasso ca phuṭṭhasamphasso cāti duvidho samphasso; sopi cīvaraṃ pārupitvā nisinnaṃ na bādhati. Tasmā tādisesu ṭhānesu tesaṃ paṭighātatthāya paṭisevati. Yāvadevāti puna etassa vacanaṃ niyatapayojanāvadhiparicchedadassanatthaṃ. Hirikopīnapaṭicchādanatthanti niyatapayojanaṃ, itarāni kadāci honti. Tattha hirikopīnanti taṃ taṃ sambādhaṭṭhānaṃ. Yasmiṃ yasmiñhi aṅge vivariyamāne hirī kuppati vinassati, taṃ taṃ hiriṃ kopanato hirikopīnanti vuccati. Tassa ca hirikopīnassa paṭicchādanatthanti hirikopīnapaṭicchādanatthaṃ. 『『Hirikopīnaṃ paṭicchādanattha』』ntipi pāṭho.

Piṇḍapātanti yaṃkiñci āhāraṃ. Yo hi koci āhāro bhikkhuno piṇḍolyena patte patitattā 『『piṇḍapāto』』ti vuccati. Piṇḍānaṃ vā pāto piṇḍapāto, tattha tattha laddhānaṃ bhikkhānaṃ sannipāto, samūhoti vuttaṃ hoti. Sesaṃ heṭṭhā vuttanayameva.

Senāsananti sayanañca āsanañca. Yattha yattha hi seti vihāre vā aḍḍhayogādimhi vā, taṃ senaṃ. Yattha yattha āsati nisīdati, taṃ āsanaṃ, taṃ ekato katvā 『『senāsana』』nti vuccati. Utuparissayavinodanapaṭisallānārāmatthanti parisahanaṭṭhena utuyeva utuparissayo. Utuparissayassa vinodanatthañca paṭisallānārāmatthañca. Yo sarīrābādhacittavikkhepakaro asappāyo utu senāsanapaṭisevanena vinodetabbo hoti, tassa vinodanatthaṃ ekībhāvasukhatthañcāti vuttaṃ hoti. Kāmañca sītapaṭighātādināva utuparissayavinodanaṃ vuttameva. Yathā pana cīvarapaṭisevane 『『hirikopīnapaṭicchādanaṃ niyatapayojanaṃ, itarāni kadāci kadāci bhavantī』』ti vuttaṃ, evamidhāpi niyatautuparissayavinodanaṃ sandhāya idaṃ vuttanti veditabbaṃ. Atha vā ayaṃ vuttappakāro utu utuyeva. Parissayo pana duvidho pākaṭaparissayo ca paṭicchannaparissayo ca. Tattha pākaṭaparissayo sīhabyagghādayo, paṭicchannaparissayo rāgadosādayo. Te yattha apariguttiyā ca asappāyarūpadassanādinā ca ābādhaṃ na karonti, taṃ senāsanaṃ evaṃ jānitvā paccavekkhitvā paṭisevanto bhikkhu paṭisaṅkhā yoniso senāsanaṃ utuparissayavinodanatthaṃ paṭisevatīti veditabbo.

Gilānapaccayabhesajjaparikkhāranti ettha rogassa paṭiayanaṭṭhena paccayo, paccanīkagamanaṭṭhenāti attho. Yassa kassaci sappāyassetaṃ adhivacanaṃ. Bhisakkassa kammaṃ tena anuññātattāti bhesajjaṃ. Gilānapaccayova bhesajjaṃ gilānapaccayabhesajjaṃ, yaṃ kiñci gilānassa sappāyaṃ bhisakkakammaṃ telamadhuphāṇitādīti vuttaṃ hoti. Parikkhāroti pana 『『sattahi nagaraparikkhārehi suparikkhattaṃ hotī』』tiādīsu (a. ni. 7.67) parivāro vuccati. 『『Ratho sīlaparikkhāro, jhānakkho cakkavīriyo』』tiādīsu (saṃ. ni. 5.4) alaṅkāro. 『『Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā』』tiādīsu (ma. ni. 1.191-192) sambhāro. Idha pana sambhāropi parivāropi vaṭṭati. Tañca gilānapaccayabhesajjaṃ jīvitassa parivāropi hoti, jīvitanāsakābādhuppattiyā antaraṃ adatvā rakkhaṇato sambhāropi. Yathāciraṃ pavattati, evamassa kāraṇabhāvato; tasmā 『『parikkhāro』』ti vuccati. Evaṃ gilānapaccayabhesajjañca taṃ parikkhāro cāti gilānapaccayabhesajjaparikkhāro, taṃ gilānapaccayabhesajjaparikkhāraṃ. Gilānassa yaṃ kiñci sappāyaṃ bhisakkānuññātaṃ telamadhuphāṇitādijīvitaparikkhāranti vuttaṃ hoti.

Uppannānanti jātānaṃ bhūtānaṃ nibbattānaṃ. Veyyābādhikānanti ettha byābādhoti dhātukkhobho taṃsamuṭṭhānā ca kuṭṭhagaṇḍapīḷakādayo, byābādhato uppannattā veyyābādhikā. Vedanānanti dukkhavedanā, akusalavipākavedanā, tāsaṃ veyyābādhikānaṃ vedanānaṃ. Abyābajjhaparamatāyāti niddukkhaparamatāya. Yāva taṃ dukkhaṃ sabbaṃ pahīnaṃ hoti, tāvāti attho.

Santuṭṭho hotīti paccayasantosena santuṭṭho hoti. Itarītarena cīvarenāti thūlasukhumalūkhapaṇītathirajiṇṇānaṃ yena kenaci. Atha kho yathāladdhādīnaṃ itarītarena yena kenaci santuṭṭho hotīti attho. Cīvarasmiñhi tayo santosā yathālābhasantoso yathābalasantoso yathāsāruppasantosoti. Piṇḍapātādīsupi eseva nayo.

Vaṇṇavādīti eko santuṭṭho hoti, santosassa vaṇṇaṃ na katheti, eko na santuṭṭho hoti, santosassa vaṇṇaṃ katheti, eko neva santuṭṭho hoti, na santosassa vaṇṇaṃ katheti, eko santuṭṭho ca hoti, santosassa vaṇṇaṃ katheti, taṃ dassetuṃ 『『itarītaracīvarasantuṭṭhiyā ca vaṇṇavādī』』ti vuttaṃ. Anesananti dūteyyapahīnagamanānuyogappabhedaṃ nānappakāraṃ anesanaṃ. Appatirūpanti ayuttaṃ. Aladdhā cāti alabhitvā. Yathā ekacco 『『kathaṃ nu kho cīvaraṃ labhissāmī』』ti puññavantehi bhikkhūhi saddhiṃ ekato hutvā kohaññaṃ karonto uttassati paritassati, santuṭṭho bhikkhu evaṃ aladdhā ca cīvaraṃ na paritassati. Laddhā cāti dhammena samena labhitvā. Agadhitoti vigatalobhavanto. Amucchitoti adhimattataṇhāya mucchaṃ anāpanno. Anajjhāpannoti taṇhāya anotthaṭo apariyonaddho. Ādīnavadassāvīti anesanāpattiyañca gadhitaparibhoge ca ādīnavaṃ passamāno. Nissaraṇapaññoti 『『yāvadeva sītassa paṭighātāyā』』ti (ma. ni. 1.23) vuttaṃ nissaraṇaṃ eva pajānanto. Itarītaracīvarasantuṭṭhiyāti yena kenaci cīvarena santuṭṭhiyā. Nevattānukkaṃsetīti 『『ahaṃ paṃsukūliko, mayā upasampadamāḷeyeva paṃsukūlikaṅgaṃ gahitaṃ, ko mayā sadiso atthī』』ti attukkaṃsanaṃ na karoti. Na paraṃ vambhetīti 『『ime panaññe bhikkhū na paṃsukūlikā』』ti vā 『『paṃsukūlikamattampi etesaṃ natthī』』ti vā evaṃ paraṃ na vambheti.

Yohi tattha dakkhoti yo tasmiṃ cīvarasantose vaṇṇavādī, tāsu vā dakkho cheko byatto. Analasoti sātaccakiriyāya ālasiyavirahito. Sampajāno paṭissatoti sampajānapaññāya ceva satiyā ca yutto. Porāṇeti na adhunuppattike. Aggaññeti 『『aggo』』ti jānitabbe. Ariyavaṃse ṭhitoti ariyānaṃ vaṃse patiṭṭhito. Ariyavaṃsoti ca yathā hi khattiyavaṃso brāhmaṇavaṃso vessavaṃso suddavaṃso samaṇavaṃso kulavaṃso rājavaṃso, evaṃ ayampi aṭṭhamo ariyavaṃso ariyatanti ariyapaveṇī nāma hoti. So kho panāyaṃ ariyavaṃso imesaṃ vaṃsānaṃ mūlagandhādīnaṃ kāḷānusārigandhādayo viya aggamakkhāyati. Ke pana te ariyā yesaṃ eso vaṃsoti? Ariyā vuccanti buddhā ca paccekabuddhā ca tathāgatasāvakā ca, etesaṃ ariyānaṃ vaṃsoti ariyavaṃso. Ito pubbe hi satasahassakappādikānaṃ catunnaṃ asaṅkhyeyyānaṃ matthake taṇhaṅkaro meṅkero saraṇaṅkaro dīpaṅkaroti cattāro buddhā uppannā, te ariyā, tesaṃ ariyānaṃ vaṃsoti ariyavaṃso. Tesaṃ buddhānaṃ parinibbānato aparabhāge ekaṃ asaṅkhyeyyaṃ atikkamitvā koṇḍañño nāma buddho uppanno…pe… imasmiṃ kappe kakusandho koṇāgamano kassapo amhākaṃ bhagavā gotamoti cattāro buddhā uppannā, tesaṃ ariyānaṃ vaṃsoti ariyavaṃso. Api ca atītānāgatapaccuppannānaṃ sabbabuddhapaccekabuddhasāvakānaṃ ariyānaṃ vaṃsoti ariyavaṃso, tasmiṃ ariyavaṃse patiṭṭhito.

Itarītarena piṇḍapātenāti yena kenaci piṇḍapātena. Senāsanādīsupi eseva nayo. Āyatanesūti cakkhādīsu āyatanesu.

Yatoti saññato. Yattoti yattavā. Paṭiyattoti ativiya yattavā. Guttoti rakkhito. Gopitoti mañjūsāya viya paṭṭhapito. Rakkhitoti paṭisāmito. Saṃvutoti dvārasaṃvaraṇena pihito. Khuṃsitoti garahito. Vambhitoti apasādito. Ghaṭṭitoti ghaṭṭanamāpādito. Garahitoti avamaññito. Upavaditoti akkosito.

Pharusenāti mammacchedanavacanena. Kakkhaḷenāti dāruṇena. Nappaṭivajjāti paṭippharitvā na katheyya.

207.Jhānānuyuttoti anuppannuppādanena uppannasevanena ca jhānena anuyutto. Upekkhamārabbha samāhitattoti catutthajjhānupekkhaṃ uppādetvā samāhitacitto. Takkāsayaṃ kukkuccañcupacchindeti kāmavitakkādivitakkañca kāmasaññādikaṃ vitakkassa āsayañca hatthakukkuccādikukkuccañca upacchindeyya.

Anuppannassavā paṭhamassa jhānassa uppādāyāti tasmiṃ attabhāve anuppannassa vā uppajjitvā parihīnassa vā paṭhamajjhānassa uppādanatthaṃ attano santāne paṭilābhatthaṃ. Uppannaṃ vā paṭhamaṃ jhānaṃ āsevatītiādīsu ettha ādarena sevati paguṇaṃ karoti bhāveti vaḍḍheti bahulīkaroti punappunaṃ karoti.

Upekkhāti catutthajjhāne uppannā tatramajjhattupekkhā. Upekkhāti sabhāvapadaṃ. Upekkhanāti upapattito ikkhanākāro. Ajjhupekkhanāti adhikā hutvā ikkhanā. Cittasamatāti cittassa samatā cittassa ūnātirittataṃ vajjetvā samabhāvo. Cittappassaddhatāti cittassa appagabbhatā, athaddhabhāvoti attho. Majjhattatā cittassāti na sattassa na posassa, cittassa majjhattabhāvoti attho. Catutthe jhāne upekkhaṃ ārabbhāti catutthasmiṃ jhānasmiṃ uppannaṃ tatramajjhattupekkhaṃ paṭicca. Ekaggacittoti ekārammaṇe pavattacitto. Avikkhittacittoti uddhaccavirahito na vikkhittacitto.

Nava vitakkā vuttanayā eva. Kāmavitakkānaṃ kāmasaññāsayoti kāmavitakkaṃ vitakkentassa uppannā kāmasaññā tesaṃ vitakkānaṃ āsayo vasanokāsoti kāmasaññāsayo. Byāpādavitakkādīsupi eseva nayo.

208.Cudito vacībhi satimābhinandeti upajjhāyādīhi vācāhi codito samāno satimā hutvā taṃ codanaṃ abhinandeyya. Vācaṃ pamuñce kusalanti ñāṇasamuṭṭhitaṃ vācaṃ pamuñceyya. Nātivelanti ativelaṃ pana vācaṃ kālavelañca sīlavelañca atikkantaṃ nappamuñceyya. Janavādadhammāyāti janaparivādakathāya. Na cetayeyyāti cetanaṃ na uppādeyya.

Idaṃ te appattanti idaṃ tava na pattaṃ. Asāruppanti tava payogaṃ asāruppaṃ. Asīlaṭṭhanti tava payogaṃ na sīle patiṭṭhanti asīlaṭṭhaṃ, sīle ṭhitassa payogaṃ na hotīti vuttaṃ hoti. Keci 『『asiliṭṭha』』nti paṭhanti, amaṭṭhavacananti atthaṃ vaṇṇayanti.

Nidhīnanti tattha tattha nidahitvā ṭhapitānaṃ hiraññasuvaṇṇādipūrānaṃ nidhikumbhīnaṃ. Pavattāranti kicchajīvike duggatamanusse anukampaṃ katvā 『『ehi sukhena te jīvanupāyaṃ dassessāmī』』ti nidhiṭṭhānaṃ netvā hatthaṃ pasāretvā 『『imaṃ gahetvā sukhaṃ jīvā』』ti ācikkhitāraṃ viya. Vajjadassinanti dve vajjadassino 『『iminā naṃ asāruppena vā khalitena vā saṅghamajjhe niggaṇhissāmī』』ti randhagavesako ca aññātaṃ ñāpanatthāya ñātaṃ anuggaṇhatthāya sīlādinā cassa vuddhikāmatāya taṃ taṃ vajjaṃ olokanena ullapanasabhāvasaṇṭhito ca. Ayaṃ idha adhippeto. Yathā hi duggatamanusso 『『imaṃ gaṇhāhī』』ti tajjetvā poṭṭhetvāpi nidhiṃ dassente kopaṃ na karoti, pamuditova hoti, evameva evarūpe puggale asāruppaṃ vā khalitaṃ vā disvā ācikkhante kopo na kātabbo, tuṭṭheneva bhavitabbaṃ. 『『Bhante mahantaṃ vo kataṃ kammaṃ, mayhaṃ ācariyupajjhāyaṭṭhāne ṭhatvā ovadantehi punapi maṃ vadeyyāthā』』ti pavāretabbameva. Niggayhavādinti ekacco hi saddhivihārikādīnaṃ asāruppaṃ vā khalitaṃ vā disvā 『『ayaṃ me mukhodakadānādīhi sakkaccaṃ upaṭṭhahati, sace naṃ vakkhāmi, na maṃ upaṭṭhahissati, evaṃ mama parihāni bhavissatī』』ti vattuṃ avisahanto na niggayhavādī nāma hoti, so imasmiṃ sāsane kacavaraṃ ākirati. Yo pana tathārūpaṃ vajjaṃ disvā vajjānurūpaṃ tajjetvā paṇāmento daṇḍakammaṃ karonto vihārā nīharanto sikkhāpeti, ayaṃ niggayhavādī nāma seyyathāpi sammāsambuddho. Vuttañhetaṃ – 『『niggayha niggayhāhaṃ, ānanda, vakkhāmi, pavayha pavayhāhaṃ, ānanda, vakkhāmi, yo sāro so ṭhassatī』』ti (ma. ni. 3.196). Medhāvinti dhammojapaññāya samannāgataṃ. Tādisanti evarūpaṃ paṇḍitaṃ bhajeyya payirupāseyya. Tādisañhi ācariyaṃ bhajamānassa antevāsikassa seyyova hoti, na pāpiyo, vuḍḍhiyeva hoti, no parihānīti.

Ovadeyyāti uppanne vatthusmiṃ vadanto ovadati nāma, anuppanne 『『ayasopi te siyā』』tiādivasena anāgataṃ dassento anusāsati nāma. Sammukhā vadantopi ovadati nāma, parammukhā dūtaṃ vā sāsanaṃ vā pesento anusāsati nāma. Sakiṃ vadantopi ovadati nāma, punappunaṃ vadanto anusāsati nāma. Ovadanto eva vā anusāsati nāmāti evaṃ ovadeyya anusāseyya. Asabbhāti akusaladhammā nivāreyya, kusaladhamme patiṭṭhapeyyāti attho. Satañhi so piyo hotīti so evarūpo puggalo buddhādīnaṃ sappurisānaṃ piyo hoti. Ye pana adiṭṭhadhammā avitiṇṇaparalokā āmisacakkhukā jīvikatthāya pabbajitā, tesaṃ asataṃ so ovādako anusāsako 『『na tvaṃ amhākaṃ upajjhāyo, na ācariyo, kasmā amhākaṃ ovadasī』』ti evaṃ mukhasattīhi vijjhantānaṃ appiyo hotīti.

Ekakammanti apalokanakammādikaṃ ekakammaṃ. Ekuddesoti nidānuddesādiko ekuddeso. Samasikkhatāti samānasikkhatā. Āhatacittatanti kodhena pahatacittabhāvaṃ. Khilajātatanti thaddhabhāvaṃ. Pañcapi cetokhileti buddhadhammasaṅghasikkhāsabrahmacārīsu pañcasupi cittassa thaddhabhāve.

Ñāṇasamuṭṭhitaṃ vācanti ñāṇasampayuttacittena uppāditaṃ vākyaṃ. Muñceyyāti vissajjeyya. Atthūpasaṃhitanti atthasahitaṃ kāraṇasahitaṃ. Dhammūpasaṃhitanti dhammena yuttaṃ. Kālātikkantaṃ vācaṃ na bhāseyyāti kālātītaṃ vācaṃ na katheyya tassa kālassa atikkantattā. Velātikkantanti mariyādātītaṃ vacanaṃ na bhaṇeyya vacanamariyādassa atikkantattā. Ubhayavasena kālavelā.

Yo ve kāle asampatteti attano vacanakāle asampatte. Ativelanti velātikkantaṃ katvā atirekappamāṇaṃ bhāsati. Nihato setīti nigghātito sayati. Kokilāyeva atrajoti kākiyā paṭijaggito kokilāya abbhantare jāto kokilapotako viya.

209.Athāparanti atha idāni ito parampi. Pañca rajānīti rūparāgādīni pañca rajāni. Yesaṃ satīmā vinayāya sikkheti yesaṃ upaṭṭhitassati hutvāva vinayanatthaṃ tisso sikkhā sikkheyya. Evaṃ sikkhanto hi rūpesu…pe… phassesu sahetha rāgaṃ, na aññeti.

Rūparajoti rūpārammaṇaṃ paṭicca uppanno rāgādirajo. Saddarajādīsupi eseva nayo.

  1. Tato so tesaṃ vinayāya sikkhanto anukkamena – etesu dhammesūti gāthā. Tattha etesūti rūpādīsu. Kālena so sammā dhammaṃ parivīmaṃsamānoti so bhikkhu yvāyaṃ 『『uddhate citte samathassa kālo』』tiādinā (saṃ. ni. 5.234) nayena kālo vutto, tena kālena sabbaṃ saṅkhatadhammaṃ aniccādinayena parivīmaṃsamāno. Ekodibhūto vihane tamaṃ soti so ekaggacitto sabbaṃ mohāditamaṃ vihaneyya, natthi ettha saṃsayo.

Uddhate citteti vīriyindriyavasena citte avūpasante. Balavavīriyañhi mandasamādhiṃ vīriyassa uddhaccapakkhattā uddhaccaṃ abhibhavati. Evaṃ uddhate citte. Samathassa kāloti samādhissa bhāvanāya kālo. Samāhite citteti upacārappanāhi citte samāhite. Balavasamādhi hi mandavīriyaṃ samādhissa kosajjapakkhattā kosajjaṃ abhibhavati. Samādhi vīriyena saññojito kosajje patituṃ na labhati. Vīriyaṃ samādhinā saññojitaṃ uddhacce patituṃ na labhati . Tasmā tadubhayaṃ samaṃ kātabbaṃ. Ubhayasamatāya hi appanā hoti. Vipassanāya kāloti evaṃ samāhite aniccādivasena vividhāya passanāya kālo, samādhikammikassa balavatīpi saddhā vaṭṭati. Evaṃ saddahanto okappento appanaṃ pāpuṇāti. Samādhipaññāsu pana samādhikammikassa balavatī ekaggatā vaṭṭati. Evañhi so appanaṃ pāpuṇāti. Vipassanākammikassa pana paññā balavatī vaṭṭati. Evañhi so lakkhaṇappaṭivedhaṃ pāpuṇāti. Ubhinnaṃ pana samattepi appanā hoti eva.

Kāle paggaṇhati cittanti yasmiṃ samaye atisithilavīriyatādīhi līnaṃ cittaṃ hoti, tasmiṃ samaye dhammavicayavīriyapītisambojjhaṅgasamuṭṭhāpanena taṃ cittaṃ paggaṇhāti. Niggaṇhatīti yasmiṃ samaye accāraddhavīriyatādīhi uddhataṃ cittaṃ hoti, tasmiṃ samaye passaddhisamādhiupekkhāsambojjhaṅgasamuṭṭhāpanena taṃ cittaṃ niggaṇhāti. Sampahaṃsati kālenāti yasmiṃ samaye cittaṃ paññāpayogamandatāya vā upasamasukhānaṃ vigamena vā nirassādaṃ hoti , tasmiṃ samaye aṭṭhasaṃvegavatthupaccavekkhaṇena saṃvejeti. Aṭṭha saṃvegavatthūni nāma – jātijarābyādhimaraṇāni cattāri, apāyadukkhaṃ pañcamaṃ, atīte vaṭṭamūlakaṃ dukkhaṃ anāgate vaṭṭamūlakaṃ dukkhaṃ, paccuppanne āhārapariyeṭṭhimūlakaṃ dukkhanti. Ratanattayaguṇānussaraṇenāssa pasādaṃ janeti. Ayaṃ vuccati 『『sampahaṃsati kālenā』』ti. Kāle cittaṃ samādaheti yasmiṃ samaye saddhāpaññānaṃ samādhivīriyānañca samabhāvo, tasmiṃ kāle cittaṃ samādaheyya.

Ajjhupekkhati kālenāti yasmiṃ samaye sammā paṭipattiṃ āgamma alīnaṃ anuddhataṃ anirassādaṃ ārammaṇe samappavattaṃ samathavīthipaṭipannaṃ cittaṃ hoti, tadāssa paggahaniggahasampahaṃsanesu na byāpāraṃ āpajjati sārathi viya samappavattesu assesu. Ayaṃ vuccati 『『ajjhupekkhati kālenā』』ti. So yogī kālakovidoti eso vuttappakāro kammaṭṭhānayoge niyutto paggahaniggahasampahaṃsanasamādahanaajjhupekkhanakālesu cheko byatto. Kimhi kālamhītiādinā paggahādikālaṃ pucchati.

Idāni paggahādikālaṃ vissajjento 『『līne cittamhī』』tiādimāha. Atisithilavīriyatādīhi citte līnabhāvaṃ gate dhammavicayavīriyapītisambojjhaṅgasamuṭṭhāpanena paggaho. Uddhatasmiṃ viniggahoti accāraddhavīriyatādīhi uddhate citte passaddhisamādhiupekkhāsambojjhaṅgasamuṭṭhāpanena niggaho. Nirassādagataṃ cittaṃ, sampahaṃseyya tāvadeti paññāpayogamandatāya vā upasamasukhānaṃ vigamena vā assādavirahitaṃ gataṃ aṭṭhasaṃvegavatthupaccavekkhaṇena vā ratanattayaguṇānussaraṇena vā tasmiṃ khaṇe cittaṃ sampahaṃseyya.

Sampahaṭṭhaṃ yadā cittanti yasmiṃ kāle vuttanayeneva sampahaṃsitaṃ cittaṃ hoti. Alīnaṃ bhavati nuddhatanti vīriyasamādhīhi saññojitattā līnuddhaccavirahitañca hoti. Samathanimittassāti samatho ca nimittañca samathanimittaṃ, tassa samathanimittassa. So kāloti yo so līnuddhaccavirahitakālo vutto, so kālo. Ajjhattaṃ ramaye manoti jhānasampayuttaṃ cittaṃ kasiṇādigocarajjhatte toseyya abhiramāpeyya.

Etenamevupāyenāti etena vuttaupāyena eva. Ma-kāro padasandhivasena vutto. Ajjhupekkheyya tāvadeti yadā upacārappanāhi taṃ cittaṃ samāhitaṃ, tadā 『『samāhitaṃ citta』』nti jānitvā paggahaniggahasampahaṃsanesu byāpāraṃ akatvā tasmiṃ khaṇe ajjhupekkhanameva kareyya.

Idāni 『『kimhi kālamhi paggāho』』ti puṭṭhagāthaṃ nigamento 『『evaṃ kālavidū dhīro』』tiādimāha. Kālena kālaṃ cittassa, nimittamupalakkhayeti kālānukālaṃ samādhisampayuttacittassa ārammaṇaṃ sallakkheyya, upaparikkheyyāti attho. Sesaṃ sabbattha pākaṭameva. Evaṃ arahattanikūṭena desanaṃ niṭṭhāpesīti.

Saddhammappajjotikāya mahāniddesaṭṭhakathāya

Sāriputtasuttaniddesavaṇṇanā niṭṭhitā.

Aṭṭhakavaggavaṇṇanā niṭṭhitā.

Saddhammappajjotikā nāma mahāniddesa-aṭṭhakathā niṭṭhitā.

Namo tassa bhagavato arahato sammāsambuddhassa

Khuddakanikāye

Cūḷaniddesa-aṭṭhakathā

Pārāyanavagganiddeso

  1. Ajitamāṇavasuttaniddesavaṇṇanā

Pārāyanavaggassa paṭhame ajitasuttaniddese –

1.

『『Kenassu nivuto loko, (iccāyasmā ajito,)

Kenassu nappakāsati;

Kissābhilepanaṃ brūsi, kiṃsu tassa mahabbhaya』』nti. –

Ajitamāṇavassa pucchite paṭhamapañhe ca uparūparipañhe ca niddesesu ca vuttañca uttānañca vajjetvā visesameva vakkhāma. Tattha nivutoti paṭicchādito. Kissābhilepanaṃ brūsīti kiṃ assa lokassa abhilepanaṃ vadesi?

Āvutoti āvarito. Nivutoti paṭicchādito. Ovutoti heṭṭhā paṭicchādito. Pihitoti uparibhāgena chādito. Paṭicchannoti avivaṭo. Paṭikujjitoti adhomukhaṃ chādito.

Nappakāsatīti nappakāso hoti. Nappabhāsatīti ñāṇappabhāsaṃ na karoti. Na tapatīti ñāṇatapaṃ na karoti. Na virocatīti ñāṇavirocanaṃ na karoti. Na ñāyatīti na jānīyati. Na paññāyatīti nappaññāyate.

Kenalittoti kena limpito. Saṃlitto upalittoti upasaggena padaṃ vaḍḍhitaṃ. Ācikkhasi niddesavasena. Desesi paṭiniddesavasena . Paññapesi tena tena pakārena. Atthaṃ bodhento paṭṭhapesi. Tassatthassa kāraṇaṃ dassento vivarasi. Byañjanabhāvaṃ dassento vibhajasi. Nikujjitabhāvaṃ gambhīrabhāvañca haritvā sotūnaṃ ñāṇassa patiṭṭhaṃ janayanto uttānīkarosi. Sabbehipi imehi ākārehi sotūnaṃ aññāṇandhakāraṃ vidhamento pakāsesīti evaṃ attho daṭṭhabbo.

2.Vevicchā pamādā nappakāsatīti macchariyahetu ca pamādahetu ca nappakāsati. Macchariyaṃ hissa dānādīhi guṇehi pakāsituṃ na deti, pamādo sīlādīhi. Jappābhilepananti taṇhā assa lokassa makkaṭalepo viya makkaṭassa abhilepanaṃ. Dukkhanti jātiādikaṃ dukkhaṃ.

Yesaṃ dhammānanti yesaṃ rūpādidhammānaṃ. Ādito samudāgamanaṃ paññāyatīti paṭhamato uppādo paññāyati. Atthaṅgamato nirodho paññāyatīti bhaṅgato nirujjhanaṃ paññāyati. Kammasannissito vipākoti kusalākusalavipāko kammaṃ amuñcitvā pavattanato kammasannissito vipākoti vuccati. Vipākasannissitaṃ kammanti kusalākusalaṃ kammaṃ vipākassa okāsaṃ katvā ṭhitattā vipākasannissitaṃ kammanti vuccati. Nāmasannissitaṃ rūpanti pañcavokāre rūpaṃ nāmaṃ amuñcitvā pavattanato nāmasannissitaṃ rūpanti vuccati. Rūpasannissitaṃ nāmanti pañcavokāre nāmaṃ rūpaṃ amuñcitvā pavattanato rūpasannissitaṃ nāmanti vuccati.

3.Savanti sabbadhi sotāti sabbesu rūpādiāyatanesu taṇhādikā sotā sandanti. Kiṃ nivāraṇanti tesaṃ kiṃ āvaraṇaṃ kā rakkhā. Saṃvaraṃ brūhīti taṃ tesaṃ nivāraṇasaṅkhātaṃ saṃvaraṃ brūhi. Etena sāvasesappahānaṃ pucchati. Kena sotā pidhīyareti kena dhammena ete sotā pidhīyanti pacchijjanti. Etena anavasesappahānaṃ pucchati.

Savantīti uppajjanti. Āsavantīti adhogāmino hutvā savanti. Sandantīti nirantaragāmino hutvā sandamānā pavattanti. Pavattantīti punappunaṃ vattanti.

4.Satitesaṃ nivāraṇanti vipassanāyuttā kusalākusaladhammānaṃ gatiyo samanvesamānā sati tesaṃ sotānaṃ nivāraṇaṃ . Sotānaṃ saṃvaraṃ brūmīti tamevāhaṃ satiṃ sotānaṃ saṃvaraṃ brūmīti adhippāyo. Paññāyete pidhīyareti rūpādīsu pana aniccatādipaṭivedhasādhikāya maggapaññāya ete sotā sabbaso pidhīyanti.

Pacchijjantīti ucchijjanti. Samudayañcāti paccayañca. Atthaṅgamañcāti uppannānaṃ abhāvagamanañca, anuppannānaṃ anuppādaṃ vā. Assādañcāti ānisaṃsañca. Ādīnavañcāti dosañca. Nissaraṇañcāti nikkhamanañca.

5.Paññā cevāti pañhāgāthāya yā cāyaṃ tayā vuttā paññā, yā ca sati, yañca tadavasesaṃ nāmarūpaṃ, etaṃ sabbampi kattha nirujjhati. Etaṃ me pañhaṃ puṭṭho pabrūhīti evaṃ saṅkhepattho veditabbo.

Katthetaṃ uparujjhatīti etaṃ nāmarūpaṃ kattha na bhavati. Vūpasammatīti nibbāti. Atthaṃ gacchatīti abhāvaṃ gacchati. Paṭippassambhatīti sannisīdati.

  1. Vissajjanagāthāya panassa yasmā paññāsatiyo nāmeneva saṅgahaṃ gacchanti, tasmā tā visuṃ na vuttā. Ayamettha saṅkhepattho – yaṃ maṃ tvaṃ, ajita, etaṃ pañhaṃ apucchi – 『『katthetaṃ uparujjhatī』』ti, tadetaṃ yattha nāmañca rūpañca asesaṃ uparujjhati, taṃ te vadāmi. Tassa tassa hi viññāṇassa nirodhena saheva apubbaṃ acarimaṃ etthetaṃ uparujjhati, ettheva viññāṇanirodhena nirujjhati etaṃ, viññāṇanirodhā tassa tassa nirodho hoti, taṃ nātivattatīti vuttaṃ hoti.

Sotāpattimaggañāṇena abhisaṅkhāraviññāṇassa nirodhenāti sotāpattimaggasampayuttapaññāya kusalākusalacetanāsampayuttacittassa abhabbuppattikavasena nirujjhanena. Tattha duvidho nirodho anupādinnakanirodho upādinnakanirodhoti. Sotāpattimaggena hi cattāri diṭṭhisampayuttāni vicikicchāsahagatanti pañca cittāni nirujjhanti, tāni rūpaṃ samuṭṭhāpenti . Taṃ anupādinnakarūpakkhandho , tāni cittāni viññāṇakkhandho, taṃsampayuttā vedanā saññā saṅkhārā tayo arūpakkhandhā. Tattha sace sotāpannassa sotāpattimaggo abhāvito abhavissā, tāni pañca cittāni chasu ārammaṇesu pariyuṭṭhānaṃ pāpuṇeyyuṃ. Sotāpattimaggo pana nesaṃ pariyuṭṭhānuppattiṃ vārayamāno setusamugghātaṃ abhabbuppattikabhāvaṃ kurumāno anupādinnakaṃ nirodheti nāma. Sakadāgāmimaggena cattāri diṭṭhivippayuttāni dve domanassasahagatānīti oḷārikakāmarāgabyāpādavasena cha cittāni nirujjhanti. Anāgāmimaggena aṇusahagatakāmarāgabyāpādavasena tāni eva cha cittāni nirujjhanti. Arahattamaggena cattāri diṭṭhivippayuttāni uddhaccasahagatañcāti pañca akusalacittāni nirujjhanti. Tattha sace tesaṃ ariyānaṃ te maggā abhāvitā assu, tāni cittāni chasu ārammaṇesu pariyuṭṭhānaṃ pāpuṇeyyuṃ. Te pana tesaṃ maggā pariyuṭṭhānuppattiṃ vārayamānā setusamugghātaṃ abhabbuppattikabhāvaṃ kurumānā anupādinnakaṃ nirodhenti nāma. Evaṃ anupādinnakanirodho veditabbo.

Sace pana sotāpannassa sotāpattimaggo abhāvito abhavissā, ṭhapetvā satta bhave anamatagge saṃsāravaṭṭe upādinnakakkhandhappavattaṃ pavatteyya. Kasmā? Tassa pavattiyā hetūnaṃ atthitāya. Tīṇi saṃyojanāni diṭṭhānusayo vicikicchānusayoti ime pana pañca kilese so maggo uppajjamānova samugghāteti. Idāni kuto sotāpannassa satta bhave ṭhapetvā anamatagge saṃsāravaṭṭe upādinnakappavattaṃ pavattissati. Evaṃ sotāpattimaggo upādinnakappavattaṃ appavattaṃ kurumāno upādinnakaṃ nirodheti nāma.

Sace sakadāgāmissa sakadāgāmimaggo abhāvito abhavissā, ṭhapetvā dve bhave pañcasu bhavesu upādinnakappavattaṃ pavatteyya. Kasmā? Tassa pavattiyā hetūnaṃ atthitāya. Oḷārikāni kāmarāgapaṭighasaṃyojanāni oḷāriko kāmarāgānusayo paṭighānusayoti ime pana cattāro kilese so maggo uppajjamānova samugghāteti. Idāni kuto sakadāgāmissa dve bhave ṭhapetvā pañcasu bhavesu upādinnakappavattaṃ pavattissati . Evaṃ sakadāgāmimaggo upādinnakappavattaṃ appavattaṃ kurumāno upādinnakaṃ nirodheti nāma.

Sace anāgāmissa anāgāmimaggo abhāvito abhavissā, ṭhapetvā ekaṃ bhavaṃ dutiyabhave upādinnakappavattaṃ pavatteyya. Kasmā? Tassa pavattiyā hetūnaṃ atthitāya. Aṇusahagatāni kāmarāgapaṭighasaññojanāni aṇusahagato kāmarāgānusayo paṭighānusayoti ime pana cattāro kilese so maggo uppajjamānova samugghāteti. Idāni kuto anāgāmissa ekaṃ bhavaṃ ṭhapetvā dutiyabhave upādinnakappavattaṃ pavattissati. Evaṃ anāgāmimaggo upādinnakappavattaṃ appavattaṃ kurumāno upādinnakaṃ nirodheti nāma.

Sace arahato arahattamaggo abhāvito abhavissā, rūpārūpabhavesu upādinnakappavattaṃ pavatteyya. Kasmā? Tassa pavattiyā hetūnaṃ atthitāya. Rūparāgo arūparāgo māno uddhaccaṃ avijjā mānānusayo bhavarāgānusayo avijjānusayoti ime pana aṭṭha kilese so maggo uppajjamānova samugghāteti. Idāni kuto khīṇāsavassa punabbhave upādinnakappavattaṃ pavattissati? Evaṃ arahattamaggo upādinnakappavattaṃ appavattaṃ kurumāno upādinnakaṃ nirodheti nāma.

Sotāpattimaggo cettha apāyabhavaṃ nirodheti. Sakadāgāmimaggo sugatikāmabhavekadesaṃ. Anāgāmimaggo kāmabhavaṃ. Arahattamaggo rūpārūpabhavaṃ, sabbabhavepi nirodheti evāti vadanti. Evaṃ upādinnakanirodho veditabbo.

Tattha 『『abhisaṅkhāraviññāṇassa nirodhenā』』ti etena anupādinnakanirodhaṃ dasseti. 『『Ye uppajjeyyuṃ nāmañca rūpañca, etthete nirujjhantī』』ti iminā pana upādinnakanirodhaṃ dasseti.

Tattha satta bhave ṭhapetvāti kāmabhavato kāmabhavaṃ saṃsarantassa satta bhave vajjetvā. Anamatagge saṃsāreti –

『『Khandhānañca paṭipāṭi, dhātuāyatanāna ca;

Abbocchinnaṃ vattamānā, 『saṃsāro』ti pavuccatī』』ti. (visuddhi. 2.619; dha. sa. aṭṭha. nidānakathā; a. ni. aṭṭha. 2.4.199; paṭi. ma. aṭṭha. 2.1.117; itivu. aṭṭha. 14, 58; udā. aṭṭha. 39) –

Evaṃ vaṇṇite saṃsāravaṭṭe. Ye uppajjeyyuṃ nāmañca rūpañcāti namanalakkhaṇaṃ catukkhandhasaṅkhātaṃ nāmañca ruppanalakkhaṇaṃ bhūtopādāyasaṅkhātaṃ rūpañca ete dhammā uppajjeyyuṃ. Etthete nirujjhantīti etasmiṃ sotāpattimagge ete nāmarūpadhammā abhabbuppattikavasena nirodhaṃ gacchanti. Sakadāgāmimaggañāṇenāti ettha paṭisandhivasena sakiṃyeva imaṃ lokaṃ āgacchatīti sakadāgāmī , tassa maggo sakadāgāmimaggo. Tena maggena sampayuttañāṇena. Dve bhave ṭhapetvāti kāmadhātuyāyeva paṭisandhivasena dve bhave vajjetvā. Pañcasu bhavesūti tadavasiṭṭhesu pañcasu bhavesu. Etthete nirujjhantīti ettha sakadāgāmimagge ete dhammā vuttanayena nirujjhanti. Ekaṃ bhavaṃ ṭhapetvāti ukkaṭṭhavasena rūpadhātuyā vā arūpadhātuyā vā ekaṃ bhavaṃ vajjetvā. Rūpadhātuyā vā arūpadhātuyā vāti dutiyakabhave rūpadhātuyā ceva arūpadhātuyā ca. Nāmañca rūpañcāti ettha rūpabhave nāmarūpaṃ, arūpabhave nāmameva. Etthete nirujjhantīti ettha anāgāmimagge ete nāmarūpadhammā vuttanayena nirujjhanti.

Arahatoti kilesehi ārakattā 『『arahā』』ti laddhanāmassa khīṇāsavassa. Anupādisesāya nibbānadhātuyāti duvidhā hi nibbānadhātu saupādisesā ca anupādisesā ca. Tattha upādīyati 『『ahaṃ mamā』』ti bhusaṃ gaṇhīyatīti upādi, khandhapañcakassetaṃ adhivacanaṃ. Upādiyeva seso avasiṭṭho upādiseso, saha upādisesena vattatīti saupādisesā. Natthettha upādisesoti anupādisesā. Tāya anupādisesāya nibbānadhātuyā. Parinibbāyantassāti nirindhanassa viya jātavedassa nibbāyantassa appavattaṃ pavisantassa. Carimaviññāṇassa nirodhenāti ettha assāsapassāsānaṃ nirodhavasena. Tayo carimā bhavacarimo jhānacarimo cuticarimoti. Bhavesu hi kāmabhave assāsapassāsā pavattanti, rūpārūpabhavesu nappavattanti. Tasmā so bhavacarimo. Jhānesu purimajhānattayeva pavattanti, catutthe nappavattanti. Tasmā so jhānacarimo. Ye pana cuticittassa purato soḷasamena cittena sahuppannā, te cuticittena saha nirujjhanti. So cuticarimo nāma. Ayaṃ idha carimoti adhippeto. Ye hi keci buddhā vā paccekabuddhā vā ariyasāvakā vā antamaso kunthakipillikaṃ upādāya sabbe bhavaṅgacitteneva abyākatena dukkhasaccena kālaṃ karonti. Tasmā carimaviññāṇassa nirodhenāti cuticittassa nirodhenāti attho.

Paññāca sati ca nāmañcāti etehi catunnaṃ arūpakkhandhānaṃ gahaṇaṃ paccetabbaṃ. Rūpañcāti etena catunnaṃ mahābhūtānaṃ catuvīsatiupādārūpānañca gahaṇaṃ paccetabbaṃ. Idāni tassa nirujjhanūpāyaṃ dassento 『『viññāṇassa nirodhena, etthetaṃ uparujjhatī』』ti āha. Tattha viññāṇanti carimaviññāṇampi abhisaṅkhāraviññāṇampi. Abhisaṅkhāraviññāṇassa pahīnanirodhena etthetaṃ uparujjhati nirujjhati dīpasikhā viya apaṇṇattikabhāvaṃ yāti, carimaviññāṇassa anuppādapaccayattā anuppādanirodhena anuppādavaseneva uparujjhatīti (dī. ni. aṭṭha. 1.499).

  1. Ettāvatā ca 『『dukkhamassa mahabbhaya』』nti iminā pakāsitaṃ dukkhasaccaṃ, 『『yāni sotānī』』ti iminā samudayasaccaṃ, 『『paññāyete pidhīyare』』ti iminā maggasaccaṃ, 『『asesaṃ uparujjhatī』』ti iminā nirodhasaccanti evaṃ cattāri saccāni sutvāpi ariyabhūmiṃ anadhigato puna sekkhāsekkhapaṭipadaṃ pucchanto 『『ye ca saṅkhātadhammāse』』ti gāthamāha. Tattha saṅkhātadhammāti aniccādivasena parivīmaṃsitadhammā, arahantānametaṃ adhivacanaṃ. Sekkhāti sīlādīni sikkhamānā avasesā ariyapuggalā. Puthūti bahū sattajanā. Tesaṃ me nipako iriyaṃ puṭṭho pabrūhīti tesaṃ me sekkhāsekkhānaṃ nipako paṇḍito tvaṃ puṭṭho paṭipattiṃ brūhīti.

Tesaṃ khandhā saṅkhātāti tesaṃ pañcakkhandhā appaṭisandhikaṃ katvā desitā, saṅkhepaṃ katvā ṭhapitā vā. Dhātuādīsupi eseva nayo. Iriyanti payogaṃ. Cariyanti kiriyaṃ. Vuttinti pavattiṃ. Ācaranti caraṇaṃ. Gocaranti paccayaṃ. Vihāranti iriyāpathapavattanaṃ. Paṭipadanti vipassanaṃ.

  1. Athassa bhagavā yasmā sekkhena kāmacchandanīvaraṇaṃ ādiṃ katvā sabbakilesā pahātabbā eva, tasmā 『『kāmesūti upaḍḍhagāthāya sekkhapaṭipadaṃ dasseti. Tassattho – vatthukāmesu kilesakāmena nābhigijjheyya, kāyaduccaritādayo ca manaso āvilabhāvakare dhamme pajahanto manasānāvilo siyāti. Yasmā pana asekkho aniccādivasena sabbasaṅkhārādīnaṃ paritulitattā kusalo sabbadhammesu kāyānupassanāsatiādīhi ca sato sakkāyadiṭṭhiādīnaṃ bhinnattā bhikkhubhāvaṃ patto hutvā sabbairiyāpathesu paribbajati, tasmā 『『kusalo』』ti upaḍḍhagāthāya asekkhapaṭipadaṃ dasseti.

Nābhigijjheyyāti gedhaṃ nāpajjeyya. Na paligijjheyyāti lobhaṃ nāpajjeyya. Na palibundheyyāti lobhavasena na allīyeyya.

Āvilakare kilese jaheyyāti cittāluḷakare upatāpasaṅkhāte kilese jaheyya.

Sabbe dhammā anattāti nibbānaṃ antokaritvā vuttaṃ. Yaṃ kiñci samudayadhammanti yaṃ kiñci sappaccayasabhāvaṃ.

Saha gāthāpariyosānāti gāthāvasāneneva saddhiṃ. Yete brāhmaṇena saddhiṃ ekacchandāti ye ete ajitamāṇavena kalyāṇachandena ekajjhāsayā. Ekappayogāti kāyavacīmanopayogehi ekappayogā. Ekādhippāyāti eko adhippāyo ruci etesanti ekādhippāyā, ekarucikāti attho. Ekavāsanavāsitāti atītabuddhasāsane tena saddhiṃ bhāvitabhāvanā. Anekapāṇasahassānanti anekesaṃ devamanussasaṅkhātānaṃ pāṇasahassānaṃ. Virajaṃ vītamalanti rāgādirajavirahitaṃ rāgādimalavirahitañca.

Dhammacakkhunti idha sotāpattimaggo adhippeto. Aññattha heṭṭhāmaggattayaṃ. Tassa uppattikāraṇadassanatthaṃ 『『yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma』』nti āha. Tañhi nirodhaṃ ārammaṇaṃ katvā kiccavasena evaṃ sabbasaṅkhataṃ paṭivijjhantaṃ uppajjati. Tassa brāhmaṇassa anupādāya āsavehi cittaṃ vimuccīti tassa ca ajitabrāhmaṇassa antevāsikasahassānañca taṇhādīhi aggahetvā kāmāsavādīhi maggakkhaṇe cittaṃ vimuccamānaṃ phalakkhaṇe vimucci. Saha arahattappattāti arahattappattiyā ca saheva āyasmato ajitassa ca antevāsikasahassassa ca ajinajaṭāvākacīratidaṇḍakamaṇḍaluādayo antaradhāyiṃsu. Sabbeva iddhimayapattacīvaradharā dvaṅgulakesā ehibhikkhū hutvā bhagavantaṃ namassamānā pañjalikā nisīdiṃsu. Pāḷiyaṃ pana ajitattherova paññāyati. Tattha anvatthapaṭipattiyāti sayaṃ paccāsīsitaladdhapaṭipattiyā, nibbānaladdhabhāvenāti attho. Sesaṃ sabbattha pākaṭameva. Evaṃ bhagavā arahattanikūṭena desanaṃ niṭṭhāpesīti.

Saddhammappajjotikāya cūḷaniddesa-aṭṭhakathāya

Ajitamāṇavasuttaniddesavaṇṇanā niṭṭhitā.

  1. Tissametteyyamāṇavasuttaniddesavaṇṇanā

  2. Dutiye tissametteyyasuttaniddese – kodha santusitoti niṭṭhite pana ajitasutte 『『kathaṃ lokaṃ avekkhantaṃ, maccurājā na passatī』』ti (su. ni. 1124; cūḷani. mogharājamāṇavapucchā 143) evaṃ mogharājā pucchituṃ ārabhi. 『『Na tāvassa indriyāni paripākaṃ gatānī』』ti ñatvā bhagavā 『『tiṭṭha tvaṃ, mogharāja, añño pucchatū』』ti paṭikkhipi. Tato tissametteyyo attano saṃsayaṃ pucchanto 『『kodhāti gāthamāha. Tattha kodha santusitoti ko idha satto tuṭṭho. Iñjitāti taṇhādiṭṭhivipphanditāni. Ubhantamabhiññāyāti ubho ante abhijānitvā. Mantā na lippatīti paññāya na lippati.

Paripuṇṇasaṅkappoti nekkhammādivitakkehi paripuṇṇasaṅkappattā paripuṇṇamanoratho.

Taṇhiñjitanti taṇhāya calitaṃ. Diṭṭhiñjitādīsupi eseva nayo. Kāmiñjitanti kilesakāmehi iñjitaṃ phanditaṃ. 『『Kammiñjita』』ntipi pāṭho, taṃ na sundaraṃ.

Mahanto purisoti mahāpuriso. Uttamo purisoti aggapuriso. Padhāno purisoti seṭṭhapuriso. Alāmako purisoti visiṭṭhapuriso. Jeṭṭhako purisoti pāmokkhapuriso. Na heṭṭhimako purisoti uttamapuriso. Purisānaṃ koṭippatto purisoti padhānapuriso. Sabbesaṃ icchito purisoti pavarapuriso.

Sibbinimaccagāti taṇhaṃ atiagā, atikkamitvā ṭhito. Upaccagāti bhusaṃ atiagā.

  1. Tassetamatthaṃ bhagavā byākaronto 『『kāmesū』』ti gāthādvayamāha. Tattha kāmesu brahmacariyavāti kāmanimittaṃ brahmacariyavā, kāmesu ādīnavaṃ disvā maggabrahmacariyena samannāgatoti vuttaṃ hoti. Ettāvatā santusitataṃ dasseti. 『『Vītataṇho』』tiādīhi aniñjitataṃ. Tattha saṅkhāya nibbutoti aniccādivasena dhamme vīmaṃsitvā rāgādinibbānena nibbuto.

Asaddhammasamāpattiyāti nīcadhammasamāyogato. Āratīti ārakā ramanaṃ. Viratīti tāya vinā ramanaṃ. Paṭiviratīti paṭinivattitvā tāya vinā ramanaṃ. Veramaṇīti veravināsanaṃ. Akiriyāti kiriyāpacchindanaṃ. Akaraṇanti karaṇaparicchindanaṃ. Anajjhāpattīti anāpajjanatā. Velāanatikkamoti sīmāanatikkamo. Sesaṃ tattha tattha vuttanayattā pākaṭameva.

Evaṃ bhagavā idampi suttaṃ arahattanikūṭeneva desesi. Desanāpariyosāne ayampi brāhmaṇo arahatte patiṭṭhāsi saddhiṃ antevāsikasahassena, aññesañca anekasahassānaṃ dhammacakkhuṃ udapādi. Sesaṃ pubbasadisameva.

Saddhammappajjotikāya cūḷaniddesa-aṭṭhakathāya

Tissametteyyamāṇavasuttaniddesavaṇṇanā niṭṭhitā.

  1. Puṇṇakamāṇavasuttaniddesavaṇṇanā

  2. Tatiye puṇṇakasuttaniddese – anejanti idampi purimanayeneva mogharājānaṃ paṭikkhipitvā vuttaṃ. Tattha mūladassāvinti akusalamūlādidassāviṃ. Isayoti isināmakā jaṭilā. Yaññanti deyyadhammaṃ. Akappayiṃsūti pariyesiṃsu.

Hetudassāvītiādīni sabbāni kāraṇavevacanāneva. Kāraṇañhi yasmā attano phalatthāya hinoti pavattati, tasmā hetūti vuccati. Yasmā taṃ phalaṃ nideti 『handa, gaṇhatha na』nti appeti viya, tasmā nidānanti vuccati. Sambhavadassāvītiādīni pañca padāni heṭṭhā dassitanayāni eva. Yasmā taṃ paṭicca eti pavattati, tañca phalaṃ tato samudeti uppajjati, tasmā paccayoti ca samudayoti ca vuccati.

Yā vā panaññāpi kāci sugatiyoti catuapāyavinimuttakā uttaramātādayo appesakkhā kapaṇamanussā ca dullabhaghāsacchādanā dukkhapīḷitā veditabbā. Yā vā panaññāpi kāci duggatiyoti yamarājanāgasupaṇṇapetamahiddhikādayo paccetabbā. Attabhāvābhinibbattiyāti tīsu ṭhānesu paṭisandhivasena attabhāvapaṭilābhatthāya. Jānātīti sabbaññutaññāṇena jānāti. Passatīti samantacakkhunā passati.

Akusalāti akosallasambhūtā. Akusalaṃ bhajantīti akusalabhāgiyā. Akusalapakkhe bhavāti akusalapakkhikā. Sabbe te avijjā mūlaṃ kāraṇaṃ etesanti avijjāmūlakā. Avijjāya samosaranti sammā osaranti gacchantīti avijjāsamosaraṇā. Avijjāsamugghātāti arahattamaggena avijjāya hatāya. Sabbe te samugghātaṃ gacchantīti vuttappakārā akusaladhammā, te sabbe hatabhāvaṃ pāpuṇanti.

Appamādamūlakāti satiavippavāso appamādo mūlaṃ kāraṇaṃ etesanti appamādamūlakā. Appamādesu sammā osaranti gacchantīti appamādasamosaraṇā. Appamādo tesaṃ dhammānaṃ aggamakkhāyatīti sayaṃ kāmāvacaropi samāno catubhūmakadhammānaṃ patiṭṭhābhāvena aggo nāma jāto.

Alamattoti samatthacitto. Mayā pucchitanti mayā puṭṭhaṃ. Vahassetaṃ bhāranti etaṃ ābhatabhāraṃ vahassu. Ye keci isipabbajjaṃ pabbajitā. 『『Isipabbajjā pabbajitā』』tipi pāṭho.

Ājīvakasāvakānaṃ ājīvakā devatāti ye ājīvakavacanaṃ suṇanti sussusanti, te ājīvakasāvakā, tesaṃ ājīvakasāvakānaṃ. Ājīvakā ca tesaṃ deyyadhammaṃ paṭiggaṇhanti, te eva ājīvakā devatā. Evaṃ sabbattha. Ye yesaṃ dakkhiṇeyyāti ye ājīvakādayo disāpariyosānā yesaṃ khattiyādīnaṃ deyyadhammānucchavikā. Te tesaṃ devatāti te ājīvakādayo tesaṃ khattiyādīnaṃ devatā.

Yepi yaññaṃ esantīti deyyadhammaṃ icchanti. Gavesantīti olokenti. Pariyesantīti uppādenti. Yaññā vā ete puthūti yaññā eva vā ete puthukā. Yaññayājakā vā ete puthūti deyyadhammassa yājanakā eva vā ete puthukā. Dakkhiṇeyyā vā ete puthūti deyyadhammānucchavikā eva vā ete puthukā. Te vitthārato dassetuṃ 『『kathaṃ yaññā vā ete puthū』』tiādinā nayena vitthārena dasseti.

13.Āsīsamānāti rūpādīni patthayamānā. Itthattanti itthabhāvañca patthayamānā, manussādibhāvaṃ icchantāti vuttaṃ hoti. Jaraṃ sitāti jaraṃ nissitā. Jarāmukhena cettha sabbaṃ vaṭṭadukkhaṃ vuttaṃ. Tena vaṭṭadukkhanissitā tato aparimuccamānāyeva kappayiṃsūti dīpeti.

Rūpapaṭilābhaṃ āsīsamānāti vaṇṇāyatanasampattilābhaṃ patthayamānā. Saddādīsupi eseva nayo. Khattiyamahāsālakule attabhāvapaṭilābhanti sārappatte khattiyānaṃ mahāsālakule attabhāvalābhaṃ paṭisandhiṃ patthayamānā. Brāhmaṇamahāsālakulādīsupi eseva nayo. Brahmakāyikesu devesūti ettha pubbabhavaṃ sandhāya vuttaṃ. Etthāti khattiyakulādīsu.

Jarānissitāti jaraṃ assitā. Byādhinissitātiādīsupi eseva nayo. Etehi sabbaṃ vaṭṭadukkhaṃ pariyādiyitvā dassitaṃ hoti.

14.Kaccisu te bhagavā yaññapathe appamattā, atāru jātiñca jarañca mārisāti ettha yañño eva yaññapatho. Idaṃ vuttaṃ hoti – kacci te yaññe appamattā hutvā yaññaṃ kappayantā vaṭṭadukkhamuttariṃsūti.

Yepiyaññaṃ denti yajantīti deyyadhammadānavasena yajanti. Pariccajantīti vissajjenti.

15.Āsīsantīti rūpapaṭilābhādayo patthenti. Thomayantīti 『『suciṃ dinna』』ntiādinā nayena yaññādīni pasaṃsanti. Abhijappantīti rūpādipaṭilābhāya vācaṃ gīranti. Juhantīti denti. Kāmābhijappanti paṭicca lābhanti rūpādilābhaṃ paṭicca punappunaṃ kāme eva abhijappanti, 『『aho vata amhākampi siyyu』』nti vadanti, taṇhañca tattha vaḍḍhentīti vuttaṃ hoti. Yājayogāti yāgādhimuttā. Bhavarāgarattāti evamimehi āsīsanādīhi bhavarāgeneva rattā, bhavarāgarattā vā hutvā etāni āsīsanādīni karontā nātariṃsu jātiādivaṭṭadukkhaṃ na uttariṃsu.

Yaññaṃ vā thomentīti dānaṃ vā vaṇṇenti. Phalaṃ vāti rūpādipaṭilābhaṃ. Dakkhiṇeyye vāti jātisampannādīsu. Suciṃ dinnanti suciṃ katvā dinnaṃ. Manāpanti manavaḍḍhanakaṃ. Paṇītanti ojavantaṃ. Kālenāti tattha tattha sampattakāle . Kappiyanti akappiyaṃ vajjetvā dinnaṃ. Anavajjanti niddosaṃ. Abhiṇhanti punappunaṃ. Dadaṃ cittaṃ pasāditanti dadato muñcanacittaṃ pasāditanti. Thomenti kittentīti guṇaṃ pākaṭaṃ karonti. Vaṇṇentīti vaṇṇaṃ bhaṇanti. Pasaṃsantīti pasādaṃ pāpenti.

Ito nidānanti ito manussalokato dinnakāraṇā. Ajjhāyakāti mante parivattentā. Mantadharāti mante dhārentā. Tiṇṇaṃ vedānanti iruvedayajuvedasāmavedānaṃ. Oṭṭhapahaṭakaraṇavasena pāraṃ gatāti pāragū. Saha nighaṇḍunā ca keṭubhena ca sanighaṇḍukeṭubhānaṃ. Nighaṇḍūti nighaṇḍurukkhādīnaṃ vevacanappakāsakaṃ satthaṃ. Keṭubhanti kiriyākappavikappo kavīnaṃ upakārāvahaṃ satthaṃ . Saha akkharappabhedena sākkharappabhedānaṃ. Akkharappabhedoti sikkhā ca nirutti ca. Itihāsapañcamānanti āthabbaṇavedaṃ catutthaṃ katvā 『『itiha āsa, itiha āsā』』ti īdisavacanapaṭisaṃyuttapurāṇakathāsaṅkhāto itihāso pañcamo etesanti itihāsapañcamā, tesaṃ itihāsapañcamānaṃ vedānaṃ.

Padaṃ tadavasesañca byākaraṇaṃ adhiyanti, vedenti vāti padakā veyyākaraṇā. Lokāyataṃ vuccati vitaṇḍavādasatthaṃ. Mahāpurisalakkhaṇanti mahāpurisānaṃ buddhādīnaṃ lakkhaṇadīpakaṃ dvādasasahassaganthappamāṇaṃ satthaṃ. Yattha soḷasasahassagāthāpadaparimāṇā buddhamantā nāma ahesuṃ. Yesaṃ vasena 『『iminā lakkhaṇena samannāgatā buddhā nāma honti, iminā paccekabuddhā, aggasāvakā , asītimahāsāvakā (theragā. aṭṭha. 2.1288), buddhamātā, buddhapitā, aggupaṭṭhāko, aggupaṭṭhāyikā, rājā cakkavattī』』ti ayaṃ viseso ñāyati. Anavayāti imesu lokāyatamahāpurisalakkhaṇesu anūnā paripūrakārino, avayā na hontīti vuttaṃ hoti. Avayā nāma ye tāni atthato ca ganthato ca sandhāretuṃ na sakkonti. Vītarāgāti pahīnarāgā. Etena arahattaphalaṭṭhā vuttā. Rāgavinayāya vā paṭipannāti etena arahattamaggaṭṭhā. Vītadosāti anāgāmiphalaṭṭhā. Dosavinayāya vā paṭipannāti etena anāgāmimaggaṭṭhā. Vītamohāti arahattaphalaṭṭhā. Mohavinayāya vā paṭipannāti arahattamaggaṭṭhā. Sīlasamādhipaññāvimuttisampannāti etehi catūhi lokiyalokuttaramissakehi sīlādīhi sampannā. Vimuttiñāṇadassanasampannāti etena paccavekkhaṇañāṇasampannā vuttāti ñātabbaṃ, tañca kho lokiyameva. Abhijappantīti patthenti. Jappantīti paccāsīsanti. Pajappantīti atīva paccāsīsanti. Yājayogesu yuttāti anuyoge deyyadhamme diyyamāne abhiyogavasena yuttā.

16.Atha ko carahīti atha idāni ko añño atāri.

17.Saṅkhāyāti ñāṇena vīmaṃsitvā. Paroparānīti parāni ca oparāni ca, parattabhāvasakattabhāvādīni parāni ca oparāni cāti vuttaṃ hoti. Vidhūmoti kāyaduccaritādidhūmavirahito . Anīghoti rāgādiīghavirahito. Atāri soti so evarūpo arahā jātijaraṃ atāri.

Sakarūpāti attano rūpā. Pararūpāti paresaṃ rūpā. Kāyaduccaritaṃ vidhūmitanti tividhakāyaduccaritaṃ vidhūmaṃ kataṃ. Vidhamitanti nāsitaṃ.

Māno hi te, brāhmaṇa, khāribhāroti yathā khāribhāro khandhena vayhamāno upariṭṭhitopi akkantakkantaṭṭhānaṃ pathaviyā saddhiṃ phasseti viya, evaṃ jātigottakulādīni mānavatthūni nissāya ussāpito māno, tattha tattha issaṃ uppādento catūsu apāyesu saṃsīdāpeti. Tenāha – 『『māno hi te, brāhmaṇa, khāribhāro』』ti. Kodho dhūmoti tava ñāṇaggissa upakkilesaṭṭhena kodho dhūmo. Tena hi te upakkiliṭṭho ñāṇaggi na virocati. Bhasmani mosavajjanti nirojaṭṭhena musāvādo chārikā nāma. Yathā hi chārikāya paṭicchanno aggi na jotati, evaṃ te musāvādena paṭicchannaṃ ñāṇanti dasseti. Jivhā sujāti yathā tuyhaṃ suvaṇṇarajatalohakaṭṭhamattikāsu aññataramayā yāgayajanatthāya sujā hoti, evaṃ mayhaṃ dhammayāgayajanatthāya pahutajivhā sujāti vadati. Yathā tuyhaṃ nadītīre yajanaṭṭhānaṃ, evaṃ dhammayāgayajanaṭṭhānaṭṭhena hadayaṃ jotiṭṭhānaṃ. Attāti cittaṃ.

Jātīti jāyanakavasena jāti. Idamettha sabhāvapaccattaṃ. Sañjāyanavasena sañjāti, upasaggena padaṃ vaḍḍhitaṃ. Okkamanavasena okkanti. Jāyanaṭṭhena vā jāti. Sā aparipuṇṇāyatanavasena yuttā. Sañjāyanaṭṭhena sañjāti. Sā paripuṇṇāyatanavasena yuttā. Okkamanaṭṭhena okkanti. Sā aṇḍajajalābujavasena yuttā. Te hi aṇḍakosañca vatthikosañca okkamanti pavisanti okkamantā pavisantā viya paṭisandhiṃ gaṇhanti. Abhinibbattanaṭṭhena abhinibbatti. Sā saṃsedajaopapātikavasena yuttā. Te hi pākaṭā eva hutvā nibbattanti. Ayaṃ tāva sammutikathā.

Idāni paramatthakathā hoti. Khandhā eva hi paramatthato pātubhavanti, na sattā. Tattha ca khandhānanti ekavokārabhave ekassa, catuvokārabhave catunnaṃ, pañcavokārabhave pañcannampi gahaṇaṃ veditabbaṃ. Pātubhāvoti uppatti. Āyatanānanti ettha tatra tatra upapajjamānāyatanānaṃ saṅgaho veditabbo. Paṭilābhoti santatiyā pātubhāvoyeva. Pātubhavantāneva hi tāni paṭiladdhāni nāma honti. Sā panesā tattha tattha bhave paṭhamābhinibbattilakkhaṇā jāti, niyyātanarasā, atītabhavato idha ummujjanapaccupaṭṭhānā, phalavasena dukkhavicittatāpaccupaṭṭhānā vā.

Jarāti sabhāvapaccattaṃ. Jīraṇatāti ākārabhāvaniddeso. Khaṇḍiccantiādayo tayo kālātikkame kiccaniddesā, pacchimā dve pakatiniddesā. Ayañhi jarāti iminā padena sabhāvato dīpitā. Tenassā idaṃ sabhāvapaccattaṃ. Jīraṇatāti iminā ākārato, tenassāyaṃ ākāraniddeso. Khaṇḍiccanti iminā kālātikkame dantanakhānaṃ khaṇḍitabhāvakaraṇakiccato. Pāliccanti iminā kesalomānaṃ palitabhāvakaraṇakiccato. Valittacatāti iminā maṃsaṃ milāpetvā tace valibhāvakaraṇakiccato. Tenassā ime khaṇḍiccantiādayo tayo kālātikkame kiccaniddesā. Tehi imesaṃ vikārānaṃ dassanavasena pākaṭībhūtā pākaṭajarā dassitā. Yatheva hi udakassa vā vātassa vā aggino vā tiṇarukkhādīnaṃ saṃbhaggapalibhaggatāya vā jhāmatāya vā gatamaggo pākaṭo hoti, na ca so gatamaggo tāneva udakādīni, evameva jarāya dantādīnaṃ khaṇḍiccādivasena gatamaggo pākaṭo, cakkhuṃ ummīletvāpi gayhati, na ca khaṇḍiccādīneva jarā. Na hi jarā cakkhuviññeyyā hoti.

Āyunosaṃhāni indriyānaṃ paripākoti imehi pana padehi kālātikkameyeva abhibyattāya āyukkhayacakkhādiindriyaparipākasaṅkhātāya pakatiyā dīpitā, tenassime pacchimā dve pakatiniddesāti veditabbā. Tattha yasmā jaraṃ pattassa āyu hāyati, tasmā jarā 『『āyuno saṃhānī』』ti phalūpacārena vuttā. Yasmā ca daharakāle suppasannāni sukhumampi attano visayaṃ sukheneva gaṇhanasamatthāni cakkhādīni indriyāni jaraṃ pattassa paripakkāni āluḷitāni avisadāni, oḷārikampi attano visayaṃ gahetuṃ asamatthāni honti. Tasmā 『『indriyānaṃ paripāko』』ti phalūpacāreneva vuttā.

Sā panesā evaṃ niddiṭṭhā sabbāpi jarā pākaṭā paṭicchannāti duvidhā hoti. Tattha dantādīsu khaṇḍādibhāvadassanato rūpadhammesu jarā pākaṭajarā nāma. Arūpadhammesu pana jarā tādisassa vikārassa adassanato paṭicchannajarā nāma. Tattha yvāyaṃ khaṇḍādibhāvo dissati, so tādisānaṃ dantādīnaṃ suviññeyyattā vaṇṇoyeva. Tañca cakkhunā disvā manodvārena cintetvā 『『ime dantā jarāya pahaṭā』』ti jaraṃ jānāti. Udakaṭṭhāne baddhāni gosiṅgādīni oloketvā heṭṭhā udakassa atthibhāvajānanaṃ viya.

Puna avīci savīcīti evampi ayaṃ jarā duvidhā hoti. Tattha maṇikanakarajatapavāḷacandasūriyādīnaṃ mandadasakādīsu pāṇīnaṃ viya ca pupphaphalapallavādīsu apāṇīnaṃ viya ca antarantarā vaṇṇavisesādīnaṃ dubbiññeyyattā jarā avīcijarā nāma, nirantarajarāti attho. Tato aññesu pana yathāvuttesu antarantarā vaṇṇavisesādīnaṃ suviññeyyattā jarā savīcijarā nāma.

Tattha savīcijarā upādinnakaanupādinnakavasena evaṃ dīpetabbā – daharakumārakānañhi paṭhamameva khīradantā nāma uṭṭhahanti, na te thirā. Tesu pana patitesu puna dantā uṭṭhahanti, te paṭhamameva setā honti, jarāvātena pana pahaṭakāle kāḷakā honti. Kesā pana paṭhamameva tambāpi honti kāḷakāpi setakāpi. Chavi pana salohitakā hoti. Vaḍḍhantānaṃ vaḍḍhantānaṃ odātānaṃ odātabhāvo, kāḷakānaṃ kāḷakabhāvo paññāyati. Jarāvātena pahaṭakāle ca valiṃ gaṇhāti. Sabbampi sassaṃ vapitakāle setaṃ hoti, pacchā nīlaṃ. Jarāvātena pana pahaṭakāle paṇḍaraṃ hoti. Ambaṅkurenāpi dīpetuṃ vaṭṭati eva. Sā panesā khandhaparipākalakkhaṇā jarā, maraṇūpanayanarasā, yobbanavināsapaccupaṭṭhānā. Sesaṃ sabbattha pākaṭameva. Evaṃ bhagavā idampi suttaṃ arahattanikūṭeneva desesi, desanāpariyosāne ayampi brāhmaṇo arahatte patiṭṭhāsi saddhiṃ antevāsikasahassena. Aññesañca anekasahassānaṃ dhammacakkhuṃ udapādi. Sesaṃ vuttasadisameva.

Saddhammappajjotikāya cūḷaniddesa-aṭṭhakathāya

Puṇṇakamāṇavasuttaniddesavaṇṇanā niṭṭhitā.

  1. Mettagūmāṇavasuttaniddesavaṇṇanā

  2. Catutthe mettagūsutte – maññāmi taṃ vedagū bhāvitattanti 『『ayaṃ vedagū』』ti ca 『『bhāvitatto』』ti ca evaṃ taṃ maññāmi.

Aparittoti na appo. Mahantoti na khuddako. Gambhīroti na uttāno. Appameyyoti minituṃ na sakkuṇeyyo. Duppariyogāḷhoti avagāhituṃ otarituṃ dukkho. Bahuratano sāgarūpamoti bahūnaṃ dhammaratanānaṃ ākarattā anekavidharatanasampanno mahāsamuddo viya bahuratano sāgarasadiso.

Na maṅku hotīti na vikuṇitamukho hoti. Appatiṭṭhitacittoti dosavasena na ghanībhūtacitto. Alīnamanasoti na saṅkucitacitto. Abyāpannacetasoti na pūticitto.

Diṭṭhe diṭṭhamattoti cakkhuvisaye rūpārammaṇe diṭṭhamattoyeva taṃ ārammaṇaṃ bhavissati, kattā vā kāretā vā natthi. Yaṃ cakkhunā diṭṭhaṃ vaṇṇāyatanameva. Sutādīsupi eseva nayo. Api ca diṭṭheti dassanayogena vaṇṇāyatanaṃ, savanayogena saddāyatanaṃ, mutayogena ghānajivhākāyāyatanāni dasseti. Ghānassa gandhāyatanaṃ, jivhāya rasāyatanaṃ, kāyassa pathavī tejo vāyūti phoṭṭhabbāyatanaṃ, viññātayogena dhammāyatanaṃ dasseti. Diṭṭhe anūpayoti cakkhuviññāṇena diṭṭhe rāgūpayavirahito. Anapāyoti kodhavirahito appaṭigho . Anissitoti taṇhāya anallīno. Appaṭibaddhoti mānena na baddho. Vippamuttoti sabbārammaṇato mutto. Visaññuttoti kilesehi viyutto hutvā ṭhito.

Saṃvijjati bhagavato cakkhūti buddhassa bhagavato pakatimaṃsacakkhu upalabbhati. Passatīti dakkhati oloketi. Cakkhunā rūpanti cakkhuviññāṇena rūpārammaṇaṃ. Chandarāgoti taṇhāchando.

Dantaṃ nayanti samitinti uyyānakīḷāmaṇḍalādīsu hi mahājanamajjhaṃ gacchantā dantameva goṇaṃ vā dantaṃ assājānīyaṃ vā yāne yojetvā nayanti. Rājāti tathārūpāneva ṭhānāni gacchanto rājāpi dantameva abhiruhati. Manussesūti manussesupi catūhi ariyamaggehi danto nibbisevanova seṭṭho. Yotivākyanti evarūpaṃ atikkammavacanaṃ punappunaṃ vuccamānampi titikkhati nappatippharati na vihaññati, evarūpo danto seṭṭhoti attho.

Assatarāti vaḷavāya gadrabhena jātā. Ājānīyāti yaṃ assadammasārathi kāraṇaṃ kāreti, tassa khippaṃ jānanasamatthā. Sindhavāti sindhavaraṭṭhe jātā assā. Mahānāgāti kuñjarasaṅkhātā mahāhatthino. Attadantoti ete assatarā vā sindhavā vā kuñjarā vā dantāva, na adantā. Yo pana catumaggasaṅkhātena attano dantatāya attadanto nibbisevano, ayaṃ tatopi varaṃ, sabbehipi etehi uttaritaroti attho.

Na hi etehi yānehīti yāni etāni hatthiyānādīni uttamayānāni, etehi yānehi koci puggalo supinantenapi agatapubbattā 『『agata』』nti saṅkhātaṃ nibbānadisaṃ tathā na gaccheyya. Yathā pubbabhāge indriyadamena dantena, aparabhāge ariyamaggabhāvanāya sudantena danto nibbisevano sappañño puggalo taṃ agatapubbaṃ disaṃ gacchati, dantabhūmiṃ pāpuṇāti, tasmā attadamanameva varataranti attho (dha. pa. aṭṭha. 2.322; mahāni. aṭṭha. 90).

Vidhāsu na vikampantīti navavidhamānakoṭṭhāsesu na calanti na vedhenti. Vippamuttā punabbhavāti kammakilesato samucchedavimuttiyā suṭṭhu muttā. Dantabhūmiṃ anuppattāti arahattaphalaṃ pāpuṇitvā ṭhitā. Te loke vijitāvinoti te vuttappakārā khīṇāsavā sattaloke vijitavijayā nāma (saṃ. ni. aṭṭha. 2.3.76; mahāni. aṭṭha. 90).

Yassindriyāni bhāvitānīti yassa khīṇāsavassa saddhādipañcindriyāni arahattaphalaṃ pāpetvā vaḍḍhitāni. Ajjhattañca bahiddhā cāti cakkhādiajjhattāyatanāni ca rūpādibahiddhāyatanāni ca nibbisevanāni katāni. Sabbaloketi sakalatedhātuke loke ca. Nibbijjha imaṃ parañca lokanti imañca attabhāvaṃ paraloke ca attabhāvaṃ atikkamitvā ṭhito khīṇāsavo . Kālaṃ kaṅkhati bhāvito sa dantoti so khīṇāsavo cakkhādito danto vaḍḍhitacitto maraṇakālaṃ pattheti (su. ni. aṭṭha. 2.522; mahāni. aṭṭha. 90).

Yesaṃ dhammānaṃ ādito samudāgamanaṃ paññāyatīti yesaṃ khandhādidhammānaṃ uppatti paññāyati. Atthaṅgamato nirodhoti atthaṅgamanavasena tesaṃyeva abhāvo paññāyati. Kammasannissito vipākoti kusalākusalakammanissito vipāko kammaṃ amuñcitvā pavattanato vipākopi kammasannissitova nāma. Nāmasannissitaṃ rūpanti sabbarūpaṃ nāmaṃ gahetvā pavattanato nāmasannissitaṃ nāma jātaṃ. Jātiyā anugatanti sabbaṃ kammādikaṃ jātiyā anupaviṭṭhaṃ. Jarāya anusaṭanti jarāya patthaṭaṃ. Byādhinā abhibhūtanti byādhidukkhena abhimadditaṃ. Maraṇena abbhāhatanti maccunā abhihaṭaṃ pahaṭaṃ. Atāṇanti puttādīhipi tāyanassa abhāvato atāyanaṃ anārakkhaṃ alabbhaṇeyyaṃ khemaṃ vā. Aleṇanti allīyituṃ nissayituṃ anarahaṃ, allīnānampi na leṇakiccakaraṇaṃ. Asaraṇanti nissitānaṃ na bhayahārakaṃ, na bhayavināsakaṃ. Asaraṇībhūtanti pure uppattiyā attano abhāveneva asaraṇaṃ, uppattisamakālameva asaraṇabhūtanti attho.

19.Apucchasīti ettha a-iti padapūraṇamatte nipāto, pucchasitveva attho. Pavakkhāmi yathā pajānanti yathā pajānanto ācikkhati, evaṃ ācikkhissāmi. Upadhinidānā pabhavanti dukkhāti taṇhādiupadhinidānā jātiādidukkhavisesā pabhavanti.

Taṇhūpadhīti taṇhā eva taṇhūpadhi. Sassatucchedadiṭṭhi eva diṭṭhūpadhi. Rāgādikilesā eva kilesūpadhi. Puññādikammāni eva kammūpadhi. Tividhaduccaritāniyeva duccaritūpadhi. Kabaḷīkārādayo āhārā eva āhārūpadhi. Dosapaṭigho eva paṭighūpadhi. Kammasamuṭṭhānā kammeneva gahitā pathavādayo catasso dhātuyova catasso upādinnadhātuyo upadhī. Cakkhādichaajjhattikāni āyatanāni eva cha ajjhattikāni āyatanāni upadhī. Cakkhuviññāṇādichaviññāṇakāyāva cha viññāṇakāyā upadhī. Sabbampi dukkhaṃ dukkhamanaṭṭhenāti sabbatebhūmakaṃ dukkhaṃ dussahanaṭṭhena upadhi.

  1. Evaṃ upadhinidānato pabhavantesu dukkhesu – yo ve avidvāti gāthā. Tattha pajānanti saṅkhāre aniccādivasena jānanto. Dukkhassa jātippabhavānupassīti vaṭṭadukkhassa jātikāraṇaṃ 『『upadhī』』ti anupassanto. Imissā gāthāya niddese vattabbaṃ natthi.

21.Sokapariddavañcāti sokañca paridevañca. Tathā hi te vidito esa dhammoti yathā yathā sattā jānanti, tathā tathā ñāpanavasena vidito esa tayā dhammoti.

Tattha tarantīti paṭhamamaggena diṭṭhoghaṃ taranti. Uttarantīti dutiyamaggena kāmoghaṃ tanukaraṇavasena uggantvā taranti. Patarantīti tameva niravasesappahānavasena tatiyamaggena visesena taranti. Samatikkamantīti bhavoghaavijjoghappahānavasena catutthamaggena sammā atikkamanti. Vītivattantīti phalaṃ pāpuṇitvā tiṭṭhanti.

22.Kittayissāmi te dhammanti nibbānadhammaṃ nibbānagāminipaṭipadādhammañca te desayissāmi. Diṭṭhe dhammeti diṭṭheva dukkhādidhamme, imasmiṃyeva vā attabhāve. Anītihanti attapaccakkhaṃ. Yaṃ viditvāti yaṃ dhammaṃ 『『sabbe saṅkhārā aniccā』』tiādinā (dha. pa. 277; theragā. 676; kathā. 753) nayena sammasanto viditvā.

Tattha ādikalyāṇanti hitvāpi anuttaraṃ vivekasukhaṃ dhammaṃ tava kittayissāmi, tañca kho appaṃ vā bahuṃ vā kittayanto ādikalyāṇādippakārameva kittayissāmi. Ādimhi kalyāṇaṃ bhaddakaṃ anavajjameva katvā kittayissāmi . Majjhepi. Pariyosānepi bhaddakaṃ anavajjameva katvā kittayissāmīti vuttaṃ hoti. Yasmiñhi bhagavā ekagāthampi desesi, sā samantabhaddakattā dhammassa paṭhamapādena ādikalyāṇā, dutiyatatiyapādehi majjhekalyāṇā, pacchimapādena pariyosānakalyāṇā. Ekānusandhikaṃ suttaṃ nidānena ādikalyāṇaṃ, nigamanena pariyosānakalyāṇaṃ, sesena majjhekalyāṇaṃ. Nānānusandhikaṃ suttaṃ paṭhamānusandhinā ādikalyāṇaṃ, pacchimena pariyosānakalyāṇaṃ, sesehi majjhekalyāṇaṃ.

Api ca sanidānauppattittā ādikalyāṇaṃ, veneyyānaṃ anurūpato atthassa aviparītatāya ca hetudāharaṇayuttato ca majjhekalyāṇaṃ, sotūnaṃ saddhāpaṭilābhajananena nigamanena ca pariyosānakalyāṇaṃ.

Sakalo hi sāsanadhammo attano atthabhūtena sīlena ādikalyāṇo, samathavipassanāmaggaphalehi majjhekalyāṇo, nibbānena pariyosānakalyāṇo. Sīlasamādhīhi vā ādikalyāṇo, vipassanāmaggehi majjhekalyāṇo, phalanibbānehi pariyosānakalyāṇo. Buddhasubodhitāya vā ādikalyāṇo, dhammasudhammatāya majjhekalyāṇo, saṅghasuppaṭipattiyā pariyosānakalyāṇo . Taṃ sutvā tathattāya paṭipannena adhigantabbāya abhisambodhiyā vā ādikalyāṇo, paccekabodhiyā majjhekalyāṇo, sāvakabodhiyā pariyosānakalyāṇo.

Suyyamāno cesa nīvaraṇavikkhambhanato bhavanenapi kalyāṇameva āvahatīti ādikalyāṇo, paṭipajjiyamāno samathavipassanāsukhāvahanato paṭipattiyāpi kalyāṇameva āvahatīti majjhekalyāṇo, tathāpaṭipanno (pārā. aṭṭha. 1.1) ca paṭipattiphale niṭṭhite tādibhāvāvahanato paṭipattiphalenapi kalyāṇameva āvahatīti pariyosānakalyāṇoti.

Yaṃ panesa bhagavā dhammaṃ desento sāsanabrahmacariyaṃ maggabrahmacariyañca pakāseti, nānānayehi dīpeti. Taṃ yathānurūpaṃ atthasampattiyā sātthaṃ. Byañjanasampattiyā sabyañjanaṃ. Saṅkāsanapakāsanavivaraṇavibhajanauttānīkaraṇapaññattiatthapadasamāyogato sātthaṃ. Akkharapadabyañjanākāraniruttiniddesasampattiyā sabyañjanaṃ. Atthagambhīratāpaṭivedhagambhīratāhi sātthaṃ. Dhammagambhīratādesanāgambhīratāhi sabyañjanaṃ. Atthapaṭibhānapaṭisambhidāvisayato sātthaṃ. Dhammaniruttipaṭisambhidāvisayato sabyañjanaṃ. Paṇḍitavedanīyato sarikkhakajanappasādakanti sātthaṃ. Saddheyyato lokiyajanappasādakanti sabyañjanaṃ. Gambhīrādhippāyato sātthaṃ. Uttānapadato sabyañjanaṃ. Upanetabbassa abhāvato sakalaparipuṇṇabhāvena kevalaparipuṇṇaṃ. Apanetabbassa abhāvato niddosabhāvena parisuddhaṃ.

Api ca – paṭipattiyā adhigamabyattito sātthaṃ. Pariyattiyā āgamabyattito sabyañjanaṃ. Sīlādipañcadhammakkhandhayuttato kevalaparipuṇṇaṃ. Nirupakkilesato nittharaṇatthāya pavattito lokāmisanirapekkhato ca parisuddhaṃ. Sikkhattayapariggahitattā brahmabhūtehi seṭṭhehi caritabbato, tesañca cariyabhāvato brahmacariyaṃ (pārā. aṭṭha. 1.1).

Evaṃ pariyattidhammaṃ dassetvā idāni lokuttaradhammaṃ dassetuṃ 『『cattāro satipaṭṭhāne』』ti āha. Sattatiṃsabodhipakkhiyadhamme dassetvā nibbattitalokuttaraṃ dassetuṃ 『『nibbānañcā』』ti āha. Nibbānagāminiñca paṭipadanti pubbabhāgasīlasamādhivipassanādhammañca kittayissāmi.

Dukkhe diṭṭheti dukkhasacce sarasalakkhaṇena diṭṭhe dukkhasaccaṃ pakāsessāmi. Samudayādīsupi eseva nayo.

23.Tañcāhaṃabhinandāmīti taṃ vuttappakāradhammajotakaṃ tava vacanaṃ ahaṃ patthayāmi. Dhammamuttamanti tañca dhammamuttamaṃ abhinandāmi.

Tattha mahato tamokāyassa padālananti mahato avijjārāsissa chedanaṃ. Aniccalakkhaṇavasena esī. Dukkhalakkhaṇavasena gavesī. Anattalakkhaṇavasena samantato pariyesī. Mahato vipallāsassa pabhedananti mahantassa asubhe subhantiādidvādasavidhassa vipallāsassa bhedanaṃ. Mahato taṇhāsallassa abbahananti mahantassa antotudanaṭṭhena taṇhākaṇṭakassa luñcanaṃ. Diṭṭhisaṅghāṭassa viniveṭhananti diṭṭhiyeva abbocchinnappavattito saṅghaṭitaṭṭhena saṅghāṭo, tassa diṭṭhisaṅghāṭassa nivattanaṃ. Mānadhajassa pātananti ussitaṭṭhena unnatilakkhaṇassa mānaddhajassa pātanaṃ. Abhisaṅkhārassa vūpasamanti puññādiabhisaṅkhārassa upasamanaṃ. Oghassa nittharaṇanti vaṭṭe osīdāpanassa kāmoghādioghassa nittharaṇaṃ nikkhamanaṃ. Bhārassa nikkhepananti rūpādipañcakkhandhabhārassa khipanaṃ chaḍḍanaṃ. Saṃsāravaṭṭassa upacchedanti khandhādipaṭipāṭisaṃsāravaṭṭassa hetunassanena ucchijjanaṃ. Santāpassa nibbāpananti kilesasantāpassa nibbutiṃ. Pariḷāhassa paṭipassaddhanti kilesapariḷāhassa vūpasamaṃ paṭipassambhanaṃ. Dhammadhajassa ussāpananti navavidhalokuttaradhammassa ussāpetvā ṭhapanaṃ. Paramatthaṃ amataṃ nibbānanti uttamaṭṭhena paramatthaṃ. Natthi etassa maraṇasaṅkhātaṃ matanti amataṃ. Kilesavisapaṭipakkhattā agadantipi amataṃ. Saṃsāradukkhapaṭipakkhabhūtattā nibbutanti nibbānaṃ. Natthettha taṇhāsaṅkhātaṃ vānantipi nibbānaṃ.

Mahesakkhehi sattehīti mahānubhāvehi sakkādīhi sattehi. Pariyesitoti pariyiṭṭho. Kahaṃ devadevoti devānaṃ atidevo kuhiṃ. Kahaṃ narāsabhoti uttamapuriso.

24.Uddhaṃ adho tiriyañcāpi majjheti ettha uddhanti anāgataddhā vuccati. Adhoti atītaddhā. Tiriyañcāpi majjheti paccuppannaddhā. Etesu nandiñca nivesanañca, panujja viññāṇanti etesu uddhādīsu taṇhañca diṭṭhinivesanañca abhisaṅkhāraviññāṇañca panudehi. Panuditvā ca bhave na tiṭṭheti evaṃ sante duvidhepi bhave na tiṭṭheyya. Evaṃ tāva panujjasaddassa panudehīti imasmiṃ atthavikappe sambandho. Panuditvāti etasmiṃ pana atthavikappe bhave na tiṭṭheti ayameva sambandho. Etāni nandīnivesanaviññāṇāni panuditvā duvidhepi bhave na tiṭṭheyyāti.

Sahokāsavasena devaloko uddhaṃ. Apāyaloko adho. Manussaloko majjhe. Tattha kusalā dhammāti apāyaṃ muñcitvā upari paṭisandhidānato kusalā dhammā uddhanti vuccanti. Akusalādhammā apāyesu paṭisandhidānato adhoti. Tadubhayavimuttattā abyākatā dhammā tiriyañcāpi majjheti vuccanti. Sabboparivasena arūpadhātu uddhaṃ. Sabbaadhovasena kāmadhātu adho. Tadubhayantaravasena rūpadhātu majjhe. Kāyacittābādhakhananavasena sukhā vedanā uddhaṃ . Dukkhamanavasena dukkhā vedanā adho. Adukkhamasukhā vedanā majjhe. Attabhāvavasena paricchedaṃ dassento 『『uddhanti uddhaṃ pādatalā』』tiādimāha. Tattha uddhaṃ pādatalāti pādatalato upari. Adho kesamatthakāti kesamatthakato adho. Majjheti dvinnaṃ antaraṃ.

Puññābhisaṅkhārasahagataṃviññāṇanti terasavidhapuññābhisaṅkhārasampayuttaṃ kammaviññāṇaṃ. Apuññābhisaṅkhārasahagataṃ viññāṇanti dvādasavidhaapuññābhisaṅkhārasampayuttaṃ kammaviññāṇaṃ. Āneñjābhisaṅkhārasahagataṃ viññāṇanti catubbidhaṃ āneñjābhisaṅkhārasahagataṃ kammaviññāṇaṃ. Nujjāti khipa. Panujjāti atīva khipa. Nudāti luñca. Panudāti atīva luñca. Pajahāti chaḍḍehi. Vinodehīti dūraṃ karohi.

Kammabhavañcāti puññābhisaṅkhāracetanāva. Paṭisandhikañca punabbhavanti paṭisandhiyā rūpādipunabbhavañca. Pajahanto paṭhamamaggena, vinodento dutiyamaggena, byantī karonto tatiyamaggena, anabhāvaṃ gamento catutthamaggena. Kammabhave na tiṭṭheyyāti puññādiabhisaṅkhāre na tiṭṭheyya.

  1. Etāni vinodetvā bhave atiṭṭhanto eso – evaṃ vihārīti gāthā. Tattha idhevāti imasmiṃyeva sāsane, imasmiṃyeva vā attabhāve. Imissā gāthāya niddeso uttānatthova.

26.Sukittitaṃ gotamanūpadhīkanti ettha anūpadhīkanti nibbānaṃ, taṃ sandhāya bhagavantaṃ ālapanto āha – 『『sukittitaṃ gotamanūpadhīka』』nti.

Niddese kilesā cāti upatāpanaṭṭhena rāgādayo kilesā ca rāsaṭṭhena vipākabhūtā pañcakkhandhā ca kusalādiabhisaṅkhārā cetanā ca 『『upadhī』』ti vuccanti kathīyanti. Upadhippahānaṃ tadaṅgappahānena, upadhivūpasamaṃ vikkhambhanappahānena, upadhipaṭinissaggaṃ samucchedappahānena upadhipaṭipassaddhaṃ phalenāti.

  1. Na kevalaṃ dukkhameva pahāsi – te cāpīti gāthā. Tattha aṭṭhitanti sakkaccaṃ, sadā vā. Taṃ taṃ namassāmīti tasmā taṃ namassāmi. Sameccāti upagantvā. Nāgāti bhagavantaṃ ālapanto āha.

Niddese sameccāti jānitvā, ekato hutvā vā. Abhisameccāti paṭivijjhitvā. Samāgantvāti sammukhā hutvā. Abhisamāgantvāti samīpaṃ gantvā. Sammukhāti sammukhe. Āguṃ na karotīti pāpaṃ na karoti.

  1. Idāni naṃ bhagavā 『『addhā hi bhagavā pahāsi dukkha』』nti evaṃ tena brāhmaṇena viditopi attānaṃ anupanetvāva pahīnadukkhena puggalena ovadanto 『『yaṃ brāhmaṇa』』nti gāthamāha. Tassattho – yaṃ taṃ abhijānanto 『『ayaṃ bāhitapāpattā brāhmaṇo, vedehi gatattā vedagū, kiñcanābhāvā akiñcano, kāmesu ca bhavesu ca asattattā kāmabhave asatto』』ti jaññā jāneyyāsi. Addhā hi so oghamimaṃ atāri, tiṇṇo ca pāraṃ akhilo akaṅkho.

Niddese rāgakiñcananti rāgapalibodhaṃ. Dosakiñcanantiādipi eseva nayo. Kāmoghaṃ tiṇṇo anāgāmimaggena. Bhavoghaṃ tiṇṇo arahattamaggena. Diṭṭhoghaṃ tiṇṇo sotāpattimaggena. Avijjoghaṃ tiṇṇo arahattamaggena. Saṃsārapathaṃ tiṇṇo kusalākusalakammappabhedenāti. Uttiṇṇo paṭhamamaggena. Nittiṇṇo dutiyamaggena. Atikkanto tatiyamaggena. Samatikkanto catutthamaggena.Vītivatto phalena.

  1. Kiñca bhiyyo – vidvā ca yoti gāthā. Tattha idhāti imasmiṃ sāsane, attabhāve vā. Visajjāti vosajjitvā.

Niddese sajjanti muñcanaṃ. Visajjanti vosajjanaṃ. Sesaṃ sabbattha pākaṭameva. Evaṃ bhagavā idampi suttaṃ arahattanikūṭeneva desesi. Desanāpariyosāne ca vuttasadiso eva dhammābhisamayo ahosīti.

Saddhammappajjotikāya cūḷaniddesa-aṭṭhakathāya

Mettagūmāṇavasuttaniddesavaṇṇanā niṭṭhitā.

  1. Dhotakamāṇavasuttaniddesavaṇṇanā

  2. Pañcame dhotakasutte – vācābhikaṅkhāmīti vācaṃ abhikaṅkhāmi. Sikkhe nibbānamattanoti attano rāgādīnaṃ nibbānatthāya adhisīlādīni sikkheyya. Niddese apubbaṃ natthi.

31.

Itoti mama mukhato.

Niddese ātappanti kilesatāpanaṃ. Ussāhanti asaṅkocaṃ. Ussoḷhīnti balavavīriyaṃ. Thāmanti asithilaṃ. Dhitinti dhāraṇaṃ. Vīriyaṃ karohīti parakkamaṃ karohi. Chandaṃ janehīti ruciṃ uppādehi.

  1. Evaṃ vutte attamano dhotako bhagavantaṃ abhitthavamāno kathaṃkathāpamokkhaṃ yācanto 『『passāmaha』』nti gāthamāha. Tattha passāmahaṃ devamanussaloketi passāmi ahaṃ devamanussaloke. Taṃ taṃ namassāmīti taṃ evarūpaṃ taṃ namassāmi. Pamuñcāti pamocehi.

Niddese paccekabuddhāti taṃ taṃ ārammaṇaṃ pāṭiyekkaṃ catusaccaṃ sayameva buddhā paṭivedhappattāti paccekabuddhā. Sīhasīhoti achambhitaṭṭhena sīhānaṃ atisīho. Nāganāgoti nikkilesaṭṭhena, mahantaṭṭhena vā nāgānaṃ atināgo. Gaṇigaṇīti gaṇavantānaṃ atīva gaṇavā. Munimunīti ñāṇavantānaṃ atīva ñāṇavā. Rājarājāti uttamarājā. Muñca manti mocehi maṃ. Pamuñca manti nānāvidhena muñcehi maṃ. Mocehi manti sithilaṃ karohi maṃ. Pamocehi manti atīva sithilaṃ karohi maṃ. Uddhara manti maṃ saṃsārapaṅkā uddharitvā thale patiṭṭhāpehi. Samuddhara manti sammā uddharitvā thale patiṭṭhāpehi maṃ. Vuṭṭhāpehīti vicikicchāsallato apanetvā visuṃ karaṇavasena uṭṭhāpehi.

  1. Athassa bhagavā attādhīnameva kathaṃkathāpamokkhaṃ oghataraṇamukhena dassento 『『nāha』』nti gāthamāha. Tattha nāhaṃ sahissāmīti ahaṃ na sahissāmi na sakkomi. Na vāyamissāmīti vuttaṃ hoti. Pamocanāyāti pamocetuṃ. Kathaṃkathinti sakaṅkhaṃ. Taresīti tareyyāsi.

Niddese na īhāmīti payogaṃ na karomi. Na samīhāmīti atīva payogaṃ na karomi. Assaddhe puggaleti ratanattaye saddhāvirahite puggale. Acchandiketi maggaphalatthaṃ rucivirahite. Kusīteti samādhivirahite. Hīnavīriyeti nibbīriye. Appaṭipajjamāneti paṭipattiyā na paṭipajjamāne.

  1. Evaṃ vutte attamanataro dhotako bhagavantaṃ abhitthavamāno anusāsaniṃ yācanto 『『anusāsa brahme』』ti gāthamāha. Tattha brahmeti seṭṭhavacanametaṃ. Tena bhagavantaṃ āmantayamāno āha 『『anusāsa brahme』』ti. Vivekadhammanti sabbasaṅkhāravivekaṃ nibbānadhammaṃ. Abyāpajjamānoti nānappakārakaṃ anāpajjamāno. Idheva santoti idheva samāno. Asitoti anissito.

35-7. Ito parā dve gāthā mettagūsutte vuttanayā eva. Kevalañhi tattha dhammaṃ, idha santinti ayaṃ viseso. Tatiyagāthāyapi pubbaḍḍhaṃ tattha vuttanayameva. Aparaḍḍhe saṅgoti sajjanaṭṭhānaṃ, laggananti vuttaṃ hoti. Sesaṃ sabbattha pākaṭameva.

Evaṃ bhagavā idampi suttaṃ arahattanikūṭeneva desesi, desanāpariyosāne ca vuttasadiso eva dhammābhisamayo ahosīti.

Saddhammappajjotikāya cūḷaniddesa-aṭṭhakathāya

Dhotakamāṇavasuttaniddesavaṇṇanā niṭṭhitā.

  1. Upasīvamāṇavasuttaniddesavaṇṇanā

  2. Chaṭṭhe upasīvasutte – mahantamoghanti mahantaṃ oghaṃ. Anissitoti puggalaṃ vā dhammaṃ vā anallīno. No visahāmīti na sakkomi. Ārammaṇanti nissayaṃ. Yaṃ nissitoti yaṃ dhammaṃ vā puggalaṃ vā nissito.

Niddese kāmoghanti anāgāmimaggena kāmoghaṃ. Arahattamaggena bhavoghaṃ. Sotāpattimaggena diṭṭhoghaṃ. Arahattamaggena avijjoghaṃ tareyyaṃ. Sakyakulā pabbajitoti bhagavato uccākulaparidīpanavasena vuttaṃ. Ālambaṇanti avattharitvā ṭhānaṃ. Nissayanti allīyanaṃ. Upanissayanti apassayanaṃ.

  1. Idāni yasmā brāhmaṇo ākiñcaññāyatanalābhī tañca santampi nissayaṃ na jānāti. Tenassa bhagavā tañca nissayaṃ uttariñca niyyānapathaṃ dassento 『『ākiñcañña』』nti gāthamāha. Tattha pekkhamānoti taṃ ākiñcaññāyatanasamāpattiṃ sato samāpajjitvā vuṭṭhahitvā ca aniccādivasena passamāno. Natthīti nissāyāti taṃ 『『natthi kiñcī』』ti pavattaṃ samāpattiṃ ārammaṇaṃ katvā. Tarassu oghanti tato pabhuti pavattāya vipassanāya yathānurūpaṃ catubbidhampi oghaṃ tarassu. Kathāhīti kathaṃkathāhi. Taṇhakkhayaṃ nattamahābhipassāti rattindivaṃ nibbānaṃ vibhūtaṃ katvā passa. Etenassa diṭṭhadhammasukhavihāraṃ kathesi.

Niddese taññeva viññāṇaṃ abhāvetīti ākāsālambaṇaṃ katvā pavattamahaggataviññāṇaṃ abhāveti abhāvaṃ gameti. Vibhāvetīti vividhā abhāvaṃ gameti. Antaradhāpetīti adassanaṃ gameti. Natthi kiñcīti passatīti antamaso bhaṅgamattampissa natthīti passati.

  1. Idāni 『『kāme pahāyā』』ti sutvā vikkhambhanavasena attanā pahīne kāme sampassamāno 『『sabbesū』』ti gāthamāha. Tattha hitvāmaññanti aññaṃ tato heṭṭhā chabbidhampi samāpattiṃ hitvā. Saññāvimokkhe parameti sattasu saññāvimokkhesu uttame ākiñcaññāyatane. Tiṭṭhe nu so tattha anānuyāyīti so puggalo tattha ākiñcaññāyatanabrahmaloke avigacchamāno tiṭṭheyya nūti pucchati.

Niddese aviccamānoti aviyujjamāno. Avigacchamānoti viyogaṃ anāpajjamāno. Anantaradhāyamānoti antaradhānaṃ anāpajjamāno. Aparihāyamānoti anantarā parihānaṃ anāpajjamāno.

41-2. Athassa bhagavā saṭṭhikappasahassamattakaṃyeva ṭhānaṃ anujānanto catutthaṃ gāthamāha. Evaṃ tassa tattha ṭhānaṃ sutvā idānissa sassatucchedabhāvaṃ pucchanto 『『tiṭṭhe ce』』ti gāthamāha. Tattha pūgampi vassānanti anekasaṅkhyampi vassānaṃ, gaṇanarāsinti attho. 『『Pūgampi vassānī』』tipi pāṭho. Tattha vibhattibyattayena sāmivacanassa paccattavacanaṃ kātabbaṃ, pūganti vā etassa bahūnīti attho vattabbo. 『『Pūgānī』』ti vāpi paṭhanti, purimapāṭhoyeva sabbasundaro. Tattheva so sīti siyā vimuttoti so puggalo tatthevākiñcaññāyatane nānādukkhehi vimutto sītibhāvappatto bhaveyya, nibbānappatto sassato hutvā tiṭṭheyyāti adhippāyo. Cavetha viññāṇaṃ tathāvidhassāti 『『udāhu tathāvidhassa viññāṇaṃ anupādāya parinibbāyeyyā』』ti ucchedaṃ pucchati, 『『paṭisandhiggahaṇatthaṃ vāpi bhaveyyā』』ti paṭisandhimpi tassa pucchati.

Tassa viññāṇaṃ caveyyāti tassa ākiñcaññāyatane uppannassa viññāṇaṃ cutiṃ pāpuṇeyya. Ucchijjeyyāti ucchedaṃ bhaveyya. Vinasseyyāti vināsaṃ pāpuṇeyya. Na bhaveyyāti abhāvaṃ gameyya. Upapannassāti paṭisandhivasena upapannassa.

  1. Athassa bhagavā ucchedasassataṃ anupagamma tatthupapannassa ariyasāvakassa anupādāya parinibbānaṃ dassento 『『accī yathā』』ti gāthamāha. Tattha atthaṃ paletīti atthaṃ gacchati. Na upeti saṅkhanti 『『asukaṃ nāma disaṃ gato』』ti vohāraṃ na gacchati. Evaṃ munī nāmakāyā vimuttoti evaṃ tattha uppanno sekkhamuni pakatiyā pubbeva rūpakāyā vimutto, tattha catutthamaggaṃ nibbattetvā dhammakāyassa pariññātattā puna nāmakāyāpi vimutto ubhatobhāgavimutto khīṇāsavo hutvā anupādānibbānasaṅkhātaṃ atthaṃ paleti na upeti saṅkhaṃ 『『khattiyo vā brāhmaṇo vā』』ti evamādikaṃ.

Niddese khittāti calitā. Ukkhittāti aticalitā. Nunnāti papphoṭiyā. Paṇunnāti dūrīkatā. Khambhitāti paṭikkamāpitā. Vikkhambhitāti na santike katā.

  1. Idāni 『『atthaṃ paletī』』ti sutvā tassa yoniso atthamasallakkhento 『『atthaṅgato so』』ti gāthamāha. Tassattho – so atthaṅgato udāhu natthi, udāhu ve sassatiyā sassatabhāvena arogo avipariṇāmadhammo soti evaṃ taṃ me munī sādhu byākarohi. Kiṃkāraṇā? Tathā hi te vidito esa dhammoti.

Niddese niruddhoti nirodhaṃ patto. Ucchinnoti ucchinnasantāno. Vinaṭṭhoti vināsaṃ patto.

  1. Athassa bhagavā tathā avattabbataṃ dassento 『『atthaṅgatassā』』ti gāthamāha. Tattha atthaṅgatassāti anupādāparinibbutassa. Na pamāṇamatthīti rūpādipamāṇaṃ natthi. Yena naṃ vajjunti yena rāgādinā naṃ vadeyyuṃ. Sabbesu dhammesūti sabbesu khandhādidhammesu.

Niddese adhivacanāni cāti sirivaḍḍhako dhanavaḍḍhakotiādayo hi vacanamattaṃyeva adhikāraṃ katvā pavattā adhivacanā nāma. Adhivacanānaṃ pathā adhivacanapathā nāma. 『『Abhisaṅkharontīti kho, bhikkhave, tasmā saṅkhārā』』ti (saṃ. ni. 3.79) evaṃ niddhāritvā sahetukaṃ katvā vuccamānā abhilāpā nirutti nāma. Niruttīnaṃ pathā niruttipathā nāma. 『『Takko vitakko saṅkappo』』ti (dha. sa. 7) evaṃ tena tena pakārena paññāpanato paññatti nāma. Paññattīnaṃ pathā paññattipathā (dha. sa. aṭṭha. 101-108) nāma. Sesaṃ sabbattha pākaṭameva.

Evaṃ bhagavā idampi suttaṃ arahattanikūṭeneva desesi, desanāpariyosāne ca vuttasadisova dhammābhisamayo ahosīti.

Saddhammappajjotikāya cūḷaniddesa-aṭṭhakathāya

Upasīvamāṇavasuttaniddesavaṇṇanā niṭṭhitā.

  1. Nandamāṇavasuttaniddesavaṇṇanā

  2. Sattame nandasutte – paṭhamagāthāyattho – loke khattiyādayojanā ājīvakanigaṇṭhādike sandhāya 『『santi loke munayo』』ti vadanti. Tayidaṃ kathaṃsūti kiṃ nu kho te samāpattiñāṇādinā ñāṇena upapannattā ñāṇūpapannaṃ muni no vadanti, evaṃvidhaṃ nu vadanti, udāhu ve nānappakārakena lūkhajīvitasaṅkhātena jīvitenūpapannanti.

Niddese aṭṭhasamāpattiñāṇena vāti paṭhamajjhānādiaṭṭhasamāpattisampayuttañāṇena vā. Pañcābhiññāñāṇena vāti pubbenivāsādijānanañāṇena vā.

  1. Athassa bhagavā tadubhayampi paṭikkhipitvā muniṃ dassento 『『na diṭṭhiyā』』ti gāthamāha.

  2. Idāni 『『diṭṭhādīhi suddhī』』ti vadantānaṃ vāde kaṅkhāpahānatthaṃ 『『ye kecime』』ti pucchati. Tattha anekarūpenāti kotūhalamaṅgalādināpi. Tattha yatā carantāti tattha sakkāyadiṭṭhiyā guttā viharantā.

  3. Athassa tathā suddhiabhāvaṃ dīpento bhagavā catutthaṃ gāthamāha.

  4. Evaṃ 『『nātariṃsū』』ti sutvā idāni yo atari, taṃ sotukāmo 『『ye kecime』』ti pucchati. Athassa bhagavā oghatiṇṇamukhena jātijarātiṇṇe dassento chaṭṭhaṃ gāthamāha.

  5. Tattha nivutāti ovuṭā pariyonaddhā. Ye sīdhāti ye su idha, ettha ca su-iti nipātamattaṃ. Taṇhaṃ pariññāyāti tīhi pariññāhi taṇhaṃ parijānitvā. Sesaṃ sabbattha pubbe vuttanayattā pākaṭameva.

  6. Evaṃ bhagavā arahattanikūṭeneva desanaṃ niṭṭhāpesi, desanāpariyosāne pana nando bhagavato bhāsitaṃ abhinandamāno etābhinandāmīti gāthamāha. Idhāpi ca pubbe vuttasadiso eva dhammābhisamayo ahosīti.

Saddhammappajjotikāya cūḷaniddesa-aṭṭhakathāya

Nandamāṇavasuttaniddesavaṇṇanā niṭṭhitā.

  1. Hemakamāṇavasuttaniddesavaṇṇanā

  2. Aṭṭhame hemakasutte – ye me pubbe viyākaṃsūti ye bāvariādayo pubbe mayhaṃ sakaṃ laddhiṃ viyākaṃsu. Huraṃ gotamasāsanāti gotamasāsanato pubbataraṃ. Sabbaṃ taṃ takkavaḍḍhananti sabbaṃ taṃ kāmavitakkādivaḍḍhanaṃ.

Ye caññe tassa ācariyāti ye ca aññe tassa bāvariyassa ācāre sikkhāpakā ācariyā. Te sakaṃ diṭṭhinti te ācariyā attano diṭṭhiṃ. Sakaṃ khantinti attano khamanaṃ. Sakaṃ rucinti attano rocanaṃ. Vitakkavaḍḍhananti kāmavitakkādivitakkānaṃ uppādanaṃ punappunaṃ pavattanaṃ. Saṅkappavaḍḍhananti kāmasaṅkappādīnaṃ vaḍḍhanaṃ. Imāni dve padāni sabbasaṅgāhikavasena vuttāni. Idāni kāmavitakkādike sarūpato dassetuṃ 『『kāmavitakkavaḍḍhana』』ntiādinā nayena navavitakke dassesi.

54.Taṇhānigghātananti taṇhāvināsanaṃ.

55-6. Athassa bhagavā taṃ dhammaṃ ācikkhanto 『『idhā』』ti gāthādvayamāha. Tattha etadaññāya ye satāti etaṃ nibbānaṃ padamaccutaṃ 『『sabbe saṅkhārā aniccā』』tiādinā (dha. pa. 277; theragā. 676; kathā. 753) nayena vipassantā anupubbena jānitvā ye kāyānupassanāsatiādīhi satā. Diṭṭhadhammābhinibbutāti viditadhammattā diṭṭhadhammā ca rāgādinibbānena ca abhinibbutā. Sesaṃ sabbattha pākaṭameva.

Evaṃ bhagavā idampi suttaṃ arahattanikūṭeneva desesi, desanāpariyosāne ca pubbasadiso eva dhammābhisamayo ahosīti.

Saddhammappajjotikāya cūḷaniddesa-aṭṭhakathāya

Hemakamāṇavasuttaniddesavaṇṇanā niṭṭhitā.

  1. Todeyyamāṇavasuttaniddesavaṇṇanā

  2. Navame todeyyasutte – vimokkho tassa kīdisoti tassa kīdiso vimokkho icchitabboti pucchati.

  3. Idānissa aññavimokkhābhāvaṃ dassento bhagavā dutiyaṃ gāthamāha. Tattha vimokkho tassa nāparoti tassa añño vimokkho natthi.

  4. Evaṃ 『『taṇhakkhayo eva vimokkho』』ti vuttepi tamatthaṃ asallakkhento 『『nirāsaso so uda āsasāno』』ti puna pucchati. Tattha uda paññakappīti udāhu samāpattiñāṇādinā ñāṇena taṇhākappaṃ vā diṭṭhikappaṃ vā kappayati.

  5. Athassa bhagavā taṃ ācikkhanto catutthaṃ gāthamāha. Tattha kāmabhaveti kāme ca bhave ca.

Rūpe nāsīsatīti catusamuṭṭhānike rūpārammaṇe chandarāgavasena na pattheti. Saddhādīsupi eseva nayo. Palibodhaṭṭhena rāgo eva kiñcanaṃ rāgakiñcanaṃ madanaṭṭhena vā. Dosakiñcanādīsupi eseva nayo. Sesaṃ sabbattha pākaṭameva.

Evaṃ bhagavā idampi suttaṃ arahattanikūṭeneva desesi, desanāpariyosāne ca pubbasadiso eva dhammābhisamayo ahosīti.

Saddhammappajjotikāya cūḷaniddesa-aṭṭhakathāya

Todeyyamāṇavasuttaniddesavaṇṇanā niṭṭhitā.

  1. Kappamāṇavasuttaniddesavaṇṇanā

  2. Dasame kappasuttaniddese – majjhe sarasminti purimapacchimakoṭipaññāṇābhāvato majjhabhūte saṃsāreti vuttaṃ hoti. Tiṭṭhatanti tiṭṭhamānānaṃ. Yathāyidaṃ nāparaṃ siyāti yathā idaṃ dukkhaṃ puna na bhaveyya.

Āgamananti pubbantato idhāgamanaṃ. Gamananti ito paralokagamanaṃ. Gamanāgamananti tadubhayavasena vuttaṃ. Kālanti maraṇakālaṃ. Gatīti nibbatti. Bhavābhavoti bhavato bhavo. Cuti cāti bhavato cavanañca. Upapatti cāti cutassa upapatti ca. Nibbatti cāti pātubhāvo ca. Bhedo cāti khandhabhedo ca. Jāti cāti jananañca. Jarā cāti hāni ca. Maraṇañcāti jīvitindriyassa cāgo ca. Purimāpi koṭi na paññāyatīti pubbāpi koṭi natthi na saṃvijjati. Tathā pacchimāpi koṭi.

Ettakā jātiyoti etaparamā jātiyo. Vaṭṭaṃ vattīti saṃsārapavatti. Tato paraṃ na vattatīti tato uddhaṃ nappavattati. Hevaṃ natthīti evaṃ natthi na saṃvijjati. Hi-iti nipāto. Anamataggoyanti ayaṃ saṃsāro aviditaggo.

Avijjānīvaraṇānanti avijjāya āvaritānaṃ. Taṇhāsaṃyojanānanti kāmarāgasaṅkhātataṇhābandhanabaddhānaṃ. Sandhāvatanti kāmadhātuyā punappunaṃ dhāvantānaṃ. Saṃsaratanti rūpārūpadhātuyā saṃsarantānaṃ. Dukkhaṃ paccanubhūtanti kāyikacetasikadukkhaṃ anubhūtaṃ vinditaṃ. Tibbanti bahalaṃ. Byasananti avaḍḍhi vināso. Kaṭasī vaḍḍhitāti susānavaḍḍhitaṃ. Alamevāti yuttameva . Sabbasaṅkhāresūti tebhūmakasaṅkhāresu. Nibbinditunti ukkaṇṭhituṃ. Virajjitunti virāgaṃ uppādetuṃ. Vimuccitunti mocetuṃ. Vaṭṭaṃ vattissatīti saṃsārapavattaṃ tebhūmakavaṭṭaṃ anāgate pavattissati. Tato paraṃ na vattissatīti tato uddhaṃ anāgate saṃsārapavattaṃ nappavattissati. Jātibhayeti jātiṃ paṭicca uppajjanakabhaye. Jarābhayādīsupi eseva nayo.

62-3. Athassa bhagavā tamatthaṃ byākaronto uparūparigāthāyo abhāsi. Dutiyagāthā vuttatthāyeva. Tatiyagāthāya akiñcananti kiñcanapaṭipakkhaṃ. Anādānanti ādānapaṭipakkhaṃ, kiñcanādānavūpasamanti vuttaṃ hoti. Anāparanti aparapaṭibhāgadīpavirahitaṃ, seṭṭhanti vuttaṃ hoti.

  1. Catutthagāthāya na te mārassa paddhagūti te mārassa paddhacarā paricārikā sissā na honti.

Mahājanaṃ pāse niyojetvā māretīti māro. Akusalakamme niyuttattā kaṇho. Chasu devalokesu adhipatittā adhipati. Akusalānaṃ dhammānaṃ antaṃ gatattā antagū. Pāpajanaṃ na muñcatīti namuci. Sativippavāsappamattapuggalānaṃ ñātakoti pamattabandhu. Sesaṃ sabbattha pākaṭameva.

Evaṃ bhagavā idampi suttaṃ arahattanikūṭeneva desesi, desanāpariyosāne ca pubbasadisova dhammābhisamayo ahosīti.

Saddhammappajjotikāya cūḷaniddesa-aṭṭhakathāya

Kappamāṇavasuttaniddesavaṇṇanā niṭṭhitā.

  1. Jatukaṇṇimāṇavasuttaniddesavaṇṇanā

  2. Ekādasame jatukaṇṇisutte – sutvānahaṃ vīra akāmakāminti ahaṃ 『『itipi so bhagavā』』tiādinā (pārā. 1; dī. ni. 1.157, 255, 301; a. ni. 6.10; saṃ. ni. 5.997) nayena vīra kāmānaṃ akāmanato akāmakāmiṃ buddhaṃ sutvā. Akāmamāgamanti nikkāmaṃ bhagavantaṃ pucchituṃ āgatomhi. Sahajanettāti sahajātasabbaññutaññāṇacakkhu . Yathātacchanti yathātathaṃ. Brūhi meti puna yācanto bhaṇati. Yācanto hi sahassakkhattumpi bhaṇeyya, ko pana vādo dvikkhattuṃ.

Itipi so bhagavā arahaṃ sammāsambuddhoti imesaṃ padānaṃ attho heṭṭhā vuttova. Vijjāhi pana caraṇena ca sampannattā vijjācaraṇasampanno. Tattha vijjāti tissopi vijjā aṭṭhapi vijjā. Tisso vijjā bhayabheravasutte (ma. ni. 1.34 ādayo) vuttanayena veditabbā, aṭṭha ambaṭṭhasutte (dī. ni. 1.254 ādayo). Tattha hi vipassanāñāṇena manomayiddhiyā ca saha cha abhiññā pariggahetvā aṭṭha vijjā vuttā. Caraṇanti sīlasaṃvaro indriyesu guttadvāratā bhojane mattaññutā jāgariyānuyogo satta saddhammā cattāri rūpāvacarajjhānānīti ime pannarasa dhammā veditabbā. Imeyeva hi pannarasa dhammā yasmā etehi carati ariyasāvako gacchati amataṃ disaṃ, tasmā 『『caraṇa』』nti vuttā. Yathāha – 『『idha, mahānāma, ariyasāvako sīlavā hotī』』ti (ma. ni. 2.24) sabbaṃ majjhimapaṇṇāsake vuttanayena veditabbaṃ. Bhagavā imāhi vijjāhi iminā ca caraṇena samannāgato, tena vuccati vijjācaraṇasampannoti. Tattha vijjāsampadā bhagavato sabbaññutaṃ pūretvā ṭhitā, caraṇasampadā mahākāruṇikataṃ. So sabbaññutāya sabbasattānaṃ atthānatthaṃ ñatvā mahākāruṇikatāya anatthaṃ parivajjetvā atthe niyojeti, yathā taṃ vijjācaraṇasampanno. Tenassa sāvakā suppaṭipannā honti, no duppaṭipannā, vijjācaraṇavipannānañhi sāvakā attantapādayo viya (pārā. aṭṭha. 1.1).

Sobhanagamanattā sundaraṃ ṭhānaṃ gatattā sammā gatattā sammā ca gadattā sugato. Gamanampi hi gatanti vuccati. Tañca bhagavato sobhanaṃ parisuddhamanavajjaṃ. Kiṃ pana tanti? Ariyamaggo. Tena hesa gamanena khemaṃ disaṃ asajjamāno gatoti sobhanagamanattā sugato. Sundarañcesa ṭhānaṃ gato amataṃ nibbānanti sundaraṃ ṭhānaṃ gatattāpi sugato. Sammā ca gato tena tena maggena pahīne kilese puna apaccāgacchanto. Vuttañhetaṃ –

『『Sotāpattimaggena ye kilesā pahīnā, te kilese na puneti na pacceti na paccāgacchatīti sugato…pe… arahattamaggena ye kilesā pahīnā, te kilese na puneti na pacceti na paccāgacchatīti sugato』』ti (mahāni. 38; cūḷani. mettagūmāṇavapucchāniddesa 27).

Sammā vā gato dīpaṅkarapādamūlato pabhuti yāva bodhimaṇḍā tāva samatiṃsapāramīpūrikāya sammā paṭipattiyā sabbalokassa hitasukhameva karonto sassataṃ ucchedaṃ kāmasukhaṃ attakilamathanti ime ca ante anupagacchanto gatoti sammā gatattāpi sugato. Sammā cesa gadati yuttaṭṭhānesu yuttameva vācaṃ bhāsatīti sammā gadattāpi sugato.

Tatridaṃ sādhakasuttaṃ –

『『Yaṃ tathāgato vācaṃ jānāti abhūtaṃ atacchaṃ anatthasaṃhitaṃ, sā ca paresaṃ appiyā amanāpā, na taṃ tathāgato vācaṃ bhāsati. Yampi tathāgato vācaṃ jānāti bhūtaṃ tacchaṃ anatthasaṃhitaṃ, sā ca paresaṃ appiyā amanāpā, tampi tathāgato vācaṃ na bhāsati. Yañca kho tathāgato vācaṃ jānāti bhūtaṃ tacchaṃ atthasaṃhitaṃ, sā ca paresaṃ appiyā amanāpā, tatra kālaññū tathāgato hoti tassā vācāya veyyākaraṇāya. Yaṃ tathāgato vācaṃ jānāti abhūtaṃ atacchaṃ anatthasaṃhitaṃ. Sā ca paresaṃ piyā manāpā, na taṃ tathāgato vācaṃ bhāsati. Yampi tathāgato vācaṃ jānāti bhūtaṃ tacchaṃ anatthasaṃhitaṃ, sā ca paresaṃ piyā manāpā, tampi tathāgato vācaṃ na bhāsati. Yañca kho tathāgato vācaṃ jānāti bhūtaṃ tacchaṃ atthasaṃhitaṃ, sā ca paresaṃ piyā manāpā, tatra kālaññū tathāgato hoti tassā vācāya veyyākaraṇāyā』』ti (ma. ni. 2.86).

Evaṃ sammā gadattāpi sugatoti veditabbo.

Sabbathā viditalokattā pana lokavidū. So hi bhagavā sabhāvato samudayato nirodhato nirodhūpāyatoti sabbathā lokaṃ avedi aññāsi paṭivijjhi. Yathāha –

『『Yattha kho, āvuso, na jāyati na jīyati na mīyati na cavati na upapajjati, nāhaṃ taṃ gamanena lokassa antaṃ ñāteyyaṃ daṭṭheyyaṃ patteyyanti vadāmi. Na cāhaṃ, āvuso, appatvāva lokassa antaṃ dukkhassa antakiriyaṃ vadāmi. Api cāhaṃ, āvuso, imasmiṃyeva byāmamatte kaḷevare sasaññimhi samanake lokañca paññapemi lokasamudayañca lokanirodhañca lokanirodhagāminiñca paṭipadaṃ (saṃ. ni. 1.107; a. ni. 4.45).

『『Gamanena na pattabbo, lokassanto kudācanaṃ;

Na ca appatvā lokantaṃ, dukkhā atthi pamocanaṃ.

『『Tasmā have lokavidū sumedho, lokantagū vusitabrahmacariyo;

Lokassa antaṃ samitāvi ñatvā, nāsīsatī lokamimaṃ parañcā』』ti. (saṃ. ni. 1.107; a. ni. 4.45);

Api ca – tayo lokā saṅkhāraloko sattaloko okāsalokoti. Tattha 『『eko loko sabbe sattā āhāraṭṭhitikā』』ti (paṭi. ma. 1.112) āgataṭṭhāne saṅkhāraloko veditabbo. 『『Sassato lokoti vā asassato lokoti vā』』ti (dī. ni. 1.421; ma. ni. 1.269; saṃ. ni. 4.416; vibha. 937) āgataṭṭhāne sattaloko.

『『Yāvatā candimasūriyā pariharanti, disā bhanti virocamānā;

Tāva sahassadhā loko, ettha te vattatī vaso』』ti. (ma. ni. 1.503) –

Āgataṭṭhāne okāsaloko. Tampi bhagavā sabbathā avedi. Tathā hissa 『『eko loko sabbe sattā āhāraṭṭhitikā. Dve lokā nāmañca rūpañca. Tayo lokā tisso vedanā. Cattāro lokā cattāro āhārā. Pañca lokā pañcupādānakkhandhā. Cha lokā cha ajjhattikāni āyatanāni. Satta lokā satta viññāṇaṭṭhitiyo. Aṭṭha lokā aṭṭha lokadhammā. Nava lokā nava sattāvāsā. Dasa lokā dasāyatanāni. Dvādasa lokā dvādasāyatanāni. Aṭṭhārasalokā aṭṭhārasa dhātuyo』』ti (paṭi. ma. 1.112) ayaṃ saṅkhāralokopi sabbathā vidito.

Yasmā panesa sabbesampi sattānaṃ āsayaṃ jānāti, anusayaṃ jānāti, caritaṃ jānāti, adhimuttiṃ jānāti, apparajakkhe mahārajakkhe tikkhindriye mudindriye, svākāre dvākāre, suviññāpaye duviññāpaye, bhabbe abhabbe satte jānāti. Tasmāssa sattalokopi sabbathā vidito. Yathā ca sattaloko, evaṃ okāsalokopi. Tathā hesa ekaṃ cakkavāḷaṃ āyāmato ca vitthārato ca yojanānaṃ dvādasa satasahassāni catutiṃsa satāni ca paññāsañca yojanāni. Parikkhepato –

Sabbaṃ satasahassāni, chattiṃsa parimaṇḍalaṃ;

Dasa ceva sahassāni, aḍḍhuḍḍhāni satāni ca.

Tattha –

Duve satasahassāni, cattāri nahutāni ca;

Ettakaṃ bahalattena, saṅkhātāyaṃ vasundharā.

Tassāyeva sandhārakaṃ –

Cattāri satasahassāni, aṭṭheva nahutāni ca;

Ettakaṃ bahalattena, jalaṃ vāte patiṭṭhitaṃ.

Tassāpi sandhārako –

Nava satasahassāni, māluto nabhamuggato;

Saṭṭhi ceva sahassāni, esā lokassa saṇṭhiti.

Evaṃ saṇṭhite cettha yojanānaṃ –

Caturāsīti sahassāni, ajjhogāḷho mahaṇṇave;

Accuggato tāvadeva, sineru pabbatuttamo.

Tato upaḍḍhupaḍḍhena, pamāṇena yathākkamaṃ;

Ajjhogāḷhuggatā dibbā, nānāratanacittitā.

Yugandharo īsadharo, karavīko sudassano;

Nemindharo vinatako, assakaṇṇo giri brahā.

Ete satta mahāselā, sinerussa samantato;

Mahārājānamāvāsā, devayakkhanisevitā.

Yojanānaṃ satānucco, himavā pañca pabbato;

Yojanānaṃ sahassāni, tīṇi āyatavitthato.

Caturāsītisahassehi, kūṭehi paṭimaṇḍito;

Tipañcayojanakkhandha-parikkhepā nagavhayā.

Paññāsayojanakkhandha-sākhāyāmā samantato;

Satayojanavitthiṇṇā, tāvadeva ca uggatā;

Jambū yassānubhāvena, jambudīpo pakāsito. (visuddhi. 1.137; dha. sa. aṭṭha. 584);

Yañcetaṃ jambuyā pamāṇaṃ, etadeva asurānaṃ cittapāṭaliyā, garuḷānaṃ simbalirukkhassa, aparagoyāne kadambassa, uttarakurūsu kapparukkhassa, pubbavidehe sirīsassa, tāvatiṃsesu pāricchattakassāti. Tenāhu porāṇā –

『『Pāṭalī simbalī jambū, devānaṃ pāricchattako;

Kadambo kapparukkho ca, sirīsena bhavati sattamaṃ.

『『Dve asīti sahassāni, ajjhogāḷho mahaṇṇave;

Accuggato tāvadeva, cakkavāḷasiluccayo;

Parikkhipitvā taṃ sabbaṃ, lokadhātumayaṃ ṭhito』』ti. (visuddhi. 1.137; dha. sa. aṭṭha. 584);

Tattha candamaṇḍalaṃ ekūnapaññāsayojanaṃ, sūriyamaṇḍalaṃ paññāsayojanaṃ, tāvatiṃsabhavanaṃ dasasahassayojanaṃ, tathā asurabhavanaṃ avīcimahānirayo jambudīpo ca. Aparagoyānaṃ sattasahassayojanaṃ. Tathā pubbavideho. Uttarakuru aṭṭhasahassayojano. Ekameko cettha mahādīpo pañcasatapañcasataparittadīpaparivāro. Taṃ sabbampi ekaṃ cakkavāḷaṃ ekā lokadhātu. Tadantaresu lokantarikanirayā . Evaṃ anantāni cakkavāḷāni anantā lokadhātuyo bhagavā anantena buddhañāṇena avedi aññāsi paṭivijjhi. Evamassa okāsalokopi sabbathā vidito. Evampi sabbathā viditalokattā lokavidū.

Attano pana guṇehi visiṭṭhatarassa kassaci abhāvato natthi etassa uttaroti anuttaro. Tathā hesa sīlaguṇenapi sabbaṃ lokaṃ abhibhavati samādhi…pe… paññā… vimutti… vimuttiñāṇadassanaguṇenapi. Sīlaguṇenapi asamo asamasamo appaṭimo appaṭibhāgo appaṭipuggalo…pe… vimuttiñāṇadassanaguṇenapi. Yathāha – 『『na kho panāhaṃ passāmi sadevake loke…pe… sadevamanussāya attanā sīlasampannatara』』nti (saṃ. ni. 1.173; a. ni. 4.21) vitthāro.

Evaṃ aggapasādasuttādīni (a. ni. 4.34; itivu. 90) 『『na me ācariyo atthī』』tiādikā (ma. ni. 1.285; mahāva. 11; kathā. 405; mi. pa. 4.5.11) gāthāyo ca vitthāretabbā.

Purisadamme sāretīti purisadammasārathi, dameti vinetīti vuttaṃ hoti. Tattha purisadammāti adantā dametuṃ yuttā tiracchānapurisāpi manussapurisāpi amanussapurisāpi . Tathā hi bhagavatā tiracchānapurisāpi apalālo nāgarājā cūḷodaro mahodaro aggisikho dhūmasikho aravāḷo nāgarājā dhanapālako hatthīti evamādayo damitā nibbisā katā, saraṇesu ca sīlesu ca patiṭṭhāpitā. Manussapurisāpi saccakanigaṇṭhaputtaambaṭṭhamāṇavapokkharasātisoṇadantakūṭadantādayo. Amanussapurisāpi āḷavakasūcilomakharalomayakkhasakkadevarājādayo damitā vinītā vicitrehi vinayanūpāyehi. 『『Ahaṃ kho kesi purisadamme saṇhenapi vinemi, pharusenapi vinemi, saṇhapharusenapi vinemī』』ti (a. ni. 4.111) idañcettha suttaṃ vitthāretabbaṃ. Api ca bhagavā visuddhasīlādīnaṃ paṭhamajjhānādīni sotāpannādīnañca uttarimaggapaṭipadaṃ ācikkhanto dantepi dametiyeva.

Atha vā anuttaro purisadammasārathīti ekamevidaṃ atthapadaṃ. Bhagavā hi tathā purisadamme sāreti, yathā ekapallaṅkeneva nisinnā aṭṭha disā asajjamānā dhāvanti. Tasmā 『『anuttaro purisadammasārathī』』ti vuccati. 『『Hatthidamakena, bhikkhave, hatthi dammo sārito ekaṃyeva disaṃ dhāvatī』』ti idañcettha suttaṃ (ma. ni. 3.312) vitthāretabbaṃ.

Vīriyavāti ariyamaggena sabbapāpakehi virato. Pahūti pabhū. Visavīti parasantāne vīriyuppādako. Alamattoti samatthacitto.

Viratoti ariyamaggena viratattā āyatiṃ appaṭisandhiko. Sabbapāpakehi nirayadukkhaṃ aticcāti āyatiṃ appaṭisandhitāya nirayadukkhaṃ aticca ṭhito. Vīriyavāsoti vīriyaniketo. So vīriyavāti so khīṇāsavo 『『vīriyavā』』ti vattabbataṃ arahati. Padhānavā vīro tādīti imāni panassa thutivacanāni. So hi padhānavā maggajjhānapadhānena, vīro kilesārividdhaṃsanasamatthatāya, tādi nibbikāratāya pavuccate tathattāti tathārūpo 『『vīriyavā』』ti pavuccati.

Te kāmakāminoti ete rūpādivatthukāme icchantā. Rāgarāginoti rāgena rañjitā. Saññāsaññinoti rāgasaññāya saññino. Nakāme kāmetīti rūpādivatthukāme na pattheti. Akāmoti kāmehi virahito. Nikkāmoti nikkantakāmo.

Sabbaññutaññāṇanti tiyaddhagataṃ sabbaneyyapathaṃ jānātīti sabbaññū, tassa bhāvo sabbaññutā, sabbaññutā eva ñāṇaṃ sabbaññutaññāṇaṃ, sabbaññutaññāṇasaṅkhātaṃ nettañca vāsanāya saha kilese parājetvā jitattā jinabhāvo ca apubbaṃ acarimaṃ apure apacchā ekasmiṃ khaṇe ekasmiṃ kāle uppanno pubbantato uddhaṃ pannoti uppanno.

66.Tejī tejasāti tejena samannāgato tejasā abhibhuyya. Yamahaṃ vijaññaṃ jātijarāya idha vippahānanti yaṃ ahaṃ jātijarāya pahānabhūtaṃ dhammaṃ idheva jāneyyaṃ.

Jagatīti pathavī. Sabbaṃ ākāsagatanti sakalaṃ ākāse pavattaṃ patthaṭaṃ. Tamagatanti tamameva tamagataṃ andhakāraṃ yathā gūthagataṃ muttagatanti. Abhivihaccāti nāsetvā. Andhakāraṃ vidhamitvāti cakkhuviññāṇuppattinivārakaṃ andhakāraṃ palāpetvā. Ālokaṃ dassayitvāti sūriyālokaṃ dassayitvā. Ākāseti ajaṭākāse. Antalikkheti antaradhātusamatthatucchokāse. Gaganapatheti devatānaṃ gamanamagge gacchati. Sabbaṃ abhisaṅkhārasamudayanti sakalaṃ kammaṃ samudayaṃ uppādaṃ, taṇhanti attho. Kilesatamaṃ avijjandhakāraṃ vidhamitvāti kilesatamasaṅkhātaṃ aññāṇaṃ avijjandhakāraṃ nīharitvā nāsetvā. Ñāṇālokaṃ paññālokaṃ dassayitvā. Vatthukāme parijānitvāti rūpādivatthukāme ñātatīraṇapariññāya jānitvā. Kilesakāme pahāyāti upatāpanasaṅkhāte kilesakāme pahānapariññāya pajahitvā.

  1. Athassa bhagavā taṃ dhammaṃ ācikkhanto uparūparigāthāyo abhāsi. Tattha nekkhammaṃ daṭṭhu khematoti nibbānañca nibbānagāminiñca paṭipadaṃ 『『khema』』nti disvā. Uggahitanti taṇhāvasena diṭṭhivasena gahitaṃ. Nirattaṃ vāti nirassitabbaṃ vā, muñcitabbanti vuttaṃ hoti. Mā te vijjitthāti mā te ahosi. Kiñcananti rāgādikiñcanaṃ, tampi te mā vijjittha.

Muñcitabbanti muñcitvā na puna gahetabbaṃ. Vijahitabbanti cajitabbaṃ. Vinodetabbanti khipitabbaṃ. Byantīkātabbanti vigatantaṃ kātabbaṃ . Anabhāvaṃ gametabbanti anu anu abhāvaṃ gametabbaṃ.

68-9.Pubbeti atīte saṅkhāre ārabbha uppannakilesā. Brāhmaṇāti bhagavā jatukaṇṇiṃ ālapati. Sesaṃ sabbattha pākaṭameva.

Evaṃ bhagavā idampi suttaṃ arahattanikūṭeneva desesi, desanāpariyosāne ca pubbasadiso eva dhammābhisamayo ahosīti.

Saddhammappajjotikāya cūḷaniddesa-aṭṭhakathāya

Jatukaṇṇimāṇavasuttaniddesavaṇṇanā niṭṭhitā.

  1. Bhadrāvudhamāṇavasuttaniddesavaṇṇanā

  2. Dvādasame bhadrāvudhasutte – okañjahanti ālayaṃ jahaṃ. Taṇhacchidanti taṇhākāyacchidaṃ. Anejanti lokadhammesu nikkampaṃ. Nandiñjahanti anāgatarūpādipatthanājahaṃ. Ekā eva hi sā taṇhā, thutivasena idha nānappakārato vuttā. Kappañjahanti duvidhaṃ kappajahaṃ. Abhiyāceti ativiya yācāmi. Sutvāna nāgassa apanamissanti itoti nāgassa tava bhagavato vacanaṃ sutvā ito pāsāṇakacetiyato bahujanā pakkamissantīti adhippāyo.

Yeupayupādānāti taṇhādiṭṭhīhi upagantvā gahitā. Cetaso adhiṭṭhānāti citte patiṭṭhitā. Abhinivesānusayāti patiṭṭhahitvā āgantvā sayitā.

71.Janapadehi saṅgatāti aṅgādīhi janapadehi idha samāgatā. Viyākarohīti dhammaṃ desehi.

Saṅgatāti ete khattiyādayo ekībhūtā. Samāgatāti vuttappakārehi janapadehi āgatā. Samohitāti rāsībhūtā. Sannipatitāti adhiyogā.

  1. Athassa āsayānulomena dhammaṃ desento bhagavā uparūparigāthāyo abhāsi. Tattha ādānataṇhanti rūpādīnaṃ ādāyikaṃ gahaṇataṇhaṃ, taṇhupādānanti vuttaṃ hoti. Yaṃ yañhi lokasmimupādiyantīti etesu uddhādibhedesu yaṃ yaṃ gaṇhanti. Teneva māro anvetijantunti teneva upādānapaccayanibbattakammābhisaṅkhāranibbattavasena paṭisandhikkhandhamāro taṃ sattaṃ anugacchati.

73.Tasmā pajānanti tasmā etamādīnavaṃ aniccādivasena vā saṅkhāre pajānanto. Ādānasatte iti pekkhamāno, pajaṃ imaṃ maccudheyye visattanti ādātabbaṭṭhena ādānesu rūpādīsu satte sabbaloke imaṃ pajaṃ maccudheyye laggaṃ pekkhamāno , ādānasatte vā ādānābhiniviṭṭhe puggale ādānasaṅgahetuñca imaṃ pajaṃ maccudheyye laggaṃ tato vītikkamituṃ asamatthaṃ iti pekkhamāno kiñcanaṃ sabbaloke na upādiyethāti. Sesaṃ sabbattha pākaṭameva.

Evaṃ bhagavā idampi suttaṃ arahattanikūṭeneva desesi, desanāpariyosāne ca pubbasadiso eva dhammābhisamayo ahosīti.

Saddhammappajjotikāya cūḷaniddesa-aṭṭhakathāya

Bhadrāvudhasuttaniddesavaṇṇanā niṭṭhitā.

  1. Udayamāṇavasuttaniddesavaṇṇanā

  2. Terasame udayasutte – aññāvimokkhanti paññānubhāvanijjhānaṃ taṃ vimokkhaṃ pucchati.

Paṭhamenapi jhānena jhāyīti vitakkavicārapītisukhacittekaggatāsampayuttena pañcaṅgikena paṭhamajjhānena jhāyatīti jhāyī. Dutiyenāti pītisukhacittekaggatāsampayuttena. Tatiyenāti sukhacittekaggatāsampayuttena. Catutthenāti upekkhācittekaggatāsampayuttena. Savitakkasavicārenapi jhānena jhāyīti catukkanayapañcakanayesu paṭhamajjhānena savitakkasavicārenapi jhānena jhāyatīti jhāyī. Avitakkavicāramattenāti pañcakanaye dutiyena jhānena. Avitakkaavicārenāti dutiyatatiyādiavasesajhānena. Sappītikenāti pītisampayuttena dukatikajhānena. Nippītikenāti pītivirahitena tadavasesajhānena. Sātasahagatenāti sukhasahagatena tikacatukkajhānena. Upekkhāsahagatenāti catukkapañcakena. Suññatenapīti suññatavimokkhasampayuttena. Animittenapīti aniccanimittaṃ dhuvanimittaṃ animittañca ugghāṭetvā paṭiladdhena animittenapi jhānena jhāyatīti jhāyī. Appaṇihitenapīti maggāgamanavasena paṇidhiṃ sodhetvā pariyādiyitvā phalasamāpattivasena appaṇihitenapi. Lokiyenapīti lokiyena paṭhamadutiyatatiyacatutthena.

Lokuttarenapīti teneva lokuttarasampayuttena. Jhānaratoti jhānesu abhirato. Ekattamanuyuttoti ekattaṃ ekībhāvaṃ anuyutto payutto. Sadatthagarukoti sakatthagaruko, ka-kārassāyaṃ da-kāro kato. Sadatthoti ca arahattaṃ veditabbaṃ. Tañhi attūpanibaddhaṭṭhena attānaṃ avijahanaṭṭhena attano paramatthaṭṭhena ca attano atthattā sakatthoti vuccati. Phalasamāpattisamāpajjanavasena sakatthagaruko, 『『nibbānagaruko』』ti eke. Arajoti nikkileso. Virajoti vigatakileso. Nirajoti apanītakileso , 『『vitarajo』』tipi pāṭho, soyevattho. Rajāpagatoti kilesehi dūrībhūto. Rajavippahīnoti kilesappahīno. Rajavippayuttoti kilesehi mutto.

Pāsāṇake cetiyeti pāsāṇapiṭṭhe pārāyanasuttantadesitaṭṭhāne. Sabbossukkapaṭippassaddhattāti sabbesaṃ kilesaussukkānaṃ paṭippassaddhattā, nāsitattā āsīno.

Kiccākiccanti 『『idaṃ kattabbaṃ, idaṃ na kattabba』』nti evaṃ manasā cintetabbaṃ. Karaṇīyākaraṇīyanti kāyadvārena avassaṃ idaṃ karaṇīyaṃ, idaṃ na karaṇīyanti evaṃ karaṇīyākaraṇīyaṃ. Pahīnanti vissaṭṭhaṃ. Vasippattoti paguṇabhāvappatto.

  1. Atha bhagavā yasmā udayo catutthajjhānalābhī, tasmāssa paṭiladdhajhānavasena nānappakārato aññāvimokkhaṃ dassento uparūparigāthamāha. Tattha pahānaṃ kāmacchandānanti yadidaṃ paṭhamaṃ jhānaṃ nibbattentassa kāmacchandapahānaṃ, tampi aññāvimokkhanti pabrūmi. Evaṃ sabbapadāni yojetabbāni.

Yā cittassa akalyatāti cittassa gilānabhāvo. Gilāno hi akallakoti vuccati. Vinayepi vuttaṃ – 『『nāhaṃ, bhante, akallako』』ti (pārā. 151). Akammaññatāti cittagelaññasaṅkhātova akammaññatākāro. Olīyanāti olīyanākāro. Iriyāpathikacittañhi iriyāpathaṃ sandhāretuṃ asakkontaṃ rukkhe vagguli viya khīle laggitaphāṇitavārako viya ca olīyati, tassa taṃ ākāraṃ sandhāya 『『olīyanā』』ti vuttaṃ. Dutiyapadaṃ upasaggavasena vaḍḍhitaṃ. Līnāti avipphārikatāya paṭikuṭitaṃ. Itare dve ākārabhāvaniddesā. Thinanti sappipiṇḍo viya avipphārikatāya ghanabhāvena ṭhitaṃ. Thiyanāti ākāraniddeso. Thiyitabhāvo thiyitattaṃ, avipphāravaseneva thaddhatāti attho (dha. sa. aṭṭha. 1162).

76.Upekkhāsatisaṃsuddhanti catutthajjhānaupekkhāsatīhi saṃsuddhaṃ. Dhammatakkapurejavanti iminā tasmiṃ catutthajjhānavimokkhe ṭhatvā jhānaṅgāni vipassitvā adhigataṃ arahattavimokkhaṃ vadati. Arahattavimokkhassa hi maggasampayuttasammāsaṅkappādibhedo dhammatakko purejavo hoti. Tenāha 『『dhammatakkapurejava』』nti. Avijjāya pabhedananti etameva ca aññāvimokkhaṃ avijjāpabhedanasaṅkhātaṃ nibbānaṃ nissāya jātattā kāraṇopacārena 『『avijjāya pabhedana』』nti brūmīti.

Yā catutthe jhāne upekkhāti ettha upapattito ikkhatīti upekkhā, samaṃ passati apakkhapatitā hutvā passatīti attho. Upekkhanāti ākāraniddeso. Ajjhupekkhanāti upasaggavasena padaṃ vaḍḍhitaṃ. Cittasamatāti cittassekaggabhāvo. Cittappassaddhatāti cittassa ūnātirittavajjitabhāvo. Majjhattatāti cittassa majjhe ṭhitabhāvo.

  1. Evaṃ avijjāpabhedavacanena vuttaṃ nibbānaṃ sutvā 『『taṃ kissa vippahānena vuccatī』』ti pucchanto 『『kiṃsu saṃyojano』』ti gāthamāha. Tattha kiṃsu saṃyojanoti kiṃsaṃyojano. Vicāraṇanti vicāraṇakāraṇaṃ. Kissassa vippahānenāti kiṃnāmakassa assa dhammassa vippahānena.

  2. Athassa bhagavā tamatthaṃ byākaronto 『『nandisaṃyojano』』ti gāthamāha. Tattha vitakkassāti kāmavitakkādiko vitakko assa.

  3. Idāni tassa nibbānassa maggaṃ pucchanto 『『kathaṃ satassā』』ti gāthamāha. Tattha viññāṇanti abhisaṅkhāraviññāṇaṃ.

80.

Athassa maggaṃ kathento bhagavā 『『ajjhattañcā』』ti gāthamāha. Tattha evaṃ satassāti evaṃ satassa sampajānassa. Sesaṃ sabbattha pākaṭameva.

Evaṃ bhagavā idampi suttaṃ arahattanikūṭeneva desesi, desanāpariyosāne ca pubbasadisova dhammābhisamayo ahosīti.

Saddhammappajjotikāya cūḷaniddesa-aṭṭhakathāya

Udayamāṇavasuttaniddesavaṇṇanā niṭṭhitā.

  1. Posālamāṇavasuttaniddesavaṇṇanā

  2. Cuddasame posālasutte – yo atītaṃ ādisatīti yo bhagavā attano ca paresañca 『『ekampi jāti』』ntiādibhedaṃ atītaṃ ādisati.

Ekampi jātinti ekampi paṭisandhimūlakaṃ cutipariyosānaṃ ekabhavapariyāpannaṃ khandhasantānaṃ. Esa nayo dvepi jātiyotiādīsu. Anekepi saṃvaṭṭakappetiādīsu pana parihāyamāno kappo saṃvaṭṭakappo, tadā sabbesaṃ brahmaloke sannipatanato. Vaḍḍhamāno kappo vivaṭṭakappo, tadā brahmalokato sattānaṃ vivaṭṭanato. Tattha saṃvaṭṭena saṃvaṭṭaṭṭhāyī gahito hoti taṃmūlakattā, vivaṭṭena ca vivaṭṭaṭṭhāyī. Evañhi sati yāni tāni 『『cattārimāni, bhikkhave, kappassa asaṅkhyeyyāni. Katamāni cattāri? Saṃvaṭṭo saṃvaṭṭaṭṭhāyī vivaṭṭo vivaṭṭaṭṭhāyī』』ti vuttāni (a. ni. 4.156), tāni pariggahitāni honti. Saṃvaṭṭakappe vivaṭṭakappeti ca kappassa addhaṃ gahetvā vuttaṃ. Saṃvaṭṭavivaṭṭakappeti sakalaṃ kappaṃ gahetvā vuttaṃ. Kathaṃ anussaratīti ce? Amutrāsintiādinā nayena. Tattha amutrāsinti amumhi saṃvaṭṭakappe ahaṃ amumhi bhave vā yoniyā vā gatiyā vā viññāṇaṭṭhitiyā vā sattāvāse vā sattanikāye vā āsiṃ. Evaṃnāmoti tisso vā phusso vā. Evaṃgottoti kaccāno vā kassapo vā . Idamassa atītabhave attano nāmagottānussaraṇavasena vuttaṃ. Sace pana tasmiṃ kāle attano vaṇṇasampattiṃ vā lūkhapaṇītajīvitabhāvaṃ vā sukhadukkhabahulataṃ vā appāyukadīghāyukabhāvaṃ vā anussaritukāmo, tampi anussaratiyeva. Tenāha – 『『evaṃvaṇṇo evamāyupariyanto』』ti. Tattha evaṃvaṇṇoti odāto vā sāmo vā. Evamāhāroti sālimaṃsodanāhāro vā pavattaphalabhojano vā. Evaṃ sukhadukkhapaṭisaṃvedīti anekappakārena kāyikacetasikānaṃ sāmisanirāmisādippabhedānaṃ vā sukhadukkhānaṃ paṭisaṃvedī. Evamāyupariyantoti evaṃ vassasataparamāyupariyanto vā caturāsīti kappasahassaparamāyupariyanto vā.

So tato cuto amutra udapādinti so ahaṃ tato bhavato yonito gatito viññāṇaṭṭhitito sattāvāsato sattanikāyato vā cuto puna amukasmiṃ nāma bhave yoniyā gatiyā viññāṇaṭṭhitiyā sattāvāse sattanikāye vā udapādiṃ. Tatrāpāsinti atha tatrāpi bhave yoniyā gatiyā viññāṇaṭṭhitiyā sattāvāse sattanikāye vā puna ahosiṃ. Evaṃnāmotiādivuttanayameva.

Api ca – yasmā amutrāsinti idaṃ anupubbena ārohantassa yāvadicchakaṃ anussaraṇaṃ. So tato cutoti paṭinivattantassa paccavekkhaṇaṃ. Tasmā idhūpapannoti imissā idhūpapattiyā anantaramevassa upapattiṭṭhānaṃ sandhāya amutra udapādinti idaṃ vuttanti veditabbaṃ. Tatrāpāsinti evamādi panassa tatrā imissā upapattiyā antare upapattiṭṭhāne nāmagottādīnaṃ anussaraṇadassanatthaṃ vuttaṃ. So tato cuto idhūpapannoti svāhaṃ tato anantarūpapattiṭṭhānato cuto idha asukasmiṃ nāma khattiyakule vā brāhmaṇakule vā nibbatto.

Ititi evaṃ. Sākāraṃ sauddesanti nāmagottavasena sauddesaṃ, vaṇṇādivasena sākāraṃ. Nāmagottena hi satto 『『tisso kassapo』』ti uddisiyati, vaṇṇādīhi 『『odāto sāmo』』ti nānattato paññāyati. Tasmā nāmagottaṃ uddeso, itare ākārāti. Pubbenivāsanti pubbe atītajātīsu nivuṭṭhakkhandhā pubbenivāso. Nivuṭṭhāti ajjhāvuṭṭhā anubhūtā attano santāne uppajjitvā niruddhā, nivuṭṭhadhammā vā. Nivuṭṭhāti gocaranivāsena nivuṭṭhā, attano viññāṇena viññātā paricchinnā, paraviññāṇena viññātāpi vā chinnavaṭumakānussaraṇādīsu. Te buddhānaṃyeva labbhanti. Taṃ pubbenivāsaṃ ādisati katheti. Paresaṃ atītanti aññesaṃ parapuggalānaṃ pubbenivāsaṃ ekampi jātintiādinā nayena ādisati.

Mahāpadāniyasuttantanti mahāpurisānaṃ apadānaniyuttaṃ mahāpadānasuttaṃ (dī. ni. 2.1 ādayo). Mahāsudassaniyasuttantanti mahāsudassanassa sampattiyuttaṃ mahāsudassanasuttaṃ (dī. ni. 2.241 ādayo). Mahāgovindiyasuttantanti mahāgovindabrāhmaṇassa apadānaniyuttaṃ mahāgovindasuttaṃ (dī. ni. 2.293 ādayo). Māghadeviyasuttantanti maghadevarañño apadānaniyuttaṃ maghadevasuttaṃ (ma. ni. 2.308 ādayo). Satānusāriññāṇaṃ hotīti pubbenivāsānussatisampayuttañāṇaṃ hoti.

Yāvatakaṃ ākaṅkhatīti yattakaṃ ñātuṃ icchati, tattakaṃ jānissāmīti ñāṇaṃ peseti. Athassa dubbalapattapuṭe pakkhandanārādho viya appaṭihataṃ anivāritaṃ ñāṇaṃ gacchati. Tena yāvatakaṃ ākaṅkhati, tāvatakaṃ anussarati. Bodhijanti bodhiyā mūle jātaṃ. Ñāṇaṃ uppajjatīti catumaggañāṇaṃ uppajjati. Ayamantimā jātīti tena ñāṇena jātimūlassa pahīnattā puna 『『ayamantimā jāti, natthidāni punabbhavo』』ti (dī. ni. 2.31) aparampi ñāṇaṃ uppajjati. Indriyaparopariyattañāṇanti ettha upari 『『sattāna』』nti padaṃ idheva āharitvā sattānaṃ indriyaparopariyattañāṇanti yojetabbaṃ. Parāni ca aparāni ca 『『parāparānī』』ti vattabbe sandhivasena ro-kāraṃ katvā 『『paroparānī』』ti vuccati. Paroparānaṃ bhāvo paropariyaṃ, paropariyameva paropariyattaṃ, veneyyasattānaṃ saddhādīnaṃ pañcannaṃ indriyānaṃ paropariyattaṃ indriyaparopariyattaṃ, indriyaparopariyattassa ñāṇaṃ indriyaparopariyattañāṇaṃ, indriyānaṃ uttamānuttamabhāvañāṇanti attho. 『『Indriyavarovariyattañāṇa』』ntipi pāṭho, varāni ca avarāni ca varovariyāni, varovariyānaṃ bhāvo varovariyattanti yojetabbaṃ. Avariyānīti ca uttamānīti attho. Atha vā – parāni ca oparāni ca paroparāni, tesaṃ bhāvo paropariyattanti yojetabbaṃ. Oparānīti ca orānīti vuttaṃ hoti, lāmakānīti attho 『『paroparāyassa samecca dhammā』』tiādīsu (a. ni. 4.5; su. ni. 479) viya. 『『Indriyaparopariyatte ñāṇa』』nti bhummavacanenapi pāṭho (paṭi. ma. aṭṭha. 1.1.68).

Tathāgatassāti yathā vipassiādayo pubbakā isayo āgatā, tathā āgatassa. Yathā ca te gatā, tathā gatassa. Tathāgatabalanti aññehi asādhāraṇaṃ tathāgatasseva balaṃ. Yathā vā pubbabuddhānaṃ balaṃ puññussayasampattiyā āgataṃ, tathā āgatabalantipi attho. Tattha duvidhaṃ tathāgatassa balaṃ kāyabalañca ñāṇabalañca. Tesu kāyabalaṃ hatthikulānusārena veditabbaṃ. Vuttañhetaṃ porāṇehi –

『『Kāḷāvakañca gaṅgeyyaṃ, paṇḍaraṃ tambapiṅgalaṃ;

Gandhamaṅgalahemañca, uposathachaddantime dasā』』ti. (ma. ni. aṭṭha. 1.148; saṃ. ni. aṭṭha. 2.2.22; a. ni. aṭṭha. 3.10.21; vibha. aṭṭha. 760; udā. aṭṭha. 75; paṭi. ma. aṭṭha. 2.2.44);

Yadetaṃ pakatihatthiggaṇanāya hatthīnaṃ koṭisahassassa, purisagaṇanāya dasannaṃ purisakoṭisahassānaṃ balaṃ hoti, idaṃ tāva tathāgatassa kāyabalaṃ. Ñāṇabalaṃ pana mahāsīhanāde (ma. ni. 1.146 ādayo) āgataṃ dasabalañāṇaṃ catuvesārajjañāṇaṃ aṭṭhasu parisāsu akampanañāṇaṃ catuyoniparicchedakañāṇaṃ pañcagatiparicchedakañāṇaṃ saṃyuttake (saṃ. ni. 2.33-34) āgatāni tesattati ñāṇāni sattasattati ñāṇānīti evaṃ aññānipi anekāni ñāṇasahassāni, etaṃ ñāṇabalaṃ nāma. Idhāpi ñāṇabalameva adhippetaṃ, ñāṇañhi akampiyaṭṭhena upathambhakaṭṭhena ca balanti (paṭi. ma. aṭṭha. 2.2.44) vuttaṃ.

Sattānaṃ āsayānusaye ñāṇanti ettha rūpādīsu khandhesu chandarāgena sattā visattāti sattā. Vuttañhetaṃ bhagavatā –

『『Rūpe kho, rādha, yo chando yo rāgo yā nandī yā taṇhā, tatra satto tatra visatto, tasmā 『satto』ti vuccati . Vedanāya… saññāya… saṅkhāresu… viññāṇe yo chando yo rāgo yā nandī yā taṇhā, tatra satto tatra visatto, tasmā 『satto』ti vuccatī』』ti (saṃ. ni. 3.161; mahāni. 7).

Akkharacintakā pana atthaṃ avicāretvā 『『nāmamattameta』』nti icchanti. Yepi atthaṃ vicārenti, te satvayogena sattāti icchanti. Tesaṃ sattānaṃ āsayanti nissayanti etthāti āsayo , micchādiṭṭhiyā sammādiṭṭhiyā vā kāmādīhi nekkhammādīhi vā paribhāvitassa cittasantānassetaṃ adhivacanaṃ. Sattasantāne anusenti anupavattantīti anusayā, thāmagatānaṃ kāmarāgādīnaṃ etaṃ adhivacanaṃ. Āsayo ca anusayo ca āsayānusayo. Jātiggahaṇena ca dvandasamāsavasena ca ekavacanaṃ veditabbaṃ. Yasmā caritādhimuttiyo āsayānusayasaṅgahitā, tasmā uddese caritādhimuttīsu ñāṇāni āsayānusayañāṇeneva saṅgahetvā 『『āsayānusaye ñāṇa』』nti vuttaṃ.

Yamakapāṭihīre ñāṇanti ettha aggikkhandhaudakadhārādīnaṃ apubbaṃ acarimaṃ sakiṃyeva pavattito yamakaṃ, assaddhiyādīnaṃ paṭipakkhadhammānaṃ haraṇato pāṭihīraṃ, yamakañca taṃ pāṭihīrañcāti yamakapāṭihīraṃ.

Mahākaruṇāsamāpattiyā ñāṇanti ettha paradukkhe sati sādhūnaṃ hadayakampanaṃ karotīti karuṇā, kināti vā paradukkhaṃ hiṃsati vināsetīti karuṇā, kirīyati vā dukkhitesu pharaṇavasena pasārīyatīti karuṇā, pharaṇakammavasena kammaguṇavasena ca mahatī karuṇā mahākaruṇā, samāpajjanti etaṃ mahākāruṇikāti samāpatti, mahākaruṇā ca sā samāpatti cāti mahākaruṇāsamāpatti, tassaṃ mahākaruṇāsamāpattiyaṃ. Taṃ sampayuttaṃ vā ñāṇaṃ.

Sabbaññutaññāṇaṃ anāvaraṇañāṇanti ettha pañcaneyyapathappabhedaṃ sabbaṃ aññāsīti sabbaññū, sabbaññussa bhāvo sabbaññutā, sabbaññutā eva ñāṇaṃ sabbaññutāñāṇanti vattabbe sabbaññutaññāṇanti vuttaṃ. Saṅkhatāsaṅkhatādibhedā sabbadhammā hi saṅkhāro vikāro lakkhaṇaṃ nibbānaṃ paññattīti pañceva neyyapathā honti. Āvajjanapaṭibaddhattā eva hi natthi tassa āvaraṇanti tadeva anāvaraṇañāṇanti vuccati (paṭi. ma. aṭṭha. 1.1.68).

Sabbatthaasaṅgamappaṭihatamanāvaraṇañāṇanti ettha atītānāgatapaccuppannesu asaṅgaṃ saṅgavirahitaṃ appaṭihataṃ paṭipakkhavirahitaṃ hutvā pavattaṃ āvaraṇavirahitaṃ ñāṇaṃ.

Anāgatampi ādisatīti –

『『Imasmiṃ bhaddake kappe, tayo āsiṃsu nāyakā;

Ahametarahi sambuddho, metteyyo cāpi hessatī』』ti. ca –

『『Asītivassasahassāyukesu , bhikkhave, manussesu metteyyo nāma bhagavā loke uppajjissati arahaṃ sammāsambuddho vijjācaraṇasampanno』』ti ca (dī. ni. 3.107) –

『『Atha kho, bhikkhave, saṅkho nāma rājā yo so yūpo raññā mahāpanādena kārāpito, taṃ yūpaṃ ussāpetvā ajjhāvasitvā taṃ datvā vissajjitvā samaṇabrāhmaṇakapaṇaddhikavaṇibbakayācakānaṃ dānaṃ datvā metteyyassa bhagavato arahato sammāsambuddhassa santike kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajissatī』』ti ca (dī. ni. 3.108) –

『『Anāgate aṭṭhissaro nāma paccekasambuddho bhavissatī』』ti (mi. pa. 4.1.3) ca, 『『sumanissaro nāma paccekasambuddho bhavissatī』』ti ca –

Ādinā nayena devadattādīnaṃ anāgataṃ ācikkhati. Paccuppannampi ādisatīti idaṃ pākaṭameva.

82.Vibhūtarūpasaññissāti samatikkantarūpasaññissa. Sabbakāyappahāyinoti tadaṅgavikkhambhanavasena sabbarūpakāyapahāyino, pahīnarūpabhavapaṭisandhikassāti adhippāyo. Natthi kiñcīti passatoti viññāṇābhāvadassanena 『『natthi kiñcī』』ti passato, ākiñcaññāyatanalābhinoti vuttaṃ hoti. Ñāṇaṃ sakkānupucchāmīti sakkāti bhagavantaṃ ālapanto āha. Tassa puggalassa ñāṇaṃ pucchāmi, kīdisaṃ icchitabbanti. Kathaṃ neyyāti kathañca so netabbo, kathamassa uttariñāṇaṃ uppādetabbanti.

Katamārūpasaññāti ettha rūpasaññāti saññāsīsena vuttarūpāvacarajhānañceva tadārammaṇañca. Rūpāvacarajhānampi hi rūpanti vuccati 『『rūpī rūpāni passatī』』tiādīsu (dha. sa. 248; paṭi. ma. 1.209). Tassa ārammaṇampi 『『bahiddhā rūpāni passati suvaṇṇadubbaṇṇānī』』tiādīsu (dha. sa. 223). Tasmā idha rūpe saññā rūpasaññāti evaṃ saññāsīsena rūpāvacarajhānassetaṃ adhivacanaṃ. Rūpaṃ saññā assāti rūpasaññā, rūpamassa nāmanti vuttaṃ hoti. Evaṃ pathavīkasiṇādibhedassa tadārammaṇassa cetaṃ adhivacananti veditabbaṃ. Idha pana kusalavipākakiriyavasena pañcadasajhānasaṅkhātā rūpasaññā eva adhippetā . Rūpāvacarasamāpattiṃsamāpannassa vāti rūpāvacarakusalajjhānasamāpattiṃ samāpannassa. Upapannassa vāti vipākajjhānavasena tasmiṃ bhave upapannassa. Diṭṭhadhammasukhavihārissa vāti imasmiṃyeva attabhāve kiriyājhānaṃ samāpajjitvā sukhaṃ uppādetvā viharantassa. Arūpasamāpattiyoti ākāsānañcāyatanādīni. Paṭiladdhassāti uppādetvā ṭhitassa. Rūpasaññā vibhūtā hontīti rūpasaññā apagatā honti. Vigatāti vināsitā. 『『Abhāvitā』』tipi pāṭho, sundaro.

Tadaṅgasamatikkamāti tadaṅgappahānavasena atikkamena. Vikkhambhanappahānena pahīnoti arūpajjhānapaṭilābhena vikkhambhanena pahīno. Tassa rūpakāyoti tassa arūpasamāpattipaṭilābhino arūpapuggalassa rūpāvacarakāyo.

Ākiñcaññāyatananti ettha nāssa kiñcananti akiñcanaṃ, antamaso saṅgamattampi assa avasiṭṭhaṃ natthīti vuttaṃ hoti. Akiñcanassa bhāvo ākiñcaññaṃ, ākāsānañcāyatanaviññāṇāpagamassetaṃ adhivacanaṃ, taṃ ākiñcaññaṃ adhiṭṭhānaṭṭhena imissā saññāya āyatananti ākiñcaññāyatanaṃ, ākāse pavattitaviññāṇāpagamārammaṇassa jhānassetaṃ adhivacanaṃ. Viññāṇañcāyatanasamāpattiṃ sato samāpajjitvāti taṃ viññāṇañcāyatanaṃ satokārī hutvā samāpajjitvā. Tato vuṭṭhahitvāti satokārī hutvā tāya samāpattiyā vuṭṭhāya. Taññeva viññāṇanti taṃ ākāse pavattitaṃ mahaggataviññāṇaṃ. Abhāvetīti vināseti. Vibhāvetīti vividhā nāseti. Antaradhāpetīti adassanaṃ gameti.

Kathaṃso netabboti so puggalo kenappakārena jānitabbo. Vinetabboti nānāvidhena jānitabbo. Anunetabboti punappunaṃ cittena kathaṃ gamayitabbo.

83.

Athassa bhagavā tādise puggale attano appaṭihatañāṇataṃ pakāsetvā taṃ ñāṇaṃ byākātuṃ gāthamāha. Tattha viññāṇaṭṭhitiyo sabbā, abhijānaṃ tathāgatoti abhisaṅkhāravasena catasso paṭisandhivasena sattāti evaṃ sabbā viññāṇaṭṭhitiyo abhijānanto tathāgato. Tiṭṭhantamenaṃ jānātīti kammābhisaṅkhāravasena tiṭṭhametaṃ puggalaṃ jānāti – 『『āyatiṃ ayaṃ evaṃgatiko bhavissatī』』ti. Dhimuttanti ākiñcaññāyatanādīsu adhimuttaṃ. Tapparāyaṇanti tammayaṃ.

Viññāṇaṭṭhitiyoti paṭisandhiviññāṇassa ṭhānāni saviññāṇakā khandhā eva. Tattha seyyathāpīti nidassanatthe nipāto yathā manussāti attho. Aparimāṇesupi hi cakkavāḷesu aparimāṇānaṃ manussānaṃ vaṇṇasaṇṭhānādivasena dvepi ekasadisā natthi. Yepi hi katthaci yamakabhātaro vaṇṇena vā saṇṭhānena vā sadisā honti. Tepi ālokitavilokitādīhi visadisāva honti. Tasmā 『『nānattakāyā』』ti vuttā. Paṭisandhisaññā pana nesaṃ tihetukāpi duhetukāpi ahetukāpi hoti. Tasmā 『『nānattasaññino』』ti vuttā. Ekacce ca devāti cha kāmāvacaradevā. Tesu hi kesañci kāyo nīlo hoti, kesañci pītakādivaṇṇo. Saññā pana nesaṃ tihetukāpi duhetukāpi hoti, ahetukā na hoti. Ekacce ca vinipātikāti catuapāyavinimuttā punabbasumātā yakkhinī piyaṅkaramātā phussamittā dhammaguttāti evamādayo aññe ca vemānikā petā. Etesañhi odātakāḷamaṅguracchavisāmavaṇṇādivasena ceva kisathūlarassadīghavasena ca kāyo nānā hoti, manussānaṃ viya tihetukaduhetukāhetukavasena saññāpi. Te pana devā viya na mahesakkhā, kapaṇamanussā viya appesakkhā dullabhaghāsacchādanā dukkhapīḷitā viharanti. Ekacce kāḷapakkhe dukkhitā juṇhapakkhe sukhitā honti, tasmā sukhasamussayato vinipatitattā vinipātikāti vuttā. Ye panettha tihetukā, tesaṃ dhammābhisamayopi hoti piyaṅkaramātādīnaṃ viya.

Brahmakāyikāti brahmapārisajjabrahmapurohitamahābrahmāno. Paṭhamābhinibbattāti te sabbepi paṭhamajjhānena nibbattā. Brahmapārisajjā pana parittena, brahmapurohitā majjhimena, kāyova nesaṃ vipphārikataro hoti. Mahābrahmāno paṇītena, kāyo pana nesaṃ ativipphārikataro hoti. Iti te kāyassa nānattā, paṭhamajjhānavasena saññāya ekattā nānattakāyā ekattasaññinoti vuttā. Yathā ca te, evaṃ catūsu apāyesu sattā. Nirayesu hi kesañci gāvutaṃ, kesañci aḍḍhayojanaṃ, kesañci tigāvutaṃ attabhāvo hoti, devadattassa pana yojanasatiko jāto. Tiracchānesupi keci khuddakā honti, keci mahantā. Pettivisayesupi keci saṭṭhihatthā, keci asītihatthā honti, keci suvaṇṇā, keci dubbaṇṇā. Tathā kālakañcikā asurā. Api cettha dīghapiṭṭhikapetā nāma saṭṭhiyojanikāpi honti. Saññā pana sabbesampi akusalavipākāhetukāva hoti. Iti āpāyikāpi nānattakāyā ekattasaññinoti saṅkhaṃ gacchanti.

Ābhassarāti daṇḍaukkāya acci viya etesaṃ sarīrato ābhā chijjitvā chijjitvā patantī viya sarati visaratīti ābhassarā. Tesu pañcakanaye dutiyatatiyajjhānadvayaṃ parittaṃ bhāvetvā upapannā parittābhā nāma honti. Majjhimaṃ bhāvetvā upapannā appamāṇābhā nāma honti. Paṇītaṃ bhāvetvā upapannā ābhassarā nāma honti. Idha pana ukkaṭṭhaparicchedavasena sabbe gahitā. Sabbesañhi tesaṃ kāyo ekavipphārova hoti, saññā pana avitakkavicāramattā ca avitakkaavicārā cāti nānā.

Subhakiṇhāti subhena vokiṇṇā, subhena sarīrappabhāvaṇṇena ekagghanāti attho. Etesañhi na ābhassarānaṃ viya chijjitvā chijjitvā pabhā gacchatīti. Catukkanaye tatiyassa pañcakanaye catukkassa parittamajjhimapaṇītassa jhānassa vasena parittasubhaappamāṇasubhasubhakiṇhā nāma hutvā nibbattanti. Iti sabbepi te ekattakāyā ceva catutthajjhānasaññāya ekattasaññino cāti veditabbā. Vehapphalāpi catutthaviññāṇaṭṭhitimeva bhajanti. Asaññasattā viññāṇābhāvā ettha saṅgahaṃ na gacchanti, sattāvāsesu gacchanti.

Suddhāvāsā vivaṭṭapakkhe ṭhitā, na sabbakālikā, kappasatasahassampi asaṅkhyeyyampi buddhasuññe loke na uppajjanti. Soḷasakappasahassabbhantare buddhesu uppannesuyeva uppajjanti. Dhammacakkapavattissa (saṃ. ni. 5.1081; mahāva. 13; paṭi. ma. 2.30) bhagavato khandhāvārasadisā honti. Tasmā neva viññāṇaṭṭhitiṃ, na ca sattāvāsaṃ bhajanti. Mahāsīvatthero pana 『『na kho pana so, sāriputta, āvāso sulabharūpo, yo mayā anāvuṭṭhapubbo iminā dīghena addhunā aññatra suddhāvāsehi devehīti iminā suttena (ma. ni. 1.160) suddhāvāsāpi catutthaviññāṇaṭṭhitiṃ catutthasattāvāsañca bhajantī』』ti vadati, taṃ appaṭibāhitattā suttassa anuññātaṃ (a. ni. aṭṭha. 3.7.44-45; paṭi. ma. aṭṭha. 1.1.21).

Sabbaso rūpasaññānaṃ samatikkamāti ettha sabbasoti sabbākārena, sabbāsaṃ vā anavasesānanti attho. Rūpasaññānanti saññāsīsena vuttarūpāvacarajjhānānañceva tadārammaṇānañca. Rūpāvacarajjhānampi hi rūpanti vuccati 『『rūpī rūpāni passatī』』tiādīsu (dha. sa. 248; paṭi. ma. 1.209), tassa ārammaṇampi 『『bahiddhā rūpāni passati suvaṇṇadubbaṇṇānī』』tiādīsu (dha. sa. 223). Tasmā idha 『『rūpe saññā rūpasaññā』』ti evaṃ saññāsīsena vuttarūpāvacarajjhānassetaṃ adhivacanaṃ. Rūpaṃ saññā assāti rūpasaññā, rūpamassa nāmanti vuttaṃ hoti. Evaṃ pathavīkasiṇādibhedassa tadārammaṇassa cetaṃ adhivacananti veditabbaṃ.

Samatikkamāti virāgā nirodhā ca. Kiṃ vuttaṃ hoti? Etāsaṃ kusalavipākakiriyavasena pañcadasannaṃ jhānasaṅkhātānaṃ rūpasaññānaṃ etesañca pathavīkasiṇādivasena aṭṭhannaṃ ārammaṇasaṅkhātānaṃ rūpasaññānaṃ sabbākārena anavasesānaṃ vā virāgā ca nirodhā ca virāgahetu ceva nirodhahetu ca ākāsānañcāyatanaṃ upasampajja viharati. Na hi sakkā sabbaso anatikkantarūpasaññena etaṃ upasampajja viharitunti. Tattha yasmā ārammaṇe avirattassa saññāsamatikkamo na hoti, samatikkantāsu ca saññāsu ārammaṇaṃ samatikkantameva hoti. Tasmā ārammaṇasamatikkamaṃ avatvā –

『『Tattha katamā rūpasaññā? Rūpāvacarasamāpattiṃ samāpannassa vā upapannassa vā diṭṭhadhammasukhavihārissa vā saññā sañjānanā sañjānitattaṃ, imā vuccanti rūpasaññāyo. Imā rūpasaññāyo atikkanto hoti vītikkanto samatikkanto, tena vuccati sabbaso rūpasaññānaṃ samatikkamā』』ti –

Evaṃ vibhaṅge (vibha. 602) saññānaṃyeva samatikkamo vutto. Yasmā pana ārammaṇasamatikkamena pattabbā etā samāpattiyo, na ekasmiṃyeva ārammaṇe paṭhamajjhānādīni viya, tasmā ayaṃ ārammaṇasamatikkamavasenāpi atthavaṇṇanā katāti veditabbā.

Paṭighasaññānaṃatthaṅgamāti cakkhādīnaṃ vatthūnaṃ rūpādīnaṃ ārammaṇānañca paṭighātena uppannā saññā paṭighasaññā, rūpasaññādīnaṃ etaṃ adhivacanaṃ. Yathāha – 『『tattha katamā paṭighasaññā? Rūpasaññā saddasaññā gandhasaññā rasasaññā phoṭṭhabbasaññā, imā vuccanti paṭighasaññāyo』』ti (vibha. 603). Tāsaṃ kusalavipākānaṃ pañcannaṃ akusalavipākānaṃ pañcannanti sabbaso dasannaṃ paṭighasaññānaṃ atthaṅgamā pahānā asamuppādā, appavattiṃ katvāti vuttaṃ hoti.

Kāmañcetā paṭhamajjhānādīni samāpannassāpi na santi, na hi tasmiṃ samaye pañcadvāravasena cittaṃ pavattati, evaṃ santepi aññattha pahīnānaṃ sukhadukkhānaṃ catutthajjhāne viya sakkāyadiṭṭhādīnaṃ tatiyamagge viya ca imasmiṃyeva jhāne ussāhajananatthaṃ imassa jhānassa pasaṃsāvasena etāsaṃ ettha vacanaṃ veditabbaṃ. Atha vā – kiñcāpi tā rūpāvacaraṃ samāpannassa na santi, atha kho na pahīnattā na santi, na hi rūpavirāgāya rūpāvacarabhāvanā saṃvattati, rūpāyattā ca etāsaṃ pavatti, ayaṃ pana bhāvanā rūpavirāgāya saṃvattati . Tasmā tā ettha 『『pahīnā』』ti vattuṃ vaṭṭati. Na kevalañca vattuṃ, ekaṃseneva evaṃ dhāretumpi vaṭṭati. Tāsañhi ito pubbe appahīnattāyeva 『『paṭhamajjhānaṃ samāpannassa saddo kaṇṭako』』ti (a. ni. 10.72) vutto bhagavatā. Idha ca pahīnattāyeva arūpasamāpattīnaṃ āneñjatā santavimokkhatā ca vuttā – 『『āḷāro ca kālāmo arūpaṃ samāpanno pañcamattāni sakaṭasatāni nissāya nissāya atikkantāni neva addasa, na pana saddaṃ assosī』』ti (dī. ni. 2.192).

Nānattasaññānaṃ amanasikārāti nānatte gocare pavattānaṃ saññānaṃ, nānattānaṃ vā saññānaṃ. Yasmā hi etā –

『『Tattha katamā nānattasaññā? Asamāpannassa manodhātusamaṅgissa vā manoviññāṇadhātusamaṅgissa vā saññā sañjānanā sañjānitattaṃ, imā vuccanti nānattasaññāyo』』ti (vibha. 604) –

Evaṃ vibhaṅge vibhajitvā vuttāva idha adhippetā asamāpannassa manodhātumanoviññāṇadhātusaṅgahitā saññā rūpasaddādibhede nānatte nānāsabhāve gocare pavattanti. Yasmā cetā aṭṭha kāmāvacarakusalasaññā dvādasa akusalasaññā ekādasa kāmāvacarakusalavipākasaññā dve akusalavipākasaññā ekādasa kāmāvacarakiriyasaññāti evaṃ catucattālīsampi saññā nānattā nānāsabhāvā aññamaññaṃ asadisā, tasmā 『『nānattasaññā』』ti vuttā. Tāsaṃ sabbaso nānattasaññānaṃ amanasikārā anāvajjanā asamannāhārā apaccavekkhaṇā. Yasmā tā nāvajjati na manasikaroti na paccavekkhati, tasmāti vuttaṃ hoti.

Yasmā cettha purimā rūpasaññā paṭighasaññā ca iminā jhānena nibbatte bhavepi na vijjanti, pageva tasmiṃ bhave imaṃ jhānaṃ upasampajja viharaṇakāle, tasmā tāsaṃ 『『samatikkamā atthaṅgamā』』ti dvedhāpi abhāvoyeva vutto. Nānattasaññāsu pana yasmā aṭṭha kāmāvacarakusalasaññā nava kiriyasaññā dasa akusalasaññāti, imā sattavīsati saññā iminā jhānena nibbatte bhave vijjanti, tasmā tāsaṃ 『『amanasikārā』』ti vuttanti veditabbaṃ. Tatrāpi hi imaṃ jhānaṃ upasampajja viharanto tāsaṃ amanasikārāyeva upasampajja viharati, tā pana manasikaronto asamāpanno hotīti. Saṅkhepato cettha 『『rūpasaññānaṃ samatikkamā』』ti iminā sabbarūpāvacaradhammānaṃ pahānaṃ vuttaṃ. 『『Paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā』』ti iminā sabbesaṃ kāmāvacaracittacetasikānañca pahānaṃ amanasikāro ca vuttoti veditabbo (paṭi. ma. aṭṭha. 2.1.213).

Iti bhagavā pannarasannaṃ rūpasaññānaṃ samatikkamena dasannaṃ paṭighasaññānaṃ atthaṅgamena catucattālīsāya nānattasaññānaṃ amanasikārenāti tīhi padehi ākāsānañcāyatanasamāpattiyā vaṇṇaṃ kathesi. Kiṃ kāraṇāti ce? Sotūnaṃ ussāhajananatthañceva palobhanatthañca. Sace hi keci apaṇḍitā vadeyyuṃ – 『『satthā ākāsānañcāyatanasamāpattiṃ nibbattethāti vadati, ko nu kho etāya nibbattitāya attho, ko ānisaṃso』』ti. 『『Te evaṃ vattuṃ mā labhantū』』ti imehi ākārehi samāpattiyā vaṇṇaṃ kathesi. Tañhi nesaṃ sutvā evaṃ bhavissati – 『『evaṃ santā kira ayaṃ samāpatti evaṃ paṇītā, nibbattessāma na』』nti, athassā nibbattanatthāya ussāhaṃ karissantīti.

Palobhanatthañcāpi tesaṃ etissā vaṇṇaṃ kathesi visakaṇṭakavāṇijoviya, visakaṇṭakavāṇijo nāma guḷavāṇijo vuccati. So kira guḷaphāṇitakhaṇḍasakkarādīni sakaṭena ādāya paccantagāmaṃ gantvā 『『visakaṇṭakaṃ gaṇhatha, visakaṇṭakaṃ gaṇhathā』』ti ugghosesi. Taṃ sutvā gāmikā 『『visaṃ nāma kakkhaḷaṃ, yo naṃ khādati, so marati, kaṇṭakopi vijjhitvā māreti, ubhopete kakkhaḷā, ko ettha ānisaṃso』』ti gehadvārāni thakesuṃ, dārake ca palāpesuṃ. Taṃ disvā vāṇijo 『『avohārakusalā ime gāmikā, handa ne upāyena gaṇhāpemī』』ti 『『atimadhuraṃ gaṇhatha, atisāduṃ gaṇhatha, guḷaṃ phāṇitaṃ sakkaraṃ samagghaṃ labbhati, kūṭamāsakakūṭakahāpaṇādīhipi labbhatī』』ti ugghosesi. Taṃ sutvā gāmikā haṭṭhapahaṭṭhā nikkhantā bahumpi mūlaṃ datvā gahesuṃ.

Tattha vāṇijassa 『『visakaṇṭakaṃ gaṇhathā』』ti ugghosanaṃ viya bhagavato 『『ākāsānañcāyatanasamāpattiṃ nibbattethā』』ti vacanaṃ. 『『Ubhopete kakkhaḷā, ko ettha ānisaṃso』』ti gāmikānaṃ cintanaṃ viya 『『bhagavā 『ākāsānañcāyatanaṃ nibbattethā』ti āha, ko nu kho ettha ānisaṃso, nāssa guṇaṃ jānāmā』』ti sotūnaṃ cintanaṃ. Athassa vāṇijassa 『『atimadhuraṃ gaṇhathā』』tiādivacanaṃ viya bhagavato rūpasaññāsamatikkamanādikaṃ ānisaṃsappakāsanaṃ. Idañhi sutvā te bahumpi mūlaṃ datvā gāmikā viya guḷaṃ 『『iminā ānisaṃsena palobhitacittā mahantampi ussāhaṃ katvā imaṃ samāpattiṃ nibbattessantī』』ti ussāhajananatthaṃ palobhanatthañca kathesi.

Ākāsānañcāyatanūpagāti ettha nāssa antoti anantaṃ, ākāsaṃ anantaṃ ākāsānantaṃ, ākāsānantaṃ eva ākāsānañcaṃ, taṃ ākāsānañcaṃ adhiṭṭhānaṭṭhena āyatanamassa sasampayuttadhammassa jhānassa devānaṃ devāyatanamivāti ākāsānañcāyatanaṃ. Kasiṇugghāṭimākāsassetaṃ adhivacanaṃ. Tattha jhānaṃ nibbattetvā paṭisandhivasena ākāsānañcāyatanabhavaṃ upagatā ākāsānañcāyatanūpagā. Ito paresu visesamattameva vaṇṇayissāma (dha. sa. aṭṭha. 265, 1436-7).

Ākāsānañcāyatanaṃ samatikkammāti ettha tāva pubbe vuttanayena ākāsānañcaṃ āyatanamassa adhiṭṭhānaṭṭhenāti jhānampi ākāsānañcāyatanaṃ, vuttanayeneva ārammaṇampi. Evametaṃ jhānañca ārammaṇañcāti ubhayampi appavattikaraṇena ca amanasikaraṇena ca samatikkamitvāva yasmā idaṃ viññāṇañcāyatanaṃ upasampajja viharitabbaṃ, tasmā ubhayampetaṃ ekajjhaṃ katvā 『『ākāsānañcāyatanaṃ samatikkammā』』ti idaṃ vuttanti veditabbaṃ.

Viññāṇañcāyatanūpagāti ettha pana 『『ananta』』nti manasikātabbavasena nāssa antoti anantaṃ, anantameva ānañcaṃ, viññāṇaṃ ānañcaṃ 『『viññāṇānañca』』nti avatvā 『『viññāṇañca』』nti vuttaṃ. Ayañhettha ruḷhīsaddo. Tadeva viññāṇañcaṃ adhiṭṭhānaṭṭhena āyatananti viññāṇañcāyatanaṃ. Tattha jhānaṃ nibbattetvā viññāṇañcāyatanabhavaṃ upagatā viññāṇañcāyatanūpagā.

Viññāṇañcāyatanaṃ samatikkammāti etthapi pubbe vuttanayeneva viññāṇañcaṃ āyatanamassa adhiṭṭhānaṭṭhenāti jhānampi viññāṇañcāyatanaṃ, vuttanayeneva ca ārammaṇampi. Evametaṃ jhānañca ārammaṇañcāti ubhayampi appavattikaraṇena ca amanasikaraṇena ca samatikkamitvāva yasmā idaṃ ākiñcaññāyatanaṃ upasampajja viharitabbaṃ, tasmā ubhayampetaṃ ekajjhaṃ katvā 『『viññāṇañcāyatanaṃ samatikkammā』』ti idaṃ vuttanti veditabbaṃ.

Ākiñcaññāyatanūpagāti ettha pana nāssa kiñcananti akiñcanaṃ, antamaso bhaṅgamattampi assa avasiṭṭhaṃ natthīti vuttaṃ hoti. Akiñcanassa bhāvo ākiñcaññaṃ, ākāsānañcāyatanaviññāṇāpagamassetaṃ adhivacanaṃ. Taṃ ākiñcaññaṃ adhiṭṭhānaṭṭhena āyatananti ākiñcaññāyatanaṃ. Tattha jhānaṃ nibbattetvā ākiñcaññāyatanabhavaṃ upagatā ākiñcaññāyatanūpagā. Ayaṃ sattamaviññāṇaṭṭhitīti imaṃ sattamaṃ paṭisandhiviññāṇassa ṭhānaṃ jānāti . Nevasaññānāsaññāyatanaṃ yatheva saññāya, evaṃ viññāṇassāpi sukhumattā neva viññāṇaṃ nāviññāṇaṃ, tasmā viññāṇaṭṭhitīsu na vuttaṃ.

Abhūtanti abhūtatthaṃ 『『rūpaṃ attā』』tiādivacanaṃ. Taṃ vipallāsabhāvato atacchaṃ. Diṭṭhinissayato anatthasañhitaṃ. Atha vā abhūtanti asantaṃ avijjamānaṃ. Acorasseva 『『idaṃ te corikāya ābhataṃ, na idaṃ tuyhaṃ ghare dhana』』ntiādivacanaṃ. Atacchanti atathākāraṃ aññathā santaṃ. Anatthasañhitanti na idhalokatthaṃ vā paralokatthaṃ vā nissitaṃ. Na taṃ tathāgato byākarotīti taṃ aniyyānikakathaṃ tathāgato na katheti. Bhūtaṃ tacchaṃ anatthasañhitanti rājakathāditiracchānakathaṃ. Bhūtaṃ tacchaṃ atthasañhitanti ariyasaccasannissitaṃ. Tatra kālaññū tathāgato hotīti tasmiṃ tatiyabyākaraṇe tassa pañhassa byākaraṇatthāya tathāgato kālaññū hoti. Mahājanassa ādānakālaṃ gahaṇakālaṃ jānitvā sahetukaṃ sakāraṇaṃ katvā yuttapattakāleyeva byākarotīti attho.

Yuttapattakāle vadatīti kālavādī. Bhūtaṃ sabhāvaṃ vadatīti bhūtavādī. Paramatthaṃ nibbānaṃ vadatīti atthavādī. Maggaphaladhammaṃ vadatīti dhammavādī. Saṃvarādivinayaṃ vadatīti vinayavādī. Tattha diṭṭhanti aparimāṇāsu lokadhātūsu aparimāṇānaṃ sattānaṃ cakkhudvāresu āpāthaṃ āgacchantaṃ rūpārammaṇaṃ nāma atthi, taṃ sabbākārato jānāti passati. Evaṃ jānatā passatā ca tena taṃ iṭṭhāniṭṭhādivasena vā diṭṭhasutamutaviññātesu labbhamānakapadavasena vā 『『katamaṃ taṃ rūpaṃ rūpāyatanaṃ? Yaṃ rūpaṃ catunnaṃ mahābhūtānaṃ upādāya vaṇṇanibhā sanidassanaṃ sappaṭighaṃ nīlaṃ pītaka』』ntiādinā (dha. sa. 617-618) nayena anekehi nāmehi terasahi vārehi dvipaññāsāya nayehi vibhajjamānaṃ tathameva hoti vitathaṃ natthi. Esa nayo sotadvārādīsupi. Āpāthamāgacchantesu saddādīsu tesaṃ vividhaṃ dassetuṃ 『『diṭṭhaṃ suta』』nti āha. Tattha diṭṭhanti rūpāyatanaṃ. Sutanti saddāyatanaṃ. Mutanti patvā gahetabbato gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ. Viññātanti sukhadukkhādidhammārammaṇaṃ. Pattanti pariyesitvā vā apariyesitvā vā pattaṃ. Pariyesitanti pattaṃ vā apattaṃ vā pariyesitaṃ. Anuvicaritaṃ manasāti cittena anusañcaritaṃ.

Tathāgatena abhisambuddhanti iminā etaṃ dasseti – yañhi aparimāṇāsu lokadhātūsu imassa sadevakassa lokassa nīlaṃ pītakantiādi rūpārammaṇaṃ cakkhudvāre āpāthaṃ āgacchati, 『『ayaṃ satto imasmiṃ khaṇe imaṃ nāma rūpārammaṇaṃ disvā sumano vā dummano vā majjhatto vā jāto』』ti sabbaṃ taṃ tathāgatassa evaṃ abhisambuddhaṃ. Tathā yaṃ aparimāṇāsu lokadhātūsu imassa sadevakassa lokassa bherisaddo mudiṅgasaddotiādi saddārammaṇaṃ sotadvāre āpāthaṃ āgacchati, mūlagandho tacagandhotiādi gandhārammaṇaṃ ghānadvāre āpāthaṃ āgacchati, mūlaraso khandharasotiādi rasārammaṇaṃ jivhādvāre āpāthaṃ āgacchati, kakkhaḷaṃ mudukantiādi pathavīdhātutejodhātuvāyodhātubhedaṃ phoṭṭhabbārammaṇaṃ kāyadvāre āpāthaṃ āgacchati, 『『ayaṃ satto imasmiṃ khaṇe imaṃ nāma phoṭṭhabbārammaṇaṃ phusitvā sumano vā dummano vā majjhatto vā jāto』』ti sabbaṃ taṃ tathāgatassa evaṃ abhisambuddhaṃ. Tathā yaṃ aparimāṇāsu lokadhātūsu imassa sadevakassa lokassa sukhadukkhādibhedaṃ dhammārammaṇaṃ manodvārassa āpāthaṃ āgacchati, 『『ayaṃ satto imasmiṃ khaṇe imaṃ nāma dhammārammaṇaṃ vijānitvā sumano vā dummano vā majjhatto vā jāto』』ti sabbaṃ taṃ tathāgatassa evaṃ abhisambuddhaṃ.

Yañhi, cunda, imesaṃ sattānaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ, tattha tathāgatena adiṭṭhaṃ vā asutaṃ vā amutaṃ vā aviññātaṃ vā natthi, imassa pana mahājanassa pariyesitvā apattampi atthi, apariyesitvā apattampi atthi, pariyesitvā pattampi atthi, apariyesitvā pattampi atthi, sabbampi tathāgatassa asampattaṃ nāma natthi ñāṇena asacchikataṃ. Tasmā tathāgatoti vuccatīti yaṃ tathā lokena gataṃ, tassa tatheva gatattā tathāgatoti vuccatīti. Pāḷiyaṃ pana 『『abhisambuddha』』nti vuttaṃ, taṃ gatasaddena ekatthaṃ. Iminā nayena sabbavāresu tathāgatoti nigamassa attho veditabbo (dī. ni. aṭṭha. 3.188; a. ni. aṭṭha. 2.4.23).

『『Yañca, cunda, rattiṃ tathāgato anuttaraṃ sammāsambodhiṃ abhisambujjhati, yañca rattiṃ anupādisesāya nibbānadhātuyā parinibbāyati, yaṃ etasmiṃ antare bhāsati lapati niddisati, sabbaṃ taṃ tatheva hoti, no aññathā, tasmā tathāgatoti vuccatī』』ti –

Ettha yaṃ rattiṃ bhagavā bodhimaṇḍe apparājitapallaṅke nisinno tiṇṇaṃ mārānaṃ matthakaṃ madditvā anuttarasammāsambodhiṃ abhisambuddho, yañca rattiṃ yamakasālānamantare anupādisesāya nibbānadhātuyā parinibbāyi, etthantare pañcacattālīsavassaparimāṇe kāle paṭhamabodhiyāpi majjhimabodhiyāpi pacchimabodhiyāpi yaṃ bhagavatā bhāsitaṃ suttaṃ geyyaṃ…pe… vedallaṃ, taṃ sabbaṃ atthato ca byañjanato ca anupavajjaṃ anūnamanadhikaṃ sabbākāraparipuṇṇaṃ rāgamadanimmadanaṃ dosamohamadanimmadanaṃ natthi, tattha vāḷaggamattampi avakkhalitaṃ, sabbaṃ taṃ ekamuddikāya lañchitaṃ viya, ekanāḷiyā mitaṃ viya, ekatulāya tulitaṃ viya ca tathameva hoti vitathaṃ natthi. Tenāha – 『『yañca, cunda, rattiṃ tathāgato…pe… sabbaṃ taṃ tathameva hoti, no aññathā tasmā tathāgatoti vuccatī』』ti. Gadaattho hi ettha gatasaddo.

Api ca – āgadanaṃ āgado, vacananti attho. Tatho aviparīto āgado assāti da-kārassa ta-kāraṃ katvā gatoti evametasmiṃ atthe padasiddhi veditabbā.

『『Yathāvādī, cunda…pe… vuccatī』』ti ettha bhagavato vācāya kāyo anulometi kāyassapi vācā, tasmā bhagavā yathāvādī tathākārī, yathākārī tathāvādī ca hoti, evaṃbhūtassa cassa yathā vācā, kāyopi tathā gato pavattoti attho. Yathā ca kāyo, vācāpi tathā gatā pavattāti tathāgatoti evamettha padasiddhi veditabbā.

Abhibhū anabhibhūtoti upari bhavaggaṃ heṭṭhā avīcipariyantaṃ aparimāṇāsu lokadhātūsu sabbasatte abhibhavati sīlenapi samādhināpi paññāyapi vimuttiyāpi na tassa tulā vā pamāṇaṃ vā atthi. Atulo appameyyo anuttaro rājarājā devadevo sakkānaṃ atisakko brahmānaṃ atibrahmā. Aññadatthūti ekaṃsatthe nipāto. Dakkhatīti daso. Vasaṃ vattetīti vasavattī.

Tatrāyaṃ padasiddhi veditabbā – agado viya agado, ko panesa? Desanāvilāso ceva puññussayo ca. Tena hesa mahānubhāvo bhisakko dibbāgadena sappe viya sabbaparappavādino sadevakañca lokaṃ abhibhavati. Iti sabbalokābhibhavane tatho aviparīto desanāvilāsamayo ceva puññussayo ca agado assāti da-kārassa ta-kāraṃ katvā tathāgatoti veditabbo (dī. ni. aṭṭha. 1.7).

Idhatthaññeva jānāti kammābhisaṅkhāravasenāti apuññābhisaṅkhāravasena idhatthaññeva jānāti. Kāyassa bhedā paraṃ maraṇāti upādinnakhandhabhedā maraṇato paraṃ. Apāyantiādīsu vuḍḍhisaṅkhātasukhasātato ayā apetattā apāyo. Dukkhassa gati paṭisaraṇanti duggati. Dukkarakārino ettha vinipatantīti vinipāto. Niratiaṭṭhena nirassādaṭṭhena nirayo. Taṃ apāyaṃ…pe… nirayaṃ. Upapajjissatīti paṭisandhivasena uppajjissati. Tiracchānayoninti tiriyaṃ añcantīti tiracchānā, tesaṃ yoni tiracchānayoni, taṃ tiracchānayoniṃ. Pettivisayanti paccabhāvaṃ pattānaṃ visayoti pettivisayo, taṃ pettivisayaṃ. Manaso ussannatāya manussā , tesu manussesu. Ito paraṃ kammābhisaṅkhāravasenāti ettha puññābhisaṅkhāravasena attho gahetabbo.

Āsavānaṃ khayāti āsavānaṃ vināsena. Anāsavaṃ cetovimuttinti āsavavirahitaṃ arahattaphalasamādhiṃ. Paññāvimuttinti arahattaphalapaññaṃ. Arahattaphalasamādhi rāgavirāgā cetovimutti, arahattaphalapaññā avijjāvirāgā paññāvimuttīti veditabbā. Taṇhācaritena vā appanājhānabalena kilese vikkhambhetvā adhigataṃ arahattaphalaṃ rāgavirāgā cetovimutti, diṭṭhicaritena upacārajjhānamattaṃ nibbattetvā vipassitvā adhigataṃ arahattaphalaṃ avijjāvirāgā paññāvimutti. Anāgāmiphalaṃ vā kāmarāgaṃ sandhāya rāgavirāgā cetovimutti, arahattaphalaṃ sabbappakārato avijjāvirāgā paññāvimutti.

Ākiñcaññāyatanaṃ dhimuttanti vimokkhenāti kenaṭṭhena vimokkho veditabboti? Adhimuccanaṭṭhena. Ko ayaṃ adhimuccanaṭṭho nāma? Paccanīkadhammehi ca suṭṭhu vimuccanaṭṭho, ārammaṇe ca abhirativasena suṭṭhu vimuccanaṭṭho, pitu aṅke vissaṭṭhaaṅgapaccaṅgassa dārakassa sayanaṃ viya aniggahitabhāvena nirāsaṅkatāya ārammaṇe pavattīti vuttaṃ hoti. Evarūpena vimokkhena dhimuttanti. Viññāṇañcāyatanaṃ muñcitvā ākiñcaññāyatane nirāsaṅkavasena dhimuttaṃ allīnaṃ. Tatrādhimuttanti tasmiṃ samādhimhi allīnaṃ. Tadadhimuttanti tasmiṃ jhāne adhimuttaṃ. Tadādhipateyyanti taṃ jhānaṃ jeṭṭhakaṃ. Rūpādhimuttotiādīni pañca kāmaguṇagarukavasena vuttāni. Kulādhimuttotiādīni tīṇi khattiyādikulagarukavasena vuttāni. Lābhādhimuttotiādīni aṭṭha lokadhammavasena vuttāni. Dhīvarādhimuttotiādīni cattāri paccayavasena vuttāni. Suttantādhimuttotiādīni piṭakattayavasena vuttāni. Āraññakaṅgādhimuttotiādīni dhutaṅgasamādānavasena vuttāni. Paṭhamajjhānādhimuttotiādīni paṭilābhavasena vuttāni.

Kammaparāyaṇanti abhisaṅkhāravasena. Vipākaparāyaṇanti pavattivasena. Kammagarukanti cetanāgarukaṃ. Paṭisandhigarukanti upapattigarukaṃ.

84.Ākiñcaññāsambhavaṃ ñatvāti ākiñcaññāyatanasamāpattito vuṭṭhahitvā ākiñcaññāyatanajanakakammābhisaṅkhāraṃ ñatvā 『『kinti palibodho aya』』nti. Nandisaṃyojanaṃ itīti yā catutthaarūparāgasaṅkhātā nandī tañca saṃyojanaṃ ñatvā. Tato tattha vipassatīti atha tattha ākiñcaññāyatanasamāpattito vuṭṭhahitvā taṃ samāpattiṃ aniccādivasena vipassati. Etaṃ ñāṇaṃ tathaṃ tassāti etaṃ tassa puggalassa evaṃ vipassato anukkamena uppannaṃ arahattañāṇaṃ aviparītaṃ. Vusīmatoti vusitavantassa. Sesaṃ sabbattha pākaṭameva.

Evaṃ bhagavā idampi suttaṃ arahattanikūṭeneva desesi, desanāpariyosāne ca pubbasadiso eva dhammābhisamayo ahosīti.

Saddhammappajjotikāya cūḷaniddesa-aṭṭhakathāya

Posālamāṇavasuttaniddesavaṇṇanā niṭṭhitā.

  1. Mogharājamāṇavasuttaniddesavaṇṇanā

  2. Pannarasame mogharājasutte – dvāhanti dve vāre ahaṃ. So hi pubbe ajitasuttassa (su. ni. 1038 ādayo) ca tissametteyyasuttassa (su. ni. 1046 ādayo) ca avasāne dvikkhattuṃ bhagavantaṃ pucchi, bhagavā panassa indriyaparipākaṃ āgamayamāno na byākāsi. Tenāha – 『『dvāhaṃ sakkaṃ apucchissa』』nti. Yāvatatiyañca devīsi, byākarotīti me sutanti yāvatatiyañca sahadhammikaṃ puṭṭho visuddhidevabhūto isi bhagavā sammāsambuddho byākarotīti evaṃ me sutaṃ. Godhāvarītīreyeva kira so evamassosi. Tenāha – 『『byākarotīti me suta』』nti. Imissā gāthāya niddese yaṃ vattabbaṃ siyā, taṃ heṭṭhā vuttanayaṃ eva.

86.Ayaṃ lokoti manussaloko. Paro lokoti taṃ ṭhapetvā avaseso. Sadevakoti brahmalokaṃ ṭhapetvā avaseso upapattidevasammutidevayutto. 『『Brahmaloko sadevako』』ti etaṃ vā 『『sadevako loko』』tiādinayanidassanamattaṃ. Tena sabbopi tathāvuttappakāraloko veditabbo.

87.Evaṃ abhikkantadassāvinti evaṃ aggadassāviṃ, sadevakassa lokassa ajjhāsayādhimuttigatiparāyaṇādīni passituṃ samatthanti dasseti.

88.Suññato lokaṃ avekkhassūti avasiyapavattasallakkhaṇavasena vā tucchasaṅkhārasamanupassanāvasena vāti dvīhākārehi suññato lokaṃ passa. Attānudiṭṭhiṃ ūhaccāti sakkāyadiṭṭhiṃ uddharitvā.

Lujjatīti bhijjati. Cakkhatīti cakkhu. Tadetaṃ sasambhāracakkhuno setamaṇḍalaparikkhittassa kaṇhamaṇḍalassa majjhe abhimukhe ṭhitānaṃ sarīrasaṇṭhānuppattidesabhūte diṭṭhamaṇḍale cakkhuviññāṇādīnaṃ yathārahaṃ vatthudvārabhāvaṃ sādhayamānaṃ tiṭṭhati. Rūpayantīti rūpā, vaṇṇavikāramāpajjantā hadayaṅgatabhāvaṃ pakāsentīti attho. Cakkhuto pavattaṃ viññāṇaṃ , cakkhussa vā cakkhusannissitaṃ vā viññāṇaṃ cakkhuviññāṇaṃ. Cakkhuto pavatto samphasso cakkhusamphasso. Cakkhusamphassapaccayāti cakkhuviññāṇasampayuttaphassapaccayā. Vedayitanti vindanaṃ, vedanāti attho. Tadeva sukhayatīti sukhaṃ, yassa uppajjati, taṃ sukhitaṃ karotīti attho. Suṭṭhu vā khādati, khanati ca kāyacittābādhanti sukhaṃ. Dukkhayatīti dukkhaṃ. Yassa uppajjati, taṃ dukkhitaṃ karotīti attho. Na dukkhaṃ na sukhanti adukkhamasukhaṃ. Ma-kāro sandhipadavasena vutto. So pana cakkhusamphasse attanā sampayuttāya vedanāya sahajātaaññamaññanissayavipākaāhārasampayuttaatthiavigatavasena aṭṭhadhā paccayo hoti, sampaṭicchanasampayuttāya anantarasamanantarūpanissayanatthivigatavasena pañcadhā, santīraṇādisampayuttānaṃ upanissayavaseneva paccayo hoti.

Suṇātīti sotaṃ, taṃ sasambhārasotabilassa anto tanutambalomācite aṅgulivedhakasaṇṭhāne padese sotaviññāṇādīnaṃ yathārahaṃ vatthudvārabhāvaṃ sādhayamānaṃ tiṭṭhati. Saddīyantīti saddā, udāharīyantīti attho. Ghāyatīti ghānaṃ, taṃ sasambhāraghānabilassa anto ajapadasaṇṭhāne padese ghānaviññāṇādīnaṃ yathārahaṃ vatthudvārabhāvaṃ sādhayamānaṃ tiṭṭhati. Gandhiyantīti gandhā, attano vatthuṃ sūciyantīti attho. Jīvitaṃ avhāyatīti jivhā, sāyanaṭṭhena vā jivhā. Sā sasambhārajivhāya atiaggamūlapassāni vajjetvā uparimatalamajjhe bhinnauppaladalaggasaṇṭhāne padese jivhāviññāṇādīnaṃ yathārahaṃ vatthudvārabhāvaṃ sādhayamānā tiṭṭhati. Rasanti te sattāti rasā, assādentīti attho.

Kucchitānaṃ āsavadhammānaṃ āyoti kāyo. Āyoti uppattideso. So yāvatā imasmiṃ kāye upādinnapavatti nāma atthi, tattha yebhuyyena kāyappasādo kāyaviññāṇādīnaṃ yathārahaṃ vatthudvārabhāvaṃ sādhayamāno tiṭṭhati. Phusiyantīti phoṭṭhabbā. Manatīti mano, vijānātīti attho. Attano lakkhaṇaṃ dhārentīti dhammā. Manoti sahāvajjanabhavaṅgaṃ. Dhammāti nibbānaṃ muñcitvā avasesā dhammārammaṇadhammā. Manoviññāṇanti javanamanoviññāṇaṃ. Manosamphassoti taṃsampayutto phasso, so sampayuttāya vedanāya vipākapaccayavajjehi sesehi sattahi paccayehi paccayo hoti. Anantarāya teheva sesānaṃ upanissayeneva paccayo hoti.

Avasiyapavattasallakkhaṇavasena vāti avaso hutvā pavattasaṅkhāre passanavasena olokanavasenāti attho. Rūpe vaso na labbhatīti rūpasmiṃ vasavattibhāvo issarabhāvo na labbhati. Vedanādīsupi eseva nayo.

Nāyaṃ, bhikkhave, kāyo tumhākanti attani sati attaniyaṃ nāma hoti, attāyeva ca natthi. Tasmā 『『nāyaṃ, bhikkhave, kāyo tumhāka』』nti āha. Nāpi aññesanti añño nāma paresaṃ attā. Tasmiṃ sati aññesaṃ nāma siyā, sopi natthi. Tasmā 『『nāpi aññesa』』nti āha. Purāṇamidaṃ, bhikkhave, kammanti nayidaṃ purāṇakammameva, purāṇakammanibbatto panesa kāyo. Tasmā paccayavohārena evaṃ vutto. Abhisaṅkhatantiādi kammavohārasseva vasena purimaliṅgasabhāvatāya vuttaṃ. Ayaṃ panettha attho – abhisaṅkhatanti paccayehi katoti daṭṭhabbo. Abhisañcetayitanti cetanāvatthuko, cetanāmūlakoti daṭṭhabbo. Vedaniyanti vedanāya vatthūti daṭṭhabbo.

Rūpe sāro na labbhatīti rūpasmiṃ niccādisāro na labbhati. Vedanādīsupi eseva nayo. Rūpaṃ assāraṃ nissāranti rūpaṃ assāraṃ sāravirahitañca. Sārāpagatanti sārato apagataṃ. Niccasārasārena vāti bhaṅgaṃ atikkamitvā pavattamānena niccasārena vā. Kassaci niccasārassa abhāvato niccasārena sāro natthi. Sukhasārasārena vāti ṭhitisukhaṃ atikkamitvā pavattamānassa kassaci sukhasārassa abhāvato sukhasārasārena vā. Attasārasārena vāti attattaniyasārasārena vā. Niccena vāti bhaṅgaṃ atikkamitvā pavattamānassa kassaci niccassa abhāvato niccena vā. Dhuvena vāti vijjamānakālepi paccayāyattavuttitāya thirassa kassaci abhāvato dhuvena vā. Sassatena vāti abbocchinnassa sabbakāle vijjamānassa kassaci abhāvato sassatena vā. Avipariṇāmadhammena vāti jarābhaṅgavasena avipariṇāmapakatikassa kassaci abhāvato avipariṇāmadhammena vā.

Cakkhusuññaṃ attena vā attaniyena vāti 『『kārako vedako sayaṃvasī』』ti evaṃ parikappikena attanā vā attābhāvatoyeva attano santakena parikkhārena ca suññaṃ. Sabbaṃ cakkhādilokiyadhammajātaṃ yasmā attā ca ettha natthi, attaniyañca ettha natthi, tasmā 『『suñña』』nti vuccatīti attho . Lokuttarāpi dhammā attattaniyehi suññāyeva, suññātītadhammā natthīti vuttaṃ hoti. Tasmiṃ dhamme attattaniyasārassa natthibhāvo vutto hoti. Loke ca 『『suññaṃ gharaṃ suñño ghaṭo』』ti vutto gharassa ghaṭassa ca natthibhāvo na hoti, tasmiṃ ghaṭe ca aññassa natthibhāvo vutto hoti. Bhagavatā ca iti yampi koci tattha na hoti, tena taṃ suññaṃ. Yaṃ pana tattha avasiṭṭhaṃ hoti, taṃ santaṃ idamatthīti pajānātīti ayamevattho vutto. Tathā ñāyaganthe saddaganthe ca ayamevattho. Iti imasmiṃ sutte anattalakkhaṇameva kathitaṃ. Anissariyatoti attano issariye avasavattanato. Akāmakāriyatoti attano akāmaṃ arucikaraṇavasena. Apāpuṇiyatoti ṭhātuṃ patiṭṭhābhāvato. Avasavattanatoti attano vase avattanato. Paratoti aniccato paccayāyattavuttito. Vivittatoti nissarato.

Suddhanti kevalaṃ issarakālapakatīhi vinā kevalaṃ paccayāyattapavattivasena pavattamānaṃ suddhaṃ nāma. Attaniyavirahito suddhadhammapuñjoti ca. Suddhaṃ dhammasamuppādaṃ, suddhaṃ saṅkhārasantatinti suddhaṃ passantassa jānantassa saṅkhārānaṃ santatiṃ abbocchinnasaṅkhārasantatiṃ. Tatheva suddhaṃ passantassa saṅkhārādīni, ekaṭṭhāni ādarena dvattikkhattuṃ vuttāni. Evaṃ passantassa maraṇamukhe bhayaṃ na hoti. Gāmaṇīti ālapanaṃ. Tiṇakaṭṭhasamaṃ lokanti imaṃ upādinnakkhandhasaṅkhātaṃ lokaṃ. Yadā tiṇakaṭṭhasamaṃ paññāya passati. Yathā araññe tiṇakaṭṭhādīsu gaṇhantesu attānaṃ vā attaniyaṃ vā gaṇhātīti na hoti, tesu vā tiṇakaṭṭhādīsu sayameva nassantesupi vinassantesupi attā nassati, attaniyo nassatīti na hoti. Evaṃ imasmiṃ kāyepi nassante vā vinassante vā attā vā attaniyaṃ vā bhijjatīti apassanto paññāya tiṇakaṭṭhasamaṃ passatīti vuccati. Nāññaṃ patthayate kiñci, aññatrappaṭisandhiyāti paṭisandhivirahitaṃ nibbānaṃ ṭhapetvā aññaṃ bhavaṃ vā attabhāvaṃ vā na pattheti.

Rūpaṃ samannesatīti rūpassa sāraṃ pariyesati. Ahanti vāti diṭṭhivasena. Mamanti vāti taṇhāvasena. Asmīti vāti mānavasena. Tampi tassa na hotīti taṃ tividhampi tassa puggalassa na hoti.

Idhāti desāpadese nipāto, svāyaṃ katthaci lokaṃ upādāya vuccati. Yathāha – 『『idha tathāgato loke uppajjatī』』ti (saṃ. ni. 3.78; a. ni. 4.33). Katthaci sāsanaṃ . Yathāha – 『『idheva, bhikkhave, samaṇo, idha dutiyo samaṇo』』ti (ma. ni. 1.139; dī. ni. 2.214). Katthaci okāsaṃ. Yathāha –

『『Idheva tiṭṭhamānassa, devabhūtassa me sato;

Punarāyu ca me laddho, evaṃ jānāhi mārisā』』ti. (dī. ni. 2.369);

Katthaci padapūraṇamattameva. Yathāha – 『『idhāhaṃ, bhikkhave, bhuttāvī assaṃ pavārito』』ti (ma. ni. 1.30). Idha pana lokaṃ upādāya vuttoti veditabbo. Assutavā puthujjanoti ettha pana āgamādhigamābhāvā ñeyyo 『『assutavā』』iti. Yassa hi khandhadhātuāyatanapaccayākārasatipaṭṭhānādīsu uggahaparipucchāvinicchayarahitattā diṭṭhipaṭisedhako neva āgamo, paṭipattiyā adhigantabbassa anadhigatattā neva adhigamo atthi, so āgamādhigamābhāvā ñeyyo 『『assutavā』』 iti. Svāyaṃ –

Puthūnaṃ jananādīhi, kāraṇehi puthujjano;

Puthujjanantogadhattā, puthuvāyaṃ jano iti. (dī. ni. aṭṭha. 1.7; ma. ni. aṭṭha. 1.2; a. ni. aṭṭha. 1.1.51; paṭi. ma. aṭṭha. 2.1.130);

So hi puthūnaṃ nānappakārānaṃ kilesādīnaṃ jananādīhipi kāraṇehi puthujjano. Yathāha – puthu kilese janentīti puthujjanā , puthu avihatasakkāyadiṭṭhikāti puthujjanā, puthu satthārānaṃ mukhullokikāti puthujjanā, puthu sabbagatīhi avuṭṭhitāti puthujjanā, puthu nānābhisaṅkhāre abhisaṅkharontīti puthujjanā, puthu nānāoghehi vuyhantīti puthujjanā, puthu nānāsantāpehi santappentīti puthujjanā, puthu nānāpariḷāhehi pariḍayhantīti puthujjanā, puthu pañcasu kāmaguṇesu rattā giddhā gadhitā muñchitā ajjhosannā laggā laggitā palibuddhāti puthujjanā, puthu pañcahi nīvaraṇehi āvuṭā nivuṭā ovuṭā pihitā paṭicchannā paṭikujjitāti puthujjanā (mahāni. 51, 94), puthūnaṃ vā gaṇanapathamatītānaṃ ariyadhammaparammukhānaṃ nīcadhammasamācārānaṃ janānaṃ antogadhattāpi puthujjanā, puthuva ayaṃ visuṃyeva saṅkhyaṃ gato, visaṃsaṭṭho sīlasutādiguṇayuttehi ariyehi janotipi puthujjano. Evametehi 『『assutavā puthujjano』』ti dvīhi padehi ye te –

『『Duve puthujjanā vuttā, buddhenādiccabandhunā;

Andho puthujjano eko, kalyāṇeko puthujjano』』ti. (dī. ni. aṭṭha. 1.7; ma. ni. aṭṭha. 1.2; saṃ. ni. aṭṭha. 2.2.61; a. ni. aṭṭha. 1.1.51; paṭi. ma. aṭṭha. 2.1.130; dha. sa. aṭṭha. 1007) –

Dve puthujjanā vuttā, tesu andhaputhujjano vutto hotīti veditabbo.

Ariyānaṃ adassāvītiādīsu ariyāti ārakattā kilesehi, anaye na iriyanato, aye iriyanato, sadevakena ca lokena araṇīyato buddhā ca paccekabuddhā ca buddhasāvakā ca vuccanti, buddhā eva vā idha ariyā. Yathāha – 『『sadevake, bhikkhave, loke…pe… tathāgato ariyoti vuccatī』』ti (saṃ. ni. 5.1098).

Sappurisāti ettha pana paccekabuddhā tathāgatasāvakā ca 『『sappurisā』』ti veditabbā. Te hi lokuttaraguṇayogena sobhanā purisāti sappurisā. Sabbeva vā ete dvidhāpi vuttā. Buddhāpi hi ariyā ca sappurisā ca paccekabuddhāpi buddhasāvakāpi. Yathāha –

『『Yo ve kataññū katavedi dhīro, kalyāṇamitto daḷhabhatti ca hoti;

Dukhitassa sakkacca karoti kiccaṃ, tathāvidhaṃ sappurisaṃ vadantī』』ti. (ma. ni. aṭṭha. 1.2; paṭi. ma. aṭṭha. 2.1.130; dha. sa. aṭṭha. 1007);

『『Kalyāṇamitto daḷhabhatti ca hotī』』ti ettāvatā hi buddhasāvako vutto. Kataññutādīhi paccekabuddhā buddhāti, yo imesaṃ ariyānaṃ adassanasīlo, na ca dassane sādhukārī, so ariyānaṃ adassāvīti veditabbo. So cakkhunā adassāvī, ñāṇena adassāvīti duvidho, tesu ñāṇena adassāvī idha adhippeto. Maṃsacakkhunā hi dibbacakkhunā vā ariyā diṭṭhāpi adiṭṭhāva honti tesaṃ cakkhunā vaṇṇamattagahaṇato, na ariyabhāvagocarato. Soṇasiṅgālādayopi cakkhunā ariye passanti, na ca te ariyānaṃ dassāvino.

Tatridaṃ vatthu – cittalapabbatavāsino kira khīṇāsavattherassa upaṭṭhāko vuḍḍhapabbajito ekadivasaṃ therena saddhiṃ piṇḍāya caritvā therassa pattacīvaraṃ gahetvā piṭṭhito āgacchanto theraṃ pucchi – 『『ariyā nāma, bhante, kīdisā』』ti? Thero āha – 『『idhekacco mahallako ariyānaṃ pattacīvaraṃ gahetvā vattapaṭipattiṃ katvā saha carantopi neva ariye jānāti, evaṃ dujjānā, āvuso, ariyā』』ti. Evaṃ vuttepi so neva aññāsi. Tasmā cakkhunā dassanaṃ na dassanaṃ, ñāṇena dassanameva dassanaṃ. Yathāha – 『『alaṃ te, vakkali, kiṃ te iminā pūtikāyena diṭṭhena, yo kho, vakkali, dhammaṃ passati, so maṃ passatī』』ti (saṃ. ni. 3.87). Tasmā cakkhunā passantopi ñāṇena ariyehi diṭṭhaṃ aniccādilakkhaṇaṃ apassanto, ariyānaṃ adhigatañca dhammaṃ anadhigacchanto, ariyakaradhammānaṃ ariyabhāvassa ca adiṭṭhattā 『『ariyānaṃ adassāvī』』ti veditabbo.

Ariyadhammassa akovidoti satipaṭṭhānādibhede ariyadhamme akusalo. Ariyadhamme avinītoti ettha pana –

Duvidho vinayo nāma, ekamekettha pañcadhā;

Abhāvato tassa ayaṃ, 『『avinīto』』ti vuccati. (ma. ni. aṭṭha. 1.2; su. ni. aṭṭha. 1.uragasuttavaṇṇanā; paṭi. ma. aṭṭha. 2.1.130; dha. sa. aṭṭha. 1007);

Ayañhi saṃvaravinayo pahānavinayoti duvidho vinayo. Ettha ca duvidhepi vinaye ekamekopi vinayo pañcadhā bhijjati. Saṃvaravinayopi hi sīlasaṃvaro satisaṃvaro ñāṇasaṃvaro khantisaṃvaro vīriyasaṃvaroti pañcavidho. Pahānavinayopi tadaṅgappahānaṃ vikkhambhanappahānaṃ samucchedappahānaṃ paṭippassaddhippahānaṃ nissaraṇappahānanti pañcavidho.

Tattha 『『iminā pātimokkhasaṃvarena upeto hoti samupeto』』ti (vibha. 511) ayaṃ sīlasaṃvaro. 『『Rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjatī』』ti (ma. ni. 1.295; saṃ. ni. 4.239; a. ni. 3.16) ayaṃ satisaṃvaro.

『『Yāni sotāni lokasmiṃ, (ajitāti bhagavā,)

Sati tesaṃ nivāraṇaṃ;

Sotānaṃ saṃvaraṃ brūmi, paññāyete pidhiyyare』』ti. (su. ni. 1041; cūḷani. ajitamāṇavapucchāniddesa 4; netti. 11, 45; dha. sa. aṭṭha. 1007) –

Ayaṃ ñāṇasaṃvaro. 『『Khamo hoti sītassa uṇhassā』』ti (ma. ni. 1.24; a. ni. 4.114; 6.58) ayaṃ khantisaṃvaro. 『『Uppannaṃ kāmavitakkaṃ nādhivāsetī』』ti (ma. ni. 1.26; a. ni. 4.114; 6.58) ayaṃ vīriyasaṃvaro. Sabbopi cāyaṃ saṃvaro yathāsakaṃ saṃvaritabbānaṃ vinetabbānañca kāyaduccaritādīnaṃ saṃvaraṇato 『『saṃvaro』』, vinayanato 『『vinayo』』ti vuccati. Evaṃ tāva saṃvaravinayo pañcadhā bhijjatīti veditabbo.

Tathā yaṃ nāmarūpaparicchedādīsu vipassanāñāṇesu paṭipakkhabhāvato dīpālokeneva tamassa, tena tena vipassanāñāṇena tassa tassa anatthassa pahānaṃ. Seyyathidaṃ – nāmarūpavavatthānena sakkāyadiṭṭhiyā, paccayapariggahena ahetuvisamahetudiṭṭhīnaṃ, tasseva aparabhāgena kaṅkhāvitaraṇena kathaṃkathībhāvassa, kalāpasammasanena 『『ahaṃ mamā』』ti gāhassa, maggāmaggavavatthānena amagge maggasaññāya, udayadassanena ucchedadiṭṭhiyā, vayadassanena sassatadiṭṭhiyā, bhayadassanena sabhaye abhayasaññāya, ādīnavadassanena assādasaññāya, nibbidānupassanāya abhiratisaññāya , muñcitukamyatāñāṇena amuñcitukāmatāya, upekkhāñāṇena anupekkhāya, anulomena dhammaṭṭhitiyaṃ nibbāne ca paṭilomabhāvassa, gotrabhunā saṅkhāranimittaggāhassa pahānaṃ. Etaṃ tadaṅgappahānaṃ nāma.

Yaṃ pana upacārappanābhedena samādhinā pavattibhāvanivāraṇato ghaṭappahāreneva udakapiṭṭhe sevālassa tesaṃ tesaṃ nīvaraṇādidhammānaṃ pahānaṃ, etaṃ vikkhambhanappahānaṃ nāma. Yaṃ catunnaṃ ariyamaggānaṃ bhāvitattā taṃtaṃmaggavato attano attano santāne 『『diṭṭhigatānaṃ pahānāyā』』tiādinā (dha. sa. 277; vibha. 628) nayena vuttassa samudayapakkhiyassa kilesagaṇassa accantaappavattibhāvena pahānaṃ, idaṃ samucchedappahānaṃ nāma. Yaṃ pana phalakkhaṇe paṭippassaddhattaṃ kilesānaṃ, etaṃ paṭippassaddhippahānaṃ nāma. Yaṃ sabbasaṅkhatanissaṭattā pahīnasabbasaṅkhataṃ nibbānaṃ, etaṃ nissaraṇappahānaṃ nāma. Sabbampi cetaṃ pahānaṃ yasmā cāgaṭṭhena pahānaṃ, vinayanaṭṭhena vinayo, tasmā 『『pahānavinayo』』ti vuccati. Taṃ taṃ pahānavato vā tassa tassa vinayassa sambhavatopetaṃ 『『pahānavinayo』』ti vuccati. Evaṃ pahānavinayopi pañcadhā bhijjatīti veditabbo (ma. ni. aṭṭha. 1.2; su. ni. aṭṭha. 1.uragasuttavaṇṇanā; paṭi. ma. aṭṭha. 2.1.130).

Evamayaṃ saṅkhepato duvidho bhedato ca dasavidho vinayo bhinnasaṃvarattā, pahātabbassa ca appahīnattā yasmā etassa assutavato puthujjanassa natthi, tasmā abhāvato tassa ayaṃ 『『avinīto』』ti vuccatīti. Eseva nayo sappurisānaṃ adassāvī sappurisadhammassa akovido, sappurisadhamme avinītoti etthapi. Ninnānākaraṇañhi etamatthato. Yathāha – 『『yeva te ariyā, teva te sappurisā. Yeva te sappurisā, teva te ariyā. Yo eva so ariyānaṃ dhammo, so eva so sappurisānaṃ dhammo. Yo eva so sappurisānaṃ dhammo, so eva so ariyānaṃ dhammo. Yeva te ariyavinayā, teva te sappurisavinayā. Yeva te sappurisavinayā, teva te ariyavinayā. Ariyeti vā, sappuriseti vā, ariyadhammeti vā, sappurisadhammeti vā, ariyavinayeti vā, sappurisavinayeti vā esese eke ekaṭṭhe same samabhāge tajjāte taññevāti (dha. sa. aṭṭha. 1007; paṭi. ma. aṭṭha. 2.1.130).

Rūpaṃ attato samanupassatīti idhekacco rūpaṃ attato samanupassati, 『『yaṃ rūpaṃ, so ahaṃ, yo ahaṃ, taṃ rūpa』』nti rūpañca attānañca advayaṃ samanupassati. Seyyathāpi telappadīpassa jhāyato 『『yā acci, so vaṇṇo. Yo vaṇṇo, sā accī』』ti acciñca vaṇṇañca advayaṃ samanupassati, evameva idhekacco rūpaṃ attato…pe… samanupassatīti (paṭi. ma. 1.130-131) evaṃ rūpaṃ 『『attā』』ti diṭṭhipassanāya passati. Rūpavantaṃ vā attānanti arūpaṃ 『『attā』』ti gahetvā chāyāvantaṃ rukkhaṃ viya taṃ rūpavantaṃ 『『attā』』ti samanupassati. Attani vā rūpanti arūpameva 『『attā』』ti gahetvā pupphasmiṃ gandhaṃ viya attani rūpaṃ samanupassati. Rūpasmiṃ vā attānanti arūpameva 『『attā』』ti gahetvā karaṇḍake maṇiṃ viya taṃ attānaṃ rūpasmiṃ samanupassati. Vedanādīsupi eseva nayo.

Tattha 『『rūpaṃ attato samanupassatī』』ti suddharūpaṃyeva 『『attā』』ti kathitaṃ. 『『Rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ. Vedanaṃ attato… saññaṃ… saṅkhāre… viññāṇaṃ attato samanupassatī』』ti (paṭi. ma. 1.131) imesu sattasu ṭhānesu arūpaṃ 『『attā』』ti kathitaṃ, 『『vedanāvantaṃ vā attānaṃ, attani vā vedanā, vedanāya vā attāna』』nti evaṃ catūsu khandhesu tiṇṇaṃ tiṇṇaṃ vasena dvādasasu ṭhānesu rūpārūpamissako attā kathito. Tattha rūpaṃ attato samanupassati. Vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ attato samanupassatīti pañcasu ṭhānesu ucchedadiṭṭhi kathitā. Avasesesu sassatadiṭṭhi. Evamettha pannarasa bhavadiṭṭhiyo pañca vibhavadiṭṭhiyo honti. Tā sabbāpi maggāvaraṇā, na saggāvaraṇā, paṭhamamaggavajjhāti veditabbā.

Āraññikoti araññe nivāsaṃ. Pavaneti mahante gambhīravane. Caramānoti tahiṃ tahiṃ vicaramāno. Vissattho gacchatīti nibbhayo nirāsaṅko carati. Anāpāthagato luddassāti migaluddassa parammukhagato. Antamakāsi māranti kilesamāraṃ vā devaputtamāraṃ vā antaṃ akāsi. Apadaṃ vadhitvāti kilesapadaṃ hantvā nāsetvā. Māracakkhuṃ adassanaṃ gatoti mārassa adassanavisayaṃ patto. Anāpāthagatoti mārassa parammukhaṃ patto. Sesaṃ sabbattha pākaṭameva.

Evaṃ bhagavā idampi suttaṃ arahattanikūṭeneva desesi, desanāpariyosāne ca vuttasadisoyeva dhammābhisamayo ahosīti.

Saddhammappajjotikāya cūḷaniddesa-aṭṭhakathāya

Mogharājamāṇavasuttaniddesavaṇṇanā niṭṭhitā.

  1. Piṅgiyamāṇavasuttaniddesavaṇṇanā

  2. Soḷasame piṅgiyasuttaniddese – jiṇṇohamasmi abalo vītavaṇṇoti so kira brāhmaṇo jarābhibhūto vīsavassasatiko jātiyā, dubbalo ca 『『idha pādaṃ karissāmī』』ti aññatreva karoti, vinaṭṭhapurimachavivaṇṇo ca. Tenāha – 『『jiṇṇohamasmi abalo vītavaṇṇo』』ti. Māhaṃnassaṃ momuho antarāvāti māhaṃ tuyhaṃ dhammaṃ asacchikatvā antarā eva avidvā hutvā anassiṃ. Jātijarāya idha vippahānanti idheva tava pādamūle pāsāṇake cetiye vā jātijarāya vippahānaṃ nibbānaṃ dhammarasaṃ ahaṃ vijaññaṃ, taṃ me ācikkha.

Abaloti balavirahito. Dubbaloti dubbalabalo. Appabaloti parittabalo. Appathāmoti parittavīriyo. Vītavaṇṇoti parivattitachavivaṇṇo. Vigatavaṇṇoti apagatachavivaṇṇo. Vigacchitavaṇṇoti dūrībhūtachavivaṇṇo. Yā sā purimā subhā vaṇṇanibhāti yā sā subhā sundarā purimakāle sati, sā vaṇṇanibhā etarahi antarahitā vigatā. Ādīnavo pātubhūtoti upaddavo pāturahosi. 『『Yā sā purimā subhā vaṇṇanibhā』』ti pāṭhaṃ ṭhapetvā 『『yā subhā assā』』ti eke vaṇṇayanti.

Asuddhāti paṭalādīhi asuddhā. Avisuddhāti timirādīhi avisuddhā. Aparisuddhāti samantato phoṭapaṭalādīhi pariyonaddhattā aparisuddhā. Avodātāti nappasannā pasannasadisā. No tathā cakkhunā rūpe passāmīti yathā porāṇacakkhunā rūpārammaṇaṃ passāmi olokemi, tathā tena pakārena idāni na passāmi. Sotaṃ asuddhantiādīsupi eseva nayo. Māhaṃ nassanti ahaṃ mā vinassaṃ.

  1. Idāni yasmā piṅgiyo kāye sāpekkhatāya 『『jiṇṇohamasmī』』tiādimāha . Tenassa bhagavā kāye sinehappahānatthaṃ 『『disvāna rūpesu vihaññamāne』』ti gāthamāha. Tattha rūpesūti rūpahetu rūpapaccayā. Vihaññamāneti kammakāraṇādīhi upahaññamāne. Ruppanti rūpesūti cakkhurogādīhi ca rūpahetuyeva janā ruppanti bādhiyanti.

Haññantīti ghaṭīyanti. Vihaññantīti vihesiyanti. Upavihaññantīti hatthapādacchedādiṃ labhanti. Upaghātiyantīti maraṇaṃ labhanti. Kuppantīti parivattanti. Pīḷayantīti vighātaṃ āpajjanti. Ghaṭṭayantīti ghaṭṭanaṃ pāpuṇanti. Byādhitāti bhītā. Domanassitāti cittavighātaṃ pattā. Vemāneti nassamāne.

  1. Evaṃ bhagavatā yāva arahattaṃ, tāva kathitaṃ paṭipattiṃ sutvā piṅgiyo jarādubbalatāya visesaṃ anadhigantvā ca puna 『『disā catasso』』ti imāya gāthāya bhagavantaṃ thomento desanaṃ yācati.

  2. Athassa bhagavā punapi yāva arahattaṃ, tāva paṭipadaṃ dassento 『『taṇhādhipanne』』ti gāthamāha.

Taṇhādhipanneti taṇhāya vimuccitvā ṭhite. Taṇhānugeti taṇhāya saha gacchante. Taṇhānugateti taṇhāya anubandhante. Taṇhānusaṭeti taṇhāya saha dhāvante. Taṇhāya panneti taṇhāya nimugge. Paṭipanneti taṇhāya avatthaṭe. Abhibhūteti maddite. Pariyādinnacitteti pariyādiyitvā gahitakusalacitte.

Santāpajāteti sañjātacittasantāpe. Ītijāteti roguppanne. Upaddavajāteti ādīnavajāte. Upasaggajāteti uppannadukkhajāte.

Virajaṃ vītamalanti ettha virajanti vigatarāgādirajaṃ. Vītamalanti vītarāgādimalaṃ. Rāgādayo hi ajjhottharaṇaṭṭhena rajo nāma, dūsaṭṭhena malaṃ nāma. Dhammacakkhunti katthaci paṭhamamaggañāṇaṃ , katthaci ādīni tīṇi maggañāṇāni, katthaci catutthamaggañāṇampi. Idha pana jaṭilasahassassa catutthamaggañāṇaṃ. Piṅgiyassa tatiyamaggañāṇameva. Yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhammanti vipassanāvasena evaṃ pavattassa dhammacakkhuṃ udapādīti attho. Sesaṃ sabbattha pākaṭameva.

Evaṃ idampi suttaṃ bhagavā arahattanikūṭeneva desesi, desanāpariyosāne ca piṅgiyo anāgāmiphale patiṭṭhāsi. So kira antarantarā cintesi – 『『evaṃ vicitrapaṭibhānaṃ nāma desanaṃ na labhati mayhaṃ mātulo bāvarī savanāyā』』ti. Tena sinehavikkhepena arahattaṃ pāpuṇituṃ nāsakkhi. Antevāsikā panassa sahassajaṭilā arahattaṃ pāpuṇiṃsu. Sabbeva iddhimayapattacīvaradharā ehibhikkhuno ahesunti.

Saddhammappajjotikāya cūḷaniddesa-aṭṭhakathāya

Piṅgiyamāṇavasuttaniddesavaṇṇanā niṭṭhitā.

  1. Pārāyanatthutigāthāniddesavaṇṇanā

  2. Ito paraṃ saṅgītikārā desanaṃ thomentā 『『idamavoca bhagavā』』tiādimāhaṃsu. Tattha idamavocāti idaṃ pārāyanaṃ avoca. Paricārakasoḷasānanti bāvarissa paricārakena piṅgiyena saha soḷasānaṃ, buddhassa vā bhagavato paricārakānaṃ soḷasānanti paricārakasoḷasānaṃ. Te eva ca brāhmaṇā tattha soḷasasu disāsu purato ca pacchato ca vāmapassato ca dakkhiṇapassato ca cha cha yojanā nisinnā ujukena dvādasayojanikā ahosi. Ajjhiṭṭhoti yācito.

94-97.Atthamaññāyāti pāḷiatthamaññāya. Dhammamaññāyāti pāḷimaññāya. Pārāyananti evaṃ imassa dhammapariyāyassa adhivacanaṃ āropetvā tesaṃ brāhmaṇānaṃ nāmāni kittayanto 『『ajito…pe… buddhaseṭṭhamupāgamu』』nti āhaṃsu. Tattha sampannacaraṇanti nibbānapadaṭṭhānabhūtena pātimokkhasīlādinā sampannaṃ. Isinti mahesiṃ.

Niddese upāgamiṃsūti samīpaṃ gamiṃsu. Upasaṅkamiṃsūti avidūraṭṭhānaṃ gamiṃsu. Payirupāsiṃsūti samīpe nisīdiṃsu. Paripucchiṃsūti paripucchaṃ āhariṃsu. Parigaṇhiṃsūti tulayiṃsu. 『『Codayiṃsū』』ti keci.

Sīlācāranibbattīti uttamasīlācāranibbatti, maggena nipphannasīlanti attho.

Gambhīreti uttānabhāvapaṭikkhepavacanaṃ. Duddaseti gambhīrattā duddase, dukkhena daṭṭhabbe, na sakkā sukhena daṭṭhuṃ. Duddasattāva duranubodhe, dukkhena avabujjhitabbe, na sakkā sukhena avabujjhituṃ. Santeti nibbute. Paṇīteti atappake. Idaṃ dvayaṃ lokuttarameva sandhāya vuttaṃ. Atakkāvacareti takkena na avacaritabbe na ogāhitabbe ñāṇeneva avacaritabbe. Nipuṇeti saṇhe. Paṇḍitavedanīyeti sammā paṭipannehi paṇḍitehi veditabbe.

98.Tosesīti tuṭṭhiṃ āpādesi. Vitosesīti vividhā tesaṃ somanassaṃ uppādesi. Pasādesīti tesaṃ cittappasādaṃ akāsi . Ārādhesīti ārādhayi siddhiṃ pāpesi. Attamane akāsīti somanassavasena sakamane akāsi.

  1. Tato paraṃ brahmacariyamacariṃsūti maggabrahmacariyaṃ acariṃsu.

101.Tasmā pārāyananti tassa pārabhūtassa nibbānassa āyatananti vuttaṃ hoti.

Saddhammappajjotikāya cūḷaniddesa-aṭṭhakathāya

Pārāyanatthutigāthāniddesavaṇṇanā niṭṭhitā.

  1. Pārāyanānugītigāthāniddesavaṇṇanā

102.Pārāyanamanugāyissanti assa ayaṃ sambandho – bhagavatā hi pārāyane desite soḷasasahassajaṭilā arahattaṃ pāpuṇiṃsu, avasesānañca cuddasakoṭisaṅkhānaṃ devamanussānaṃ dhammābhisamayo ahosi. Vuttañhetaṃ porāṇehi –

『『Tato pāsāṇake ramme, pārāyanasamāgame;

Amataṃ pāpayī buddho, cuddasa pāṇakoṭiyo』』ti. (su. ni. aṭṭha. 2.1138);

Niṭṭhitāya pana dhammadesanāya tato tato āgatā manussā bhagavato ānubhāvena attano attano gāmanigamādīsveva pāturahesuṃ. Bhagavāpi sāvatthimeva agamāsi paricārakasoḷasādīhi anekehi bhikkhusahassehi parivuto. Tattha piṅgiyo bhagavantaṃ vanditvā āha – 『『gacchāmahaṃ, bhante, bāvarissa buddhuppādaṃ ārocetuṃ, paṭissutañhi tasseva mayā』』ti. Atha bhagavatā anuññāto ñāṇagamaneneva godhāvarītīraṃ gantvā pādagamanena assamābhimukho agamāsi. Tamenaṃ bāvarī brāhmaṇo maggaṃ olokento nisinno dūratova taṃ khārijaṭādivirahitaṃ bhikkhuvesenāgacchantaṃ disvā 『『buddho loke uppanno』』ti niṭṭhamagamāsi. Sampattañcāpi naṃ pucchi – 『『kiṃ, piṅgiya, buddho loke uppanno』』ti? 『『Āma, brāhmaṇa, uppanno, pāsāṇake cetiye nisinno amhākaṃ dhammaṃ desesi, tamahaṃ tuyhaṃ desessāmī』』ti. Tato bāvarī mahatā sakkārena sapariso taṃ pūjetvā āsanaṃ paññāpesi. Tattha nisīditvā piṅgiyo 『『pārāyanamanugāyissa』』ntiādimāha.

Tattha anugāyissanti bhagavato gītaṃ anugāyissaṃ. Yathāddakkhīti yathā sāmaṃ saccābhisambodhena asādhāraṇañāṇena ca addakkhi. Nikkāmoti pahīnakāmo. 『『Nikkamo』』tipi pāṭho, vīriyavāti attho. Nikkhanto vā akusalapakkhā. Nibbanoti kilesavanavirahito, taṇhāvirahito eva vā. Kissa hetu musā bhaṇeti yehi kilesehi musā bhaṇeyya, ete tassa pahīnāti dasseti. Etena brāhmaṇassa savane ussāhaṃ janeti (su. ni. aṭṭha. 2.1138).

Amaloti kilesamalavirahito. Vimaloti vigatakilesamalo. Nimmaloti kilesamalasuddho. Malāpagatoti kilesamalā dūrībhūto hutvā carati. Malavippahīnoti kilesamalappahīno. Malavimuttoti kilesehi vimutto. Sabbamalavītivattoti vāsanādisabbakilesamalaṃ atikkanto. Te vanāti ete vuttappakārā kilesā.

  1. Vaṇṇūpasaṃhitanti guṇūpasaṃhitaṃ.

104.Saccavhayoti buddho hi sacceneva avhānena nāmena yutto. Brahmeti taṃ brāhmaṇaṃ ālapati.

Tattha lokoti lujjanaṭṭhena loko. Eko loko bhavalokoti tebhūmakavipāko. So hi bhavatīti bhavo, bhavo eva loko bhavaloko. Bhavaloko ca sambhavaloko cāti ettha ekeko dve dve hoti. Bhavaloko hi sampattibhavavipattibhavavasena duvidho. Sambhavalokopi sampattisambhavavipattisambhavavasena duvidho. Tattha sampattibhavalokoti sugatiloko. So hi iṭṭhaphalattā sundaro lokoti sampatti, bhavatīti bhavo, sampatti eva bhavo sampattibhavo, so eva loko sampattibhavaloko. Sampattisambhavalokoti sugatūpagaṃ kammaṃ. Tañhi sambhavati etasmā phalanti sambhavo, sampattiyā sambhavo sampattisambhavo, sampattisambhavo eva loko sampattisambhavalokoti.

Vipattibhavalokoti apāyaloko. So hi aniṭṭhaphalattā virūpo lokoti vipatti, bhavatīti bhavo, vipatti eva bhavo vipattibhavo, vipattibhavo eva loko vipattibhavaloko. Vipattisambhavalokoti apāyūpagaṃ kammaṃ. Tañhi sambhavati etasmā phalanti sambhavo, vipattiyā sambhavo vipattisambhavo, vipattisambhavo eva loko vipattisambhavalokoti. Tisso vedanāti sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā lokiyā eva. Āhārāti paccayā. Paccayā hi attano phalaṃ āharantīti āhārā. Kabaḷīkārāhāro phassāhāro manosañcetanāhāro viññāṇāhāroti cattāro. Vatthuvasena kabaḷīkattabbattā kabaḷīkāro, ajjhoharitabbattā āhāro, odanakummāsādivatthukāya ojāyetaṃ nāmaṃ. Sā hi ojaṭṭhamakarūpāni āharatīti āhāro. Cakkhusamphassādiko chabbidho phasso tisso vedanā āharatīti āhāro. Manaso sañcetanā na sattassāti manosañcetanā yathā cittekaggatā, manasā vā sampayuttā sañcetanā manosañcetanā yathā ājaññaratho, tebhūmakakusalākusalacetanā. Sā hi tayo bhave āharatīti āhāro. Viññāṇanti ekūnavīsatibhedaṃ paṭisandhiviññāṇaṃ. Tañhi paṭisandhināmarūpaṃ āharatīti āhāro.

Upādānakkhandhāti upādānagocarā khandhā upādānakkhandhā, majjhe padalopo daṭṭhabbo. Upādānasambhūtā vā khandhā upādānakkhandhā yathā tiṇaggi, thusaggi. Upādānavidheyyā vā khandhā upādānakkhandhā yathā rājapuriso. Upādānappabhavā vā khandhā upādānakkhandhā yathā puppharukkho, phalarukkho. Upādānāni pana kāmupādānaṃ diṭṭhupādānaṃ sīlabbatupādānaṃ attavādupādānanti cattāri. Atthato pana bhusaṃ ādānanti upādānaṃ. Rūpupādānakkhandho, vedanupādānakkhandho, saññupādānakkhandho, saṅkhārupādānakkhandho, viññāṇupādānakkhandhoti pañca. Cha ajjhattikāni āyatanānīti cakkhāyatanaṃ, sotāyatanaṃ, ghānāyatanaṃ, jivhāyatanaṃ, kāyāyatanaṃ, manāyatanaṃ. Satta viññāṇaṭṭhitiyo vuttanayā eva. Tathā aṭṭhalokadhammā. Api ca – lābho, alābho, yaso, ayaso, nindā, pasaṃsā, sukhaṃ, dukkhanti ime aṭṭha lokappavattiyā sati anuparivattanadhammakattā lokassa dhammāti lokadhammā. Etehi mutto satto nāma natthi, buddhānampi hontiyeva. Yathāha –

『『Aṭṭhime, bhikkhave, lokadhammā lokaṃ anuparivattanti, loko ca aṭṭha lokadhamme anuparivattati. Katame aṭṭha? Lābho ca alābho ca…pe… sukhañca dukkhañca. Ime kho, bhikkhave, aṭṭha lokadhammā lokaṃ anuparivattanti, loko ca ime aṭṭha lokadhamme anuparivattatī』』ti (a. ni. 8.6).

Tattha anuparivattantīti anubandhanti nappajahanti, lokato na nivattantīti attho. Lābhoti pabbajitassa cīvarādi, gahaṭṭhassa dhanadhaññādilābho. Soyeva alabbhamāno lābho alābho na lābho alābhoti vuccati, no ca attābhāvappattito pariññeyyo siyā. Yasoti parivāro. Soyeva alabbhamāno yaso ayaso. Nindāti avaṇṇabhaṇanaṃ. Pasaṃsāti vaṇṇabhaṇanaṃ. Sukhanti kāmāvacarakāyikacetasikaṃ. Dukkhanti puthujjanasotāpannasakadāgāmīnaṃ kāyikacetasikaṃ, anāgāmiarahantānaṃ kāyikameva. Sattāvāsāti sattānaṃ āvāsā, vasanaṭṭhānānīti attho. Tāni pana tathā pakāsitā khandhā eva. Sattasu viññāṇaṭṭhitīsu asaññasattena ca nevasaññānāsaññāyatanena ca saddhiṃ nava sattāvāsā. Dasāyatanānīti cakkhāyatanaṃ, rūpāyatanaṃ, sotāyatanaṃ, saddāyatanaṃ, ghānāyatanaṃ, gandhāyatanaṃ, jivhāyatanaṃ, rasāyatanaṃ, kāyāyatanaṃ, phoṭṭhabbāyatananti evaṃ dasa. Dvādasāyatanānīti manāyatanadhammāyatanehi saddhiṃ evaṃ dvādasa. Aṭṭhārasa dhātuyoti cakkhudhātu, rūpadhātu, cakkhuviññāṇadhātu…pe… manodhātu, dhammadhātu, manoviññāṇadhātūti ekekasmiṃ tīṇi tīṇi katvā aṭṭhārasa dhātuyo.

Sadisanāmoti tesaṃ sadisanāmo ekaguṇavaṇṇanāmo. Sadisavhayoti ekaguṇavaṇṇanāmena avhāyano. Saccasadisavhayoti avitathaekaguṇavaṇṇanāmena aviparītena avhāyano.

Āsitoti upasaṅkamito. Upāsitoti upagantvā sevito. Payirupāsitoti bhattivasena atīva sevito.

105.Kubbanakanti parittavanaṃ. Bahupphalaṃ kānanamāvaseyyāti anekaphalādivikatibharitakānanaṃ āgamma vaseyya. Appadasseti bāvarippabhutike parittapaññe. Mahodadhinti anotattādiṃ mahantaṃ udakarāsiṃ.

Appadassāti mandadassino. Parittadassāti atimandadassino. Thokadassāti parittatopi atiparittadassino. Omakadassāti heṭṭhimadassino. Lāmakadassāti appadhānadassino. Chatukkadassāti na uttamadassino. Appamāṇadassanti pamāṇaṃ atikkamitvā appamāṇaṃ nibbānadassaṃ. Aggadassanti 『『aggato ve pasannāna』』ntiādinā (a. ni. 4.34; itivu. 90) nayena aggadhammadassaṃ. Seṭṭhadassanti sambuddho dvipadaseṭṭhoti seṭṭhadassaṃ. Viseṭṭhadassantiādīni cattāri upasaggena vaḍḍhitāni. Asamanti na samaṃ asamaṃ sabbaññuṃ. Asamasamanti asamehi atītabuddhehi samaṃ asamasamaṃ. Appaṭisamanti attano sadisavirahitaṃ. Appaṭibhāganti attano paṭibimbavirahitaṃ. Appaṭipuggalanti paṭimallapuggalavirahitaṃ. Devātidevanti visuddhidevānampi atidevaṃ. Abhimaṅgalasammataṭṭhena usabhaṃ. Achambhitaṭṭhena purisasīhaṃ. Niddosaṭṭhena purisanāgaṃ. Uttamaṭṭhena purisājaññaṃ. Aṭṭhaparisapathaviṃ uppīḷetvā sadevake loke kenaci paccatthikena paccāmittena akampiye acalaṭṭhāne tiṭṭhanaṭṭhena purisanisabhaṃ. Dhammadesanādhuravahanaṭṭhena purisadhorayhaṃ.

Mānasakaṃ vā saranti manasā cintetvā kataṃ pallaṃ vā nāmameva vā. Anotattaṃ vā dahanti candimasūriyā dakkhiṇena vā uttarena vā gacchantā pabbatantarena taṃ obhāsenti, ujuṃ gacchantā na obhāsenti, tenevassa 『『anotatta』』nti saṅkhā udapādi. Evarūpaṃ anotattaṃ vā dahaṃ. Akkhobhaṃ amitodakanti cāletuṃ asakkuṇeyyaṃ aparimitaṃ udakajalarāsiṃ. Evamevāti opammasaṃsandanaṃ, buddhaṃ bhagavantaṃ akkhobhaṃ āsabhaṃ ṭhānaṭṭhānena cāletuṃ asakkuṇeyyaṃ. Amitatejanti aparimitañāṇatejaṃ. Pabhinnañāṇanti dasabalañāṇādivasena pabhedagatañāṇaṃ. Vivaṭacakkhunti samantacakkhuṃ.

Paññāpabhedakusalanti 『『yā paññā pajānanā vicayo pavicayo』』tiādinā (dha. sa. 16; vibha. 525) nayena paññāya pabhedajānane chekaṃ. Adhigatapaṭisambhidanti paṭiladdhacatupaṭisambhidaṃ. Catuvesārajjappattanti 『『sammāsambuddhassa te paṭijānato ime dhammā anabhisambuddhā』』tiādinā (ma. ni. 1.150; a. ni. 4.8) nayena vuttesu catūsu ṭhānesu visāradabhāvappattaṃ. Saddhādhimuttanti parisuddhe phalasamāpatticitte adhimuttaṃ, tattha paviṭṭhaṃ. Setapaccattanti vāsanāya vippahīnattā parisuddhaṃ āveṇikaattabhāvaṃ. Advayabhāṇinti paricchinnavacanattā dvivacanavirahitaṃ. Tādinti tādisaṃ, iṭṭhāniṭṭhesu akampanaṃ vā. Tathā paṭiññā assāti tathāpaṭiñño, taṃ. Aparittanti na khuddakaṃ. Mahantanti tedhātuṃ atikkamitvā mahantappattaṃ.

Gambhīranti aññesaṃ duppavesaṃ. Appameyyanti atulaṭṭhena appameyyaṃ. Duppariyogāhanti pariyogāhituṃ dukkhappavesaṃ. Pahūtaratananti saddhādiratanehi pahūtaratanaṃ. Sāgarasamanti ratanākarato samuddasadisaṃ. Chaḷaṅgupekkhāya samannāgatanti 『『cakkhunā rūpaṃ disvā neva sumano hoti na dummano』』ti (a. ni. 6.1) vuttanayena chaḷaṅgupekkhāya paripuṇṇaṃ. Atulanti tulavirahitaṃ, tulayituṃ asakkuṇeyyaṃ. Vipulanti atimahantaṃ. Appameyyanti pametuṃ asakkuṇeyyaṃ. Taṃ tādisanti taṃ bhagavantaṃ tādiguṇasampannaṃ. Pavadataṃ maggavādinanti pavadantānaṃ kathentānaṃ uttamaṃ kathayantaṃ vadantaṃ adhigacchinti sambandho. Merumiva nagānanti pabbatānaṃ antare sineruṃ viya. Garuḷamiva dijānanti pakkhijātānaṃ antare supaṇṇaṃ viya. Sīhamiva migānanti catuppadānamantare sīhaṃ viya. Udadhimiva aṇṇavānanti vitthiṇṇaaṇṇavānaṃ antare samuddaṃ viya adhigacchiṃ. Jinapavaranti buddhuttamaṃ.

106.Yeme pubbeti ye ime pubbe.

107.Tamonudāsīnoti tamonudo āsīno. Bhūripaññāṇoti ñāṇaddhajo. Bhūrimedhasoti vipulapañño.

Niddese pabhaṅkaroti tejaṃkaro. Ālokakaroti anandhakārakaro. Obhāsakaroti obhāsaṃ jotiṃ karotīti obhāsakaro. Dīpasadisaṃ ālokaṃ karotīti dīpaṅkaro. Padīpasadisaṃ ālokaṃ karotīti padīpakaro. Ujjotakaroti patāpakaro. Pajjotakaroti disāvidisā patāpakaro.

Bhūripaññāṇoti puthulañāṇo. Ñāṇapaññāṇoti ñāṇena pākaṭo. Paññādhajoti ussitaṭṭhena paññāva dhajo assāti paññādhajo, dhajo rathassa paññāṇantiādīsu (jā. 2.22.1841; cūḷani. pārāyanānugītigāthāniddesa 107) viya. Vibhūtavihārīti pākaṭavihāro.

108.Sandiṭṭhikamakālikanti sāmaṃ passitabbaṃ phalaṃ, na ca kālantare pattabbaphalaṃ. Anītikanti kilesādiītivirahitaṃ.

Sandiṭṭhikanti lokuttaradhammo yena adhigato hoti, tena parasaddhāya gantabbataṃ hitvā paccavekkhaṇañāṇena sayaṃ daṭṭhabboti sandiṭṭhiko, taṃ sandiṭṭhikaṃ. Attano phalaṃdānaṃ sandhāya nāssa kāloti akālo, akāloyeva akāliko. Yo ettha ariyamaggadhammo, so attano samanantarameva phalaṃ detīti attho, taṃ akālikaṃ. Ehi passa imaṃ dhammanti evaṃ pavattaṃ ehipassavidhiṃ arahatīti ehipassiko, taṃ ehipassikaṃ. Ādittaṃ celaṃ vā sīsaṃ vā ajjhupekkhitvāpi attano citte upanayaṃ arahatīti opaneyyiko, taṃ opaneyyikaṃ. Sabbehipi ugghaṭitaññūādīhi 『『bhāvito me maggo, adhigataṃ phalaṃ, sacchikato nirodho』』ti attani attani veditabbanti paccattaṃ veditabbaṃ viññūhi.

  1. Atha naṃ bāvarī āha 『『kiṃ nu tamhā』』ti dve gāthā.

Muhuttampīti thokampi. Khaṇampīti na bahukampi. Layampīti manampi. Vayampīti koṭṭhāsampi. Addhampīti divasampi.

111-113. Tato piṅgiyo bhagavato santikā avippavāsameva dīpento 『『nāhaṃ tamhā』』tiādimāha. Nāhaṃ yo me…pe… passāmi naṃ manasā cakkhunāvāti taṃ buddhaṃ maṃsacakkhunā viya manasā passāmi. Namassamāno vivasemi rattinti namassamānova rattiṃ atināmemi.

  1. Tena teneva natoti yena yena disābhāgena buddho, tena tenevāhampi nato, tanninno tappoṇoti dasseti.

115.Dubbalathāmakassāti appathāmakassa. Atha vā dubbalassa dutthāmakassa ca, balavīriyahīnassāpīti vuttaṃ hoti. Teneva kāyo na paletīti teneva dubbalatthāmakattena kāyo na gacchati, yena buddho, na tena gacchati. 『『Na paretī』』tipi pāṭho, so evattho. Tatthāti buddhassa santike. Saṅkappayantāyāti saṅkappagamanena. Tena yuttoti yena buddho, tena yutto payutto anuyuttoti dasseti.

Yena buddhoti yena disābhāgena buddho upasaṅkamitabbo, tena disābhāgena na paleti. Atha vā bhummatthe karaṇavacanaṃ. Yattha buddho tattha na paleti na gacchati. Na vajatīti purato na yāti. Na gacchatīti nivattati. Nātikkamatīti na upasaṅkamati.

116.Paṅke sayānoti kāmakaddame sayamāno. Dīpā dīpaṃ upallavinti satthārādito satthārādiṃ adhigacchiṃ. Athaddasāsiṃ sambuddhanti sohaṃ evaṃ dudiṭṭhiṃ gahetvā anvāhiṇḍanto atha pāsāṇakacetiye buddhamaddakkhiṃ.

Tattha semānoti nisajjamāno. Sayamānoti seyyaṃ kappayamāno. Āvasamānoti vasamāno. Parivasamānoti niccaṃ vasamāno.

Pallavinti uggamiṃ. Upallavinti uttariṃ , sampallavinti upasaggena padaṃ vaḍḍhitaṃ. Addasanti niddesassa uddesapadaṃ. Addasanti passiṃ. Addakkhinti olokesiṃ. Apassinti esiṃ. Paṭivijjhinti vinivijjhiṃ.

  1. Imissā gāthāya avasāne piṅgiyassa ca bāvarissa ca indriyaparipākaṃ viditvā bhagavā sāvatthiyaṃ ṭhitoyeva suvaṇṇobhāsaṃ muñci. Piṅgiyo bāvarissa buddhaguṇe vaṇṇayanto nisinno eva taṃ obhāsaṃ disvā 『『kiṃ ida』』nti olokento bhagavantaṃ attano purato ṭhitaṃ viya disvā bāvaribrāhmaṇassa 『『buddho āgato』』ti ārocesi. Brāhmaṇo uṭṭhāyāsanā añjaliṃ paggahetvā aṭṭhāsi. Bhagavāpi obhāsaṃ pharitvā brāhmaṇassa attānaṃ dassento ubhinnampi sappāyaṃ viditvā piṅgiyameva ālapamāno 『『yathā ahū, vakkalī』』ti imaṃ gāthamabhāsi.

Tassattho – yathā vakkalitthero saddhādhimutto ahosi, saddhādhureneva arahattaṃ pāpuṇi, yathā ca soḷasannaṃ eko bhadrāvudho nāma, yathā ca āḷavigotamo ca. Evameva tvampi pamuñcassu saddhaṃ, tato saddhāya adhimuccanto 『『sabbe saṅkhārā aniccā』』tiādinā (dha. pa. 277; theragā. 676; paṭi. ma. 1.31; kathā. 753) nayena vipassanaṃ ārabhitvā maccudheyyassa pāraṃ nibbānaṃ gamissasīti arahattanikūṭena desanaṃ niṭṭhāpesi, desanāpariyosāne piṅgiyo arahatte, bāvarī anāgāmiphale patiṭṭhahi, bāvaribrāhmaṇassa sissā pana pañcasatā sotāpannā ahesuṃ.

Tattha muñcassūti mocassu. Pamuñcassūti mocehi. Adhimuñcassūti tattha adhimokkhaṃ karassu. Okappehīti bahumānaṃ uppādehīti. Sabbe saṅkhārā aniccāti hutvā abhāvaṭṭhena. Sabbe saṅkhārā dukkhāti dukkhamaṭṭhena. Sabbe dhammā anattāti avasavattanaṭṭhena.

  1. Idāni piṅgiyo attano pasādaṃ nivedento 『『esa bhiyyotiādimāha. Tattha paṭibhānavāti paṭibhānappaṭisambhidāya upeto.

Bhiyyo bhiyyoti uparūpari.

119.Adhideve abhiññāyāti adhidevakare dhamme ñatvā. Paroparanti hīnapaṇītaṃ, attano ca parassa ca adhidevattakaraṃ sabbadhammajātaṃ avedīti vuttaṃ hoti. Kaṅkhīnaṃ paṭijānatanti kaṅkhīnaṃyeva sataṃ 『『nikkaṅkhamhā』』ti paṭijānantānaṃ.

Niddese pārāyanikapañhānanti pārāyanikabrāhmaṇānaṃ pucchānaṃ. Avasānaṃ karotīti antakaro. Koṭiṃ karotīti pariyantakaro. Sīmaṃ mariyādaṃ karotīti paricchedakaro. Nigamaṃ karotīti parivaṭumakaro. Sabhiyapañhānanti na kevalaṃ pārāyanikabrāhmaṇānaṃ pañhānaṃ eva, atha kho sabhiyaparibbājakādīnampi pañhānaṃ antaṃ karotīti dassetuṃ 『『sabhiyapañhāna』』ntiādimāha.

120.Asaṃhīranti rāgādīhi asaṃhāriyaṃ. Asaṅkuppanti asaṅkuppaṃ avipariṇāmadhammaṃ. Dvīhipi padehi nibbānaṃ bhaṇati. Addhā gamissāmīti ekaṃseneva taṃ anupādisesanibbānadhātuṃ gamissāmi. Na mettha kaṅkhāti natthi me ettha nibbāne kaṅkhā. Evaṃ maṃ dhārehi adhimuttacittanti piṅgiyo 『『evameva tvampi pamuñcassu saddha』』nti iminā bhagavato ovādena attani saddhaṃ uppādetvā saddhādhureneva ca vimuñcitvā taṃ saddhādhimuttiṃ pakāsento bhagavantaṃ āha – 『『evaṃ maṃ dhārehi adhimuttacitta』』nti. Ayañhettha adhippāyo 『『yathā maṃ tvaṃ avaca, evameva maṃ adhimuttacittaṃ dhārehī』』ti.

Na saṃhariyatīti gahetvā saṃharituṃ na sakkā. Niyogavacananti yuttavacanaṃ. Avatthāpanavacananti sanniṭṭhānavacanaṃ. Imasmiṃ pārāyanavagge yaṃ antarantarā na vuttaṃ, taṃ heṭṭhā vuttanayena gahetabbaṃ. Sesaṃ sabbattha pākaṭameva.

Saddhammappajjotikāya cūḷaniddesa-aṭṭhakathāya

Pārāyanānugītigāthāniddesavaṇṇanā niṭṭhitā.

Pārāyanavaggavaṇṇanā niṭṭhitā.

Khaggavisāṇasuttaniddeso

Khaggavisāṇasuttaniddesavaṇṇanā

  1. Paṭhamavaggavaṇṇanā

  2. Ito paraṃ khaggavisāṇasuttaniddesavaṇṇanāya okāso anuppatto. Tattha 『『sabbesu bhūtesu nidhāya daṇḍa』』nti ito paraṃ atirekapadamattameva vaṇṇayissāma. Tattha sabbesūti anavasesesu. Bhūtesūti sattesu. Ettha bhūtesūti kiñcāpi bhūtasaddo 『『bhūtasmiṃ pācittiya』』nti evamādīsu (pāci. 69) vijjamāne, 『『bhūtamidaṃ, sāriputta, samanupassasī』』ti evamādīsu khandhapañcake, 『『cattāro kho, bhikkhu, mahābhūtā hetū』』ti evamādīsu (ma. ni. 3.86) catubbidhe pathavīdhātvādirūpe, 『『yo ca kālaghaso bhūto』』ti evamādīsu (jā. 1.2.190) khīṇāsave, 『『sabbeva nikkhipissanti, bhūtā loke samussaya』』nti evamādīsu (dī. ni. 2.220) sabbasatte, 『『bhūtagāmapātabyatāyā』』ti evamādīsu (pāci. 90) rukkhādike, 『『bhūtaṃ bhūtato pajānātī』』ti evamādīsu (ma. ni. 1.3) cātumahārājikānaṃ heṭṭhā sattanikāyaṃ upādāya vattati. Idha pana avisesato pathavīpabbatādīsu jātā sattā bhūtāti veditabbā. Tesu bhūtesu. Nidhāyāti nikkhipitvā.

Daṇḍanti kāyavacīmanodaṇḍaṃ, kāyaduccaritādīnametaṃ adhivacanaṃ. Kāyaduccaritañhi daṇḍayatīti daṇḍo, bādheti anayabyasanaṃ pāpetīti vuttaṃ hoti. Evaṃ vacīduccaritañca manoduccaritañca. Paharaṇadaṇḍo eva vā daṇḍo, taṃ nidhāyātipi vuttaṃ hoti. Aviheṭhayanti aviheṭhayanto. Aññatarampīti yaṃ kiñci ekampi. Tesampīti tesaṃ sabbabhūtānaṃ. Na puttamiccheyyāti atrajo khettajo dinnako antevāsikoti imesu catūsu puttesu yaṃ kiñci puttaṃ na iccheyya. Kuto sahāyanti sahāyaṃ pana iccheyyāti kuto eva etaṃ.

Ekoti pabbajjāsaṅkhātena eko, adutiyaṭṭhena eko, taṇhāpahānaṭṭhena eko, ekantavigatakilesoti eko, eko paccekasambodhiṃ abhisambuddhoti eko. Samaṇasahassassapi hi majjhe vattamāno gihisaññojanassa chinnattā eko, evaṃ pabbajjāsaṅkhātena eko . Eko tiṭṭhati, eko gacchati, eko nisīdati, eko seyyaṃ kappeti, eko iriyati vattatīti eko. Evaṃ adutiyaṭṭhena eko.

『『Taṇhādutiyo puriso, dīghamaddhāna saṃsaraṃ;

Itthabhāvaññathābhāvaṃ, saṃsāraṃ nātivattati.

『『Evamādīnavaṃ ñatvā, taṇhaṃ dukkhassa sambhavaṃ;

Vītataṇho anādāno, sato bhikkhu paribbaje』』ti. (itivu. 15, 105; mahāni. 191; cūḷani. pārāyanānugītigāthāniddesa 107) –

Evaṃ taṇhāpahānaṭṭhena eko. Sabbakilesāssa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammāti evaṃ ekantavigatakilesoti eko. Anācariyako hutvā sayambhū sāmaññeva paccekasambodhiṃ abhisambuddhoti evaṃ eko paccekasambodhiṃ abhisambuddhoti eko.

Careti yā imā aṭṭha cariyāyo. Seyyathidaṃ – yā paṇidhisampannānaṃ catūsu iriyāpathesu iriyāpathacariyā, indriyesu guttadvārānaṃ ajjhattikāyatanesu āyatanacariyā, appamādavihārīnaṃ catūsu satipaṭṭhānesu saticariyā, adhicittamanuyuttānaṃ catūsu jhānesu samādhicariyā, buddhisampannānaṃ catūsu ariyasaccesu ñāṇacariyā, sammā paṭipannānaṃ catūsu ariyamaggesu maggacariyā, adhigataphalānaṃ catūsu sāmaññaphalesu paṭipatticariyā, tiṇṇaṃ buddhānaṃ sabbasattesu lokatthacariyā, tattha padesato paccekabuddhasāvakānanti. Yathāha – 『『cariyāti aṭṭha cariyāyo yā iriyāpathacariyā』』ti (cūḷani. khaggavisāṇasuttaniddesa 121; paṭi. ma. 1.197; 3.28) vitthāro. Tāhi cariyāhi samannāgato bhaveyyāti attho. Atha vā yā imā 『『adhimuccanto saddhāya carati, paggaṇhanto vīriyena carati, upaṭṭhahanto satiyā carati, avikkhitto samādhinā carati, pajānanto paññāya carati, vijānanto viññāṇena carati, evaṃ paṭipannassa kusalā dhammā āyāpentīti āyatanacariyāya carati, evaṃ paṭipanno visesamadhigacchatīti visesacariyāya caratī』』ti (cūḷani. khaggavisāṇasuttaniddesa 121; paṭi. ma. 1.197; 3.29) evaṃ aparāpi aṭṭha cariyā vuttā. Tāhi samannāgato bhaveyyāti attho. Khaggavisāṇakappoti khaggavisāṇo nāma khaggamigasiṅgaṃ.

Kappa -saddo panāyaṃ abhisaddahanavohārakālapaññatticchedavikappalesasamantabhāvasadisādianekattho. Tathā hissa 『『okappanīyametaṃ bhoto gotamassa. Yathā taṃ arahato sammāsambuddhassā』』ti evamādīsu (ma. ni. 1.387) abhisaddahanattho. 『『Anujānāmi, bhikkhave, pañcahi samaṇakappehi phalaṃ paribhuñjitu』』nti evamādīsu (cūḷava. 250) vohāro. 『『Yena sudaṃ niccakappaṃ viharāmī』』ti evamādīsu (ma. ni. 1.387) kālo. 『『Iccāyasmā kappo』』ti evamādīsu (su. ni. 1098; cūḷani. kappamāṇavapucchā 117, kappamāṇavapucchāniddesa 61) paññatti. 『『Alaṅkato kappitakesamassū』』ti evamādīsu (jā. 2.22.1368) chedanaṃ. 『『Kappati dvaṅgulakappo』』ti evamādīsu (cūḷava. 446) vikappo. 『『Atthi kappo nipajjitu』』nti evamādīsu (a. ni. 8.80) leso. 『『Kevalakappaṃ veḷuvanaṃ obhāsetvā』』ti evamādīsu (saṃ. ni. 1.94) samantabhāvo. 『『Satthukappena vata kira, bho, sāvakena saddhiṃ mantayamānā na jānimhā』』ti evamādīsu (ma. ni. 1.260) sadiso, paṭibhāgoti attho. Idha panassa sadiso paṭibhāgoti attho veditabbo, khaggavisāṇasadisoti vuttaṃ hoti. Ayaṃ tāvettha padato atthavaṇṇanā.

Adhippāyānusandhito pana evaṃ veditabbo – yvāyaṃ vuttappakāro daṇḍo bhūtesu pavattiyamāno ahito hoti, taṃ tesu appavattiyamānesu tappaṭipakkhabhūtāya mettāya hitūpasaṃhārena ca sabbesu bhūtesu nidhāya daṇḍaṃ, nihitadaṇḍattā eva ca yathā anihitadaṇḍā sattā bhūtāni daṇḍena vā satthena vā pāṇinā vā leḍḍunā vā viheṭhenti, tathā aviheṭhayaṃ, aññatarampi tesaṃ imaṃ mettākammaṭṭhānamāgamma yadeva tattha vedanāgataṃ saññāsaṅkhāraviññāṇagataṃ tañca tadanusāreneva tadaññañca saṅkhāragataṃ vipassitvā imaṃ paccekabodhiṃ adhigatomhī』』ti ayaṃ tāva adhippāyo.

Ayaṃ pana anusandhi – evaṃ vutte te amaccā āhaṃsu – 『『idāni, bhante, kuhiṃ gacchathā』』ti? Tato tena 『『pubbapaccekasambuddhā kattha vasantī』』ti āvajjetvā ñatvā 『『gandhamādanapabbate』』ti vutte punāhaṃsu – 『『amhe dāni, bhante, pajahatha, na icchathā』』ti. Atha paccekabuddho āha – 『『na puttamiccheyyā』』ti sabbaṃ. Tatrāyaṃ adhippāyo – ahaṃ idāni atrajādīsu yaṃ kiñci puttampi na iccheyyaṃ, kuto pana tumhādisaṃ sahāyaṃ. Tasmā tumhesupi yo mayā saddhiṃ gantukāmo mādiso vā hotuṃ icchati, so eko care khaggavisāṇakappo. Atha vā tehi 『『amhe dāni, bhante, pajahatha, na icchathā』』ti vutte so paccekasambuddho 『『na puttamiccheyya, kuto sahāya』』nti vatvā attano yathāvuttenaṭṭhena ekacariyāya guṇaṃ disvā pamudito pītisomanassajāto imaṃ udānaṃ udānesi (su. ni. aṭṭha. 1.35).

Tattha tasāti vipāsakiriyā. Thāvarāti khīṇāsavā. Bhayabheravāti khuddānukhuddakā cittutrāsā. Nidhāyāti chaḍḍetvā. Nidahitvāti ṭhapetvā. Oropayitvāti adhokaritvā. Samoropayitvāti adhogataṃ vissajjetvā. Nikkhipitvāti tato apanetvā. Paṭippassambhitvāti sannisīdāpetvā.

Ālapananti ādito lapanaṃ. Sallapananti sammā lapanaṃ. Ullapananti uddhaṃ katvā lapanaṃ. Samullapananti punappunaṃ uddhaṃ katvā lapanaṃ.

Iriyāpathacariyāti iriyāpathānaṃ cariyā, pavattananti attho. Sesesupi eseva nayo. Āyatanacariyā pana āyatanesu satisampajaññānaṃ cariyā. Pattīti phalāni. Tāni hi pāpuṇīyantīti 『『pattī』』ti vuttāni. Sattalokassa diṭṭhadhammikasamparāyikā atthā lokatthāti ayaṃ viseso.

Idāni tāsaṃ cariyānaṃ bhūmiṃ dassento 『『catūsu iriyāpathesū』』tiādimāha . Satipaṭṭhānesūti ārammaṇasatipaṭṭhānesupi vuccamānesu satito anaññāni, vohāravasena pana aññāni viya katvā vuttaṃ. Ariyasaccesūti pubbabhāge lokiyasaccañāṇena visuṃ visuṃ saccapariggahavasena vuttaṃ. Ariyamaggesu sāmaññaphalesūti ca vohāravaseneva vuttaṃ. Padesatoti lokatthacariyāya ekadese. Nippadesato hi lokatthacariyaṃ buddhā eva karonti. Puna tā eva cariyāyo kārakapuggalavasena dassento 『『paṇidhisampannāna』』ntiādimāha. Tattha paṇidhisampannā nāma iriyāpathānaṃ santattā iriyāpathāva ṭhitiyā sampannā akampitairiyāpathā bhikkhubhāvānurūpena santena iriyāpathena sampannā.

Indriyesuguttadvārānanti cakkhādīsu chasu indriyesu attano attano visaye pavattaṃ ekekadvāravasena guttaṃ dvāraṃ etesanti guttadvārā, tesaṃ guttadvārānaṃ. Dvāranti cettha uppattidvāravasena cakkhādayo eva. Appamādavihārīnanti sīlādīsu appamādavihāravataṃ. Adhicittamanuyuttānanti vipassanāya pādakabhāvena adhicittasaṅkhātaṃ samādhiṃ anuyuttānaṃ. Buddhisampannānanti nāmarūpavavatthānaṃ ādiṃ katvā yāva gotrabhu, tāva pavattena ñāṇena sampannānaṃ . Sammā paṭipannānanti catumaggakkhaṇe. Adhigataphalānanti catuphalakkhaṇe. Tathāgatānanti tathā āgatānaṃ. Arahantānanti dūrakilesānaṃ. Sammāsambuddhānanti sammā sāmañca sabbadhammabuddhānaṃ. Imesaṃ padānaṃ attho heṭṭhā pakāsito eva.

Padesato paccekabuddhānanti paccekasambuddhānaṃ ekadesato. Sāvakānanti sāvakānampi ekadesato. Adhimuccantoti adhimokkhaṃ karonto. Saddhāya caratīti saddhāvasena pavattati. Paggaṇhantoti catusammappadhānavīriyena padahanto. Upaṭṭhapentoti satiyā ārammaṇaṃ upaṭṭhapento. Avikkhepaṃ karontoti samādhivasena vikkhepaṃ akaronto. Pajānantoti catusaccajānanapaññāya pakārena jānanto. Vijānantoti indriyasampayuttajavanapubbaṅgamena āvajjanaviññāṇena ārammaṇaṃ vijānanto. Viññāṇacariyāyāti āvajjanaviññāṇacariyāvasena. Evaṃ paṭipannassāti sahāvajjanāya indriyacariyāya paṭipannassa. Kusalā dhammā āyāpentīti samathavipassanāvasena pavattā kusalā dhammā bhusaṃ yāpenti, pavattantīti attho. Āyatanacariyāyāti kusalānaṃ dhammānaṃ bhusaṃ yatanacariyāya, pavattanacariyāyāti vuttaṃ hoti. Visesamadhigacchatīti vikkhambhanatadaṅgasamucchedapaṭippassaddhivasena visesaṃ adhigacchati.

Dassanacariyā ca sammādiṭṭhiyātiādīsu sammā passati, sammā vā tāya passanti, pasaṭṭhā sundarā vā diṭṭhīti sammādiṭṭhi, tassā sammādiṭṭhiyā nibbānapaccakkhakaraṇena dassanacariyā. Sammā saṅkappeti, sammā vā tena saṅkappenti, pasaṭṭho sundaro vā saṅkappoti sammāsaṅkappo. Tassa ārammaṇe cittassa abhiniropanacariyā. Sammā vadati, sammā vā tāya vadanti, pasaṭṭhā sundarā vā vācāti sammāvācā, micchāvācāviratiyā etaṃ nāmaṃ. Tassā catubbidhavacīsaṃvarapariggahacariyā. Sammā karoti, sammā vā tena karonti, pasaṭṭhaṃ sundaraṃ vā kammanti sammākammaṃ, sammākammameva sammākammanto, micchākammantaviratiyā etaṃ nāmaṃ. Tassa tividhakāyasaṃvarasamuṭṭhānacariyā. Sammā ājīvati, sammā vā tena ājīvanti, pasaṭṭho sundaro vā ājīvoti sammāājīvo, micchāājīvaviratiyā etaṃ nāmaṃ. Tassa vodānacariyā parisuddhacariyā. Sammā vāyamati, sammā vā tena vāyamanti, pasaṭṭho sundaro vā vāyāmoti sammāvāyāmo, tassa paggahacariyā. Sammā sarati, sammā vā tāya saranti, pasaṭṭhā sundarā vā satīti sammāsati, tassā upaṭṭhānacariyā. Sammā samādhiyati, sammā vā tena samādhiyanti, pasaṭṭho sundaro vā samādhīti sammāsamādhi, tassa avikkhepacariyā.

Takkappoti tena kappo, evarūpoti attho. Tassadisoti tena sadiso, 『『tassadiko』』ti vā pāṭho. Tappaṭibhāgoti tena paṭibhāgo tappaṭibhāgo, edisoti attho. Sādurasaṃ atikkantaṃ loṇaṃ atiloṇaṃ. Loṇakappoti loṇasadisoti vuccati. Atitittakanti atikkantatittakaṃ, pucimandādikappo tittakasadisoti vuccati. Atimadhuranti khīrapāyāsādikaṃ. Himakappoti himodakasadiso. Satthukappoti satthunā buddhena sadiso. Evamevāti opammasampaṭipādanaṃ.

Tatrāyaṃ etassa paccekabuddhassa saṅkhepena vipassanāācikkhanavidhiṃ dassetvā gamissāma. Tattha nāmarūpapariggahaṃ kātukāmo paccekabodhisatto rūpārūpaaṭṭhasamāpattīsu yaṃ kiñci jhānaṃ samāpajjitvā vuṭṭhāya vitakkādīni jhānaṅgāni ca taṃsampayutte ca phassādayo dhamme lakkhaṇarasapaccupaṭṭhānapadaṭṭhānavasena paricchinditvā 『『sabbampetaṃ ārammaṇābhimukhaṃ namanato namanaṭṭhena nāma』』nti vavatthapeti. Tato tassa paccayaṃ pariyesanto 『『hadayavatthuṃ nissāya pavattatī』』ti passati. Puna vatthussa paccayabhūtāni ca upādārūpāni ca passitvā 『『idaṃ sabbaṃ ruppanato rūpa』』nti pariggaṇhāti. Puna tadubhayaṃ 『『namanalakkhaṇaṃ nāmaṃ, ruppanalakkhaṇaṃ rūpa』』nti evaṃ saṅkhepato nāmarūpaṃ vavatthapeti. Samathayānikavasenetaṃ vuttaṃ. Vipassanāyāniko pana catudhātuvavatthānamukhena bhūtupādāyarūpāni paricchinditvā 『『sabbampetaṃ ruppanato rūpa』』nti passati. Tato evaṃ paricchinnarūpassa cakkhādīni nissāya pavattamānā arūpadhammā āpāthamāgacchanti. Tato sabbepi te arūpadhamme namanalakkhaṇena ekato katvā 『『idaṃ nāma』』nti passati, so 『『idaṃ nāmaṃ, idaṃ rūpa』』nti dvedhā vavatthapeti. Evaṃ vavatthapetvā 『『nāmarūpato uddhaṃ añño satto vā puggalo vā devo vā brahmā vā natthī』』ti passati.

Yathā hi aṅgasambhārā, hoti saddo ratho iti;

Evaṃ khandhesu santesu, hoti 『『satto』』ti sammuti. (saṃ. ni. 1.171; mi. pa. 2.1.1; kathā. 233);

Evameva pañcasu upādānakkhandhesu santesu 『『satto puggalo』』ti vohāramattaṃ hotīti evamādinā nayena nāmarūpānaṃ yāthāvadassanasaṅkhātena diṭṭhivisuddhibhūtena ñāṇena nāmarūpaṃ pariggahetvā puna tassa paccayampi pariggaṇhanto vuttanayena nāmarūpaṃ pariggahetvā 『『ko nu kho imassa hetū』』ti pariyesanto ahetuvādavisamahetuvādesu dosaṃ disvā rogaṃ disvā tassa nidānaṃ samuṭṭhānampi pariyesanto vejjo viya tassa hetuñca paccayañca pariyesanto avijjā taṇhā upādānaṃ kammanti ime cattāro dhamme nāmarūpassa uppādapaccayattā 『『hetū』』ti . Āhāraṃ upatthambhanapaccayattā 『『paccayo』』ti ca passati. Imassa hi kāyassa avijjādayo tayo dhammā mātā viya dārakassa upanissayā honti, kammaṃ pitā viya puttassa janakaṃ, āhāro dhāti viya dārakassa sandhārakoti. Evaṃ rūpakāyassa paccayapariggahaṃ katvā puna 『『cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇa』』ntiādinā (saṃ. ni. 4.60; kathā. 465) nayena nāmakāyassapi paccayaṃ pariggaṇhāti, evaṃ pariggaṇhanto 『『atītānāgatāpi dhammā evameva vattantī』』ti sanniṭṭhānaṃ karoti.

Tassa yā sā pubbantaṃ ārabbha 『『ahosiṃ nu kho ahaṃ atītamaddhānaṃ, na nu kho ahosiṃ, kiṃ nu kho, kathaṃ nu kho, kiṃ hutvā kiṃ ahosiṃ nu kho ahaṃ atītamaddhāna』』nti pañcavidhā vicikicchā vuttā.

Yāpi aparantaṃ ārabbha 『『bhavissāmi nu kho ahaṃ anāgatamaddhānaṃ, na nu kho bhavissāmi, kiṃ nu kho bhavissāmi, kathaṃ nu kho bhavissāmi, kiṃ hutvā kiṃ bhavissāmi nu kho ahaṃ anāgatamaddhāna』』nti (ma. ni. 1.18; saṃ. ni. 2.20) pañcavidhā vicikicchā vuttā.

Yāpi etarahi vā pana paccuppannaṃ addhānaṃ ārabbha kathaṃkathī hoti 『『ahaṃ nu khosmi, no nu khosmi, kiṃ nu khosmi, kathaṃ nu khosmi, ayaṃ nu kho satto kuto āgato, so kuhiṃ gāmī bhavissatī』』ti (ma. ni. 1.18; saṃ. ni. 2.20) chabbidhā vicikicchā vuttā, sā sabbāpi pahiyyati. Evaṃ paccayapariggahaṇena tīsu addhāsu kaṅkhaṃ vitaritvā ṭhitaṃ ñāṇaṃ 『『kaṅkhāvitaraṇavisuddhī』』tipi 『『dhammaṭṭhitiñāṇa』』ntipi 『『yathābhūtañāṇa』』ntipi 『『sammādassana』』ntipi vuccati.

Ettha pana tisso hi lokiyapariññā ñātapariññā tīraṇapariññā pahānapariññāti. Tattha 『『ruppanalakkhaṇaṃ rūpaṃ, vedayitalakkhaṇā vedanā』』ti evaṃ tesaṃ tesaṃ dhammānaṃ paccattalakkhaṇasallakkhaṇavasena pavattā paññā ñātapariññā nāma. 『『Rūpaṃ aniccaṃ, vedanā aniccā』』tiādinā pana nayena tesaṃyeva dhammānaṃ sāmaññalakkhaṇaṃ āropetvā pavattā lakkhaṇārammaṇikavipassanāpaññā tīraṇapariññā nāma. Tesu eva pana dhammesu niccasaññādipajahanavasena pavattā lakkhaṇārammaṇikavipassanāva paññā pahānapariññā nāma.

Tattha saṅkhāraparicchedato paṭṭhāya yāva paccayapariggahā ñātapariññāya bhūmi. Etasmiñhi antare dhammānaṃ paccattalakkhaṇapaṭivedhasseva ādhipaccaṃ hoti. Kalāpasammasanato paṭṭhāya yāva udayabbayānupassanā tīraṇapariññāya bhūmi. Etasmiñhi antare sāmaññalakkhaṇapaṭivedhasseva ādhipaccaṃ hoti. Bhaṅgānupassanato paṭṭhāya upari pahānapariññāya bhūmi. Tato ca paṭṭhāya hi aniccato anupassanto niccasaññaṃ pajahati, dukkhato anupassanto sukhasaññaṃ, anattato anupassanto attasaññaṃ, nibbindanto nandiṃ, virajjanto rāgaṃ, nirodhento samudayaṃ, paṭinissajjanto ādānaṃ pajahatīti evaṃ niccasaññādipahānasādhikānaṃ sattannaṃ anupassanānaṃ ādhipaccaṃ. Iti imāsu tīsu pariññāsu saṅkhāraparicchedassa ceva paccayapariggahassa ca sādhitattā iminā yoginā ñātapariññāva adhigatā.

Puna 『『yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā…pe… yaṃ dūre santike vā, sabbaṃ rūpaṃ hutvā abhāvato aniccaṃ, udayabbayapaṭipīḷitattā dukkhaṃ, avasavattittā anattā. Yā kāci vedanā… saññā… ye keci saṅkhārā … yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ viññāṇaṃ hutvā abhāvato aniccaṃ, udayabbayapaṭipīḷitattā dukkhaṃ, avasavattittā anattā』』ti evamādinā (saṃ. ni. 3.48; paṭi. ma. 1.48) nayena kalāpasammasanaṃ karoti. Idaṃ sandhāya vuttaṃ 『『tilakkhaṇaṃ āropetvā』』ti.

Evaṃ saṅkhāre aniccadukkhānattavasena kalāpasammasanaṃ katvā puna saṅkhārānaṃ udayabbayameva passati. Kathaṃ ? 『『Avijjāsamudayā rūpasamudayo, taṇhākammaāhārasamudayā rūpasamudayo』』ti (paṭi. ma. 1.50). Evaṃ rūpakkhandhassa paccayāyattatādassanena rūpakkhandhassa udayaṃ passati, nibbattilakkhaṇaṃ passantopi rūpakkhandhassa udayaṃ passati. Evaṃ pañcahākārehi rūpakkhandhassa udayaṃ passati. 『『Avijjānirodhā rūpanirodho, taṇhākammaāhāranirodhā rūpanirodho』』ti (paṭi. ma. 1.50) paccayanirodhadassanena rūpakkhandhassa vayaṃ passati, vipariṇāmalakkhaṇaṃ passantopi rūpakkhandhassa vayaṃ passatīti evaṃ pañcahākārehi rūpakkhandhassa vayaṃ passati.

Tathā 『『avijjāsamudayā vedanāsamudayo, taṇhākammaphassasamudayā vedanāsamudayo』』ti (paṭi. ma. 1.50) paccayāyattatādassanena vedanākkhandhassa udayaṃ passati, nibbattilakkhaṇaṃ passantopi vedanākkhandhassa udayaṃ passati. 『『Avijjānirodhā vedanānirodho, taṇhākammaphassanirodhā vedanānirodho』』ti (paṭi. ma. 1.50) paccayanirodhadassanena vedanākkhandhassa vayaṃ passati, vipariṇāmalakkhaṇaṃ passantopi vedanākkhandhassa vayaṃ passati. Evaṃ saññākkhandhādīsupi.

Ayaṃ pana viseso – viññāṇakkhandhassa phassaṭṭhāne 『『nāmarūpasamudayā, nāmarūpanirodhā』』ti yojetabbaṃ. Evaṃ ekekasmiṃ khandhe paccayasamudayavasena ca nibbattilakkhaṇavasena ca paccayanirodhavasena ca vipariṇāmalakkhaṇavasena ca udayabbayadassanena ca dasa dasa katvā paññāsa lakkhaṇāni vuttāni. Tesaṃ vasena 『『evampi rūpassa udayo, evampi rūpassa vayo』』ti paccayato ceva khaṇato ca vitthārena manasikāraṃ karoti.

Tassevaṃ karoto 『『iti kira ime dhammā ahutvā sambhonti, hutvā paṭiventī』』ti ñāṇaṃ visadaṃ hoti. 『『Evaṃ kira ime dhammā anuppannā uppajjanti, uppannā nirujjhantī』』ti niccanavā hutvā saṅkhārā upaṭṭhahanti. Na kevalañca niccanavā, sūriyuggamane ussāvabindu viya udakabubbuḷo viya udake daṇḍarāji viya āragge sāsapo viya vijjuppādo viya ca parittaṭṭhāyino, māyāmarīcisupinālātacakkagandhabbanagarapheṇakadaliādayo viya asārā nissārā viya hutvā upaṭṭhahanti. Ettāvatā ca pana anena 『『vayadhammameva uppajjati, uppannañca vayaṃ upetī』』ti iminā ākārena sammasanapaññāya lakkhaṇāni paṭivijjhitvā ṭhitaṃ udayabbayānupassanaṃ nāma paṭhamaṃ taruṇavipassanāñāṇaṃ adhigataṃ hoti. Yassādhigamā 『『āraddhavipassako』』ti saṅkhaṃ gacchati.

Athassa āraddhavipassakassa kulaputtassa obhāso ñāṇaṃ pīti passaddhi sukhaṃ adhimokkho paggaho upaṭṭhānaṃ upekkhā nikantīti dasa vipassanupakkilesā uppajjanti. Ettha obhāso nāma vipassanakkhaṇe ñāṇassa balavattā lohitaṃ sannisīdati, tena ca cittobhāso nibbattati. Taṃ disvā akusalo yogī 『『maggo me patto』』ti tameva obhāsaṃ assādeti. Ñāṇampi vipassanāñāṇameva. Taṃ saṅkhāre sammasantassa suddhaṃ pasannaṃ hutvā pavattati. Taṃ disvā pubbe viya 『『maggo』』ti assādeti. Pītipi vipassanāpīti eva. Tassa hi tasmiṃ khaṇe pañcavidhā pīti uppajjati. Passaddhīti vipassanāpassaddhi. Tasmiṃ samaye neva kāyacittānaṃ daratho, na gāravaṃ, na kakkhaḷatā, na akammaññatā, na gelaññatā, na vaṅkatā hoti. Sukhampi vipassanāsukhameva. Tassa kira tasmiṃ samaye sakalasarīraṃ abhisandayamānaṃ atipaṇītaṃ sukhaṃ uppajjati.

Adhimokkho nāma vipassanakkhaṇe pavattā saddhā. Tasmiñhi khaṇe cittacetasikānaṃ ativiya pasādabhūtā balavatī saddhā uppajjati. Paggaho nāma vipassanāsampayuttaṃ vīriyaṃ. Tasmiñhi khaṇe asithilaṃ anaccāraddhaṃ supaggahitaṃ vīriyaṃ uppajjati. Upaṭṭhānanti vipassanāsampayuttā sati. Tasmiñhi khaṇe supaṭṭhitā sati uppajjati. Upekkhā duvidhā vipassanāvajjanavasena. Tasmiñhi khaṇe sabbasaṅkhāragahaṇe majjhattabhūtaṃ vipassanupekkhāsaṅkhātaṃ ñāṇaṃ balavantaṃ hutvā uppajjati manodvārāvajjanupekkhā ca. Sā ca taṃ taṃ ṭhānaṃ āvajjantassa sūrā tikhiṇā hutvā vahati. Nikantīti vipassanānikanti. Obhāsādīsu hi ālayaṃ kurumānā sukhumā santākārā nikanti uppajjati. Ettha obhāsādayo kilesavatthutāya 『『upakkilesā』』ti vuttā na akusalattā. Nikanti pana upakkileso ceva kilesavatthu ca.

Paṇḍito pana bhikkhu obhāsādīsu uppannesu vikkhepaṃ agacchanto 『『obhāsādayo dhammā na maggo, upakkilesavimuttaṃ pana vīthipaṭipannaṃ vipassanāñāṇaṃ maggo』』ti maggañca amaggañca vavatthapeti. Tassevaṃ 『『ayaṃ maggo, ayaṃ na maggo』』ti ñatvā ṭhitaṃ ñāṇaṃ maggāmaggañāṇadassanavisuddhīti vuccati. Ito paṭṭhāya aṭṭhannaṃ vipassanāñāṇānaṃ vasena sikhāpattavipassanāñāṇaṃ navamañca saccānulomikaṃ ñāṇanti ayaṃ paṭipadāñāṇadassanavisuddhi nāma hoti. Udayabbayānupassanāñāṇaṃ bhaṅgānupassanāñāṇaṃ bhayatupaṭṭhānañāṇaṃ ādīnavānupassanāñāṇaṃ nibbidānupassanāñāṇaṃ muñcitukamyatāñāṇaṃ paṭisaṅkhānupassanāñāṇaṃ saṅkhārupekkhāñāṇanti imāni aṭṭha ñāṇāni nāma. Navamaṃ saccānulomikaṃ ñāṇanti anulomassetaṃ nāmaṃ.

Tasmā taṃ sampādetukāmena upakkilesavimuttaṃ udayabbayañāṇaṃ ādiṃkatvā etesu ñāṇesu yogo karaṇīyo. Udayabbayaṃ passantassa hi aniccalakkhaṇaṃ yathābhūtaṃ upaṭṭhāti, udayabbayapaṭipīḷanaṃ passato dukkhalakkhaṇañca, 『『dukkhameva hi sambhoti, dukkhaṃ tiṭṭhati veti cā』』ti (saṃ. ni. 1.171; kathā. 233) passato anattalakkhaṇañca.

Ettha ca aniccaṃ aniccalakkhaṇaṃ dukkhaṃ dukkhalakkhaṇaṃ anattā anattalakkhaṇanti ayaṃ vibhāgo veditabbo. Tattha aniccanti khandhapañcakaṃ. Kasmā? Uppādavayaññathattabhāvā, hutvā abhāvato vā. Aññathattaṃ nāma jarā. Uppādavayaññathattaṃ aniccalakkhaṇaṃ, hutvā abhāvasaṅkhāto vā ākāravikāro. 『『Yadaniccaṃ, taṃ dukkha』』nti vacanato tadeva khandhapañcakaṃ dukkhaṃ. Kasmā? Abhiṇhaṃ paṭipīḷanato. Abhiṇhaṃ paṭipīḷanākāro dukkhalakkhaṇaṃ. 『『Yaṃ dukkhaṃ, tadanattā』』ti (saṃ. ni. 3.15-16) vacanato tadeva khandhapañcakaṃ anattā. Kasmā? Avasavattanato . Avasavattanākāro anattalakkhaṇaṃ. Imāni tīṇipi lakkhaṇāni udayabbayaṃ passantasseva ārammaṇāni honti.

Punapi so rūpārūpadhamme 『『evaṃ aniccā』』tiādinā vipassati, tassa saṅkhārā lahuṃ lahuṃ āpāthaṃ āgacchanti, tato uppādaṃ vā ṭhitiṃ vā pavattaṃ vā nimittaṃ vā ārammaṇaṃ akatvā tesaṃ khayavayanirodhe eva sati santiṭṭhati, idaṃ bhaṅgañāṇaṃ nāma. Imassa uppādato paṭṭhāya ayaṃ yogī 『『yathā ime saṅkhārā bhijjanti nirujjhanti, evaṃ atītepi saṅkhāragataṃ bhijji, anāgatepi bhijjissatī』』ti nirodhameva passanto tiṭṭhati. Tassa bhaṅgānupassanāñāṇaṃ āsevantassa bahulīkarontassa sabbabhavayoni gatiṭṭhiti sattāvāsesu pabhedakā saṅkhārā jalitaaṅgārakāsuādayo viya mahābhayaṃ hutvā upaṭṭhahanti. Etaṃ bhayatupaṭṭhānañāṇaṃ nāma.

Tassa taṃ bhayatupaṭṭhānañāṇaṃ āsevantassa sabbe bhavādayo ādittaaṅgāraṃ viya samussitakhaggo viya paccatthiko appaṭisaraṇā sādīnavā hutvā upaṭṭhahanti. Idaṃ ādīnavānupassanāñāṇaṃ nāma. Tassa evaṃ saṅkhāre ādīnavato passantassa bhavādīsupi saṅkhārānaṃ ādīnavattā saṅkhāresu ukkaṇṭhanā anabhirati uppajjati, idaṃ nibbidānupassanāñāṇaṃ nāma.

Sabbasaṅkhāresu nibbindantassa ukkaṇṭhantassa tasmā saṅkhāragatā muñcitukāmatā nissaritukāmatā hoti. Idaṃ muñcitukamyatāñāṇaṃ nāma. Puna tasmā saṅkhāragatā muñcituṃ pana te eva saṅkhāre paṭisaṅkhānupassanāñāṇena tilakkhaṇaṃ āropetvā tīraṇaṃ paṭisaṅkhānupassanāñāṇaṃ nāma.

So evaṃ tilakkhaṇaṃ āropetvā saṅkhāre pariggaṇhanto tesu anattalakkhaṇassa sudiṭṭhattā 『『attā』』ti vā 『『attaniya』』nti vā agaṇhanto saṅkhāresu bhayañca nandiñca pahāya saṅkhāresu udāsīno hoti majjhatto, 『『aha』』nti vā 『『mama』』nti vā na gaṇhāti, tīsu bhavesu upekkhako, idaṃ saṅkhārupekkhāñāṇaṃ nāma.

Taṃ panesa ce santipadaṃ nibbānaṃ santato passati, sabbasaṅkhārapavattaṃ vissajjetvā nibbānaninnaṃ pakkhandaṃ hoti. No ce nibbānaṃ santato passati, punappunaṃ 『『anicca』』nti vā 『『dukkha』』nti vā 『『anattā』』ti vā tividhānupassanāvasena saṅkhārārammaṇameva hutvā pavattati. Evaṃ tiṭṭhamānañca etaṃ tividhavimokkhamukhabhāvaṃ āpajjitvā tiṭṭhati. Tisso hi anupassanā 『『tīṇi vimokkhamukhānī』』ti vuccanti. Evaṃ aniccato manasikaronto adhimokkhabahulo animittaṃ vimokkhaṃ paṭilabhati, dukkhato manasikaronto passaddhibahulo appaṇihitaṃ vimokkhaṃ paṭilabhati, anattato manasikaronto vedabahulo suññataṃ vimokkhaṃ paṭilabhati.

Ettha ca animitto vimokkhoti animittākārena nibbānaṃ ārammaṇaṃ katvā pavatto ariyamaggo. So hi animittāya dhātuyā uppannattā animitto, kilesehi ca vimuttattā vimokkho. Eteneva nayena appaṇihitākārena nibbānaṃ ārammaṇaṃ katvā pavatto appaṇihito, suññatākārena nibbānaṃ ārammaṇaṃ katvā pavatto suññatoti veditabbo.

Evaṃ adhigatasaṅkhārupekkhassa kulaputtassa vipassanā sikhāppattā hoti. Vuṭṭhānagāminivipassanāti etadeva. Assa taṃ saṅkhārupekkhāñāṇaṃ āsevantassa tikkhatarā saṅkhārupekkhā uppajjati. Tassa 『『idāni maggo uppajjissatī』』ti saṅkhāre 『『aniccā』』ti vā 『『dukkhā』』ti vā 『『anattā』』ti vā sammasitvā bhavaṅgaṃ otarati, bhavaṅgānantaraṃ saṅkhārupekkhāya kathitanayeneva aniccādiākārena manasikaritvā uppajjati manodvārāvajjanaṃ, tatheva manasikaroto paṭhamaṃ javanacittaṃ uppajjati. Yaṃ parikammanti vuccati, tadanantaraṃ tadeva dutiyajavanacittaṃ uppajjati. Yaṃ upacāranti vuccati, tadanantarampi tadeva uppajjati tatiyaṃ javanacittaṃ. Yaṃ anulomanti vuccati, idaṃ tesaṃ pāṭiekkaṃ nāma.

Avisesena pana tividhampetaṃ 『『āsevana』』ntipi 『『parikamma』』ntipi 『『upacāra』』ntipi 『『anuloma』』ntipi vuccati. Idaṃ pana anulomañāṇaṃ saṅkhārārammaṇāya vuṭṭhānagāminiyā vipassanāya pariyosānaṃ hoti, nippariyāyena pana gotrabhuñāṇameva vipassanāya pariyosānanti vuccati. Tato paraṃ nibbānaṃ ārammaṇaṃ kurumānaṃ puthujjanagottaṃ atikkamamānaṃ ariyagottaṃ okkamamānaṃ nibbānārammaṇe paṭhamasamannāhārabhūtaṃ apunarāvaṭṭakaṃ gotrabhuñāṇaṃ uppajjati. Idaṃ pana ñāṇaṃ paṭipadāñāṇadassanavisuddhiñca ñāṇadassanavisuddhiñca na bhajati. Antarā abbohārikameva hoti. Vipassanāsote patitattā 『『paṭipadāñāṇadassanavisuddhī』』ti vā 『『vipassanā』』ti vā saṅkhaṃ gacchati. Nibbānaṃ ārammaṇaṃ katvā gotrabhuñāṇe niruddhe tena dinnasaññāya nibbānaṃ ārammaṇaṃ katvā diṭṭhisaṃyojanaṃ sīlabbataparāmāsasaṃyojanaṃ vicikicchāsaṃyojananti tīṇi saṃyojanāni viddhaṃsento sotāpattimaggo uppajjati, tadanantaraṃ tasseva vipākabhūtāni dve tīṇi vā phalacittāni uppajjanti anantaravipākattā lokuttarakusalānaṃ, phalapariyosāne panassa uppannabhavaṅgaṃ vicchinditvā paccavekkhaṇatthāya manodvārāvajjanaṃ uppajjati. So hi 『『iminā vatāhaṃ maggena āgato』』ti maggaṃ paccavekkhati. Tato 『『me ayaṃ ānisaṃso laddho』』ti phalaṃ paccavekkhati. Tato 『『ime nāma kilesā pahīnā』』ti pahīnakilese paccavekkhati. Tato 『『ime nāma kilesā avasiṭṭhā』』ti uparimaggattayavajjhakilese paccavekkhati. Avasāne ca 『『ayaṃ dhammo mayā paṭividdho』』ti amataṃ nibbānaṃ paccavekkhati. Iti sotāpannassa ariyasāvakassa pañca paccavekkhaṇāni honti. Tathā sakadāgāmianāgāmiphalāvasāne. Arahattaphalāvasāne avasiṭṭhakilesapaccavekkhaṇaṃ nāma natthi. Evaṃ sabbānipi ekūnavīsatipaccavekkhaṇāni honti.

Evaṃ paccavekkhitvā so yogāvacaro tasmiṃyeva āsane nisinno vuttanayena vipassitvā kāmarāgabyāpādānaṃ tanubhāvaṃ karonto dutiyamaggaṃ pāpuṇāti, tadanantaraṃ vuttanayeneva phalañca. Tato vuttanayena vipassitvā kāmarāgabyāpādānaṃ anavasesappahānaṃ karonto tatiyamaggaṃ pāpuṇāti, vuttanayena phalañca. Tato tasmiṃyevāsane vuttanayena vipassitvā rūparāgārūparāgamānuddhaccāvijjānaṃ anavasesappahānaṃ karonto catutthamaggaṃ pāpuṇāti, vuttanayena phalañca. Ettāvatā cesa hoti arahā mahākhīṇāsavo paccekabuddho. Iti imesu catūsu maggesu ñāṇaṃ ñāṇadassanavisuddhi nāma.

Ettāvatā 『『sabbesu bhūtesu nidhāya daṇḍaṃ aviheṭhayaṃ aññatarampi tesa』』nti etena pātimokkhasaṃvarādisīlassa vuttattā sīlavisuddhi. 『『Na puttamiccheyya kuto sahāya』』nti etena paṭighānunayavivajjanavasena mettādīnaṃ vuttattā cittavisuddhi. 『『Eko care khaggavisāṇakappo』』ti iminā pana nāmarūpapariggahādīnaṃ vuttattā diṭṭhivisuddhi kaṅkhāvitaraṇavisuddhi maggāmaggañāṇadassanavisuddhi paṭipadāñāṇadassanavisuddhi ñāṇadassanavisuddhīti satta visuddhiyo vuttā honti. Ayamettha mukhamattanidassanaṃ, vitthāraṃ pana icchantena visuddhimaggaṃ (visuddhi. 2.662, 678, 692, 737, 806 ādayo) oloketvā gahetabbaṃ. Ettāvatā ceso paccekabuddho –

『『Cātuddiso appaṭigho ca hoti, santussamāno itarītarena;

Parissayānaṃ sahitā achambhī, eko care khaggavisāṇakappo』』ti. (su. ni. 42; cūḷani. khaggavisāṇasuttaniddesa 128) –

Pasaṃsiyādibhāvaṃ āpajjitvā gandhamādanapabbataṃ upasobhayamāno vihāsinti evaṃ sabbattha.

Paṭhamagāthāniddesavaṇṇanā.

  1. Dutiye saṃsaggajātassāti jātasaṃsaggassa. Tattha dassanasavanakāyasamullapanasambhogavasena pañcavidho saṃsaggo. Tattha aññamaññaṃ disvā cakkhuviññāṇavīthivasena uppannarāgo dassanasaṃsaggo nāma. Tattha sīhaḷadīpe kāḷadīghavāpīgāme piṇḍāya carantaṃ kalyāṇavihāravāsiṃ daharabhikkhuṃ disvā paṭibaddhacittā kenaci upāyena taṃ alabhitvā kālakatā kuṭumbiyadhītā tassā nivāsanacoḷakkhaṇḍaṃ disvā 『『evarūpāya vatthadhāriniyā nāma saddhiṃ saṃvāsaṃ nālattha』』nti hadayaṃ phāletvā kālakato so eva ca daharo nidassanaṃ.

Parehi pana kathiyamānaṃ rūpādisampattiṃ attanā vā hasitalapitagītasaddaṃ sutvā sotaviññāṇavīthivasena uppanno rāgo savanasaṃsaggo nāma. Tatrāpi girigāmavāsīkammāradhītāya pañcahi kumārīhi saddhiṃ padumassaraṃ gantvā nhāyitvā mālaṃ sīse āropetvā uccāsaddena gāyantiyā ākāsena gacchanto saddaṃ sutvā kāmarāgena jhānā parihāyitvā anayabyasanaṃ patto pañcaggaḷaleṇavāsī tissadaharo nidassanaṃ.

Aññamaññaṃ aṅgaparāmasanena uppannarāgo kāyasaṃsaggo nāma. Dhammagāyanadaharabhikkhu cettha nidassanaṃ. Mahāvihāre kira daharabhikkhu dhammaṃ bhāsati, tattha mahājane āgate rājāpi agamāsi saddhiṃ antepurena. Tato rājadhītāya tassa rūpañca saddañca āgamma balavarāgo uppanno tassa ca daharassāpi. Taṃ disvā rājā sallakkhetvā sāṇipākārena parikkhipāpesi, te aññamaññaṃ parāmasitvā āliṅgisu. Puna sāṇipākāraṃ apanetvā passantā dvepi kālakateyeva addasaṃsūti.

Aññamaññaṃ ālapanasamullapane uppannarāgo pana samullapanasaṃsaggo nāma. Bhikkhubhikkhunīhi saddhiṃ paribhogakaraṇe uppannarāgo sambhogasaṃsaggo nāma. Dvīsupi ca etesu maricavaṭṭivihāre bhikkhu ca bhikkhunī ca nidassanaṃ. Maricavaṭṭimahāvihāramahe kira duṭṭhagāmaṇi abhayamahārājā mahādānaṃ paṭiyādetvā ubhatosaṅghaṃ parivisati. Tattha uṇhayāguyā dinnāya saṅghanavakasāmaṇerī anādhārakassa sattavassikasaṅghanavakasāmaṇerassa dantavalayaṃ datvā samullāpaṃ akāsi, te ubhopi upasampajjitvā saṭṭhivassā hutvā paratīraṃ gatā aññamaññaṃ samullāpena pubbasaññaṃ paṭilabhitvā tāvadeva jātasinehā sikkhāpadāni vītikkamitvā pārājikā ahesunti.

Evaṃ pañcavidhe saṃsagge yena kenaci saṃsaggena jātasaṃsaggassa bhavanti snehā, purimarāgapaccayā balavarāgo uppajjati. Tato snehanvayaṃ dukkhamidaṃ pahotīti tameva snehaṃ anugacchantaṃ sandiṭṭhikasamparāyikasokaparidevādinānappakārakaṃ dukkhamidaṃ pahoti nibbattati bhavati jāyati. Apare pana 『『ārammaṇe cittavosaggo saṃsaggo』』ti bhaṇanti. Tato sneho snehadukkhanti.

Evamatthappabhedaṃ imaṃ aḍḍhagāthaṃ vatvā so paccekabuddho āha – 『『svāhaṃ yamidaṃ snehanvayaṃ sokādidukkhaṃ pahoti, tassa dukkhassa mūlaṃ khananto paccekasambodhiṃ adhigato』』ti. Evaṃ vutte te amaccā āhaṃsu – 『『amhehi dāni, bhante, kiṃ kattabba』』nti? Tato so āha – 『『tumhe vā aññe vā yo imamhā dukkhā muccitukāmo, so sabbopi ādīnavaṃ snehajaṃ pekkhamāno, eko care khaggavisāṇakappoti. Ettha ca yaṃ taṃ 『『snehanvayaṃ dukkhamidaṃ pahotī』』ti vuttaṃ, tadeva sandhāya 『『ādīnavaṃ snehajaṃ pekkhamāno』』ti idaṃ vuttanti veditabbaṃ. Atha vā yathāvuttena saṃsaggena saṃsaggajātassa bhavanti snehā, snehanvayaṃ dukkhamidaṃ pahoti, evaṃ yathābhūtaṃ ādīnavaṃ snehajaṃ pekkhamāno ahaṃ adhigatoti evampi abhisambandhitvā catutthapādo pubbe vuttanayeneva udānavasena vuttoti veditabbo. Tato paraṃ sabbaṃ purimagāthāya vuttasadisamevāti (su. ni. aṭṭha. 1.36).

Niddese anuppādetīti rūpasmiṃ anubyañjanaṃ disvā allīyati. Anubandhatīti rūpasmiṃ snehavasena bandhati. Bhavantīti honti. Jāyantīti uppajjanti. Nibbattantīti vattanti. Pātubhavantīti pākaṭā honti. Sambhavanti sañjāyanti abhinibbattantīti tīṇi upasaggena vaḍḍhitāni. Ito paraṃ aṭṭhakavagge (mahāni. 1 ādayo) vuttanayeneva veditabbaṃ.

Dutiyagāthāniddesavaṇṇanā.

  1. Tatiye mettāyanavasena mittā. Suhadabhāvena suhajjā. Keci hi ekantahitakāmatāya mittāva honti, na suhajjā. Keci gamanāgamanaṭṭhānanisajjāsamullāpādīsu hadayasukhajananena suhajjāva honti, na mittā. Keci tadubhayavasena suhajjā ceva mittā ca. Te duvidhā honti agāriyā ca anagāriyā ca. Tattha agāriyā tividhā honti upakārā samānasukhadukkhā anukampakāti. Anagāriyā visesena atthakkhāyino . Evaṃ te catūhi catūhi aṅgehi samannāgatā honti.

Yathāha –

『『Catūhi kho, gahapatiputta, ṭhānehi upakāro mitto suhado veditabbo. Pamattaṃ rakkhati, pamattassa sāpateyyaṃ rakkhati, bhītassa saraṇaṃ hoti, uppannesu kiccakaraṇīyesu taddiguṇaṃ bhogaṃ anuppadeti (dī. ni. 3.261).

Tathā –

『『Catūhi kho, gahapatiputta, ṭhānehi samānasukhadukkho mitto suhado veditabbo. Guyhamassa ācikkhati, guyhamassa parigūhati, āpadāsu na vijahati, jīvitampissa atthāya pariccattaṃ hoti (dī. ni. 3.262).

Tathā –

『『Catūhi kho, gahapatiputta, ṭhānehi anukampako mitto suhado veditabbo. Abhavenassa na nandati, bhavenassa nandati, avaṇṇaṃ bhaṇamānaṃ nivāreti, vaṇṇaṃ bhaṇamānaṃ pasaṃsati (dī. ni. 3.264).

Tathā –

『『Catūhi kho, gahapatiputta, ṭhānehi atthakkhāyī mitto suhado veditabbo. Pāpā nivāreti, kalyāṇe niveseti, assutaṃ sāveti, saggassa maggaṃ ācikkhatī』』ti (dī. ni. 3.263).

Tesu idha agāriyā adhippetā, atthato pana sabbepi yujjanti. Te mitte suhajje. Anukampamānoti anudayamāno, tesaṃ sukhaṃ upasaṃharitukāmo dukkhaṃ apaharitukāmo.

Hāpetiatthanti diṭṭhadhammikasamparāyikaparamatthavasena tividhaṃ, tathā attatthaparatthaubhayatthavasenāpi tividhaṃ atthaṃ laddhavināsanena aladdhānuppādanenāti dvidhāpi hāpeti vināseti. Paṭibaddhacittoti 『『ahaṃ imaṃ vinā na jīvāmi, eso me gati, eso me parāyaṇa』』nti evaṃ attānaṃ nīce ṭhāne ṭhapentopi paṭibaddhacitto hoti. 『『Ime maṃ vinā na jīvanti, ahaṃ tesaṃ gati, ahaṃ tesaṃ parāyaṇa』』nti evaṃ attānaṃ ucce ṭhāne ṭhapentopi paṭibaddhacitto hoti. Idha pana evaṃ paṭibaddhacitto adhippeto.

Etaṃ bhayanti etaṃ atthahāpanabhayaṃ, attano samāpattihāniṃ sandhāya bhaṇati. Santhaveti tividho santhavo taṇhādiṭṭhimittasanthavavasena. Tattha aṭṭhasatappabhedāpi taṇhā taṇhāsanthavo, dvāsaṭṭhippabhedāpi diṭṭhi diṭṭhisanthavo, paṭibaddhacittatāya mittānukampanā mittasanthavo. So idha adhippeto . Tena hissa samāpatti parihīnā. Tenāha – 『『etaṃ bhayaṃ santhave pekkhamāno』』ti. Sesaṃ pubbasadisamevāti veditabbaṃ. Niddese vattabbaṃ natthi (su. ni. aṭṭha. 1.37; apa. aṭṭha. 1.1.93-94).

Tatiyagāthāniddesavaṇṇanā.

  1. Catutthe vaṃsoti veḷu. Visāloti vitthiṇṇo. Va-kāro avadhāraṇattho, evakāro vā ayaṃ. Sandhivasenettha e-kāro naṭṭho. Tassa parapadena sambandho, taṃ pacchā yojessāma. Yathāti paṭibhāge. Visattoti laggo jaṭito saṃsibbito. Puttesu dāresu cāti puttadhītubhariyāsu. Yā apekkhāti yā taṇhā yo sneho . Vaṃsakkaḷīrova asajjamānoti vaṃsakaḷīro viya alaggamāno. Kiṃ vuttaṃ hoti? Yathā vaṃso visālo visatto eva hoti, puttesu ca dāresu ca yā apekkhā, sāpi evaṃ tāni vatthūni saṃsibbitvā ṭhitattā visattā eva. Svāhaṃ tāya apekkhāya apekkhavā visālo vaṃso viya visattoti evaṃ apekkhāya ādīnavaṃ disvā taṃ apekkhaṃ maggañāṇena chindanto ayaṃ vaṃsakaḷīrova rūpādīsu vā diṭṭhādīsu vā lābhādīsu vā kāmabhavādīsu vā taṇhāmānadiṭṭhivasena asajjamāno paccekasambodhiṃ adhigatoti. Sesaṃ purimanayeneva veditabbaṃ. Imāyapi niddese atirekaṃ natthi (su. ni. aṭṭha. 1.38).

Catutthagāthāniddesavaṇṇanā.

  1. Pañcame migoti sabbesaṃ āraññikacatuppadānaṃ eva etaṃ adhivacanaṃ. Idha pana pasadamigo adhippeto. Araññamhīti gāmañca gāmūpacārañca ṭhapetvā avasesaṃ araññaṃ, idha pana uyyānaṃ adhippetaṃ, tasmā 『『uyyānamhī』』ti vuttaṃ hoti. Yathāti paṭibhāge. Abaddhoti rajjubandhanādīsu yena kenaci abaddho. Etena vissaṭṭhacariyaṃ dīpeti. Yenicchakaṃ gacchati gocarāyāti yena disābhāgena gantuṃ icchati, tena gocaratthaṃ gacchati. Tasmā tattha yattakaṃ icchati gantuṃ, tattakaṃ gacchati. Yaṃ icchati khādituṃ, taṃ khādatīti dīpeti. Viññū naroti paṇḍitapuriso. Seritanti sacchandavuttitaṃ aparāyattabhāvaṃ. Pekkhamānoti paññācakkhunā olokayamāno. Atha vā dhammaseritaṃ puggalaseritañca. Lokuttaradhammā hi kilesavasaṃ agamanato serino tehi samannāgatā puggalā ca, tesaṃ bhāvaniddeso seritaṃ pekkhamānoti. Kiṃ vuttaṃ hoti? Migo araññamhi yathā abaddho, yenicchakaṃ gacchati gocarāya. Kadā nu kho ahampi taṇhābandhanaṃ chinditvā evaṃ gaccheyyanti iti me tumhehi ito cito ca parivāretvā ṭhitehi baddhassa yenicchakaṃ gantuṃ alabhantassa tasmiṃ yenicchakagamanābhāve ādīnavaṃ yenicchakagamane ānisaṃsaṃ disvā anukkamena samathavipassanāpāripūriṃ agamiṃ. Tato paccekabodhiṃ adhigatomhi. Tasmā aññopi viññū naro seritaṃ pekkhamāno, eko care khaggavisāṇakappoti (su. ni. aṭṭha. 1.39 ādayo).

Pañcamagāthāniddesavaṇṇanā.

  1. Chaṭṭhe ayaṃ piṇḍattho – sahāyamajjhe ṭhitassa divāseyyasaṅkhāte vāse ca mahāupaṭṭhānasaṅkhāte ṭhāne ca uyyānagamanasaṅkhāte gamane ca janapadacārikasaṅkhātāya cārikāya ca 『『idaṃ me suṇa, idaṃ me dehī』』tiādinā nayena tathā tathā āmantanā hoti, tasmā ahaṃ tattha tattha nibbijjitvā yāyaṃ ariyajanasevitā anekānisaṃsā ekantasukhā, evaṃ santepi lobhābhibhūtehi sabbakāpurisehi anabhijjhitā apatthitā pabbajjā, taṃ anabhijjhitaṃ paresaṃ avasavattanena bhabbapuggalavaseneva ca seritaṃ pekkhamāno vipassanaṃ ārabhitvā anukkamena paccekasambodhiṃ adhigatoti. Sesaṃ vuttanayameva (su. ni. aṭṭha. 1.39-42).

Chaṭṭhagāthāniddesavaṇṇanā.

  1. Sattame khiḍḍāti kīḷanā. Sā duvidhā hoti kāyikā ca vācasikā ca. Tattha kāyikā nāma hatthīhipi kīḷanti, assehipi rathehipi dhanūhipi tharūhipīti evamādi. Vācasikā nāma gītaṃ silokabhaṇanaṃ mukhabherikanti evamādi. Ratīti pañcakāmaguṇarati. Vipulanti yāva aṭṭhimiñjaṃ āhacca ṭhānena sakalattabhāvabyāpakaṃ. Sesaṃ pākaṭameva. Anusandhiyojanāpi cettha saṃsaggagāthāya vuttanayeneva veditabbā (su. ni. aṭṭha. 1.41).

Sattamagāthāniddesavaṇṇanā.

  1. Aṭṭhame cātuddisoti catūsu disāsu yathāsukhavihārī, 『『ekaṃ disaṃ pharitvā viharatī』』tiādinā (dī. ni. 1.556; 3.308; a. ni. 4.125; vibha. 643; cūḷani. khaggavisāṇasuttaniddesa 128) vā nayena brahmavihārabhāvanāpharitā catasso disā assa santītipi cātuddiso. Tāsu disāsu katthaci satte vā saṅkhāre vā bhayena na paṭihaññatīti appaṭigho. Santussamānoti dvādasavidhassa santosassa vasena santussako. Itarītarenāti uccāvacena paccayena. Parissayānaṃ sahitā achambhīti ettha parissayanti kāyacittāni, parihāpenti vā tesaṃ sampattiṃ, tāni vā paṭicca sayantīti parissayā, bāhirānaṃ sīhabyagghādīnaṃ abbhantarānañca kāmacchandādīnaṃ kāyacittupaddavānaṃ etaṃ adhivacanaṃ. Te parissaye adhivāsanakhantiyā ca vīriyādīhi ca dhammehi sahatīti parissayānaṃ sahitā. Thaddhabhāvakarabhayābhāvena achambhī. Kiṃ vuttaṃ hoti? Yathā te cattāro samaṇā, evaṃ itarītarena paccayena santussamāno ettha paṭipattipadaṭṭhāne santose ṭhito catūsu disāsu mettādibhāvanāya cātuddiso, sattasaṅkhāresu paṭihananakarabhayābhāvena appaṭigho ca hoti. So cātuddisattā vuttappakārānaṃ parissayānaṃ sahitā, appaṭighattā achambhī ca hotīti etaṃ paṭipattiguṇaṃ disvā yoniso paṭipajjitvā paccekasambodhiṃ adhigatomhīti.

Atha vā te samaṇā viya santussamāno itarītarena vuttanayeneva cātuddiso hotīti ñatvā evaṃ cātuddisabhāvaṃ patthayanto yoniso paṭipajjitvā adhigatomhi. Tasmā aññopi īdisaṃ ṭhānaṃ patthayamāno cātuddisatāya parissayānaṃ sahitā appaṭighatāya ca achambhī hutvā eko care khaggavisāṇakappoti (su. ni. aṭṭha. 1.42).

Niddese mettāti atthato tāva mijjatīti mettā, sinehatīti attho. Mitte vā bhavā, mittassa vā esā pavattītipi mettā. Mettāsahagatenāti mettāya samannāgatena. Cetasāti cittena. Ekaṃ disanti ekissā disāya paṭhamapariggahitaṃ sattaṃ upādāya ekaṃ disaṃ pariyāpannasattapharaṇavasena vuttaṃ. Pharitvāti phusitvā ārammaṇaṃ katvā. Viharatīti brahmavihārādhiṭṭhitaṃ iriyāpathavihāraṃ pavatteti. Tathā dutiyanti yathā puratthimādīsu disāsu yaṃ kiñci ekaṃ disaṃ pharitvā viharati, tatheva tadanantaraṃ dutiyaṃ tatiyaṃ catutthañcāti attho.

Iti uddhanti eteneva ca nayena uparimaṃ disanti vuttaṃ hoti. Adho tiriyanti adhodisampi tiriyaṃ disampi evameva. Tattha ca adhoti heṭṭhā. Tiriyanti anudisā. Evaṃ sabbadisāsu assamaṇḍale assamiva mettāsahagataṃ cittaṃ sāretipi paccāsāretipīti. Ettāvatā ekamekaṃ disaṃ pariggahetvā odhiso mettāpharaṇaṃ dassitaṃ. Sabbadhītiādi pana anodhiso dassanatthaṃ vuttaṃ. Tattha sabbadhīti sabbattha. Sabbattatāyāti sabbesu hīnamajjhimaukkaṭṭhamittasapattamajjhattānippabhedesu attatāya, 『『ayaṃ parasatto』』ti vibhāgaṃ akatvā attasamatāyāti vuttaṃ hoti.

Atha vā sabbattatāyāti sabbena cittabhāvena, īsakampi bahi avikkhipamānoti vuttaṃ hoti. Sabbāvantanti sabbasattavantaṃ, sabbasattayuttanti attho. Lokanti sattalokaṃ. Vipulenāti evamādipariyāyadassanato panettha puna 『『mettāsahagatenā』』ti vuttaṃ. Yasmā vā ettha odhiso pharaṇe viya puna tathā-saddo iti-saddo vā na vutto, tasmā puna 『『mettāsahagatena cetasā』』ti vuttaṃ. Nigamanavasena vā etaṃ vuttaṃ. Vipulenāti ettha ca pharaṇavasena vipulatā daṭṭhabbā. Bhūmivasena pana taṃ mahaggataṃ. Paguṇavasena appamāṇasattārammaṇavasena ca appamāṇaṃ. Byāpādapaccatthikappahānena averaṃ. Domanassappahānena abyāpajjaṃ. Niddukkhanti vuttaṃ hoti (visuddhi. 1.254). Karuṇā heṭṭhā vuttatthāyeva. Modanti tāya taṃsamaṅgino, sayaṃ vā modati, modanamattameva vā sāti muditā. 『『Averā hontū』』tiādibyāpādappahānena majjhattabhāvūpagamanena ca upekkhatīti upekkhā.

Lakkhaṇādito panettha hitākārappavattilakkhaṇā mettā, hitūpasaṃhārarasā , āghātavinayapaccupaṭṭhānā, sattānaṃ manāpabhāvadassanapadaṭṭhānā. Byāpādūpasamo etissā sampatti, sinehasambhavo vipatti. Dukkhāpanayanākārappavattilakkhaṇā karuṇā, paradukkhāsahanarasā, avihiṃsāpaccupaṭṭhānā, dukkhābhibhūtānaṃ anāthabhāvadassanapadaṭṭhānā. Vihiṃsūpasamo tassā sampatti, sokasambhavo vipatti. Pamodalakkhaṇā muditā, anissāyanarasā, arativighātapaccupaṭṭhānā, sattānaṃ sampattidassanapadaṭṭhānā. Arativūpasamo tassā sampatti, pahānasambhavo vipatti. Sattesu majjhattākārappavattilakkhaṇā upekkhā, sattesu samabhāvadassanarasā, paṭighānunayavūpasamapaccupaṭṭhānā , 『『kammassakā sattā, te kassa ruciyā sukhitā vā bhavissanti, dukkhato vā muccissanti, pattasampattito vā na parihāyissantī』』ti evaṃ pavattakammassakatādassanapadaṭṭhānā. Paṭighānunayavūpasamo tassā sampatti, gehassitāya aññāṇupekkhāya sambhavo vipatti.

Tattha santuṭṭho hotīti paccayasantosavasena santuṭṭho hoti. Itarītarena cīvarenāti na thūlasukhumalūkhapaṇītathirajiṇṇānaṃ yena kenaci cīvarena, atha kho yathāladdhānaṃ itarītarena yena kenaci santuṭṭho hotīti attho. Cīvarasmiñhi tayo santosā – yathālābhasantoso, yathābalasantoso, yathāsāruppasantosoti. Piṇḍapātādīsupi eseva nayo. Iti ime tayo santose sandhāya 『『santuṭṭho hoti itarītarena cīvarena. Yathāladdhādīsu yena kenaci cīvarena santuṭṭho hotī』』ti vuttaṃ.

Ettha ca cīvaraṃ jānitabbaṃ, cīvarakhettaṃ jānitabbaṃ, paṃsukūlaṃ jānitabbaṃ, cīvarasantoso jānitabbo, cīvarapaṭisaṃyuttāni dhutaṅgāni jānitabbāni. Tattha cīvaraṃ jānitabbanti khomādīni cha cīvarāni dukūlādīni cha anulomacīvarānipi jānitabbāni. Imāni dvādasa kappiyacīvarāni. Kusacīraṃ vākacīraṃ phalakacīraṃ kesakambalaṃ vāḷakambalaṃ potthako cammaṃ ulūkapakkhaṃ rukkhadussaṃ latādussaṃ erakadussaṃ kadalidussaṃ veḷudussanti evamādīni pana akappiyacīvarāni.

Cīvarakhettanti 『『saṅghato vā gaṇato vā ñātito vā mittato vā attano vā dhanena paṃsukūlaṃ vā』』ti evaṃ uppajjanato cha khettāni, aṭṭhannañca mātikānaṃ vasena aṭṭha khettāni jānitabbāni.

Paṃsukūlanti sosānikaṃ pāpaṇikaṃ rathiyaṃ saṅkārakūṭaṃ sotthiyaṃ sinānaṃ titthaṃ gatapaccāgataṃ aggiḍaḍḍhaṃ gokhāyitaṃ upacikākhāyitaṃ undūrakhāyitaṃ antacchinnaṃ dasacchinnaṃ dhajāhaṭaṃ thūpaṃ samaṇacīvaraṃ sāmuddiyaṃ ābhisekiyaṃ panthikaṃ vātāhaṭaṃ iddhimayaṃ devadattiyanti tevīsati paṃsukūlāni veditabbāni. Ettha ca sotthiyanti gabbhamalaharaṇaṃ. Gatapaccāgatanti matakasarīraṃ pārupitvā susānaṃ netvā ānītacīvaraṃ. Dhajāhaṭanti dhajaṃ ussāpetvā tato ānītaṃ. Thūpanti vammike pūjitacīvaraṃ. Sāmuddiyanti samuddavīcīhi thalaṃ pāpitaṃ. Panthikanti panthaṃ gacchantehi corabhayena pāsāṇehi koṭṭetvā pārutacīvaraṃ. Iddhimayanti ehibhikkhucīvaraṃ. Sesaṃ pākaṭameva.

Cīvarasantosoti vīsati cīvarasantosā – cīvare vitakkasantoso gamanasantoso pariyesanasantoso paṭilābhasantoso mattapaṭiggahaṇasantoso loluppavivajjanasantoso yathālābhasantoso yathābalasantoso yathāsāruppasantoso udakasantoso dhovanasantoso karaṇasantoso parimāṇasantoso suttasantoso sibbanasantoso rajanasantoso kappasantoso paribhogasantoso sannidhiparivajjanasantoso vissajjanasantosoti. Tattha sādakabhikkhuno temāsaṃ nibaddhavāsaṃ vasitvā ekamāsamattaṃ vitakkituṃ vaṭṭati. So hi pavāretvā cīvaramāse cīvaraṃ karoti. Paṃsukūliko addhamāseneva karoti. Idaṃ māsaddhamāsamattaṃ vitakkanaṃ vitakkasantoso. Cīvaratthāya gacchantassa pana 『『kattha labhissāmī』』ti acintetvā kammaṭṭhānasīseneva gamanaṃ gamanasantoso nāma. Pariyesantassa pana yena vā tena vā saddhiṃ apariyesitvā lajjiṃ pesalabhikkhuṃ gahetvā pariyesanaṃ pariyesanasantoso nāma. Evaṃ pariyesantassa āhariyamānaṃ cīvaraṃ dūratova disvā 『『etaṃ manāpaṃ bhavissati, etaṃ amanāpa』』nti evaṃ avitakketvā thūlasukhumādīsu yathāladdheneva santussanaṃ paṭilābhasantoso nāma. Evaṃ laddhaṃ gaṇhantassāpi 『『ettakaṃ dupaṭṭassa bhavissati, ettakaṃ ekapaṭṭassā』』ti attano pahonakamatteneva santussanaṃ mattapaṭiggahaṇasantoso nāma. Cīvaraṃ pariyesantassa pana 『『asukassa gharadvāre manāpaṃ labhissāmī』』ti acintetvā dvārapaṭipāṭiyā caraṇaṃ loluppavivajjanasantoso nāma.

Lūkhapaṇītesu yena kenaci yāpetuṃ sakkontassa yathāladdheneva yāpanaṃ yathālābhasantoso nāma. Attano thāmaṃ jānitvā yena yāpetuṃ sakkoti, tena yāpanaṃ yathābalasantoso nāma. Manāpaṃ aññassa datvā attanā yena kenaci yāpanaṃ yathāsāruppasantoso nāma. 『『Kattha udakaṃ manāpaṃ, kattha amanāpa』』nti avicāretvā yena kenaci dhovanupagena udakena dhovanaṃ udakasantoso nāma. Tathā paṇḍumattikagerukapūtipaṇṇarasakiliṭṭhāni pana udakāni vajjetuṃ vaṭṭati. Dhovantassa pana muggarādīhi apaharitvā hatthehi madditvā dhovanaṃ dhovanasantoso nāma. Tathā asujjhantaṃ paṇṇāni pakkhipitvā tāpitaudakenāpi dhovituṃ vaṭṭati. Evaṃ dhovitvā karontassa 『『idaṃ thūlaṃ, idaṃ sukhuma』』nti akopetvā pahonakanīhāreneva karaṇaṃ karaṇasantoso nāma. Timaṇḍalapaṭicchādanamattasseva karaṇaṃ parimāṇasantoso nāma. Cīvarakaraṇatthāya pana 『『manāpaṃ suttaṃ pariyesissāmī』』ti avicāretvā rathikādīsu vā devaṭṭhāne vā āharitvā pādamūle vā ṭhapitaṃ yaṃ kiñcideva suttaṃ gahetvā karaṇaṃ suttasantoso nāma.

Kusibandhanakāle pana aṅgulimatte sattavāre na vijjhitabbaṃ. Evaṃ karontassa hi yo bhikkhu sahāyo na hoti, tassa vattabhedopi natthi. Tivaṅgulamatte pana sattavāre vijjhitabbaṃ. Evaṃ karontassa maggapaṭipannenāpi sahāyena bhavitabbaṃ. Yo na hoti, tassa vattabhedo. Ayaṃ sibbanasantoso nāma. Rajantena pana kāḷakacchakādīni pariyesantena na rajitabbaṃ, somavakkalādīsu yaṃ labhati, tena rajitabbaṃ. Alabhantena pana manussehi araññe vākaṃ gahetvā chaḍḍitarajanaṃ vā bhikkhūhi pacitvā chaḍḍitakasaṭaṃ vā gahetvā rajitabbaṃ. Ayaṃ rajanasantoso nāma. Nīlakaddamakāḷasāmesu yaṃ kiñci gahetvā hatthipiṭṭhe nisinnassa paññāyamānakappakaraṇaṃ kappasantoso nāma.

Hirikopīnapaṭicchādanamattavasena paribhuñjanaṃ paribhogasantoso nāma. Dussaṃ pana labhitvā suttaṃ vā sūciṃ vā kārakaṃ vā alabhantena ṭhapetuṃ vaṭṭati, labhantena na vaṭṭati. Katampi ce antevāsikādīnaṃ dātukāmo hoti, te ca asannihitā, yāva āgamanā ṭhapetuṃ vaṭṭati, āgatamattesu tesu dātabbaṃ. Dātuṃ asakkontena adhiṭṭhātabbaṃ. Aññasmiṃ cīvare sati paccattharaṇampi adhiṭṭhātuṃ vaṭṭati. Anadhiṭṭhitameva hi sannidhi hoti. Adhiṭṭhitaṃ na hotīti mahāsīvatthero āha. Ayaṃ sannidhiparivajjanasantoso nāma. Vissajjentena pana mukhaṃ oloketvā na dātabbaṃ, sāraṇīyadhamme ṭhatvāva vissajjetabbanti ayaṃ vissajjanasantoso nāma.

Cīvarapaṭisaṃyuttāni dhutaṅgāni nāma paṃsukūlikaṅgañceva tecīvarikaṅgañca. Iti cīvarasantosamahāariyavaṃsaṃ pūrayamāno paccekasambuddho imāni dve dhutaṅgāni gopeti, imāni gopento cīvarasantosamahāariyavaṃsavasena santuṭṭho hoti.

Vaṇṇavādīti eko santuṭṭho hoti, santosassa vaṇṇaṃ na katheti. Eko na santuṭṭho hoti, santosassa vaṇṇaṃ katheti . Eko neva santuṭṭho hoti, na santosassa vaṇṇaṃ katheti. Eko santuṭṭho ca hoti, santosassa ca vaṇṇaṃ katheti. Tathārūpo so paccekasambuddho taṃ dassetuṃ 『『itarītaracīvarasantuṭṭhiyā ca vaṇṇavādī』』ti vuttaṃ.

Anesananti dūteyyapahiṇagamanānuyogappabhedaṃ nānappakāraṃ anesanaṃ. Appatirūpanti ayuttaṃ. Aladdhā cāti alabhitvā. Yathā ekacco 『『kathaṃ nu kho cīvaraṃ labhissāmī』』ti puññavantehi bhikkhūhi saddhiṃ ekato hutvā kohaññaṃ karonto uttasati paritassati, paccekasambuddho evaṃ aladdhā ca cīvaraṃ na paritassati. Laddhācāti dhammena samena labhitvā. Adhigatoti vigatalobhagiddho. Amucchitoti adhimattataṇhāya mucchanaṃ anāpanno. Anajjhāpannoti taṇhāya anotthaṭo apariyonaddho. Ādīnavadassāvīti anesanāpattiyañca gadhitaparibhoge ca ādīnavaṃ passamāno. Nissaraṇapaññoti 『『yāvadeva sītassa paṭighātāyā』』ti (ma. ni. 1.23; a. ni. 6.58) vuttaṃ nissaraṇameva pajānanto.

Itarītaracīvarasantuṭṭhiyāti yena kenaci cīvarena santuṭṭhiyā. Nevattānukkaṃsetīti yathā panidhekacco 『『ahaṃ paṃsukūliko, mayā upasampadamāḷeyeva paṃsukūlikaṅgaṃ gahitaṃ, ko mayā sadiso atthī』』ti attukkaṃsanaṃ karoti. Evaṃ so attukkaṃsanaṃ na karoti. Na paraṃ vambhetīti 『『ime panaññe bhikkhū na paṃsukūlikāti vā paṃsukūlikamattampi etesaṃ natthī』』ti vā evaṃ paraṃ na vambheti. Yo hi tattha dakkhoti yo tasmiṃ cīvarasantose vaṇṇavādī. Tāsu vā dakkho cheko byatto. Analasoti sātaccakiriyāya ālasiyavirahito. Sampajāno patissatoti sampajānapaññāya ceva satiyā ca yutto. Ariyavaṃse ṭhitoti ariyavaṃse patiṭṭhito.

Itarītarena piṇḍapātenāti yena kenaci piṇḍapātena. Etthapi piṇḍapāto jānitabbo, piṇḍapātakhettaṃ jānitabbaṃ, piṇḍapātasantoso jānitabbo, piṇḍapātapaṭisaṃyuttaṃ dhutaṅgaṃ jānitabbaṃ. Tattha piṇḍapātoti odano kummāso sattu maccho maṃsaṃ khīraṃ dadhi sappi navanītaṃ telaṃ madhu phāṇitaṃ yāgu khādanīyaṃ sāyanīyaṃ lehanīyanti soḷasa piṇḍapātā.

Piṇḍapātakhettanti saṅghabhattaṃ uddesabhattaṃ nimantanaṃ salākabhattaṃ pakkhikaṃ uposathikaṃ pāṭipadikaṃ āgantukabhattaṃ gamikabhattaṃ gilānabhattaṃ gilānupaṭṭhākabhattaṃ dhurabhattaṃ kuṭibhattaṃ vārabhattaṃ vihārabhattanti pannarasa piṇḍapātakhettāni.

Piṇḍapātasantosoti piṇḍapāte vitakkasantoso gamanasantoso pariyesanasantoso paṭilābhasantoso paṭiggahaṇasantoso mattapaṭiggahaṇasantoso loluppavivajjanasantoso yathālābhasantoso yathābalasantoso yathāsāruppasantoso upakārasantoso parimāṇasantoso paribhogasantoso sannidhiparivajjanasantoso vissajjanasantosoti pannarasa santosā. Tattha sādako bhikkhu mukhaṃ dhovitvā vitakketi. Piṇḍapātikena pana gaṇena saddhiṃ caratā sāyaṃ therupaṭṭhānakāle 『『sve kattha piṇḍāya carissāmā』』ti 『『asukagāme, bhante』』ti ettakaṃ cintetvā tato paṭṭhāya na vitakketabbaṃ. Ekacārikena vitakkamāḷake ṭhatvā vitakketabbaṃ. Tato paṭṭhāya vitakkento pana ariyavaṃsā cuto hoti paribāhiro. Ayaṃ vitakkasantoso nāma. Piṇḍāya pavisantena pana 『『kuhiṃ labhissāmī』』ti acintetvā kammaṭṭhānasīsena gantabbaṃ. Ayaṃ gamanasantoso nāma. Pariyesantena yaṃ vā taṃ vā aggahetvā lajjiṃ pesalameva gahetvā pariyesitabbaṃ. Ayaṃ pariyesanasantoso nāma. Dūratova āhariyamānaṃ disvā 『『etaṃ manāpaṃ, etaṃ amanāpa』』nti cittaṃ na uppādetabbaṃ. Ayaṃ paṭilābhasantoso nāma. 『『Idaṃ manāpaṃ gaṇhissāmi, idaṃ amanāpaṃ na gaṇhissāmī』』ti acintetvā yaṃ kiñci yāpanamattaṃ gahetabbameva. Ayaṃ paṭiggahaṇasantoso nāma.

Ettha pana deyyadhammo bahu, dāyako appaṃ dātukāmo, appaṃ gahetabbaṃ. Deyyadhammo bahu, dāyakopi bahudātukāmo, pamāṇeneva gahetabbaṃ. Deyyadhammopi na bahu, dāyakopi appaṃ dātukāmo, appaṃ gahetabbaṃ. Deyyadhammo na bahu, dāyako pana bahudātukāmo, pamāṇena gahetabbaṃ. Paṭiggahaṇasmiñhi mattaṃ ajānanto manussānaṃ pasādaṃ makkheti, saddhādeyyaṃ vinipāteti, sāsanaṃ na karoti. Vijātamātuyāpissa cittaṃ gahetuṃ na sakkoti. Iti mattaṃ jānitvāva paṭiggahetabbanti ayaṃ mattapaṭiggahaṇasantoso nāma. Aḍḍhakulāniyeva agantvā dvārapaṭipāṭiyā gantabbaṃ. Ayaṃ loluppavivajjanasantoso nāma. Yathālābhasantosādayo cīvare vuttanayā eva.

Piṇḍapātaṃ paribhuñjitvā 『『samaṇadhammaṃ anupālessāmī』』ti evaṃ upakāraṃ ñatvā paribhuñjanaṃ upakārasantoso nāma. Pattaṃ pūretvā ānītaṃ na paṭiggahetabbaṃ. Anupasampanne sati tena gāhāpetabbaṃ, asati āharāpetvā paṭiggahaṇaparimāṇamattaṃ gahetabbaṃ. Ayaṃ parimāṇasantoso nāma. Jighacchāya paṭivinodanaṃ 『『na idamettha nissaraṇa』』nti evaṃ paribhuñjanaṃ paribhogasantoso nāma. Nidahitvā na paribhuñjitabbaṃ. Ayaṃ sannidhiparivajjanasantoso nāma. Mukhaṃ anoloketvā sāraṇīyadhamme ṭhitena vissajjetabbaṃ. Ayaṃ vissajjanasantoso nāma.

Piṇḍapātapaṭisaṃyuttāni pana pañca dhutaṅgāni piṇḍapātikaṅgaṃ sapadānacārikaṅgaṃ ekāsanikaṅgaṃ pattapiṇḍikaṅgaṃ khalupacchābhattikaṅganti. Iti piṇḍapātasantosamahāariyavaṃsaṃ pūrayamāno paccekasambuddho imāni pañca dhutaṅgāni gopeti, imāni gopento piṇḍapātasantosamahāariyavaṃsavasena santuṭṭho hoti. Vaṇṇavādītiādīni vuttanayeneva veditabbāni.

Senāsanānīti idha senāsanaṃ jānitabbaṃ, senāsanakhettaṃ jānitabbaṃ, senāsanasantoso jānitabbo, senāsanapaṭisaṃyuttadhutaṅgaṃ jānitabbaṃ. Tattha senāsananti mañco pīṭhaṃ bhisi bimbohanaṃ vihāro aḍḍhayogo pāsādo hammiyaṃ guhā leṇaṃ aṭṭo māḷo veḷugumbo rukkhamūlaṃ yattha vā pana bhikkhū paṭikkamantīti imāni pannarasa senāsanāni.

Senāsanakhettanti saṅghato vā gaṇato vā ñātito vā mittato vā attano vā dhanena paṃsukūlaṃ vāti cha khettāni.

Senāsanasantosoti senāsane vitakkasantosādayo pannarasa santosā. Te piṇḍapāte vuttanayeneva veditabbā. Senāsanapaṭisaṃyuttāni pana pañca dhutaṅgāni āraññikaṅgaṃ rukkhamūlikaṅgaṃ abbhokāsikaṅgaṃ sosānikaṅgaṃ yathāsanthatikaṅganti. Iti senāsanasantosaṃ mahāariyavaṃsaṃ pūrayamāno paccekasambuddho imāni pañca dhutaṅgāni gopeti, imāni gopento senāsanasantosamahāariyavaṃsavasena santuṭṭho hoti.

Iti āyasmā dhammasenāpati sāriputtatthero pathaviṃ pattharamāno viya sāgarakucchiṃ pūrayamāno viya ākāsaṃ vitthārayamāno viya ca paṭhamaṃ cīvarasantosaṃ ariyavaṃsaṃ kathetvā candaṃ uṭṭhāpento viya sūriyaṃ ullaṅghento viya ca dutiyapiṇḍapātasantosaṃ kathetvā sineruṃ ukkhipento viya tatiyaṃ senāsanasantosaṃ ariyavaṃsaṃ kathetvā idāni gilānapaccayasantosaṃ ariyavaṃsaṃ kathetuṃ 『『santuṭṭho hoti itarītarena gilānapaccayabhesajjaparikkhārenā』』tiādimāha. Taṃ piṇḍapātagatikameva. Tattha yathālābhayathābalayathāsāruppasantoseneva santussitabbaṃ. Bhāvanārāmaariyavaṃso pana idha anāgato, nesajjikaṅgaṃ bhāvanārāmaariyavaṃsaṃ bhajati (dī. ni. aṭṭha. 3.309; a. ni. aṭṭha. 2.4.28). Vuttampi cetaṃ –

『『Pañca senāsane vuttā, pañca āhāranissitā;

Eko vīriyasaṃyutto, dve ca cīvaranissitā』』ti. (dī. ni. aṭṭha. 3.309; a. ni. aṭṭha. 2.4.28);

Porāṇe aggaññe ariyavaṃse ṭhitoti ettha porāṇeti na adhunuppattike. Aggaññeti aggehi jānitabbe. Ariyavaṃseti ariyānaṃ vaṃse. Yathā hi khattiyavaṃso brāhmaṇavaṃso vessavaṃso suddavaṃso samaṇavaṃso kulavaṃso rājavaṃso, evamayampi aṭṭhamo ariyavaṃso, ariyatanti ariyapaveṇi nāma hoti. So kho panāyaṃ vaṃso imesaṃ vaṃsānaṃ mūlagandhādīnaṃ kālānusārigandhādayo viya aggamakkhāyati. Ke pana te ariyā, yesaṃ eso vaṃsoti? Ariyā vuccanti buddhā ca paccekabuddhā ca tathāgatasāvakā ca, etesaṃ ariyānaṃ vaṃsoti ariyavaṃso. Ito pubbe hi satasahassakappādhikānaṃ catunnaṃ asaṅkhyeyyānaṃ matthake taṇhaṅkaro medhaṅkaro saraṇaṅkaro dīpaṅkaroti cattāro buddhā uppannā, te ariyā, tesaṃ ariyānaṃ vaṃsoti ariyavaṃso. Tesaṃ buddhānaṃ parinibbānato aparabhāge asaṅkhyeyyaṃ atikkamitvā koṇḍañño nāma buddho uppanno…pe… imasmiṃ kappe kakusandho koṇāgamano kassapo amhākaṃ bhagavā gotamoti cattāro buddhā uppannā, tesaṃ ariyānaṃ vaṃsoti ariyavaṃso. Api ca atītānāgatapaccuppannānaṃ sabbabuddhapaccekabuddhabuddhasāvakānaṃ ariyānaṃ vaṃsoti ariyavaṃso, tasmiṃ ariyavaṃse (a. ni. aṭṭha. 2.4.28). Ṭhitoti patiṭṭhito. Sesaṃ vuttanayeneva veditabbaṃ.

Aṭṭhamagāthāniddesavaṇṇanā.

  1. Navame ayaṃ yojanā – dussaṅgahā pabbajitāpi eke, ye asantosābhibhūtā, tathāvidhā eva ca atho gahaṭṭhā gharamāvasantā. Etamahaṃ dussaṅgahabhāvaṃ jigucchanto vipassanaṃ ārabhitvā paccekabodhiṃ adhigatomhīti. Sesaṃ purimanayeneva veditabbaṃ.

Niddese anassavāti vacanaṃ assavanakā. Avacanakarāti dubbacā. Paṭilomavuttinoti paccanīkaṃ kathanasīlā, paṭimallā hutvā pavattantīti attho. Aññeneva mukhaṃ karontīti ovādadāyake disvā mukhaṃ parivattetvā aññaṃ disābhāgaṃ olokenti. Abyāvaṭo hutvāti avāvaṭo hutvā. Anapekkho hutvāti anallīno hutvā.

Navamagāthāniddesavaṇṇanā.

  1. Dasame oropayitvāti apanetvā. Gihibyañjanānīti kesamassuodātavatthālaṅkāramālāgandhavilepanaitthiputtadāsidāsādīni. Etāni gihibhāvaṃ byañjayanti, tasmā 『『gihibyañjanānī』』ti vuccanti. Sañchinnapattoti patitapatto. Chetvānāti maggañāṇena chinditvā. Vīroti maggavīriyasamannāgato. Gihibandhanānīti kāmabandhanāni. Kāmā hi gihīnaṃ bandhanāni. Ayaṃ tāva padattho.

Ayaṃ pana adhippāyo – 『『aho vatāhampi oropayitvā gihibyañjanāni sañchinnapatto yathā koviḷāro bhaveyya』』nti evañhi cintayamāno vipassanaṃ ārabhitvā paccekabodhiṃ adhigatomhīti (su. ni. aṭṭha. 1.44). Sesaṃ purimanayeneva jānitabbaṃ.

Niddese sārāsanañcāti sāraṃ āsanaṃ. Chinnānīti gaḷitāni. Sañchinnānīti nipaṇṇāni. Patitānīti vaṇṭato muttāni. Paripatitānīti bhūmiyaṃ patitāni.

Dasamagāthāniddesavaṇṇanā.

Paṭhamavaggavaṇṇanā niṭṭhitā.

  1. Dutiyavaggavaṇṇanā

131-2. Dutiyavaggassa paṭhamadvaye nipakanti pakatinipuṇaṃ paṇḍitaṃ kasiṇaparikammādīsu kusalaṃ. Sādhuvihārinti appanāvihārena vā upacārena vā samannāgataṃ. Dhīranti dhitisampannaṃ. Tattha nipakattena dhitisampadā vuttā. Idha pana dhitisampannamevāti attho. Dhiti nāma asithilaparakkamatā, 『『kāmaṃ taco ca nhāru cā』』ti (ma. ni. 2.184; a. ni. 2.5; mahāni. 196) evaṃ pavattavīriyassetaṃ adhivacanaṃ. Api ca dhikkatapāpotipi dhīro. Rājāva raṭṭhaṃ vijitaṃ pahāyāti yathā paṭirājā 『『vijitaṃ raṭṭhaṃ anatthāvaha』』nti ñatvā rajjaṃ pahāya eko carati evaṃ bālasahāyaṃ pahāya eko care. Atha vā rājāva raṭṭhanti yathā sutasomo rājā vijitaṃ raṭṭhaṃ pahāya eko cari, yathā ca mahājanako evaṃ ekova careti ayampi etassattho. Sesaṃ vuttānusārena sakkā jānitunti na vitthāritaṃ (su. ni. aṭṭha. 1.45-46). Niddese vattabbaṃ natthi.

Paṭhamadvayaṃ.

  1. Tatiyagāthā padatthato uttānā eva. Kevalañca pana sahāyasampadanti ettha asekkhehi sīlādikkhandhehi sampannā sahāyā eva 『『sahāyasampadā』』ti veditabbā. Ayaṃ panettha yojanā – yā ayaṃ vuttā sahāyasampadā, taṃ sahāyasampadaṃ addhā pasaṃsāma, ekaṃseneva thomemāti vuttaṃ hoti. Kathaṃ? Seṭṭhā samāsevitabbā sahāyāti. Kasmā? Attano sīlādīhi seṭṭhe sevamānassa sīlādayo dhammā anuppannā uppajjanti, uppannā vuddhiṃ virūḷhiṃ vepullaṃ pāpuṇanti. Same sevamānassa aññamaññasamadhāraṇena kukkuccavinodanena ca laddhā na parihāyanti . Ete pana sahāyake seṭṭhe ca same ca aladdhā kuhanādimicchājīvaṃ vajjetvā dhammena samena uppannaṃ bhojanaṃ bhuñjanto tattha ca paṭighānunayaṃ anuppādento anavajjabhojī hutvā atthakāmo kulaputto eko care khaggavisāṇakappo. Ahampi hi evaṃ caranto imaṃ sampattiṃ adhigatomhīti (su. ni. aṭṭha. 1.47). Niddeso vuttanayo eva.

Tatiyaṃ.

  1. Catutthe disvāti oloketvā. Suvaṇṇassāti kañcanassa. 『『Valayānī』』ti pāṭhaseso. Sāvasesapāṭho hi ayaṃ attho. Pabhassarānīti pabhāsanasīlāni, jutimantānīti vuttaṃ hoti. Sesaṃ uttānapadatthameva. Ayaṃ pana yojanā – disvā bhujasmiṃ suvaṇṇassa valayāni 『『gaṇavāse sati saṅghaṭṭanā, ekavāse sati aghaṭṭanā』』ti evaṃ cintento vipassanaṃ ārabhitvā paccekabodhiṃ adhigatomhīti. Sesaṃ vuttanayamevāti (su. ni. aṭṭha. 1.48). Nūpurānīti valayāni. 『『Niyurā』』ti keci vadanti. Ghaṭṭentīti aññamaññaṃ hananti.

Catutthaṃ.

  1. Pañcamagāthā padatthato uttānā eva. Ayaṃ pana ettha adhippāyo – yvāyaṃ etena dutīyena kumārena sītuṇhādīni nivedentena sahavāsena taṃ saññāpentassa mama vācābhilāpo, tasmiṃ sinehavasena abhisajjanā vā jātā. Sace ahaṃ imaṃ na pariccajāmi, tato āyatimpi tatheva hessati. Yathā idāni, evaṃ dutīyena saha mamassa, vācābhilāpo abhisajjanā vā. Ubhayampi cetaṃ antarāyakaraṃ visesādhigamassāti etaṃ bhayaṃ āyatiṃ pekkhamāno taṃ chaḍḍetvā yoniso paṭipajjitvā paccekabodhiṃ adhigatomhīti (su. ni. aṭṭha. 1.49). Sesaṃ vuttanayameva.

Pañcamaṃ.

  1. Chaṭṭhe kāmāti dve kāmā vatthukāmā ca kilesakāmā ca. Tattha vatthukāmā manāpiyā rūpādayo dhammā, kilesakāmā chandādayo sabbepi rāgappabhedā. Idha pana vatthukāmā adhippetā . Rūpādianekappakārena citrā. Lokassādavasena madhurā. Bālaputhujjanānaṃ manaṃ ramentīti manoramā. Virūparūpenāti virūpena rūpena, anekavidhena sabhāvenāti vuttaṃ hoti. Te hi rūpādivasena citrā, rūpādīsupi nīlādivasena vividharūpā. Evaṃ tena virūparūpena tathā tathā assādaṃ dassetvā mathenti cittaṃ, pabbajjāya abhiramituṃ na dentīti. Sesamettha pākaṭameva. Nigamanampi dvīhi tīhi vā padehi yojetvā purimagāthāsu vuttanayena veditabbaṃ (su. ni. aṭṭha. 1.50).

Kāmaguṇāti kāmayitabbaṭṭhena kāmā. Bandhanaṭṭhena guṇā. 『『Anujānāmi, bhikkhave, ahatānaṃ vatthānaṃ diguṇaṃ saṅghāṭi』』nti (mahāva. 348) ettha paṭalaṭṭho guṇaṭṭho. 『『Accenti kālā tarayanti rattiyo, vayoguṇā anupubbaṃ jahantī』』ti (saṃ. ni. 1.4) ettha rāsaṭṭho guṇaṭṭho. 『『Sataguṇā dakkhiṇā pāṭikaṅkhitabbā』』ti (ma. ni. 3.379) ettha ānisaṃsaṭṭho guṇaṭṭho. 『『Antaṃ antaguṇaṃ (dī. ni. 2.377; ma. ni. 1.110; khu. pā. 3.dvattiṃsākāra), kayirā mālāguṇe bahū』』ti ettha bandhanaṭṭho guṇaṭṭho. Idhāpi eseva adhippeto, tena vuttaṃ – 『『bandhanaṭṭhena guṇā』』ti. Cakkhuviññeyyāti cakkhuviññāṇena passitabbā. Etenupāyena sotaviññeyyādīsupi attho veditabbo. Iṭṭhāti pariyiṭṭhā vā hontu, mā vā, iṭṭhārammaṇabhūtāti attho. Kantāti kāmanīyā. Manāpāti manavaḍḍhanakā. Piyarūpāti piyajātikā. Kāmūpasaṃhitāti ārammaṇaṃ katvā uppajjamānena kāmena upasaṃhitā. Rajanīyāti rajjaniyā, rāguppattikāraṇabhūtāti attho.

Yadi muddāyātiādīsu muddāti aṅgulipabbesu saññaṃ ṭhapetvā hatthamuddā. Gaṇanāti acchiddagaṇanā. Saṅkhānanti piṇḍagaṇanā. Yāya khettaṃ oloketvā 『『idha ettakā vīhī bhavissanti』』, rukkhaṃ oloketvā 『『idha ettakāni phalāni bhavissanti』』, ākāsaṃ oloketvā 『『ime ākāse sakuṇā ettakā nāma bhavissantī』』ti jānanti. Kasīti kasikammaṃ. Vaṇijjāti jaṅghavaṇijjathalavaṇijjādivaṇippatho. Gorakkhanti attano vā paresaṃ vā gāvo rakkhitvā pañcagorasavikkayena jīvanakammaṃ. Issattho vuccati āvudhaṃ gahetvā upaṭṭhānakammaṃ. Rājaporisanti vinā āvudhena rājakammaṃ katvā rājupaṭṭhānaṃ. Sippaññataranti gahitāvasesahatthiassasippādi.

Sītassa purakkhatoti lakkhaṃ viya sarassa sītassa purato ṭhito, sītena bādhiyamānoti attho. Uṇhepi eseva nayo. Ḍaṃsādīsu ḍaṃsāti piṅgalamakkhikā. Makasāti sabbamakkhikā. Sarīsapāti ye keci saritvā gacchanti. Rissamānoti pīḷiyamāno ruppamāno ghaṭṭiyamāno. Mīyamānoti maramāno. Ayaṃ, bhikkhaveti bhikkhave, ayaṃ muddādīhi jīvikakappanaṃ āgamma sītādipaccayo ābādho. Kāmānaṃ ādīnavoti kāmesu upaddavo, upasaggoti attho. Sandiṭṭhikoti paccakkho sāmaṃ passitabbo. Dukkhakkhandhoti dukkharāsi. Kāmahetūtiādīsu paccayaṭṭhena kāmā assa hetūti kāmahetu. Mūlaṭṭhena kāmā nidānamassāti kāmanidāno. Liṅgavipallāsena pana 『『kāmanidāna』』nti vutto. Kāraṇaṭṭhena kāmā adhikaraṇaṃ assāti kāmādhikaraṇo. Liṅgavipallāseneva pana 『『kāmādhikaraṇa』』nti vutto. Kāmānameva hetūti idaṃ niyamavacanaṃ kāmapaccayā uppajjatiyevāti attho.

Uṭṭhahatoti ājīvasamuṭṭhāpakavīriyena uṭṭhahantassa. Ghaṭatoti taṃ vīriyaṃ pubbenāparaṃ ghaṭentassa. Vāyamatoti vāyāmaṃ parakkamaṃ payogaṃ karontassa. Nābhinipphajjantīti na nipphajjanti, hatthaṃ nābhiruhanti. Socatīti citte uppannabalavasokena socati. Kilamatīti kāye uppannadukkhena kilamati. Paridevatīti vācāya paridevati. Urattāḷinti uraṃ tāḷetvā. Kandatīti rodati. Sammohaṃ āpajjatīti visaññī viya sammūḷho hoti. Moghanti tucchaṃ. Aphaloti nipphalo.

Ārakkhādhikaraṇanti ārakkhakāraṇā. Kinti meti kena nu kho me upāyena. Yampi meti yampi mayhaṃ kasikammādīni katvā uppāditaṃ dhanaṃ ahosi. Tampi no natthīti tampi amhākaṃ idāni natthi.

Puna caparaṃ, bhikkhave, kāmahetūtiādināpi kāraṇaṃ dassetvāva ādīnavaṃ dīpeti. Tattha kāmahetūti kāmapaccayā rājānopi rājūhi vivadantīti attho. Kāmanidānanti bhāvanapuṃsakaṃ, kāme nidānaṃ katvā vivadantīti attho. Kāmādhikaraṇantipi bhāvanapuṃsakameva, kāme adhikaraṇaṃ katvā vivadantīti attho. Kāmānameva hetūti gāmanigamasenāpatipurohitaṭṭhānantarādīnaṃ kāmānaṃyeva hetu vivadantīti attho. Upakkamantīti paharanti.

Asicammanti asiñceva kheṭakaphalakādīni ca.

Dhanukalāpaṃ sannayhitvāti dhanuṃ gahetvā sarakalāpaṃ sannayhitvā. Ubhatobyūḷhanti ubhatorāsibhūtaṃ. Pakkhandantīti pavisanti. Usūsūti kaṇḍesu. Vijjotalantesūti parivattamānesu. Te tatthāti te tasmiṃ saṅgāme.

Addāvalepanāupakāriyoti cettha manussā pākārapādaṃ assakhurasaṇṭhānena iṭṭhakāhi cinitvā upari sudhāya limpanti. Evaṃ katapākārapādā 『『upakāriyo』』ti vuccanti. Tā tintena kalalena sittā addāvalepanā nāma honti. Pakkhandantīti tāsaṃ heṭṭhā tikhiṇaayasūlarukkhasūlādīhi vijjhiyamānā pākārassa picchillabhāvena ārohituṃ asakkontāpi upadhāvantiyeva. Chakaṇakāyāti kuthitagomayena. Abhivaggenāti satadantena. Taṃ aṭṭhadantākārena katvā 『『nagaradvāraṃ bhinditvā pavisissāmā』』ti āgate uparidvāre ṭhitā tassa bandhanayottāni chinditvā tena abhivaggena omaddanti.

Sandhimpi chindantīti gharasandhimpi. Nillopanti gāme paharitvā mahāvilopaṃ karonti. Ekāgārikanti paṇṇāsamattāpi saṭṭhimattāpi parivāretvā jīvaggāhaṃ gahetvā dhanaṃ āharāpenti. Paripanthepi tiṭṭhantīti panthadūhanakammaṃ karonti. Aḍḍhadaṇḍakehīti muggarehi (ma. ni. aṭṭha. 1.169). Sesaṃ vuttatthameva.

Chaṭṭhaṃ.

  1. Sattame etīti īti, āgantukānaṃ akusalabhāgiyānaṃ byasanahetūnaṃ etaṃ adhivacanaṃ. Tasmā kāmaguṇāpi ete anekabyasanāvahaṭṭhena daḷhasannipātaṭṭhena ca īti. Gaṇḍopi asuciṃ paggharati, uddhumātaparipakkaparibhinno hoti. Tasmā ete kilesā asucipaggharaṇato uppādajarābhaṅgehi uddhumātaparipakkaparibhinnabhāvato ca gaṇḍo. Upaddavatīti upaddavo, anatthaṃ janento abhibhavati ajjhottharatīti attho, rāgagaṇḍādīnametaṃ adhivacanaṃ. Tasmā kāmaguṇāpete aviditanibbānatthāvahahetutāya sabbupaddavavatthutāya ca upaddavo. Yasmā panete kilesāturabhāvaṃ janentā sīlasaṅkhātamārogyaṃ loluppaṃ vā uppādentā pākatikameva ārogyaṃ vilumpanti, tasmā iminā ārogyavilumpanaṭṭhena rogo. Abbhantaramanupaviṭṭhaṭṭhena pana antotudanaṭṭhena dunnīharaṇīyaṭṭhena ca sallaṃ. Diṭṭhadhammikasamparāyikabhayāvahanato bhayaṃ. Metanti etaṃ sesamettha pākaṭameva. Nigamanampi vuttanayeneva veditabbaṃ (su. ni. aṭṭha. 1.51).

Kāmarāgarattāyanti kāmarāgena ratto ayaṃ. Chandarāgavinibaddhoti chandarāgena snehena baddho. Diṭṭhadhammikāpi gabbhāti imasmiṃ attabhāve vattamānasaḷāyatanagabbhā. Samparāyikāpi gabbhāti paralokepi saḷāyatanagabbhā. Na parimuccatīti parimuccituṃ na sakkoti. Otiṇṇo sātarūpenāti madhurasabhāvena rāgena otiṇṇo ogāhito. Palipathanti kāmakalalamaggaṃ. Dugganti duggamaṃ.

Sattamaṃ.

  1. Aṭṭhame sītaṃ dubbidhaṃ abbhantaradhātukkhobhapaccayañca bāhiradhātukkhobhapaccayañca. Tathā uṇhaṃ. Tattha ḍaṃsāti piṅgalamakkhikā. Sarīsapeti ye keci dīghajātikā saritvā gacchanti. Sesaṃ pākaṭameva. Nigamanampi vuttanayeneva veditabbaṃ.

Aṭṭhamaṃ.

  1. Navamagāthā padatthato pākaṭā eva. Ayaṃ panettha adhippāyayojanā – sā ca kho yuttivasena, na anussavavasena. Yathā ayaṃ hatthī manussakantesu sīlesu dantattā adantabhūmiṃ nāgacchatīti vā, sarīramahantatāya vā nāgo. Evaṃ kudāssu nāmāhampi ariyakantesu sīlesu dantattā adantabhūmiṃ nāgamanena, āguṃ akaraṇena, puna itthattaṃ anāgamanena ca guṇasarīramahantatāya vā nāgo bhaveyyaṃ. Yathā cesa yūthāni vivajjayitvā ekacariyasukhena yathābhirantaṃ vihare araññe, eko care khaggavisāṇakappo, kudāssu nāmāhampi evaṃ gaṇaṃ vivajjayitvā ekattābhiratisukhena jhānasukhena yathābhirantaṃ araññe attano yathā yathā sukhaṃ, tathā tathā yattakaṃ vā icchāmi, tattakaṃ araññe nivāsaṃ eko care khaggavisāṇakappo eko careyyanti attho. Yathā cesa susaṇṭhitakkhandhamahantatāya sañjātakkhandho, kudāssu nāmāhampi evaṃ asekkhasīlakkhandhamahantatāya sañjātakkhandho bhaveyyaṃ. Yathā cesa padumasadisagattatāya vā, padumakule uppannatāya vā padumī, kudāssu nāmāhampi evaṃ padumasadisabojjhaṅgamahantatāya vā, ariyajātipadume uppannatāya vā padumī bhaveyyaṃ. Yathā cesa thāmabalajavādīhi uḷāro, kudāssu nāmāhampi evaṃ parisuddhakāyasamācāratādīhi sīlasamādhinibbedhikapaññādīhi vā uḷāro bhaveyyanti evaṃ cintento vipassanaṃ ārabhitvā paccekabodhiṃ adhigatomhīti.

Navamaṃ.

  1. Dasame aṭṭhānatanti aṭṭhānaṃ taṃ, akāraṇaṃ tanti vuttaṃ hoti. Anunāsikassa lopo kato 『『ariyasaccāna dassana』』ntiādīsu (khu. pā. 5.11; su. ni. 270) viya. Saṅgaṇikāratassāti gaṇābhiratassa. Yanti kāraṇavacanametaṃ 『『yaṃ hirīyati hirīyitabbenā』』tiādīsu (dha. sa. 30) viya. Phassayeti adhigacche. Sāmayikaṃ vimuttinti lokiyasamāpattiṃ. Sā hi appitappitasamaye eva paccanīkehi vimuccanato 『『sāmayikā vimuttī』』ti vuccati. Taṃ sāmayikaṃ vimuttiṃ. 『『Aṭṭhānaṃ taṃ, na taṃ kāraṇaṃ vijjati saṅgaṇikāratassa, yena kāraṇena phassaye iti etaṃ ādiccabandhussa paccekabuddhassa vaco nisamma saṅgaṇikāratiṃ pahāya yoniso paṭipajjanto adhigatomhī』』ti āha. Sesaṃ vuttanayameva (su. ni. aṭṭha. 1.54; apa. aṭṭha. 1.1.110).

Niddese nekkhammasukhanti pabbajjāsukhaṃ. Pavivekasukhanti kāyacittaupadhiviveke sukhaṃ. Upasamasukhanti kilesupasamaṃ phalasamāpattisukhaṃ. Sambodhisukhanti maggasukhaṃ. Nikāmalābhīti attano rucivasena yathākāmalābhī. Akicchalābhīti adukkhalābhī. Akasiralābhīti vipulalābhī. Asāmayikanti lokuttaraṃ. Akuppanti kuppavirahitaṃ acalitaṃ lokuttaramaggaṃ.

Dasamaṃ.

Dutiyavaggavaṇṇanā niṭṭhitā.

  1. Tatiyavaggavaṇṇanā

  2. Tatiyavaggassa paṭhame diṭṭhīvisūkānīti dvāsaṭṭhidiṭṭhigatāni. Tāni hi maggasammādiṭṭhiyā visūkaṭṭhena vijjhanaṭṭhena vilomaṭṭhena ca visūkāni. Evaṃ diṭṭhiyā visūkānīti diṭṭhivisūkāni, diṭṭhiyo eva vā visūkāni diṭṭhivisūkāni. Upātivattoti dassanamaggena atikkanto. Patto niyāmanti avinipātadhammatāya sambodhiparāyanatāya ca niyatabhāvaṃ adhigato, sammattaniyāmasaṅkhātaṃ vā paṭhamamagganti. Ettāvatā paṭhamamaggakiccanipphatti ca tassa paṭilābho ca vutto. Idāni paṭiladdhamaggoti iminā sesamaggapaṭilābhaṃ dasseti. Uppannañāṇomhīti uppannapaccekabodhiñāṇo amhi. Etena phalaṃ dasseti. Anaññaneyyoti aññehi 『『idaṃ saccaṃ idaṃ sacca』』nti nanetabbo. Etena sayambhutaṃ dīpeti. Patte vā paccekabodhiñāṇe aññaneyyatāya abhāvā sayaṃvasitaṃ. Samathavipassanāya vā diṭṭhivisūkāni upātivatto, ādimaggena patto niyāmaṃ, sesehi paṭiladdhamaggo, phalañāṇena uppannañāṇo, taṃ sabbaṃ attanāva adhigatoti anaññaneyyo. Sesaṃ vuttanayeneva veditabbaṃ (su. ni. aṭṭha. 1.54; apa. aṭṭha. 1.1.111).

Na paraneyyoti na aññehi netabbo. Na parappattiyoti paccakkhadhammattā na aññehi saddahāpetabbo. Na parappaccayoti na assa paro paccayo, na parassa saddhāya vattatīti na parappaccayo. Na parapaṭibaddhagūti na aññesaṃ paṭibaddhañāṇagamano.

Paṭhamaṃ.

  1. Dutiye nillolupoti alolupo. Yo hi rasataṇhābhibhūto hoti, so bhusaṃ luppati punappunañca luppati, tena 『『lolupo』』ti vuccati. Tasmā esa taṃ paṭikkhipanto āha 『『nillolupo』』ti. Nikkuhoti ettha kiñcāpi yassa tividhakuhanavatthu natthi, so 『『nikkuho』』ti vuccati, imissā pana gāthāya manuññabhojanādīsu vimhayamanāpajjanato nikkuhoti ayamadhippāyo. Nippipāsoti ettha pātumicchā pipāsā, tassā abhāvena nippipāso, sādurasalobhena bhottukamyatāvirahitoti attho. Nimmakkhoti ettha paraguṇavināsanalakkhaṇo makkho, tassa abhāvena nimmakkho. Attano gahaṭṭhakāle sūdassa guṇamakkhanābhāvaṃ sandhāya āha. Niddhantakasāvamohoti ettha rāgādayo tayo kāyaduccaritādīni ca tīṇīti cha dhammā yathāsambhavaṃ appasannaṭṭhena sakabhāvaṃ vijahāpetvā parabhāvaṃ gaṇhāpanaṭṭhena kasaṭaṭṭhena ca 『『kasāvā』』ti veditabbā. Yathāha –

『『Tattha katame tayo kasāvā? Rāgakasāvo dosakasāvo mohakasāvo, ime tayo kasāvā. Tattha katame aparepi tayo kasāvā? Kāyakasāvo vacīkasāvo manokasāvo』』ti (vibha. 924).

Tesu mohaṃ ṭhapetvā pañcannaṃ kasāvānaṃ tesañca sabbesaṃ mūlabhūtassa mohassa niddhantattā niddhantakasāvamoho, tiṇṇaṃ eva vā kāyavacīmanokasāvānaṃ mohassa ca niddhantattā niddhantakasāvamoho. Itaresu nillolupatādīhi rāgakasāvassa, nimmakkhatāya dosakasāvassa niddhantabhāvo siddho eva. Nirāsasoti nittaṇho. Sabbaloketi sakalaloke, tīsu bhavesu dvādasasu vā āyatanesu bhavavibhavataṇhāvirahito hutvāti attho. Sesaṃ vuttanayeneva veditabbaṃ . Atha vā tayopi pāde vatvā eko careti eko carituṃ sakkuṇeyyāti evampi ettha sambandho kātabbo (su. ni. aṭṭha. 1.96).

Dutiyaṃ.

  1. Tatiye ayaṃ saṅkhepattho – yvāyaṃ dasavatthukāya pāpadiṭṭhiyā samannāgatattā pāpo. Paresampi anatthaṃ dassetīti anatthadassī. Kāyaduccaritādimhi ca visame niviṭṭho. Taṃ atthakāmo kulaputto pāpaṃ sahāyaṃ parivajjayetha, anatthadassiṃ visame niviṭṭhaṃ. Sayaṃ na seveti attano vasena taṃ na seveyya. Yadi pana paravaso hoti, kiṃ sakkā kātunti vuttaṃ hoti. Pasutanti pasaṭaṃ, diṭṭhivasena tattha tattha lagganti attho. Pamattanti kāmaguṇesu vossaṭṭhacittaṃ, kusalabhāvanārahitaṃ vā. Taṃ evarūpaṃ na seve na bhaje na payirupāse, aññadatthu eko care khaggavisāṇakappoti.

Niddese sayaṃ na seveyyāti sāmaṃ na upasaṅkameyya. Sāmaṃ na seveyyāti cittenapi na upasaṅkameyya. Na seveyyāti na bhajeyya. Naniseveyyāti samīpampi na gaccheyya. Na saṃseveyyāti dūre bhaveyya. Na parisaṃseveyyāti paṭikkameyya.

Tatiyaṃ.

  1. Catutthe ayaṃ saṅkhepattho – bahussutanti duvidho bahussuto tīsu piṭakesu atthato nikhilo pariyattibahussuto ca maggaphalavijjābhiññānaṃ paṭividdhattā paṭivedhabahussuto ca. Āgatāgamo dhammadharo. Uḷārehi pana kāyavacīmanokammehi samannāgato uḷāro. Yuttapaṭibhāno ca muttapaṭibhāno ca yuttamuttapaṭibhāno ca paṭibhānavā. Pariyattiparipucchādhigamavasena vā tidhā paṭibhānavā veditabbo. Yassa hi pariyatti paṭibhāti, so pariyattipaṭibhānavā. Yassa atthañca ñāyañca lakkhaṇañca ṭhānāṭṭhānañca paripucchantassa paripucchā paṭibhāti, so paripucchāpaṭibhānavā. Yena maggādayo paṭividdhā honti, so adhigamapaṭibhānavā. Taṃ evarūpaṃ bahussutaṃ dhammadharaṃ bhajetha, mittaṃ uḷāraṃ paṭibhānavantaṃ. Tato tassānubhāvena attatthaparatthaubhayatthabhedato vā diṭṭhadhammikasamparāyikaparamatthabhedato vā anekappakārāni aññāya atthāni, tato 『『ahosiṃ nu kho ahaṃ atītamaddhāna』』ntiādīsu (ma. ni. 1.18; saṃ. ni. 2.20; mahāni. 174) kaṅkhāṭṭhānesu vineyya kaṅkhaṃ vicikicchaṃ vinetvā vināsetvā evaṃ katasabbakicco eko care khaggavisāṇakappoti (su. ni. aṭṭha. 1.58).

Catutthaṃ.

  1. Pañcame khiḍḍā ca rati ca pubbe vuttāva. Kāmasukhanti vatthukāmasukhaṃ. Vatthukāmāpi hi sukhassa visayādibhāvena sukhanti vuccanti. Yathāha – 『『atthi rūpaṃ sukhaṃ sukhānupatita』』nti (saṃ. ni. 3.60). Evametaṃ khiḍḍaṃ ratiṃ kāmasukhañca imasmiṃ okāsaloke analaṅkaritvā alanti akatvā 『『etaṃ tappaka』』nti vā 『『sārabhūta』』nti vā evaṃ aggahetvā. Anapekkhamānoti tena analaṅkaraṇena anapekkhanasīlo apihāluko nittaṇho. Vibhūsaṭṭhānāvirato saccavādī eko careti. Tattha vibhūsā duvidhā agārikavibhūsā ca anagārikavibhūsā ca. Tattha agārikavibhūsā sākaṭaveṭhanamālāgandhādi, anagārikavibhūsā ca pattamaṇḍanādi. Vibhūsā eva vibhūsaṭṭhānaṃ, tasmā vibhūsaṭṭhānā tividhāyapi viratiyā virato. Avitathavacanato saccavādīti evamattho daṭṭhabbo (su. ni. aṭṭha. 1.59).

Pañcamaṃ.

  1. Chaṭṭhe dhanānīti muttāmaṇiveḷuriyasaṅkhasilāpavāḷarajatajātarūpādīni ratanāni. Dhaññānīti sālivīhiyavagodhumakaṅkuvarakakudrūsakappabhedāni satta sesāparaṇṇāni ca. Bandhavānīti ñātibandhu, gottabandhu, mittabandhu, sippabandhuvasena catubbidhabandhave. Yathodhikānīti sakasakaodhivasena ṭhitāniyeva. Sesaṃ vuttanayamevāti (su. ni. aṭṭha. 1.60).

Chaṭṭhaṃ.

  1. Sattame saṅgo esoti attano upabhogaṃ niddisati. So hi sajjanti tattha pāṇino kaddame paviṭṭho hatthī viyāti saṅgo. Parittamettha sokhyanti ettha pañcakāmaguṇūpabhogakāle viparītasaññāya uppādetabbato kāmāvacaradhammapariyāpannato vā lāmakaṭṭhena sokhyaṃ parittaṃ, vijjuppabhāya obhāsitanaccadassanasukhaṃ viya ittaraṃ, tāvakālikanti vuttaṃ hoti. Appassādo dukkhamettha bhiyyoti ettha ca yvāyaṃ 『『yaṃ kho, bhikkhave, ime pañca kāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ kāmānaṃ assādo』』ti vutto, so yamidaṃ 『『ko ca, bhikkhave, kāmānaṃ ādīnavo, idha, bhikkhave, kulaputto yena sippaṭṭhānena jīvikaṃ kappeti yadi muddāya yadi gaṇanāyā』』ti (ma. ni. 1.162) evamādinā nayenettha dukkhaṃ vuttaṃ, taṃ upanidhāya appodakabindumatto hoti, atha kho dukkhameva bhiyyo bahu, catūsu samuddesu udakasadiso hoti. Tena vuttaṃ – 『『appassādo dukkhamettha bhiyyo』』ti. Gaḷo esoti assādaṃ dassetvā ākaḍḍhanavasena baḷiso viya eso, yadidaṃ pañca kāmaguṇā. Iti ñatvā matimāti evaṃ ñatvā buddhimā paṇḍito puriso sabbampetaṃ pahāya eko care khaggavisāṇakappoti (su. ni. aṭṭha. 1.61).

Sattamaṃ.

  1. Aṭṭhamagāthāya dutiyapāde jālanti suttamayaṃ vuccati. Ambūti udakaṃ, tattha caratīti ambucārī, macchassetaṃ adhivacanaṃ. Salile ambucārī salilambucārī. Tasmiṃ nadīsalile jālaṃ bhetvā gataambucārīvāti vuttaṃ hoti. Tatiyapāde daḍḍhanti daḍḍhaṭṭhānaṃ vuccati. Yathā aggi daḍḍhaṭṭhānaṃ puna na nivattati, na tattha bhiyyo āgacchati, evaṃ maggañāṇagginā daḍḍhaṃ kāmaguṇaṭṭhānaṃ anivattamāno, tattha bhiyyo anāgacchantoti vuttaṃ hoti. Sesaṃ vuttanayamevāti.

Saṃyojanānīti yassa saṃvijjanti, taṃ puggalaṃ vaṭṭasmiṃ saṃyojenti bandhantīti saṃyojanāni. Imāni pana saṃyojanāni kilesapaṭipāṭiyāpi āharituṃ vaṭṭati maggapaṭipāṭiyāpi. Kāmarāgapaṭighasaṃyojanāni anāgāmimaggena pahīyanti, mānasaṃyojanaṃ arahattamaggena, diṭṭhivicikicchāsīlabbataparāmāsā sotāpattimaggena, bhavarāgasaṃyojanaṃ arahattamaggena, issāmacchariyāni sotāpattimaggena, avijjā arahattamaggena. Maggapaṭipāṭiyā diṭṭhivicikicchāsīlabbataparāmāsaissāmacchariyā sotāpattimaggena pahīyanti, kāmarāgapaṭighā anāgāmimaggena, mānabhavarāgaavijjā arahattamaggenāti. Bhinditvāti bhedaṃ pāpetvā. Pabhinditvāti chindaṃ katvā. Dālayitvāti phāletvā. Padālayitvāti hīretvā. Sampadālayitvāti upasaggena padaṃ vaḍḍhitaṃ.

Aṭṭhamaṃ.

  1. Navame okkhittacakkhūti heṭṭhākhittacakkhu, satta gīvaṭṭhīni paṭipāṭiyā ṭhapetvā parivajjanapahātabbadassanatthaṃ yugamattaṃ pekkhamānoti vuttaṃ hoti. Na tu hanukaṭṭhinā hadayaṭṭhiṃ saṅghaṭṭento. Evañhi okkhittacakkhutā na samaṇasārūppā hoti. Na ca pādaloloti ekassa dutiyo dvinnaṃ tatiyoti evaṃ gaṇamajjhaṃ, pavisitukāmatāya kaṇḍūyamānapādo viya abhavanto, dīghacārikaanavaṭṭhitacārikavirato vā. Guttindriyoti chasu indriyesu idha manindriyassa visuṃ vuttattā vuttāvasesavasena gopitindriyo. Rakkhitamānasānoti mānasaṃyeva mānasānaṃ, taṃ rakkhitamassāti rakkhitamānasāno. Yathā kileseti na viluppati, evaṃ rakkhitacittoti vuttaṃ hoti. Anavassutoti imāya paṭipattiyā tesu tesu ārammaṇesu kilesaanvāssavavirahito. Apariḍayhamānoti evaṃ anvāssavavirahitā eva kilesaggīhi apariḍayhamāno, bahiddhā vā anavassuto, ajjhattaṃ apariḍayhamāno. Sesaṃ vuttanayamevāti (su. ni. aṭṭha. 1.63).

Cakkhunā rūpaṃ disvāti kāraṇavasena 『『cakkhū』』ti laddhavohārena rūpadassanasamatthena cakkhuviññāṇena rūpaṃ disvā. Porāṇā panāhu –

『『Cakkhu rūpaṃ na passati acittakattā, cittaṃ na passati acakkhukattā, dvārārammaṇasaṅghaṭṭane pana pasādavatthukena cittena passati. Īdisī panesā 『dhanunā vijjhatī』tiādīsu viya sasambhārakathā nāma hoti, tasmā cakkhuviññāṇena rūpaṃ disvāti ayamevettha attho』』ti (visuddhi. 1.15; dha. sa. aṭṭha. 1352).

Nimittaggāhīti itthipurisanimittaṃ vā subhanimittādikaṃ vā kilesavatthubhūtaṃ nimittaṃ chandarāgavasena gaṇhāti, diṭṭhamattavasena na saṇṭhāti. Anubyañjanaggāhīti kilesānaṃ anubyañjanato pākaṭabhāvakaraṇato 『『anubyañjana』』nti laddhavohāraṃ hatthapādahasitalapitavilokitādibhedaṃ ākāraṃ gaṇhāti.

Yatvādhikaraṇamenantiādimhi yaṃkāraṇā yassa cakkhundriyāsaṃvarassa hetu. Etaṃ puggalaṃ satikavāṭena cakkhundriyaṃ asaṃvutaṃ apihitacakkhudvāraṃ hutvā viharantaṃ ete abhijjhādayo dhammā anvāssaveyyuṃ. Tassa saṃvarāya na paṭipajjatīti tassa cakkhundriyassa satikavāṭena pidahanatthāya na paṭipajjati. Evaṃbhūtoyeva ca 『『na rakkhati cakkhundriyaṃ. Na cakkhundriye saṃvaraṃ āpajjatī』』tipi vuccati.

Tattha kiñcāpi cakkhundriye saṃvaro vā asaṃvaro vā natthi. Na hi cakkhupasādaṃ nissāya sati vā muṭṭhassaccaṃ vā uppajjati, api ca yadā rūpārammaṇaṃ cakkhussa āpāthaṃ āgacchati, tadā bhavaṅge dvikkhattuṃ uppajjitvā niruddhe kiriyamanodhātu āvajjanakiccaṃ sādhayamānā uppajjitvā nirujjhati, tato cakkhuviññāṇaṃ dassanakiccaṃ tato vipākamanodhātu sampaṭicchanakiccaṃ tato vipākāhetukamanoviññāṇadhātu santīraṇakiccaṃ tato kiriyāhetukamanoviññāṇadhātu voṭṭhapanakiccaṃ sādhayamānā uppajjitvā nirujjhati, tadanantaraṃ javanaṃ javati. Tatrāpi neva bhavaṅgasamaye, na āvajjanādīnaṃ aññatarasamaye saṃvaro vā asaṃvaro vā atthi, javanakkhaṇe pana sace dussīlyaṃ vā muṭṭhassaccaṃ vā aññāṇaṃ vā akkhanti vā kosajjaṃ vā uppajjati, asaṃvaro hoti. Evaṃ honto pana so cakkhundriye asaṃvaroti vuccati. Kasmā? Yasmā tasmiṃ sati dvārampi aguttaṃ hoti bhavaṅgampi āvajjanādīni vīthicittānipi. Yathā kiṃ? Yathā nagare catūsu dvāresu asaṃvutesu kiñcāpi antogharadvārakoṭṭhakagabbhādayo susaṃvutā, tathāpi antonagare sabbaṃ bhaṇḍaṃ arakkhitaṃ agopitameva hoti. Nagaradvārena hi pavisitvā corā yadicchanti, taṃ hareyyuṃ. Evameva javane dussīlyādīsu uppannesu tasmiṃ asaṃvare sati dvārampi aguttaṃ hoti bhavaṅgampi āvajjanādīni vīthicittānipīti.

Cakkhunā rūpaṃ disvā na nimittaggāhī hotītiādīsu na nimittaggāhī hotīti chandarāgavasena vuttappakāraṃ nimittaṃ na gaṇhāti. Evaṃ sesapadānipi vuttapaṭikkhepena veditabbāni. Yathā ca heṭṭhā 『『javane dussīlyādīsu uppannesu tasmiṃ asaṃvare sati dvārampi aguttaṃ hoti bhavaṅgampi āvajjanādīni vīthicittānipī』』ti vuttaṃ, evamidha tasmiṃ sīlādīsu uppannesu dvārampi guttaṃ hoti bhavaṅgampi āvajjanādīni vīthicittānipi. Yathā kiṃ? Yathā nagaradvāresu saṃvutesu kiñcāpi antogharādayo asaṃvutā honti. Tathāpi antonagare sabbaṃ bhaṇḍaṃ surakkhitaṃ sugopitameva hoti. Nagaradvāresu pihitesu corānaṃ paveso natthi. Evameva javane sīlādīsu uppannesu dvārampi guttaṃ hoti bhavaṅgampi āvajjanādīni vīthicittānipi. Tasmā javanakkhaṇe uppajjamānopi cakkhundriye saṃvaroti vutto (dha. sa. aṭṭha. 1352; visuddhi. 1.15).

Avassutapariyāyañcāti kilesehi tintakāraṇañca. Anavassutapariyāyañcāti kilesehi atintakāraṇañca.

Piyarūperūpeti iṭṭhajātike rūpārammaṇe. Appiyarūpe rūpeti aniṭṭhasabhāve rūpārammaṇe. Byāpajjatīti dosavasena pūtibhāvamāpajjati. Otāranti chiddaṃ antaraṃ. Ārammaṇanti paccayaṃ.

Adhibhaṃsūti maddaṃsu. Na adhibhosīti na maddi. Bahalamattikāti punappunaṃ dānavasena uddhamāyikā bahalamattikā. Addāvalepanāti asukkhamattikadānā. Sesamettha uttānaṃ.

Navamaṃ.

  1. Dasame kāsāyavattho abhinikkhamitvāti imassa pādassa gehā abhinikkhamitvā kāsāyavattho hutvāti evamattho veditabbo. Sesaṃ vuttanayeneva sakkā jānitunti na vitthāritanti.

Dasamaṃ.

Tatiyavaggavaṇṇanā niṭṭhitā.

  1. Catutthavaggavaṇṇanā

  2. Catutthavaggassa paṭhame rasesūti ambilamadhuratittakakaṭukaloṇikakhārikakasāvādibhedesu sāyanīyesu. Gedhaṃ akaranti giddhiṃ akaronto, taṇhaṃ anuppādentoti vuttaṃ hoti. Aloloti 『『idaṃ sāyissāmi, idaṃ sāyissāmī』』ti evaṃ rasavisesesu anākulo. Anaññaposīti posetabbakasaddhivihārikādivirahito, kāyasandhāraṇamattena santuṭṭhoti vuttaṃ hoti. Yathā vā pubbe uyyāne rasesu gedhakaraṇalolo hutvā aññaposī āsiṃ, evaṃ ahutvā yāya taṇhāya lolo hutvā rasesu gedhaṃ karoti, taṃ taṇhaṃ hitvā āyatiṃ taṇhāmūlakassa aññassa attabhāvassa anibbattanena anaññaposīti dasseti. Atha vā atthabhañjanakaṭṭhena kilesā 『『aññe』』ti vuccanti, tesaṃ aposanena anaññaposīti ayamettha attho. Sapadānacārīti avokkammacārī anupubbacārī, gharapaṭipāṭiṃ achaḍḍetvā aḍḍhakulañca daliddakulañca nirantaraṃ piṇḍāya pavisamānoti attho. Kule kule appaṭibaddhacittoti khattiyakulādīsu yattha katthaci kilesavasena alaggacitto, candūpamo niccanavako hutvāti attho. Sesaṃ vuttanayamevāti (su. ni. aṭṭha. 1.65; apa. aṭṭha. 1.1.121).

Paṭhamaṃ.

  1. Dutiye āvaraṇānīti nīvaraṇāneva, tāni atthato uragasutte (su. ni. 1 ādayo) vuttāni. Tāni pana yasmā abbhādayo viya candaṃ sūriyaṃ vā ceto āvaranti, tasmā 『『āvaraṇāni cetaso』』ti vuttāni. Tāni upacārena vā appanāya vā pahāya. Upakkileseti upagamma cittaṃ vibādhente akusale dhamme, vatthopamādīsu (ma. ni. 1.70 ādayo) vutte abhijjhādayo vā. Byapanujjāti panuditvā vināsetvā, vipassanāmaggena pajahitvāti attho . Sabbeti anavasese. Evaṃ samathavipassanāsampanno paṭhamamaggena diṭṭhinissayassa pahīnattā anissito. Sesamaggehi chetvā tedhātukagataṃ sinehadosaṃ, taṇhārāganti vuttaṃ hoti. Sineho eva hi guṇapaṭipakkhato sinehadosoti vutto. Sesaṃ vuttanayameva (su. ni. aṭṭha. 1.66).

Dutiyaṃ.

  1. Tatiye vipiṭṭhikatvānāti piṭṭhito katvā, chaḍḍetvā jahitvāti attho. Sukhaṃ dukhañcāti kāyikaṃ sātāsātaṃ. Somanassadomanassanti cetasikaṃ sātāsātaṃ. Upekkhanti catutthajjhānupekkhaṃ. Samathanti catutthajjhānasamathameva. Visuddhanti pañcanīvaraṇavitakkavicārapītisukhasaṅkhātehi navahi paccanīkadhammehi vimuttattā atisuddhaṃ, niddhantasuvaṇṇamiva vigatūpakkilesanti attho.

Ayaṃ pana yojanā – vipiṭṭhikatvāna sukhaṃ dukkhañca pubbeva, paṭhamajjhānūpacārabhūmiyaṃyeva dukkhaṃ, tatiyajjhānūpacārabhūmiyañca sukhanti adhippāyo. Puna ādito vuttaṃ ca-kāraṃ parato netvā 『『somanassaṃ domanassañca vipiṭṭhikatvāna pubbevā』』ti adhikāro. Tena somanassaṃ catutthajjhānūpacāre, domanassañca dutiyajjhānūpacāreyevāti dīpeti. Etāni hi etesaṃ pariyāyato pahānaṭṭhānāni. Nippariyāyato pana dukkhassa paṭhamajjhānaṃ, domanassassa dutiyajjhānaṃ, sukhassa tatiyajjhānaṃ, somanassassa catutthajjhānaṃ pahānaṭṭhānaṃ. Yathāha – 『『paṭhamajjhānaṃ upasampajja viharati etthuppannaṃ dukkhindriyaṃ aparisesaṃ nirujjhatī』』tiādi (saṃ. ni. 5.510). Taṃ sabbaṃ heṭṭhā vuttanayena gahetabbaṃ. Parato pubbevāti tīsu paṭhamajjhānadīsu dukkhadomanassasukhāni vipiṭṭhikatvā ettheva ca catutthajjhāne somanassaṃ vipiṭṭhikatvā imāya paṭipadāya laddhānupekkhaṃ samathaṃ visuddhaṃ eko care iti. Sesaṃ vuttanayamevāti (su. ni. aṭṭha. 1.67; apa. aṭṭha. 1.1.123).

Tatiyaṃ.

  1. Catutthe āraddhaṃ vīriyaṃ assāti āraddhaviriyo. Etena attano vīriyārambhaṃ ādivīriyaṃ dasseti. Paramattho vuccati nibbānaṃ, tattha pattiyā paramatthapattiyā. Etena vīriyārambhena pattabbaphalaṃ dasseti. Alīnacittoti etena vīriyupatthambhānaṃ cittacetasikānaṃ alīnataṃ dasseti. Akusītavuttīti etena ṭhānāsanacaṅkamādīsu kāyassa anavasīdanaṃ. Daḷhanikkamoti etena 『『kāmaṃ taco ca nhāru cā』』ti (ma. ni. 1.184; saṃ. ni. 2.22; a. ni. 2.5; mahāni. 196) evaṃ pavattaṃ padahanavīriyaṃ dasseti. Yaṃ taṃ anupubbasikkhādīsu padahanto 『『kāyena ceva paramatthasaccaṃ sacchikaroti, paññāya ca naṃ ativijjha passatī』』ti vuccati. Atha vā etena maggasampayuttavīriyaṃ dasseti. Tañhi daḷhañca bhāvanāpāripūrigatattā, nikkamo ca sabbaso paṭipakkhā nikkhantattā, tasmā taṃsamaṅgīpuggalopi daḷho nikkamo assāti 『『daḷhanikkamo』』ti vuccati. Thāmabalūpapannoti maggakkhaṇe kāyathāmena ñāṇabalena ca upapanno. Atha vā thāmabhūtena balena upapannoti thāmabalūpapanno, thirañāṇabalūpapannoti vuttaṃ hoti. Etena tassa vīriyassa vipassanāñāṇasampayogaṃ dīpento yoniso padahanabhāvaṃ sādheti. Pubbabhāgamajjhimaukkaṭṭhavīriyavasena vā tayopi pādā yojetabbā. Sesaṃ vuttanayamevāti (su. ni. aṭṭha. 1.68).

Catutthaṃ.

  1. Pañcame paṭisallānanti tehi tehi sattasaṅkhārehi paṭinivattitvā sallīnaṃ, ekattasevitā ekībhāvo kāyavivekoti attho. Jhānanti paccanīkajhāpanato ārammaṇalakkhaṇūpanijjhānato ca cittaviveko vuccati. Tattha aṭṭha samāpattiyo nīvaraṇādipaccanīkajhāpanato kasiṇādiārammaṇūpanijjhānato ca 『『jhāna』』nti vuccati. Vipassanāmaggaphalāni sattasaññādipaccanīkajhāpanato lakkhaṇūpanijjhānato ca 『『jhāna』』nti vuccati. Idha pana ārammaṇūpanijjhānameva adhippetaṃ . Evametaṃ paṭisallānañca jhānañca ariñcamānoti ajahamāno anissajjamāno. Dhammesūti vipassanupagesu pañcakkhandhādidhammesu. Niccanti satataṃ samitaṃ abbokiṇṇaṃ. Anudhammacārīti te dhamme ārabbha pavattamānena anugataṃ vipassanādhammaṃ caramāno. Atha vā dhammesūti ettha dhammāti nava lokuttaradhammā, tesaṃ dhammānaṃ anulomo dhammoti anudhammo, vipassanāyetaṃ adhivacanaṃ. Tattha 『『dhammānaṃ niccaṃ anudhammacārī』』ti vattabbe gāthābandhasukhatthaṃ vibhattibyattayena 『『dhammesū』』ti vuttaṃ siyā. Ādīnavaṃ sammasitā bhavesūti tāya anudhammacāritāsaṅkhātāya vipassanāya aniccākārādidosaṃ tīsu bhavesu samanupassanto evaṃ imāya kāyavivekacittavivekaṃ ariñcamāno sikhāppattavipassanāsaṅkhātāya paṭipadāya adhigatoti vattabbo eko careti evaṃ yojanā veditabbā (su. ni. aṭṭha. 1.69; apa. aṭṭha. 1.1.125).

Pañcamaṃ.

  1. Chaṭṭhe taṇhakkhayanti nibbānaṃ, evaṃ diṭṭhādīnavāya taṇhāya eva appavattiṃ. Appamattoti sātaccakārī. Aneḷamūgoti alālāmukho. Atha vā aneḷo ca amūgo ca, paṇḍito byattoti vuttaṃ hoti. Hitasukhasampāpakaṃ sutamassa atthīti sutavā, āgamasampannoti vuttaṃ hoti. Satīmāti cirakatādīnaṃ anussaritā. Saṅkhātadhammoti dhammūpaparikkhāya pariññātadhammo. Niyatoti ariyamaggena niyāmaṃ patto. Padhānavāti sammappadhānavīriyasampanno. Uppaṭipāṭiyā esa pāṭho yojetabbo. Evametehi appamādādīhi samannāgato niyāmasampāpakena padhānena padhānavā, tena padhānena pattaniyāmattā niyato, tato arahattappattiyā saṅkhātadhammo. Arahā hi puna saṅkhātabbābhāvato 『『saṅkhātadhammo』』ti vuccati. Yathāha – 『『ye ca saṅkhātadhammāse, ye ca sekkhā puthū idhā』』ti (saṃ. ni. 2.31; su. ni. 1044; cūḷani. ajitamāṇavapucchā 63, ajitamāṇavapucchāniddesa 7; netti. 14; peṭako. 45). Sesaṃ vuttanayamevāti (su. ni. aṭṭha. 1.70).

Chaṭṭhaṃ.

  1. Sattame sīhoti cattāro sīhā – tiṇasīho, paṇḍusīho, kāḷasīho, kesarasīhoti. Tesaṃ kesarasīho aggamakkhāyati, eso idha adhippeto. Vāto puratthimādivasena anekavidho. Padumaṃ rattasetādivasena. Tesu yo koci vāto yaṃ kiñci padumaṃ vaṭṭatiyeva. Tattha yasmā santāso attasinehena hoti, attasineho ca taṇhālepo, sopi diṭṭhisampayuttena vā diṭṭhivippayuttena vā lobhena hoti, sopi ca taṇhāyeva. Sajjanaṃ pana tattha upaparikkhāvirahitassa mohena hoti, moho ca avijjā. Tattha samathena taṇhāya pahānaṃ hoti, vipassanāya avijjāya. Tasmā samathena attasinehaṃ pahāya sīho viya saddesu aniccadukkhādīsuasantasanto, vipassanāya mohaṃ pahāya vātova jālamhi khandhāyatanādīsu asajjamāno, samatheneva lobhaṃ, lobhasampayuttaṃ eva diṭṭhiñca pahāya, padumaṃva toyena sabbabhavabhogalobhena alippamāno.

Ettha ca samathassa sīlaṃ padaṭṭhānaṃ, samatho samādhi, vipassanā paññāti evaṃ tesu dvīsu dhammesu siddhesu tayopi khandhā siddhā honti. Tattha sīlakkhandhena surato hoti, so sīhova saddhesu āghātavatthūsu akujjhitukāmatāya na santasati, paññākkhandhena paṭividdhasabhāvo vātova jālamhi khandhādidhammabhede na sajjati, samādhikkhandhena vītarāgo padumaṃva toyena rāgena na lippati. Evaṃ samathavipassanāhi sīlasamādhipaññākkhandhehi ca yathāsambhavaṃ avijjātaṇhānaṃ, tiṇṇañca akusalamūlānaṃ pahānavasena asantasanto asajjamāno alippamāno ca veditabbo. Sesaṃ vuttanayamevāti (su. ni. aṭṭha. 1.71; apa. aṭṭha. 1.1.127).

Sattamaṃ.

  1. Aṭṭhame sahanā ca hananā ca sīghajavattā ca sīho. Kesarasīhova idha adhippeto. Dāṭhā balamassa atthīti dāṭhabalī. Pasayha abhibhuyyāti ubhayaṃ cārīsaddena saha yojetabbaṃ pasayhacārī abhibhuyyacārīti. Tattha pasayha niggayha pavāhetvā caraṇena pasayhacārī . Abhibhavitvā santāsetvā vasīkatvā caraṇena abhibhuyhacārī. Svāyaṃ kāyabalena pasayhacārī, tejasā abhibhuyyacārī. Tattha sace koci vadeyya 『『kiṃ pasayha abhibhuyyacārī』』ti. Tato migānanti sāmivacanaṃ upayogatthe katvā 『『mige pasayha abhibhuyyacārī』』ti paṭivattabbaṃ. Pantānīti dūrāni. Senāsanānīti vasanaṭṭhānāni. Sesaṃ pubbe vuttanayeneva sakkā jānitunti na vitthāritaṃ (su. ni. aṭṭha. 1.72).

Aṭṭhamaṃ.

  1. Navame 『『sabbe sattā sukhitā bhavantū』』tiādinā nayena hitasukhūpanayanakāmatā mettā. 『『Aho vata imamhā dukkhā vimucceyyu』』ntiādinā nayena ahitadukkhāpanayanakāmatā karuṇā. 『『Modanti vata bhonto sattā, modanti sādhu suṭṭhū』』tiādinā nayena hitasukhāvippayogakāmatā muditā. 『『Paññāyissanti sakena kammenā』』ti sukhadukkhesu ajjhupekkhanatā upekkhā. Gāthābandhasukhatthaṃ pana uppaṭipāṭiyā mettaṃ vatvā upekkhā vuttā, muditā ca pacchā. Vimuttinti catassopi hi vimuttī. Etā attano paccanīkadhammehi vimuttattā vimuttiyo. Tena vuttaṃ – 『『mettaṃ upekkhaṃ karuṇaṃ vimuttiṃ, āsevamāno muditañca kāle』』ti.

Tattha āsevamānoti tisso tikacatukkajjhānavasena bhāvayamāno, upekkhaṃ catutthajjhānavasena bhāvayamāno. Kāleti mettaṃ āsevitvā tato vuṭṭhāya karuṇaṃ, tato vuṭṭhāya muditaṃ, tato itarato vā nippītikajjhānato vuṭṭhāya upekkhaṃ āsevamānova 『『kāle āsevamāno』』ti vuccati, āsevituṃ phāsukāle vā. Sabbena lokena avirujjhamānoti dasasu disāsu sabbena sattalokena avirujjhamāno. Mettādīnañhi bhāvitattā sattā appaṭikkūlā honti, sattesupi virodhabhūto paṭigho vūpasammati. Tena vuttaṃ – 『『sabbena lokena avirujjhamāno』』ti. Sesaṃ vuttasadisamevāti (su. ni. aṭṭha. 1.73).

Navamaṃ.

  1. Dasame saṃyojanānīti dasa saṃyojanāni, tāni ca tena tena maggena sandālayitvāna. Asantasaṃ jīvitasaṅkhayamhīti jīvitasaṅkhayo vuccati cuticittassa paribhedo, tasmiñca jīvitasaṅkhaye jīvitanikantiyā pahīnattā asantasanti. Ettāvatā saupādisesanibbānadhātuṃ attano dassetvā gāthāpariyosāne anupādisesāya nibbānadhātuyā parinibbāyīti (su. ni. aṭṭha. 1.74).

Dasamaṃ.

  1. Ekādasame bhajantīti sarīrena allīyitvā payirupāsanti. Sevantīti añjalikammādīhi kiṃkārapaṭissāvitāya ca paricaranti. Kāraṇaṃ attho etesanti kāraṇatthā, bhajanāya sevanāya ca nāññaṃ kāraṇamatthi, attho eva tesaṃ kāraṇaṃ, atthahetu sevantīti vuttaṃ hoti. Nikkāraṇā dullabhā ajja mittāti 『『ito kiñci lacchāmā』』ti evaṃ attapaṭilābhakāraṇena nikkāraṇā, kevalaṃ –

『『Upakāro ca yo mitto, sukhe dukkhe ca yo sakhā;

Atthakkhāyī ca yo mitto, yo ca mittānukampako』』ti. (su. ni. aṭṭha. 1.75; apa. aṭṭha. 1.1.131; dī. ni. 3.265) –

Evaṃ vuttena ariyena mittabhāvena samannāgatā dullabhā ajja mittā. Attani ṭhitā etesaṃ paññā, attānaṃyeva olokenti, na aññanti attaṭṭhapaññā. 『『Diṭṭhatthapaññā』』ti ayampi kira porāṇapāṭho . Sampati diṭṭheyeva atthe etesaṃ paññā, āyatiṃ na pekkhantīti vuttaṃ hoti. Asucīti asucinā anariyena kāyavacīmanokammena samannāgatāti. Sesaṃ pubbe vuttanayeneva veditabbaṃ. Yaṃ antarantarā ativitthārabhayena na vuttaṃ, taṃ sabbaṃ pāṭhānusāreneva veditabbaṃ (su. ni. aṭṭha. 1.75; apa. aṭṭha. 1.1.131). Ekādasamaṃ.

Catutthavaggavaṇṇanā niṭṭhitā.

Saddhammappajjotikāya cūḷaniddesa-aṭṭhakathāya

Khaggavisāṇasuttaniddesavaṇṇanā niṭṭhitā.

Nigamanakathā

Yo so sugataputtānaṃ, adhipatibhūtena hitaratinā;

Therena thiraguṇavatā, suvibhatto mahāniddeso.

Tassatthavaṇṇanā yā, pubbaṭṭhakathānayaṃ tathā;

Yuttiṃ nissāya mayāraddhā, niṭṭhānamupagatā esā.

Yaṃ puraṃ puruttamaṃ, anurādhapuravhayaṃ;

Yo tassa dakkhiṇe bhāge, mahāvihāro patiṭṭhito.

Yo tassa tilako bhūto, mahāthūpo siluccayo;

Yaṃ tassa pacchime bhāge, lekho kathikasaññito.

Kittisenoti nāmena, sajīvo rājasammato;

Sucicārittasampanno, lekho kusalakammiko.

Sītacchāyatarupetaṃ, salilāsayasampadaṃ;

Cārupākārasañcitaṃ, pariveṇamakārayi.

Upaseno mahāthero, mahāpariveṇavāsiyo;

Tassādāsi pariveṇaṃ, lekho kusalakammiko.

Vasantenettha therena, thirasīlena tādinā;

Upasenavhayena sā, katā saddhammajotikā.

Rañño sirinivāsassa, sirisaṅghassa bodhino;

Chabbīsatimhi vassamhi, niṭṭhitā niddesavaṇṇanā.

Samayaṃ anulomentī, therānaṃ theravaṃsadīpānaṃ;

Niṭṭhaṃ gatā yathāyaṃ, aṭṭhakathā lokahitajananī.

Saddhammaṃ anulomentā, attahitaṃ parahitañca sādhentā;

Niṭṭhaṃ gacchantu tathā, manorathā sabbasattānaṃ.

Saddhammappajjotikāya, aṭṭhakathāyettha gaṇitakusalehi;

Gaṇitā tu bhāṇavārā, ñeyyātirekacattārisā.

Ānuṭṭhubhena assā, chando baddhena gaṇiyamānā tu;

Atirekadasasahassa-saṅkhā gāthāti viññeyyā.

Sāsanaciraṭṭhitatthaṃ, lokahitatthañca sādarena mayā;

Puññaṃ imaṃ racayatā, yaṃ pattamanappakaṃ vipulaṃ.

Puññena tena loko, saddhammarasāyanaṃ dasabalassa;

Upabhuñjitvā vimalaṃ, pappotu sukhaṃ sukhenevāti.

Saddhammappajjotikā nāma

Cūḷaniddesa-aṭṭhakathā niṭṭhitā.

Namo tassa bhagavato arahato sammāsambuddhassa

Khuddakanikāye

Paṭisambhidāmagga-aṭṭhakathā

(Paṭhamo bhāgo)

Ganthārambhakathā

Yo sabbalokātigasabbasobhā-

Yuttehi sabbehi guṇehi yutto;

Dosehi sabbehi savāsanehi,

Mutto vimuttiṃ paramañca dātā.

Niccaṃ dayācandanasītacitto,

Paññāravijjotitasabbaneyyo;

Sabbesu bhūtesu tamaggabhūtaṃ,

Bhūtatthanāthaṃ sirasā namitvā.

Yo sabbabhūtesu munīva aggo, anantasaṅkhesu jinattajesu;

Ahū dayāñāṇaguṇehi satthulīlānukārī janatāhitesu.

Taṃ sāriputtaṃ munirājaputtaṃ, theraṃ thirānekaguṇābhirāmaṃ;

Paññāpabhāvuggatacārukittiṃ, susantavuttiñca atho namitvā.

Saddhammacakkānupavattakena , saddhammasenāpatisāvakena;

Suttesu vuttesu tathāgatena, bhūtatthavedittamupāgatena.

Yo bhāsito bhāsitakovidena, dhammappadīpujjalanāyakena;

Pāṭho visiṭṭho paṭisambhidānaṃ, maggoti tannāmavisesito ca.

Vicittanānattanayopagūḷho, gambhīrapaññehi sadāvagāḷho;

Attatthalokatthaparāyaṇehi, saṃsevanīyo sujanehi niccaṃ.

Ñāṇappabhedāvahanassa tassa, yogīhinekehi nisevitassa;

Atthaṃ apubbaṃ anuvaṇṇayanto, suttañca yuttiñca anukkamanto.

Avokkamanto samayā sakā ca, anāmasanto samayaṃ parañca;

Pubbopadesaṭṭhakathānayañca, yathānurūpaṃ upasaṃharanto.

Vakkhāmahaṃ aṭṭhakathaṃ janassa, hitāya saddhammaciraṭṭhitatthaṃ;

Sakkacca saddhammapakāsiniṃ taṃ, suṇātha dhāretha ca sādhu santoti.

Tattha paṭisambhidānaṃ maggoti tannāmavisesito cāti vuttattā paṭisambhidāmaggassa paṭisambhidāmaggatā tāva vattabbā. Catasso hi paṭisambhidā – atthapaṭisambhidā, dhammapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidāti. Tāsaṃ paṭisambhidānaṃ maggo adhigamūpāyoti paṭisambhidāmaggo, paṭisambhidāpaṭilābhahetūti vuttaṃ hoti. Kathamayaṃ tāsaṃ maggo hotīti ce? Pabhedato desitāya desanāya paṭisambhidāñāṇāvahattā. Nānābhedabhinnānañhi dhammānaṃ nānābhedabhinnā desanā sotūnaṃ ariyapuggalānaṃ paṭisambhidāñāṇappabhedañca sañjaneti, puthujjanānaṃ āyatiṃ paṭisambhidāñāṇappabhedāya ca paccayo hoti. Vuttañca – 『『pabhedato hi desanā ghanavinibbhogapaṭisambhidāñāṇāvahā hotī』』ti (dha. sa. aṭṭha. 1.kāmāvacarakusalapadabhājanīya). Ayañca nānābhedabhinnā desanā, tenassā paṭisambhidānaṃ maggattasiddhi.

Tattha catassoti gaṇanaparicchedo. Paṭisambhidāti pabhedā. 『『Atthe ñāṇaṃ atthapaṭisambhidā, dhamme ñāṇaṃ dhammapaṭisambhidā, tatra dhammaniruttābhilāpe ñāṇaṃ niruttipaṭisambhidā, ñāṇesu ñāṇaṃ paṭibhānapaṭisambhidā』』ti (vibha. 718) vuttattā na aññassa kassaci pabhedā, ñāṇasseva pabhedā. Tasmā 『『catasso paṭisambhidā』』ti cattāro ñāṇappabhedāti attho. Atthappabhedassa sallakkhaṇavibhāvanavavatthānakaraṇasamatthaṃ atthe pabhedagataṃ ñāṇaṃ atthapaṭisambhidā. Dhammappabhedassa sallakkhaṇavibhāvanavavatthānakaraṇasamatthaṃ dhamme pabhedagataṃ ñāṇaṃ dhammapaṭisambhidā. Niruttippabhedassa sallakkhaṇavibhāvanavavatthānakaraṇasamatthaṃ niruttābhilāpe pabhedagataṃ ñāṇaṃ niruttipaṭisambhidā. Paṭibhānappabhedassa sallakkhaṇavibhāvanavavatthānakaraṇasamatthaṃ paṭibhāne pabhedagataṃ ñāṇaṃ paṭibhānapaṭisambhidā.

Tattha atthoti saṅkhepato hetuphalaṃ. Tañhi yasmā hetuanusārena arīyati adhigamīyati pāpuṇīyati, tasmā atthoti vuccati. Pabhedato pana yaṃkiñci paccayasamuppannaṃ, nibbānaṃ, bhāsitattho, vipāko, kiriyāti ime pañca dhammā atthoti veditabbā. Taṃ atthaṃ paccavekkhantassa tasmiṃ atthe pabhedagataṃ ñāṇaṃ atthapaṭisambhidā.

Dhammoti saṅkhepato paccayo. So hi yasmā taṃ taṃ vidahati pavatteti ceva pāpeti ca, tasmā dhammoti vuccati. Pabhedato pana yo koci phalanibbattako hetu, ariyamaggo, bhāsitaṃ, kusalaṃ, akusalanti ime pañca dhammā dhammoti veditabbā. Taṃ dhammaṃ paccavekkhantassa tasmiṃ dhamme pabhedagataṃ ñāṇaṃ dhammapaṭisambhidā. Ayameva hi attho abhidhamme (vibha. 719-725) –

『『Dukkhe ñāṇaṃ atthapaṭisambhidā, dukkhasamudaye ñāṇaṃ dhammapaṭisambhidā, dukkhanirodhe ñāṇaṃ atthapaṭisambhidā, dukkhanirodhagāminiyā paṭipadāya ñāṇaṃ dhammapaṭisambhidā. Hetumhi ñāṇaṃ dhammapaṭisambhidā, hetuphale ñāṇaṃ atthapaṭisambhidā.

『『Ye dhammā jātā bhūtā sañjātā nibbattā abhinibbattā pātubhūtā, imesu dhammesu ñāṇaṃ atthapaṭisambhidā, yamhā dhammā te dhammā jātā bhūtā sañjātā nibbattā abhinibbattā pātubhūtā, tesu dhammesu ñāṇaṃ dhammapaṭisambhidā.

『『Jarāmaraṇe ñāṇaṃ atthapaṭisambhidā, jarāmaraṇasamudaye ñāṇaṃ dhammapaṭisambhidā, jarāmaraṇanirodhe ñāṇaṃ atthapaṭisambhidā, jarāmaraṇanirodhagāminiyā paṭipadāya ñāṇaṃ dhammapaṭisambhidā.

『『Jātiyā ñāṇaṃ…pe… bhave ñāṇaṃ…pe… upādāne ñāṇaṃ…pe… taṇhāya ñāṇaṃ…pe… vedanāya ñāṇaṃ…pe… phasse ñāṇaṃ….pe… saḷāyatane ñāṇaṃ….pe… nāmarūpe ñāṇaṃ…pe… viññāṇe ñāṇaṃ…pe… saṅkhāresu ñāṇaṃ atthapaṭisambhidā, saṅkhārasamudaye ñāṇaṃ dhammapaṭisambhidā, saṅkhāranirodhe ñāṇaṃ atthapaṭisambhidā, saṅkhāranirodhagāminiyā paṭipadāya ñāṇaṃ dhammapaṭisambhidā.

『『Idha bhikkhu dhammaṃ jānāti – suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ. Ayaṃ vuccati dhammapaṭisambhidā. So tassa tasseva bhāsitassa atthaṃ jānāti 『ayaṃ imassa bhāsitassa attho, ayaṃ imassa bhāsitassa attho』ti. Ayaṃ vuccati atthapaṭisambhidā.

『『Katame dhammā kusalā? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ rūpārammaṇaṃ vā…pe… dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha tasmiṃ samaye phasso hoti…pe… avikkhepo hoti. Ime dhammā kusalā. Imesu dhammesu ñāṇaṃ dhammapaṭisambhidā, tesaṃ vipāke ñāṇaṃ atthapaṭisambhidā』』tiādinā nayena vibhajitvā vibhajitvā dassito.

Tatra dhammaniruttābhilāpe ñāṇanti tasmiṃ atthe ca dhamme ca yā sabhāvanirutti abyabhicārivohāro, tassa abhilāpe bhāsane udīraṇe taṃ lapitaṃ bhāsitaṃ udīritaṃ sabhāvaniruttisaddaṃ ārammaṇaṃ katvā paccavekkhantassa tasmiṃ sabhāvaniruttābhilāpe 『『ayaṃ sabhāvanirutti, ayaṃ na sabhāvaniruttī』』ti evaṃ tassā dhammaniruttisaññitāya sabhāvaniruttiyā māgadhikāya sabbasattānaṃ mūlabhāsāya pabhedagataṃ ñāṇaṃ niruttipaṭisambhidā. Evamayaṃ niruttipaṭisambhidā saddārammaṇā nāma jātā, na paññattiārammaṇā. Kasmā? Yasmā saddaṃ sutvā 『『ayaṃ sabhāvanirutti, ayaṃ na sabhāvaniruttī』』ti jānāti. Paṭisambhidāppatto hi 『『phasso』』ti vutte 『『ayaṃ sabhāvaniruttī』』ti jānāti, 『『phassā』』ti vā 『『phassa』』nti vā vutte pana 『『ayaṃ na sabhāvaniruttī』』ti jānāti. Vedanādīsupi eseva nayo. Aññaṃ panesa nāmākhyātaupasagganipātabyañjanasaddaṃ jānāti na jānātīti? Yadaggena saddaṃ sutvā 『『ayaṃ sabhāvanirutti, ayaṃ na sabhāvaniruttī』』ti jānāti, tadaggena tampi jānissati. Taṃ pana nayidaṃ paṭisambhidākiccanti paṭikkhipitvā 『『bhāsaṃ nāma sattā uggaṇhantī』』ti vatvā idaṃ kathitaṃ – mātāpitaro hi daharakāle kumārake mañce vā pīṭhe vā nipajjāpetvā taṃ taṃ kathayamānā tāni tāni kiccāni karonti, dārakā tesaṃ taṃ taṃ bhāsaṃ vavatthāpenti 『『iminā idaṃ vuttaṃ, iminā idaṃ vutta』』nti. Gacchante gacchante kāle sabbampi bhāsaṃ jānanti. Mātā damiḷī, pitā andhako. Tesaṃ jātadārako sace mātu kathaṃ paṭhamaṃ suṇāti , damiḷabhāsaṃ bhāsissati. Sace pitu kathaṃ paṭhamaṃ suṇāti, andhakabhāsaṃ bhāsissati. Ubhinnampi pana kathaṃ asuṇanto māgadhikabhāsaṃ bhāsissati.

Yopi agāmake mahāaraññe nibbatto, tattha añño kathento nāma natthi, sopi attano dhammatāya vacanaṃ samuṭṭhāpento māgadhikabhāsameva bhāsissati. Niraye tiracchānayoniyaṃ pettivisaye manussaloke devaloketi sabbattha māgadhikabhāsāva ussannā. Tattha sesā oṭṭakirātaandhakayonakadamiḷabhāsādikā bhāsā parivattanti. Ayamevekā yathābhuccabrahmavohāraariyavohārasaṅkhātā māgadhikabhāsā na parivattati. Sammāsambuddhopi tepiṭakaṃ buddhavacanaṃ tantiṃ āropento māgadhikabhāsāya eva āropesi. Kasmā? Evañhi atthaṃ āharituṃ sukhaṃ hoti. Māgadhikabhāsāya hi tantiṃ āruḷhassa buddhavacanassa paṭisambhidāppattānaṃ sotapathāgamanameva papañco . Sote pana saṅghaṭṭitamatteyeva nayasatena nayasahassena attho upaṭṭhāti. Aññāya pana bhāsāya tantiṃ āruḷhakaṃ pothetvā pothetvā uggahetabbaṃ hoti. Bahumpi uggahetvā pana puthujjanassa paṭisambhidāppatti nāma natthi, ariyasāvako no paṭisambhidāppatto nāma natthi.

Ñāṇesu ñāṇanti sabbatthakañāṇamārammaṇaṃ katvā paccavekkhantassa tasmiṃ ñāṇe pabhedagataṃ ñāṇaṃ, yathāvuttesu vā tesu tīsu ñāṇesu gocarakiccādivasena vitthāragataṃ ñāṇaṃ paṭibhānapaṭisambhidā.

Imā pana catasso paṭisambhidā dvīsu ṭhānesu pabhedaṃ gacchanti, pañcahi kāraṇehi visadā hontīti veditabbā. Katamesu dvīsu ṭhānesu pabhedaṃ gacchanti? Sekkhabhūmiyañca asekkhabhūmiyañca. Tattha sāriputtattherassa mahāmoggallānattherassa mahākassapattherassa mahākaccāyanattherassa mahākoṭṭhitattherassāti evamādīnaṃ asītiyāpi mahātherānaṃ paṭisambhidā asekkhabhūmiyaṃ pabhedaṃ gatā, ānandattherassa, cittassa gahapatino, dhammikassa upāsakassa, upālissa gahapatino, khujjuttarāya upāsikāyātievamādīnaṃ paṭisambhidā sekkhabhūmiyaṃ pabhedaṃ gatāti imāsu dvīsu bhūmīsu pabhedaṃ gacchanti.

Katamehi pañcahi kāraṇehi visadā honti? Adhigamena, pariyattiyā, savanena, paripucchāya, pubbayogena. Tattha adhigamo nāma arahattappatti. Arahattañhi pattassa paṭisambhidā visadā honti. Pariyatti nāma buddhavacanaṃ. Tañhi uggaṇhantassa paṭisambhidā visadā honti. Savanaṃ nāma saddhammassavanaṃ. Sakkaccaṃ aṭṭhiṃ katvā dhammaṃ suṇantassa hi paṭisambhidā visadā honti. Paripucchā nāma pāḷiaṭṭhakathādīsu gaṇṭhipadaatthapadavinicchayakathā. Uggahitapāḷiādīsu hi atthaṃ paripucchantassa paṭisambhidā visadā honti. Pubbayogo nāma pubbabuddhānaṃ sāsane yogāvacaratā gatapaccāgatikabhāvena yāva anulomagotrabhusamīpaṃ pattavipassanānuyogo. Pubbayogāvacarassa hi paṭisambhidā visadā honti. Imehi pañcahi kāraṇehi visadā hontīti.

Etesu pana kāraṇesu pariyatti savanaṃ paripucchāti imāni tīṇi pabhedasseva balavakāraṇāni. Pubbayogo adhigamassa balavapaccayo, pabhedassa hoti na hotīti? Hoti, na pana tathā. Pariyattisavanaparipucchā hi pubbe hontu vā mā vā, pubbayogena pana pubbe ceva etarahi ca saṅkhārasammasanaṃ vinā paṭisambhidā nāma natthi. Ime pana dvepi ekato hutvā paṭisambhidā upatthambhetvā visadā karontīti. Apare āhu –

『『Pubbayogo bāhusaccaṃ, desabhāsā ca āgamo;

Paripucchā adhigamo, garusannissayo tathā;

Mittasampatti cevāti, paṭisambhidapaccayā』』ti.

Tattha pubbayogo vuttanayova. Bāhusaccaṃ nāma tesu tesu satthesu ca sippāyatanesu ca kusalatā. Desabhāsā nāma ekasatavohārakusalatā, visesena pana māgadhike kosallaṃ. Āgamo nāma antamaso opammavaggamattassapi buddhavacanassa pariyāpuṇanaṃ. Paripucchā nāma ekagāthāyapi atthavinicchayapucchanaṃ. Adhigamo nāma sotāpannatā vā sakadāgāmitā vā anāgāmitā vā arahattaṃ vā. Garusannissayo nāma sutapaṭibhānabahulānaṃ garūnaṃ santike vāso. Mittasampatti nāma tathārūpānaṃyeva mittānaṃ paṭilābhoti.

Tattha buddhā ca paccekabuddhā ca pubbayogañceva adhigamañca nissāya paṭisambhidā pāpuṇanti, sāvakā sabbānipi etāni kāraṇāni. Paṭisambhidāppattiyā ca pāṭiyekko kammaṭṭhānabhāvanānuyogo nāma natthi, sekkhānaṃ pana sekkhaphalavimokkhantikā, asekkhānaṃ asekkhaphalavimokkhantikā ca paṭisambhidāppatti hoti. Tathāgatānañhi dasa balāni viya ariyānaṃ ariyaphaleheva paṭisambhidā ijjhantīti. Imāsaṃ catassannaṃ paṭisambhidānaṃ maggoti paṭisambhidāmaggo, paṭisambhidāmaggo eva pakaraṇaṃ paṭisambhidāmaggappakaraṇaṃ, pakārena karīyante vuccante ettha nānābhedabhinnā gambhīrā atthā iti pakaraṇaṃ.

Tadetaṃ paṭisambhidāmaggappakaraṇaṃ atthasampannaṃ byañjanasampannaṃ gambhīraṃ gambhīratthaṃ lokuttarappakāsanaṃ suññatāpaṭisaññuttaṃ paṭipattiphalavisesasādhanaṃ paṭipattipaṭipakkhapaṭisedhanaṃ yogāvacarānaṃ ñāṇavararatanākarabhūtaṃ dhammakathikānaṃ dhammakathāvilāsavisesahetubhūtaṃ saṃsārabhīrukānaṃ dukkhanissaraṇaṃ tadupāyadassanena assāsajananatthaṃ tappaṭipakkhanāsanatthañca gambhīratthānañca anekesaṃ suttantapadānaṃ atthavivaraṇena sujanahadayaparitosajananatthaṃ tathāgatena arahatā sammāsambuddhena sabbattha appaṭihatasabbaññutaññāṇamahāpadīpāvabhāsena sakalajanavitthatamahākaruṇāsinehasiniddhahadayena veneyyajanahadayagatakilesandhakāravidhamanatthamujjalitassa saddhammamahāpadīpassa tadadhippāyavikāsanasinehaparisekena pañcavassasahassamaviratamujjalanamicchatā lokānukampakena satthukappena dhammarājassa dhammasenāpatinā āyasmatā sāriputtattherena bhāsitaṃ sutvā āyasmatā ānandena paṭhamamahāsaṅgītikāle yathāsutameva saṅgītiṃ āropitaṃ.

Tadetaṃ vinayapiṭakaṃ suttantapiṭakaṃ abhidhammapiṭakanti tīsu piṭakesu suttantapiṭakapariyāpannaṃ. Dīghanikāyo majjhimanikāyo saṃyuttanikāyo aṅguttaranikāyo khuddakanikāyoti pañcasu mahānikāyesu khuddakamahānikāyapariyāpannaṃ. Suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallanti navasu satthu sāsanaṅgesu yathāsambhavaṃ geyyaveyyākaraṇaṅgadvayasaṅgahitaṃ.

『『Dvāsīti buddhato gaṇhiṃ, dve sahassāni bhikkhuto;

Caturāsīti sahassāni, ye me dhammā pavattino』』ti. (theragā. 1027) –

Dhammabhaṇḍāgārikattherena pana pañcasu ṭhānesu etadaggaṃ āropitena paṭiññātānaṃ caturāsītiyā dhammakkhandhasahassānaṃ bhikkhuto gahitesu dvīsu dhammakkhandhasahassesu anekasatadhammakkhandhasaṅgahitaṃ. Tassa tayo vaggā – mahāvaggo, majjhimavaggo, cūḷavaggoti. Ekekasmiṃ vaggasmiṃ dasadasakaṃ katvā ñāṇakathādikā mātikākathāpariyosānā samatiṃsa kathā. Evamanekadhā vavatthāpitassa imassa paṭisambhidāmaggappakaraṇassa anupubbaṃ apubbapadatthavaṇṇanaṃ karissāma. Imañhi pakaraṇaṃ pāṭhato atthato uddisantena ca niddisantena ca sakkaccaṃ uddisitabbaṃ niddisitabbañca, uggaṇhantenāpi sakkaccaṃ uggahetabbaṃ dhāretabbañca. Taṃ kissahetu? Gambhīrattā imassa pakaraṇassa lokahitāya loke ciraṭṭhitatthaṃ.

Tattha samatiṃsāya kathāsu ñāṇakathā kasmā ādito kathitāti ce? Ñāṇassa paṭipattimalavisodhakattena paṭipattiyā ādibhūtattā. Vuttañhi bhagavatā –

『『Tasmātiha tvaṃ bhikkhu, ādimeva visodhehi kusalānaṃ dhammānaṃ. Ko cādi kusalānaṃ dhammānaṃ, sīlañca suvisuddhaṃ diṭṭhi ca ujukā』』ti (saṃ. ni. 5.369)?

Ujukā diṭṭhīti hi sammādiṭṭhisaṅkhātaṃ ñāṇaṃ vuttaṃ. Tasmāpi ñāṇakathā ādito kathitā.

Aparampi vuttaṃ –

『『Tatra, bhikkhave, sammādiṭṭhi pubbaṅgamā hoti. Kathañca, bhikkhave, sammādiṭṭhi pubbaṅgamā hoti? Sammādiṭṭhiṃ 『sammādiṭṭhī』ti pajānāti, micchādiṭṭhiṃ 『micchādiṭṭhī』ti pajānāti. Sāssa hoti sammādiṭṭhi. Sammāsaṅkappaṃ 『sammāsaṅkappo』ti pajānāti, micchāsaṅkappaṃ 『micchāsaṅkappo』ti pajānāti. Sammāvācaṃ 『sammāvācā』ti pajānāti, micchāvācaṃ 『micchāvācā』ti pajānāti. Sammākammantaṃ 『sammākammanto』ti pajānāti, micchākammantaṃ 『micchākammanto』ti pajānāti. Sammāājīvaṃ 『sammāājīvo』ti pajānāti, micchāājīvaṃ 『micchāājīvo』ti pajānāti. Sammāvāyāmaṃ 『sammāvāyāmo』ti pajānāti, micchāvāyāmaṃ 『micchāvāyāmo』ti pajānāti. Sammāsatiṃ 『sammāsatī』ti pajānāti, micchāsatiṃ 『micchāsatī』ti pajānāti. Sammāsamādhiṃ 『sammāsamādhī』ti pajānāti, micchāsamādhiṃ 『micchāsamādhī』ti pajānāti. Sāssa hoti sammādiṭṭhī』』ti (ma. ni. 3.136 ādayo).

Pubbaṅgamabhūtāya hi sammādiṭṭhiyā siddhāya micchādiṭṭhīnampi micchādiṭṭhibhāvaṃ jānissatīti sammādiṭṭhisaṅkhātaṃ ñāṇaṃ tāva sodhetuṃ ñāṇakathā ādito kathitā.

『『Apicudāyi , tiṭṭhatu pubbanto, tiṭṭhatu aparanto, dhammaṃ te desessāmi – imasmiṃ sati idaṃ hoti, imassuppādā idaṃ uppajjati, imasmiṃ asati idaṃ na hoti, imassa nirodhā idaṃ nirujjhatī』』ti (ma. ni. 2.271) ca –

Pubbantāparantadiṭṭhiyo ṭhapetvā ñāṇasseva vuttattā ñāṇakathā ādito kathitā.

『『Alaṃ, subhadda, tiṭṭhatetaṃ 『sabbe te sakāya paṭiññāya abbhaññiṃsu, sabbeva na abbhaññiṃsu, udāhu ekacce abbhaññiṃsu, ekacce na abbhaññiṃsū』ti. Dhammaṃ te, subhadda, desessāmi, taṃ suṇāhi sādhukaṃ manasikarohi, bhāsissāmī』』ti (dī. ni. 2.213) ca –

Puthusamaṇabrāhmaṇaparappavādānaṃ vāde ṭhapetvā ariyassa aṭṭhaṅgikassa maggassa desitattā, aṭṭhaṅgike ca magge sammādiṭṭhisaṅkhātassa ñāṇassa padhānattā ñāṇakathā ādito kathitā.

『『Cattārimāni, bhikkhave, sotāpattiyaṅgāni sappurisasaṃsevo, saddhammassavanaṃ, yoniso manasikāro, dhammānudhammapaṭipattī』』ti (saṃ. ni. 5.1046; dī. ni. 3.311) ca –

『『Saddhājāto upasaṅkamati, upasaṅkamanto payirupāsati, payirupāsanto sotaṃ odahati, ohitasoto dhammaṃ suṇāti, sutvā dhammaṃ dhāreti, dhātānaṃ dhammānaṃ paññāya atthaṃ upaparikkhati, atthaṃ upaparikkhato dhammā nijjhānaṃ khamanti, dhammanijjhānakkhantiyā chando jāyati, chandajāto ussahati, ussahitvā tuleti, tulayitvā padahati, pahitatto kāyena ceva paramatthasaccaṃ sacchikaroti, paññāya ca naṃ paṭivijjha passatī』』ti (ma. ni. 2.183, 432) ca –

『『Idha tathāgato loke uppajjati…pe… so dhammaṃ deseti ādikalyāṇa』』nti ādīni (dī. ni. 1.190) ca –

Anekāni suttantapadāni anulomentena sutamaye ñāṇaṃ ādiṃ katvā yathākkamena ñāṇakathā ādito kathitā.

Sā panāyaṃ ñāṇakathā uddesaniddesavasena dvidhā ṭhitā. Uddese 『『sotāvadhāne paññā sutamaye ñāṇa』』ntiādinā nayena tesattati ñāṇāni mātikāvasena uddiṭṭhāni. Niddese 『『kathaṃ sotāvadhāne paññā sutamaye ñāṇaṃ. 『Ime dhammā abhiññeyyā』ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇa』』ntiādinā nayena tāniyeva tesattati ñāṇāni vitthāravasena niddiṭṭhānīti.

Ganthārambhakathā niṭṭhitā.

(1) Mahāvaggo

  1. Ñāṇakathā

Mātikāvaṇṇanā

  1. Tattha uddese tāva sotāvadhāne paññā sutamaye ñāṇanti ettha sotasaddo anekatthappabhedo. Tathā hesa –

Maṃsaviññāṇañāṇesu, taṇhādīsu ca dissati;

Dhārāyaṃ ariyamagge, cittasantatiyampi ca.

『『Sotāyatanaṃ sotadhātu sotindriya』』ntiādīsu (vibha. 157) hi ayaṃ sotasaddo maṃsasote dissati. 『『Sotena saddaṃ sutvā』』tiādīsu (ma. ni. 1.295) sotaviññāṇe. 『『Dibbāya sotadhātuyā』』tiādīsu (dī. ni. 3.356) ñāṇasote. 『『Yāni sotāni lokasminti yāni etāni sotāni mayā kittitāni pakittitāni ācikkhitāni desitāni paññapitāni paṭṭhapitāni vivaritāni vibhattāni uttānīkatāni pakāsitāni. Seyyathidaṃ – taṇhāsoto diṭṭhisoto kilesasoto duccaritasoto avijjāsoto』』tiādīsu (cūḷani. ajitamāṇavapucchāniddesa 4) taṇhādīsu pañcasu dhammesu. 『『Addasā kho bhagavā mahantaṃ dārukkhandhaṃ gaṅgāya nadiyā sotena vuyhamāna』』ntiādīsu (saṃ. ni. 4.241) udakadhārāyaṃ. 『『Ariyassetaṃ, āvuso, aṭṭhaṅgikassa maggassa adhivacanaṃ, yadidaṃ soto』』tiādīsu ariyamagge. 『『Purisassa ca viññāṇasotaṃ pajānāti ubhayato abbocchinnaṃ idha loke patiṭṭhitañca paraloke patiṭṭhitañcā』』tiādīsu (dī. ni. 3.149) cittasantatiyaṃ . Idha panāyaṃ maṃsasote daṭṭhabbo. Tena sotena hetubhūtena, karaṇabhūtena vā avadhīyati avatthāpīyati appīyatīti sotāvadhānaṃ. Kiṃ taṃ? Sutaṃ. Sutañca nāma 『『bahussuto hoti sutadharo sutasannicayo』』tiādīsu (ma. ni. 1.339) viya sotadvārānusārena viññātaṃ avadhāritaṃ dhammajātaṃ, taṃ idha sotāvadhānanti vuttaṃ. Tasmiṃ sotāvadhānasaṅkhāte sute pavattā paññā sotāvadhāne paññā. Paññāti ca tassa tassa atthassa pākaṭakaraṇasaṅkhātena paññāpanaṭṭhena paññā, tena tena vā aniccādinā pakārena dhamme jānātītipi paññā.

Sutamayeñāṇanti ettha sutasaddo tāva saupasaggo anupasaggo ca –

Gamane vissute tintenuyogopacitepi ca;

Sadde ca sotadvārānusārañāte ca dissati.

Tathā hissa 『『senāya pasuto』』tiādīsu gacchantoti attho. 『『Sutadhammassa passato』』tiādīsu (udā. 11; mahāva. 5) vissutadhammassāti attho. 『『Avassutā avassutassa purisapuggalassā』』tiādīsu (pāci. 657) tintā tintassāti attho. 『『Ye jhānapasutā dhīrā』』tiādīsu (dha. pa. 181) anuyuttāti attho. 『『Tumhehi puññaṃ pasutaṃ anappaka』』ntiādīsu (khu. pā. 7.12; pe. va. 25) upacitanti attho. 『『Diṭṭhaṃ sutaṃ mutaṃ viññāta』』ntiādīsu (ma. ni. 1.241) saddoti attho. 『『Bahussuto hoti sutadharo sutasannicayo』』tiādīsu (ma. ni. 1.339) sotadvārānusāraviññātadharoti attho. Idha panassa sotadvārānusārena viññātaṃ upadhāritanti attho. Sutamaye ñāṇanti yā esā etaṃ sutaṃ viññātaṃ avadhāritaṃ saddhammaṃ ārabbha ārammaṇaṃ katvā sabbapaṭhamañca aparāparañca pavattā paññā, taṃ 『『sutamaye ñāṇa』』nti vuttaṃ hoti, sutamayaṃ ñāṇanti attho. Sutamayeti ca paccattavacanametaṃ, yathā 『『na hevaṃ vattabbe』』 (kathā. 1, 15-18). 『『Vanappagumbe yathā phussitagge』』 (khu. pā. 6.13; su. ni. 236). 『『Natthi attakāre natthi parakāre natthi purisakāre』』tiādīsu (dī. ni. 1.168) paccattavacanaṃ, evamidhāpi daṭṭhabbaṃ. Tena vuttaṃ – 『『sutamayaṃ ñāṇanti attho』』ti.

Atha vā sutena pakato phassādiko dhammapuñjo sutamayo, tasmiṃ sutamaye dhammapuñje pavattaṃ taṃsampayuttaṃ ñāṇaṃ sutamaye ñāṇaṃ. Sabhāvasāmaññalakkhaṇavasena dhamme jānātīti ñāṇaṃ. Taṃyeva ñāṇaṃ pariyāyavacanena adhippāyapakāsanatthaṃ aniyamena 『『paññā』』ti vatvā pacchā adhippetaṃ 『『ñāṇa』』nti niyametvā vuttanti veditabbaṃ. Ñāṇañca nāma sabhāvapaṭivedhalakkhaṇaṃ, akkhalitapaṭivedhalakkhaṇaṃ vā kusalissāsakhittausupaṭivedho viya, visayobhāsanarasaṃ padīpo viya, asammohapaccupaṭṭhānaṃ araññagatasudesako viya. 『『Samāhito, bhikkhave, bhikkhu yathābhūtaṃ pajānātī』』ti (saṃ. ni. 5.1071) vacanato samādhipadaṭṭhānaṃ. Lakkhaṇādīsu hi sabhāvo vā sāmaññaṃ vā lakkhaṇaṃ nāma, kiccaṃ vā sampatti vā raso nāma, upaṭṭhānākāro vā phalaṃ vā paccupaṭṭhānaṃ nāma, āsannakāraṇaṃ padaṭṭhānaṃ nāmāti veditabbaṃ.

  1. Sutvāna saṃvare paññāti –

Pātimokkho satī ceva, ñāṇaṃ khanti tatheva ca;

Vīriyaṃ pañcime dhammā, saṃvarāti pakāsitā.

『『Iminā pātimokkhasaṃvarena upeto hoti samupeto upāgato samupāgato upapanno sampanno samannāgato』』ti (vibha. 511) āgato pātimokkhasaṃvaro. 『『Cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjatī』』tiādinā (dī. ni. 1.213; ma. ni. 1.295; saṃ. ni. 4.239; a. ni. 3.16) nayena āgato satisaṃvaro.

『『Yāni sotāni lokasmiṃ (ajitāti bhagavā),

Sati tesaṃ nivāraṇaṃ;

Sotānaṃ saṃvaraṃ brūmi, paññāyete pidhīyare』』ti . (cūḷani. ajitamāṇavapucchā 60; su. ni. 1041) –

Āgato ñāṇasaṃvaro. 『『Katame ca, bhikkhave, āsavā paṭisevanā pahātabbā? Idha, bhikkhave, bhikkhu paṭisaṅkhā yoniso cīvaraṃ paṭisevatī』』tiādinā (ma. ni. 1.23; a. ni. 6.58) nayena āgato paccayapaṭisevanāsaṃvaro, sopi ñāṇasaṃvareneva saṅgahito. 『『Khamo hoti sītassa uṇhassa jighacchāya pipāsāya ḍaṃsamakasavātātapasarisapasamphassānaṃ duruttānaṃ durāgatānaṃ vacanapathānaṃ uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhivāsakajātiko hotī』』ti (ma. ni. 1.24; a. ni. 4.114; 6.58) āgato khantisaṃvaro. 『『Uppannaṃ kāmavitakkaṃ nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gametī』』tiādinā (ma. ni. 1.26; a. ni. 4.114; 6.58) nayena āgato vīriyasaṃvaro. 『『Idha ariyasāvako micchāājīvaṃ pahāya sammāājīvena jīvikaṃ kappetī』』ti (saṃ. ni. 5.8) āgato ājīvapārisuddhisaṃvaro, sopi vīriyasaṃvareneva saṅgahito. Tesu sattasu saṃvaresu pātimokkhasaṃvaraindriyasaṃvaraājīvapārisuddhipaccayapaṭisevanasaṅkhātā cattāro saṃvarā idhādhippetā, tesu ca visesena pātimokkhasaṃvaro. Sabbopi cāyaṃ saṃvaro yathāsakaṃ saṃvaritabbānaṃ kāyaduccaritādīnaṃ saṃvaraṇato saṃvaroti vuccati. Sutamayañāṇe vuttaṃ dhammaṃ sutvā saṃvarantassa saṃvaraṃ karontassa tasmiṃ saṃvare pavattā taṃsampayuttā paññā 『『sutvāna saṃvare paññā』』ti vuttā. Atha vā hetuatthe sutvāti vacanassa sambhavato sutahetunā saṃvare paññātipi attho.

Sīlamaye ñāṇanti ettha sīlanti sīlanaṭṭhena sīlaṃ. Kimidaṃ sīlanaṃ nāma? Samādhānaṃ vā, kāyakammādīnaṃ susīlyavasena avippakiṇṇatāti attho. Upadhāraṇaṃ vā, kusalānaṃ dhammānaṃ patiṭṭhāvasena ādhārabhāvoti attho. Etadeva hi ettha atthadvayaṃ saddalakkhaṇavidū anujānanti. Aññe pana 『『adhisevanaṭṭhena ācāraṭṭhena tassīlaṭṭhena siraṭṭhena sītalaṭṭhena sivaṭṭhena sīla』』nti vaṇṇayanti.

Sīlanaṃ lakkhaṇaṃ tassa, bhinnassāpi anekadhā;

Sanidassanattaṃ rūpassa, yathā bhinnassa nekadhā.

Yathā hi nīlapītādibhedena anekadhā bhinnassāpi rūpāyatanassa sanidassanattaṃ lakkhaṇaṃ nīlādibhedena bhinnassāpi sanidassanabhāvānatikkamanato, tathā sīlassa cetanādibhedena anekadhā bhinnassāpi yadetaṃ kāyakammādīnaṃ samādhānavasena kusalānañca dhammānaṃ patiṭṭhānavasena vuttaṃ sīlanaṃ, tadeva lakkhaṇaṃ cetanādibhedena bhinnassāpi samādhānapatiṭṭhānabhāvānatikkamanato. Evaṃlakkhaṇassa panassa –

『『Dussīlyaviddhaṃsanatā, anavajjaguṇo tathā;

Kiccasampatti atthena, raso nāma pavuccati』』.

Tasmā idaṃ sīlaṃ nāma kiccaṭṭhena rasena dussīlyaviddhaṃsanarasaṃ, sampattiatthena rasena anavajjarasanti veditabbaṃ.

Soceyyapaccupaṭṭhānaṃ, tayidaṃ tassa viññuhi;

Ottappañca hirī ceva, padaṭṭhānanti vaṇṇitaṃ. –

Tayidaṃ sīlaṃ 『『kāyasoceyyaṃ vacīsoceyyaṃ manosoceyya』』nti (itivu. 66) evaṃ vuttasoceyyapaccupaṭṭhānaṃ, sucibhāvena paccupaṭṭhāti gahaṇabhāvaṃ gacchati. Hirottappañca pana tassa viññūhi padaṭṭhānanti vaṇṇitaṃ, āsannakāraṇanti attho. Hirottappe hi sati sīlaṃ uppajjati ceva tiṭṭhati ca, asati neva uppajjati na tiṭṭhatīti evaṃvidhena sīlena sahagataṃ taṃsampayuttaṃ ñāṇaṃ sīlamaye ñāṇaṃ. Atha vā sīlameva pakataṃ sīlamayaṃ, tasmiṃ sīlamaye taṃsampayuttaṃ ñāṇaṃ. Asaṃvare ādīnavapaccavekkhaṇā ca, saṃvare ānisaṃsapaccavekkhaṇā ca, saṃvarapārisuddhipaccavekkhaṇā ca, saṃvarasaṃkilesavodānapaccavekkhaṇā ca sīlamayañāṇeneva saṅgahitā.

3.Saṃvaritvā samādahane paññāti sīlamayañāṇe vuttasīlasaṃvarena saṃvaritvā saṃvaraṃ katvā sīle patiṭṭhāya samādahantassa upacārappanāvasena cittekaggataṃ karontassa tasmiṃ samādahane pavattā taṃsampayuttā paññā. Samaṃ sammā ca ādahanaṃ ṭhapananti ca samādahanaṃ, samādhissevetaṃ pariyāyavacanaṃ.

Samādhibhāvanāmaye ñāṇanti ettha kusalacittekaggatā samādhi. Kenaṭṭhena samādhi? Samādhānaṭṭhena samādhi. Kimidaṃ samādhānaṃ nāma? Ekārammaṇe cittacetasikānaṃ samaṃ sammā ca ādhānaṃ, ṭhapananti vuttaṃ hoti. Tasmā yassa dhammassānubhāvena ekārammaṇe cittacetasikā samaṃ sammā ca avikkhipamānā avippakiṇṇā ca hutvā tiṭṭhanti, idaṃ samādhānanti veditabbaṃ. Tassa kho pana samādhissa –

Lakkhaṇaṃ tu avikkhepo, vikkhepaviddhaṃsanaṃ raso;

Akampanamupaṭṭhānaṃ, padaṭṭhānaṃ sukhaṃ pana.

Bhāvīyati vaḍḍhīyatīti bhāvanā, samādhi eva bhāvanā samādhibhāvanā, samādhissa vā bhāvanā vaḍḍhanā samādhibhāvanā. Samādhibhāvanāvacanena aññaṃ bhāvanaṃ paṭikkhipati. Pubbe viya upacārappanāvasena samādhibhāvanāmaye ñāṇaṃ.

4.Paccayapariggahepaññāti ettha paṭicca phalametīti paccayo. Paṭiccāti na vinā tena, apaccakkhitvāti attho. Etīti uppajjati ceva pavattati cāti attho. Apica upakārakattho paccayattho, tassa paccayassa bahuvidhattā paccayānaṃ pariggahe vavatthāpane ca paññā paccayapariggahe paññā.

Dhammaṭṭhitiñāṇanti ettha dhammasaddo tāva sabhāvapaññāpuññapaññattiāpattipariyattinissattatāvikāraguṇapaccayapaccayuppannādīsu dissati. Ayañhi 『『kusalā dhammā akusalā dhammā abyākatā dhammā』』tiādīsu (dha. sa. tikamātikā 1) sabhāve dissati.

『『Yassete caturo dhammā, saddhassa gharamesino;

Saccaṃ dhammo dhiti cāgo, sa ve pecca na socatī』』ti. (su. ni. 190) –

Ādīsu paññāyaṃ.

『『Na hi dhammo adhammo ca, ubho samavipākino;

Adhammo nirayaṃ neti, dhammo pāpeti suggati』』nti. (theragā. 304) –

Ādīsu puññe. 『『Paññattidhammā niruttidhammā adhivacanadhammā』』tiādīsu (dha. sa. dukamātikā 106-108) paññattiyaṃ. 『『Pārājikā dhammā saṅghādisesā dhammā』』tiādīsu (pārā. 233-234) āpattiyaṃ. 『『Idha bhikkhu dhammaṃ jānāti suttaṃ geyyaṃ veyyākaraṇa』』ntiādīsu (a. ni. 5.73) pariyattiyaṃ. 『『Tasmiṃ kho pana samaye dhammā honti (dha. sa. 121). Dhammesu dhammānupassī viharatī』』tiādīsu (dī. ni. 2.373; ma. ni. 1.115) nissattatāyaṃ. 『『Jātidhammā jarādhammā maraṇadhammā』』tiādīsu (a. ni. 10.107) vikāre. 『『Channaṃ buddhadhammāna』』ntiādīsu (mahāni. 50) guṇe. 『『Hetumhi ñāṇaṃ dhammapaṭisambhidā』』tiādīsu (vibha. 720) paccaye. 『『Ṭhitāva sā dhātu dhammaṭṭhitatā dhammaniyāmatā』』tiādīsu (saṃ. ni. 2.20; a. ni. 3.137) paccayuppanne. Svāyamidhāpi paccayuppanne daṭṭhabbo. Atthato pana attano sabhāvaṃ dhārentīti vā, paccayehi dhārīyantīti vā, attano phalaṃ dhārentīti vā, attano paripūrakaṃ apāyesu apatamānaṃ dhārentīti vā, sakasakalakkhaṇe dhārentīti vā, cittena avadhārīyantīti vā yathāyogaṃ dhammāti vuccanti. Idha pana attano paccayehi dhārīyantīti dhammā, paccayasamuppannā dhammā tiṭṭhanti uppajjanti ceva pavattanti ca etāyāti dhammaṭṭhiti, paccayadhammānametaṃ adhivacanaṃ . Tassaṃ dhammaṭṭhitiyaṃ ñāṇaṃ dhammaṭṭhitiñāṇaṃ. Idañhi samādhibhāvanāmayañāṇe vuttasamādhinā samāhitena cittena yathābhūtañāṇadassanatthāya yogamārabhitvā vavatthāpitanāmarūpassa tesaṃ nāmarūpānaṃ paccayapariggahapariyāyaṃ dhammaṭṭhitiñāṇaṃ uppajjati. 『『Nāmarūpavavatthāne ñāṇa』』nti avatvā eva kasmā 『『dhammaṭṭhitiñāṇa』』nti vuttanti ce? Paccayapariggaheneva paccayasamuppannapariggahassa siddhattā. Paccayasamuppanne hi apariggahite paccayapariggaho na sakkā hoti kātuṃ. Tasmā dhammaṭṭhitiñāṇagahaṇeneva tassa hetubhūtaṃ pubbe siddhaṃ nāmarūpavavatthānañāṇaṃ vuttameva hotīti veditabbaṃ. Kasmā dutiyatatiyañāṇaṃ viya 『『samādahitvā paccayapariggahe paññā』』ti na vuttanti ce? Samathavipassanānaṃ yuganaddhattā.

『『Samādahitvā yathā ce vipassati, vipassamāno tathā ce samādahe;

Vipassanā ca samatho tadā ahu, samānabhāgā yuganaddhā vattare』』ti. –

Hi vuttaṃ. Tasmā samādhiṃ avissajjetvā samādhiñca ñāṇañca yuganaddhaṃ katvā yāva ariyamaggo, tāva ussukkāpetabbanti ñāpanatthaṃ 『『paccayapariggahe paññā dhammaṭṭhitiñāṇa』』micceva vuttanti veditabbaṃ.

  1. Atītānāgatapaccuppannānaṃ dhammānaṃ saṅkhipitvā vavatthāne paññāti ettha attano sabhāvaṃ, uppādādikkhaṇaṃ vā patvā ati itā atikkantāti atītā, tadubhayampi na āgatā na sampattāti anāgatā, taṃ taṃ kāraṇaṃ paṭicca uppādādiuddhaṃ pannā gatā pavattāti paccuppannā. Addhā santatikhaṇapaccuppannesu santatipaccuppannaṃ idhādhippetaṃ. Tesaṃ atītānāgatapaccuppannānaṃ pañcakkhandhadhammānaṃ ekekakkhandhalakkhaṇe saṅkhipitvā kalāpavasena rāsiṃ katvā vavatthāne nicchayane sanniṭṭhāpane paññā.

Sammasaneñāṇanti sammā āmasane anumajjane pekkhaṇe ñāṇaṃ, kalāpasammasanañāṇanti attho. Idañhi nāmarūpavavatthānañāṇānantaraṃ nāmarūpapaccayapariggahe dhammaṭṭhitiñāṇe ṭhitassa 『『yaṃkiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ taṃ rūpaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasana』』ntiādinā (paṭi. ma. 1.48) nayena vuttasammasanavasena pubbe vavatthāpite ekekasmiṃ khandhe tilakkhaṇaṃ āropetvā aniccato dukkhato anattato vipassantassa kalāpasammasanañāṇaṃ uppajjati.

6.Paccuppannānaṃ dhammānaṃ vipariṇāmānupassane paññāti santativasena paccuppannānaṃ ajjhattaṃ pañcakkhandhadhammānaṃ vipariṇāmadassane bhaṅgadassane paññā. Yasmā 『『ime dhammā uppajjitvā bhijjantī』』ti udayaṃ gahetvāpi bhedeyeva cittaṃ ṭhapeti, tasmā avuttopi udayo vuttoyeva hotīti veditabbo. Paccuppannānaṃ dhammānaṃ dassanena vā udayadassanassa siddhattā udayo vuttoyeva hoti. Na hi udayaṃ vinā dhammānaṃ uppannattaṃ sijjhati, tasmā 『『paccuppannānaṃ dhammānaṃ uppādavipariṇāmānupassane paññā』』ti avuttepi vuttameva hotīti veditabbaṃ. 『『Udayabbayānupassane ñāṇa』』nti niyamitattā ca udayadassanaṃ siddhameva hotīti anantaraṃ vuttassa sammasanañāṇassa pāraṃ gantvā taṃsammasaneyeva pākaṭībhūte udayabbaye pariggaṇhitvā saṅkhārānaṃ paricchedakaraṇatthaṃ udayabbayānupassanaṃ ārabhantassa uppajjati udayabbayānupassanāñāṇaṃ. Tañhi udayabbaye anupassanato udayabbayānupassanāti vuccati.

7.Ārammaṇaṃ paṭisaṅkhāti rūpakkhandhādiārammaṇaṃ bhaṅgato paṭisaṅkhāya jānitvā passitvā. Bhaṅgānupassane paññā vipassane ñāṇanti tassa ārammaṇaṃ bhaṅgato paṭisaṅkhāya uppannassa ñāṇassa bhaṅgaṃ anupassane yā paññā, taṃ 『『vipassane ñāṇa』』nti vuttaṃ hoti. Vipassanāti ca vividhā passanā vipassanā. Ārammaṇapaṭisaṅkhātipi pāṭho. Tassattho – ārammaṇassa paṭisaṅkhā jānanā passanāti vuttanayeneva ārammaṇapaṭisaṅkhā 『『bhaṅgānupassane paññā vipassane ñāṇa』』nti vuttaṃ hoti. Yasmā pana bhaṅgānupassanāya eva vipassanā sikhaṃ pāpuṇāti, tasmā visesetvā idameva 『『vipassane ñāṇa』』nti vuttaṃ. Yasmā udayabbayānupassanāya ṭhitassa maggāmaggañāṇadassanaṃ uppajjati, tasmā tassā siddhāya taṃ siddhameva hotīti taṃ avatvāva bhaṅgānupassanāya eva vipassanāsikhaṃ ñāṇaṃ vuttanti veditabbaṃ. Udayabbayānupassanāya suparidiṭṭhaudayabbayassa suparicchinnesu saṅkhāresu lahuṃ lahuṃ upaṭṭhahantesu ñāṇe tikkhe vahante udayaṃ pahāya bhaṅge eva sati santiṭṭhati, tassa 『『evaṃ uppajjitvā evaṃ nāma saṅkhārā bhijjantī』』ti passato etasmiṃ ṭhāne bhaṅgānupassanāñāṇaṃ uppajjati.

8.Bhayatupaṭṭhāne paññāti uppādapavattanimittaāyūhanāpaṭisandhīnaṃ bhayato upaṭṭhāne pīḷāyogato sappaṭibhayavasena gahaṇūpagamane paññāti attho. Bhayato upaṭṭhātīti bhayatupaṭṭhānaṃ ārammaṇaṃ , tasmiṃ bhayatupaṭṭhāne. Atha vā bhayato upatiṭṭhatīti bhayatupaṭṭhānaṃ, paññā, taṃ 『『bhayatupaṭṭhāna』』nti vuttaṃ hoti.

Ādīnave ñāṇanti bhummavacanameva. 『『Yā ca bhayatupaṭṭhāne paññā, yañca ādīnave ñāṇaṃ, yā ca nibbidā, ime dhammā ekaṭṭhā, byañjanameva nāna』』nti (paṭi. ma. 1.227) vuttattā ekamiva vuccamānampi avatthābhedena muñcitukamyatādi viya tividhameva hoti. Tasmā bhayatupaṭṭhānaādīnavānupassanāsu siddhāsu nibbidānupassanā siddhā hotīti katvā avuttāpi vuttāva hotīti veditabbā.

Sabbasaṅkhārānaṃ bhaṅgārammaṇaṃ bhaṅgānupassanaṃ āsevantassa bhāventassa bahulīkarontassa tibhavacatuyonipañcagatisattaviññāṇaṭṭhitinavasattāvāsesu pabhedakā saṅkhārā sukhena jīvitukāmassa bhīrukapurisassa sīhabyagghadīpiacchataracchayakkharakkhasacaṇḍagoṇacaṇḍakukkurapabhinna- madacaṇḍahatthighoraāsivisaasanivicakkasusānaraṇabhūmijalitaaṅgārakāsuādayo viya mahābhayaṃ hutvā upaṭṭhahanti, tassa 『『atītā saṅkhārā niruddhā, paccuppannā nirujjhanti, anāgatāpi evameva nirujjhissantī』』ti passato etasmiṃ ṭhāne bhayatupaṭṭhānaṃ ñāṇaṃ uppajjati. Tassa taṃ bhayatupaṭṭhānañāṇaṃ āsevantassa bhāventassa bahulīkarontassa sabbabhavayonigatiṭhitisattāvāsesu neva tāṇaṃ na leṇaṃ na gati na paṭisaraṇaṃ paññāyati, sabbabhavayonigatiṭhitinivāsagatesu saṅkhāresu ekasaṅkhārepi patthanā vā parāmāso vā na hoti, tayo bhavā vītaccitaṅgārapuṇṇā aṅgārakāsuyo viya, cattāro mahābhūtā ghoravisā āsivisā viya, pañcakkhandhā ukkhittāsikā vadhakā viya, cha ajjhattikāyatanāni suññagāmo viya, cha bāhirāyatanāni gāmaghātakacorā viya, sattaviññāṇaṭṭhitiyo nava ca sattāvāsā ekādasahi aggīhi ādittā sampajjalitā sajotibhūtā viya ca, sabbe saṅkhārā gaṇḍabhūtā rogabhūtā sallabhūtā aghabhūtā ābādhabhūtā viya ca nirassādā nirasā mahāādīnavarāsibhūtā hutvā upaṭṭhahanti, sukhena jīvitukāmassa bhīrukapurisassa ramaṇīyākārasaṇṭhitampi savāḷakamiva vanagahanaṃ, sasaddūlā viya guhā, sagāharakkhasaṃ viya udakaṃ, samussitakhaggā viya paccatthikā, savisaṃ viya bhojanaṃ, sacoro viya maggo, ādittamiva agāraṃ, uyyuttasenā viya raṇabhūmi. Yathā hi so puriso etāni savāḷakavanagahanādīni āgamma bhīto saṃviggo lomahaṭṭhajāto samantato ādīnavameva passati, evameva so yogāvacaro bhaṅgānupassanāvasena sabbasaṅkhāresu bhayato upaṭṭhitesu samantato nirasaṃ nirassādaṃ ādīnavameva passati. Tassevaṃ passato ādīnavānupassanāñāṇaṃ uppajjati.

So evaṃ sabbasaṅkhāre ādīnavato sampassanto sabbabhavayonigativiññāṇaṭṭhitisattāvāsagate sabhedake saṅkhāragate nibbindati ukkaṇṭhati nābhiramati. Seyyathāpi nāma cittakūṭapabbatapādābhirato suvaṇṇarājahaṃso asucimhi caṇḍālagāmadvāraāvāṭe nābhiramati, sattasu mahāsaresuyeva abhiramati, evameva ayaṃ yogīrājahaṃso suparidiṭṭhādīnave sabhedake saṅkhāragate nābhiramati, bhāvanārāmatāya pana bhāvanāratiyā samannāgatattā sattasu anupassanāsuyeva abhiramati. Yathā ca suvaṇṇapañjarepi pakkhitto sīho migarājā nābhiramati, tiyojanasahassavitthate pana himavanteyeva ramati, evamayampi yogīsīho tividhe sugatibhavepi nābhiramati, tīsu anupassanāsuyeva ramati. Yathā ca sabbaseto sattappatiṭṭho iddhimā vehāsaṅgamo chaddanto nāgarājā nagaramajjhe nābhiramati, himavati chaddantarahadeyeva ramati, evamayaṃ yogīvaravāraṇo sabbasmimpi saṅkhāragate nābhiramati, 『『anuppādo khema』』ntiādinā (paṭi. ma. 1.53) nayena niddiṭṭhe santipadeyeva ramati, tanninnatappoṇatappabbhāramānaso hoti. Ettāvatā tassa nibbidānupassanāñāṇaṃ uppannaṃ hotīti.

9.Muñcitukamyatāpaṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇanti muñcituṃ cajituṃ kāmeti icchatīti muñcitukāmo, muñcitukāmassa bhāvo muñcitukamyatā. Paṭisaṅkhāti upaparikkhatīti paṭisaṅkhā, paṭisaṅkhānaṃ vā paṭisaṅkhā. Santiṭṭhati ajjhupekkhatīti santiṭṭhanā, santiṭṭhanaṃ vā santiṭṭhanā. Muñcitukamyatā ca sā paṭisaṅkhā ca santiṭṭhanā cāti muñcitukamyatāpaṭisaṅkhāsantiṭṭhanā. Iti pubbabhāge nibbidāñāṇena nibbinnassa uppādādīni pariccajitukāmatā muñcitukamyatā. Muñcanassa upāyakaraṇatthaṃ majjhe paṭisaṅkhānaṃ paṭisaṅkhā. Muñcitvā avasāne ajjhupekkhanaṃ santiṭṭhanā. Evaṃ avatthābhedena tippakārā paññā saṅkhārānaṃ ajjhupekkhanāsu ñāṇaṃ, muñcitukamyatāpaṭisaṅkhāsantiṭṭhanāsaṅkhātānaṃ avatthābhedena bhinnānaṃ tissannampi paññānaṃ saṅkhārupekkhataṃ icchantena pana 『『paññā』』ti ca 『『saṅkhārupekkhāsū』』ti ca bahuvacanaṃ kataṃ, avatthābhedena bhinnassāpi ekattā 『『ñāṇa』』nti ekavacanaṃ katanti veditabbaṃ. Vuttañca – 『『yā ca muñcitukamyatā yā ca paṭisaṅkhānupassanā yā ca saṅkhārupekkhā, ime dhammā ekaṭṭhā, byañjanameva nāna』』nti (paṭi. ma. 1.227). Keci pana 『『saṅkhārupekkhāsūti bahuvacanaṃ samathavipassanāvasena saṅkhārupekkhānaṃ bahuttā』』tipi vadanti. Saṅkhārupekkhāsūti ca kiriyāpekkhanti veditabbaṃ. Avatthābhedena pana tena nibbidāñāṇena nibbindantassa ukkaṇṭhantassa sabbabhavayonigativiññāṇaṭṭhitisattāvāsagatesu sabhedakesu saṅkhāresu cittaṃ na sajjati na laggati na bajjhati, sabbasaṅkhāragataṃ muñcitukāmaṃ chaḍḍetukāmaṃ hoti.

Atha vā yathā jālabbhantaragato maccho, sappamukhagato maṇḍūko, pañjarapakkhitto vanakukkuṭo, daḷhapāsavasaṃgato migo, ahituṇḍikahatthagato sappo, mahāpaṅkapakkhando kuñjaro, supaṇṇamukhagato nāgarājā, rāhumukhapaviṭṭho cando, sapattaparikkhitto purisotievamādayo tato tato muccitukāmā nissaritukāmāva honti, evaṃ tassa yogino cittaṃ sabbasmā saṅkhāragatā muccitukāmaṃ nissaritukāmaṃ hoti. Evañhi vuccamāne 『『muccitukāmassa muccitukamyatā』』ti pāṭho yujjati. Evañca sati 『『uppādaṃ muñcitukamyatā』』tiādīsu 『『uppādā muccitukamyatā』』tiādi vattabbaṃ hoti, tasmā purimo eva attho sundarataro. Athassa sabbasaṅkhāresu vigatālayassa sabbasaṅkhāragataṃ muñcitukāmassa muñcitukamyatāñāṇaṃ uppajjati. So evaṃ sabbabhavayonigativiññāṇaṭṭhitisattāvāsagate sabhedake saṅkhāre muñcitukāmo muñcanassa upāyasampādanatthaṃ puna te eva saṅkhāre paṭisaṅkhānupassanāñāṇena tilakkhaṇaṃ āropetvā vipassati. Evañhi vipassato cassa aniccavasena nimittaṃ paṭisaṅkhāñāṇaṃ uppajjati, dukkhavasena pavattaṃ paṭisaṅkhāñāṇaṃ uppajjati, anattavasena nimittañca pavattañca paṭisaṅkhāñāṇaṃ uppajjati. So paṭisaṅkhānupassanāñāṇena 『『sabbe saṅkhārā suññā』』ti disvā tilakkhaṇaṃ āropetvā saṅkhāre pariggaṇhanto bhayañca nandiñca vippahāya bhariyāya dosaṃ disvā vissaṭṭhabhariyo viya puriso tassā bhariyāya saṅkhāresu udāsīno hoti majjhatto, 『『aha』』nti vā 『『mama』』nti vā na gaṇhāti. Tassa evaṃ jānato evaṃ passato tīsu bhavesu cittaṃ patilīyati paṭikuṭati paṭivattati na sampasāriyati. Seyyathāpi nāma padumapalāse īsakaṃ poṇe udakaphusitāni patilīyanti paṭikuṭanti paṭivattanti na sampasāriyanti. Seyyathāpi vā pana kukkuṭapattaṃ vā nhārudaddulaṃ vā aggimhi pakkhittaṃ patilīyati paṭikuṭati paṭivattati na sampasāriyati, evaṃ tassa tīsu bhavesu cittaṃ patilīyati paṭikuṭati paṭivattati na sampasāriyati, upekkhā saṇṭhāti. Evamassa saṅkhārupekkhāñāṇaṃ uppannaṃ hoti. Iminā saṅkhārupekkhāñāṇena saddhiṃ upari gotrabhuñāṇassa sādhakaṃ anulomañāṇaṃ pubbāparañāṇehi avuttampi vuttameva hotīti veditabbaṃ. Vuttañhi bhagavatā –

『『So vata, bhikkhave, bhikkhu kañci saṅkhāraṃ niccato samanupassanto anulomikāya khantiyā samannāgato bhavissatīti netaṃ ṭhānaṃ vijjati, anulomikāya khantiyā asamannāgato sammattaniyāmaṃ okkamissatīti netaṃ ṭhānaṃ vijjati, sammattaniyāmaṃ anokkamamāno sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā arahattaphalaṃ vā sacchikarissatīti netaṃ ṭhānaṃ vijjatī』』tiādi (a. ni. 6.98; paṭi. ma. 3.36).

Vuttañca dhammasenāpatinā –

『『Katihākārehi anulomikaṃ khantiṃ paṭilabhati? Katihākārehi sammattaniyāmaṃ okkamati? Cattālīsāya ākārehi anulomikaṃ khantiṃ paṭilabhati, cattālīsāya ākārehi sammattaniyāmaṃ okkamatī』』tiādi (paṭi. ma. 3.37).

Paṭṭhāne cetaṃ vuttaṃ bhagavatā –

『『Anulomaṃ gotrabhussa anantarapaccayena paccayo. Anulomaṃ vodānassa anantarapaccayena paccayo』』tiādi (paṭṭhā. 1.1.417).

Tassa hi taṃ saṅkhārupekkhāñāṇaṃ āsevantassa bhāventassa bahulīkarontassa adhimokkhasaddhā balavatarā hoti, vīriyaṃ supaggahitaṃ, sati sūpaṭṭhitā, cittaṃ susamāhitaṃ, saṅkhārupekkhāñāṇaṃ tikkhataraṃ pavattati. Tassa idāni maggo uppajjissatīti saṅkhārupekkhāya saṅkhāre 『『aniccā』』ti vā 『『dukkhā』』ti vā 『『anattā』』ti vā sammasitvā bhavaṅgaṃ otarati. Bhavaṅgānantaraṃ saṅkhārupekkhāya katanayeneva saṅkhāre 『『aniccā』』ti vā 『『dukkhā』』ti vā 『『anattā』』ti vā ārammaṇaṃ kurumānaṃ uppajjati manodvārāvajjanaṃ. Tadanantaraṃ tatheva saṅkhāre ārammaṇaṃ katvā dve tīṇi cattāri vā javanacittāni uppajjanti. Taṃsampayuttaṃ ñāṇaṃ anulomañāṇaṃ. Tañhi purimānañca aṭṭhannaṃ vipassanāñāṇānaṃ tathakiccatāya anulometi, upari ca pattabbānaṃ sattatiṃsāya bodhipakkhiyadhammānaṃ anulometi. Yathā hi dhammiko rājā vinicchayaṭṭhāne nisinno aṭṭhannaṃ vohārikamahāmattānaṃ vinicchayaṃ sutvā agatigamanaṃ pahāya majjhatto hutvā 『『evaṃ hotū』』ti anumodamāno tesañca vinicchayassa anulometi, porāṇassa ca rājadhammassa. Tattha rājā viya anulomañāṇaṃ, aṭṭha vohārikamahāmattā viya aṭṭha vipassanāñāṇāni, porāṇarājadhammo viya sattatiṃsa bodhipakkhiyadhammā, yathā rājā 『『evaṃ hotū』』ti anumodamāno vohārikānañca vinicchayassa rājadhammassa ca anulometi, evamidaṃ aniccādivasena saṅkhāre ārabbha uppajjamānānaṃ aṭṭhannañca vipassanāñāṇānaṃ tathakiccatāya anulometi, upari ca pattabbānaṃ sattatiṃsāya bodhipakkhiyadhammānaṃ. Tasmā anulomañāṇanti vuccati.

10.Bahiddhāvuṭṭhānavivaṭṭane paññā gotrabhuñāṇanti ettha bahiddhāti saṅkhāranimittaṃ. Tañhi ajjhattacittasantāne akusalakkhandhe upādāya bahiddhāti vuttaṃ. Tasmā bahiddhā saṅkhāranimittamhā vuṭṭhāti vigataṃ hutvā uddhaṃ tiṭṭhatīti vuṭṭhānaṃ, vivaṭṭati parāvaṭṭati parammukhaṃ hotīti vivaṭṭanaṃ, vuṭṭhānañca taṃ vivaṭṭanañcāti vuṭṭhānavivaṭṭanaṃ. Tenevāha –

『『Gotrabhuñāṇaṃ samudayassa asamucchindanato pavattā na vuṭṭhāti, nibbānārammaṇato pana nimittā vuṭṭhātīti ekato vuṭṭhānaṃ hotī』』ti (visuddhi. 2.827).

Puthujjanagottābhibhavanato ariyagottabhāvanato gotrabhu. Idañhi anulomañāṇehi padumapalāsato udakamiva sabbasaṅkhārato patilīyamānacittassa anulomañāṇassa āsevanante animittaṃ nibbānaṃ ārammaṇaṃ kurumānaṃ puthujjanagottaṃ puthujjanasaṅkhaṃ puthujjanabhūmiṃ atikkamamānaṃ ariyagottaṃ ariyasaṅkhaṃ ariyabhūmiṃ okkamamānaṃ nibbānārammaṇe paṭhamāvattanapaṭhamābhogapaṭhamasamannāhārabhūtaṃ maggassa anantarasamanantarāsevanaupanissayanatthivigatavasena chahi ākārehi paccayabhāvaṃ sādhayamānaṃ sikhāppattaṃ vipassanāya muddhabhūtaṃ apunarāvattakaṃ uppajjati.

11.Dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇanti ettha dubhatoti ubhato, dvayatoti vā vuttaṃ hoti. Kilesānaṃ samucchindanato kilesehi ca tadanuvattakakkhandhehi ca nibbānārammaṇakaraṇato bahiddhā sabbasaṅkhāranimittehi ca vuṭṭhāti vivaṭṭatīti dubhato vuṭṭhānavivaṭṭane paññā. Tenevāha –

『『Cattāripi maggañāṇāni animittārammaṇattā nimittato vuṭṭhahanti, samudayassa samucchindanato pavattā vuṭṭhahantīti dubhato vuṭṭhānāni hontī』』ti (visuddhi. 2.827).

Magge ñāṇanti nibbānaṃ maggati pekkhati, nibbānatthikehi vā maggīyati anvesīyati, kilese vā mārento gacchati pavattatīti maggo, tasmiṃ magge ñāṇaṃ. Jātiggahaṇena ekavacanaṃ kataṃ. Tañhi gotrabhuñāṇassa anantaraṃ nibbānaṃ ārammaṇaṃ kurumānaṃ sayaṃvajjhe kilese niravasesaṃ samucchindamānaṃ anamataggasaṃsāravaṭṭadukkhasamuddaṃ sosayamānaṃ sabbāpāyadvārāni pidahamānaṃ sattaariyadhanasammukhībhāvaṃ kurumānaṃ aṭṭhaṅgikaṃ micchāmaggaṃ pajahamānaṃ sabbaverabhayāni vūpasamayamānaṃ sammāsambuddhassa orasaputtabhāvamupanayamānaṃ aññāni ca anekāni ānisaṃsasatāni paṭilābhayamānaṃ maggañāṇaṃ uppajjati.

Ṭhātuṃ icchaṃ puriso, laṅghitvā mātikāya paratīre;

Vegenāgamma yathā, gaṇhitvā orimatiratarubaddhaṃ.

Rajjuṃ vā daṇḍaṃ vā, ullaṅghitvāna pāraninnatanu;

Pārāpanno pana taṃ, muñciya vedhaṃ patiṭṭhahati pāre.

Evaṃ yogāvacaro, sakkāyamayamhi orime tīre;

Diṭṭhabhayo abhaye pana, ṭhātuṃ icchaṃ amatapāre.

Udayabbayānupassa , pabhutikavegena āgato rajjuṃ;

Rūpāvhaṃ daṇḍaṃ vā, taditarakhandhāvhayaṃ sammā.

Gaṇhitvā āvajjana, cittena hi pubbavuttanayatova;

Anulomehullaṅghiya, nibbutininno tadāsanopagato.

Taṃ muñciya gotrabhunā, aladdhaāsevanena tu pavedhaṃ;

Patito saṅkhatapāre, tato patiṭṭhāti maggañāṇena.

Passitukāmo candaṃ, cande channamhi abbhapaṭalehi;

Thulakasukhumasukhumesu, abbhesu haṭesu vāyunā kamato.

Candaṃ passeyya naro, yathā tathevānulomañāṇehi kamā;

Saccacchādakamohe, vināsite pekkhate hi gotrabhu amataṃ.

Vātā viya te candaṃ, amataṃ na hi pekkharenulomāni;

Puriso abbhāni yathā, gotrabhu na tamaṃ vinodeti.

Bhamitamhi cakkayante, ṭhito naro aññadinnasaññāya;

Usupāte phalakasataṃ, apekkhamāno yathā vijjhe.

Evamidha maggañāṇaṃ, gotrabhunā dinnasaññamavihāya;

Nibbāne vattantaṃ, lobhakkhandhādike padāleti.

Saṃsāradukkhajaladhiṃ , sosayati pidahati duggatidvāraṃ;

Kurute ca ariyadhaninaṃ, micchāmaggañca pajahāti.

Verabhayāni samayate, karoti nāthassa orasasutattaṃ;

Aññe ca anekasate, ānīsaṃse dadāti ñāṇamidanti.

12.Payogappaṭippassaddhipaññā phale ñāṇanti ettha payogoti bhuso yogo, phalasacchikiriyāya maggabhāvanāya ubhato vuṭṭhānapayogo, tassa payogassa paṭippassambhanaṃ niṭṭhānaṃ payogapaṭippassaddhi. Kiṃ taṃ? Catumaggakiccapariyosānaṃ. Tassā payogapaṭippassaddhiyā hetubhūtāya pavattā phale paññā payogappaṭippassaddhipaññā. Phalati vipaccatīti phalaṃ, tasmiṃ phale taṃsampayuttaṃ ñāṇaṃ. Ekekassa hi maggañāṇassa anantarā tassa tasseva vipākabhūtāni nibbānārammaṇāni tīṇi vā dve vā ekaṃ vā phalacittāni uppajjanti. Anantaravipākattāyeva lokuttarakusalānaṃ 『『samādhimānantarikaññamāhū』』ti (khu. pā. 6.5; su. ni. 228) ca, 『『dandhaṃ ānantarikaṃ pāpuṇāti āsavānaṃ khayāyā』』ti (a. ni. 4.162) ca ādi vuttaṃ. Yassa dve anulomāni, tassa tatiyaṃ gotrabhu, catutthaṃ maggacittaṃ, tīṇi phalacittāni honti. Yassa tīṇi anulomāni, tassa catutthaṃ gotrabhu, pañcamaṃ maggacittaṃ, dve phalacittāni honti. Yassa cattāri anulomāni, tassa pañcamaṃ gotrabhu, chaṭṭhaṃ maggacittaṃ, ekaṃ phalacittaṃ hoti. Idaṃ maggavīthiyaṃ phalaṃ. Kālantaraphalaṃ pana samāpattivasena uppajjamānaṃ nirodhā vuṭṭhahantassa uppajjamānañca eteneva saṅgahitaṃ.

13.Chinnavaṭumānupassane paññāti tena tena ariyamaggena samucchinnaṃ taṃ taṃ upakkilesaṃ pacchā passane paññā. Vimuttiñāṇanti vimuttiyā ñāṇaṃ. Vimuttīti ca upakkilesehi vimuttaṃ parisuddhaṃ cittaṃ, vimuttabhāvo vā. Tassā vimuttiyā jānanaṃ ñāṇaṃ vimuttiñāṇaṃ. Kilesehi vimuttaṃ cittasantatimpi kilesehi vimuttabhāvampi paccavekkhanto kilesehi na vinā paccavekkhatīti etena pahīnakilesapaccavekkhaṇaṃ vuttaṃ hoti. 『『Vimuttasmiṃ vimuttamiti ñāṇaṃ hotī』』ti (mahāva. 23; dī. ni. 1.248) hi idameva sandhāya vuttaṃ. Avasiṭṭhakilesapaccavekkhaṇaṃ pana avuttampi imināva vuttaṃ hotīti gahetabbaṃ. Vuttañca –

『『Vuttamhi ekadhamme, ye dhammā ekalakkhaṇā tena;

Vuttā bhavanti sabbe, iti vutto lakkhaṇo hāro』』ti. (netti. 4.5 niddesavāra);

Atha vā arahato avasiṭṭhakilesapaccavekkhaṇābhāvā catunnaṃ ariyānaṃ labbhamānaṃ pahīnakilesapaccavekkhaṇameva vuttanti veditabbaṃ.

14.Tadā samudāgate dhamme passane paññāti tadā maggakkhaṇe phalakkhaṇe ca samudāgate paṭilābhavasena ca paṭivedhavasena ca samāgate sampatte samaṅgibhūte maggaphaladhamme catusaccadhamme ca passanā pekkhaṇā pajānanā paññā. Paccavekkhaṇe ñāṇanti nivattitvā bhusaṃ passanaṃ jānanaṃ ñāṇaṃ. Iminā ca ñāṇadvayena paccavekkhaṇañāṇāni vuttāni honti. Sotāpannassa hi maggavīthiyaṃ sotāpattiphalapariyosāne cittaṃ bhavaṅgaṃ otarati, tato bhavaṅgaṃ upacchinditvā maggapaccavekkhaṇatthāya manodvārāvajjanaṃ uppajjati, tasmiṃ niruddhe paṭipāṭiyā satta maggapaccavekkhaṇajavanānīti. Puna bhavaṅgaṃ otaritvā teneva nayena phalādīnaṃ paccavekkhaṇatthāya āvajjanādīni uppajjanti. Yesaṃ uppattiyā esa maggaṃ paccavekkhati, phalaṃ paccavekkhati, pahīnakilese paccavekkhati, avasiṭṭhakilese paccavekkhati, nibbānaṃ paccavekkhati. So hi 『『iminā vatāhaṃ maggena āgato』』ti maggaṃ paccavekkhati, tato 『『ayaṃ me ānisaṃso laddho』』ti phalaṃ paccavekkhati, tato 『『ime nāma me kilesā pahīnā』』ti pahīnakilese paccavekkhati, tato 『『ime nāma me kilesā avasiṭṭhā』』ti uparimaggavajjhe kilese paccavekkhati, avasāne 『『ayaṃ me dhammo ārammaṇato paṭiladdho』』ti amataṃ nibbānaṃ paccavekkhati. Iti sotāpannassa ariyasāvakassa pañca paccavekkhaṇāni honti. Yathā ca sotāpannassa, evaṃ sakadāgāmianāgāmīnampi. Arahato pana avasiṭṭhakilesapaccavekkhaṇaṃ nāma natthīti cattāriyeva paccavekkhaṇāni. Evaṃ sabbāni ekūnavīsati paccavekkhaṇañāṇāni. Ukkaṭṭhaparicchedoyeva ceso. Pahīnāvasiṭṭhakilesapaccavekkhaṇaṃ sekkhānaṃ hoti vā na vā. Tassa hi abhāvatoyeva mahānāmo sakko bhagavantaṃ pucchi 『『kosu nāma me dhammo ajjhattaṃ appahīno, yena me ekadā lobhadhammāpi cittaṃ pariyādāya tiṭṭhantī』』tiādi (ma. ni. 1.175).

Ettha dhammaṭṭhitiñāṇādīnaṃ ekādasannaṃ ñāṇānaṃ vibhāvanatthāya ayaṃ upamā veditabbā – yathā puriso 『『macche gahessāmī』』ti macchakhippaṃ gahetvā tadanurūpe udake osāretvā khippamukhena hatthaṃ otāretvā antoudake kaṇhasappaṃ macchasaññāya gīvāya daḷhaṃ gahetvā 『『mahā vata mayā maccho laddho』』ti tuṭṭho ukkhipitvā passanto sovatthikattayadassanena 『『sappo』』ti sañjānitvā bhīto ādīnavaṃ disvā gahaṇe nibbinno muñcitukāmo hutvā muñcanassa upāyaṃ karonto agganaṅguṭṭhato paṭṭhāya hatthaṃ nibbeṭhetvā bāhaṃ ukkhipitvā uparisīse dve tayo vāre paribbhametvā sappaṃ dubbalaṃ katvā 『『gaccha re duṭṭhasappā』』ti nissajjitvā vegena thalaṃ āruyha ṭhitova 『『mahantassa vata bho sappassa mukhato muttomhī』』ti haṭṭho āgatamaggaṃ olokeyya.

Tattha tassa purisassa macchasaññāya kaṇhasappaṃ daḷhaṃ gahetvā tussanaṃ viya imassa yogino ādito bālaputhujjanassa aniccatādivasena bhayānakaṃ khandhapañcakaṃ niccādisaññāya 『『ahaṃ mamā』』ti diṭṭhitaṇhāhi daḷhaṃ gahetvā tussanaṃ, tassa khippamukhato sappaṃ nīharitvā sovatthikattayaṃ disvā 『『sappo』』ti sañjānanaṃ viya sappaccayanāmarūpapariggahena ghanavinibbhogaṃ katvā kalāpasammasanādīhi ñāṇehi khandhapañcakassa aniccatādilakkhaṇattayaṃ disvā 『『aniccaṃ dukkhamanattā』』ti tassa vavatthāpanaṃ , tassa bhāyanaṃ viya imassa bhayatupaṭṭhānañāṇaṃ, sappe ādīnavadassanaṃ viya ādīnavānupassanāñāṇaṃ, sappagahaṇe nibbindanaṃ viya nibbidānupassanāñāṇaṃ, sappaṃ muñcitukāmatā viya muñcitukamyatāñāṇaṃ, muñcanassa upāyakaraṇaṃ viya paṭisaṅkhānupassanāñāṇaṃ, sappaṃ paribbhametvā dubbalaṃ katvā nivattitvā ḍaṃsituṃ asamatthabhāvapāpanaṃ viya tilakkhaṇāropanena saṅkhārupekkhānulomañāṇehi saṅkhāre paribbhametvā dubbalaṃ katvā puna niccasukhattākārena upaṭṭhātuṃ asamatthatāpāpanaṃ, sappavissajjanaṃ viya gotrabhuñāṇaṃ, sappaṃ vissajjetvā thalaṃ āruyha ṭhānaṃ viya nibbānathalaṃ āruyha ṭhitaṃ maggaphalañāṇaṃ, haṭṭhassa āgatamaggolokanaṃ viya maggādipaccavekkhaṇañāṇanti.

Imesañca sutamayañāṇādīnaṃ cuddasannaṃ ñāṇānaṃ uppattikkamena paṭipattikkamena ca desanakkamassa katattā paccavekkhaṇesu paṭhamaṃ kilesapaccavekkhaṇaṃ hoti, tato maggaphalanibbānapaccavekkhaṇānīti veditabbaṃ.

『『Lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya, kāmarāgabyāpādānaṃ tanubhāvāya, kāmarāgabyāpādānaṃ anavasesappahānāya, rūparāgaarūparāgamānauddhaccaavijjānaṃ anavasesappahānāyā』』ti (dha. sa. 277, 361-363) ca kilesappahānaṃyeva adhikaṃ katvā maggapaṭipattiyā vuttattā paṭipattānurūpeneva kilesapaccavekkhaṇassa ādibhāvo yujjati, aṭṭhakathāyaṃ vuttakkamo pana dassitoyeva. So pana kamo pañcavidho uppattikkamo pahānakkamo paṭipattikkamo bhūmikkamo desanakkamoti.

『『Paṭhamaṃ kalalaṃ hoti, kalalā hoti abbudaṃ;

Abbudā jāyate pesi, pesi nibbattatī ghano』』ti. (saṃ. ni. 1.235) –

Evamādi uppattikkamo. 『『Dassanena pahātabbā dhammā, bhāvanāya pahātabbā dhammā』』ti (dha. sa. tikamātikā 8) evamādi pahānakkamo. 『『Sīlavisuddhi cittavisuddhi diṭṭhivisuddhi kaṅkhāvitaraṇavisuddhi maggāmaggañāṇadassanavisuddhi paṭipadāñāṇadassanavisuddhi ñāṇadassanavisuddhī』』ti evamādi paṭipattikkamo. 『『Kāmāvacarā dhammā, rūpāvacarā dhammā, arūpāvacarā dhammā』』ti (dha. sa. dukamātikā 93-95) evamādi bhūmikkamo. 『『Cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo』』ti (ma. ni. 3.43; mahāni. 191; cūḷani. mettagūmāṇavapucchāniddesa 22) vā, 『『anupubbikathaṃ kathesi. Seyyathidaṃ – dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ nekkhamme ānisaṃsaṃ pakāsesī』』ti (mahāva. 31; dī. ni. 1.298; 2.83) vā evamādi desanakkamo. Idha pana cuddasannaṃ ñāṇānaṃ uppattikkamo paṭipattikkamo ca tadubhayavasena paṭipāṭiyā desitattā desanakkamo cāti tayo kamā veditabbā.

  1. Idāni yasmā heṭṭhā sarūpena nāmarūpavavatthānañāṇaṃ na vuttaṃ, tasmā pañcadhā nāmarūpappabhedaṃ dassetuṃ ajjhattavavatthāne paññā vatthunānatte ñāṇantiādīni pañca ñāṇāni uddiṭṭhāni. Sakale hi nāmarūpe vutte yaṃ pariggahetuṃ sakkā, yañca pariggahetabbaṃ, taṃ pariggahessati. Lokuttaranāmañhi pariggahetuñca na sakkā anadhigatattā, na ca pariggahetabbaṃ avipassanūpagattā. Tattha ajjhattavavatthāneti 『『evaṃ pavattamānā mayaṃ attāti gahaṇaṃ gamissāmā』』ti iminā viya adhippāyena attānaṃ adhikāraṃ katvā pavattāti ajjhattā. Ajjhattasaddo panāyaṃ gocarajjhatte niyakajjhatte ajjhattajjhatte visayajjhatteti catūsu atthesu dissati . 『『Tena, ānanda, bhikkhunā tasmiṃyeva purimasmiṃ samādhinimitte ajjhattameva cittaṃ saṇṭhapetabbaṃ, ajjhattarato samāhito』』tiādīsu (dha. pa. 362) hi ayaṃ gocarajjhatte dissati. 『『Ajjhattaṃ sampasādanaṃ (dī. ni. 1.228; dha. sa. 161), ajjhattaṃ vā dhammesu dhammānupassī viharatī』』tiādīsu (dī. ni. 2.373) niyakajjhatte. 『『Cha ajjhattikāni āyatanāni, ajjhattikā dhammā』』tiādīsu (dha. sa. tikamātikā 20) ajjhattajjhatte. 『『Ayaṃ kho, panānanda, vihāro tathāgatena abhisambuddho yadidaṃ sabbanimittānaṃ amanasikārā ajjhattaṃ suññataṃ upasampajja viharatī』』tiādīsu (ma. ni. 3.187) visayajjhatte, issariyaṭṭhāneti attho. Phalasamāpatti hi buddhānaṃ issariyaṭṭhānaṃ nāma. Idha pana ajjhattajjhatte daṭṭhabbo. Tesaṃ ajjhattānaṃ vavatthāne ajjhattavavatthāne. Vatthunānatteti vatthūnaṃ nānābhāve, nānāvatthūsūti attho. Ettha javanamanoviññāṇassa paccayabhūto bhavaṅgamanopi cakkhādipañcakaṃ viya uppattiṭṭhānattā vatthūti vutto. Āvajjanampi tannissitameva kātabbaṃ.

16.

Bahiddhāti chahi ajjhattajjhattehi bahibhūtesu tesaṃ visayesu. Gocaranānatteti visayanānatte.

17.Cariyāvavatthāneti viññāṇacariyāaññāṇacariyāñāṇacariyāvasena cariyānaṃ vavatthāne. 『『Cariyavavatthāne』』ti rassaṃ katvāpi paṭhanti.

18.Catudhammavavatthāneti kāmāvacarabhūmiādīnaṃ cuddasannaṃ catukkānaṃ vasena catunnaṃ catunnaṃ dhammānaṃ vavatthāne. Bhūmīti ca 『『bhūmigatañca vehāsaṭṭhañcā』』tiādīsu (saṃ. ni. 1.136) pathaviyaṃ vattati. 『『Abhūmiṃ tāta, mā sevā』』tiādīsu (jā. 1.6.34) visaye. 『『Sukhabhūmiyaṃ kāmāvacare』』tiādīsu (dha. sa. 988) uppajjanaṭṭhāne. Idha pana koṭṭhāse vattati. Paricchedetipi vadanti.

19.Navadhammavavatthāneti kāmāvacarakusalādivasena pāmojjamūlakavasena yoniso manasikāramūlakavasena ca navannaṃ navannaṃ dhammānaṃ vavatthāne. Imesu ca pañcasu ñāṇesu paṭhamaṃ ajjhattadhammā vavatthāpetabbāti vatthunānatte ñāṇaṃ paṭhamaṃ vuttaṃ, tato tesaṃ visayā vavatthāpetabbāti tadanantaraṃ gocaranānatte ñāṇaṃ vuttaṃ, tato parāni tīṇi ñāṇāni tiṇṇaṃ catunnaṃ navannaṃ vasena gaṇanānulomena vuttāni.

  1. Idāni yasmā nāmarūpasseva pabhedato vavatthāpanañāṇaṃ ñātapariññā, tadanantaraṃ tīraṇapariññā, tadanantaraṃ pahānapariññāti tisso pariññā. Taṃsambandhā ca bhāvanāsacchikiriyā honti, tasmā dhammanānattañāṇānantaraṃ ñātaṭṭhe ñāṇādīni pañca ñāṇāni uddiṭṭhāni. Tisso hi pariññā ñātapariññā tīraṇapariññā pahānapariññā ca. Tattha 『『ruppanalakkhaṇaṃ rūpaṃ, vedayitalakkhaṇā vedanā』』ti evaṃ tesaṃ tesaṃ dhammānaṃ paccattalakkhaṇasallakkhaṇavasena pavattā paññā ñātapariññā nāma. 『『Rūpaṃ aniccaṃ dukkhaṃ anattā, vedanā aniccā dukkhā anattā』』tiādinā nayena tesaṃ tesaṃ dhammānaṃ sāmaññalakkhaṇaṃ āropetvā pavattā lakkhaṇārammaṇikavipassanāpaññā tīraṇapariññā nāma. Tesuyeva pana dhammesu niccasaññādipajahanavasena pavattā lakkhaṇārammaṇikavipassanāva pahānapariññā nāma.

Tattha saṅkhāraparicchedato paṭṭhāya yāva paccayapariggahā ñātapariññāya bhūmi. Etasmiñhi antare dhammānaṃ paccattalakkhaṇapaṭivedhasseva ādhipaccaṃ hoti. Kalāpasammasanato paṭṭhāya yāva udayabbayānupassanā tīraṇapariññāya bhūmi. Etasmiñhi antare sāmaññalakkhaṇapaṭivedhasseva ādhipaccaṃ hoti. Bhaṅgānupassanaṃ ādiṃ katvā upari pahānapariññāya bhūmi. Tato paṭṭhāya hi 『『aniccato anupassanto niccasaññaṃ pajahati, dukkhato anupassanto sukhasaññaṃ pajahati, anattato anupassanto attasaññaṃ pajahati, nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahatī』』ti (paṭi. ma. 1.52) evaṃ niccasaññādipahānasādhikānaṃ sattannaṃ anupassanānaṃ ādhipaccaṃ hoti.

Tattha abhiññāpaññāti dhammānaṃ ruppanādisabhāvena jānanapaññā. Sā hi sobhanaṭṭhena abhisaddena 『『tesaṃ tesaṃ dhammānaṃ sabhāvajānanavasena sobhanaṃ jānana』』nti katvā abhiññāti vuccati. Ñātaṭṭhe ñāṇanti jānanasabhāvaṃ ñāṇaṃ.

21.Pariññāpaññāti jānanapaññā. Sā hi byāpanaṭṭhena parisaddena 『『aniccādisāmaññalakkhaṇavasena sakiccasamāpanavasena vā byāpitaṃ jānana』』nti katvā pariññāti vuccati. Tīraṇaṭṭhe ñāṇanti upaparikkhaṇasabhāvaṃ, sammasanasabhāvaṃ vā ñāṇaṃ.

22.Pahānepaññāti niccasaññādīnaṃ pajahanā paññā, pajahatīti vā, pajahanti etenāti vā pahānaṃ. Pariccāgaṭṭheñāṇanti pariccajanasabhāvaṃ ñāṇaṃ.

23.Bhāvanāpaññāti vaḍḍhanapaññā. Ekarasaṭṭhe ñāṇanti ekakiccasabhāvaṃ ñāṇaṃ, vimuttirasena vā ekarasasabhāvaṃ ñāṇaṃ.

24.Sacchikiriyāpaññāti paṭivedhavasena paṭilābhavasena vā paccakkhakaraṇapaññā. Phassanaṭṭhe ñāṇanti tadubhayavaseneva vindanasabhāvaṃ ñāṇaṃ.

25-28. Idāni yasmā pahānabhāvanāsacchikiriyañāṇāni ariyamaggaphalasampayuttānipi honti, tasmā tadanantaraṃ ariyapuggalānaṃyeva labbhamānāni cattāri paṭisambhidāñāṇāni uddiṭṭhāni. Tatthāpi paccayuppanno attho dukkhasaccaṃ viya pākaṭo suviññeyyo cāti paṭhamaṃ atthapaṭisambhidāñāṇaṃ uddiṭṭhaṃ, tassa atthassa hetudhammavisayattā tadanantaraṃ dhammapaṭisambhidāñāṇaṃ, tadubhayassa niruttivisayattā tadanantaraṃ niruttipaṭisambhidāñāṇaṃ, tesu tīsupi ñāṇesu pavattanato tadanantaraṃ paṭibhānapaṭisambhidāñāṇaṃ. Pa-kāraṃ dīghaṃ katvā ca paṭhanti.

29-31. Ito parāni vihāraṭṭhe ñāṇādīni tīṇi ñāṇāni ariyānaṃyeva sambhavato paṭisambhidāpabhedato ca paṭisambhidāñāṇānantaraṃ uddiṭṭhāni. Vihāraṭṭhe ñāṇañhi dhammapaṭisambhidā hoti, samāpattaṭṭhe ñāṇaṃ atthapaṭisambhidā. Dhammasabhāve ñāṇañhi paṭisambhidākathāyaṃ (paṭi. ma. 2.30) dhammapaṭisambhidāti vuttaṃ. Nibbāne ñāṇaṃ pana atthapaṭisambhidā eva. Tattha vihāranānatteti aniccānupassanādivasena nānāvipassanāvihāre. Vihāraṭṭheti vipassanāvihārasabhāve. Vihāroti ca sasampayuttā vipassanā eva. Samāpattinānatteti animittādivasena nānāphalasamāpattiyaṃ. Samāpattīti ca lokuttaraphalabhūtā cittacetasikadhammā. Vihārasamāpattinānatteti ubhayavasena vuttaṃ.

  1. Tato vihārasamāpattiñāṇasādhakassa 『『dubhato vuṭṭhānavivaṭṭane paññā』』ti pubbe vuttassāpi maggañāṇassa āsavasamucchedasamatthataṃ anantaraphaladāyakattañca kāraṇena visesetvā aparenākārena vattukāmena tadeva 『『ānantarikasamādhimhi ñāṇa』』nti uddiṭṭhaṃ. Tattha avikkhepaparisuddhattāti vikkhipati tena cittanti vikkhepo, uddhaccassetaṃ nāmaṃ. Na vikkhepo avikkhepo, uddhaccapaṭipakkhassa samādhissetaṃ nāmaṃ. Parisuddhassa bhāvo parisuddhattaṃ, avikkhepassa parisuddhattaṃ avikkhepaparisuddhattaṃ, tasmā avikkhepaparisuddhattā samādhissa parisuddhabhāvenāti attho. Idañhi āsavasamucchedassa anantaraphaladāyakattassa ca kāraṇavacanaṃ. Āsavasamucchedeti ettha āsavantīti āsavā, cakkhutopi…pe… manatopi sandanti pavattantīti vuttaṃ hoti. Dhammato yāva gotrabhuṃ, okāsato yāva bhavaggaṃ savantīti vā āsavā, etaṃ dhammaṃ etañca okāsaṃ antokaritvā pavattantīti attho. Antokaraṇattho hi ayaṃ ā-kāro. Cirapārivāsikaṭṭhena madirādayo āsavā viyātipi āsavā. Lokasmiñhi cirapārivāsikā madirādayo āsavāti vuccanti. Yadi ca cirapārivāsikaṭṭhena āsavā, eteyeva bhavitumarahanti. Vuttañhetaṃ –

『『Purimā, bhikkhave, koṭi na paññāyati avijjāya, ito pubbe avijjā nāhosi, atha pacchā samabhavī』』tiādi.

Āyataṃ vā saṃsāradukkhaṃ savanti pasavantītipi āsavā, samucchijjati etenāti samucchedo. Paññāti kāmāsavādīnaṃ catunnaṃ āsavānaṃ samucchede paññā.

Ānantarikasamādhimhiñāṇanti attano pavattisamanantaraṃ niyameneva phalappadānato ānantarikoti laddhanāmo maggasamādhi. Na hi maggasamādhimhi uppanne tassa phaluppattinisedhako koci antarāyo atthi. Yathāha –

『『Ayañca puggalo sotāpattiphalasacchikiriyāya paṭipanno assa, kappassa ca uḍḍayhanavelā assa, neva tāva kappo uḍḍayheyya, yāvāyaṃ puggalo na sotāpattiphalaṃ sacchikaroti, ayaṃ vuccati puggalo ṭhitakappī. Sabbepi maggasamaṅgino puggalā ṭhitakappino』』ti (pu. pa. 17).

Idaṃ tena ānantarikasamādhinā sampayuttaṃ ñāṇaṃ.

  1. Iminā maggañāṇena phalappattānaṃ ariyānaṃyeva sambhavato imassa ñāṇassa anantaraṃ araṇavihārañāṇādīni cattāri ñāṇāni uddiṭṭhāni. Tatrāpi ca arahatoyeva satatameva ca sambhavato araṇavihāre ñāṇaṃ paṭhamaṃ uddiṭṭhaṃ, tadanantaraṃ nirodhassa anāgāmiarahantānaṃ sambhavepi bahusambhārattā visesena ca nirodhassa nibbānasammatattā ca nirodhasamāpattiyā ñāṇaṃ uddiṭṭhaṃ, tadanantaraṃ parinibbānassa kālantare parinibbānakālaṃ āhacca ṭhitattā dīghakālikanti parinibbāne ñāṇaṃ uddiṭṭhaṃ, tadanantaraṃ samasīsaṭṭhassa sabbakilesakhayānantaraṃ parinibbānakālaṃ āhacca ṭhitattā rassakālikanti samasīsaṭṭhe ñāṇaṃ uddiṭṭhaṃ. Tattha santo cāti ca-kāro dassanādhipateyyañca santo vihārādhigamo ca paṇītādhimuttatā cāti tīhipi padehi sambandhitabbo. Dassananti vipassanāñāṇaṃ, adhipatiyeva ādhipateyyaṃ, adhipatito vā āgatattā ādhipateyyaṃ, dassanañca taṃ ādhipateyyañcāti dassanādhipateyyaṃ. Viharatīti vihāro, viharanti tena vāti vihāro, adhigammati pāpuṇīyatīti adhigamo, vihāro eva adhigamo vihārādhigamo. So ca kilesapariḷāhavirahitattā nibbutoti santo. So ca arahattaphalasamāpattipaññā. Uttamaṭṭhena atappakaṭṭhena ca paṇīto, padhānabhāvaṃ nītoti vā paṇīto, paṇīte adhimutto visaṭṭhacitto tapparamo paṇītādhimutto, tassa bhāvo paṇītādhimuttatā. Sā ca phalasamāpattādhimuttā pubbabhāgapaññā eva.

Araṇavihāreti nikkilesavihāre. Rāgādayo hi raṇanti satte cuṇṇenti pīḷentīti raṇā, raṇanti etehi sattā kandanti paridevantīti vā raṇā. Vutto tividhopi vihāro. Natthi etassa raṇāti araṇo. Vividhe paccanīkadhamme haranti etenāti vihāro. Tasmiṃ araṇe vihāre. Niddesavāre (paṭi. ma. 1.82) vuttapaṭhamajjhānādīni ca paṇītādhimuttatāya eva saṅgahitāni. Phalasamāpattiṃ samāpajjitukāmatāya hi paṭhamajjhānādiṃ samāpajjitvā vuṭṭhāya jhānasampayuttadhamme vipassati, yā ca araṇavibhaṅgasuttante (ma. ni. 3.323 ādayo) bhagavatā desitā araṇapaṭipadā, sāpi imināva saṅgahitāti veditabbā . Vuttañhi tattha bhagavatā –

『『Araṇavibhaṅgaṃ vo, bhikkhave, desessāmi…pe… na kāmasukhaṃ anuyuñjeyya hīnaṃ gammaṃ pothujjanikaṃ anariyaṃ anatthasaṃhitaṃ, na ca attakilamathānuyogaṃ anuyuñjeyya dukkhaṃ anariyaṃ anatthasaṃhitaṃ. Ete kho, bhikkhave, ubho ante anupagamma majjhimā paṭipadā tathāgatena abhisambuddhā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. Ussādanañca jaññā, apasādanañca jaññā, ussādanañca ñatvā apasādanañca ñatvā nevussādeyya na apasādeyya, dhammameva deseyya. Sukhavinicchayaṃ jaññā, sukhavinicchayaṃ ñatvā ajjhattaṃ sukhamanuyuñjeyya, rahovādaṃ na bhāseyya, sammukhā na khīṇaṃ bhaṇe, ataramānova bhāseyya no taramāno, janapadaniruttiṃ nābhiniveseyya, samaññaṃ nātidhāveyyāti. Ayamuddeso araṇavibhaṅgassa …pe… tatra, bhikkhave, yo kāmapaṭisandhisukhino somanassānuyogaṃ ananuyogo hīnaṃ…pe… anatthasaṃhitaṃ, adukkho eso dhammo avighāto anupāyāso apariḷāho sammāpaṭipadā. Tasmā eso dhammo araṇo…pe… tatra, bhikkhave, yo attakilamathānuyogaṃ ananuyogo dukkhaṃ anariyaṃ anatthasaṃhitaṃ. Adukkho eso dhammo …pe… tasmā eso dhammo araṇo. Tatra, bhikkhave, yāyaṃ majjhimā paṭipadā tathāgatena abhisambuddhā…pe… adukkho eso dhammo…pe… tasmā eso dhammo araṇo…pe… tatra, bhikkhave, yāyaṃ nevussādanā na apasādanā dhammadesanā ca, adukkho eso dhammo…pe… tasmā eso dhammo araṇo…pe… tatra, bhikkhave, yadidaṃ nekkhammasukhaṃ pavivekasukhaṃ upasamasukhaṃ sambodhisukhaṃ, adukkho eso dhammo…pe… tasmā eso dhammo araṇo…pe… tatra, bhikkhave, yvāyaṃ rahovādo bhūto taccho atthasaṃhito, adukkho eso dhammo…pe… tasmā eso dhammo araṇo …pe… tatra, bhikkhave, yvāyaṃ sammukhā khīṇavādo bhūto taccho atthasaṃhito, adukkho eso dhammo…pe… tasmā eso dhammo araṇo…pe… tatra, bhikkhave, yadidaṃ ataramānassa bhāsitaṃ, adukkho eso dhammo…pe… tasmā eso dhammo araṇo…pe… tatra, bhikkhave, yvāyaṃ janapadaniruttiyā ca anabhiniveso samaññāya ca anatisāro, adukkho eso dhammo…pe… tasmā eso dhammo araṇoti. Tasmātiha, bhikkhave, saraṇañca dhammaṃ jānissāma, araṇañca dhammaṃ jānissāma. Saraṇañca dhammaṃ ñatvā araṇañca dhammaṃ ñatvā araṇaṃ paṭipadaṃ paṭipajjissāmāti evañhi vo, bhikkhave, sikkhitabbaṃ. Subhūti ca pana, bhikkhave, kulaputto araṇapaṭipadaṃ paṭipanno』』ti.

Tattha majjhimā paṭipadā dassanādhipateyyena ca santena vihārādhigamena ca saṅgahitā. Kāmasukhaṃ attakilamathaṃ ananuyogo majjhimā paṭipadā eva. Arahato hi vipassanāpubbabhāgamajjhimā paṭipadā hoti, arahattaphalasamāpatti aṭṭhaṅgamaggavasena majjhimā paṭipadā ca. Sesā pana paṇītādhimuttatāya eva saṅgahitāti veditabbā. Kiñcāpi sabbepi arahanto araṇavihārino, aññe arahanto dhammaṃ desentā 『『sammāpaṭipanne sammāpaṭipannā』』ti 『『micchāpaṭipanne micchāpaṭipannā』』ti puggalavasenāpi ussādanāpasādanāni katvā dhammaṃ desenti. Subhūtitthero pana 『『ayaṃ micchāpaṭipadā, ayaṃ sammāpaṭipadā』』ti dhammavaseneva dhammaṃ desesi. Teneva bhagavā taṃyeva araṇapaṭipadaṃ paṭipannoti ca vaṇṇesi, 『『etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ araṇavihārīnaṃ yadidaṃ subhūtī』』ti (a. ni. 1.198, 201) ca araṇavihārīnaṃ aggaṭṭhāne ṭhapesīti.

34.Dvīhi balehīti samathabalavipassanābalehi. Samannāgatattāti yuttattā paripuṇṇattā vā. Tayo cāti vibhattivipallāso, tiṇṇañcāti vuttaṃ hoti. Saṅkhārānanti vacīsaṅkhārakāyasaṅkhāracittasaṅkhārānaṃ. Paṭippassaddhiyāti paṭippassaddhatthaṃ nirodhatthaṃ, appavattatthanti vuttaṃ hoti. Soḷasahīti aniccānupassanādīni aṭṭha, maggaphalāni aṭṭhāti soḷasahi. Ñāṇacariyāhīti ñāṇappavattīhi. Navahīti rūpārūpāvacarasamādhi tadupacāro cāti navahi. Vasibhāvatā paññāti lahutā, yathāsukhavattanaṃ issariyaṃ vaso, so assa atthīti vasī, vasino bhāvo vasibhāvo, vasibhāvo eva vasibhāvatā, yathā pāṭikulyameva pāṭikulyatā. Evaṃvidhā paññā vasibhāvatāya paññāti vā attho. Si-kāraṃ dīghaṃ katvā ca paṭhanti. Samannāgatattā ca paṭippassaddhiyā ca ñāṇacariyāhi ca samādhicariyāhi cāti ca-kāro sambandhitabbo.

Nirodhasamāpattiyā ñāṇanti anāgāmiarahantānaṃ nirodhasamāpattinimittaṃ ñāṇaṃ, yathā ajinamhi haññate dīpīti. Nirodhasamāpattīti ca nevasaññānāsaññāyatanassa abhāvamattaṃ, na koci dhammo, paññattimattaṃ abhāvamattattā nirodhoti ca. Samāpajjantena samāpajjīyati nāmāti samāpattīti ca vuccati.

35.Sampajānassāti sammā pakārehi jānātīti sampajāno. Tassa sampajānassa. Pavattapariyādāneti pavattanaṃ pavattaṃ, samudācāroti attho. Kilesapavattaṃ khandhapavattañca. Tassa pavattassa pariyādānaṃ parikkhayo appavatti pavattapariyādānaṃ. Tasmiṃ pavattapariyādāne. Parinibbāne ñāṇanti arahato kāmacchandādīnaṃ parinibbānaṃ appavattaṃ anupādisesaparinibbānañca paccavekkhantassa tasmiṃ kilesaparinibbāne khandhaparinibbāne ca pavattaṃ ñāṇaṃ.

36.Sabbadhammānanti sabbesaṃ tebhūmakadhammānaṃ. Sammā samucchedeti santatisamucchedavasena suṭṭhu nirodhe. Nirodhe ca anupaṭṭhānatāti nirodhe gate puna na upaṭṭhānatāya, puna anuppattiyanti attho. Sammāsamucchede ca nirodhe ca anupaṭṭhānatā cāti ca-kāro sambandhitabbo.

Samasīsaṭṭhe ñāṇanti nekkhammādīni sattatiṃsa samāni, taṇhādīni terasa sīsāni. Paccanīkadhammānaṃ samitattā samāni, yathāyogaṃ padhānattā ca koṭittā ca sīsāni. Ekasmiṃ iriyāpathe vā ekasmiṃ roge vā sabhāgasantativasena ekasmiṃ jīvitindriye vā nekkhammādīni samāni ca saddhādīni sīsāni ca assa santīti samasīsī, samasīsissa attho samasīsaṭṭho. Tasmiṃ samasīsaṭṭhe, samasīsibhāveti attho. Ekasmiṃ iriyāpathe roge vā sabhāgasantativasena jīvite vā vipassanaṃ ārabhitvā tasmiṃyeva iriyāpathe roge sabhāgajīvite vā cattāri maggaphalāni patvā, tasmiṃyeva parinibbāyantassa arahatoyeva samasīsibhāvo hotīti tasmiṃ samasīsibhāve ñāṇanti vuttaṃ hoti. Vuttañca puggalapaññattiyaṃ (pu. pa. 16), tassā ca aṭṭhakathāyaṃ (pu. pa. aṭṭha. 16) –

『『Katamo ca puggalo samasīsī? Yassa puggalassa apubbaṃ acarimaṃ āsavapariyādānañca hoti jīvitapariyādānañca. Ayaṃ vuccati puggalo samasīsī』』ti (pu. pa. 16).

『『Samasīsiniddese apubbaṃ acarimanti apure apacchā, santatipaccuppannavasena ekavāraṃyeva, ekakālaṃyevāti attho. Pariyādānanti parikkhayo. Ayanti ayaṃ puggalo samasīsī nāma vuccati. So panesa tividho hoti iriyāpathasamasīsī rogasamasīsī jīvitasamasīsīti. Tattha yo caṅkamantova vipassanaṃ ārabhitvā arahattaṃ patvā caṅkamantova parinibbāti, yo ṭhitakova vipassanaṃ ārabhitvā arahattaṃ patvā ṭhitakova parinibbāti, yo nisinnova vipassanaṃ ārabhitvā arahattaṃ patvā nisinnova parinibbāti, yo nipannova vipassanaṃ ārabhitvā arahattaṃ patvā nipannova parinibbāti, ayaṃ iriyāpathasamasīsī nāma. Yo pana ekaṃ rogaṃ patvā antorogeyeva vipassanaṃ ārabhitvā arahattaṃ patvā teneva rogena parinibbāti, ayaṃ rogasamasīsī nāma. Kataro jīvitasamasīsī? Terasa sīsāni. Tattha kilesasīsaṃ avijjaṃ arahattamaggo pariyādiyati, pavattasīsaṃ jīvitindriyaṃ cuticittaṃ pariyādiyati, avijjāpariyādāyakaṃ cittaṃ jīvitindriyaṃ pariyādātuṃ na sakkoti, jīvitindriyapariyādāyakaṃ cittaṃ avijjaṃ pariyādātuṃ na sakkoti. Avijjāpariyādāyakaṃ cittaṃ aññaṃ, jīvitindriyapariyādāyakaṃ cittaṃ aññaṃ. Yassa cetaṃ sīsadvayaṃ samaṃ pariyādānaṃ gacchati, so jīvitasamasīsī nāma. Kathamidaṃ samaṃ hotīti? Vārasamatāya. Yasmiñhi vāre maggavuṭṭhānaṃ hoti. Sotāpattimagge pañca paccavekkhaṇāni, sakadāgāmimagge pañca, anāgāmimagge pañca, arahattamagge cattārīti ekūnavīsatime paccavekkhaṇañāṇe patiṭṭhāya bhavaṅgaṃ otaritvā parinibbāyati. Imāya vārasamatāya eva ubhayasīsapariyādānampi samaṃ hoti nāma. Tenāyaṃ puggalo 『jīvitasamasīsī』ti vuccati. Ayameva ca idha adhippeto』』ti.

  1. Idāni yasmā sutamayasīlamayabhāvanāmayañāṇāni vaṭṭapādakāni sallekhā nāma na honti, lokuttarapādakāneva etāni ca aññāni ca ñāṇāni sallekhāti vuccanti, tasmā paccanīkasallekhanākārena pavattāni ñāṇāni dassetuṃ samasīsaṭṭhe ñāṇānantaraṃ sallekhaṭṭhe ñāṇaṃ uddiṭṭhaṃ. Tattha puthunānattatejapariyādāne paññāti lokuttarehi asammissaṭṭhena puthūnaṃ rāgādīnañca nānattānaṃ nānāsabhāvānaṃ kāmacchandādīnañca santāpanaṭṭhena 『『tejā』』ti laddhanāmānaṃ dussīlyādīnañca pariyādāne khepane paññā, nekkhammādimhi sattatiṃsabhede dhamme paññāti vuttaṃ hoti. Atha vā puthubhūtā nānattabhūtā ca tejā eva tesaṃ puthubhūtānaṃ nānattabhūtānaṃ dussīlyādīnaṃ pañcannaṃ tejānaṃ pariyādāne paññāti attho. Tejehiyeva puthūnaṃ nānattānañca saṅgahaṃ niddesavāre pakāsayissāma.

Sallekhaṭṭhe ñāṇanti paccanīkadhamme sallekhati samucchindatīti sallekho, tasmiṃ nekkhammādike sattatiṃsappabhede sallekhasabhāve ñāṇaṃ. 『『Pare vihiṃsakā bhavissanti, mayamettha avihiṃsakā bhavissāmāti sallekho karaṇīyo』』tiādinā (ma. ni. 1.83) nayena bhagavatā sallekhasuttante vutto catucattālīsabhedopi sallekho iminā saṅgahitoyevāti veditabbo.

  1. Idāni sallekhe ṭhitena kattabbaṃ sammappadhānavīriyaṃ dassetuṃ tadanantaraṃ vīriyārambhe ñāṇaṃ uddiṭṭhaṃ. Tattha asallīnattapahitattapaggahaṭṭheti kosajjavasena asallīno asaṅkucito attā assāti asallīnatto. Attāti cittaṃ. Yathāha –

『『Udakañhi nayanti nettikā, usukārā namayanti tejanaṃ;

Dāruṃ namayanti tacchakā, attānaṃ damayanti paṇḍitā』』ti. ādi (dha. pa. 80-82) –

Kāye ca jīvite ca anapekkhatāya pahito pesito vissaṭṭho attā etenāti pahitatto. Attāti attabhāvo. Yathāha – 『『yā pana bhikkhunī attānaṃ vadhitvā vadhitvā rodeyyā』』tiādi (pāci. 880) . Asallīnatto ca so pahitatto cāti asallīnattapahitatto. Sahajātadhamme paggaṇhāti upatthambhetīti paggaho, paggaho eva attho paggahaṭṭho, paggahasabhāvoti attho. Asallīnattapahitattassa paggahaṭṭho asallīnattapahitattapaggahaṭṭho. Tasmiṃ asallīnattapahitattapaggahaṭṭhe. 『『Tasmātiha, bhikkhave, tumhepi appaṭivānaṃ padaheyyātha. Kāmaṃ taco ca nhāru ca aṭṭhi ca avasissatu, upasussatu sarīre maṃsalohitaṃ. Yaṃ taṃ purisathāmena purisavīriyena purisaparakkamena pattabbaṃ, na taṃ apāpuṇitvā vīriyassa saṇṭhānaṃ bhavissatī』』ti (a. ni. 2.5) vuttattā asallīnattapahitattavacanena padhānasmiṃ appaṭivānitā anivattanatā vuttā. Paggahaṭṭhavacanena pana kosajjuddhaccavimuttaṃ samappavattaṃ vīriyaṃ vuttaṃ.

Vīriyārambhe ñāṇanti vīrabhāvo vīriyaṃ, vīrānaṃ vā kammaṃ, vidhinā vā nayena upāyena īrayitabbaṃ pavattayitabbanti vīriyaṃ. Tadetaṃ ussāhalakkhaṇaṃ, sahajātānaṃ dhammānaṃ upatthambhanarasaṃ, asaṃsīdanabhāvapaccupaṭṭhānaṃ, 『『saṃviggo yoniso padahatī』』ti (a. ni. 4.113) vacanato saṃvegapadaṭṭhānaṃ, vīriyārambhavatthupadaṭṭhānaṃ vā. Sammā āraddhaṃ sabbasampattīnaṃ mūlaṃ hotīti daṭṭhabbaṃ. Vīriyasaṅkhāto ārambho vīriyārambho. Iminā sesārambhe paṭikkhipati. Ayañhi ārambhasaddo kamme āpattiyaṃ kiriyāyaṃ vīriye hiṃsāyaṃ vikopaneti anekesu atthesu āgato.

『『Yaṃkiñci dukkhaṃ sambhoti, sabbaṃ ārambhapaccayā;

Ārambhānaṃ nirodhena, natthi dukkhassa sambhavo』』ti. (su. ni. 749) –

Ettha hi kammaṃ ārambhoti āgataṃ. 『『Ārambhati ca vippaṭisārī ca hotī』』ti (a. ni. 5.142; pu. pa. 191) ettha āpatti. 『『Mahāyaññā mahārambhā, na te honti mahapphalā』』ti (a. ni. 4.39; saṃ. ni. 1.120) ettha yūpussāpanādikiriyā. 『『Ārambhatha nikkamatha, yuñjatha buddhasāsane』』ti (saṃ. ni. 1.185) ettha vīriyaṃ. 『『Samaṇaṃ gotamaṃ uddissa pāṇaṃ ārambhantī』』ti (ma. ni. 2.51-52) ettha hiṃsā. 『『Bījagāmabhūtagāmasamārambhā paṭivirato hotī』』ti (dī. ni. 1.10; ma. ni. 1.293) ettha chedanabhañjanādikaṃ vikopanaṃ. Idha pana vīriyameva adhippetaṃ. Tena vuttaṃ 『『vīriyasaṅkhāto ārambho vīriyārambho』』ti. Vīriyañhi ārabhanakavasena ārambhoti vuccati. Tasmiṃ vīriyārambhe ñāṇaṃ. Asallīnattā pahitattātipi paṭhanti, asallīnabhāvena pahitabhāvenāti attho. Purimapāṭhoyeva sundaro. Keci pana 『『satidhammavicayavīriyapītisambojjhaṅgānaṃ samatā asallīnattatā, satisamādhipassaddhiupekkhāsambojjhaṅgānaṃ samatā pahitattatā, sattannaṃ sambojjhaṅgānaṃ samatā paggahaṭṭho』』ti vaṇṇayanti.

  1. Idāni sammāvāyāmasiddhaṃ maggaphalaṃ pattena lokahitatthaṃ dhammadesanā kātabbāti dassetuṃ tadanantaraṃ atthasandassane ñāṇaṃ uddiṭṭhaṃ. Tattha nānādhammappakāsanatāti sabbasaṅkhatāsaṅkhatavasena nānādhammānaṃ pakāsanatā dīpanatā desanatā. Pakāsanatāti ca pakāsanā eva. Atthasandassaneti nānāatthānaṃ paresaṃ sandassane. Dhammā ca atthā ca te eva.

  2. Idāni paresaṃ dhammiyā kathāya sandassentassa tassa ariyapuggalassa yathāsabhāvadhammadesanākāraṇaṃ dassanavisuddhiṃ dassetuṃ tadanantaraṃ dassanavisuddhiñāṇaṃ uddiṭṭhaṃ. Tattha sabbadhammānaṃ ekasaṅgahatā nānattekattapaṭivedheti sabbesaṃ saṅkhatāsaṅkhatadhammānaṃ ekasaṅgahatāya ca kāmacchandādīnaṃ nānattassa ca nekkhammādīnaṃ ekattassa ca paṭivedho, abhisamayoti attho. So pana maggapaññā phalapaññā ca. Maggapaññā saccābhisamayakkhaṇe saccābhisamayavasena paṭivijjhatīti paṭivedho, phalapaññā paṭividdhattā paṭivedho. Ekasaṅgahatāti ettha jātisaṅgaho, sañjātisaṅgaho, kiriyāsaṅgaho, gaṇanasaṅgahoti catubbidho saṅgaho. Tattha 『『sabbe khattiyā āgacchantu, sabbe brāhmaṇā, sabbe vessā, sabbe suddā āgacchantu』』, 『『yā, cāvuso visākha, sammāvācā, yo ca sammākammanto, yo ca sammāājīvo, ime dhammā sīlakkhandhe saṅgahitā』』ti (ma. ni. 1.462) ayaṃ jātisaṅgaho nāma. 『『Ekajātikā āgacchantū』』ti vuttaṭṭhāne viya hi idha sabbe jātiyā ekasaṅgahitā. 『『Sabbe kosalakā āgacchantu, sabbe māgadhikā, sabbe bhārukacchakā āgacchantu』』, 『『yo, cāvuso visākha, sammāvāyāmo, yā ca sammāsati, yo ca sammāsamādhi, ime dhammā samādhikkhandhe saṅgahitā』』ti (ma. ni. 1.462) ayaṃ sañjātisaṅgaho nāma. 『『Ekaṭṭhāne jātā saṃvaḍḍhā āgacchantū』』ti vuttaṭṭhāne viya hi idha sabbe jātiṭṭhānena nivutthokāsena ekasaṅgahitā. 『『Sabbe hatthārohā āgacchantu, sabbe assārohā āgacchantu, sabbe rathikā āgacchantu』』, 『『yā, cāvuso visākha, sammādiṭṭhi, yo ca sammāsaṅkappo, ime dhammā paññākkhandhe saṅgahitā』』ti (ma. ni. 1.462) ayaṃ kiriyāsaṅgaho nāma. Sabbeva hi te attano kiriyākaraṇena ekasaṅgahitā. 『『Cakkhāyatanaṃ katamaṃ khandhagaṇanaṃ gacchati, cakkhāyatanaṃ rūpakkhandhagaṇanaṃ gacchati. Hañci cakkhāyatanaṃ rūpakkhandhagaṇanaṃ gacchati, tena vata re vattabbe cakkhāyatanaṃ rūpakkhandhena saṅgahita』』nti (kathā. 471) ayaṃ gaṇanasaṅgaho nāma. Ayamidha adhippeto. Tathaṭṭhādīsu dvādasasu ākāresu visuṃ visuṃ ekena saṅgaho gaṇanaparicchedo etesanti ekasaṅgahā, ekasaṅgahānaṃ bhāvo ekasaṅgahatā.

Dassanavisuddhiñāṇanti maggaphalañāṇaṃ dassanaṃ. Dassanameva visuddhi dassanavisuddhi, dassanavisuddhi eva ñāṇaṃ dassanavisuddhiñāṇaṃ. Maggañāṇaṃ visujjhatīti dassanavisuddhi, phalañāṇaṃ visuddhattā dassanavisuddhi.

  1. Idāni dassanavisuddhisādhakāni vipassanāñāṇāni dvidhā dassetuṃ tadanantaraṃ khantiñāṇapariyogāhaṇañāṇāni uddiṭṭhāni. Tattha viditattā paññāti rūpakkhandhādīnaṃ aniccādito viditattā pavattā paññā. Khantiñāṇanti viditameva khamatīti khanti, khanti eva ñāṇaṃ khantiñāṇaṃ. Etena adhivāsanakhantiṃ paṭikkhipati. Etaṃ kalāpasammasanādivasena pavattaṃ taruṇavipassanāñāṇaṃ.

42.Phuṭṭhattā paññāti rūpakkhandhādīnaṃ aniccādivasena ñāṇaphassena phuṭṭhattā pavattā paññā. Pariyogāhaṇe ñāṇanti phuṭṭhameva pariyogāhati pavisatīti pariyogāhaṇaṃ ñāṇaṃ. Gā-kāraṃ rassaṃ katvāpi paṭhanti. Etaṃ bhaṅgānupassanādivasena pavattaṃ tikkhavipassanāñāṇaṃ. Keci pana 『『vipassanāñāṇameva saddhāvāhissa khantiñāṇaṃ, paññāvāhissa pariyogāhaṇañāṇa』』nti vadanti. Evaṃ sante etāni dve ñāṇāni ekassa na sambhavanti , tadasambhave ekassa sāvakassa sattasaṭṭhi sāvakasādhāraṇañāṇāni na sambhavanti, tasmā taṃ na yujjati.

  1. Idāni yasmā puthujjanā sekkhā ca vipassanūpage khandhādayo dhamme sakale eva sammasanti, na tesaṃ ekadesaṃ, tasmā tesaṃ padesavihāro na labbhati, arahatoyeva yathāruci padesavihāro labbhatīti dassanavisuddhisādhakāni ñāṇāni vatvā tadanantaraṃ arahato dassanavisuddhisiddhaṃ padesavihārañāṇaṃ uddiṭṭhaṃ. Tattha samodahane paññāti khandhādīnaṃ ekadesassa vedanādhammassa samodahanapaññā, sampiṇḍanapaññā rāsikaraṇapaññā. Samodhāne paññātipi pāṭho, soyeva attho.

Padesavihāre ñāṇanti khandhādīnaṃ padesena ekadesena avayavena vihāro padesavihāro, tasmiṃ padesavihāre ñāṇaṃ. Tattha padeso nāma khandhapadeso āyatanadhātusaccaindriyapaccayākārasatipaṭṭhānajhānanāmarūpadhammapadesoti nānāvidho. Evaṃ nānāvidho cesa vedanā eva. Kathaṃ? Pañcannaṃ khandhānaṃ vedanākkhandhavasena khandhekadeso, dvādasannaṃ āyatanānaṃ vedanāvasena dhammāyatanekadeso, aṭṭhārasannaṃ dhātūnaṃ vedanāvasena dhammadhātekadeso, catunnaṃ saccānaṃ vedanāvasena dukkhasaccekadeso, bāvīsatiyā indriyānaṃ pañcavedanindriyavasena indriyekadeso, dvādasannaṃ paṭiccasamuppādaṅgānaṃ phassapaccayā vedanāvasena paccayākārekadeso, catunnaṃ satipaṭṭhānānaṃ vedanānupassanāvasena satipaṭṭhānekadeso, catunnaṃ jhānānaṃ sukhaupekkhāvasena jhānekadeso, nāmarūpānaṃ vedanāvasena nāmarūpekadeso, kusalādīnaṃ sabbadhammānaṃ vedanāvasena dhammekadesoti evaṃ vedanā eva khandhādīnaṃ padeso, tassā vedanāya eva paccavekkhaṇavasena padesavihāro.

  1. Idāni yasmā samādhibhāvanāmayañāṇādīni bhāventā puthujjanā sekkhā ca te te bhāvetabbabhāvanādhamme adhipatī jeṭṭhake katvā tena tena pahātabbe tappaccanīke nānāsabhāve dhamme anekādīnave ādīnavato paccavekkhitvā tassa tassa bhāvanādhammassa vasena cittaṃ patiṭṭhapetvā te te paccanīkadhamme pajahanti. Pajahantā vipassanākāle sabbasaṅkhāre suññato disvā pacchā samucchedena pajahanti, tathā pajahantā ca ekābhisamayavasena saccāni paṭivijjhantā pajahanti. Yathāvutteheva ākārehi sabbepi ariyā yathāyogaṃ paṭipajjanti, tasmā padesavihārañāṇānantaraṃ saññāvivaṭṭañāṇādīni cha ñāṇāni yathākkamena uddiṭṭhāni. Tattha adhipatattā paññāti nekkhammādīnaṃ adhipatibhāvena nekkhammādīni adhikāni katvā tadadhikabhāvena pavattā paññāti attho. Saññāvivaṭṭe ñāṇanti saññāya vivaṭṭanaṃ parāvaṭṭanaṃ parammukhabhāvoti saññāvivaṭṭo, yāya saññāya te te bhāvanādhamme adhipatiṃ karoti, tāya saññāya hetubhūtāya, karaṇabhūtāya vā tato tato kāmacchandādito vivaṭṭane ñāṇanti vuttaṃ hoti. Etto vivaṭṭoti avuttepi yato vivaṭṭati, tato eva vivaṭṭoti gayhati yathā vivaṭṭanānupassanāya. Sā pana saññā sañjānanalakkhaṇā, tadevetanti puna sañjānanapaccayanimittakaraṇarasā dāruādīsu tacchakādayo viya, yathāgahitanimittavasena abhinivesakaraṇapaccupaṭṭhānā hatthidassakaandhā viya, ārammaṇe anogāḷhavuttitāya aciraṭṭhānapaccupaṭṭhānā vā vijju viya, yathāupaṭṭhitavisayapadaṭṭhānā tiṇapurisakesu migapotakānaṃ purisāti uppannasaññā viya.

45.Nānatte paññāti nānāsabhāve bhāvetabbato aññasabhāve kāmacchandādike ādīnavadassanena pavattā paññā. Nānatteti ca nimittatthe bhummavacanaṃ. Nānattappahānaṃ vā nānattaṃ, nānattappahānanimittaṃ nānattappahānahetu nekkhammādīsu paññāti adhippāyo. Cetovivaṭṭe ñāṇanti cetaso kāmacchandādito vivaṭṭanaṃ nekkhammādīsu ñāṇaṃ. Cetoti cettha cetanā adhippetā. Sā cetanābhāvalakkhaṇā, abhisandahanalakkhaṇā vā, āyūhanarasā, saṃvidahanapaccupaṭṭhānā sakiccaparakiccasādhakā jeṭṭhasissamahāvaḍḍhakiādayo viya. Accāyikakammānussaraṇādīsu ca panāyaṃ sampayuttānaṃ ussāhanabhāvena pākaṭā hoti.

46.Adhiṭṭhānepaññāti nekkhammādivasena cittassa patiṭṭhāpane paññā. Cittavivaṭṭe ñāṇanti kāmacchandādipahānavasena cittassa vivaṭṭane ñāṇaṃ . Cittañcettha vijānanalakkhaṇaṃ, pubbaṅgamarasaṃ, sandhānapaccupaṭṭhānaṃ, nāmarūpapadaṭṭhānaṃ.

47.Suññate paññāti attattaniyasuññatāya anattānattaniye pavattā anattānupassanā paññā. Ñāṇavivaṭṭe ñāṇanti ñāṇameva abhinivesato vivaṭṭatīti vivaṭṭo, taṃ ñāṇavivaṭṭabhūtaṃ ñāṇaṃ.

48.Vosagge paññāti ettha vosajjatīti vosaggo, kāmacchandādīnaṃ vosaggo nekkhammādimhi paññā. Vimokkhavivaṭṭe ñāṇanti kāmacchandādikehi vimuccatīti vimokkho, vimokkho eva vivaṭṭo vimokkhavivaṭṭo, so eva ñāṇaṃ.

49.Tathaṭṭhe paññāti ekekassa saccassa catubbidhe catubbidhe aviparītasabhāve kiccavasena asammohato pavattā paññā. Saccavivaṭṭe ñāṇanti catūsu saccesu dubhato vuṭṭhānavasena vivaṭṭatīti saccavivaṭṭo, so eva ñāṇaṃ. Ekameva ñāṇaṃ adhipatikatadhammavasena saññāvivaṭṭoti, pahātabbadhammavasena cetovivaṭṭoti, cittapatiṭṭhāpanavasena cittavivaṭṭoti, paccanīkapahānavasena vimokkhavivaṭṭoti evaṃ catudhā vuttaṃ. Anattānupassanāva suññatākāravasena 『『ñāṇavivaṭṭe ñāṇa』』nti vuttā. Maggañāṇameva heṭṭhā 『『magge ñāṇa』』nti ca, 『『ānantarikasamādhimhi ñāṇa』』nti ca dvidhā vuttaṃ, vivaṭṭanākāravasena 『『saccavivaṭṭe ñāṇa』』nti vuttaṃ.

  1. Idāni tassa saccavivaṭṭañāṇavasena pavattassa āsavānaṃ khaye ñāṇassa vasena pavattāni kamato cha abhiññāñāṇāni uddiṭṭhāni. Tatthāpi lokapākaṭānubhāvattā ativimhāpananti paṭhamaṃ iddhividhañāṇaṃ uddiṭṭhaṃ, cetopariyañāṇassa visayato dibbasotañāṇaṃ oḷārikavisayanti dutiyaṃ dibbasotañāṇaṃ uddiṭṭhaṃ, sukhumavisayattā tatiyaṃ cetopariyañāṇaṃ uddiṭṭhaṃ. Tīsu vijjāsu pubbenivāsacchādakātītatamavinodakattā paṭhamaṃ pubbenivāsānussatiñāṇaṃ uddiṭṭhaṃ, paccuppannānāgatatamavinodakattā dutiyaṃ dibbacakkhuñāṇaṃ uddiṭṭhaṃ, sabbatamasamucchedakattā tatiyaṃ āsavānaṃ khaye ñāṇaṃ uddiṭṭhaṃ. Tattha kāyampīti rūpakāyampi. Cittampīti pādakajjhānacittampi. Ekavavatthānatāti parikammacittena ekato ṭhapanatāya ca dissamānakāyena, adissamānakāyena vā gantukāmakāle yathāyogaṃ kāyassapi cittassapi missīkaraṇatāya cāti vuttaṃ hoti. Kāyoti cettha sarīraṃ. Sarīrañhi asucisañcayato kucchitānaṃ kesādīnañceva cakkhurogādīnaṃ rogasatānañca āyabhūtato kāyoti vuccati. Sukhasaññañca lahusaññañcāti ettha catutthajjhānasampayuttaṃ ekaṃyeva saññaṃ ākāranānattato dvidhā katvā samuccayattho ca-saddo payutto. Catutthajjhānasmiñhi upekkhā santattā sukhanti vuttā, taṃsampayuttā saññā sukhasaññā. Sāyeva nīvaraṇehi ceva vitakkādipaccanīkehi ca vimuttattā lahusaññā. Adhiṭṭhānavasenāti adhikaṃ katvā ṭhānavasena, pavisanavasenāti adhippāyo. Adhiṭṭhānavasena cāti ca-saddo sambandhitabbo. Ettāvatā sabbappakārassa iddhividhassa yathāyogaṃ kāraṇaṃ vuttaṃ.

Ijjhanaṭṭhe paññāti ijjhanasabhāve paññā. Iddhividhe ñāṇanti ijjhanaṭṭhena iddhi, nipphattiatthena paṭilābhaṭṭhena cāti vuttaṃ hoti. Yañhi nipphajjati paṭilabbhati ca, taṃ ijjhatīti vuccati. Yathāha – 『『kāmaṃ kāmayamānassa, tassa cetaṃ samijjhatī』』ti (su. ni. 772). Tathā 『『nekkhammaṃ ijjhatīti iddhi, paṭiharatīti pāṭihāriyaṃ, arahattamaggo ijjhatīti iddhi, paṭiharatīti pāṭihāriya』』nti (paṭi. ma. 3.32). Aparo nayo – ijjhanaṭṭhena iddhi, upāyasampadāyetaṃ adhivacanaṃ. Upāyasampadā hi ijjhati adhippetaphalappasavanato. Yathāha – 『『ayaṃ kho citto gahapati sīlavā kalyāṇadhammo, sace paṇidahissati, anāgatamaddhānaṃ rājā assaṃ cakkavattīti. Ijjhissati hi sīlavato cetopaṇidhi visuddhattā』』ti (saṃ. ni. 4.352). Aparo nayo – etāya sattā ijjhantīti iddhi, ijjhantīti iddhā vuddhā ukkaṃsagatā hontīti vuttaṃ hoti. Iddhi eva vidhaṃ iddhividhaṃ, iddhikoṭṭhāso iddhivikappoti attho. Taṃ iddhividhaṃ ñāṇanti vuttaṃ hoti.

51.Vitakkavipphāravasenāti dibbasotadhātuuppādanatthaṃ parikammakaraṇakāle saddanimittesu attano vitakkavipphāravasena vitakkavegavasena. Vitakkoti cettha vitakketīti vitakko, vitakkanaṃ vā vitakko, ūhananti vuttaṃ hoti. Svāyaṃ ārammaṇe cittassa abhiniropanalakkhaṇo, āhananapariyāhananaraso . Tathā hi tena yogāvacaro ārammaṇaṃ vitakkāhataṃ vitakkapariyāhataṃ karotīti vuccati. Ārammaṇe cittassa ānayanapaccupaṭṭhāno, tajjāsamannāhārena pana indriyena ca parikkhitte visaye anantarāyena uppajjanato āpāthagatavisayapadaṭṭhānoti vuccati. Nānattekattasaddanimittānanti nānāsabhāvānaṃ ekasabhāvānañca saddanimittānaṃ. Saddā eva cettha vitakkuppattikāraṇattā saṅkhāranimittattā ca nimittāni. Bherisaddādivasena ekagghanībhūtā, anekā vā saddā, nānādisāsu vā saddā, nānāsattānaṃ vā saddā nānattasaddā, ekadisāya saddā, ekasattassa vā saddā, bherisaddādivasena ekekasaddā vā ekattasaddā. Saddoti cettha sappatīti saddo, kathīyatīti attho. Pariyogāhaṇe paññāti pavisanapaññā, pajānanapaññāti attho. Sotadhātuvisuddhiñāṇanti savanaṭṭhena ca nijjīvaṭṭhena ca sotadhātu, sotadhātukiccakaraṇavasena ca sotadhātu viyātipi sotadhātu, parisuddhattā nirupakkilesattā visuddhi, sotadhātu eva visuddhi sotadhātuvisuddhi, sotadhātuvisuddhi eva ñāṇaṃ sotadhātuvisuddhiñāṇaṃ.

52.Tiṇṇannaṃ cittānanti somanassasahagatadomanassasahagataupekkhāsahagatavasena tiṇṇannaṃ cittānaṃ. Vipphārattāti vipphārabhāvena vegenāti attho. Hetuatthe nissakkavacanaṃ, cetopariyañāṇuppādanatthaṃ parikammakaraṇakāle paresaṃ tiṇṇannaṃ cittānaṃ vipphārahetunā. Indriyānaṃ pasādavasenāti cakkhādīnaṃ channaṃ indriyānaṃ pasādavasena, indriyānaṃ patiṭṭhitokāsā cettha phalūpacārena indriyānanti vuttā yathā 『『vippasannāni kho te, āvuso, indriyāni parisuddho chavivaṇṇo pariyodāto』』ti (mahāva. 60). Indriyapatiṭṭhitokāsesupi hadayavatthu eva idhādhippetaṃ. Pasādavasenāti ca anāvilabhāvavasena. 『『Pasādappasādavasenā』』ti vattabbe appasādasaddassa lopo katoti veditabbaṃ. Atha vā idamappasannanti gahaṇassa pasādamapekkhitvā eva sambhavato 『『pasādavasenā』』ti vacaneneva appasādopi vuttova hotīti veditabbaṃ. Nānattekattaviññāṇacariyā pariyogāhaṇe paññāti yathāsambhavaṃ nānāsabhāvaekasabhāvaekūnanavutiviññāṇapavattivijānanapaññā. Ettha asamāhitassa viññāṇacariyā nānattā, samāhitassa viññāṇacariyā ekattā. Sarāgādicittaṃ vā nānattaṃ, vītarāgādicittaṃ ekattaṃ. Cetopariyañāṇanti ettha pariyātīti pariyaṃ, paricchindatīti attho. Cetaso pariyaṃ cetopariyaṃ, cetopariyañca taṃ ñāṇañcāti cetopariyañāṇaṃ. Vipphāratātipi pāṭho, vipphāratāyāti attho.

53.Paccayappavattānaṃ dhammānanti paṭiccasamuppādavasena paccayato pavattānaṃ paccayuppannadhammānaṃ. Nānattekattakammavipphāravasenāti ettha akusalaṃ kammaṃ nānattaṃ, kusalaṃ kammaṃ ekattaṃ. Kāmāvacaraṃ vā kammaṃ nānattaṃ, rūpāvacarārūpāvacaraṃ kammaṃ ekattaṃ. Nānattekattakammavipphāravasena paccayapavattānaṃ dhammānaṃ pariyogāhaṇe paññāti sambandho. Pubbenivāsānussatiñāṇanti pubbe atītajātīsu nivutthakhandhā pubbenivāso. Nivutthāti ajjhāvutthā anubhūtā attano santāne uppajjitvā niruddhā. Pubbe atītajātīsu nivutthadhammā vā pubbenivāso. Nivutthāti gocaranivāsena nivutthā attano viññāṇena viññātā paricchinnā, paraviññāṇena viññātāpi vā. Chinnavaṭumakānussaraṇādīsu te buddhānaṃyeva labbhanti . Pubbenivāsānussatīti yāya satiyā pubbenivāsaṃ anussarati, sā pubbenivāsānussati, ñāṇanti tāya satiyā sampayuttaṃ ñāṇaṃ.

54.Obhāsavasenāti dibbena cakkhunā rūpadassanatthaṃ pasāritassa tejokasiṇaodātakasiṇaālokakasiṇānaṃ aññatarassa catutthajjhānārammaṇassa kasiṇobhāsassa vasena. Nānattekattarūpanimittānanti nānāsattānaṃ rūpāni, nānattakāyaṃ upapannānaṃ vā sattānaṃ rūpāni, nānādisāsu vā rūpāni, asammissāni vā rūpāni nānattarūpāni, ekasattassa rūpāni, ekattakāyaṃ upapannassa vā rūpāni, ekadisāya vā rūpāni, nānādisādīnaṃ sammissībhūtāni vā rūpāni ekattarūpāni. Rūpanti cettha vaṇṇāyatanameva. Tañhi rūpayatīti rūpaṃ, vaṇṇavikāraṃ āpajjamānaṃ hadayaṅgatabhāvaṃ pakāsetīti attho. Rūpameva rūpanimittaṃ. Tesaṃ nānattekattarūpanimittānaṃ. Dassanaṭṭhe paññāti dassanasabhāve paññā.

Dibbacakkhuñāṇanti dibbasadisattā dibbaṃ. Devānañhi sucaritakammanibbattaṃ pittasemharuhirādīhi apalibuddhaṃ upakkilesavimuttatāya dūrepi ārammaṇasampaṭicchanasamatthaṃ dibbaṃ pasādacakkhu hoti. Idañcāpi vīriyabhāvanābalanibbattaṃ ñāṇacakkhu tādisamevāti dibbasadisattā dibbaṃ, dibbavihāravasena paṭiladdhattā attanā dibbavihārasannissitattāpi dibbaṃ, ālokapariggahena mahājutikattāpi dibbaṃ, tirokuṭṭādigatarūpadassanena mahāgatikattāpi dibbaṃ. Taṃ sabbaṃ saddasatthānusārena veditabbaṃ. Dassanaṭṭhena cakkhu, cakkhukiccakaraṇena cakkhumivātipi cakkhu, dibbañca taṃ cakkhu cāti dibbacakkhu, dibbacakkhu ca taṃ ñāṇañcāti dibbacakkhuñāṇaṃ.

55.Catusaṭṭhiyā ākārehīti aṭṭhasu maggaphalesu ekekasmiṃ aṭṭhannaṃ aṭṭhannaṃ indriyānaṃ vasena catusaṭṭhiyā ākārehi. Tiṇṇannaṃ indriyānanti anaññātaññassāmītindriyaṃ aññindriyaṃ aññātāvindriyanti, imesaṃ tiṇṇannaṃ indriyānaṃ. Vasibhāvatā paññāti vasibhāvatāya pavattā paññā, arahattaphale aṭṭhannaṃ indriyānaṃ vasena aṭṭhahi ākārehi aññātāvindriyasseva vasibhāvatāya arahattamaggakkhaṇe abhāvepi kāraṇasiddhivasena tadatthasādhanatāya vuttanti veditabbaṃ. Āsavānaṃ khaye ñāṇanti attanā vajjhānaṃ āsavānaṃ khayakaraṃ arahattamaggañāṇaṃ.

56-59. Idāni āsavānaṃ khayañāṇasaṅkhātaarahattamaggañāṇasambandhe catunnampi maggañāṇānaṃ ekekassa maggañāṇassa ekābhisamayataṃ dassetuṃ 『『pariññaṭṭhe paññā』』tiādīni cattāri ñāṇāni uddiṭṭhāni. Tatthāpi oḷārikattā sabbasattasādhāraṇattā ca suviññeyyanti dukkhasaccaṃ paṭhamaṃ vuttaṃ, tasseva hetudassanatthaṃ tadanantaraṃ samudayasaccaṃ, hetunirodhā phalanirodhoti ñāpanatthaṃ tadanantaraṃ nirodhasaccaṃ, tadadhigamūpāyadassanatthaṃ ante maggasaccaṃ. Bhavasukhassādagadhitānaṃ vā sattānaṃ saṃvegajananatthaṃ paṭhamaṃ dukkhamāha, taṃ neva akataṃ āgacchati, na issaranimmānādito hoti, ito pana hotīti ñāpanatthaṃ tadanantaraṃ samudayasaccaṃ, tato sahetukena dukkhena abhibhūtattā saṃviggamānasānaṃ dukkhanissaraṇagavesīnaṃ nissaraṇadassanena assāsajananatthaṃ nirodhaṃ, tato nirodhādhigamatthaṃ nirodhasampāpakaṃ magganti. Idāni tabbisayāni ñāṇāni teneva kamena uddiṭṭhāni. Tattha pariññaṭṭheti dukkhassa pīḷanaṭṭhādike catubbidhe parijānitabbasabhāve. Pahānaṭṭheti samudayassa āyūhanaṭṭhādike catubbidhe pahātabbasabhāve. Sacchikiriyaṭṭheti nirodhassa nissaraṇaṭṭhādike catubbidhe sacchikātabbasabhāve. Bhāvanaṭṭheti maggassa niyyānaṭṭhādike catubbidhe bhāvetabbasabhāve.

60-63. Idāni bhāvitamaggassa paccavekkhaṇavasena vā abhāvitamaggassa anussavavasena vā visuṃ visuṃ saccañāṇāni dassetuṃ dukkhe ñāṇādīni cattāri ñāṇāni uddiṭṭhāni. Tattha dukkheti ettha du-iti ayaṃ saddo kucchite dissati. Kucchitañhi puttaṃ duputtoti vadanti. Khaṃ-saddo pana tucche. Tucchañhi ākāsaṃ 『kha』nti vuccati. Idañca paṭhamasaccaṃ kucchitaṃ anekupaddavādhiṭṭhānato, tucchaṃ bālajanaparikappitadhuvasubhasukhattabhāvavirahitato. Tasmā kucchitattā tucchattā ca 『『dukkha』』nti vuccati.

Dukkhasamudayeti ettha saṃ-iti ayaṃ saddo 『『samāgamo sameta』』ntiādīsu (vibha. 199; dī. ni. 2.396) viya saṃyogaṃ dīpeti. U-iti ayaṃ saddo 『『uppannaṃ udita』』ntiādīsu (pārā. 172; cūḷani. khaggavisāṇasuttaniddesa 141) viya uppattiṃ. Aya-saddo pana kāraṇaṃ dīpeti. Idañcāpi dutiyasaccaṃ avasesapaccayasamāyoge sati dukkhassa uppattikāraṇaṃ. Iti dukkhassa saṃyoge uppattikāraṇattā 『『dukkhasamudaya』』nti vuccati.

Dukkhanirodheti ettha ni-saddo abhāvaṃ, rodha-saddo ca cārakaṃ dīpeti. Tasmā abhāvo ettha saṃsāracārakasaṅkhātassa dukkharodhassa sabbagatisuññattā, samadhigate vā tasmiṃ saṃsāracārakassa dukkharodhassa abhāvo hoti tappaṭipakkhattātipi 『『dukkhanirodha』』nti vuccati. Dukkhassa vā anuppattinirodhapaccayattā dukkhanirodhanti vuccati.

Dukkhanirodhagāminiyāpaṭipadāyāti ettha yasmā ayaṃ etaṃ dukkhanirodhaṃ gacchati ārammaṇakaraṇavasena tadabhimukhībhūtattā, paṭipadā ca hoti dukkhanirodhappattiyā, tasmā dukkhanirodhagāminipaṭipadāti vuccati. Cattāri maggañāṇāneva heṭṭhā vuṭṭhānākāradīpanavasena 『『magge ñāṇa』』nti vuttāni, anantaraphaladāyakattassa kāraṇaparidīpanavasena 『『ānantarikasamādhimhi ñāṇa』』nti vuttāni, vivaṭṭanākāradīpanavasena 『『saccavivaṭṭe ñāṇa』』nti vuttāni, maggapaṭipāṭikkameneva arahattamaggañāṇuppattiṃ, tassa ca ñāṇassa abhiññābhāvaṃ dīpetuṃ arahattamaggañāṇameva 『『āsavānaṃ khaye ñāṇa』』nti vuttaṃ. Puna catunnampi maggañāṇānaṃ ekābhisamayataṃ dīpetuṃ 『『pariññaṭṭhe paññā dukkhe ñāṇa』』ntiādīni cattāri ñāṇāni vuttāni. Puna ekekasmiṃ sacce visuṃ visuṃ uppattidīpanavasena 『『dukkhe ñāṇa』』ntiādīni cattāri ñāṇāni uddiṭṭhānīti evaṃ pubbāparaviseso veditabboti.

64-67. Idāni sabbesaṃ ariyapuggalānaṃ ariyamaggānubhāveneva paṭisambhidāñāṇāni siddhānīti dassetuṃ atthapaṭisambhide ñāṇantiādīni puna cattāri paṭisambhidāñāṇāni uddiṭṭhāni. Imāni hi paṭisambhidāpabhedābhāvepi sabbaariyapuggalasādhāraṇāni suddhikapaṭisambhidāñāṇāni, heṭṭhā uddiṭṭhāni pana pabhinnapaṭisambhidānaṃ pabhedappattāni paṭisambhidāñāṇānīti veditabbānīti ayametesaṃ ubhayatthavacane viseso. Yasmā vā anantaraṃ uddiṭṭhaṃ dukkhārammaṇaṃ nirodhārammaṇañca ñāṇaṃ atthapaṭisambhidā hoti, samudayārammaṇaṃ maggārammaṇañca ñāṇaṃ dhammapaṭisambhidā, tadabhilāpe ñāṇaṃ niruttipaṭisambhidā, tesu ñāṇesu ñāṇaṃ paṭibhānapaṭisambhidā, tasmā tampi atthavisesaṃ dassetuṃ suddhikapaṭisambhidāñāṇāni uddiṭṭhānīti veditabbāni. Tasmāyeva ca heṭṭhā nānattasaddena visesetvā vuttāni. Idha tathā avisesetvā vuttānīti.

  1. Evaṃ paṭipāṭiyā sattasaṭṭhi sāvakasādhāraṇañāṇāni uddisitvā idāni sāvakehi asādhāraṇāni tathāgatānaṃyeva āveṇikāni ñāṇāni dassetuṃ indriyaparopariyattañāṇādīni cha asādhāraṇañāṇāni uddiṭṭhāni. Tatthapi yasmā tathāgatā sattānaṃ dhammadesanāya bhājanābhājanattaṃ olokentā buddhacakkhunā olokenti. Buddhacakkhu nāma indriyaparopariyattāsayānusayañāṇadvayameva. Yathāha –

『『Addasā kho bhagavā buddhacakkhunā lokaṃ volokento satte apparajakkhe mahārajakkhe tikkhindriye mudindriye』』tiādi (mahāva. 9; ma. ni. 1.283; 2.339).

Sattasantāne ca olokentā paṭhamaṃ indriyaparipākāparipākaṃ olokenti, indriyaparipākañca ñatvā āsayādīnaṃ anurūpena dhammadesanatthaṃ tato āsayānusayacaritāni olokenti, tasmāpi paṭhamaṃ indriyaparopariyattañāṇaṃ uddiṭṭhaṃ, tadanantaraṃ āsayānusayañāṇaṃ. Dhammaṃ desentā ca yasmā pāṭihāriyena vinetabbānaṃ pāṭihāriyaṃ karonti, tasmā āsayānusayañāṇānantaraṃ yamakapāṭihāriye ñāṇaṃ uddiṭṭhaṃ. Imesaṃ tiṇṇaṃ ñāṇānaṃ hetuparidīpanatthaṃ tadanantaraṃ mahākaruṇāñāṇaṃ uddiṭṭhaṃ. Mahākaruṇāñāṇassa parisuddhabhāvaparidīpanatthaṃ tadanantaraṃ sabbaññutaññāṇaṃ uddiṭṭhaṃ. Sabbaññussāpi sabbadhammānaṃ āvajjanapaṭibaddhabhāvaparidīpanatthaṃ sabbaññutaññāṇassa anāvariyabhāvaparidīpanatthañca tadanantaraṃ anāvaraṇañāṇaṃ uddiṭṭhanti veditabbaṃ.

Indriyaparopariyattañāṇanti ettha upari 『『sattāna』』nti padaṃ idheva āharitvā 『『sattānaṃ indriyaparopariyattañāṇa』』nti yojetabbaṃ. Parāni ca aparāni ca parāparānīti vattabbe sandhivasena ro-kāraṃ katvā paroparānīti vuccati. Paroparānaṃ bhāvo paropariyaṃ, paropariyameva paropariyattaṃ, veneyyasattānaṃ saddhādīnaṃ pañcannaṃ indriyānaṃ paropariyattaṃ indriyaparopariyattaṃ, indriyaparopariyattassa ñāṇaṃ indriyaparopariyattañāṇaṃ, indriyānaṃ uttamānuttamabhāvañāṇanti attho. 『『Indriyavarovariyattañāṇa』』ntipi pāṭho. Varāni ca avariyāni ca varovariyāni, varovariyānaṃ bhāvo varovariyattanti yojetabbaṃ. Avariyānīti ca na uttamānīti attho. Atha vā parāni ca oparāni ca paroparāni, tesaṃ bhāvo paropariyattanti yojetabbaṃ. Oparānīti ca orānīti vuttaṃ hoti, lāmakānīti attho, 『『paroparā yassa samecca dhammā』』tiādīsu (su. ni. 479) viya. 『『Indriyaparopariyatte ñāṇa』』nti bhummavacanenāpi pāṭho.

69.Sattānaṃ āsayānusaye ñāṇanti ettha rūpādīsu khandhesu chandarāgena sattā visattāti sattā. Vuttañhetaṃ bhagavatā –

『『Rūpe kho, rādha, yo chando yo rāgo yā nandī yā taṇhā, tatra satto tatra visatto, tasmā 『satto』ti vuccati. Vedanāya saññāya saṅkhāresu viññāṇe yo chando yo rāgo yā nandī yā taṇhā, tatra satto tatra visatto, tasmā 『satto』ti vuccatī』』ti (saṃ. ni. 3.161).

Akkharacintakā pana atthaṃ avicāretvā 『『nāmamattameta』』nti icchanti. Yepi atthaṃ vicārenti, te satvayogena sattāti icchanti, tesaṃ sattānaṃ. Āsayanti nissayanti etaṃ iti āsayo, micchādiṭṭhiyā, sammādiṭṭhiyā vā kāmādīhi, nekkhammādīhi vā paribhāvitassa santānassetaṃ adhivacanaṃ. Sattasantāne anusenti anupavattantīti anusayā, thāmagatānaṃ kāmarāgādīnaṃ etaṃ adhivacanaṃ. Āsayo ca anusayo ca āsayānusayo. Jātiggahaṇena ca dvandasamāsavasena ca ekavacanaṃ veditabbaṃ. Yasmā caritādhimuttiyo āsayānusayasaṅgahitā, tasmā uddese caritādhimuttīsu ñāṇāni āsayānusayañāṇeneva saṅgahetvā 『『āsayānusaye ñāṇa』』nti vuttaṃ. Yeneva hi adhippāyena uddeso kato, teneva adhippāyena niddeso katoti.

70.Yamakapāṭihīre ñāṇanti ettha aggikkhandhaudakadhārādīnaṃ apubbaṃ acarimaṃ sakiṃyeva pavattito yamakaṃ, assaddhiyādīnaṃ paṭipakkhadhammānaṃ haraṇato pāṭihīraṃ, yamakañca taṃ pāṭihīrañcāti yamakapāṭihīraṃ.

71.Mahākaruṇāsamāpattiyā ñāṇanti ettha paradukkhe sati sādhūnaṃ hadayakampanaṃ karotīti karuṇā, kināti vā paradukkhaṃ hiṃsati vināsetīti karuṇā, kirīyati vā dukkhitesu pharaṇavasena pasārīyatīti karuṇā, pharaṇakammavasena kammaguṇavasena ca mahatī karuṇā mahākaruṇā, samāpajjanti etaṃ mahākāruṇikāti samāpatti, mahākaruṇā ca sā samāpatti cāti mahākaruṇāsamāpatti. Tassaṃ mahākaruṇāsamāpattiyaṃ, taṃsampayuttaṃ ñāṇaṃ.

72-73.Sabbaññutaññāṇaṃ anāvaraṇañāṇanti ettha pañcaneyyapathappabhedaṃ sabbaṃ aññāsīti sabbaññū, sabbaññussa bhāvo sabbaññutā, sā eva ñāṇaṃ 『『sabbaññutāñāṇa』』nti vattabbe 『『sabbaññutaññāṇa』』nti vuttaṃ. Saṅkhatāsaṅkhatādibhedā sabbadhammā hi saṅkhāro vikāro lakkhaṇaṃ nibbānaṃ paññattīti pañceva neyyapathā honti. Sabbaññūti ca kamasabbaññū, sakiṃsabbaññū, satatasabbaññū, sattisabbaññū, ñātasabbaññūti pañcavidhā sabbaññuno siyuṃ. Kamena sabbajānanakālāsambhavato kamasabbaññutā na hoti, sakiṃ sabbārammaṇagahaṇābhāvato sakiṃsabbaññutā na hoti, cakkhuviññāṇādīnaṃ yathārammaṇacittasambhavato bhavaṅgacittavirodhato yuttiabhāvato ca satatasabbaññutā na hoti, parisesato sabbajānanasamatthattā sattisabbaññutā vā siyā, viditasabbadhammattā ñātasabbaññutā vā siyā. Sattisabbaññuno sabbajānanattaṃ natthīti tampi na yujjati.

『『Na tassa addiṭṭhamidhatthi kiñci, atho aviññātamajānitabbaṃ;

Sabbaṃ abhiññāsi yadatthi neyyaṃ, tathāgato tena samantacakkhū』』ti. (mahāni. 156; cūḷani. mogharājamāṇavapucchāniddesa 85; paṭi. ma. 1.208) –

Vuttattā ñātasabbaññuttameva yujjati. Evañhi sati kiccato asammohato kāraṇasiddhito āvajjanapaṭibaddhato sabbaññuttameva hotīti. Āvajjanapaṭibaddhattā eva hi natthi etassa āvaraṇanti anāvaraṇaṃ, tadeva anāvaraṇañāṇanti vuccatīti.

Imāni tesattati ñāṇānīti sāvakehi sādhāraṇāsādhāraṇavasena uddiṭṭhāni imāni tesattati ñāṇāni. Imesaṃ tesattatiyā ñāṇānanti ādito paṭṭhāya vuttānaṃ imesaṃ tesattatiñāṇānaṃ. Ubbāhanatthe cetaṃ sāmivacanaṃ. Tesattatīnantipi pāṭho. 『『Tesattatiyā』』ti vattabbe ekasmiṃ bahuvacanaṃ veditabbaṃ. Sattasaṭṭhi ñāṇānītiādito paṭṭhāya sattasaṭṭhi ñāṇāni. Sāvakasādhāraṇānīti savanante ariyāya jātiyā jātattā sāvakā, samānaṃ dhāraṇametesanti sādhāraṇāni, tathāgatānaṃ sāvakehi sādhāraṇāni sāvakasādhāraṇāni. Cha ñāṇānīti ante uddiṭṭhāni cha ñāṇāni. Asādhāraṇāni sāvakehīti sāvakehi asādhāraṇāni tathāgatānaṃyeva ñāṇānīti.

Saddhammappakāsiniyā paṭisambhidāmagga-aṭṭhakathāya

Ñāṇakathāmātikuddesavāravaṇṇanā niṭṭhitā.

  1. Sutamayañāṇaniddesavaṇṇanā

Vissajjanuddesavaṇṇanā

  1. Idāni yathānikkhittena uddesena saṅgahite dhamme pabhedato dassetuṃ kathaṃ sotāvadhāne paññā sutamaye ñāṇantiādi niddesavāro āraddho. Tattha yaṃ vuttaṃ, 『『sotāvadhāne paññā sutamaye ñāṇa』』nti , taṃ kathaṃ hotīti? Ayaṃ kathetukamyatāpucchā. Pañcavidhā hi pucchā – adiṭṭhajotanāpucchā, diṭṭhasaṃsandanāpucchā, vimaticchedanāpucchā, anumatipucchā, kathetukamyatāpucchāti. Tāsaṃ idaṃ nānattaṃ –

Katamā adiṭṭhajotanāpucchā? (Mahāni. 150; cūḷani. puṇṇakamāṇavapucchāniddesa 12) pakatiyā lakkhaṇaṃ aññātaṃ hoti adiṭṭhaṃ atulitaṃ atīritaṃ avibhūtaṃ avibhāvitaṃ, tassa ñāṇāya dassanāya tulanāya tīraṇāya vibhūtāya vibhāvanatthāya pañhaṃ pucchati, ayaṃ adiṭṭhajotanāpucchā.

Katamā diṭṭhasaṃsandanāpucchā? (Mahāni. 150; cūḷani. puṇṇakamāṇavapucchāniddesa 12) pakatiyā lakkhaṇaṃ ñātaṃ hoti diṭṭhaṃ tulitaṃ tīritaṃ vibhūtaṃ vibhāvitaṃ, so aññehi paṇḍitehi saddhiṃ saṃsandanatthāya pañhaṃ pucchati, ayaṃ diṭṭhasaṃsandanāpucchā.

Katamā vimaticchedanāpucchā? (Mahāni. 150; cūḷani. puṇṇakamāṇavapucchāniddesa 12) pakatiyā saṃsayapakkhando hoti vimatipakkhando dveḷhakajāto 『『evaṃ nu kho, nanu kho, kiṃ nu kho, kathaṃ nu kho』』ti? So vimaticchedanatthāya pañhaṃ pucchati, ayaṃ vimaticchedanāpucchā.

Katamā anumatipucchā? Bhagavā bhikkhūnaṃ anumatiyā pañhaṃ pucchati – 『『taṃ kiṃ maññatha, bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vā』』ti? 『『Aniccaṃ, bhante』』. 『『Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vā』』ti? 『『Dukkhaṃ, bhante』』. 『『Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ 『etaṃ mama, esohamasmi, eso me attā』』ti? 『『No hetaṃ, bhante』』ti (mahāva. 21), ayaṃ anumatipucchā.

Katamā kathetukamyatāpucchā? Bhagavā bhikkhūnaṃ kathetukamyatāya pañhaṃ pucchati – 『『cattārome , bhikkhave, satipaṭṭhānā. Katame cattāro』』ti (saṃ. ni. 5.390)? Ayaṃ kathetukamyatāpucchāti. Tāsu ayaṃ therassa kathetukamyatāpucchāti veditabbā.

Idāni samātikuddesāya kathetukamyatāpucchāya 『『ime dhammā abhiññeyyāti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇa』』ntiādayo soḷasa vissajjanuddesā. Tattha ime dhammā abhiññeyyāti 『『desayantassā』』ti pāṭhaseso. Ime dhammā abhijānitabbāti satthuno, aññatarassa vā garuṭṭhāniyassa sabrahmacārissa dhammaṃ desayantassa pubbe vuttanayena sotāvadhānaṃ sutaṃ sotāvadhānaṃ nāma. Taṃpajānanā paññā tassa sutassa pajānanā pariyāyaparicchindakapaññā sutamaye ñāṇaṃ nāmāti attho. Tassa pajānanā taṃpajānanāti sāmivacanasamāso. Taṃ pajānanāti vibhattivipallāsavasena upayogavacanaṃ vā. Abhiññeyyāti ca sabhāvalakkhaṇāvabodhavasena sobhanenākārena jānitabbā. Pariññeyyāti sāmaññalakkhaṇāvabodhavasena kiccasamāpanavasena ca byāpitvā jānitabbā. Bhāvetabbāti vaḍḍhetabbā. Sacchikātabbāti paccakkhaṃ kātabbā. Duvidhā hi sacchikiriyā paṭilābhasacchikiriyā ārammaṇasacchikiriyā ca. Paccanīkasamudācāravasena parihāniyasaṅkhātaṃ hānaṃ bhajantīti hānabhāgiyā. Tadanudhammatāya satiyā saṇṭhānavasena ṭhānasaṅkhātaṃ ṭhitiṃ bhajantīti ṭhitibhāgiyā. Uparivisesādhigamavasena visesaṃ bhajantīti visesabhāgiyā. Anibbiddhapubbaṃ appadālitapubbaṃ lobhakkhandhaṃ dosakkhandhaṃ mohakkhandhaṃ nibbijjhati padāletīti ariyamaggo nibbedho nāma, nibbidāsahagatānaṃ saññāmanasikārānaṃ samudācāravasena taṃ nibbedhaṃ bhajantīti nibbedhabhāgiyā.

Sabbe saṅkhārāti sabbe sappaccayā dhammā. Te hi saṅkhatasaṅkhārā nāma. Paccayehi saṅgamma karīyantīti saṅkhārā, te eva paccayehi saṅgamma katattā saṅkhatāti visesetvā vuttā. Kammanibbattā tebhūmakarūpārūpadhammā abhisaṅkhatasaṅkhārāti aṭṭhakathāsu (visuddhi. 2.587; vibha. aṭṭha. 226 saṅkhārapadaniddesa) vuttā. Tepi 『『aniccā va saṅkhārā』』tiādīsu (saṃ. ni. 1.186; 2.143; dī. ni. 2.221, 272) saṅkhatasaṅkhāresu saṅgahaṃ gacchanti. 『『Avijjāgato ayaṃ, bhikkhave, purisapuggalo puññañceva saṅkhāraṃ abhisaṅkharotī』』tiādīsu (saṃ. ni. 2.51) avijjāpaccayā saṅkhārāva āgatā tebhūmikakusalākusalacetanā abhisaṅkharaṇakasaṅkhārā nāma. 『『Yāvatikā abhisaṅkhārassa gati, tāvatikaṃ gantvā akkhāhataṃ maññe aṭṭhāsī』』tiādīsu āgataṃ kāyikaṃ cetasikaṃ vīriyaṃ payogābhisaṅkhāro nāma. 『『Saññāvedayitanirodhaṃ samāpannassa kho, āvuso visākha, bhikkhuno paṭhamaṃ nirujjhati vacīsaṅkhāro, tato kāyasaṅkhāro, tato cittasaṅkhāro』』tiādīsu (ma. ni. 1.464) āgatā vitakkavicārā. Vācaṃ saṅkharontīti vacīsaṅkhārā. Assāsapassāsā kāyena saṅkharīyantīti kāyasaṅkhārā. Saññā ca vedanā ca cittena saṅkharīyantīti cittasaṅkhārā. Idha pana saṅkhatasaṅkhārā adhippetā.

Aniccāti hutvā abhāvaṭṭhena. Dukkhāti pīḷanaṭṭhena. Sabbe dhammāti nibbānampi antokatvā vuttā. Anattāti avasavattanaṭṭhena. Idaṃ dukkhaṃ ariyasaccantiādīsu 『『dukkhasamudayo dukkhanirodho』』ti vattabbe 『『dukkhasamudayaṃ dukkhanirodha』』nti liṅgavipallāso kato. Yasmā pana buddhādayo ariyā paṭivijjhanti, tasmā ariyasaccānīti vuccanti. Yathāha 『『cattārimāni, bhikkhave, ariyasaccāni…pe… imāni kho, bhikkhave, cattāri ariyasaccāni. Ariyā imāni paṭivijjhanti, tasmā ariyasaccānīti vuccantī』』ti. Ariyassa saccānītipi ariyasaccāni. Yathāha 『『sadevake loke…pe… sadevamanussāya tathāgato ariyo, tasmā ariyasaccānīti vuccantī』』ti (saṃ. ni. 5.1098). Etesaṃ abhisambuddhattā ariyabhāvasiddhitopi ariyasaccāni. Yathāha 『『imesaṃ kho, bhikkhave, catunnaṃ ariyasaccānaṃ yathābhūtaṃ abhisambuddhattā tathāgato arahaṃ sammāsambuddho ariyoti vuccatī』』ti (saṃ. ni. 5.1093). Ariyāni saccānītipi ariyasaccāni. Ariyānīti avitathāni, avisaṃvādakānīti attho. Yathāha 『『imāni kho, bhikkhave, cattāri ariyasaccāni tathāni avitathāni anaññathāni, tasmā ariyasaccānīti vuccantī』』ti (saṃ. ni. 5.1097). Saccānīti ko saccaṭṭhoti ce? Yo paññācakkhunā upaparikkhamānānaṃ māyāva viparīto, marīcīva visaṃvādako, titthiyānaṃ parikappitaattāva anupalabbhasabhāvo ca na hoti, atha kho bādhanapabhavasantiniyyānappakārena tacchāviparītabhūtabhāvena ariyañāṇassa gocaro hotiyeva. Esa aggilakkhaṇaṃ viya lokapakati viya ca tacchāviparītabhūtabhāvo saccaṭṭhoti veditabbo. Yathāha 『『idaṃ dukkhanti, bhikkhave, tathametaṃ avitathametaṃ anaññathameta』』nti (saṃ. ni. 5.1090) vitthāro. Apica –

Nābādhakaṃ yato dukkhaṃ, dukkhā aññaṃ na bādhakaṃ;

Bādhakattaniyāmena, tato saccamidaṃ mataṃ.

Taṃ vinā nāññato dukkhaṃ, na hoti na ca taṃ tato;

Dukkhahetu niyāmena, iti saccaṃ visattikā.

Nāññā nibbānato santi, santaṃ na ca na taṃ yato;

Santabhāvaniyāmena, tato saccamidaṃ mataṃ.

Maggā aññaṃ na niyyānaṃ, aniyyāno na cāpi so;

Tacchaniyyānabhāvena, iti so saccasammato.

Iti tacchāvipallāsa-bhūtabhāvaṃ catūsvapi;

Dukkhādīsvavisesena, saccaṭṭhaṃ āhu paṇḍitāti.

So panāyaṃ saccasaddo anekesu atthesu dissati. Seyyathidaṃ – 『『saccaṃ bhaṇe na kujjheyyā』』tiādīsu (dha. pa. 224) vācāsacce. 『『Sacce ṭhitā samaṇabrāhmaṇā cā』』tiādīsu (jā. 2.21.433) viratisacce. 『『Kasmā nu saccāni vadanti nānā, pavādiyāse kusalāvadānā』』tiādīsu (su. ni. 891) diṭṭhisacce. 『『Ekañhi saccaṃ na dutīyamatthi, yasmiṃ pajā no vivade pajāna』』ntiādīsu (su. ni. 890; mahāni. 119) paramatthasacce nibbāne ceva magge ca. 『『Catunnaṃ saccānaṃ kati kusalā kati akusalā』』tiādīsu (vibha. 216) ariyasacce. Svāyamidhāpi ariyasacce pavattatīti.

Niddesavārasaṅgahitassa vissajjanuddesassa

Atthavaṇṇanā niṭṭhitā.

Abhiññeyyaniddesavaṇṇanā

  1. Idāni vissajjanuddesasaṅgahite dhamme pabhedato dassetuṃ kathaṃ ime dhammā abhiññeyyātiādi niddesavāro āraddho. Tattha abhiññeyyaniddesādīsu pañcasu ādito ekakādivasena dasa dasa vissajjanāni dasuttarapariyāyena saṃsandetvā uddiṭṭhāni. Tesu abhiññeyyaniddese tāva sabbe sattāti kāmabhavādīsu saññābhavādīsu ekavokārabhavādīsu ca sabbabhavesu sabbe sattā. Āhāraṭṭhitikāti āhārato ṭhiti etesanti āhāraṭṭhitikā. Ṭhitīti cettha sakakkhaṇe atthitā adhippetā. Iti sabbasattānaṃ ṭhitihetu āhāro nā eko dhammo adhikena ñāṇena jānitabbo. Paccaye hi abhiññāte paccayuppannāpi abhiññātā honti ubhinnampi aññamaññāpekkhattā. Etena ñātapariññā vuttā hoti. Nanu ca evaṃ sante yaṃ vuttaṃ 『『asaññasattā devā ahetukā anāhārā aphassakā』』tiādi (vibha. 1017), taṃ virujjhatīti. Tañca na virujjhati. Tesañhi jhānaṃ āhāroti. Evaṃ santepi 『『cattārome, bhikkhave, āhārā bhūtānaṃ vā sattānaṃ ṭhitiyā, sambhavesīnaṃ vā anuggahāya. Katame cattāro? Kabaḷīkāro āhāro oḷāriko vā sukhumo vā, phasso dutiyo, manosañcetanā tatiyā, viññāṇaṃ catuttha』』nti (saṃ. ni. 2.11) idaṃ virujjhatīti. Idampi na virujjhati. Etasmiñhi sutte nippariyāyena āhāralakkhaṇāva dhammā āhārāti vuttā. Idha pana pariyāyena paccayo āhāroti vutto. Sabbasaṅkhatadhammānañhi paccayo laddhuṃ vaṭṭati, so ca yaṃ yaṃ phalaṃ janeti, taṃ taṃ āharati nāma. Tasmā āhāroti vuccati. Tenevāha –

『『Avijjampāhaṃ, bhikkhave, sāhāraṃ vadāmi, no anāhāraṃ. Ko ca, bhikkhave, avijjāya āhāro? 『Pañca nīvaraṇā』tissa vacanīyaṃ. Pañca nīvaraṇepāhaṃ, bhikkhave, sāhāre vadāmi, no anāhāre. Ko ca, bhikkhave, pañcannaṃ nīvaraṇānaṃ āhāro. 『Ayoniso manasikāro』tissa vacanīya』』ntiādi (a. ni. 10.61). Ayaṃ idha adhippeto.

Etasmiñhi paccayāhāre gahite pariyāyāhāropi nippariyāyāhāropi sabbo gahitova hoti.

Tattha asaññabhave paccayāhāro labbhati. Anuppanne hi buddhe titthāyatane pabbajitvā vāyokasiṇe parikammaṃ katvā catutthajjhānaṃ nibbattetvā tato vuṭṭhāya 『『dhī cittaṃ, dhī cittaṃ, cittassa nāma abhāvoyeva sādhu. Cittañhi nissāya vadhabandhanādipaccayaṃ dukkhaṃ uppajjati, citte asati nattheta』』nti khantiṃ ruciṃ uppādetvā aparihīnajjhānā kālaṃkatvā asaññabhave nibbattanti. Yo yassa iriyāpatho manussaloke paṇihito ahosi, so tena iriyāpathena nibbattitvā pañca kappasatāni tiṭṭhati. Ettakaṃ addhānaṃ nipanno viya nisinno viya ṭhito viya hoti. Evarūpānañca sattānaṃ paccayāhāro labbhati. Te hi yaṃ jhānaṃ bhāvetvā nibbattā , tade nesaṃ paccayo hoti. Yathā jiyāvegena khittasaro yāva jiyāvego atthi, tāva gacchati, evaṃ yāva jhānapaccayo atthi, tāva tiṭṭhanti. Tasmiṃ niṭṭhite khīṇavego saro viya patanti.

Ye pana te nerayikā 『『nevuṭṭhānaphalūpajīvino na puññaphalūpajīvino』』ti vuttā, tesaṃ ko āhāroti? Tesaṃ kammameva āhāroti. Kiṃ pañca āhārā atthīti? 『『Pañca, na pañcā』』ti idaṃ na vattabbaṃ. Nanu 『『paccayo āhāro』』ti vutto, tasmā yena kammena te niraye nibbattā, tadeva tesaṃ ṭhitipaccayattā āhāro. Yaṃ sandhāya idaṃ vuttaṃ 『『na tāva kālaṃ karoti, yāva na taṃ pāpakammaṃ byantī hotī』』ti (a. ni. 3.36; ma. ni. 3.250). Tasmā āhāraṭṭhitikāti paccayaṭṭhitikāti attho. Kabaḷīkāraṃ āhāraṃ ārabbhāti cettha vivādo na kātabbo. Mukhe uppannakheḷopi hi tesaṃ āhārakiccaṃ sādheti. Kheḷo hi niraye dukkhavedanīyo hutvā paccayo hoti, sagge sukhavedanīyo. Iti kāmabhave nippariyāyena cattāro āhārā, rūpārūpabhavesu ṭhapetvā asaññabhavaṃ sesānaṃ tayo , asaññānañceva avasesānañca paccayāhāroti iminā āhārena sabbe sattā āhāraṭṭhitikā.

Sabbe sattāti ca puggalādhiṭṭhānā dhammadesanā, sabbe saṅkhārāti adhippāyo. Bhagavatopi hi dhammapuggalānaṃ vasena catubbidhā desanā – dhammādhiṭṭhānā dhammadesanā, dhammādhiṭṭhānā puggaladesanā, puggalādhiṭṭhānā puggaladesanā, puggalādhiṭṭhānā dhammadesanāti. 『『Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi, yaṃ evaṃ bhāvitaṃ kammaniyaṃ hoti, yathayidaṃ cittaṃ. Cittaṃ, bhikkhave, bhāvitaṃ kammaniyaṃ hotī』』ti (a. ni. 1.22) evarūpī dhammādhiṭṭhānā dhammadesanā. 『『Aṭṭhānametaṃ, bhikkhave, anavakāso yaṃ diṭṭhisampanno puggalo kañci saṅkhāraṃ niccato upagaccheyya, netaṃ ṭhānaṃ vijjatī』』ti (a. ni. 1.268) evarūpī dhammādhiṭṭhānā puggaladesanā. 『『Ekapuggalo, bhikkhave, loke uppajjamāno uppajjati bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussāna』』nti (a. ni. 1.170, 309), evarūpī puggalādhiṭṭhānā puggaladesanā. 『『Ekapuggalassa bhikkhave, pātubhāvā mahato cakkhussa pātubhāvo hotī』』ti (a. ni. 1.175-186) evarūpī puggalādhiṭṭhānā dhammadesanā. Tāsu idha puggalādhiṭṭhānā dhammadesanā . Upari yāva dasakā dhammānaṃyeva gahitattā sattaggahaṇena dhammaggahaṇaṃ katanti veditabbaṃ, visesena vā sattasantānapariyāpannadhammānaṃyeva adhikena ñāṇena sabhāvato upaparikkhitabbattā sattaggahaṇaṃ katanti veditabbaṃ, saṅkhāre upādāya sattoti paññattimattasambhavato vā phalopacārena saṅkhārā 『『sattā』』ti vuttāti veditabbaṃ. Na hi koci satto paccayaṭṭhitiko atthi aññatra saṅkhārehi, vohāravasena pana evaṃ vuccati. Evametena ñātapariññā vuttā hoti.

Dve dhātuyoti saṅkhatā ca dhātu asaṅkhatā ca dhātu. Tattha anekehi paccayehi saṅgamma katā pañcakkhandhā saṅkhatā dhātu, kehici paccayehi akataṃ nibbānaṃ asaṅkhatā dhātu.

Tisso dhātuyoti kāmadhātu rūpadhātu arūpadhātu (vibha. 181-182). Tattha katamā kāmadhātu? Heṭṭhato avīcinirayaṃ pariyantaṃ karitvā uparito paranimmitavasavattī deve antokaritvā yaṃ etasmiṃ antare etthāvacarā ettha pariyāpannā khandhā dhātū āyatanā rūpā vedanā saññā saṅkhārā viññāṇaṃ. Ayaṃ vuccati kāmadhātu (vibha. 182; dha. sa. 1287). Tattha katamā rūpadhātu? Heṭṭhato brahmalokaṃ pariyantaṃ karitvā uparito akaniṭṭhe deve antokaritvā yaṃ etasmiṃ antare etthāvacarā ettha pariyāpannā samāpannassa vā upapannassa vā diṭṭhadhammasukhavihārissa vā cittacetasikā dhammā. Ayaṃ vuccati rūpadhātu. Tattha katamā arūpadhātu? Heṭṭhato ākāsānañcāyatanūpage deve pariyantaṃ karitvā uparito nevasaññānāsaññāyatanūpage deve antokaritvā yaṃ etasmiṃ antare etthāvacarā ettha pariyāpannā samāpannassa vā upapannassa vā diṭṭhadhammasukhavihārissa vā cittacetasikā dhammā. Ayaṃ vuccati arūpadhātu. Aṭṭhakathāyaṃ pana 『『kāmadhātūti kāmabhavo pañcakkhandhā labbhanti, rūpadhātūti rūpabhavo pañcakkhandhā labbhanti. Arūpadhātūti arūpabhavo cattāro khandhā labbhantī』』ti vuttaṃ. Ayaṃ dasuttarapariyāyena yojanā.

Saṅgītipariyāyena pana 『『tisso kusaladhātuyo – nekkhammadhātu abyāpādadhātu avihiṃsādhātu. Aparāpi tisso dhātuyo – rūpadhātu arūpadhātu nirodhadhātu. Aparāpi tisso dhātuyo – hīnā dhātu majjhimā dhātu paṇītā dhātū』』ti (dī. ni. 1.3.305) vuttā dhātuyopi ettha yujjanti (vibha. 181-182). Nekkhammapaṭisaṃyutto takko vitakko…pe… sammāsaṅkappo. Ayaṃ vuccati nekkhammadhātu. Sabbepi kusalā dhammā nekkhammadhātu. Abyāpādapaṭisaṃyutto takko vitakko…pe… sammāsaṅkappo abyāpādadhātu. Yā sattesu metti mettāyanā mettāyitattaṃ mettācetovimutti. Ayaṃ vuccati abyāpādadhātu. Avihiṃsāpaṭisaṃyutto takko vitakko…pe… sammāsaṅkappo avihiṃsādhātu. Yā sattesu karuṇā karuṇāyanā karuṇāyitattaṃ karuṇācetovimutti. Ayaṃ vuccati avihiṃsādhātu (vibha. 182). Rūpārūpadhātuyo vuttāyeva. Nirodhadhātu nibbānaṃ. Hīnā dhātu dvādasākusalacittuppādā, majjhimā dhātu avasesā tebhūmakadhammā. Paṇītā dhātu nava lokuttaradhammā. Sabbāpi ca nijjīvaṭṭhena dhātu.

Cattāri ariyasaccānīti dukkhaṃ ariyasaccaṃ, dukkhasamudayaṃ ariyasaccaṃ, dukkhanirodhaṃ ariyasaccaṃ, dukkhanirodhagāminī paṭipadā ariyasaccaṃ. Imesaṃ vaṇṇanā saccavissajjanesuyeva bhavissati.

Pañca vimuttāyatanānīti attano hitatthāya parehi pavattitadhammadesanāsavanaṃ, paresaṃ hitatthāya attano yathāsutadhammadesanā, yathāsutassa dhammassa sajjhāyakaraṇaṃ, yathāsutassa dhammassa cetasā anuvitakkanaṃ, kasiṇāsubhādīsu anukūlaṃ ārammaṇanti, imāni pañca vimuccanakāraṇāni. Yathāha –

『『Idha, bhikkhave, bhikkhuno satthā dhammaṃ deseti aññataro vā garuṭṭhāniyo sabrahmacārī, yathā yathā kho, bhikkhave, bhikkhuno satthā dhammaṃ deseti aññataro vā garuṭṭhāniyo sabrahmacārī, tathā tathā so tasmiṃ dhamme atthapaṭisaṃvedī ca hoti dhammapaṭisaṃvedī ca, tassa atthapaṭisaṃvedino dhammapaṭisaṃvedino pāmojjaṃ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyati, idaṃ paṭhamaṃ vimuttāyatanaṃ.

『『Puna caparaṃ, bhikkhave, bhikkhuno na heva kho satthā dhammaṃ deseti aññataro vā garuṭṭhāniyo sabrahmacārī, api ca kho yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena paresaṃ deseti. Yathā yathā kho, bhikkhave, bhikkhuno…pe… sukhino cittaṃ samādhiyati. Idaṃ dutiyaṃ vimuttāyatanaṃ.

『『Puna caparaṃ, bhikkhave, bhikkhuno naheva kho satthā dhammaṃ deseti aññataro vā garuṭṭhāniyo sabrahmacārī, nāpi yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena paresaṃ deseti, api ca kho yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena sajjhāyaṃ karoti. Yathā yathā kho, bhikkhave, bhikkhuno…pe… sukhino cittaṃ samādhiyati. Idaṃ tatiyaṃ vimuttāyatanaṃ.

『『Puna caparaṃ, bhikkhave, bhikkhuno naheva kho satthā dhammaṃ deseti aññataro vā garuṭṭhāniyo sabrahmacārī, nāpi yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena paresaṃ deseti, nāpi yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena sajjhāyaṃ karoti, api ca kho yathāsutaṃ yathāpariyattaṃ dhammaṃ cetasā anuvitakketi anuvicāreti manasānupekkhati. Yathā yathā kho, bhikkhave, bhikkhuno…pe… sukhino cittaṃ samādhiyati. Idaṃ catutthaṃ vimuttāyatanaṃ.

『『Puna caparaṃ, bhikkhave, bhikkhuno naheva kho satthā dhammaṃ deseti aññataro vā garuṭṭhāniyo sabrahmacārī, nāpi yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena paresaṃ deseti, nāpi yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena sajjhāyaṃ karoti, nāpi yathāsutaṃ yathāpariyattaṃ dhammaṃ cetasā anuvitakketi anuvicāreti manasānupekkhati, api ca khvassa aññataraṃ samādhinimittaṃ suggahitaṃ hoti sumanasikataṃ sūpadhāritaṃ suppaṭividdhaṃ paññāya, yathā yathā kho, bhikkhave, bhikkhuno aññataraṃ samādhinimittaṃ suggahitaṃ hoti sumanasikataṃ sūpadhāritaṃ suppaṭividdhaṃ paññāya tathā tathā so tasmiṃ dhamme atthapaṭisaṃvedī ca hoti dhammapaṭisaṃvedī ca. Tassa atthapaṭisaṃvedino dhammapaṭisaṃvedino pāmojjaṃ jāyati , pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyati. Idaṃ pañcamaṃ vimuttāyatana』』nti (a. ni. 5.26; dī. ni. 3.322).

Cha anuttariyānīti ettha natthi etesaṃ uttaranti anuttarāni, anuttarāni eva anuttariyāni, jeṭṭhakānīti attho. Vuttañhetaṃ bhagavatā –

『『Chayimāni (a. ni. 6.8, 30), bhikkhave, anuttariyāni. Katamāni cha? Dassanānuttariyaṃ, savanānuttariyaṃ, lābhānuttariyaṃ, sikkhānuttariyaṃ, pāricariyānuttariyaṃ, anussatānuttariyanti.

『『Katamañca, bhikkhave, dassanānuttariyaṃ? Idha, bhikkhave, ekacco hatthiratanampi dassanāya gacchati, assaratanampi dassanāya gacchati, maṇiratanampi dassanāya gacchati, uccāvacaṃ vā pana dassanāya gacchati, samaṇaṃ vā brāhmaṇaṃ vā micchādiṭṭhikaṃ micchāpaṭipannaṃ dassanāya gacchati. Atthetaṃ, bhikkhave, dassanaṃ, netaṃ natthīti vadāmi. Tañca kho etaṃ, bhikkhave, dassanaṃ hīnaṃ gammaṃ pothujjanikaṃ anariyaṃ anatthasaṃhitaṃ na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati. Yo ca kho, bhikkhave, tathāgataṃ vā tathāgatasāvakaṃ vā dassanāya gacchati niviṭṭhasaddho niviṭṭhapemo ekantagato abhippasanno. Etadānuttariyaṃ, bhikkhave, dassanānaṃ sattānaṃ visuddhiyā sokaparidevānaṃ samatikkamāya dukkhadomanassānaṃ atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya, yadidaṃ tathāgataṃ vā tathāgatasāvakaṃ vā dassanāya gacchati niviṭṭhasaddho niviṭṭhapemo ekantagato abhippasanno. Idaṃ vuccati, bhikkhave, dassanānuttariyaṃ. Iti dassanānuttariyaṃ.

『『Savanānuttariyañca kathaṃ hoti? Idha, bhikkhave, ekacco bherisaddampi savanāya gacchati, vīṇāsaddampi savanāya gacchati, gītasaddampi savanāya gacchati, uccāvacaṃ vā pana savanāya gacchati, samaṇassa vā brāhmaṇassa vā micchādiṭṭhikassa micchāpaṭipannassa dhammassavanāya gacchati. Atthetaṃ, bhikkhave, savanaṃ, netaṃ natthīti vadāmi . Tañca kho etaṃ, bhikkhave, savanaṃ hīnaṃ…pe… na nibbānāya saṃvattati. Yo ca kho, bhikkhave, tathāgatassa vā tathāgatasāvakassa vā dhammassavanāya gacchati niviṭṭhasaddho niviṭṭhapemo ekantagato abhippasanno. Etadānuttariyaṃ, bhikkhave, savanānaṃ sattānaṃ visuddhiyā…pe… nibbānassa sacchikiriyāya, yadidaṃ tathāgatassa vā tathāgatasāvakassa vā dhammassavanāya gacchati niviṭṭhasaddho niviṭṭhapemo ekantagato abhippasanno. Idaṃ vuccati, bhikkhave, savanānuttariyaṃ. Iti dassanānuttariyaṃ, savanānuttariyaṃ.

『『Lābhānuttariyañca kathaṃ hoti? Idha, bhikkhave, ekacco puttalābhampi labhati, dāralābhampi labhati, dhanalābhampi labhati, uccāvacaṃ vā pana lābhampi labhati. Samaṇe vā brāhmaṇe vā micchādiṭṭhike micchāpaṭipanne saddhaṃ paṭilabhati. Attheso, bhikkhave, lābho, neso natthīti vadāmi. So ca kho eso, bhikkhave, lābho hīno…pe… na nibbānāya saṃvattati. Yo ca kho, bhikkhave, tathāgate vā tathāgatasāvake vā saddhaṃ paṭilabhati niviṭṭhasaddho niviṭṭhapemo ekantagato abhippasanno. Etadānuttariyaṃ, bhikkhave, lābhānaṃ sattānaṃ visuddhiyā…pe… nibbānassa sacchikiriyāya, yadidaṃ tathāgate vā tathāgatasāvake vā saddhaṃ paṭilabhati niviṭṭhasaddho niviṭṭhapemo ekantagato abhippasanno. Idaṃ vuccati, bhikkhave, lābhānuttariyaṃ . Iti dassanānuttariyaṃ, savanānuttariyaṃ, lābhānuttariyaṃ.

『『Sikkhānuttariyañca kathaṃ hoti? Idha, bhikkhave, ekacco hatthismimpi sikkhati, assasmimpi sikkhati, rathasmimpi sikkhati, dhanusmimpi sikkhati, tharusmimpi sikkhati, uccāvacaṃ vā pana sikkhati, samaṇassa vā brāhmaṇassa vā micchādiṭṭhikassa micchāpaṭipannassa sikkhati. Atthesā, bhikkhave, sikkhā, nesā natthīti vadāmi. Sā ca kho esā, bhikkhave, sikkhā hīnā…pe… na nibbānāya saṃvattati. Yo ca kho, bhikkhave, tathāgatappavedite dhammavinaye adhisīlampi sikkhati, adhicittampi sikkhati, adhipaññampi sikkhati niviṭṭhasaddho niviṭṭhapemo ekantagato abhippasanno. Etadānuttariyaṃ, bhikkhave , sikkhānaṃ sattānaṃ visuddhiyā…pe… nibbānassa sacchikiriyāya, yadidaṃ tathāgatappavedite dhammavinaye adhisīlampi sikkhati, adhicittampi sikkhati, adhipaññampi sikkhati niviṭṭhasaddho niviṭṭhapemo ekantagato abhippasanno. Idaṃ vuccati, bhikkhave, sikkhānuttariyaṃ. Iti dassanānuttariyaṃ, savanānuttariyaṃ, lābhānuttariyaṃ, sikkhānuttariyaṃ.

『『Pāricariyānuttariyañca kathaṃ hoti? Idha, bhikkhave, ekacco khattiyampi paricarati, brāhmaṇampi paricarati, gahapatimpi paricarati, uccāvacaṃ vā pana paricarati, samaṇaṃ vā brāhmaṇaṃ vā micchādiṭṭhikaṃ micchāpaṭipannaṃ paricarati. Atthesā, bhikkhave, pāricariyā, nesā natthīti vadāmi. Sā ca kho esā, bhikkhave, pāricariyā hīnā…pe… na nibbānāya saṃvattati. Yo ca kho, bhikkhave, tathāgataṃ vā tathāgatasāvakaṃ vā paricarati niviṭṭhasaddho niviṭṭhapemo ekantagato abhippasanno. Etadānuttariyaṃ, bhikkhave, pāricariyānaṃ sattānaṃ visuddhiyā…pe… nibbānassa sacchikiriyāya, yadidaṃ tathāgataṃ vā tathāgatasāvakaṃ vā paricarati niviṭṭhasaddho niviṭṭhapemo ekantagato abhippasanno. Idaṃ vuccati, bhikkhave, pāricariyānuttariyaṃ. Iti dassanānuttariyaṃ, savanānuttariyaṃ, lābhānuttariyaṃ, sikkhānuttariyaṃ, pāricariyānuttariyaṃ.

『『Anussatānuttariyañca kathaṃ hoti? Idha, bhikkhave, ekacco puttalābhampi anussarati, dāralābhampi anussarati, dhanalābhampi anussarati, uccāvacaṃ vā pana anussarati, samaṇaṃ vā brāhmaṇaṃ vā micchādiṭṭhikaṃ micchāpaṭipannaṃ anussarati. Atthesā, bhikkhave, anussati, nesā natthīti vadāmi. Sā ca kho esā, bhikkhave, anussati hīnā…pe… na nibbānāya saṃvattati. Yo ca kho, bhikkhave, tathāgataṃ vā tathāgatasāvakaṃ vā anussarati niviṭṭhasaddho niviṭṭhapemo ekantagato abhippasanno. Etadānuttariyaṃ, bhikkhave, anussatīnaṃ sattānaṃ visuddhiyā…pe… nibbānassa sacchikiriyāya, yadidaṃ tathāgataṃ vā tathāgatasāvakaṃ vā anussarati niviṭṭhasaddho niviṭṭhapemo ekantagato abhippasanno. Idaṃ vuccati, bhikkhave, anussatānuttariyaṃ. Imāni kho, bhikkhave, cha anuttariyānī』』ti (a. ni. 6.30).

Satta niddasavatthūnīti ettha natthi etassa dasāti niddaso. Niddasassa niddasabhāvassa vatthūni kāraṇāni niddasavatthūni. Khīṇāsavo hi dasavassakāle parinibbuto puna paṭisandhiyā abhāvā puna dasavasso na hotīti niddasoti vuccati. Na kevalañca dasavassova na hoti, navavassopi…pe… ekamuhuttikopi na hotiyeva. Na kevalañca dasavassakāle parinibbuto, sattavassikakāle parinibbutopi nissatto niddaso nimuhutto hotiyeva. Titthiyasamaye uppannavohāraṃ pana sāsane khīṇāsavassa āropetvā tattha tādisassa abhāvaṃ, idha ca sabbhāvaṃ dassento bhagavā tādisasabhāvassa kāraṇāni 『『satta niddasavatthūnī』』ti āha. Yathāha –

『『Sattimāni, bhikkhave, niddasavatthūni. Katamāni satta? Idha, bhikkhave, bhikkhu sikkhāsamādāne tibbacchando hoti, āyatiñca sikkhāsamādāne avigatapemo. Dhammanisantiyā tibbacchando hoti, āyatiñca dhammanisantiyā avigatapemo. Icchāvinaye tibbacchando hoti, āyatiñca icchāvinaye avigatapemo. Paṭisallāne tibbacchando hoti, āyatiñca paṭisallāne avigatapemo. Vīriyārambhe tibbacchando hoti, āyatiñca vīriyārambhe avigatapemo . Satinepakke tibbacchando hoti, āyatiñca satinepakke avigatapemo. Diṭṭhipaṭivedhe tibbacchando hoti, āyatiñca diṭṭhipaṭivedhe avigatapemo. Imāni kho, bhikkhave, satta niddasavatthūnī』』ti (a. ni. 7.20).

Theropi tatheva desanaṃ uddharitvā 『『satta niddasavatthūnī』』ti āha.

Aṭṭha abhibhāyatanānīti ettha abhibhuyyamānāni āyatanāni etesaṃ jhānānanti abhibhāyatanāni, jhānāni. Āyatanānīti adhiṭṭhānaṭṭhena āyatanasaṅkhātāni kasiṇārammaṇāni. Ñāṇuttariko hi puggalo visadañāṇo 『『kiṃ ettha ārammaṇe samāpajjitabbaṃ. Na mayhaṃ cittekaggatākaraṇe bhāro atthī』』ti, tāni ārammaṇāni abhibhavitvā samāpajjati, saha nimittuppādenevettha appanaṃ nibbattetīti attho. Evaṃ uppāditāni jhānāni 『『abhibhāyatanānī』』ti vuccanti.

『『Katamāni (a. ni. 8.65) aṭṭha? Ajjhattaṃ rūpasaññī eko bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni, 『tāni abhibhuyya jānāmi passāmī』ti evaṃsaññī hoti. Idaṃ paṭhamaṃ abhibhāyatanaṃ.

『『Ajjhattaṃ rūpasaññī eko bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni, 『tāni abhibhuyya jānāmi passāmī』ti evaṃsaññī hoti. Idaṃ dutiyaṃ abhibhāyatanaṃ.

『『Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni, 『tāni abhibhuyya jānāmi passāmī』ti evaṃsaññī hoti. Idaṃ tatiyaṃ abhibhāyatanaṃ.

『『Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni, 『tāni abhibhuyya jānāmi passāmī』ti evaṃsaññī hoti. Idaṃ catutthaṃ abhibhāyatanaṃ.

『『Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati nīlāni nīlavaṇṇāni nīlanidassanāni nīlanibhāsāni. Seyyathāpi nāma umāpupphaṃ nīlaṃ nīlavaṇṇaṃ nīlanidassanaṃ nīlanibhāsaṃ, seyyathāpi vā pana taṃ vatthaṃ bārāṇaseyyakaṃ ubhatobhāgavimaṭṭhaṃ nīlaṃ nīlavaṇṇaṃ nīlanidassanaṃ nīlanibhāsaṃ, evameva ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati nīlāni nīlavaṇṇāni nīlanidassanāni nīlanibhāsāni, 『tāni abhibhuyya jānāmi passāmī』ti evaṃsaññī hoti. Idaṃ pañcamaṃ abhibhāyatanaṃ.

『『Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati pītāni pītavaṇṇāni pītanidassanāni pītanibhāsāni. Seyyathāpi nāma kaṇikārapupphaṃ pītaṃ pītavaṇṇaṃ pītanidassanaṃ pītanibhāsaṃ, seyyathāpi vā pana taṃ vatthaṃ bārāṇaseyyakaṃ ubhatobhāgavimaṭṭhaṃ pītaṃ pītavaṇṇaṃ pītanidassanaṃ pītanibhāsaṃ, evameva ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati pītāni pītavaṇṇāni pītanidassanāni pītanibhāsāni, 『tāni abhibhuyya jānāmi passāmī』ti evaṃsaññī hoti. Idaṃ chaṭṭhaṃ abhibhāyatanaṃ.

『『Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati lohitakāni lohitakavaṇṇāni lohitakanidassanāni lohitakanibhāsāni. Seyyathāpi nāma bandhujīvakapupphaṃ lohitakaṃ lohitakavaṇṇaṃ lohitakanidassanaṃ lohitakanibhāsaṃ, seyyathāpi vā pana taṃ vatthaṃ bārāṇaseyyakaṃ ubhatobhāgavimaṭṭhaṃ lohitakaṃ lohitakavaṇṇaṃ lohitakanidassanaṃ lohitakanibhāsaṃ, evameva ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati lohitakāni lohitakavaṇṇāni lohitakanidassanāni lohitakanibhāsāni, 『tāni abhibhuyya jānāmi passāmī』ti evaṃsaññī hoti. Idaṃ sattamaṃ abhibhāyatanaṃ.

『『Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati odātāni odātavaṇṇāni odātanidassanāni odātanibhāsāni. Seyyathāpi nāma osadhitārakā odātā odātavaṇṇā odātanidassanā odātanibhāsā, seyyathāpi vā pana taṃ vatthaṃ bārāṇaseyyakaṃ ubhatobhāgavimaṭṭhaṃ odātaṃ odātavaṇṇaṃ odātanidassanaṃ odātanibhāsaṃ, evameva ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati odātāni odātavaṇṇāni odātanidassanāni odātanibhāsāni, 『tāni abhibhuyya jānāmi passāmī』ti evaṃsaññī hoti. Idaṃ aṭṭhamaṃ abhibhāyatanaṃ. Imāni aṭṭha abhibhāyatanāni (a. ni. 8.65; dī. ni. 3.358).

Nava anupubbavihārāti pubbaṃ pubbaṃ anu anupubbaṃ, anupubbaṃ viharitabbato samāpajjitabbato vihārā anupubbavihārā, anupaṭipāṭiyā samāpajjitabbavihārāti attho.

『『Katame nava? Idha, bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato sampajāno, sukhañca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti 『upekkhako satimā sukhavihārī』ti, tatiyaṃ jhānaṃ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā 『ananto ākāso』ti ākāsānañcāyatanaṃ upasampajja viharati. Sabbaso ākāsānañcāyatanaṃ samatikkamma 『anantaṃ viññāṇa』nti viññāṇañcāyatanaṃ upasampajja viharati. Sabbaso viññāṇañcāyatanaṃ samatikkamma 『natthi kiñcī』ti ākiñcaññāyatanaṃ upasampajja viharati. Sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharatī』』ti (a. ni. 9.33; dī. ni. 3.343, 359) vuttā nava anupubbavihārāva.

Dasa nijjaravatthūnīti micchādiṭṭhādīni nijjarayanti nāsayantīti nijjarāni. Vatthūnīti kāraṇāni. Nijjarāni ca tāni vatthūni cāti nijjaravatthūni. Sammādiṭṭhādīnaṃ etaṃ adhivacanaṃ.

『『Katamāni (a. ni. 10.106; dī. ni. 3.360) dasa? Sammādiṭṭhikassa, bhikkhave, micchādiṭṭhi nijjiṇṇā hoti. Ye ca micchādiṭṭhipaccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa nijjiṇṇā honti, sammādiṭṭhipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti.

『『Sammāsaṅkappassa, bhikkhave, micchāsaṅkappo nijjiṇṇo hoti. Ye ca micchāsaṅkappapaccayā aneke pāpakā akusalā dhammā sambhavanti , te cassa nijjiṇṇā honti, sammāsaṅkappapaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti.

『『Sammāvācassa, bhikkhave, micchāvācā nijjiṇṇā hoti. Ye ca micchāvācāpaccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa nijjiṇṇā honti, sammāvācāpaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti.

『『Sammākammantassa, bhikkhave, micchākammanto nijjiṇṇo hoti. Ye ca micchākammantapaccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa nijjiṇṇā honti, sammākammantapaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti.

『『Sammāājīvassa, bhikkhave, micchāājīvo nijjiṇṇo hoti. Ye ca micchāājīvapaccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa nijjiṇṇā honti, sammāājīvapaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti.

『『Sammāvāyāmassa, bhikkhave, micchāvāyāmo nijjiṇṇo hoti. Ye ca micchāvāyāmapaccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa nijjiṇṇā honti, sammāvāyāmapaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti.

『『Sammāsatissa, bhikkhave, micchāsati nijjiṇṇā hoti. Ye ca micchāsatipaccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa nijjiṇṇā honti, sammāsatipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti.

『『Sammāsamādhissa, bhikkhave, micchāsamādhi nijjiṇṇo hoti. Ye ca micchāsamādhipaccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa nijjiṇṇā honti, sammāsamādhipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti.

『『Sammāñāṇissa, bhikkhave, micchāñāṇaṃ nijjiṇṇaṃ hoti. Ye ca micchāñāṇapaccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa nijjiṇṇā honti, sammāñāṇapaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti.

『『Sammāvimuttissa , bhikkhave, micchāvimutti nijjiṇṇā hoti. Ye ca micchāvimuttipaccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa nijjiṇṇā honti, sammāvimuttipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchantī』』ti (a. ni. 10.106; dī. ni. 3.360) vuttāni dasa nijjaravatthūni.

3.Sabbaṃ, bhikkhave, abhiññeyyantiādi bhagavatā vuttaṃ idha āharitvā dassitanti veditabbaṃ. Kiñca-iti ca-kāro padapūraṇamatte nipāto. Cakkhādīni tiṃsa vissajjanāni chasu dvāresu ekekasmiṃ pañca pañca katvā dvārārammaṇapavattikkamena niddiṭṭhāni. Tattha duvidhaṃ cakkhu – maṃsacakkhu paññācakkhu ca. Tesu buddhacakkhu samantacakkhu ñāṇacakkhu dibbacakkhu dhammacakkhūti pañcavidhaṃ paññācakkhu. 『『Addasaṃ kho ahaṃ, bhikkhave, buddhacakkhunā lokaṃ volokento』』ti (ma. ni. 1.283; 2.339; mahāva. 9) idaṃ buddhacakkhu nāma. 『『Samantacakkhu vuccati sabbaññutaññāṇa』』nti (cūḷani. dhotakamāṇavapucchāniddesa 32; mogharājamāṇavapucchāniddesa 85) idaṃ samantacakkhu nāma. 『『Cakkhuṃ udapādi ñāṇaṃ udapādī』』ti (saṃ. ni. 5.1081; mahāva. 15) idaṃ ñāṇacakkhu nāma. 『『Addasaṃ kho ahaṃ, bhikkhave, dibbena cakkhunā visuddhenā』』ti (ma. ni. 1.285) idaṃ dibbacakkhu nāma. 『『Virajaṃ vītamalaṃ dhammacakkhuṃ udapādī』』ti (ma. ni. 2.395) idaṃ heṭṭhimamaggattayasaṅkhātaṃ ñāṇaṃ dhammacakkhu nāma.

Maṃsacakkhupi sasambhāracakkhu , pasādacakkhūti duvidhaṃ hoti. Yvāyaṃ akkhikūpake patiṭṭhito heṭṭhā akkhikūpakaṭṭhikena upari bhamukaṭṭhikena ubhato akkhikūṭehi bahiddhā akkhipakhumehi paricchinno akkhikūpakamajjhā nikkhantena nhārusuttakena matthaluṅge ābaddho setakaṇhātikaṇhamaṇḍalavicitto maṃsapiṇḍo, idaṃ sasambhāracakkhu nāma. Yo pana ettha sito ettha paṭibaddho catunnaṃ mahābhūtānaṃ upādāya pasādo, idaṃ pasādacakkhu nāma. Idamidhādhippetaṃ. Tadetaṃ tassa sasambhāracakkhuno setamaṇḍalaparikkhittassa kaṇhamaṇḍalassa majjhe abhimukhe ṭhitānaṃ sarīrasaṇṭhānuppattidese diṭṭhimaṇḍale sattasu picupaṭalesu āsittatelaṃ picupaṭalāni viya satta akkhipaṭalāni byāpetvā pamāṇato muggavidalamattaṃ cakkhuviññāṇādīnaṃ yathārahaṃ vatthudvārabhāvaṃ sādhayamānaṃ tiṭṭhati. Taṃ cakkhatīti cakkhu, rūpaṃ assādeti vibhāveti cāti attho. Rūpayantīti rūpā, vaṇṇavikāraṃ āpajjamānā hadayaṅgatabhāvaṃ pakāsentīti attho. Cakkhuto pavattaṃ viññāṇaṃ, cakkhussa vā viññāṇaṃ cakkhuviññāṇaṃ. Phusatīti phasso. Upasaggena padaṃ maṇḍetvā samphassoti vuttaṃ. Cakkhuto pavatto samphasso cakkhusamphasso. Cakkhusamphassapaccayāti cakkhuviññāṇasampayuttaphassapaccayā. Vedayitanti vindanaṃ, vedanāti attho. Tadeva sukhayatīti sukhaṃ, yassuppajjati, taṃ sukhitaṃ karotīti attho. Suṭṭhu vā khādati, khanati ca kāyacittābādhanti sukhaṃ. Dukkhayatīti dukkhaṃ, yassuppajjati, taṃ dukkhitaṃ karotīti attho. Na dukkhaṃ na sukhanti adukkhamasukhaṃ. Ma-kāro padasandhivasena vutto. So pana cakkhusamphasso attanā sampayuttāya vedanāya sahajāta aññamaññanissaya vipākaāhārasampayuttaatthiavigatavasena aṭṭhadhā paccayo hoti, sampaṭicchanasampayuttāya anantarasamanantaraanantarūpanissayanatthivigatavasenapañcadhā, santīraṇādisampayuttānaṃ upanissayavaseneva paccayo hoti.

Suṇātīti sotaṃ. Taṃ sasambhārasotabilassa anto tanutambalomācite aṅgulivedhakasaṇṭhāne padese sotaviññāṇādīnaṃ yathārahaṃ vatthudvārabhāvaṃ sādhayamānaṃ tiṭṭhati. Sappantīti saddā, udāharīyantīti attho. Ghāyatīti ghānaṃ. Taṃ sasambhāraghānabilassa anto ajapadasaṇṭhāne padese ghānaviññāṇādīnaṃ yathārahaṃ vatthudvārabhāvaṃ sādhayamānaṃ tiṭṭhati. Gandhayantīti gandhā, attano vatthuṃ sūcentīti attho. Jīvitamavhāyatīti jivhā, sāyanaṭṭhena vā jivhā. Sā sasambhārajivhāya atiaggamūlapassāni vajjetvā uparimatalamajjhe bhinnauppaladalaggasaṇṭhāne padese jivhāviññāṇādīnaṃ yathārahaṃ vatthudvārabhāvaṃ sādhayamānā tiṭṭhati. Rasanti te sattāti rasā, assādentīti attho. Kucchitānaṃ sāsavadhammānaṃ āyoti kāyo. Āyoti uppattideso. So yāvatā imasmiṃ kāye upādiṇṇappavatti nāma atthi, tattha yebhuyyena kāyapasādo kāyaviññāṇādīnaṃ yathārahaṃ vatthudvārabhāvaṃ sādhayamāno tiṭṭhati. Phusīyantīti phoṭṭhabbā. Munātīti mano, vijānātīti attho. Attano lakkhaṇaṃ dhārentīti dhammā. Manoti sahāvajjanaṃ bhavaṅgaṃ. Dhammāti dvādasapabhedā dhammārammaṇā dhammā. Manoviññāṇanti javanamanoviññāṇaṃ. Manosamphassoti taṃsampayutto phasso. So sampayuttāya vedanāya vipākapaccayavajjehi sesehi sattahi paccayo hoti, anantarāya teheva, sesānaṃ upanissayavaseneva paccayo hoti.

Rūpādīni pañca vissajjanāni khandhavasena niddiṭṭhāni. Sītādīhi ruppati pīḷīyatīti rūpaṃ. Vedayatīti vedanā. Sañjānātīti saññā. Saṅkharontīti saṅkhārā. Vijānātīti viññāṇaṃ. Cakkhādīni dhammavicārapariyantāni dasa chakkavasena, saṭṭhi vissajjanāni piyarūpasātarūpavasena niddiṭṭhāni. Cakkhusamphassajādikā vedanā taṃtaṃsampayuttāva. Rūpesu saññā rūpasaññā. Sañcetayatīti sañcetanā, abhisandahatīti attho. Tasatīti taṇhā, pipāsatīti attho. Vitakketīti vitakko, vitakkanaṃ vā vitakko, ūhananti vuttaṃ hoti. Ārammaṇe tena cittaṃ vicaratīti vicāro, vicaraṇaṃ vā vicāro, anusañcaraṇanti vuttaṃ hoti.

4.Pathavīdhātādīni cha vissajjanāni saṃkhittena nāmarūpavavatthānavasena niddiṭṭhāni. Patthaṭattā pathavī. Appeti, āpīyati, appāyatīti vā āpo. Tejayatīti tejo. Vāyatīti vāyo. Na kassati na nikassati, kasituṃ chindituṃ bhindituṃ vā na sakkāti ākāso. Nissattaṭṭhena dhātu.

Pathavīkasiṇādīni dasa vissajjanāni kasiṇabhāvanāvasena niddiṭṭhāni. Kasiṇanti sakalapharaṇavasena kasiṇamaṇḍalampi tasmiṃ upaṭṭhitanimittampi tadārammaṇaṃ jhānampi vuccati. Idha pana jhānaṃ adhippetaṃ. Ādimhi cattāri mahābhūtakasiṇārammaṇāni jhānāni, tato parāni cattāri vaṇṇakasiṇārammaṇāni. Ākāsakasiṇanti paricchedākāso, tadārammaṇañca jhānaṃ, kasiṇugghāṭimākāso, tadārammaṇañca ākāsānañcāyatanaṃ. Viññāṇakasiṇanti ākāsānañcāyatanaviññāṇaṃ, tadārammaṇañca viññāṇañcāyatanaṃ.

Kesādīni dvattiṃsa vissajjanāni dvattiṃsākārakammaṭṭhānavasena niddiṭṭhāni. Tesu pana kesādīsu paṭikūlato upaṭṭhitesu kāyagatāsativasena asubhakammaṭṭhānaṃ hoti, vaṇṇato upaṭṭhitesu kasiṇakammaṭṭhānaṃ hoti, dhātuto upaṭṭhitesu catudhātuvavatthānakammaṭṭhānaṃ hoti, kesātiādīni ca paṭikūlato vaṇṇato vā upaṭṭhitānaṃ tadārammaṇāni jhānāni, dhātuto upaṭṭhitassa te ca koṭṭhāsā tadārammaṇā ca dhātubhāvanā veditabbā.

Kesā ubhosu passesu kaṇṇacūḷikāhi purato nalāṭantena, pacchato ca galavāṭakena paricchinnā sīsakaṭāhaveṭhanacamme vīhaggamattaṃ pavisitvā ṭhitā anekasatasahassasaṅkhā.

Lomā ṭhapetvā kesādīnaṃ patiṭṭhitokāsaṃ hatthatalapādatalāni ca yebhuyyena sarīracamme navanavutiyā lomakūpasahassesu likkhāmattaṃ pavisitvā ṭhitā.

Nakhā aṅgulīnaṃ aggapiṭṭhesu ṭhitā vīsati.

Dantā dvīsu haṇukaṭṭhikesu ṭhitā yebhuyyena dvattiṃsa.

Taco sakalasarīraṃ pariyonandhitvā pākaṭakilomakassa upari chaviyā heṭṭhā ṭhitaṃ cammaṃ.

Maṃsaṃ sādhikāni tīṇi aṭṭhisatāni anulimpitvā ṭhitāni navamaṃsapesisatāni.

Nhārū sakalasarīre aṭṭhīni ābandhitvā ṭhitāni nava nhārusatāni.

Aṭṭhī sakalasarīre heṭṭhā aṭṭhīnaṃ upari ṭhitāni sādhikāni tīṇi aṭṭhisatāni.

Aṭṭhimiñjā tesaṃ tesaṃ aṭṭhīnaṃ abbhantare ṭhitā miñjā.

Vakkaṃ galavāṭakā nikkhantena ekamūlena thokaṃ gantvā dvidhā bhinnena thūlanhārunā vinibaddhā hutvā hadayamaṃsaṃ parikkhipitvā ṭhitā dve maṃsapiṇḍikā.

Hadayaṃ sarīrabbhantare dvinnaṃ thanānaṃ majjhe ṭhitaṃ anto cittasannissayaṃ aḍḍhapasatamattalohitapuṇṇaṃ punnāgaṭṭhipatiṭṭhānamattāvāṭakaṃ hadayamaṃsaṃ.

Yakanaṃ dvinnaṃ thanānaṃ abbhantare dakkhiṇapassaṃ nissāya ṭhitaṃ yamakamaṃsapaṭalaṃ.

Kilomakaṃ hadayavakkāni paṭicchādetvā ṭhitaṃ paṭicchannakilomakasaṅkhātañca sakalasarīre cammassa heṭṭhato maṃsaṃ pariyonandhitvā ṭhitaṃ appaṭicchannakilomakasaṅkhātañcāti duvidhaṃ pariyonahanamaṃsaṃ.

Pihakaṃ hadayassa vāmapasse udarapaṭalassa matthakapassaṃ nissāya ṭhitaṃ udarajivhāmaṃsaṃ.

Papphāsaṃ sarīrabbhantare dvinnaṃ thanānaṃ antare hadayayakanānaṃ upari chādetvā olambantaṃ ṭhitaṃ dvattiṃsamaṃsakhaṇḍappabhedaṃ papphāsamaṃsaṃ.

Antaṃ upari galavāṭake heṭṭhā karīsamagge vinibandhattā galavāṭakakarīsamaggapariyante sarīrabbhantare ṭhitā purisassa dvattiṃsahatthā itthiyā aṭṭhavīsatihatthā ekavīsatiyā ṭhānesu obhaggā antavaṭṭi.

Antaguṇaṃ antabhoge ekato agalante ābandhitvā ekavīsatiyā antabhogānaṃ antarā ṭhitaṃ bandhanaṃ.

Udariyaṃ dantamusalasañcuṇṇitaṃ jivhāhatthaparivattitaṃ kheḷalālāpalibuddhaṃ taṃkhaṇavigatavaṇṇagandharasādisampadaṃ tantavāyakhalisuvānavamathusadisaṃ nipatitvā pittasemhavātapaliveṭhitaṃ hutvā udaraggisantāpavegakuthitaṃ kimikulākulaṃ uparūpari pheṇabubbuḷakāni muñcantaṃ paramakasambukaduggandhajegucchabhāvaṃ āpajjitvā āmāsayasaṅkhāte uparinābhiantapaṭale ṭhitaṃ nānappakārakaṃ asitapītakhāyitasāyitaṃ.

Karīsaṃ pakkāsayasaṅkhāte heṭṭhā nābhipiṭṭhikaṇṭakamūlānaṃ antare ubbedhena aṭṭhaṅgulamatte antāvasāne ṭhitaṃ vaccaṃ.

Pittaṃ hadayamaṃsapapphāsānaṃ antare yakanamaṃsaṃ nissāya ṭhitaṃ mahākosātakīkosakasadise pittakosake ṭhitaṃ baddhapittasaṅkhātañca, kesalomanakhadantānaṃ maṃsavinimuttaṭṭhānañceva thaddhasukkhacammañca ṭhapetvā avasesaṃ sarīraṃ byāpetvā ṭhitaṃ abaddhapittasaṅkhātañcāti duvidhaṃ pittaṃ.

Semhaṃ udarapaṭale ṭhitaṃ ekapatthapūrappamāṇaṃ semhaṃ.

Pubbo khāṇukaṇṭakapaharaṇaggijālādīhi abhihate vā sarīrappadese abbhantaradhātukkhobhavasena vā uppannesu gaṇḍapīḷakādīsu paripakkalohitapariṇāmo. Lohitaṃ yakanassa heṭṭhābhāgaṃ pūretvā hadayavakkapapphāsānaṃ upari thokaṃ thokaṃ paggharantaṃ vakkahadayayakanapapphāse temayamānaṃ ṭhitaṃ ekapatthapūramattaṃ sannicitalohitasaṅkhātañca, kesalomanakhadantānaṃ maṃsavinimuttaṭṭhānañceva thaddhasukkhacammañca ṭhapetvā dhamanijālānusārena sabbaṃ upādiṇṇasarīraṃ pharitvā ṭhitaṃ saṃsaraṇalohitasaṅkhātañcāti duvidhaṃ lohitaṃ.

Sedo aggisantāpasūriyasantāpautuvikārādīhi santatte sarīre sabbakesalomakūpavivarehi paggharaṇakaāpodhātu.

Medo thūlassa sakalasarīre cammamaṃsantare kisassa jaṅghamaṃsādīni nissāya ṭhito thinasineho.

Assu somanassadomanassavisabhāgāhārautūhi samuṭṭhahitvā akkhikūpake pūretvā tiṭṭhantī vā paggharantī vā āpodhātu.

Vasā aggisantāpasūriyasantāpautuvisabhāgehi usmājātesu yebhuyyena hatthatalahatthapiṭṭhipādatalapādapiṭṭhināsāpuṭanalāṭaaṃsakūṭesu ṭhito vilīnasineho.

Kheḷo tathārūpaṃ āhāraṃ passantassa vā sarantassa vā mukhe vā ṭhapentassa hadayaṃ vā ākilāyantassa kismiñcideva vā jigucchaṃ uppādentassa bhiyyo uppajjitvā ubhohi kapolapassehi oruyha jivhāya tiṭṭhamānā pheṇamissā āpodhātu.

Siṅghāṇikā visabhāgāhārautuvasena sañjātadhātukkhobhassa vā rodantassa vā antosīse matthaluṅgato galitvā tālumatthakavivarena otaritvā nāsāpuṭe pūretvā tiṭṭhantaṃ vā paggharantaṃ vā pūti asuci picchilaṃ.

Lasikā aṭṭhisandhīnaṃ abbhañjanakiccaṃ sādhayamānaṃ asītisatasandhīnaṃ abbhantare ṭhitaṃ picchilakuṇapaṃ.

Muttaṃ āhārautuvasena vatthipuṭabbhantare ṭhitā āpodhātu.

Matthaluṅgaṃ sīsakaṭāhabbhantare cattāro sibbinimagge nissāya ṭhito catupiṇḍasamodhāno miñjarāsi.

Cakkhāyatanādīni dvādasa vissajjanāni dvādasāyatanavasena niddiṭṭhāni. Āyatanato, āyānaṃ tananato, āyatassa ca nayanato āyatanaṃ. Cakkhurūpādīsu hi taṃtaṃdvārārammaṇā cittacetasikā dhammā sena sena anubhavanādinā kiccena āyatanti uṭṭhahanti ghaṭanti, vāyamantīti vuttaṃ hoti. Te ca pana āyabhūte dhamme etāni tanonti, vitthārentīti vuttaṃ hoti. Idañca anamatagge saṃsāre pavattaṃ atīva āyataṃ saṃsāradukkhaṃ yāva na nivattati, tāva nayanti, pavattayantīti vuttaṃ hoti.

Apica nivāsaṭṭhānaṭṭhena ākaraṭṭhena samosaraṇaṭṭhānaṭṭhena sañjātidesaṭṭhena kāraṇaṭṭhena ca āyatanaṃ . Tathā hi loke 『『issarāyatanaṃ vāsudevāyatana』』ntiādīsu nivāsaṭṭhānaṃ 『『āyatana』』nti vuccati. 『『Suvaṇṇāyatanaṃ rajatāyatana』』ntiādīsu ākaro. Sāsane pana 『『manorame āyatane, sevanti naṃ vihaṅgamā』』tiādīsu (a. ni. 5.38) samosaraṇaṭṭhānaṃ. 『『Dakkhiṇāpatho gunnaṃ āyatana』』ntiādīsu sañjātideso. 『『Tatra tatreva sakkhibhabbataṃ pāpuṇāti sati satiāyatane』』tiādīsu (a. ni. 3.102; 5.23) kāraṇaṃ. Cakkhuādīsu cāpi te te cittacetasikā dhammā nivasanti tadāyattavuttitāyāti cakkhādayo nesaṃ nivāsaṭṭhānaṃ , cakkhādīsu ca te ākiṇṇā tannissayattā tadārammaṇattā cāti cakkhādayo ca nesaṃ ākaro, tattha tattha vatthudvārārammaṇavasena samosaraṇato cakkhādayo ca nesaṃ samosaraṇaṭṭhānaṃ, taṃnissayārammaṇabhāvena tattheva uppattito cakkhādayo ca nesaṃ sañjātideso, cakkhādīnaṃ abhāve abhāvato cakkhādayo ca nesaṃ kāraṇanti yathāvuttenatthena cakkhu ca taṃ āyatanañcāti cakkhāyatanaṃ. Evaṃ sesānipi.

Cakkhudhātādīni aṭṭhārasa vissajjanāni aṭṭhārasadhātuvasena niddiṭṭhāni. Cakkhādīsu ekeko dhammo yathāsambhavaṃ vidahati, dhīyate, vidhānaṃ vidhīyate, etāya, ettha vā dhīyatīti dhātu. Lokiyā hi dhātuyo kāraṇabhāvena vavatthitā hutvā suvaṇṇarajatādidhātuyo viya suvaṇṇarajatādiṃ, anekappakāraṃ saṃsāradukkhaṃ vidahanti. Bhārahārehi ca bhāro viya sattehi dhīyante, dhārīyantīti attho. Dukkhavidhānamattameva cetā avasavattanato. Etāhi ca karaṇabhūtāhi saṃsāradukkhaṃ sattehi anuvidhīyati. Tathāvihitañcetaṃ etāsveva dhīyati, ṭhapīyatīti attho. Apica yathā titthiyānaṃ attā nāma sabhāvato natthi, na evametā. Etā pana attano sabhāvaṃ dhārentīti dhātuyo. Yathā ca loke vicittā haritālamanosilādayo selāvayavā dhātuyoti vuccanti, evametāpi dhātuyo viyāti dhātuyo. Vicittā hetā ñāṇaneyyāvayavāti. Yathā vā sarīrasaṅkhātassa samudāyassa avayavabhūtesu rasasoṇitādīsu aññamaññavisabhāgalakkhaṇaparicchinnesu dhātusamaññā, evamevetesupi pañcakkhandhasaṅkhātassa attabhāvassa avayavesu dhātusamaññā veditabbā. Aññamaññavisabhāgalakkhaṇaparicchinnā hete cakkhādayoti. Apica dhātūti nijjīvamattassetaṃ adhivacanaṃ. Tathā hi bhagavā 『『chadhāturo ayaṃ bhikkhu puriso』』tiādīsu (ma. ni. 3.343-344) jīvasaññāsamūhananatthaṃ dhātudesanaṃ akāsīti. Yathāvuttenatthena cakkhu ca taṃ dhātu cāti cakkhudhātu. Evaṃ sesāpi. Manodhātūti ca tisso manodhātuyo. Dhammadhātūti vedanāsaññāsaṅkhārakkhandhā soḷasa sukhumarūpāni nibbānañca. Manoviññāṇadhātūti chasattati manoviññāṇadhātuyo.

Cakkhundriyādīni bāvīsati vissajjanāni bāvīsatindriyavasena niddiṭṭhāni. Cakkhumeva dassanalakkhaṇe indaṭṭhaṃ kāretīti cakkhundriyaṃ. Sotameva savanalakkhaṇe indaṭṭhaṃ kāretīti sotindriyaṃ. Ghānameva ghāyanalakkhaṇe indaṭṭhaṃ kāretīti ghānindriyaṃ. Jivhā eva sāyanalakkhaṇe indaṭṭhaṃ kāretīti jivhindriyaṃ. Kāyo eva phusanalakkhaṇe indaṭṭhaṃ kāretīti kāyindriyaṃ. Manate iti mano, vijānātīti attho. Aṭṭhakathācariyā panāhu – nāliyā minamāno viya mahātulāya dhārayamāno viya ca ārammaṇaṃ manati jānātīti mano, tadeva mananalakkhaṇe indaṭṭhaṃ kāretīti manindriyaṃ.

Jīvanti tena taṃsahajātā dhammāti jīvitaṃ, tadeva anupālanalakkhaṇe indaṭṭhaṃ kāretīti jīvitindriyaṃ. Taṃ rūpajīvitindriyaṃ arūpajīvitindriyanti duvidhaṃ. Sabbakammajarūpasahajaṃ sahajarūpānupālanaṃ rūpajīvitindriyaṃ, sabbacittasahajaṃ sahajaarūpānupālanaṃ arūpajīvitindriyaṃ.

Thīyati saṅghātaṃ gacchati etissā gabbhoti itthī, itthiliṅgādīsu indaṭṭhaṃ kāretīti indriyaṃ, niyamato itthiyā eva indriyaṃ itthindriyaṃ.

Puṃ-vuccati nirayo, puṃ saṅkhāte niraye risīyati hiṃsīyatīti puriso, purisaliṅgādīsu indaṭṭhaṃ kāretīti indriyaṃ, niyamato purisasseva indriyaṃ purisindriyaṃ. Dvīsupetesu ekekaṃ sabhāvakassa ekekassa kammajarūpasahajaṃ hoti.

Kusalavipākakāyaviññāṇasampayuttaṃ sukhaṃ, kāyikasātalakkhaṇe indaṭṭhaṃ kāretīti indriyaṃ, sukhameva indriyaṃ sukhindriyaṃ.

Akusalavipākakāyaviññāṇasampayuttaṃ dukkhaṃ, kāyikaasātalakkhaṇe indaṭṭhaṃ kāretīti indriyaṃ, dukkhameva indriyaṃ dukkhindriyaṃ.

Pītisomanassayogato sobhanaṃ mano assāti sumano, sumanassa bhāvo somanassaṃ, cetasikasātalakkhaṇe indaṭṭhaṃ kāretīti indriyaṃ, somanassameva indriyaṃ somanassindriyaṃ.

Domanassayogato duṭṭhu mano assāti, hīnavedanattā vā kucchitaṃ mano assāti dummano, dummanassa bhāvo domanassaṃ, cetasikaasātalakkhaṇe indaṭṭhaṃ kāretīti indriyaṃ, domanassameva indriyaṃ domanassindriyaṃ. Sukhadukkhākārapavattiṃ upekkhati majjhattākārasaṇṭhitattā tenākārena pavattatīti upekkhā, majjhattalakkhaṇe indaṭṭhaṃ kāretīti indriyaṃ, upekkhā eva indriyaṃ upekkhindriyaṃ.

Saddahanti etāya, sayaṃ vā saddahati, saddahanamattameva vā esāti saddhā, assaddhiyassa abhibhavanato adhipatiatthena indriyaṃ, adhimokkhalakkhaṇe vā indaṭṭhaṃ kāretīti indriyaṃ, saddhāyeva indriyaṃ saddhindriyaṃ.

Vīrabhāvo vīriyaṃ, vīrānaṃ vā kammaṃ, vidhinā vā nayena īrayitabbaṃ pavattayitabbanti vīriyaṃ, kosajjassa abhibhavanato adhipatiatthena indriyaṃ, paggahaṇalakkhaṇe vā indaṭṭhaṃ kāretīti indriyaṃ, vīriyameva indriyaṃ vīriyindriyaṃ.

Saranti tāya, sayaṃ vā sarati, saraṇamattameva vā esāti sati, muṭṭhasaccassa abhibhavanato adhipatiatthena indriyaṃ, upaṭṭhānalakkhaṇe vā indaṭṭhaṃ kāretīti indriyaṃ, sati eva indriyaṃ satindriyaṃ.

Ārammaṇe cittaṃ sammā ādhiyati ṭhapetīti samādhi, vikkhepassa abhibhavanato adhipatiatthena indriyaṃ, avikkhepalakkhaṇe vā indaṭṭhaṃ kāretīti indriyaṃ, samādhi eva indriyaṃ samādhindriyaṃ.

『『Idaṃ dukkha』』ntiādinā nayena ariyasaccāni pajānātīti paññā. Aṭṭhakathāyaṃ pana 『『aniccaṃ dukkhamanattāti paññāpanavasena paññā』』ti vuttaṃ. Avijjāya abhibhavanato adhipatiatthena indriyaṃ, dassanalakkhaṇe vā indaṭṭhaṃ kāretīti indriyaṃ, paññā eva indriyaṃ paññindriyaṃ.

Anamatagge saṃsāravaṭṭe anaññātaṃ amataṃ padaṃ catusaccadhammameva vā jānissāmīti paṭipannassa uppajjanato indriyaṭṭhasambhavato ca anaññātaññassāmītindriyaṃ. Sotāpattimaggañāṇassetaṃ nāmaṃ.

Paṭhamamaggena ñātaṃ mariyādaṃ anatikkamitvā tesaṃyeva tena maggena ñātānaṃ catusaccadhammānameva jānanato indriyaṭṭhasambhavato ca ājānanakaṃ indriyaṃ aññindriyaṃ. Sotāpattiphalādīsu chasu ṭhānesu ñāṇassetaṃ nāmaṃ.

Aññātāvino catusaccesu niṭṭhitañāṇakiccassa khīṇāsavassa uppajjanato indriyaṭṭhasambhavato ca aññātāvindriyaṃ, aññātāvīnaṃ vā catūsu saccesu niṭṭhitakiccānaṃ cattāri saccāni paṭivijjhitvā ṭhitānaṃ dhammānaṃ abbhantare indaṭṭhasādhanena aññātāvindriyaṃ. Arahattaphalañāṇassetaṃ nāmaṃ. Sabbānipetāni yathāyogaṃ indaliṅgaṭṭhena indadesitaṭṭhena indadiṭṭhaṭṭhena indasiṭṭhaṭṭhena indajuṭṭhaṭṭhena ca indriyāni. Bhagavā hi sammāsambuddho paramissariyabhāvato indo, kusalākusalañca kammaṃ kammesu kassaci issariyābhāvato. Tenevettha kammajanitāni indriyāni kusalākusalakammaṃ ulliṅgenti , tena ca siṭṭhānīti indaliṅgaṭṭhena indasiṭṭhaṭṭhena ca indriyāni. Sabbāneva panetāni bhagavatā munindena yathābhūtato pakāsitāni abhisambuddhāni cāti indadesitaṭṭhena indadiṭṭhaṭṭhena ca indriyāni. Teneva ca bhagavatā munindena kānici gocarāsevanāya, kānici bhāvanāsevanāya sevitānīti indajuṭṭhaṭṭhenapi indriyāni. Api ca ādhipaccasaṅkhātena issariyaṭṭhenapi etāni indriyāni. Cakkhuviññāṇādipavattiyañhi cakkhādīnaṃ siddhamādhipaccaṃ tasmiṃ tikkhe tikkhattā mande ca mandattāti.

5.

Kāmadhātuādīni dvādasa vissajjanāni bhavappabhedavasena niddiṭṭhāni. Kāmarāgasaṅkhātena kāmena yuttā dhātu kāmadhātu, kāmasaṅkhātā vā dhātu kāmadhātu.

Kāmaṃ pahāya rūpena yuttā dhātu rūpadhātu, rūpasaṅkhātā vā dhātu rūpadhātu.

Kāmañca rūpañca pahāya arūpena yuttā dhātu arūpadhātu, arūpasaṅkhātā vā dhātu arūpadhātu.

Tā eva dhātuyo puna bhavapariyāyena vuttā. Bhavatīti hi bhavoti vuccati. Saññāya yutto bhavo saññābhavo, saññāsahagato vā bhavo saññābhavo, saññā vā ettha bhave atthīti saññābhavo. So kāmabhavo ca asaññābhavamutto rūpabhavo ca nevasaññānāsaññābhavamutto arūpabhavo ca hoti.

Na saññābhavo asaññābhavo, so rūpabhavekadeso.

Oḷārikattābhāvato nevasaññā, sukhumattena sambhavato nāsaññāti nevasaññānāsaññā, tāya yutto bhavo nevasaññānāsaññābhavo. Atha vā oḷārikāya saññāya abhāvā, sukhumāya ca bhāvā nevasaññānāsaññā asmiṃ bhaveti nevasaññānāsaññābhavo, so arūpabhavekadeso.

Ekena rūpakkhandhena vokiṇṇo bhavo ekena vokāro assa bhavassāti ekavokārabhavo, so asaññabhavova.

Catūhi arūpakkhandhehi vokiṇṇo bhavo catūhi vokāro assa bhavassāti catuvokārabhavo, so arūpabhavo eva.

Pañcahi khandhehi vokiṇṇo bhavo pañcahi vokāro assa bhavassāti pañcavokārabhavo, so kāmabhavo ca rūpabhavekadeso ca hoti.

6.Paṭhamajjhānādīni dvādasa vissajjanāni jhānasamāpattivasena niddiṭṭhāni. Jhānanti idha brahmavihāramattaṃ adhippetaṃ. Vitakkavicārapītisukhacittekaggatāsampayuttaṃ paṭhamaṃ jhānaṃ. Pītisukhacittekaggatāsampayuttaṃ dutiyaṃ jhānaṃ. Sukhacittekaggatāsampayuttaṃ tatiyaṃ jhānaṃ. Upekkhācittekaggatāsampayuttaṃ catutthaṃ jhānaṃ.

Medati mejjatīti mettā, siniyhatīti attho. Mitte vā bhavā, mittassa vā esā pavattīti mettā, paccanīkadhammehi muttattā ārammaṇe cādhimuttattā vimutti, cetaso vimutti cetovimutti, mettā eva cetovimutti mettācetovimutti.

Karuṇā vuttatthā eva.

Modanti tāya taṃsamaṅgino, sayaṃ vā modati, modanamattameva vā tanti muditā. 『『Averā hontū』』tiādibyāpārappahānena majjhattabhāvūpagamanena ca upekkhatīti upekkhā. Mettādayo tayo brahmavihārā paṭhamādīhi tīhi jhānehi yuttā. Upekkhābrahmavihāro catutthajjhānena yutto.

Pharaṇavasena natthi etassa antoti ananto. Ākāso ananto ākāsānanto, kasiṇugghāṭimākāso . Ākāsānantoyeva ākāsānañcaṃ, taṃ ākāsānañcaṃ adhiṭṭhānaṭṭhena āyatanamassa sasampayuttadhammassa jhānassa 『『devānaṃ devāyatanamivā』』ti ākāsānañcāyatanaṃ. Ākāsānañcāyatanameva samāpatti ākāsānañcāyatanasamāpatti. Pharaṇavasena ca natthi etassa antoti anantaṃ, taṃ ākāsārammaṇaṃ viññāṇaṃ. Anantameva ānañcaṃ, viññāṇaṃ ānañcaṃ 『『viññāṇānañca』』nti avatvā 『『viññāṇañca』』nti vuttaṃ. Ayañhettha ruḷhisaddo. Taṃ viññāṇañcaṃ adhiṭṭhānaṭṭhena āyatanamassa sasampayuttadhammassa jhānassa 『『devānaṃ devāyatanamivā』』ti viññāṇañcāyatanaṃ. Natthi etassa kiñcananti akiñcanaṃ, antamaso bhaṅgamattampi assa avasiṭṭhaṃ natthīti vuttaṃ hoti. Akiñcanassa bhāvo ākiñcaññaṃ. Ākāsānañcāyatanaviññāṇābhāvassetaṃ adhivacanaṃ. Taṃ ākiñcaññaṃ. Adhiṭṭhānaṭṭhena āyatanamassa sasampayuttadhammassa jhānassa 『『devānaṃ devāyatanamivā』』ti ākiñcaññāyatanaṃ. Oḷārikāya saññāya abhāvato, sukhumāya ca bhāvato nevassa sasampayuttadhammassa jhānassa saññā nāsaññāti nevasaññānāsaññaṃ. Nevasaññānāsaññañca taṃ manāyatanadhammāyatanapariyāpannattā āyatanañcāti nevasaññānāsaññāyatanaṃ. Atha vā yāyamettha saññā sā paṭusaññākiccaṃ kātuṃ asamatthatāya nevasaññā, saṅkhārāvasesasukhumabhāvena vijjamānattā nāsaññāti nevasaññānāsaññā, nevasaññānāsaññā ca sā sesadhammānaṃ adhiṭṭhānaṭṭhena āyatanañcāti nevasaññānāsaññāyatanaṃ. Ākiñcaññāyatanārammaṇāya samāpattiyā etaṃ adhivacanaṃ. Na kevalaṃ ettha saññā edisī, atha kho vedanāpi nevavedanā nāvedanā. Cittampi nevacittaṃ nācittaṃ. Phassopi nevaphasso nāphasso. Esa nayo sesasampayuttadhammesu. Saññāsīsena panāyaṃ desanā katāti.

Avijjādīni dvādasa vissajjanāni paṭiccasamuppādaṅgavasena niddiṭṭhāni. Pūretuṃ ayuttaṭṭhena kāyaduccaritādi avindiyaṃ nāma, aladdhabbanti attho. Taṃ avindiyaṃ vindatīti avijjā. Tabbiparītato kāyasucaritādi vindiyaṃ nāma, taṃ vindiyaṃ na vindatīti avijjā. Khandhānaṃ rāsaṭṭhaṃ, āyatanānaṃ āyatanaṭṭhaṃ, dhātūnaṃ suññaṭṭhaṃ, indriyānaṃ adhipatiyaṭṭhaṃ, saccānaṃ tathaṭṭhaṃ aviditaṃ karotīti avijjā. Dukkhādīnaṃ pīḷanādivasena vuttaṃ catubbidhaṃ catubbidhaṃ atthaṃ aviditaṃ karotītipi avijjā, antavirahite saṃsāre sabbayonigatibhavaviññāṇaṭṭhitisattāvāsesu satte javāpetīti avijjā, paramatthato avijjamānesu itthipurisādīsu javati, vijjamānesupi khandhādīsu na javatīti avijjā, api ca cakkhuviññāṇādīnaṃ vatthārammaṇānaṃ paṭiccasamuppādapaṭiccasamuppannānañca dhammānaṃ chādanatopi avijjā. Saṅkhatamabhisaṅkharontīti saṅkhārā. Vijānātīti viññāṇaṃ. Namatīti nāmaṃ, nāmayatīti vā nāmaṃ. Ruppatīti rūpaṃ. Āye tanoti , āyatañca nayatīti āyatanaṃ. Phusatīti phasso. Vedayatīti vedanā. Paritassatīti taṇhā. Upādiyati bhusaṃ gaṇhātīti upādānaṃ. Bhavati, bhāvayatīti vā bhavo. Jananaṃ jāti. Jīraṇaṃ jarā. Maranti etenāti maraṇaṃ.

7.Dukkhādīni aṭṭhasatāni aṭṭha ca vissajjanāni catusaccayojanāvasena niddiṭṭhāni. 『『Dukkhaṃ abhiññeyya』』ntiādīsu hi channaṃ catukkānaṃ vasena catuvīsati vissajjanāni 『『cakkhu jarāmaraṇa』』nti peyyāle 『『cakkhu abhiññeyyaṃ sotaṃ abhiññeyya』』ntiādinā 『『jāti abhiññeyyā』』ti pariyosānena pañcanavutādhikena vissajjanasatena yojetvā vuttāni. Pañcanavutādhikaṃ catukkasataṃ hoti, tesaṃ catukkānaṃ vasena asītiadhikāni satta vissajjanasatāni. 『『Jarāmaraṇaṃ abhiññeyya』』ntiādike catukke 『『cattāri vissajjanānī』』ti evaṃ sabbāni aṭṭha ca satāni aṭṭha ca vissajjanāni honti. Ettha ca tassa tassa dhammassa padhānabhūto paccayo samudayoti veditabbo. Sabbasaṅkhārehi suññaṃ nibbānaṃ nirodhoti veditabbaṃ. Anaññātaññassāmītindriyādīnaṃ tiṇṇampi hi lokuttarindriyānaṃ ettha abhāvaṃ sandhāya anaññātaññassāmītindriyanirodhotiādi yujjati . Nirodhagāminipaṭipadāti ca sabbattha ariyamaggo eva. Evañhi vuccamāne phalepi maggavohārasambhavato aññindriyaaññātāvindriyānampi yujjati. Puna dukkhādīnaṃ pariññaṭṭhādivasena aṭṭhasatāni aṭṭha ca vissajjanāni niddiṭṭhāni, puna dukkhādīnaṃ pariññāpaṭivedhaṭṭhādivasena aṭṭhasatāni aṭṭha ca vissajjanāni niddiṭṭhāni. Pariññā ca sā paṭivijjhitabbaṭṭhena paṭivedho cāti pariññāpaṭivedho. Pariññāpaṭivedhova attho pariññāpaṭivedhaṭṭho.

  1. Puna tāneva dukkhādīni jarāmaraṇapariyantāni dviadhikāni dve padasatāni samudayādīhi sattahi sattahi padehi yojetvā dviadhikānaṃ dvinnaṃ aṭṭhakasatānaṃ vasena sahassañca cha ca satāni soḷasa ca vissajjanāni niddiṭṭhāni. Tattha padhānabhūto paccayo samudayo, tassa nirodho samudayanirodho. Chando eva rāgo chandarāgo, dukkhe sukhasaññāya dukkhassa chandarāgo, tassa nirodho chandarāganirodho. Dukkhaṃ paṭicca uppajjamānaṃ sukhaṃ somanassaṃ dukkhassa assādo. Dukkhassa aniccatā dukkhassa vipariṇāmadhammatā dukkhassa ādīnavo. Dukkhe chandarāgavinayo chandarāgappahānaṃ dukkhassa nissaraṇaṃ. 『『Yaṃ kho pana kiñci bhūtaṃ saṅkhataṃ paṭiccasamuppannaṃ nirodho tassa nissaraṇa』』nti (paṭi. ma. 1.24) vacanato nibbānameva dukkhassa nissaraṇaṃ. 『『Dukkhanirodho samudayanirodho chandarāganirodho dukkhassa nissaraṇa』』nti nānāsaṅkhatapaṭipakkhavasena nānāpariyāyavacanehi catūsu ṭhānesu nibbānameva vuttanti veditabbaṃ. Keci pana 『『āhārasamudayā dukkhasamudayo āhāranirodhā dukkhanirodho sarasavasena samudayanirodho, atha vā udayabbayadassanena samudayanirodho saha vipassanāya maggo chandarāganirodho』』ti vadanti. Evañca vuccamāne lokuttarindriyānaṃ avipassanūpagattā na sabbasādhāraṇaṃ hotīti paṭhamaṃ vuttanayova gahetabbo. Lokuttarindriyesu hi chandarāgābhāvatoyeva chandarāganirodhoti yujjati. Sarīre chandarāgeneva sarīrekadesesu kesādīsupi chandarāgo katova hoti, jarāmaraṇavantesu chandarāgeneva jarāmaraṇesupi chandarāgo katova hoti. Evaṃ assādādīnavāpi yojetabbā. Puna dukkhādīni jarāmaraṇapariyantāni dviadhikāni dve padasatāni samudayādīhi chahi chahi padehi yojetvā dviadhikānaṃ dvinnaṃ sattakasatānaṃ vasena nayasahassañca cattāri ca satāni cuddasa ca vissajjanāni niddiṭṭhāni.

  2. Idāni rūpādīni jarāmaraṇapariyantāni ekādhikāni dve padasatāni sattahi anupassanāhi yojetvā niddisituṃ paṭhamaṃ tāva aniccānupassanādayo satta anupassanā niddiṭṭhā. Tāni sabbāni sattahi suddhikaanupassanāvissajjanehi saddhiṃ sahassañca cattāri ca satāni cuddasa ca vissajjanāni honti. Aniccanti anupassanā aniccānupassanā. Sā niccasaññāpaṭipakkhā. Dukkhanti anupassanā dukkhānupassanā. Sā sukhasaññāpaṭipakkhā. Anattāti anupassanā anattānupassanā. Sā attasaññāpaṭipakkhā. Tissannaṃ anupassanānaṃ paripūrattā nibbindatīti nibbidā, nibbidā ca sā anupassanā cāti nibbidānupassanā. Sā nandipaṭipakkhā. Catassannaṃ anupassanānaṃ paripūrattā virajjatīti virāgo, virāgo ca so anupassanā cāti virāgānupassanā. Sā rāgapaṭipakkhā. Pañcannaṃ anupassanānaṃ paripūrattā rāgaṃ nirodhetīti nirodho, nirodho ca so anupassanā cāti nirodhānupassanā. Sā samudayapaṭipakkhā. Channaṃ anupassanānaṃ paripūrattā paṭinissajjatīti paṭinissaggo, paṭinissaggo ca so anupassanā cāti paṭinissaggānupassanā. Sā ādānapaṭipakkhā. Lokuttarindriyānaṃ asatipi vipassanūpagatte 『『sabbe saṅkhārā aniccā, sabbe saṅkhārā dukkhā, sabbe dhammā anattā』』ti (dha. pa. 277-279; paṭi. ma. 1.31) vacanato tesampi aniccadukkhānattattā tattha niccasukhattasaññānaṃ nandiyā rāgassa ca abhāvā nirodhavantānīti anupassanato pariccāgapaṭinissaggapakkhandanapaṭinissaggasambhavato ca tehipi satta anupassanā yojitāti veditabbā. Jarāmaraṇavantesu aniccādito diṭṭhesu jarāmaraṇampi aniccādito diṭṭhaṃ nāma hoti, jarāmaraṇavantesu nibbindanto virajjanto jarāmaraṇe nibbinno ca viratto ca hoti, jarāmaraṇavantesu nirodhato diṭṭhesu jarāmaraṇampi nirodhato diṭṭhaṃ nāma hoti, jarāmaraṇavantesu paṭinissajjanto jarāmaraṇaṃ paṭinissajjantova hotīti jarāmaraṇehi satta anupassanā yojitāti veditabbā.

  3. Idāni ādīnavañāṇassa vatthubhūtānaṃ uppādādīnaṃ pañcannaṃ ārammaṇānaṃ vasena uppādādīni tesaṃ vevacanāni pañcadasa vissajjanāni niddiṭṭhāni, santipadañāṇassa tappaṭipakkhārammaṇavasena anuppādādīni pañcadasa vissajjanāni niddiṭṭhāni, puna tāneva uppādānuppādādīni padāni yugaḷakavasena yojetvā tiṃsa vissajjanāni niddiṭṭhāni. Evaṃ imasmiṃ nayeva saṭṭhi vissajjanāni honti. Tattha uppādoti purimakammapaccayā idha uppatti. Pavattanti tathāuppannassa pavatti. Nimittanti sabbampi saṅkhāranimittaṃ. Yogāvacarassa hi saṅkhārā sasaṇṭhānā viya upaṭṭhahanti, tasmā nimittanti vuccanti. Āyūhanāti āyatiṃ paṭisandhihetubhūtaṃ kammaṃ. Tañhi abhisaṅkharaṇaṭṭhena āyūhanāti vuccati.

Paṭisandhīti āyatiṃ uppatti. Sā hi bhavantarapaṭisandhānato paṭisandhīti vuccati. Gatīti yāya gatiyā sā paṭisandhi hoti. Sā hi gantabbato gatīti vuccati. Nibbattīti khandhānaṃ nibbattanaṃ. Upapattīti 『『samāpannassa vā upapannassa vā』』ti (paṭi. ma. 1.72) evaṃ vuttā vipākapavatti. Jātīti jananaṃ. Tattha tattha nibbattamānānaṃ sattānaṃ ye ye khandhā pātubhavanti, tesaṃ tesaṃ paṭhamaṃ pātubhāvo. Jarāti jīraṇaṃ. Sā duvidhā ṭhitaññathattalakkhaṇasaṅkhātaṃ saṅkhatalakkhaṇañca khaṇḍiccādisammato santatiyaṃ ekabhavapariyāpannakhandhānaṃ purāṇabhāvo ca. Sā idha adhippetā. Byādhīti dhātukkhobhapaccayasamuṭṭhito pittasemhavātasannipātautuvipariṇāmavisamaparihāraupakkamakammavipākavasena aṭṭhavidho ābādho. Vividhaṃ dukkhaṃ ādahati vidahatīti byādhi, byādhayati tāpeti, kampayatīti vā byādhi. Maraṇanti maranti etenāti maraṇaṃ. Taṃ duvidhaṃ vayalakkhaṇasaṅkhātaṃ saṅkhatalakkhaṇañca ekabhavapariyāpannajīvitindriyappabandhavicchedo ca. Taṃ idha adhippetaṃ.

Sokoti socanaṃ. Ñātibhogarogasīladiṭṭhibyasanehi phuṭṭhassa cittasantāpo. Paridevoti paridevanaṃ. Ñātibyasanādīhiyeva phuṭṭhassa vacīpalāpo. Upāyāsoti bhuso āyāso. Ñātibyasanādīhiyeva phuṭṭhassa adhimattacetodukkhappabhāvito dosoyeva. Ettha ca uppādādayo pañceva ādīnavañāṇassa vatthuvasena vuttā, sesā tesaṃ vevacanavasena. 『『Nibbattī』』ti hi uppādassa, 『『jātī』』ti paṭisandhiyā vevacanaṃ, 『『gati upapattī』』ti idaṃ dvayaṃ pavattassa, jarādayo nimittassāti. Anuppādādivacanehi pana nibbānameva vuttaṃ.

Puna tāneva uppādānuppādādīni saṭṭhi padāni dukkhasukhapadehi yojetvā saṭṭhi vissajjanāni, bhayakhemapadehi yojetvā saṭṭhi vissajjanāni, sāmisanirāmisapadehi yojetvā saṭṭhi vissajjanāni, saṅkhāranibbānapadehi yojetvā saṭṭhi vissajjanāni niddiṭṭhāni. Tattha dukkhanti aniccattā dukkhaṃ. Dukkhapaṭipakkhato sukhaṃ. Yaṃ dukkhaṃ, taṃ bhayaṃ. Bhayapaṭipakkhato khemaṃ. Yaṃ bhayaṃ, taṃ vaṭṭāmisalokāmisehi avippamuttattā sāmisaṃ. Sāmisapaṭipakkhato nirāmisaṃ. Yaṃ sāmisaṃ, taṃ saṅkhāramattameva. Saṅkhārapaṭipakkhato santattā nibbānaṃ. Saṅkhārā hi ādittā, nibbānaṃ santanti. Dukkhākārena bhayākārena sāmisākārena saṅkhārākārenāti evaṃ tena tena ākārena pavattiṃ sandhāya tathā tathā vuttanti veditabbanti.

11.Pariggahaṭṭhādīni ekatiṃsa vissajjanāni ariyamaggakkhaṇavasena niddiṭṭhāni. Ariyamaggasampayuttā hi dhammā ādito pabhuti uppādanatthaṃ pariggayhante iti pariggahā, tesaṃ sabhāvo pariggahaṭṭho. Tesaṃyeva aññamaññaparivārabhāvena parivāraṭṭho. Bhāvanāpāripūrivasena paripūraṭṭho. Tesaṃyeva samādhivasena ekārammaṇapariggahamapekkhitvā ekaggaṭṭho. Nānārammaṇavikkhepābhāvamapekkhitvā avikkhepaṭṭho. Vīriyavasena paggahaṭṭho. Samādhivasena udakena nhānīyacuṇṇānaṃ viya avippakiṇṇatā avisāraṭṭho. Samādhiyogena alulitattā anāvilaṭṭho. Avikampitattā aniñjanaṭṭho. Ekattupaṭṭhānavasenāti samādhiyogena ca ekārammaṇe bhusaṃ patiṭṭhānavasena ca. Ṭhitaṭṭhoti ārammaṇe niccalabhāvena patiṭṭhitaṭṭho. Tassa nibbānārammaṇassa ālambanabhāvena ārammaṇaṭṭho. Tattheva nikāmacārabhāvena gocaraṭṭho. Nissaraṇapahānabhāvena nibbānassa pahānaṭṭho. Kilesapariccāgavasena ariyamaggassa pariccāgaṭṭho. Dubhato vuṭṭhānavasena vuṭṭhānaṭṭho. Nimittapavattehi nivattanavasena nivattanaṭṭho. Nibbutattā santaṭṭho. Atappakattā uttamattā ca paṇītaṭṭho. Kilesehi vimuttattā, ārammaṇe ca adhimuttattā vimuttaṭṭho. Āsavānaṃ avisayabhāvena parisuddhattā anāsavaṭṭho. Kilesakantārasaṃsārakantārātikkamanena taraṇaṭṭho. Saṅkhāranimittābhāvena animittaṭṭho. Taṇhāpaṇidhiabhāvena appaṇihitaṭṭho. Attasārābhāvena suññataṭṭho. Vimuttirasena ekarasatāya, samathavipassanānaṃ ekarasatāya vā ekarasaṭṭho. Samathavipassanānaṃ aññamaññaṃ anativattanaṭṭho. Tesaṃyeva yuganaddhaṭṭho. Ariyamaggassa saṅkhārato niggamane niyyānaṭṭho. Nibbānasampāpanena hetuṭṭho. Nibbānapaccakkhakaraṇena dassanaṭṭho. Adhipatibhāvena ādhipateyyaṭṭhoti.

12.Samathādīni cattāri vissajjanāni samathavipassanāvasena niddiṭṭhāni. Aniccādivasena anu anu passanato anupassanaṭṭho. Yuganaddhassa samathavipassanādvayassa ekarasabhāvena anativattanaṭṭho. Sikkhādīni nava vissajjanāni ariyamaggassa ādimajjhapariyosānavasena niddiṭṭhāni. Sikkhitabbattā sikkhā. Tassā samādātabbato samādānaṭṭho. Sīle patiṭṭhāya kammaṭṭhānavasena gahitassa ārammaṇassa bhāvanāpavattiṭṭhānattā gocaraṭṭhānattā ca gocaraṭṭho. Samathakāle vipassanākāle vā kosajjavasena līnassa cittassa dhammavicayavīriyapītisambojjhaṅgabhāvanāvasena ussāhanaṭṭho paggahaṭṭho. Uddhaccavasena uddhatassa cittassa passaddhisamādhiupekkhāsambojjhaṅgabhāvanāvasena sannisīdāpanaṭṭho niggahaṭṭho. Ubho visuddhānanti ubhato visuddhānaṃ, līnuddhatapakkhato nivāretvā visuddhānaṃ cittānanti attho. Majjhimabhāve ṭhitānaṃ santativasena pavattamānānaṃ cittānaṃ vasena bahuvacanaṃ katanti veditabbaṃ. Ussāhanasannisīdāpanesu sabyāpārābhāvo ajjhupekkhanaṭṭho. Samappavattassa cittassa vasena bhāvanā visesādhigamaṭṭho. Ariyamaggapātubhāvavasena uttaripaṭivedhaṭṭho. Ariyamaggasiddhacatusaccapaṭivedhavasena saccābhisamayaṭṭho. Phalasamāpattivasena nirodhe patiṭṭhāpakaṭṭho. Sā hi taṃsamaṅgipuggalaṃ nirodhasaṅkhāte nibbāne patiṭṭhāpeti.

Saddhindriyādīni pañca vissajjanāni indriyaṭṭhavasena vuttāni. Adhimokkhaṭṭhoti adhimuccanaṭṭho. Upaṭṭhānaṭṭhoti ārammaṇaṃ upecca patiṭṭhānaṭṭho. Dassanaṭṭhoti sabhāvapekkhanaṭṭho. Saddhābalādīni pañca vissajjanāni balaṭṭhavasena niddiṭṭhāni. Akampiyaṭṭhena saddhāva balanti saddhābalaṃ. Assaddhiyeti assaddhiyena. Assaddhiyanti ca saddhāpaṭipakkhabhūto cittuppādo. Akampiyaṭṭhoti akampetabbaṭṭho, kampetuṃ na sakkāti attho. Kosajjeti kusītabhāvasaṅkhātena thinamiddhena. Pamādeti satipaṭipakkhena cittuppādena. Uddhacceti avūpasamasaṅkhātena uddhaccena. Avijjāyāti mohena. Satisambojjhaṅgādīni satta vissajjanāni bojjhaṅgaṭṭhavasena niddiṭṭhāni. Bujjhanakassa aṅgo bojjhaṅgo. Pasattho sundaro ca bojjhaṅgo sambojjhaṅgo, satiyeva sambojjhaṅgo satisambojjhaṅgo. Dhamme vicinātīti dhammavicayo. Paññāyetaṃ nāmaṃ. Pavicayaṭṭhoti vicāraṭṭho. Pīnayatīti pīti. Pharaṇaṭṭhoti visaraṇaṭṭho. Passambhanaṃ passaddhi. Upasamaṭṭhoti niddarathaṭṭho. Upapattito ikkhatīti upekkhā, samaṃ pekkhati apakkhapatitāva hutvā pekkhatīti attho. Sā idha tatramajjhattupekkhā, bojjhaṅgupekkhātipi tassā nāmaṃ. Samavāhitalakkhaṇattā paṭisaṅkhānaṭṭho.

Sammādiṭṭhādīni aṭṭha vissajjanāni maggavasena niddiṭṭhāni. Sammā passati, sammā vā tāya passanti, pasatthā sundarā vā diṭṭhīti sammādiṭṭhi. Tassā sammādiṭṭhiyā. Sammā saṅkappeti, sammā vā tena saṅkappenti, pasattho sundaro vā saṅkappoti sammāsaṅkappo. Abhiropanaṭṭhoti cittassa ārammaṇāropanaṭṭho. Ārammaṇābhiniropanaṭṭhotipi pāṭho. Sammā vadati , sammā vā tāya vadanti, pasatthā sundarā vā vācāti sammāvācā. Micchāvācāviratiyā etaṃ nāmaṃ. Pariggahaṭṭhoti catubbidhavacīsaṃvarapariggahaṭṭho. Sammā karoti, sammā vā tena karonti, pasatthaṃ sundaraṃ vā kammanti sammākammaṃ, sammākammameva sammākammanto. Micchākammantaviratiyā etaṃ nāmaṃ. Samuṭṭhānaṭṭhoti tividhakāyasaṃvarasamuṭṭhānaṭṭho. Sammā ājīvati, sammā vā tena ājīvanti, pasattho sundaro vā ājīvoti sammāājīvo. Micchājīvaviratiyā etaṃ nāmaṃ. Vodānaṭṭhoti parisuddhaṭṭho. Sammā vāyamati, sammā vā tena vāyamanti, pasattho sundaro vā vāyāmoti sammāvāyāmo. Sammā sarati, sammā vā tāya saranti, pasatthā sundarā vā satīti sammāsati. Sammā samādhiyati, sammā vā tena samādhiyanti, pasattho sundaro vā samādhīti sammāsamādhi.

13.Indriyādīni dasa vissajjanāni rāsikatvā anupubbapaṭipāṭivasena niddiṭṭhāni. Ādhipateyyaṭṭhoti indaṭṭhakaraṇavasena adhipatiattho. Akampiyaṭṭhoti paṭipakkhehi kampetuṃ asakkuṇeyyaṭṭho. Niyyānaṭṭhoti lokiyalokuttarānampi paṭipakkhato niggamanaṭṭho. Hetuṭṭhoti micchādiṭṭhādīnaṃ pahānāya sammādiṭṭhādayo hetūti vā sabbepi sammādiṭṭhādayo nibbānasampāpakahetūti vā hetuṭṭho. Satipaṭṭhānesu ārammaṇesu okkhanditvā pakkhanditvā upaṭṭhānato upaṭṭhānaṃ, satiyeva upaṭṭhānaṃ satipaṭṭhānaṃ. Kāyavedanācittadhammesu panassā asubhadukkhāniccānattākāragahaṇavase subhasukhaniccattasaññāpahānakiccasādhanavasena ca pavattito catudhā bhedo hoti. Etāni pubbabhāge nānācittesu labbhanti, maggakkhaṇe pana ekāyeva sati cattāri nāmāni labhati.

Sammappadhānesu padahanti etenāti padhānaṃ, sobhanaṃ padhānaṃ sammappadhānaṃ. Sammā vā padahanti etenāti sammappadhānaṃ, sobhanaṃ vā taṃ kilesavirūpattavirahato padhānañca hitasukhanipphādakattena seṭṭhabhāvāvahanato padhānabhāvakaraṇato vā sammappadhānaṃ. Vīriyassetaṃ adhivacanaṃ. Uppannānuppannānaṃ anuppannuppannānañca akusalakusalānaṃ dhammānaṃ pahānānuppattiuppādaṭṭhitikiccasādhanavasena pavattito panassa catudhā bhedo hoti. Etānipi pubbabhāge nānācittesu labbhanti, maggakkhaṇe pana ekameva vīriyaṃ cattāri nāmāni labhati. Padahanaṭṭhoti ussāhanaṭṭho. Padhānaṭṭhotipi pāṭho, soyevattho.

Iddhipādānanti ettha chandavīriyacittavīmaṃsāsu ekeko ijjhatīti iddhi, samijjhati nipphajjatīti attho. Ijjhanti vā etāya sattā iddhā vuddhā ukkaṃsagatā hontīti iddhi, paṭhamenatthena iddhi eva pādo iddhipādo, iddhikoṭṭhāsoti attho. Dutiyenatthena iddhiyā pādoti iddhipādo. Pādoti patiṭṭhā, adhigamūpāyoti attho. Tena hi yasmā uparūpari visesasaṅkhātaṃ iddhiṃ pajjanti pāpuṇanti, tasmā pādoti vuccati. Ete chandādayo pubbabhāge adhipativasena nānācittesu labbhanti, maggakkhaṇe pana saheva labbhanti. Ijjhanaṭṭhoti nipphajjanaṭṭho patiṭṭhānaṭṭho vā. Saccānanti catunnaṃ ariyasaccānaṃ. Tathaṭṭhoti yathāsabhāvaṭṭho. Imāni aṭṭha vissajjanāni lokiyalokuttaramissakāni. Payogānanti catunnaṃ ariyamaggapayogānaṃ. Paṭippassaddhaṭṭhoti catunnaṃ ariyaphalānaṃ paṭippassaddhaṭṭho. Maggapayogo hi phalakkhaṇe paṭippassaddho hoti niṭṭhitakiccattā. Maggapayogānaṃ phalodayena paṭippassaddhabhāvo vā. Phalānaṃ sacchikiriyaṭṭhoti ariyaphalānaṃ paccavekkhaṇavasena paccakkhakaraṇaṭṭho. Ārammaṇasacchikiriyā vuttā hoti, phalakkhaṇe paṭilābhasacchikiriyā vā. Vitakkādīni pañca vissajjanāni jhānaṅgavasena niddiṭṭhāni. Vitakkanaṃ vitakko, ūhananti vuttaṃ hoti. Vicaraṇaṃ vicāro, anusañcaraṇanti vuttaṃ hoti. Upavicāraṭṭhoti anumajjanaṭṭho. Abhisandanaṭṭhoti temanaṭṭho samādhivasena cittassa ekaggaṭṭho.

Āvajjanādīni pañcadasa vissajjanāni pakiṇṇakavasena niddiṭṭhāni. Pañcadvāramanodvāresu bhavaṅgārammaṇato aññārammaṇe cittasantānaṃ namentānaṃ dvinnaṃ cittānaṃ āvajjanaṭṭho. Viññāṇassa vijānanaṭṭho. Paññāya pajānanaṭṭho. Saññāya sañjānanaṭṭho. Samādhissa ekodaṭṭho. Dutiyajjhānasmiñhi samādhi eko udetīti ekodīti vuccati, vitakkavicārehi anajjhāruḷhattā aggo seṭṭho hutvā uppajjatīti attho. Seṭṭhopi hi loke ekoti vuccati. Vitakkavicāravirahito vā eko asahāyo hutvā udetītipi vaṭṭati. Sabbopi vā kusalasamādhi nīvaraṇādīnaṃ uddhaccasseva vā paṭipakkhattā tehi anajjhāruḷhoti aggo hutvā udetīti vā tehi virahitoti asahāyo hutvā udetīti vā ekodīti yujjati. Abhiññāya ñātaṭṭhoti ñātapariññāya sabhāvajānanaṭṭho. Pariññāya tīraṇaṭṭhoti tīraṇapariññāya aniccādito upaparikkhaṇaṭṭho. Pahānassa pariccāgaṭṭhoti pahānapariññāya paṭipakkhapajahanaṭṭho. Samappavattāya bhāvanāya ekarasaṭṭho. Phassanaṭṭhoti phusanaṭṭho vindanaṭṭho. Pīḷābhāravahanādinā khandhaṭṭho. Suññādinā dhātuṭṭho. Sakasakamariyādāyatanādinā āyatanaṭṭho. Paccayehi saṅgamma katavasena saṅkhataṭṭho. Tabbiparītena asaṅkhataṭṭho.

14.Cittaṭṭhādīni pañcadasa vissajjanāni cittasambandhena niddiṭṭhāni. Cittaṭṭhoti ettha ārammaṇaṃ cintetīti cittaṃ, vijānātīti attho. Yaṃ panettha javanaṃ hoti, taṃ javanavīthivasena attano santānaṃ cinotītipi cittaṃ, yaṃ vipākaṃ hoti, taṃ kammakilesehi citantipi cittaṃ, sabbampi yathānurūpaṃ cittatāya cittaṃ, cittakaraṇatāya cittaṃ, yaṃ vaṭṭassa paccayo hoti, taṃ saṃsāradukkhaṃ cinotītipi cittaṃ. Evaṃ ārammaṇe cittatādito cittaṭṭho. Cittuppādane phaluppādane vā nāssa antaramatthīti anantaraṃ, anantarassa bhāvo ānantariyaṃ, cittassa ānantariyaṃ cittānantariyaṃ, so cittānantariyaṭṭho. Arahato cuticittaṃ vajjetvā yassa kassaci samanantaraniruddhassa cittassa anantaracittuppādane samatthabhāvo maggacittassa anantaraṃ phaluppādane samatthabhāvoti adhippāyo. Cittassa vuṭṭhānaṭṭhoti gotrabhucittassa nimittato, maggacittassa nimittapavattato vuṭṭhānaṭṭho. Cittassa vivaṭṭanaṭṭhoti tasseva cittadvayassa yathāvuttato vuṭṭhitassa nibbāne vivaṭṭanaṭṭho. Cittassa hetuṭṭhoti cittassa hetupaccayabhūtānaṃ navannaṃ hetūnaṃ hetuṭṭho. Cittassa paccayaṭṭhoti cittassa vatthārammaṇādīnaṃ anekesaṃ paccayānaṃ paccayaṭṭho. Cittassa vatthuṭṭhoti cittassa vatthubhūtānaṃ cakkhusotaghānajivhākāyahadayavatthūnaṃ vatthuṭṭho. Cittassa bhūmaṭṭhoti cittassa uppattidesavasena kāmāvacarādibhūmiattho. Cittassa ārammaṇaṭṭhoti rūpādiārammaṇaṭṭho. Paricitassārammaṇassa sañcaraṇaṭṭhānaṭṭhena gocaraṭṭho. Upari vuttaviññāṇacariyāvasena cariyaṭṭho. Atha vā payogasamudācāraṭṭho cariyaṭṭho. Cittassa gamanābhāvepi dūrasantikārammaṇagahaṇavasena gataṭṭho. Abhinīhāraṭṭhoti gahitārammaṇato aññārammaṇamanasikāratthaṃ cittassa abhinīharaṇaṭṭho. Cittassa niyyānaṭṭhoti maggacittassa vaṭṭato niyyānaṭṭho. 『『Nekkhammaṃ paṭiladdhassa kāmacchandato cittaṃ nissaṭaṃ hotī』』tiādinā (paṭi. ma. 1.24, 191 thokaṃ visadisaṃ) nayena cittassa nissaraṇaṭṭho.

15.Ekattādīni dvācattālīsa vissajjanāni ekattasambandhena niddiṭṭhāni. Ekatteti ārammaṇekatte, ekārammaṇeti attho. Paṭhamajjhānavasena pakkhandanaṭṭho. Dutiyajjhānavasena pasīdanaṭṭho. Tatiyajjhānavasena santiṭṭhanaṭṭho. Catutthajjhānavasena muccanaṭṭho. Paccavekkhaṇavasena etaṃ santanti passanaṭṭho. Yānīkataṭṭhādayo pañca samādhissa vasībhāvavisesā. Yānīkataṭṭhoti yuttayānasadisakataṭṭho. Vatthukataṭṭhoti patiṭṭhaṭṭhena vatthu viya kataṭṭho. Anuṭṭhitaṭṭhoti paccupaṭṭhitaṭṭho. Paricitaṭṭhoti samantato citaṭṭho. Susamāraddhaṭṭhoti suṭṭhu samāraddhaṭṭho , sukataṭṭhoti attho. Āvajjanasamāpajjanaadhiṭṭhānavuṭṭhānapaccavekkhaṇavasitāvasena vā paṭipāṭiyā pañca padāni yojetabbāni. Kasiṇādiārammaṇabhāvanāya sikhāppattakāle cittacetasikānaṃ pariggahaparivāraparipūraṭṭho. Tesaṃyeva sammā samāhitattā ekārammaṇe samosaraṇena samodhānaṭṭho. Tesaṃyeva balappattiyā ārammaṇaṃ abhibhavitvā patiṭṭhānavasena adhiṭṭhānaṭṭho. Samathassa vipassanāya vā ādito, ādarena vā sevanavasena āsevanaṭṭho. Vaḍḍhanavasena bhāvanaṭṭho. Punappunaṃ karaṇavasena bahulīkammaṭṭho. Bahulīkatassa suṭṭhu samuṭṭhitavasena susamuggataṭṭho. Susamuggatassa paccanīkehi suṭṭhu vimuttivasena ārammaṇe ca suṭṭhu adhimuttivasena suvimuttaṭṭho.

Bujjhanaṭṭhādīni cattāri padāni bojjhaṅgavasena vuttāni. Sotāpattimaggabojjhaṅgānaṃ bujjhanaṭṭho. Sakadāgāmimaggabojjhaṅgānaṃ anubujjhanaṭṭho. Anāgāmimaggabojjhaṅgānaṃ paṭibujjhanaṭṭho. Arahattamaggabojjhaṅgānaṃ sambujjhanaṭṭho. Vipassanābojjhaṅgānaṃ vā bujjhanaṭṭho. Dassanamaggabojjhaṅgānaṃ anubujjhanaṭṭho. Bhāvanāmaggabojjhaṅgānaṃ paṭibujjhanaṭṭho. Phalabojjhaṅgānaṃ sambujjhanaṭṭho. Yathāvuttanayeneva bojjhaṅgānaṃ tassa tassa puggalassa bodhanādikaraṇena bodhanaṭṭhādayo cattāro atthā veditabbā. Yathāvuttānaṃyeva bojjhaṅgānaṃ bujjhanaṭṭhena 『『bodho』』ti laddhanāmassa puggalassa pakkhe bhavattā bodhipakkhiyā nāma. Tesaṃ yathāvuttānaṃyeva bodhipakkhiyaṭṭhādayo cattāro atthā veditabbā. Vipassanāpaññāvasena jotanaṭṭho. Kamato catumaggapaññāvasena ujjotanānujjotanapaṭijjotanasañjotanaṭṭho. Kamato catumaggapaññāvasena vā jotanaṭṭhādayo, phalapaññāvasena sañjotanaṭṭho veditabbo.

16.Patāpanaṭṭhādīni aṭṭhārasa vissajjanāni ariyamaggavasena niddiṭṭhāni. Ariyamaggo hi yassuppajjati, taṃ patāpeti pabhāseti virocāpetīti patāpano, tassa patāpanaṭṭho. Tasseva atipabhassarabhāvena sayaṃ virocanaṭṭho. Kilesānaṃ visosanena santāpanaṭṭho. Amalanibbānārammaṇattā amalaṭṭho. Sampayuttamalābhāvena vimalaṭṭho. Ārammaṇakaraṇamalābhāve nimmalaṭṭho. Atha vā sotāpattimaggassa amalaṭṭho. Sakadāgāmianāgāmimaggānaṃ vimalaṭṭho. Arahattamaggassa nimmalaṭṭho. Atha vā sāvakamaggassa amalaṭṭho. Paccekabuddhamaggassa vimalaṭṭho. Sammāsambuddhamaggassa nimmalaṭṭho. Kilesavisamābhāvena samaṭṭho. 『『Sammā mānābhisamayā』』tiādīsu (ma. ni. 1.28; a. ni. 3.33; 5.200) viya kilesappahānaṭṭhena samayaṭṭho. Vikkhambhanatadaṅgasamucchedapaṭippassaddhinissaraṇasaṅkhātesu pañcasu vivekesu samucchedavivekattā vivekaṭṭho, vinābhāvaṭṭho. Nissaraṇaviveke nibbāne caraṇato vivekacariyaṭṭho. Pañcasu virāgesu samucchedavirāgattā virāgaṭṭho, virajjanaṭṭho. Nissaraṇavirāge nibbāne caraṇato virāgacariyaṭṭho. Pañcasu nirodhesu samucchedanirodhattā nirodhaṭṭho. Dukkhanirodhe nibbāne caraṇato nirodhacariyaṭṭho. Pariccāgapakkhandanavosaggattā vosaggaṭṭho. Ariyamaggo hi samucchedavasena kilesappahānato pariccāgavosaggo, ārammaṇakaraṇena nibbānapakkhandanato pakkhandanavosaggo ca. Vipassanā pana tadaṅgavasena kilesappahānato pariccāgavosaggo, tanninnabhāvena nibbānapakkhandanato pakkhandanavosaggo. Na so idha adhippeto. Vosaggabhāvena caraṇato vosaggacariyaṭṭho. Pañcasu vimuttīsu samucchedavimuttittā vimuttaṭṭho. Nissaraṇavimuttiyaṃ caraṇato vimutticariyaṭṭho.

Chandavīriyacittavīmaṃsāsaṅkhātesu catūsu iddhipādesu ekekaiddhipādavasena dasa dasa katvā caturiddhipādavasena chandaṭṭhādīni cattālīsa vissajjanāni niddiṭṭhāni. Kattukamyataṭṭho chandaṭṭho. Chandaṃ sīsaṃ katvā bhāvanārambhakāle mūlaṭṭho. Sahajātānaṃ patiṭṭhābhāvena pādaṭṭho. Padaṭṭhoti vā pāṭho. Iddhipādattā adhipatibhāvena padhānaṭṭho. Payogakāle ijjhanaṭṭho. Saddhāsampayogena adhimokkhaṭṭho. Vīriyasampayogena paggahaṭṭho. Satisampayogena upaṭṭhānaṭṭho. Samādhisampayogena avikkhepaṭṭho. Paññāsampayogena dassanaṭṭho. Paggahaṭṭho vīriyaṭṭho. Vīriyaṃ sīsaṃ katvā bhāvanārambhakāle mūlaṭṭho. Sayaṃ vīriyattā paggahaṭṭho. Cintanaṭṭhādiko cittaṭṭho. Cittaṃ sīsaṃ katvā bhāvanārambhakāle mūlaṭṭho. Upaparikkhanaṭṭho vīmaṃsaṭṭho. Vīmaṃsaṃ sīsaṃ katvā bhāvanārambhakāle mūlaṭṭho. Sayaṃ vīmaṃsattā dassanaṭṭho.

17.Dukkhassa pīḷanaṭṭhotiādīni soḷasa vissajjanāni saccānaṃ tathalakkhaṇavasena niddiṭṭhāni. Dukkhadassaneneva pīḷanaṭṭho. Dukkhāyūhanasamudayadassanena saṅkhataṭṭho. Sabbakilesasantāpaharasusītalamaggadassanena santāpaṭṭho. Avipariṇāmadhammanirodhadassanena vipariṇāmaṭṭho. Samudayadassaneneva āyūhanaṭṭho. Samudayāyūhitadukkhadassanena nidānaṭṭho. Visaññogabhūtanirodhadassanena saññogaṭṭho. Niyyānabhūtamaggadassanena palibodhaṭṭho. Nirodhadassaneneva nissaraṇaṭṭho. Avivekabhūtasamudayadassanena vivekaṭṭho. Saṅkhatabhūtamaggadassanena asaṅkhataṭṭho. Visabhūtadukkhadassanena amataṭṭho. Maggadassaneneva niyyānaṭṭho. Nibbānasampattiyā ahetubhūtasamudayadassanena hetuṭṭho. Sududdasanirodhadassanena dassanaṭṭho. Kapaṇajanasadisadukkhadassanena uḷārakulasadiso ādhipateyyaṭṭho pātubhavatīti. Evaṃ taṃtaṃsaccadassanena tadaññasaccadassanena ca ekekassa saccassa cattāro cattāro lakkhaṇaṭṭhā vuttā.

Tathaṭṭhādīni dvādasa vissajjanāni sabbadhammasaṅgāhakadvādasapadavasena niddiṭṭhāni. Tathaṭṭhoti yathāsabhāvaṭṭho. Anattaṭṭhoti attavirahitaṭṭho. Saccaṭṭhoti avisaṃvādanaṭṭho. Paṭivedhaṭṭhoti paṭivijjhitabbaṭṭho. Abhijānanaṭṭhoti abhijānitabbaṭṭho. Parijānanaṭṭhoti ñātatīraṇapariññāya parijānitabbaṭṭho. Dhammaṭṭhoti sabhāvadhāraṇādiattho. Dhātuṭṭhoti suññādiattho. Ñātaṭṭhoti jānituṃ sakkuṇeyyaṭṭho. Sacchikiriyaṭṭhoti sacchikātabbaṭṭho. Phassanaṭṭhoti ñāṇena phusitabbaṭṭho. Abhisamayaṭṭhoti paccavekkhaṇañāṇena abhisammāgantabbaṭṭho, ñāṇena paṭilabhitabbaṭṭho vā. Paṭilābhopi hi 『『atthābhisamayā dhīro』』tiādīsu (saṃ. ni. 1.130) viya abhisamayoti vuccati.

  1. Nekkhammādīni satta vissajjanāni upacārajjhānavasena niddiṭṭhāni. Nekkhammanti kāmacchandassa paṭipakkho alobho. Ālokasaññāti thinamiddhassa paṭipakkhe ālokanimitte saññā. Avikkhepoti uddhaccassa paṭipakkho samādhi. Dhammavavatthānanti vicikicchāya paṭipakkhaṃ ñāṇaṃ. Ñāṇanti avijjāya paṭipakkhaṃ ñāṇaṃ. Pāmojjanti aratipaṭipakkhā pīti. Paṭhamajjhānādīni aṭṭha vissajjanāni rūpārūpasamāpattivasena niddiṭṭhāni. Heṭṭhā pana rūpasamāpattianantaraṃ rūpajjhānasambandhena cattāro brahmavihārā niddiṭṭhā.

Aniccānupassanādīni lokuttaramaggassa pubbabhāge aṭṭhārasamahāvipassanāvasena niddiṭṭhāni. Heṭṭhā pana rūpādīhi yojanūpagā satta anupassanā eva vuttā, idha pana sabbāpi vuttā. Kalāpasammasanaudayabbayānupassanā kasmā na vuttāti ce? Tāsaṃ dvinnaṃ vasena aniccānupassanādīnaṃ sijjhanato imāsu vuttāsu tā dvepi vuttāva honti, aniccānupassanādīhi vā vinā tāsaṃ dvinnaṃ appavattito imāsu vuttāsu tā dvepi vuttāva honti. Khayānupassanāti paccuppannānaṃ rūpakkhandhādīnaṃ bhaṅgadassanañāṇañca taṃtaṃkhandhabhaṅgadassanānantaraṃ tadārammaṇacittacetasikabhaṅgadassanañāṇañca. Vayānupassanāti paccuppannānaṃ khandhānaṃ bhaṅgadassanānantaraṃ tadanvayeneva atītānāgatakhandhānaṃ bhaṅgadassanañāṇaṃ. Vipariṇāmānupassanāti tasmiṃ bhaṅgasaṅkhāte nirodhe adhimuttattā, atha sabbepi atītānāgatapaccuppannā khandhā vipariṇāmavantoti sabbesaṃ vipariṇāmadassanañāṇaṃ. Animittānupassanāti evaṃ sabbasaṅkhārānaṃ vipariṇāmaṃ disvā aniccato vipassantassa aniccānupassanāva niccanimittapajahanavasena niccanimittābhāvā animittānupassanā nāma hoti. Appaṇihitānupassanāti aniccānupassanānantaraṃ pavattā dukkhānupassanāva sukhapatthanāpajahanavasena paṇidhiabhāvā appaṇihitānupassanā nāma hoti.

Suññatānupassanāti dukkhānupassanānantaraṃ pavattā anattānupassanāva attābhinivesapajahanavasena attasuññatādassanato suññatānupassanā nāma hoti. Adhipaññādhammavipassanāti evaṃ saṅkhārānaṃ bhaṅgaṃ passitvā passitvā aniccādito vipassantassa saṅkhārāva bhijjanti, saṅkhārānaṃ maraṇaṃ na añño koci atthīti bhaṅgavasena suññataṃ gahetvā pavattā vipassanā. Sā hi adhipaññā ca dhammesu ca vipassanāti katvā adhipaññādhammavipassanāti vuccati. Yathābhūtañāṇadassananti bhaṅgaṃ disvā disvā 『『sabhayā saṅkhārā』』ti pavattaṃ bhayatupaṭṭhānañāṇaṃ. Ādīnavānupassanāti bhayatupaṭṭhānavasena uppannaṃ sabbabhavādīsu ādīnavadassanañāṇaṃ. 『『Yā ca bhayatupaṭṭhāne paññā yañca ādīnave ñāṇaṃ yā ca nibbidā, ime dhammā ekatthā, byañjanameva nāna』』nti (paṭi. ma. 1.227) vacanato bhayatupaṭṭhānādīnavānupassanāsu vuttāsu nibbidānupassanā idhāpi vuttāva hoti. Ādito catutthaṃ katvā vuttattā panidha na vuttā. Paṭisaṅkhānupassanāti muñcitukamyatāñāṇavasena uppannaṃ muñcanassa upāyakaraṇaṃ paṭisaṅkhānupassanāsaññitaṃ aniccadukkhānattānupassanāñāṇaṃ. 『『Yā ca muñcitukamyatā yā ca paṭisaṅkhānupassanā yā ca saṅkhārupekkhā, ime dhammā ekatthā, byañjanameva nāna』』nti (paṭi. ma. 1.227) vacanato paṭisaṅkhānupassanāya vuttāya muñcitukamyatāsaṅkhārupekkhāñāṇāni vuttāneva honti. Vivaṭṭanānupassanāti anulomañāṇavasena uppannaṃ gotrabhuñāṇaṃ. Anulomañāṇena gotrabhuñāṇassa sijjhanato gotrabhuñāṇe vutte anulomañāṇaṃ vuttameva hoti. Evañhi aṭṭhārasannaṃ mahāvipassanānaṃ paṭipāṭi vuccamānā pāḷiyā sameti. Vuttañhi indriyakathāyaṃ –

『『Pubbabhāge pañcahindriyehi paṭhamajjhānavasena pañcindriyāni nissaṭāni honti, paṭhame jhāne pañcahindriyehi dutiyajjhānavasena pañcindriyāni nissaṭāni hontī』』ti (paṭi. ma. 1.192) –

Ādinā nayena yāva arahattaphalā uttaruttaripaṭipāṭiyā indriyāni vuttāni. Tasmā aṭṭhārasa mahāvipassanā yathāvuttakkamena pāḷiyā yujjanti. Visuddhimagge pana –

『『Khayānupassanāti ghanavinibbhogaṃ katvā aniccaṃ khayaṭṭhenāti evaṃ khayaṃ passato ñāṇaṃ. Vipariṇāmānupassanāti rūpasattakaarūpasattakādivasena taṃ taṃ paricchedaṃ atikkamma aññathā pavattidassanaṃ. Uppannassa vā jarāya ceva maraṇena ca dvīhākārehi vipariṇāmadassanaṃ. Yathābhūtañāṇadassananti sapaccayanāmarūpapariggaho』』ti (visuddhi. 2.850) –

Vuttaṃ. Taṃ tāya pāḷiyā viruddhaṃ viya dissati. Vivaṭṭanānupassanāti saṅkhārupekkhā ceva anulomañcāti vuttaṃ. Tañca pāḷiyā viruddhaṃ viya dissati. Cariyākathāyañhi –

『『Aniccānupassanatthāya āvajjanakiriyābyākatā viññāṇacariyā. Aniccānupassanā ñāṇacariyā…pe… paṭisaṅkhānupassanatthāya āvajjanakiriyābyākatā viññāṇacariyā. Paṭisaṅkhānupassanā ñāṇacariyā』』ti (paṭi. ma. 1.71) –

Yassa yassa ñāṇassa visuṃ visuṃ āvajjanaṃ labbhati, tassa tassa visuṃ visuṃ āvajjanaṃ vuttaṃ. Vivaṭṭanānupassanāya pana āvajjanaṃ avatvāva 『『vivaṭṭanānupassanā ñāṇacariyā』』ti vuttaṃ. Yadi saṅkhārupekkhānulomañāṇāni vivaṭṭanānupassanā nāma siyuṃ, tadāvajjanasambhavā tadatthāya ca āvajjanaṃ vadeyya, na ca tadatthāya āvajjanaṃ vuttaṃ. Gotrabhuñāṇassa pana visuṃ āvajjanaṃ natthi anulomāvajjanavīthiyaṃyeva uppattito. Tasmā vivaṭṭanānupassanatthāya āvajjanassa avuttattā gotrabhuñāṇameva 『『vivaṭṭanānupassanā』』ti yujjati.

19.Sotāpattimaggādīni aṭṭha vissajjanāni lokuttaramaggaphalavasena niddiṭṭhāni. Sotassa āpajjanaṃ sotāpatti, sotāpatti eva maggo sotāpattimaggo. Sotāpattiyā phalaṃ sotāpattiphalaṃ, samāpajjīyatīti samāpatti, sotāpattiphalameva samāpatti sotāpattiphalasamāpatti. Paṭisandhivasena sakiṃyeva imaṃ lokaṃ āgacchatīti sakadāgāmī, tassa maggo sakadāgāmimaggo. Sakadāgāmissa phalaṃ sakadāgāmiphalaṃ. Paṭisandhivaseneva kāmabhavaṃ na āgacchatīti anāgāmī, tassa maggo anāgāmimaggo. Anāgāmissa phalaṃ anāgāmiphalaṃ. Kilesehi ārakattā, kilesārīnaṃ hatattā, saṃsāracakkassa arānaṃ hatattā, pāpakaraṇe rahābhāvā, paccayādīnaṃ arahattā arahaṃ, arahato bhāvo arahattaṃ. Kiṃ taṃ? Arahattaphalaṃ. Arahattassa maggo arahattamaggo. Arahattameva phalaṃ arahattaphalaṃ.

『『Adhimokkhaṭṭhena saddhindriya』』ntiādīni 『『tathaṭṭhena saccā』』tipariyantāni tettiṃsa vissajjanāni niddiṭṭhāni. Heṭṭhā 『『saddhindriyassa adhimokkhaṭṭho』』tiādīhi tettiṃsāya vissajjanehi samānāni. Kevalañhi tattha dhammehi atthā niddiṭṭhā, idha atthehi dhammā niddiṭṭhāti ayaṃ viseso. 『『Avikkhepaṭṭhena samatho』』tiādīnañca catunnaṃ vissajjanānaṃ heṭṭhā 『『samathassa avikkhepaṭṭho』』tiādīnañca catunnaṃ vissajjanānaṃ viseso vuttanayeneva veditabbo.

Saṃvaraṭṭhenātiādīni aṭṭha vissajjanāni sīlādibalapariyosānadhammavasena niddiṭṭhāni. Sīlavisuddhīti suparisuddhapātimokkhasaṃvarādicatubbidhaṃ sīlaṃ dussīlyamalavisodhanato. Cittavisuddhīti saupacārā aṭṭha samāpattiyo. Cittasīsena hettha samādhi vutto. So cittamalavisodhanato cittavisuddhi. Diṭṭhivisuddhīti nāmarūpānaṃ yathāsabhāvadassanaṃ sattadiṭṭhimalavisodhanato diṭṭhivisuddhi. Muttaṭṭhenāti tadaṅgavasena upakkilesato vimuttaṭṭhena ārammaṇe ca adhimuttaṭṭhena. Vimokkhoti tadaṅgavimokkho. Paṭivedhaṭṭhena vijjāti pubbenivāsānussatiñāṇaṃ purimabhavapaṭivedhaṭṭhena vijjā, dibbacakkhuñāṇaṃ sattānaṃ cutūpapātapaṭivedhaṭṭhena vijjā, āsavānaṃ khaye ñāṇaṃ saccapaṭivedhaṭṭhena vijjā. Paṭivedhaṭṭhenāti jānanaṭṭhena. Pariccāgaṭṭhena vimuttīti yaṃ yaṃ pariccattaṃ, tato tato vimuttattā phalavimutti. Samucchedaṭṭhena khaye ñāṇanti kilesasamucchindanatthena kilesakkhayakare ariyamagge ñāṇaṃ. Paṭippassaddhaṭṭhena anuppāde ñāṇanti maggakiccasaṅkhātapayogapaṭippassaddhattā paṭisandhivasena anuppādabhūte taṃtaṃmaggavajjhakilesānaṃ anuppādapariyosāne uppanne ariyaphale ñāṇaṃ.

20.Chando mūlaṭṭhenātiādīni nava vissajjanāni ariyamaggassa ādimajjhapariyosānavasena niddiṭṭhāni. Chando mūlaṭṭhenāti kusalānaṃ dhammānaṃ kattukamyatāchando paṭipattiyā ca nipphattiyā ca mūlattā mūlaṭṭhena. Manasikāro samuṭṭhānaṭṭhenāti yonisomanasikāro sabbakusaladhamme samuṭṭhāpetīti samuṭṭhānaṭṭhena. Phasso samodhānaṭṭhenāti yasmā taṇhāya visesena vedanā padhānakāraṇaṃ, taṇhā ca pahīyamānā visesena vedanāya pariññātāya pahīyati, tassā ca vedanāya phassova padhānakāraṇaṃ, tasmiṃ pariññāte vedanā pariññātā hoti, tasmā sattasu abhiññeyyavatthūsu phasso paṭhamaṃ vutto. So ca tikasannipātasaṅkhātassa attano kāraṇassa vasena paveditattā 『『tikasannipātapaccupaṭṭhāno』』ti vuttattā samodhānaṭṭhena abhiññeyyo. Keci pana 『『ñāṇaphasso phasso』』ti vadanti.

Yasmā pana vedanā cittacetasike attano vase vattāpayamānā tattha samosarati pavisati, cittasantānameva vā pavisati, tasmā samosaraṇaṭṭhena abhiññeyyāti vuttā. Keci pana 『『sabbānipi pariññeyyāni vedanāsu samosaranti, vedanāsu pariññātāsu sabbaṃ taṇhāvatthu pariññātaṃ hoti. Taṃ kissa hetu? Vedanāpaccayā hi sabbāpi taṇhā. Tasmā vedanā samosaraṇaṭṭhena abhiññeyyā』』ti vadanti. Yasmā sabbagopānasīnaṃ ābandhanato kūṭāgārakaṇṇikā viya cittacetasikānaṃ sampiṇḍanato samādhi kusalānaṃ dhammānaṃ pamukho hoti jeṭṭhako, tasmā samādhi pamukhaṭṭhenāti vuttaṃ. Pāmukhaṭṭhenātipi pāṭho. Yasmā samathavipassanaṃ bhāventassa ārammaṇūpaṭṭhānādhipati hoti sati, satiyā upaṭṭhite ārammaṇe sabbepi kusalā dhammā sakaṃ sakaṃ kiccaṃ sādhenti, tasmā sati ādhipateyyaṭṭhenāti vuttaṃ. Paññā taduttaraṭṭhenāti ariyamaggapaññā tesaṃ kusalānaṃ dhammānaṃ uttaraṭṭhena seṭṭhaṭṭhena abhiññeyyā. Atha vā tato kilesehi, saṃsāravaṭṭato vā uttarati samatikkamatīti taduttarā, tassā attho taduttaraṭṭho. Tena taduttaraṭṭhena. Tatuttaraṭṭhenātipi pāṭho, tato uttaraṭṭhenāti attho. Vimutti sāraṭṭhenāti phalavimutti aparihānivasena thirattā sāro, taṃ atikkamitvā aññassa pariyesitabbassa abhāvatopi sāro. Sā vimutti tena sāraṭṭhena abhiññeyyā. Amatogadhaṃ nibbānanti natthi etassa maraṇasaṅkhātaṃ matanti amataṃ, kilesavisapaṭipakkhattā agadantipi amataṃ , sacchikiriyāya sattānaṃ patiṭṭhābhūtanti ogadhaṃ, saṃsāradukkhasantibhūtattā nibbutanti nibbānaṃ, natthettha taṇhāsaṅkhātaṃ vānantipi nibbānaṃ. Taṃ sāsanassa niṭṭhābhūtattā pariyosānaṭṭhena abhiññeyyaṃ. Evaṃ imasmiṃ abhiññeyyaniddese sattasahassāni sattasatāni cattālīsañca vissajjanāni honti.

Idāni tesaṃ evaṃ niddiṭṭhānaṃ dhammānaṃ 『『ye ye dhammā abhiññātā, te te dhammā ñātā hontī』』ti nigamanaṃ karoti, tassa abhimukhaṃ katvā ñātā hontīti adhippāyo. Taṃñātaṭṭhena ñāṇanti tesaṃ vuttappakārānaṃ dhammānaṃ jānanaṭṭhena ñāṇaṃ. Pajānanaṭṭhena paññāti pakārato jānanaṭṭhena paññā. Tena vuccatītiādito pucchitapucchā nigametvā dassitā. Tena kāraṇena 『『ime dhammā abhiññeyyāti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇa』』nti vuccatīti atthoti.

Saddhammappakāsiniyā paṭisambhidāmaggaṭṭhakathāya

Abhiññeyyaniddesavaṇṇanā niṭṭhitā.

Pariññeyyaniddesavaṇṇanā

  1. Pariññeyyaniddese kiñcāpi pariññāsaddena ñātapariññā, tīraṇapariññā, pahānapariññāti tisso pariññā saṅgahitā. Heṭṭhā 『『abhiññeyyā』』ti ñātapariññāya vuttattā upari 『『pahātabbā』』ti pahānapariññāya vuttattā tīraṇapariññāva idha adhippetā. Phasso sāsavo upādāniyoti āsavānañceva upādānānañca paccayabhūto tebhūmakaphasso. Sopi hi attānaṃ ārammaṇaṃ katvā pavattamānehi saha āsavehīti sāsavo, ārammaṇabhāvaṃ upagantvā upādānasambandhanena upādānānaṃ hitoti upādāniyo. Yasmā phasse tīraṇapariññāya pariññāte phassamukhena sesāpi arūpadhammā tadanusārena ca rūpadhammā pariññāyanti, tasmā ekova phasso vutto. Evaṃ sesesupi yathāyogaṃ yojetabbaṃ.

Nāmanti cattāro khandhā arūpino nibbānañca. Rūpanti cattāri ca mahābhūtāni catunnañca mahābhūtānaṃ upādāyarūpāni catuvīsati. Cattāro khandhā namanaṭṭhena nāmaṃ. Te hi ārammaṇābhimukhā namanti. Sabbampi nāmanaṭṭhena nāmaṃ. Cattāro hi khandhā ārammaṇe aññamaññaṃ nāmenti, nibbānaṃ ārammaṇādhipatipaccayatāya attani anavajjadhamme nāmeti. Santativasena sītādīhi ruppanaṭṭhena rūpaṃ. Ruppanaṭṭhenāti kuppanaṭṭhena. Santativipariṇāmavasena hi sītādīhi ghaṭṭanīyaṃ dhammajātaṃ rūpanti vuccati. Idha pana nāmanti lokikameva adhippetaṃ, rūpaṃ pana ekantena lokikameva.

Tisso vedanāti sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā. Tā lokikā eva. Āhārāti paccayā. Paccayā hi attano phalaṃ āharantīti āhārā. Kabaḷīkāro āhāro phassāhāro manosañcetanāhāro viññāṇāhāroti cattāro. Vatthuvasena kabaḷīkātabbattā kabaḷīkāro , ajjhoharitabbattā āhāro. Odanakummāsādivatthukāya ojāyetaṃ nāmaṃ. Sā hi ojaṭṭhamakarūpāni āharatīti āhāro. Cakkhusamphassādiko chabbidho phasso tisso vedanā āharatīti āhāro. Manaso sañcetanā, na sattassāti manosañcetanā yathā cittekaggatā. Manasā vā sampayuttā sañcetanā manosañcetanā yathā ājaññaratho. Tebhūmakakusalākusalacetanā. Sā hi tayo bhave āharatīti āhāro. Viññāṇanti ekūnavīsatibhedaṃ paṭisandhiviññāṇaṃ. Tañhi paṭisandhināmarūpaṃ āharatīti āhāro. Upādānakkhandhāti upādānagocarā khandhā, majjhapadalopo daṭṭhabbo. Upādānasambhūtā vā khandhā upādānakkhandhā yathā tiṇaggi thusaggi. Upādānavidheyyā vā khandhā upādānakkhandhā yathā rājapuriso. Upādānappabhavā vā khandhā upādānakkhandhā yathā puppharukkho phalarukkho. Upādānāni pana kāmupādānaṃ diṭṭhupādānaṃ sīlabbatupādānaṃ attavādupādānanti cattāri. Atthato pana bhusaṃ ādānanti upādānaṃ. Rūpupādānakkhandho, vedanupādānakkhandho, saññupādānakkhandho, saṅkhārupādānakkhandho, viññāṇupādānakkhandhoti pañca.

Cha ajjhattikāni āyatanānīti cakkhāyatanaṃ, sotāyatanaṃ, ghānāyatanaṃ, jivhāyatanaṃ, kāyāyatanaṃ, manāyatanaṃ.

Satta viññāṇaṭṭhitiyoti katamā satta? Vuttañhetaṃ bhagavatā –

『『Santi, bhikkhave (a. ni. 7.44; dī. ni. 3.332), sattā nānattakāyā nānattasaññino. Seyyathāpi manussā ekacce ca devā ekacce ca vinipātikā. Ayaṃ paṭhamā viññāṇaṭṭhiti.

『『Santi, bhikkhave, sattā nānattakāyā ekattasaññino. Seyyathāpi devā brahmakāyikā paṭhamābhinibbattā. Ayaṃ dutiyā viññāṇaṭṭhiti.

『『Santi, bhikkhave, sattā ekattakāyā nānattasaññino. Seyyathāpi devā ābhassarā. Ayaṃ tatiyā viññāṇaṭṭhiti.

『『Santi, bhikkhave, sattā ekattakāyā ekattasaññino. Seyyathāpi devā subhakiṇhā. Ayaṃ catutthā viññāṇaṭṭhiti.

『『Santi, bhikkhave, sattā sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā 『ananto ākāso』ti ākāsānañcāyatanūpagā. Ayaṃ pañcamī viññāṇaṭṭhiti.

『『Santi, bhikkhave, sattā sabbaso ākāsānañcāyatanaṃ samatikkamma 『anantaṃ viññāṇa』nti viññāṇañcāyatanūpagā. Ayaṃ chaṭṭhā viññāṇaṭṭhiti.

『『Santi , bhikkhave, sattā sabbaso viññāṇañcāyatanaṃ samatikkamma 『natthi kiñcī』ti ākiñcaññāyatanūpagā. Ayaṃ sattamī viññāṇaṭṭhiti. Imā kho, bhikkhave, satta viññāṇaṭṭhitiyo』』ti (a. ni. 7.44; dī. ni. 3.332).

Viññāṇaṭṭhitiyoti paṭisandhiviññāṇassa ṭhānāni saviññāṇakā khandhā eva. Tattha seyyathāpīti nidassanatthe nipāto. Manussāti aparimāṇesupi cakkavāḷesu aparimāṇānaṃ manussānaṃ vaṇṇasaṇṭhānādivasena dvepi ekasadisā natthi. Yepi vaṇṇena vā saṇṭhānena vā sadisā honti, tepi ālokitavilokitādīhi visadisāva honti, tasmā nānattakāyāti vuttā. Paṭisandhisaññā pana nesaṃ tihetukāpi duhetukāpi ahetukāpi hoti, tasmā nānattasaññinoti vuttā. Ekacce ca devāti cha kāmāvacaradevā. Tesu hi kesañci kāyo nīlo hoti, kesañci pītakādivaṇṇo, saññā pana nesaṃ tihetukāpi duhetukāpi hoti, ahetukā na hoti. Ekacce ca vinipātikāti catuapāyavinimuttā punabbasumātā yakkhinī, piyaṅkaramātā, phussamittā, dhammaguttāti evamādayo aññe ca vemānikā petā. Etesañhi odātakāḷamaṅguracchavisāmavaṇṇādivasena ceva kisathūlarassadīghavasena ca kāyo nānā hoti, manussānaṃ viya tihetukadvihetukāhetukavasena saññāpi. Te pana devā viya na mahesakkhā, kapaṇamanussā viya appesakkhā dullabhaghāsacchādanā dukkhapīḷitā viharanti. Ekacce kāḷapakkhe dukkhitā juṇhapakkhe sukhitā honti, tasmā sukhasamussayato vinipatitattā vinipātikāti vuttā. Ye panettha tihetukā, tesaṃ dhammābhisamayopi hoti piyaṅkaramātādīnaṃ viya.

Brahmakāyikāti brahmapārisajjabrahmapurohitamahābrahmāno. Paṭhamābhinibbattāti te sabbepi paṭhamajjhānena nibbattā. Brahmapārisajjā pana parittena, brahmapurohitā majjhimena, kāyo ca tesaṃ vipphārikataro hoti. Mahābrahmāno paṇītena, kāyo pana nesaṃ ativipphārikataro hoti. Iti te kāyassa nānattā, paṭhamajjhānavasena saññāya ekattā nānattakāyā ekattasaññinoti vuttā. Yathā ca te, evaṃ catūsu apāyesu sattā. Nirayesu hi kesañci gāvutaṃ, kesañci aḍḍhayojanaṃ , kesañci tigāvutaṃ attabhāvo hoti, devadattassa pana yojanasatiko jāto. Tiracchānesupi keci khuddakā honti, keci mahantā. Pettivisayesupi keci saṭṭhihatthā keci asītihatthā honti keci suvaṇṇā keci dubbaṇṇā. Tathā kālakañcikā asurā. Apicettha dīghapiṭṭhikā petā nāma saṭṭhiyojanikāpi honti, saññā pana sabbesampi akusalavipākāhetukāva hoti. Iti apāyikāpi 『『nānattakāyā ekattasaññino』』ti saṅkhaṃ gacchanti.

Ābhassarāti daṇḍaukkāya acci viya etesaṃ sarīrato ābhā chijjitvā chijjitvā patantī viya sarati visaratīti ābhassarā. Tesu pañcakanaye dutiyatatiyajjhānadvayaṃ parittaṃ bhāvetvā uppannā parittābhā nāma honti, majjhimaṃ bhāvetvā uppannā appamāṇābhā nāma honti, paṇītaṃ bhāvetvā uppannā ābhassarā nāma honti. Idha pana ukkaṭṭhaparicchedavasena sabbeva te gahitā. Sabbesañhi tesaṃ kāyo ekavipphārova hoti, saññā pana avitakkavicāramattā ca avitakkaavicārā cāti nānā.

Subhakiṇhāti subhena vokiṇṇā vikiṇṇā, subhena sarīrappabhāvaṇṇena ekagghanāti attho. Etesañhi na ābhassarānaṃ viya chijjitvā chijjitvā pabhā gacchatīti. Catukkanaye tatiyassa, pañcakanaye catutthassa parittamajjhimapaṇītassa jhānassavasena parittasubhaappamāṇasubhasubhakiṇhā nāma hutvā nibbattanti. Iti sabbepi te ekattakāyā ceva catutthajjhānasaññāya ekattasaññino cāti veditabbā. Vehapphalāpi catutthaviññāṇaṭṭhitimeva bhajanti. Asaññasattā viññāṇābhāvā ettha saṅgahaṃ na gacchanti, sattāvāsesu gacchanti.

Suddhāvāsā vivaṭṭapakkhe ṭhitā na sabbakālikā, kappasatasahassampi asaṅkhyeyampi buddhasuññe loke na uppajjanti, soḷasakappasahassabbhantare buddhesu uppannesuyeva uppajjanti, dhammacakkappavattassa bhagavato khandhāvārasadisā honti, tasmā neva viññāṇaṭṭhitiṃ, na ca sattāvāsaṃ bhajanti. Mahāsīvatthero pana – 『『na kho pana so, sāriputta, sattāvāso sulabharūpo, yo mayā anāvutthapubbo iminā dīghena addhunā aññatra suddhāvāsehi devehī』』ti (ma. ni. 1.160) iminā suttena suddhāvāsāpi catutthaṃ viññāṇaṭṭhitiṃ catutthaṃ sattāvāsañca bhajantīti vadati, taṃ appaṭibāhitattā suttassa anuññātaṃ.

Nevasaññānāsaññāyatanaṃ yatheva saññāya, evaṃ viññāṇassāpi sukhumattā nevaviññāṇaṃ nāviññāṇaṃ, tasmā viññāṇaṭṭhitīsu na vuttaṃ.

Aṭṭha lokadhammāti lābho, alābho, yaso, ayaso, nindā, pasaṃsā, sukhaṃ, dukkhanti ime aṭṭha lokappavattiyā sati anuparamadhammakattā lokassa dhammāti lokadhammā. Etehi mutto satto nāma natthi, buddhānampi hontiyeva. Yathāha –

『『Aṭṭhime, bhikkhave, lokadhammā lokaṃ anuparivattanti, loko ca aṭṭha lokadhamme anuparivattati. Katame aṭṭha? Lābho ca alābho ca yaso ca ayaso ca nindā ca pasaṃsā ca sukhañca dukkhañca. Ime kho, bhikkhave, aṭṭha lokadhammā lokaṃ anuparivattanti, loko ca ime aṭṭha lokadhamme anuparivattatī』』ti (a. ni. 8.6).

Tattha anuparivattantīti anubandhanti nappajahanti, lokato na nivattantīti attho. Lābhoti pabbajitassa cīvarādi, gahaṭṭhassa dhanadhaññādi lābho. Soyeva alabbhamāno lābho alābho. Na lābho alābhoti vuccamāne atthābhāvāpattito pariññeyyo na siyā. Yasoti parivāro. Soyeva alabbhamānā yaso ayaso. Nindāti avaṇṇabhaṇanaṃ. Pasaṃsāti vaṇṇabhaṇanaṃ. Sukhanti kāmāvacarānaṃ kāyikacetasikaṃ. Dukkhanti puthujjanasotāpannasakadāgāmīnaṃ kāyikacetasikaṃ, anāgāmiarahantānaṃ kāyikameva.

Navasattāvāsāti sattānaṃ āvāsā, vasanaṭṭhānānīti attho. Tāni pana tathāpakāsitā khandhā eva. Katame nava? Vuttañhetaṃ bhagavatā –

『『Navayime, bhikkhave (a. ni. 9.24; dī. ni. 3.341), sattāvāsā. Katame nava? Santi, bhikkhave, sattā nānattakāyā nānattasaññino, seyyathāpi manussā ekacce ca devā ekacce ca vinipātikā. Ayaṃ paṭhamo sattāvāso.

『『Santi, bhikkhave, sattā nānattakāyā ekattasaññino, seyyathāpi devā brahmakāyikā paṭhamābhinibbattā. Ayaṃ dutiyo sattāvāso.

『『Santi, bhikkhave, sattā ekattakāyā nānattasaññino, seyyathāpi devā ābhassarā. Ayaṃ tatiyo sattāvāso.

『『Santi, bhikkhave, sattā ekattakāyā ekattasaññino, seyyathāpi devā subhakiṇhā. Ayaṃ catuttho sattāvāso.

『『Santi, bhikkhave, sattā asaññino appaṭisaṃvedino, seyyathāpi devā asaññasattā. Ayaṃ pañcamo sattāvāso.

『『Santi, bhikkhave, sattā sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā 『ananto ākāso』ti ākāsānañcāyatanūpagā. Ayaṃ chaṭṭho sattāvāso.

『『Santi, bhikkhave, sattā sabbaso ākāsānañcāyatanaṃ samatikkamma 『anantaṃ viññāṇa』nti viññāṇañcāyatanūpagā. Ayaṃ sattamo sattāvāso.

『『Santi, bhikkhave, sattā sabbaso viññāṇañcāyatanaṃ samatikkamma 『natthi kiñcī』ti ākiñcaññāyatanūpagā. Ayaṃ aṭṭhamo sattāvāso.

『『Santi, bhikkhave, sattā sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanūpagā . Ayaṃ navamo sattāvāso. Ime kho, bhikkhave, nava sattāvāsā』』ti (a. ni. 9.24; dī. ni. 3.341).

Dasāyatanānīti cakkhāyatanaṃ rūpāyatanaṃ sotāyatanaṃ saddāyatanaṃ ghānāyatanaṃ gandhāyatanaṃ jivhāyatanaṃ rasāyatanaṃ kāyāyatanaṃ phoṭṭhabbāyatananti evaṃ dasa. Manāyatanadhammāyatanāni pana lokuttaramissakattā na gahitāni. Imesu dasasu vissajjanesu vipassanāvasena tīraṇapariññā vuttā, 『『sabbaṃ, bhikkhave, pariññeyya』』ntiādīsu pana anaññātaññassāmītindriyādīnaṃ tiṇṇaṃ, nirodhapaṭipadānaṃ sacchikiriyābhāvanaṭṭhānaṃ tesaṃyeva paṭivedhaṭṭhānaṃ dukkhādīnaṃ nissaraṇassa anuppādādīnaṃ pañcadasannaṃ, pariggahaṭṭhādīnaṃ ekatiṃsāya, uttaripaṭivedhaṭṭhādīnaṃ tiṇṇaṃ, maggaṅgānaṃ aṭṭhannaṃ, 『『payogānaṃ paṭippassaddhaṭṭho』』tiādīnaṃ dvinnaṃ, asaṅkhataṭṭhassa vuṭṭhānaṭṭhādīnaṃ dvinnaṃ, niyyānaṭṭhassa anubujjhanaṭṭhādīnaṃ tiṇṇaṃ, anubodhanaṭṭhādīnaṃ tiṇṇaṃ, anubodhapakkhiyādīnaṃ tiṇṇaṃ, ujjotanaṭṭhādīnaṃ catunnaṃ, patāpanaṭṭhādīnaṃ aṭṭhārasannaṃ, vivaṭṭanānupassanādīnaṃ navannaṃ, khayeñāṇaanuppādeñāṇānaṃ paññāvimuttinibbānānanti imesaṃ dhammānaṃ paṭilābhavasena tīraṇapariññā vuttā, sesānaṃ yathāyogaṃ vipassanāvasena ca paṭilābhavasena ca tīraṇapariññā vuttāti veditabbā.

Yesaṃ yesaṃ dhammānaṃ paṭilābhatthāya vāyamantassa, te te dhammā paṭiladdhā honti. Evaṃ te dhammā pariññātā ceva honti tīritā cāti hi kiccasamāpanaṭṭhena tīraṇapariññā vuttā. Kicce hi samāpite te dhammā paṭiladdhā hontīti. Keci pana 『『avipassanūpagānaṃ ñātapariññā』』ti vadanti. Abhiññeyyena ñātapariññāya vuttattā taṃ na sundaraṃ. Pariññātā ceva honti tīritā cāti te paṭiladdhā eva dhammā pariññātā ca nāma honti, tīritā ca nāmāti attho. Evaṃ kiccasamāpanatthavasena pariññātattho vutto hoti.

  1. Idāni tamevatthaṃ ekekadhamme paṭilābhavasena yojetvā ante ca nigametvā dassetuṃ nekkhammantiādimāha. Taṃ sabbaṃ pubbe vuttānusāreneva veditabbanti.

Pariññeyyaniddesavaṇṇanā niṭṭhitā.

Pahātabbaniddesavaṇṇanā

  1. Pahātabbaniddese asmimānoti rūpādīsu pañcasu upādānakkhandhesu asmīti māno. Tasmiñhi pahīne arahattaṃ pattaṃ hoti. Rūparāgādīsu vijjamānesupi sesāni avatvā asmimānasseva vacanaṃ diṭṭhipatirūpakattena tassa oḷārikattāti veditabbaṃ. Avijjāti suttantapariyāyena dukkhādīsu catūsu ṭhānesu aññāṇaṃ, abhidhammapariyāyena pubbantādīhi saddhiṃ aṭṭhasu. Vuttañhetaṃ –

『『Tattha katamā avijjā? Dukkhe aññāṇaṃ, dukkhasamudaye aññāṇaṃ, dukkhanirodhe aññāṇaṃ, dukkhanirodhagāminiyā paṭipadāya aññāṇaṃ, pubbante aññāṇaṃ, aparante aññāṇaṃ, pubbantāparante aññāṇaṃ, idappaccayatāpaṭiccasamuppannesu dhammesu aññāṇa』』nti (dha. sa. 1106; vibha. 226).

Bhavataṇhāti kāmabhavādīsu bhavesu patthanā. Yathāha –

『『Tattha katamā bhavataṇhā? Yo bhavesu bhavacchando bhavarāgo bhavanandī bhavataṇhā bhavasineho bhavapariḷāho bhavamucchā bhavajjhosāna』』nti (vibha. 895).

Tisso taṇhāti kāmataṇhā, bhavataṇhā, vibhavataṇhā. Tāsaṃ abhidhamme evaṃ niddeso kato – tattha katamā bhavataṇhā? Bhavadiṭṭhisahagato rāgo…pe… cittassa sārāgo, ayaṃ vuccati bhavataṇhā. Tattha katamā vibhavataṇhā? Ucchedadiṭṭhisahagato rāgo…pe… cittassa sārāgo, ayaṃ vuccati vibhavataṇhā. Avasesā taṇhā kāmataṇhā. Tattha katamā kāmataṇhā? Kāmadhātupaṭisaṃyutto rāgo…pe… cittassa sārāgo, ayaṃ vuccati kāmataṇhā. Tattha katamā bhavataṇhā? Rūpadhātuarūpadhātupaṭisaṃyutto rāgo…pe… tattha katamā vibhavataṇhā? Ucchedadiṭṭhisahagato rāgo…pe… (vibha. 916).

Aṭṭhakathāyaṃ pana 『『pañcakāmaguṇiko rāgo kāmataṇhā, rūpārūpabhavesu rāgo jhānanikantisassatadiṭṭhisahagato rāgo bhavavasena patthanā bhavataṇhā, ucchedadiṭṭhisahagato rāgo vibhavataṇhā』』ti vuttaṃ. Ayaṃ dasuttarasuttapariyāyena yojanā. Saṅgītipariyāyena pana abhidhammapariyāyena ca 『『aparāpi tisso taṇhā kāmataṇhā rūpataṇhā arūpataṇhā. Aparāpi tisso taṇhā rūpataṇhā arūpataṇhā nirodhataṇhā』』ti (dī. ni. 3.305; vibha. 917-918) vuttā taṇhāpi ettha yujjanti. Tāsu pañca kāmadhāturūpadhātuarūpadhātupaṭisaṃyuttā, antimā ucchedadiṭṭhisahagatā.

Cattāro oghāti kāmogho, bhavogho, diṭṭhogho, avijjogho. Yassa saṃvijjanti, taṃ vaṭṭasmiṃ ohananti osīdāpentīti oghā. Balavakilesā ete. Kāmaguṇasaṅkhāte kāme ogho kāmogho. Kāmataṇhāyetaṃ nāmaṃ. Rūpārūpasaṅkhāte kammato ca upapattito ca duvidhepi bhave ogho bhavogho. Bhavataṇhāyetaṃ nāmaṃ. Diṭṭhi eva ogho diṭṭhogho. 『『Sassato loko』』tiādikāya diṭṭhiyā etaṃ nāmaṃ. Avijjā eva ogho avijjogho, dukkhādīsu aññāṇassetaṃ nāmaṃ.

Pañca nīvaraṇānīti kāmacchandanīvaraṇaṃ byāpādanīvaraṇaṃ thinamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ vicikicchānīvaraṇaṃ. Cittaṃ nīvaranti pariyonandhantīti nīvaraṇāni. Kāmīyantīti kāmā. Pañca kāmaguṇā. Kāmesu chando kāmacchando. Kāmayatīti vā kāmo, kāmo eva chando, na kattukamyatāchando na dhammacchandoti kāmacchando. Kāmataṇhāyetaṃ nāmaṃ. Byāpajjati tena cittaṃ pūtibhāvaṃ gacchati, byāpādayati vā vinayācārarūpasampattihitasukhānīti byāpādo. Dosassetaṃ nāmaṃ. Thinanatā thinaṃ, middhanatā middhaṃ, anussāhasaṃhananatā asattivighāto cāti attho. Cittassa anussāho thinaṃ, cetasikānaṃ akammaññatā middhaṃ, thinañca middhañca thinamiddhaṃ. Uddhatassa bhāvo uddhaccaṃ, avūpasamoti attho. Vikkhepassetaṃ nāmaṃ. Kucchitaṃ kataṃ kukataṃ, kukatassa bhāvo kukkuccaṃ, garahitakiriyabhāvoti attho. Pacchānutāpassetaṃ nāmaṃ. Vigatā cikicchāti vicikicchā, vigatapaññāti attho. Sabhāvaṃ vā vicinanto etāya kicchati kilamatīti vicikicchā. Buddhādīsu saṃsayassetaṃ nāmaṃ. Kāmacchando eva nīvaraṇaṃ kāmacchandanīvaraṇaṃ. Evaṃ sesesupi.

Cha dhammā, chaddhammāti vā pāṭho. Cha taṇhākāyāti rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā. Rūpe taṇhā rūpataṇhā. Sā eva kāmataṇhādibhedena anekabhedattā rāsaṭṭhena kāyoti vuttā. Evaṃ sesesupi.

Sattānusayāti kāmarāgānusayo paṭighānusayo mānānusayo diṭṭhānusayo vicikicchānusayo bhavarāgānusayo avijjānusayo. Appahīnaṭṭhena anusentīti anusayā. Kāmesu rāgo kāmarāgo, kāmo eva vā rāgoti kāmarāgo. Ārammaṇasmiṃ paṭihaññatīti paṭighaṃ. Ayāthāvadassanaṭṭhena diṭṭhi. Seyyādivasena maññatīti māno. Bhavesu rāgo bhavarāgo. Thāmagato kāmarāgo kāmarāgānusayo. Evaṃ sesesupi.

Aṭṭha micchattāti micchādiṭṭhi micchāsaṅkappo micchāvācā micchākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhi. 『『Hitasukhāvahā me bhavissantī』』ti evaṃ āsīsitāpi tathāabhāvato asubhādīsuyeva subhantiādiviparītappavattito ca micchāsabhāvāti micchattā. Micchā passati, micchā vā etāya passantīti micchādiṭṭhi. Atha vā viparītā diṭṭhīti micchādiṭṭhi, ayāthāvadiṭṭhīti vā micchādiṭṭhi, virajjhitvā gahaṇato vā vitathā diṭṭhīti micchādiṭṭhi, anattāvahattā paṇḍitehi kucchitā diṭṭhīti vāmicchādiṭṭhi. Micchāsaṅkappādīsupi eseva nayo. Micchādiṭṭhīti sassatucchedābhiniveso. Micchāsaṅkappoti kāmavitakkāditividho vitakko. Micchāvācāti musāvādādicatubbidhā cetanā. Micchākammantoti pāṇātipātāditividhā cetanā. Micchāājīvoti micchājīvapayogasamuṭṭhāpikā cetanā. Micchāvāyāmoti akusalacittasampayuttaṃ vīriyaṃ. Micchāsatīti satipaṭipakkhabhūto akusalacittuppādo. Micchāsamādhīti akusalasamādhi.

Nava taṇhāmūlakāti (dī. ni. 2.103; 3.359) taṇhaṃ paṭicca pariyesanā, pariyesanaṃ paṭicca lābho, lābhaṃ paṭicca vinicchayo, vinicchayaṃ paṭicca chandarāgo, chandarāgaṃ paṭicca ajjhosānaṃ, ajjhosānaṃ paṭicca pariggaho, pariggahaṃ paṭicca macchariyaṃ, macchariyaṃ paṭicca ārakkho, ārakkhādhikaraṇaṃ daṇḍādānasatthādānakalahaviggahavivādatuvaṃtuvaṃpesuññamusāvādā aneke pāpakā akusalā dhammā sambhavanti (dī. ni. 2.104; 3.359). Ime nava taṇhāmūlakā dhammā. Taṇhā mūlaṃ etesanti taṇhāmūlakā. Pariyesanādayo akusalā eva. Taṇhaṃ, paṭiccāti taṇhaṃ nissāya. Pariyesanāti rūpādiārammaṇapariyesanā. Sā hi taṇhāya sati hoti. Lābhoti rūpādiārammaṇapaṭilābho, so hi pariyesanāya sati hoti. Vinicchayo pana ñāṇataṇhādiṭṭhivitakkavasena catubbidho. Tattha 『『sukhavinicchayaṃ jaññā, sukhavinicchayaṃ ñatvā ajjhattaṃ sukhamanuyuñjeyyā』』ti (ma. ni. 3.323) ayaṃ ñāṇavinicchayo. 『『Vinicchayoti dve vinicchayā taṇhāvinicchayo ca diṭṭhivinicchayo cā』』ti (mahāni. 102) evaṃ āgatāni aṭṭhasatataṇhāvicaritāni taṇhāvinicchayo. Dvāsaṭṭhi diṭṭhiyo diṭṭhivinicchayo. 『『Chando kho, devānaminda, vitakkanidāno』』ti (dī. ni. 2.358) imasmiṃ pana sutte idha vinicchayoti vutto vitakkoyeva āgato. Lābhaṃ labhitvā hi iṭṭhāniṭṭhaṃ sundarāsundarañca vitakkeneva vinicchināti 『『ettakaṃ me rūpārammaṇatthāya bhavissati, ettakaṃ saddādiārammaṇatthāya, ettakaṃ mayhaṃ bhavissati, ettakaṃ parassa, ettakaṃ paribhuñjissāmi, ettakaṃ nidahissāmī』』ti. Tena vuttaṃ – 『『lābhaṃ paṭicca vinicchayo』』ti. Chandarāgoti evaṃ akusalavitakkena vitakkite vatthusmiṃ dubbalarāgo ca balavarāgo ca uppajjati. Chandoti ettha dubbalarāgassādhivacanaṃ, rāgoti balavarāgassa. Ajjhosānanti ahaṃ mamāti balavasanniṭṭhānaṃ. Pariggahoti taṇhādiṭṭhivasena pariggahakaraṇaṃ. Macchariyanti parehi sādhāraṇabhāvassa asahanatā. Tenevassa porāṇā evaṃ vacanatthaṃ vadanti 『『idaṃ acchariyaṃ mayhameva hotu, mā aññassa acchariyaṃ hotūti pavattattā macchariyanti vuccatī』』ti. Ārakkhoti dvārapidahanamañjūsagopanādivasena suṭṭhu rakkhaṇaṃ. Adhikarotīti adhikaraṇaṃ. Kāraṇassetaṃ nāmaṃ. Ārakkhādhikaraṇanti bhāvanapuṃsakaṃ, ārakkhahetūti attho. Daṇḍādānādīsu paranisedhanatthaṃ daṇḍassa ādānaṃ daṇḍādānaṃ. Ekatodhārādinā satthassa ādānaṃ satthādānaṃ. Kāyakalahopi vācākalahopi kalaho. Purimo purimo virodho viggaho. Pacchimo pacchimo vivādo. Tuvaṃtuvanti agāravavasena tuvaṃtuvaṃvacanaṃ.

Dasa micchattāti micchādiṭṭhi…pe… micchāsamādhi micchāñāṇaṃ micchāvimutti. Tattha micchāñāṇanti pāpakiriyāsu upāyacintāvasena pāpaṃ katvā sukataṃ mayāti paccavekkhaṇākārena ca uppanno moho. Micchāvimuttīti avimuttasseva sato vimuttisaññitā.

24.

Idāni anekabhedena pahānena pahātabbe dassetuṃ dve pahānānītiādi āraddhaṃ. Pahānesu hi viññātesu tena tena pahātabbā dhammā suviññeyyā honti. Pañcasu pahānesu lokikāni ca dve pahānāni appayogaṃ nissaraṇappahānañca ṭhapetvā appayogāneva dve lokuttarapahānāni paṭhamaṃ vuttāni. Sammā ucchijjanti etena kilesāti samucchedo, pahīyanti etena kilesāti pahānaṃ. Samucchedasaṅkhātaṃ pahānaṃ, na sesappahānanti samucchedappahānaṃ. Kilesānaṃ paṭippassaddhattā paṭippassaddhi, pahīnattā pahānaṃ, paṭippassaddhisaṅkhātaṃ pahānaṃ paṭippassaddhippahānaṃ. Lokaṃ uttaratīti lokuttaro. Nibbānasaṅkhātaṃ khayaṃ gacchatīti khayagāmī, khayagāmī ca so maggo cāti khayagāmimaggo, taṃ bhāvayato so maggo samucchedappahānanti attho. Tathā phalakkhaṇe lokuttaraphalameva paṭippassaddhippahānaṃ.

Kāmānametaṃnissaraṇantiādīsu kāmato rūpato saṅkhatato nissaranti etenāti nissaraṇaṃ, tehi vā nissaṭattā nissaraṇaṃ. Asubhajjhānaṃ. Kāmehi nikkhantattā nekkhammaṃ. Anāgāmimaggo vā. Asubhajjhānañhi vikkhambhanato kāmānaṃ nissaraṇaṃ, taṃ jhānaṃ pādakaṃ katvā uppāditaanāgāmimaggo pana samucchedato sabbaso kāmānaṃ accantanissaraṇaṃ. Ruppatīti rūpaṃ, na rūpaṃ arūpaṃ mittapaṭipakkhā amittā viya, lobhādipaṭipakkhā alobhādayo viya ca rūpapaṭipakkhoti attho. Phalavasena vā natthettha rūpanti arūpaṃ, arūpameva āruppaṃ. Arūpajjhānāni. Tāni rūpānaṃ nissaraṇaṃ nāma. Arūpehipi arahattamaggo puna uppattinivāraṇato sabbaso rūpānaṃ nissaraṇaṃ nāma. Bhūtanti jātaṃ. Saṅkhatanti paccayehi saṅgamma kataṃ. Paṭiccasamuppannanti te te paccaye paṭicca sammā saha ca uppannaṃ. Paṭhamena sañjātattadīpanena aniccatā, dutiyena aniccassāpi sato paccayānubhāvadīpanena parāyattatā, tatiyena parāyattassāpi sato paccayānaṃ abyāpārattadīpanena evaṃdhammatā dīpitā hoti. Nirodhoti nibbānaṃ. Nibbānañhi āgamma dukkhaṃ nirujjhatīti nirodhoti vuccati. So eva ca sabbasaṅkhatato nissaṭattā tassa saṅkhatassa nissaraṇaṃ nāma. Aṭṭhakathāyaṃ pana –

『『Nirodho tassa nissaraṇanti idha arahattaphalaṃ nirodhoti adhippetaṃ. Arahattaphalena hi nibbāne diṭṭhe puna āyatiṃ sabbasaṅkhārā na hontīti arahattasaṅkhātassa nirodhassa paccayattā nirodhoti vutta』』nti vuttaṃ.

Nekkhammaṃ paṭiladdhassātiādīsu asubhajjhānassa nissaraṇatte vikkhambhanappahānena, anāgāmimaggassa nissaraṇatte samucchedappahānena kāmā pahīnā ceva honti pariccattā ca. Arūpajjhānānaṃ nissaraṇatte ca arahattamaggassa nissaraṇatte ca evameva rūpā yojetabbā. Rūpesu hi chandarāgappahānena rūpānaṃ samucchedo hoti. Rūpāti cettha liṅgavipallāso kato. Nibbānassa nissaraṇatte nissaraṇappahānena, arahattaphalassa nissaraṇatte paṭippassaddhippahānena saṅkhārā pahīnā ceva honti pariccattā ca. Nibbānassa ca nissaraṇatte ārammaṇakaraṇavasena paṭilābho veditabbo.

Dukkhasaccantiādīsu pariññāpaṭivedhantiādi bhāvanapuṃsakavacanaṃ. Pariññāya paṭivedho pariññāpaṭivedho. Taṃ pariññāpaṭivedhaṃ. Esa nayo sesesupi. Pajahātīti tathā tathā paṭivijjhanto pahātabbe kilese pajahatīti attho gahetabbo. Lokiyalokuttaresupi chandarāgappahānena vā tāni pajahatīti attho. Pajahatītipi pāṭho. Yathā nāvā apubbaṃ acarimaṃ ekakkhaṇe cattāri kiccāni karoti, orimaṃ tīraṃ pajahati, sotaṃ chindati, bhaṇḍaṃ vahati, pārimaṃ tīraṃ appeti, evamevaṃ maggañāṇaṃ apubbaṃ acarimaṃ ekakkhaṇe cattāri saccāni abhisameti, dukkhaṃ pariññābhisamayena abhisameti, samudayaṃ pahānābhisamayena abhisameti, maggaṃ bhāvanābhisamayena abhisameti, nirodhaṃ sacchikiriyābhisamayena abhisameti. Kiṃ vuttaṃ hoti? 『『Nirodhaṃ ārammaṇaṃ katvā cattāri saccāni pāpuṇāti passati paṭivijjhatī』』ti (visuddhi. 2.839) vuttattā ekakkhaṇepi visuṃ visuṃ viya pahānāni vuttānīti veditabbāni.

Pañcasu pahānesu yaṃ sasevāle udake pakkhittena ghaṭena sevālassa viya tena tena lokiyasamādhinā nīvaraṇādīnaṃ paccanīkadhammānaṃ vikkhambhanaṃ dūrīkaraṇaṃ, idaṃ vikkhambhanappahānaṃ nāma. Vikkhambhanappahānañca nīvaraṇānaṃ paṭhamaṃjhānaṃ bhāvayatoti nīvaraṇānaṃyeva pahānaṃ pākaṭattā vuttanti veditabbaṃ. Nīvaraṇāni hi jhānassa pubbabhāgepi pacchābhāgepi na sahasā cittaṃ ajjhottharanti, ajjhotthaṭesu ca tesu jhānaṃ parihāyati, vitakkādayo pana dutiyajjhānādito pubbe pacchā ca appaṭipakkhā hutvā pavattanti. Tasmā nīvaraṇānaṃ vikkhambhanaṃ pākaṭaṃ. Yaṃ pana rattibhāge samujjalitena padīpena andhakārassa viya tena tena vipassanāya avayavabhūtena jhānaṅgena paṭipakkhavaseneva tassa tassa ca pahātabbadhammassa pahānaṃ, idaṃ tadaṅgappahānaṃ nāma. Tadaṅgappahānañca diṭṭhigatānaṃ nibbedhabhāgiyaṃ samādhiṃ bhāvayatoti diṭṭhigatānaṃyeva pahānaṃ oḷārikavasena vuttanti veditabbaṃ. Diṭṭhigatañhi oḷārikaṃ, niccasaññādayo sukhumā. Tattha diṭṭhigatānanti diṭṭhiyeva diṭṭhigataṃ 『『gūthagataṃ muttagata』』ntiādīni (a. ni. 9.11) viya. Gantabbābhāvato cadiṭṭhiyā gatamattamevetantipi diṭṭhigataṃ, dvāsaṭṭhidiṭṭhīsu antogadhattā diṭṭhīsu gatantipi diṭṭhigataṃ. Bahuvacanena tesaṃ diṭṭhigatānaṃ. Nibbedhabhāgiyaṃ samādhinti vipassanāsampayuttaṃ samādhiṃ. Yaṃ pana asanivicakkābhihatassa (visuddhi. 2.851) rukkhassa viya ariyamaggañāṇena saṃyojanānaṃ dhammānaṃ yathā na puna pavattati, evaṃ pahānaṃ, idaṃ samucchedappahānaṃ nāma. Nirodhonibbānanti nirodhasaṅkhātaṃ nibbānaṃ.

Evaṃ pahānavasena pahātabbe dhamme dassetvā idāni sarūpeneva puna pahātabbe dhamme dassetuṃ sabbaṃ, bhikkhave, pahātabbantiādimāha. Tattha cakkhādīni chandarāgappahānena pahātabbāni. Rūpaṃ passanto pajahātītiādīsu rūpaṃ aniccādito passanto pahātabbe kilese pajahāti. Cakkhuṃ…pe… jarāmaraṇaṃ…pe… amatogadhaṃ nibbānanti peyyāladvaye anaññātaññassāmītindriyaṃ 『『passanto pajahātī』』tiādīsu tesu lokuttaresu anaññātaññassāmītindriyaṃ passanto udikkhanto apekkhamāno icchamāno vipassanākkhaṇesu pahātabbe kilese pajahātīti taṃtaṃdhammānurūpena yojetabbaṃ.

Pahātabbaniddesavaṇṇanā niṭṭhitā.

Bhāvetabbaniddesavaṇṇanā

  1. Bhāvetabbaniddese kāyagatāsatīti kāyagatāsatisuttante (ma. ni. 3.153 ādayo) vuttā ānāpānacatuiriyāpathakhuddakairiyāpathadvattiṃsākāracatudhātunavasivathikāpaṭikūla- vavatthāpakamanasikārasampayuttā yathānurūpaṃ rūpajjhānasampayuttā ca sati. Sā hi tesu kāyesu gatā pavattāti kāyagatāti vuccati. Sātasahagatāti madhurasukhavedayitasaṅkhātena sātena saha ekuppādādibhāvaṃ gatā. Tabbhāve vokiṇṇe ārammaṇe nissaye saṃsaṭṭhe dissati sahagatasaddo pañcasu atthesu jinavacane. 『『Yāyaṃ taṇhā ponobbhavikā nandirāgasahagatā』』ti (vibha. 203) ettha tabbhāve, nandirāgabhūtāti attho. 『『Yā, bhikkhave, vīmaṃsā kosajjasahagatā kosajjasampayuttā』』ti (saṃ. ni. 5.832) ettha vokiṇṇe, antarantarā uppajjamānena kosajjena vokiṇṇāti attho. 『『Lābhī hoti rūpasahagatānaṃ vā samāpattīnaṃ arūpasahagatānaṃ vā samāpattīna』』nti (pu. pa. 3-8) ettha ārammaṇe, rūpārūpārammaṇānanti attho. 『『Aṭṭhikasaññāsahagataṃ satisambojjhaṅgaṃ bhāvetī』』ti (saṃ. ni. 5.238) ettha nissaye, aṭṭhikasaññānissayaṃ aṭṭhikasaññaṃ bhāvetvā paṭiladdhanti attho. 『『Idaṃ sukhaṃ imāya pītiyā sahagataṃ hoti sahajātaṃ sampayutta』』nti (vibha. 578) ettha saṃsaṭṭhe, sammissanti attho. Imasmimpi pade saṃsaṭṭho adhippeto. Sātasaṃsaṭṭhā hi sātasahagatāti vuttā. Sā hi ṭhapetvā catutthaṃ jhānaṃ sesesu sātasahagatā hoti, satipi ca upekkhāsahagatatte yebhuyyavasena sātasahagatāti vuttā, purimajjhānamūlakattā vā catutthajjhānassa sātasahagatāya upekkhāsahagatāpi vuttāva hoti , upekkhāya pana sante sukhe vuttattā bhagavatā sātasahagatāti catutthajjhānasampayuttāpi vuttāva hoti.

Samatho ca vipassanā cāti kāmacchandādayo paccanīkadhamme sameti vināsetīti samatho. Samādhissetaṃ nāmaṃ. Aniccatādivasena vividhehi ākārehi dhamme passatīti vipassanā. Paññāyetaṃ nāmaṃ. Ime pana dve dasuttarapariyāye pubbabhāgāti vuttā, saṅgītipariyāye ca lokiyalokuttaramissakāti. Tayo samādhīti savitakko savicāro samādhi , avitakko vicāramatto samādhi, avitakko avicāro samādhi. Sampayogavasena vattamānena saha vitakkena savitakko, saha vicārena savicāro. So khaṇikasamādhi, vipassanāsamādhi, upacārasamādhi, paṭhamajjhānasamādhi. Natthi etassa vitakkoti avitakko. Vitakkavicāresu vicāro mattā paramā pamāṇaṃ etassāti vicāramatto, vicārato uttari vitakkena sampayogaṃ na gacchatīti attho. So pañcakanaye dutiyajjhānasamādhi, tadubhayavirahito avitakko avicāro samādhi. So catukkanaye dutiyajjhānādi, pañcakanaye tatiyajjhānādi rūpāvacarasamādhi. Ime tayopi lokiyā eva. Saṅgītipariyāye aparepi tayo samādhī vuttā – 『『suññato samādhi, animitto samādhi, appaṇihito samādhī』』ti (dī. ni. 3.305). Na te idha adhippetā.

Cattāro satipaṭṭhānāti kāyānupassanāsatipaṭṭhānaṃ, vedanānupassanāsatipaṭṭhānaṃ, cittānupassanāsatipaṭṭhānaṃ, dhammānupassanāsatipaṭṭhānaṃ. Pubbabhāge cuddasavidhena kāyaṃ pariggaṇhato kāyānupassanāsatipaṭṭhānaṃ, navavidhena vedanaṃ pariggaṇhato vedanānupassanāsatipaṭṭhānaṃ, soḷasavidhena cittaṃ pariggaṇhato cittānupassanāsatipaṭṭhānaṃ, pañcavidhena dhamme pariggaṇhato dhammānupassanāsatipaṭṭhānaṃ veditabbaṃ. Lokuttaraṃ pana idha na adhippetaṃ. Pañcaṅgiko samādhīti pañca aṅgāni assa santīti pañcaṅgiko, catutthajjhānasamādhi. Pītipharaṇatā, sukhapharaṇatā, cetopharaṇatā, ālokapharaṇatā, paccavekkhaṇanimittanti pañca aṅgāni. Pītiṃ pharamānā uppajjatīti dvīsu jhānesu paññā pītipharaṇatā nāma. Sukhaṃ pharamānā uppajjatīti tīsu jhānesu paññā sukhapharaṇatā nāma. Paresaṃ ceto pharamānā uppajjatīti cetopariyapaññā cetopharaṇatā nāma. Ālokaṃ pharamānā uppajjatīti dibbacakkhupaññā ālokapharaṇatā nāma. Paccavekkhaṇañāṇaṃ paccavekkhaṇanimittaṃ nāma. Vuttampi cetaṃ –

『『Dvīsu jhānesu paññā pītipharaṇatā, tīsu jhānesu paññā sukhapharaṇatā, paracittapaññā cetopharaṇatā, dibbacakkhupaññā ālokapharaṇatā, tamhā tamhā samādhimhā vuṭṭhitassa paccavekkhaṇañāṇaṃ paccavekkhaṇanimitta』』nti (vibha. 804).

Tañhi vuṭṭhitasamādhissa pavattākāragahaṇato nimittanti vuttaṃ. Tattha ca pītipharaṇatā sukhapharaṇatā dve pādā viya, cetopharaṇatā ālokapharaṇatā dve hatthā viya, abhiññāpādakaṃ catutthajjhānaṃ majjhimakāyo viya, paccavekkhaṇanimittaṃ sīsaṃ viya. Iti āyasmā dhammasenāpati sāriputtatthero pañcaṅgikaṃ sammāsamādhiṃ aṅgapaccaṅgasampannaṃ purisaṃ viya katvā dassesi.

Cha anussatiṭṭhānānīti punappunaṃ uppajjanato satiyo eva anussatiyo, pavattitabbaṭṭhānasmiṃyeva pavattattā saddhāpabbajitassa kulaputtassa anurūpā satiyotipi anussatiyo, anussatiyo eva pītiādīnaṃ ṭhānattā anussatiṭṭhānāni. Katamāni cha? Buddhānussati dhammānussati saṅghānussati sīlānussati cāgānussati devatānussati (dī. ni. 3.327). Bojjhaṅgāti bodhiyā, bodhissa vā aṅgā. Idaṃ vuttaṃ hoti – yā esā dhammasāmaggī yāya lokuttaramaggakkhaṇe uppajjamānāya līnuddhaccapatiṭṭhānāyūhanakāmasukhattakilamathānuyogaucchedasassatābhinivesādīnaṃ anekesaṃ upaddavānaṃ paṭipakkhabhūtāya satidhammavicayavīriyapītipassaddhisamādhiupekkhāsaṅkhātāya dhammasāmaggiyā ariyasāvako bujjhatīti katvā bodhīti vuccati. Bujjhatīti kilesasantānaniddāya vuṭṭhahati, cattāri vā ariyasaccāni paṭivijjhati, nibbānameva vā sacchikaroti, tassā dhammasāmaggisaṅkhātāya bodhiyā aṅgātipi bojjhaṅgā jhānaṅgamaggaṅgādayo viya. Yo panesa yathāvuttappakārāya etāya dhammasāmaggiyā bujjhatīti katvā ariyasāvako bodhīti vuccati, tassa bodhissa aṅgātipi bojjhaṅgā senaṅgarathaṅgādayo viya. Tenāhu aṭṭhakathācariyā 『『bujjhanakassa puggalassa aṅgāti vā bojjhaṅgā』』ti. Apica 『『bojjhaṅgāti kenaṭṭhena bojjhaṅgā, bodhāya saṃvattantīti bojjhaṅgā』』tiādinā (paṭi. ma. 2.17) nayena bojjhaṅgaṭṭho veditabbo. Ariyo aṭṭhaṅgiko maggoti taṃtaṃmaggavajjhakilesehi ārakattā ariyabhāvakarattā ariyaphalapaṭilābhakarattā ca ariyo. Aṭṭha aṅgāni assāti aṭṭhaṅgiko. Soyaṃ caturaṅgikā viya senā, pañcaṅgikaṃ viya ca tūriyaṃ aṅgamattameva hoti, aṅgavinimutto natthi. Bojjhaṅgamaggaṅgā lokuttarā, dasuttarapariyāyena pubbabhāgāpi labbhanti.

Navapārisuddhipadhāniyaṅgānīti sīlavisuddhi pārisuddhipadhāniyaṅgaṃ, cittavisuddhi pārisuddhipadhāniyaṅgaṃ, diṭṭhivisuddhi pārisuddhipadhāniyaṅgaṃ, kaṅkhāvitaraṇavisuddhi pārisuddhipadhāniyaṅgaṃ, maggāmaggañāṇadassanavisuddhi pārisuddhipadhāniyaṅgaṃ, paṭipadāñāṇadassanavisuddhi pārisuddhipadhāniyaṅgaṃ, ñāṇadassanavisuddhi pārisuddhipadhāniyaṅgaṃ, paññā pārisuddhipadhāniyaṅgaṃ, vimutti pārisuddhipadhāniyaṅgaṃ (dī. ni. 3.359). Sīlavisuddhīti visuddhiṃ pāpetuṃ samatthaṃ catupārisuddhisīlaṃ. Tañhi dussīlyamalaṃ visodheti. Pārisuddhipadhāniyaṅganti parisuddhabhāvassa padhānaṃ uttamaṃ aṅgaṃ. Cittavisuddhīti vipassanāya padaṭṭhānabhūtā paguṇā aṭṭha samāpattiyo. Tā hi kāmacchandādicittamalaṃ visodhenti. Diṭṭhivisuddhīti sappaccayanāmarūpadassanaṃ. Tañhi sattadiṭṭhimalaṃ visodheti. Kaṅkhāvitaraṇavisuddhīti paccayākārañāṇaṃ. Tena hi tīsu addhāsu paccayavasena dhammā pavattantīti passanto tīsupi addhāsu sattakaṅkhāmalaṃ vitaranto visujjhati. Maggāmaggañāṇadassanavisuddhīti udayabbayānupassanakkhaṇe uppannā obhāsañāṇapītipassaddhisukhaadhimokkhapaggahaupaṭṭhānaupekkhānikantīti dasa vipassanupakkilesā, na maggo, vīthipaṭipannaṃ udayabbayañāṇaṃ maggoti evaṃ maggāmagge ñāṇaṃ nāma. Tena hi amaggamalaṃ visodheti. Paṭipadāñāṇadassanavisuddhīti vīthipaṭipannaṃ udayabbayānupassanāñāṇaṃ bhaṅgānupassanāñāṇaṃ bhayatupaṭṭhānānupassanāñāṇaṃ ādīnavānupassanāñāṇaṃ nibbidānupassanāñāṇaṃ muñcitukamyatāñāṇaṃ paṭisaṅkhānupassanāñāṇaṃ saṅkhārupekkhāñāṇaṃ anulomañāṇanti imāni nava vipassanāñāṇāni. Tāni hi niccasaññādimalaṃ visodhenti. Ñāṇadassanavisuddhīti catuariyamaggapaññā. Sā hi samucchedato sakasakamaggavajjhakilesamalaṃ visodheti. Paññāti arahattaphalapaññā. Vimuttīti arahattaphalavimutti.

Dasa kasiṇāyatanānīti 『『pathavīkasiṇameko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ, āpokasiṇameko sañjānāti…pe… tejokasiṇameko sañjānāti…pe… vāyokasiṇameko sañjānāti…pe… nīlakasiṇameko sañjānāti…pe… pītakasiṇameko sañjānāti…pe… lohitakasiṇameko sañjānāti…pe… odātakasiṇameko sañjānāti…pe… ākāsakasiṇameko sañjānāti…pe… viññāṇakasiṇameko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇa』』nti (a. ni. 10.25; dī. ni. 3.360) evaṃ vuttāni dasa. Etāni hi sakalapharaṇaṭṭhena kasiṇāni, tadārammaṇānaṃ dhammānaṃ khettaṭṭhena adhiṭṭhānaṭṭhena vā āyatanāni. Uddhanti uparigaganatalābhimukhaṃ. Adhoti heṭṭhābhūmitalābhimukhaṃ. Tiriyanti khettamaṇḍalamiva samantā paricchinnaṃ. Ekacco hi uddhameva kasiṇaṃ vaḍḍheti ekacco adho, ekacco samantato. Ekopi tena tena vā kāraṇena evaṃ pasāreti ālokamiva rūpadassanakāmo. Tena vuttaṃ – 『『pathavīkasiṇameko sañjānāti uddhaṃ adho tiriya』』nti (a. ni. 10.25; dī. ni. 3.360). Advayanti idaṃ pana ekassa aññabhāvānupagamanatthaṃ vuttaṃ. Yathā hi udakaṃ paviṭṭhassa sabbadisāsu udakameva hoti na aññaṃ, evameva pathavīkasiṇaṃ pathavīkasiṇameva hoti, natthi tassa aññakasiṇasambhedoti. Esa nayo sabbattha. Appamāṇanti idaṃ tassa tassa pharaṇaappamāṇavasena vuttaṃ. Tañhi manasā pharanto sakalameva pharati, na 『『ayamassa ādi idaṃ majjha』』nti pamāṇaṃ gaṇhātīti. Ākāsakasiṇanti kasiṇugghāṭimākāso paricchedākāsakasiṇañca. Viññāṇakasiṇanti kasiṇugghāṭimākāse pavattaviññāṇaṃ. Tattha kasiṇavasena kasiṇugghāṭimākāse, kasiṇugghāṭimākāsavasena tattha pavattaviññāṇe uddhaṃadhotiriyatā veditabbā, paricchedākāsakasiṇassapi vaḍḍhanīyattā tassa vasenapīti.

  1. Idāni bhāvanāpabhedaṃ dassento dve bhāvanātiādimāha. Tattha lokiyātiādīsu loko vuccati lujjanapalujjanaṭṭhena vaṭṭaṃ, tasmiṃ pariyāpannabhāvena loke niyuttāti lokiyā, lokiyānaṃ dhammānaṃ bhāvanā lokiyā. Kiñcāpi dhammānaṃ bhāvanāti vohāravasena vuccati, tehi pana visuṃ bhāvanā natthi. Te eva hi dhammā bhāviyamānā bhāvanāti vuccanti. Uttiṇṇāti uttarā, loke apariyāpannabhāvena lokato uttarāti lokuttarā.

Rūpabhavasaṅkhāte rūpe avacarantīti rūpāvacarā. Kusalasaddo panettha ārogyaanavajjachekasukhavipākesu dissati. 『『Kacci nu bhoto kusalaṃ? Kacci bhoto anāmaya』』ntiādīsu (jā. 1.15.146; 2.20.129) ārogye. 『『Katamo pana, bhante, kāyasamācāro kusalo? Yo kho, mahārāja, kāyasamācāro anavajjo』』ti (ma. ni. 2.361) ca 『『puna caparaṃ, bhante, etadānuttariyaṃ, yathā bhagavā dhammaṃ deseti kusalesu dhammesū』』ti (dī. ni. 3.145) ca evamādīsu anavajje. 『『Taṃ kiṃ maññasi, rājakumāra, kusalo tvaṃ rathassa aṅgapaccaṅgāna』』nti? (Ma. ni. 2.87) 『『kusalā naccagītassa sikkhitā cāturitthiyo』』ti (jā. 2.22.94) ca ādīsu cheke. 『『Kusalānaṃ dhammānaṃ samādānahetu evamidaṃ puññaṃ pavaḍḍhatī』』ti (dī. ni. 3.80) 『『kusalassa kammassa katattā upacitattā』』ti (dha. sa. 431) ca ādīsu sukhavipāke. Svāyamidha ārogyepi anavajjepi sukhavipākepi vaṭṭati. Vacanattho panettha kucchite pāpake dhamme salayanti calayanti kampenti viddhaṃsentīti kusalā, kucchitena vā ākārena sayanti pavattantīti kusā, te akusalasaṅkhāte kuse lunanti chindantīti kusalā, kucchitānaṃ vā sānato tanukaraṇato kusaṃ, ñāṇaṃ. Tena kusena lātabbā gahetabbā pavattetabbāti kusalā, yathā vā kusā ubhayabhāgagataṃ hatthappadesaṃ lunanti, evamimepi uppannānuppannabhāvena ubhayabhāgagataṃ saṃkilesapakkhaṃ lunanti, tasmā kusā viya lunantīti kusalā. Tesaṃ rūpāvacarakusalānaṃ bhāvanā. Arūpabhavasaṅkhāte arūpe avacarantīti arūpāvacarā. Tebhūmakavaṭṭe pariyāpannā antogadhāti pariyāpannā, tasmiṃ na pariyāpannāti apariyāpannā, lokuttarā.

Kāmāvacarakusalānaṃ dhammānaṃ bhāvanā kasmā na vuttāti ce? Appanāppattāya eva bhāvanāya abhidhamme bhāvanāti adhippetattā. Vuttañhi tattha –

『『Yogavihitesu vā kammāyatanesu yogavihitesu vā sippāyatanesu yogavihitesu vā vijjāṭṭhānesu kammassakataṃ vā saccānulomikaṃ vā rūpaṃ aniccanti vā, vedanā aniccāti vā, saññā aniccāti vā, saṅkhārā aniccāti vā, viññāṇaṃ aniccanti vā yaṃ evarūpaṃ anulomikaṃ khantiṃ diṭṭhiṃ ruciṃ mudiṃ pekkhaṃ dhammanijjhānakkhantiṃ parato asutvā paṭilabhati, ayaṃ vuccati cintāmayā paññā. Yogavihitesu vā kammāyatanesu…pe… dhammanijjhānakkhantiṃ parato sutvā paṭilabhati, ayaṃ vuccati sutamayā paññā. Sabbāpi samāpannassa paññā bhāvanāmayā paññā』』ti (vibha. 768).

Sā pana kāmāvacarabhāvanā āvajjanabhavaṅgapātehi antaritattā bhāvanāti na vuttāti veditabbā. Sabbesaṃ pana puññānaṃ tividhapuññakiriyavatthūnaṃ antogadhattā upacārasamādhivipassanāsamādhīnaṃ bhāvanāmayapuññatā siddhā. Idha pana lokiyabhāvanāya eva saṅgahitā. Rūpārūpāvacarānaṃ tividhabhāve hīnāti lāmakā. Hīnuttamānaṃ majjhe bhavā majjhā, majjhimātipi pāṭho. Padhānabhāvaṃ nītāti paṇītā, uttamāti attho. Āyūhanavasena ayaṃ hīnamajjhimapaṇītatā veditabbā. Yassā hi āyūhanakkhaṇe chando vā hīno hoti vīriyaṃ vā cittaṃ vā vīmaṃsā vā, sā hīnā nāma. Yassā te dhammā majjhimā, sā majjhimā nāma. Yassā te dhammā paṇītā, sā paṇītā nāma. Mudukehi vā indriyehi sampayuttā hīnā nāma, majjhimehi indriyehi sampayuttā majjhimā, adhimattehi indriyehi sampayuttā paṇītā nāma. Apariyāpannāya hīnamajjhimattābhāvā paṇītatā eva vuttā. Sā hi uttamaṭṭhena atappakaṭṭhena ca paṇītā.

  1. Paṭhamabhāvanācatukke bhāvetīti ekasmiṃyeva khaṇe tathā tathā paṭivijjhanto ariyamaggaṃ bhāveti. Dutiyabhāvanācatukke esanābhāvanāti appanāpubbabhāge bhāvanā. Sā hi appanaṃ esanti etāyāti esanāti vuttā. Paṭilābhabhāvanāti appanābhāvanā. Sā hi tāya esanāya paṭilabbhatīti paṭilābhoti vuttā. Ekarasābhāvanāti paṭilābhe vasībhāvaṃ pattukāmassa payogakāle bhāvanā. Sā hi tena tena pahānena tehi tehi kilesehi vimuttattā vimuttirasena ekarasāti katvā ekarasāti vuttā. Āsevanābhāvanāti paṭilābhe vasippattassa yathāruci paribhogakāle bhāvanā. Sā hi bhusaṃ sevīyatīti āsevanāti vuttā. Keci pana 『『āsevanābhāvanā vasīkammaṃ, ekarasābhāvanā sabbatthikā』』ti vaṇṇayanti. Catukkavibhāge samādhiṃ samāpajjantānanti vattamānasamīpe vattamānavacanaṃ. Tattha jātāti tasmiṃ pubbabhāge jātā. Ekarasā hontīti appanuppādane samānakiccā honti. Samādhiṃ samāpannānanti appitappanānaṃ. Tattha jātāti tassā appanāya jātā. Aññamaññaṃ nātivattantīti samappavattiyā aññamaññaṃ nātikkamanti. Adhimokkhaṭṭhenasaddhindriyaṃbhāvayatotiādīsu ekakkhaṇepi ekekassa indriyassa sakasakakiccakaraṇe taṃtaṃnissayavasena sakasakakiccakārakāni sesānipi indriyāni vimuttirasena ekarasā hontīti vimuttiraseneva ekarasaṭṭhena bhāvanā. Balabojjhaṅgamaggaṅgesupi eseva nayo. Ekarasāti ca liṅgavipallāso kato.

Idha bhikkhūti imasmiṃ sāsane bhikkhu. Saṃsāre bhayaṃ ikkhatīti bhikkhu. Pubbaṇhasamayantiādīsu accantasaṃyogatthe upayogavacanaṃ, atthato pana bhummameva , divasassa pubbakāleti attho. Āsevatīti vasippattaṃ samādhiṃ bhusaṃ sevati. Majjhanhikasamayanti divasassa majjhakāle. Sāyanhasamayanti divasassa sāyanhakāle. Purebhattanti divābhattato purekāle. Pacchābhattanti divābhattato pacchākāle. Purimepi yāmeti rattiyā paṭhame koṭṭhāse. Kāḷeti kāḷapakkhe. Juṇheti sukkapakkhe. Purimepi vayokhandheti paṭhame vayokoṭṭhāse, paṭhamavayeti attho. Tīsu ca vayesu vassasatāyukassa purisassa ekekasmiṃ vaye catumāsādhikāni tettiṃsa vassāni honti.

  1. Tatiyabhāvanācatukke tattha jātānaṃ dhammānaṃ anativattanaṭṭhenāti tattha nekkhammādīsu bhāvanāvisesesu jātānaṃ samādhipaññāsaṅkhātānaṃ yuganaddhadhammānaṃ aññamaññaṃ anatikkamanabhāvena. Indriyānaṃ ekarasaṭṭhenāti tattheva saddhādīnaṃ indriyānaṃ nānākilesehi vimuttattā vimuttirasena ekarasabhāvena. Tadupagavīriyavāhanaṭṭhenāti tesaṃ anativattanaekarasabhāvānaṃ anucchavikassa vīriyassa vāhanabhāvena. Āsevanaṭṭhenāti yā tassa tasmiṃ samaye pavattā āsevanā. Tassā āsevanāya āsevanabhāvena.

Rūpasaññanti kusalavipākakiriyavasena pañcadasavidhaṃ rūpāvacarajjhānasaṅkhātaṃ rūpasaññaṃ. Rūpāvacarajjhānampi hi rūpanti vuccati 『『rūpī rūpāni passatī』』tiādīsu (dī. ni. 2.174; a. ni. 8.66; dha. sa. 248), tassa jhānassa ārammaṇampi 『『bahiddhā rūpāni passati suvaṇṇadubbaṇṇānī』』tiādīsu (dī. ni. 2.173; a. ni. 8.65-66; dha. sa. 247, 249). Rūpāvacarajjhānañhi saññāsīsena rūpe saññāti katvā rūpasaññāti vuccati. Paṭighasaññanti kusalavipākā pañca, akusalavipākā pañcāti evaṃ dasavidhaṃ paṭighasaññaṃ. Dvipañcaviññāṇasampayuttā hi saññā cakkhādīnaṃ vatthūnaṃ rūpādīnaṃ ārammaṇānañca paṭighātena uppannattā paṭighasaññāti vuccati. Rūpasaññā saddasaññā gandhasaññā rasasaññā phoṭṭhabbasaññātipi etissā eva nāmaṃ. Nānattasaññanti aṭṭha kāmāvacarakusalasaññā, dvādasa akusalasaññā , ekādasa kāmāvacarakusalavipākasaññā, dve akusalavipākasaññā, ekādasa kāmāvacarakiriyasaññāti evaṃ catucattālīsavidhaṃ nānattasaññaṃ. Sā hi nānatte nānāsabhāve rūpasaddādibhede gocare pavattā saññāti nānattasaññā, catucattālīsabhedato nānattā nānāsabhāvā aññamaññaṃ asadisā saññāti vā nānattasaññāti vuccati. Saññābahukattepi jātiggahaṇena ekavacanaṃ kataṃ.

Niccasaññanti niccanti saññaṃ niccasaññaṃ. Evaṃ sukhasaññaṃ attasaññaṃ. Nandinti sappītikaṃ taṇhaṃ. Rāganti nippītikaṃ taṇhaṃ. Samudayanti rāgassa samudayaṃ. Atha vā bhaṅgānupassanāya bhaṅgasseva dassanato saṅkhārānaṃ udayaṃ. Ādānanti nibbattanavasena kilesānaṃ, adosadassāvitāya saṅkhatārammaṇassa vā ādānaṃ. Ghanasaññanti santativasena ghananti saññaṃ. Āyūhananti saṅkhārānaṃ atthāya payogakaraṇaṃ. Dhuvasaññanti thiranti saññaṃ. Nimittanti niccanimittaṃ. Paṇidhinti sukhapatthanaṃ. Abhinivesanti atthi attāti abhinivesaṃ. Sārādānābhinivesanti niccasārattasāragahaṇābhinivesaṃ. Sammohābhinivesanti 『『ahosiṃ nu kho ahaṃ atītamaddhāna』』ntiādivasena (saṃ. ni. 2.20) 『『issarato loko sambhotī』』tiādivasena ca sammohābhinivesaṃ. Ālayābhinivesanti ādīnavādassanena allīyitabbamidanti abhinivesaṃ. Appaṭisaṅkhanti anupāyagahaṇaṃ. Saññogābhinivesanti kāmayogādikaṃ kilesappavattiṃ.

Diṭṭhekaṭṭheti diṭṭhīhi saha ekasmiṃ ṭhitāti diṭṭhekaṭṭhā. Te diṭṭhekaṭṭhe. Kilesenti upatāpenti, vibādhenti vāti kilesā. Te kilese. Duvidhañhi ekaṭṭhaṃ pahānekaṭṭhaṃ sahajekaṭṭhañca. Pahānekaṭṭhaṃ sakkāyadiṭṭhipamukhāhi tesaṭṭhiyā diṭṭhīhi saha (paṭi. ma. aṭṭha. 2.1.118) yāva sotāpattimaggena pahānā, tāva ekasmiṃ puggale ṭhitāti attho. Idamidhādhippetaṃ. Dasasu hi kilesesu idha diṭṭhikilesoyeva āgato. Sesesu pana apāyagamanīyo lobho doso moho māno vicikicchā thinaṃ uddhaccaṃ ahirikaṃ anottappanti nava kilesā diṭṭhiyā saha pahānekaṭṭhā hutvā sotāpattimaggena pahīyanti, rāgadosamohapamukhesu vā diyaḍḍhesu kilesasahassesu sotāpattimaggena diṭṭhiyā pahīyamānāya diṭṭhiyā saha apāyagamanīyā sabbakilesā pahānekaṭṭhavasena pahīyanti, sahajekaṭṭhe diṭṭhiyā saha ekasmiṃ citte ṭhitāti attho. Sotāpattimaggena hi dvīsu diṭṭhisampayuttaasaṅkhārikacittesu pahīyamānesu tehi sahajāto lobho moho uddhaccaṃ ahirikaṃ anottappanti ime kilesā sahajekaṭṭhavasena pahīyanti, dvīsu diṭṭhisampayuttasasaṅkhārikacittesu pahīyamānesu tehi sahajāto lobho moho thinaṃ uddhaccaṃ ahirikaṃ anottappanti ime kilesā sahajekaṭṭhavasena pahīyanti. Oḷārike kileseti oḷārikabhūte kāmarāgabyāpāde. Anusahagate kileseti sukhumabhūte kāmarāgabyāpāde. Sabbakileseti maggattayena pahīnāvasese.

Vīriyaṃ vāhetīti yogāvacaro vīriyaṃ pavatteti. Heṭṭhā esanāpaṭilābhaekarasaāsevanavacanāni bhāvanānaṃ visesadassanatthaṃ vuttāni 『『evaṃbhūtā ca bhāvanā』』ti. Idha 『『tattha jātānaṃ dhammānaṃ anativattanaṭṭhena indriyānaṃ ekarasaṭṭhena tadupagavīriyavāhanaṭṭhena āsevanaṭṭhenā』』ti vacanāni bhāvanāhetudassanatthaṃ vuttāni 『『iminā ca iminā ca hetunā bhāvanā』』ti. Heṭṭhā āsevanābhāvanāti nānākkhaṇavasena vuttā, idha āsevanaṭṭhena bhāvanāti ekakkhaṇavasenāti viseso. Rūpaṃ passanto bhāvetītiādīsu rūpādīni passitabbākārena passanto bhāvetabbaṃ bhāvanaṃ bhāvetīti attho. Ekarasā hontīti vimuttirasena, kiccarasena vā ekarasā honti. Vimuttirasoti sampattiraso. Kiccasampattiatthena raso nāma pavuccatīti hi vuttanti.

Bhāvetabbaniddesavaṇṇanā niṭṭhitā.

Sacchikātabbaniddesavaṇṇanā

  1. Sacchikātabbaniddese dasa ekuttaravissajjanāni paṭilābhasacchikiriyāvasena vuttāni. Tattha akuppā cetovimuttīti arahattaphalavimutti. Sā hi na kuppati na calati na parihāyatīti akuppā, sabbakilesehi cittassa vimuttattā cetovimuttīti vuccati. Vijjāti tisso vijjā. Vimuttīti dasuttarapariyāyena arahattaphalaṃ vuttaṃ, saṅgītipariyāyena pana 『『vimuttīti dve vimuttiyo cittassa ca adhimutti nibbānañcā』』ti (dī. ni. aṭṭha. 3.304) vuttaṃ. Ettha ca aṭṭha samāpattiyo nīvaraṇādīhi suṭṭhu vimuttattā vimutti nāma, nibbānaṃ sabbasaṅkhatato vimuttattā vimutti nāma. Tisso vijjāti pubbenivāsānussatiñāṇaṃ vijjā sattānaṃ cutūpapāte ñāṇaṃ vijjā āsavānaṃ khaye ñāṇaṃ vijjā. Tamavijjhanaṭṭhena vijjā, viditakaraṇaṭṭhenāpi vijjā. Pubbenivāsānussatiñāṇañhi uppajjamānaṃ pubbenivāsaṃ chādetvā ṭhitaṃ tamaṃ vijjhati, pubbenivāsañca viditaṃ karotīti vijjā. Cutūpapāte ñāṇaṃ cutipaṭisandhicchādakaṃ tamaṃ vijjhati, cutūpapātañca viditaṃ karotīti vijjā. Āsavānaṃ khaye ñāṇaṃ catusaccacchādakaṃ tamaṃ vijjhati, catusaccadhamme ca viditaṃ karotīti vijjā. Cattāri sāmaññaphalānīti sotāpattiphalaṃ, sakadāgāmiphalaṃ, anāgāmiphalaṃ, arahattaphalaṃ. Pāpadhamme sameti vināsetīti samaṇo, samaṇassa bhāvo sāmaññaṃ. Catunnaṃ ariyamaggānametaṃ nāmaṃ. Sāmaññassa phalāni sāmaññaphalāni.

Pañca dhammakkhandhāti sīlakkhandho, samādhikkhandho, paññākkhandho, vimuttikkhandho, vimuttiñāṇadassanakkhandho. Dhammakkhandhāti dhammavibhāgā dhammakoṭṭhāsā. Sīlakkhandhādīsupi eseva nayo. Lokiyalokuttarā sīlasamādhipaññā eva sīlasamādhipaññākkhandhā . Samucchedapaṭippassaddhinissaraṇavimuttiyo eva vimuttikkhandho. Tividhā vimuttipaccavekkhaṇā eva vimuttiñāṇadassanakkhandho. So lokiyo eva. Jānanaṭṭhena ñāṇameva dassanaṭṭhena dassananti ñāṇadassanaṃ, vimuttīnaṃ ñāṇadassanaṃ vimuttiñāṇadassananti vuccati. Vikkhambhanatadaṅgavimuttiyo pana samādhipaññākkhandheheva saṅgahitā. Ime pañca dhammakkhandhā sekkhānaṃ sekkhā, asekkhānaṃ asekkhāti vuttā. Etesu hi lokiyā ca nissaraṇavimutti ca nevasekkhānāsekkhā. Sekkhā hontāpi sekkhānaṃ ime iti sekkhā, asekkhānaṃ ime iti asekkhāti vuccanti. 『『Sekkhena vimuttikkhandhena samannāgato hotī』』ti ettha pana nissaraṇavimuttiyā ārammaṇakaraṇavasena samannāgatoti veditabbo. Cha abhiññāti cha adhikāni ñāṇāni. Katamā cha? Iddhividhañāṇaṃ , dibbasotadhātuñāṇaṃ, pubbenivāsānussatiñāṇaṃ, cetopariyañāṇaṃ, dibbacakkhuñāṇaṃ, āsavānaṃ khaye ñāṇanti imā cha.

Satta khīṇāsavabalānīti khīṇā āsavā assāti khīṇāsavo, khīṇāsavassa balāni khīṇāsavabalāni. Katamāni satta? Vuttāni bhagavatā –

『『Idha, bhikkhave, khīṇāsavassa bhikkhuno aniccato sabbe saṅkhārā yathābhūtaṃ sammappaññāya sudiṭṭhā honti. Yampi, bhikkhave, khīṇāsavassa bhikkhuno aniccato sabbe saṅkhārā yathābhūtaṃ sammappaññāya sudiṭṭhā honti, idampi, bhikkhave, khīṇāsavassa bhikkhuno balaṃ hoti, yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti 『khīṇā me āsavā』ti.

『『Puna caparaṃ, bhikkhave, khīṇāsavassa bhikkhuno aṅgārakāsūpamā kāmāti yathābhūtaṃ sammappaññāya sudiṭṭhā honti. Yampi, bhikkhave…pe… idampi khīṇāsavassa bhikkhuno balaṃ hoti…pe….

『『Puna caparaṃ, bhikkhave, khīṇāsavassa bhikkhuno vivekaninnaṃ cittaṃ hoti vivekapoṇaṃ vivekapabbhāraṃ vivekaṭṭhaṃ nekkhammābhirataṃ byantībhūtaṃ sabbaso āsavaṭṭhāniyehi dhammehi. Yampi, bhikkhave…pe… idampi khīṇāsavassa bhikkhuno balaṃ hoti…pe….

『『Puna caparaṃ, bhikkhave, khīṇāsavassa bhikkhuno cattāro satipaṭṭhānā bhāvitā honti subhāvitā. Pañcindriyāni bhāvitāni honti subhāvitāni. Satta bojjhaṅgā bhāvitā honti subhāvitā. Ariyo aṭṭhaṅgiko maggo bhāvito hoti subhāvito. Yampi, bhikkhave, khīṇāsavassa bhikkhuno ariyo aṭṭhaṅgiko maggo bhāvito hoti subhāvito, idampi khīṇāsavassa bhikkhuno balaṃ hoti, yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti 『khīṇā me āsavā』』』ti (a. ni. 10.90; dī. ni. 3.357; paṭi. ma. 2.44).

Tattha paṭhamena balena dukkhasaccapaṭivedho, dutiyena samudayasaccapaṭivedho, tatiyena nirodhasaccapaṭivedho, catūhi maggasaccapaṭivedho pakāsito hoti.

Aṭṭha vimokkhāti ārammaṇe adhimuccanaṭṭhena paccanīkadhammehi ca suṭṭhu muccanaṭṭhena vimokkhā. 『『Katame aṭṭha? Rūpī rūpāni passati, ayaṃ paṭhamo vimokkho. Ajjhattaṃ arūpasaññī bahiddhā rūpāni passati, ayaṃ dutiyo vimokkho. 『Subha』nteva adhimutto hoti, ayaṃ tatiyo vimokkho. Sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā 『ananto ākāso』ti ākāsānañcāyatanaṃ upasampajja viharati, ayaṃ catuttho vimokkho. Sabbaso ākāsānañcāyatanaṃ samatikkamma 『anantaṃ viññāṇa』nti viññāṇañcāyatanaṃ upasampajja viharati, ayaṃ pañcamo vimokkho. Sabbaso viññāṇañcāyatanaṃ samatikkamma 『natthi kiñcī』ti ākiñcaññāyatanaṃ upasampajja viharati, ayaṃ chaṭṭho vimokkho. Sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati, ayaṃ sattamo vimokkho. Sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati, ayaṃ aṭṭhamo vimokkho』』ti (dī. ni. 2.174; 3.358; a. ni. 8.66).

Nava anupubbanirodhāti nava anupaṭipāṭiyā nirodhā. 『『Katame nava? Paṭhamaṃ jhānaṃ samāpannassa kāmasaññā niruddhā hoti, dutiyaṃ jhānaṃ samāpannassa vitakkavicārā niruddhā honti, tatiyaṃ jhānaṃ samāpannassa pīti niruddhā hoti, catutthaṃ jhānaṃ samāpannassa assāsapassāsā niruddhā honti, ākāsānañcāyatanaṃ samāpannassa rūpasaññā niruddhā hoti, viññāṇañcāyatanaṃ samāpannassa ākāsānañcāyatanasaññā niruddhā hoti, ākiñcaññāyatanaṃ samāpannassa viññāṇañcāyatanasaññā niruddhā hoti, nevasaññānāsaññāyatanaṃ samāpannassa ākiñcaññāyatanasaññā niruddhā hoti, saññāvedayitanirodhaṃ samāpannassa saññā ca vedanā ca niruddhā hontī』』ti (a. ni. 9.31; dī. ni. 3.344, 359).

Dasa asekkhā dhammāti upari sikkhitabbābhāvato na sikkhantīti asekkhā. Atha vā tīsu sikkhāsu sikkhantīti sekkhā, vuddhippattā sekkhāti asekkhā, arahanto. Asekkhānaṃ ime iti asekkhā. 『『Katame dasa? Asekkhā sammādiṭṭhi, asekkho sammāsaṅkappo, asekkhā sammāvācā, asekkho sammākammanto, asekkho sammāājīvo, asekkho sammāvāyāmo, asekkhā sammāsati, asekkho sammāsamādhi, asekkhaṃ sammāñāṇaṃ, asekkhā sammāvimuttī』』ti (dī. ni. 3.348, 360). Asekkhaṃ sammāñāṇanti arahattaphalapaññaṃ ṭhapetvā sesalokiyapaññā. Sammāvimuttīti arahattaphalavimutti. Aṭṭhakathāyaṃ (dī. ni. aṭṭha. 3.348) pana vuttaṃ –

『『Asekkhā sammādiṭṭhītiādayo sabbepi phalasampayuttadhammā eva. Ettha ca sammādiṭṭhi sammāñāṇanti dvīsu ṭhānesu paññāva kathitā. Sammāvimuttīti iminā pana padena vuttāvasesā phalasamāpattidhammā saṅgahitā』』ti.

Sabbaṃ, bhikkhave, sacchikātabbantiādīsu ārammaṇasacchikiriyā veditabbā. Rūpaṃ passanto sacchikarotītiādīsu rūpādīni lokiyāni passitabbākārena passanto tāneva rūpādīni ārammaṇasacchikiriyāya sacchikaroti, rūpādīni vā passitabbākārena passanto tena hetunā sacchikātabbaṃ nibbānaṃ sacchikaroti. Passantoti hi padaṃ hetuatthepi akkharacintakā icchanti. Anaññātaññassāmītindriyādīni pana lokuttarāni paccavekkhaṇavasena passanto tāneva ārammaṇasacchikiriyāya sacchikaroti. 『『Amatogadhaṃ nibbānaṃ pariyosānaṭṭhena sacchikarotī』』ti idaṃ pariññeyyapahātabbasacchikātabbabhāvetabbesu sacchikātabbattā ujukameva. Ye ye dhammā sacchikatā honti, te te dhammā phassitā hontīti ārammaṇasacchikiriyāya sacchikatā ārammaṇaphassena phuṭṭhā honti, paṭilābhasacchikiriyāya sacchikatā paṭilābhaphassena phuṭṭhā hontīti.

Sacchikātabbaniddesavaṇṇanā niṭṭhitā.

Hānabhāgiyacatukkaniddesavaṇṇanā

  1. Idāni yasmā hānabhāgiyāditā ekekasseva samādhissa avatthābhedena hoti, tasmā hānabhāgiyacatukkaṃ ekatoyeva niddiṭṭhaṃ. Tattha paṭhamassa jhānassa lābhinti paṭhamassa jhānassa lābhino . Sāmiatthe upayogavacanaṃ. Lābho sacchikiriyā assa atthīti lābhīti vuccati. Kāmasahagatāti ettha sahagatasaddassa ārammaṇattho adhippeto, vatthukāmakilesakāmārammaṇāti attho. Saññāmanasikārāti javanasaññā ca tadāvajjanamanasikāro ca, saññāsampayuttamanasikāropi vaṭṭati. Samudācarantīti pavattanti. Dhammoti paṭhamajjhānadhammo. Jhānā parihāyanto tīhi kāraṇehi parihāyati kilesasamudācārena vā asappāyakiriyāya vā ananuyogena vā. Kilesasamudācārena parihāyanto sīghaṃ parihāyati, kammārāmatābhassārāmatāniddārāmatāsaṅgaṇikārāmatānuyogavasena asappāyakiriyāya parihāyanto dandhaṃ parihāyati, gelaññapaccayavekallādinā palibodhena abhikkhaṇaṃ asamāpajjanto ananuyogena parihāyantopi dandhaṃ parihāyati. Idha pana balavakāraṇameva dassento kilesasamudācāramevāha. Dutiyajjhānādīhi pana parihāyanto heṭṭhimaheṭṭhimajjhānanikantisamudācārenapi parihāyati. Kittāvatā parihīno hotīti? Yadā na sakkoti samāpajjituṃ, ettāvatā parihīno hotīti. Tadanudhammatāti anupavatto dhammo anudhammo, jhānaṃ adhikaṃ katvā pavattassa nikantidhammassetaṃ adhivacanaṃ. Anudhammo eva anudhammatā, tassa jhānassa anudhammatā tadanudhammatā. Satīti nikanti. Santiṭṭhatīti patiṭṭhāti . Taṃ paṭhamajjhānaṃ anuvattamānā nikanti pavattatīti vuttaṃ hoti. Avitakkasahagatāti dutiyajjhānārammaṇā. Tañhi natthettha vitakkoti avitakkanti vuccati. Nibbidāsahagatāti vipassanārammaṇā. Sā hi saṅkhāresu nibbindanato nibbidāti vuccati. 『『Nibbindaṃ virajjatī』』ti (mahāva. 23; saṃ. ni. 3.61) hi vuttaṃ. Virāgūpasaṃhitāti ariyamaggapaṭisaññuttā vipassanā. Vipassanā hi sikhāppattā maggavuṭṭhānaṃ pāpeti. Tasmā vipassanārammaṇā saññāmanasikārā 『『virāgūpasaṃhitā』』ti vuccanti, 『『virāgā vimuccatī』』ti hi vuttaṃ.

Vitakkasahagatāti vitakkavasena paṭhamajjhānārammaṇā. Upekkhāsukhasahagatāti tatramajjhattupekkhāya ca sukhavedanāya ca vasena tatiyajjhānārammaṇā. Pītisukhasahagatāti pītiyā ca sukhavedanāya ca vasena dutiyajjhānārammaṇā. Adukkhamasukhasahagatāti upekkhāvedanāvasena catutthajjhānārammaṇā. Sā hi vedanā na dukkhā na sukhāti adukkhamasukhāti vuccati , ma-kāro panettha padasandhivasena vutto. Rūpasahagatāti rūpajjhānārammaṇā. Nevasaññānāsaññāyatane ṭhitassa hānabhāgiyaṭhitibhāgiyanibbedhabhāgiyattesu vijjamānesupi visesabhāgiyattābhāvā nevasaññānāsaññāyatanaṃ na niddiṭṭhaṃ. Sabbopi cesa lokiyo samādhi pamādavihārissa mudindriyassa hānabhāgiyo hoti, appamādavihārissa mudindriyassa ṭhitibhāgiyo hoti, taṇhācaritassa tikkhindriyassa visesabhāgiyo hoti, diṭṭhicaritassa tikkhindriyassa nibbedhabhāgiyo hotīti vuccati.

Hānabhāgiyacatukkaniddesavaṇṇanā niṭṭhitā.

Lakkhaṇattikaniddesavaṇṇanā

  1. Idāni yasmā ekekopi lokiyadhammo tilakkhaṇabbhāhato, tasmā lakkhaṇattikaṃ ekato niddiṭṭhaṃ. Tattha aniccaṃ khayaṭṭhenāti tattha tattheva khīyanabhāvena aniccaṃ. 『『Khayadhammattā, vayadhammattā, virāgadhammattā, nirodhadhammattā anicca』』nti eke. Dukkhaṃ bhayaṭṭhenāti sappaṭibhayatāya dukkhaṃ. Yañhi aniccaṃ, taṃ bhayāvahaṃ hoti sīhopamasutte (saṃ. ni. 3.78) devānaṃ viya. 『『Jātijarābyādhimaraṇabhayaṭṭhena dukkha』』nti eke. Anattā asārakaṭṭhenāti 『『attā nivāsī kārako vedako sayaṃvasī』』ti evaṃ parikappitassa attasārassa abhāvena anattā. Yañhi aniccaṃ dukkhaṃ, taṃ attanopi aniccataṃ vā udayabbayapīḷanaṃ vā dhāretuṃ na sakkoti, kuto tassa kārakādibhāvo. Vuttañca 『『rūpañca hidaṃ, bhikkhave, attā abhavissa, nayidaṃ rūpaṃ ābādhāya saṃvatteyyā』』tiādi (mahāva. 20). 『『Attasāraniccasāravirahitattā anattā』』ti eke.

Lakkhaṇattikaniddesavaṇṇanā niṭṭhitā.

Dukkhasaccaniddesavaṇṇanā

32-33.

Ariyasaccacatukkampi tathaṭṭhena saccānaṃ ekasambandhattā ekato eva niddiṭṭhaṃ. Tattha tatthāti tesu catūsu ariyasaccesu. Katamanti kathetukamyatāpucchā . Dukkhaṃ ariyasaccanti pucchitadhammanidassanaṃ. Tattha jātipi dukkhātiādīsu jātisaddassa tāva aneke atthā paveditā. Yathāha –

『『Bhavo kulaṃ nikāyo ca, sīlaṃ paññatti lakkhaṇaṃ;

Pasūti sandhi cevāti, jātiatthā paveditā』』.

Tathā hissa 『『ekampi jātiṃ dvepi jātiyo』』tiādīsu (pārā. 12) bhavo attho. 『『Akkhitto anupakkuṭṭho jātivādenā』』ti (dī. ni. 1.331) ettha kulaṃ. 『『Atthi, visākhe, nigaṇṭhā nāma samaṇajātī』』ti (a. ni. 3.71) ettha nikāyo. 『『Yatohaṃ, bhagini, ariyāya jātiyā jāto nābhijānāmī』』ti (ma. ni. 2.351) ettha ariyasīlaṃ. 『『Tiriyā nāma tiṇajāti nābhiyā uggantvā nabhaṃ āhacca ṭhitā ahosī』』ti (a. ni. 5.196) ettha paññatti. 『『Jāti dvīhi khandhehi saṅgahitā』』ti (dhātu. 71) ettha saṅkhatalakkhaṇaṃ. 『『Sampatijāto, ānanda, bodhisatto』』ti (ma. ni. 3.207) ettha pasūti. 『『Bhavapaccayā jātī』』ti (vibha. 354) ca 『『jātipi dukkhā』』ti (paṭi. ma. 1.33; vibha. 190) ca ettha pariyāyato paṭisandhikhandhā. Nippariyāyato pana tattha tattha nibbattamānānaṃ sattānaṃ ye ye khandhā pātubhavanti, tesaṃ tesaṃ paṭhamaṃ pātubhāvo.

Kasmā panesā jāti dukkhāti ce? Anekesaṃ dukkhānaṃ vatthubhāvato. Anekāni hi dukkhāni. Seyyathidaṃ – dukkhadukkhaṃ, vipariṇāmadukkhaṃ, saṅkhāradukkhaṃ, paṭicchannadukkhaṃ, appaṭicchannadukkhaṃ , pariyāyadukkhaṃ, nippariyāyadukkhanti. Ettha kāyikacetasikā dukkhā vedanāsabhāvato ca nāmato ca dukkhattā dukkhadukkhanti vuccati. Sukhā vedanā vipariṇāmena dukkhuppattihetuto vipariṇāmadukkhaṃ. Upekkhāvedanā ceva avasesā ca tebhūmakasaṅkhārā udayabbayapaṭipīḷitattā saṅkhāradukkhaṃ. Kaṇṇasūladantasūlarāgajapariḷāhadosajapariḷāhādi kāyikacetasiko ābādho pucchitvā jānitabbato upakkamassa ca apākaṭabhāvato paṭicchannadukkhaṃ. Dvattiṃsakammakāraṇādisamuṭṭhāno ābādho apucchitvāva jānitabbato upakkamassa ca pākaṭabhāvato appaṭicchannadukkhaṃ. Ṭhapetvā dukkhadukkhaṃ sesaṃ dukkhasaccavibhaṅge (vibha. 190 ādayo) āgataṃ jātiādi sabbampi tassa tassa dukkhassa vatthubhāvato pariyāyadukkhaṃ. Dukkhadukkhaṃ pana nippariyāyadukkhanti vuccati.

Tatrāyaṃ jāti yaṃ taṃ bālapaṇḍitasuttādīsu (ma. ni. 3.246 ādayo) bhagavatāpi upamāvasena pakāsitaṃ āpāyikaṃ dukkhaṃ, yañca sugatiyampi manussaloke gabbhokkantimūlakādibhedaṃ dukkhaṃ uppajjati, tassa vatthubhāvato dukkhā. Tatridaṃ gabbhokkantimūlakādibhedaṃ dukkhaṃ – ayañhi satto mātukucchimhi nibbattamāno na uppalapadumapuṇḍarīkādīsu nibbattati, atha kho heṭṭhā āmāsayassa upari pakkāsayassa udarapaṭalapiṭṭhikaṇṭakānaṃ vemajjhe paramasambādhe tibbandhakāre nānākuṇapagandhaparibhāvitaparamaduggandhapavanavicarite adhimattajegucche kucchippadese pūtimacchapūtikummāsacandanikādīsu kimi viya nibbattati. So tattha nibbatto dasa māse mātukucchisambhavena usmanā puṭapākaṃ viya paccamāno piṭṭhapiṇḍi viya sediyamāno samiñjanapasāraṇādivirahito adhimattaṃ dukkhaṃ paccanubhotīti. Idaṃ tāva gabbhokkantimūlakaṃ dukkhaṃ.

Yaṃ pana so mātu sahasā upakkhalanagamananisīdanauṭṭhānaparivattanādīsu surādhuttahatthagato eḷako viya ahituṇḍikahatthagato sappapotako viya ca ākaḍḍhanaparikaḍḍhanaodhunananiddhunanādinā upakkamena adhimattaṃ dukkhamanubhoti, yañca mātu sītudakapānakāle sītanarakūpapanno viya uṇhayāgubhattādiajjhoharaṇakāle aṅgāravuṭṭhisamparikiṇṇo viya loṇambilādiajjhoharaṇakāle khārāpatacchikādikammakāraṇappatto viya adhimattaṃ dukkhamanubhoti. Idaṃ gabbhapariharaṇamūlakaṃ dukkhaṃ.

Yaṃ panassa mūḷhagabbhāya mātuyā mittāmaccasuhajjādīhipi adassanārahe dukkhuppattiṭṭhāne chedanaphālanādīhi dukkhamanubhavati. Idaṃ gabbhavipattimūlakaṃ dukkhaṃ.

Yaṃ vijāyamānāya mātuyā kammajehi vātehi parivattetvā narakappapātaṃ viya atibhayānakaṃ yonimaggaṃ paṭipādiyamānassa paramasambādhena ca yonimukhena tāḷacchiggaḷena viya nikaḍḍhiyamānassa mahānāgassa narakasattassa viya ca saṅghātapabbatehi vicuṇṇiyamānassa dukkhamuppajjati. Idaṃ vijāyanamūlakaṃ dukkhaṃ.

Yaṃ pana jātassa taruṇavaṇasadisassa sukumārasarīrassa hatthagahaṇanhāpanadhovanacoḷaparimajjanādikāle sūcimukhakhuradhārāvijjhanaphālanasadisaṃ dukkhamuppajjati. Idaṃ mātukucchito bahi nikkhamanamūlakaṃ dukkhaṃ.

Yaṃ tato paraṃ pavattiyaṃ attanāva attānaṃ vadhentassa acelakavatādivasena ātāpanaparitāpanānuyogamanuyuttassa kodhavasena abhuñjantassa ubbandhantassa ca dukkhaṃ hoti. Idaṃ attupakkamamūlakaṃ dukkhaṃ.

Yaṃ pana parato vadhabandhanādīni anubhavantassa uppajjati. Idaṃ parūpakkamamūlakaṃdukkhanti. Iti imassa sabbassāpi dukkhassa ayaṃ jāti vatthumeva hoti. Tenetaṃ vuccati –

『『Jāyetha no ce narakesu satto, tatthaggidāhādikamappasayhaṃ;

Labhetha dukkhaṃ nu kuhiṃ patiṭṭhaṃ, iccāha dukkhāti munīdha jātiṃ.

『『Dukkhaṃ tiracchesu kasāpatoda-

Daṇḍābhighātādibhavaṃ anekaṃ;

Yaṃ taṃ kathaṃ tattha bhaveyya jātiṃ,

Vinā tahiṃ jāti tatopi dukkhā.

『『Petesu dukkhaṃ pana khuppipāsā-

Vātātapādippabhavaṃ vicittaṃ;

Yasmā ajātassa na tattha atthi,

Tasmāpi dukkhaṃ muni jātimāha.

『『Tibbandhakāre ca asayhasīte,

Lokantare yaṃ asuresu dukkhaṃ;

Na taṃ bhave tattha na cassa jāti,

Yato ayaṃ jāti tatopi dukkhā.

『『Yañcāpi gūthanarake viya mātugabbhe,

Satto vasaṃ ciramato bahi nikkhamañca;

Pappoti dukkhamatighoramidampi natthi,

Jātiṃ vinā itipi jāti ayañhi dukkhā.

『『Kiṃ bhāsitena bahunā nanu yaṃ kuhiñci,

Atthīdha kiñcidapi dukkhamidaṃ kadāci;

Nevatthi jātivirahe yadato mahesī,

Dukkhāti sabbapaṭhamaṃ imamāha jāti』』nti.

Jarāpi dukkhāti ettha duvidhā jarā saṅkhatalakkhaṇañca, khaṇḍiccādisammato santatiyaṃ ekabhavapariyāpannakhandhapurāṇabhāvo ca. Sā idha adhippetā. Sā panesā dukkhā saṅkhāradukkhabhāvato ceva dukkhavatthuto ca. Yaṃ hidaṃ aṅgapaccaṅgasithilībhāvaindriyavikāravirūpatā yobbanavināsabalūpaghātasatimativippavāsaparaparibhavādianekappaccayaṃ kāyikacetasikaṃ dukkhamuppajjati, jarā tassa vatthu. Tenetaṃ vuccati –

『『Aṅgānaṃ sithilībhāvā, indriyānaṃ vikārato;

Yobbanassa vināsena, balassa upaghātato.

『『Vippavāsā satādīnaṃ, puttadārehi attano;

Appasādanīyato ceva, bhiyyo bālattapattiyā.

『『Pappoti dukkhaṃ yaṃ macco, kāyikaṃ mānasaṃ tathā;

Sabbametaṃ jarāhetu, yasmā tasmā jarā dukhā』』ti.

Jarādukkhānantaraṃ byādhidukkhe vattabbepi kāyikadukkhagahaṇeneva byādhidukkhaṃ gahitaṃ hotīti na vuttanti veditabbaṃ.

Maraṇampi dukkhanti etthāpi duvidhaṃ maraṇaṃ – saṅkhatalakkhaṇañca, yaṃ sandhāya vuttaṃ – 『『jarāmaraṇaṃ dvīhi khandhehi saṅgahita』』nti (dhātu. 71). Ekabhavapariyāpannajīvitindriyappabandhavicchedo ca, yaṃ sandhāya vuttaṃ – 『『niccaṃ maraṇato bhaya』』nti (su. ni. 581). Taṃ idha adhippetaṃ. Jātipaccayamaraṇaṃ upakkamamaraṇaṃ sarasamaraṇaṃ āyukkhayamaraṇaṃ puññakkhayamaraṇantipi tasseva nāmaṃ. Puna khaṇikamaraṇaṃ sammutimaraṇaṃ samucchedamaraṇanti ayampettha bhedo veditabbo. Pavatte rūpārūpadhammānaṃ bhedo khaṇikamaraṇaṃ nāma. 『『Tisso mato, phusso mato』』ti idaṃ paramatthato sattassa abhāvā, 『『sassaṃ mataṃ, rukkho mato』』ti idaṃ jīvitindriyassa abhāvā sammutimaraṇaṃ nāma. Khīṇāsavassa appaṭisandhikā kālakiriyā samucchedamaraṇaṃ nāma. Bāhirakaṃ sammutimaraṇaṃ ṭhapetvā itaraṃ sammutimaraṇañca samucchedamaraṇañca yathāvuttapabandhavicchedeneva saṅgahitaṃ. Dukkhassa pana vatthubhāvato dukkhaṃ. Tenetaṃ vuccati –

『『Pāpassa pāpakammādinimittamanupassato;

Bhaddassāpasahantassa, viyogaṃ piyavatthukaṃ;

Mīyamānassa yaṃ dukkhaṃ, mānasaṃ avisesato.

『『Sabbesañcāpi yaṃ sandhibandhanacchedanādikaṃ;

Vitujjamānamammānaṃ , hoti dukkhaṃ sarīrajaṃ.

『『Asayhamappaṭikāraṃ, dukkhassetassidaṃ yato;

Maraṇaṃ vatthu tenetaṃ, dukkhamicceva bhāsita』』nti.

Sokādīsu soko nāma ñātibyasanādīhi phuṭṭhassa antonijjhānalakkhaṇo cittasantāpo. Dukkho pana dukkhadukkhato dukkhavatthuto ca. Tenetaṃ vuccati –

『『Sattānaṃ hadayaṃ soko, visasallaṃva tujjati;

Aggitattova nārāco, bhusaṃva dahate puna.

『『Samāvahati byādhiñca, jarāmaraṇabhedanaṃ;

Dukkhampi vividhaṃ yasmā, tasmā dukkhoti vuccatī』』ti.

Paridevo nāma ñātibyasanādīhi phuṭṭhassa vacīpalāpo. Dukkho pana saṅkhāradukkhabhāvato dukkhavatthuto ca. Tenetaṃ vuccati –

『『Yaṃ sokasallavihato paridevamāno, kaṇṭhoṭṭhatālutalasosajamappasayhaṃ;

Bhiyyodhimattamadhigacchatiyeva dukkhaṃ, dukkhoti tena bhagavā paridevamāhā』』ti.

Dukkhaṃ nāma kāyapīḷanalakkhaṇaṃ kāyikadukkhaṃ. Dukkhaṃ pana dukkhadukkhato mānasadukkhāvahanato ca. Tenetaṃ vuccati –

『『Pīḷeti kāyikamidaṃ, dukkhaṃ dukkhañca mānasaṃ bhiyyo;

Janayati yasmā tasmā, dukkhanti visesato vutta』』nti.

Domanassaṃ nāma cittapīḷanalakkhaṇaṃ mānasaṃ dukkhaṃ. Dukkhaṃ pana dukkhadukkhato kāyikadukkhāvahanato ca. Cetodukkhasamappitā hi kese pakiriya kandanti, urāni paṭipisanti, āvaṭṭanti, vivaṭṭanti, uddhaṃpādaṃ papatanti, satthaṃ āharanti, visaṃ khādanti, rajjuyā ubbandhanti, aggiṃ pavisantīti nānappakārakaṃ dukkhamanubhavanti. Tenetaṃ vuccati –

『『Pīḷeti yato cittaṃ, kāyassa ca pīḷanaṃ samāvahati;

Dukkhanti domanassaṃ, vidomanassā tato āhū』』ti.

Upāyāso nāma ñātibyasanādīhi phuṭṭhassa adhimattacetodukkhappabhāvito dosoyeva. 『『Saṅkhārakkhandhapariyāpanno eko dhammo』』ti eke. Dukkho pana saṅkhāradukkhabhāvato cittaparidahanato kāyavisādanato ca. Tenetaṃ vuccati –

『『Cittassa ca paridahanā, kāyassa visādanā ca adhimattaṃ;

Yaṃ dukkhamupāyāso, janeti dukkho tato vutto』』ti.

Ettha ca mandagginā antobhājane pāko viya soko, tikkhagginā paccamānassa bhājanato bahinikkhamanaṃ viya paridevo, bahinikkhantāvasesassa nikkhamitumpi appahontassa antobhājaneyeva yāva parikkhayā pāko viya upāyāso daṭṭhabbo.

Appiyasampayogo nāma appiyehi sattasaṅkhārehi samodhānaṃ. Dukkho pana dukkhavatthuto. Tenetaṃ vuccati –

『『Disvāva appiye dukkhaṃ, paṭhamaṃ hoti cetasi;

Tadupakkamasambhūtamatha kāye yato idha.

『『Tato dukkhadvayassāpi, vatthuto so mahesinā;

Dukkho vuttoti viññeyyo, appiyehi samāgamo』』ti.

Piyavippayogo nāma piyehi sattasaṅkhārehi vinābhāvo. Dukkho pana dukkhavatthuto. Tenetaṃ vuccati –

『『Ñātidhanādiviyogā , sokasarasamappitā vitujjanti;

Bālā yato tatoyaṃ, dukkhoti mato piyaviyogo』』ti.

Icchitālābhe alabbhaneyyavatthūsu icchāva yampicchaṃ na labhati, tampi dukkhanti vuttā. Yenapi dhammena alabbhaneyyaṃ vatthuṃ icchanto na labhati, tampi alabbhaneyyavatthumhi icchanaṃ dukkhanti attho. Dukkhaṃ pana dukkhavatthuto. Tenetaṃ vuccati –

『『Taṃ taṃ patthayamānānaṃ, tassa tassa alābhato;

Yaṃ vighātamayaṃ dukkhaṃ, sattānaṃ idha jāyati.

『『Alabbhaneyyavatthūnaṃ, patthanā tassa kāraṇaṃ;

Yasmā tasmā jino dukkhaṃ, icchitālābhamabravī』』ti.

Saṅkhittena pañcupādānakkhandhāti ettha pana saṅkhittenāti desanaṃ sandhāya vuttaṃ. Dukkhañhi ettakāni dukkhasatānīti vā ettakāni dukkhasahassānīti vā saṅkhipituṃ na sakkā, desanā pana sakkā. Tasmā 『『dukkhaṃ nāma na aññaṃ kiñci, saṃkhittena pañcupādānakkhandhā dukkhā』』ti desanaṃ saṅkhipanto evamāha. Pañcāti gaṇanaparicchedo. Upādānakkhandhāti upādānagocarā khandhā.

Jātippabhutikaṃ dukkhaṃ, yaṃ vuttamidha tādinā;

Avuttaṃ yañca taṃ sabbaṃ, vinā etena vijjati.

Yasmā tasmā upādānakkhandhā saṅkhepato ime;

Dukkhāti vuttā dukkhanta-desakena mahesinā.

Tathā hi indhanamiva pāvako, lakkhamiva paharaṇāni, gorūpaṃ viya ḍaṃsamakasādayo, khettamiva lāyakā, gāmaṃ viya gāmaghātakā, upādānakkhandhapañcakameva jātiādayo nānappakārehi vibādhentā tiṇalatādīni viya bhūmiyaṃ, pupphaphalapallavāni viya rukkhesu upādānakkhandhesuyeva nibbattanti. Upādānakkhandhānañca ādidukkhaṃ jāti, majjhedukkhaṃ jarā, pariyosānadukkhaṃ maraṇaṃ, māraṇantikadukkhābhighātena pariḍayhanadukkhaṃ soko , tadasahanato lālappanadukkhaṃ paridevo, tato dhātukkhobhasaṅkhātaaniṭṭhaphoṭṭhabbasamāyogato kāyassa ābādhanadukkhaṃ dukkhaṃ, tena ābādhiyamānānaṃ puthujjanānaṃ tattha paṭighuppattito cetobādhanadukkhaṃ domanassaṃ, sokādivuddhiyā janitavisādānaṃ anutthunanadukkhaṃ upāyāso, manorathavighātappattānaṃ icchāvighātadukkhaṃ icchitālābhoti evaṃ nānappakārato upaparikkhiyamānā upādānakkhandhāva dukkhāti yadetaṃ ekamekaṃ dassetvā vuccamānaṃ anekehipi kappehi na sakkā anavasesato vattuṃ, taṃ sabbampi dukkhaṃ ekajalabindumhi sakalasamuddajalarasaṃ viya yesu kesuci pañcasu upādānakkhandhesu saṅkhipitvā dassetuṃ 『『saṅkhittena pañcupādānakkhandhā dukkhā』』ti bhagavatā vuttameva thero avocāti.

Tattha katamā jātītiādīsu padabhājanīyesu tatthāti dukkhasaccaniddese vuttesu jātiādīsu. Yā tesaṃ tesaṃ sattānanti saṅkhepato anekesaṃ sattānaṃ sādhāraṇaniddeso. Yā devadattassa jāti, yā somadattassa jātīti evañhi divasampi kathiyamāne neva sattā pariyādānaṃ gacchanti, na sabbaṃ aparatthadīpanaṃ sijjhati, imehi pana dvīhi padehi na koci satto apariyādinno hoti, na kiñci aparatthadīpanaṃ na sijjhati. Tamhi tamhīti ayaṃ gatijātivasena anekesaṃ sattanikāyānaṃ sādhāraṇaniddeso. Sattanikāyeti sattānaṃ nikāye, sattaghaṭāyaṃ sattasamūheti attho. Jātīti jāyanavasena. Idamettha sabhāvapaccattaṃ. Sañjātīti sañjāyanavasena. Upasaggena padaṃ vaḍḍhitaṃ. Okkantīti okkamanavasena. Jāyanaṭṭhena vā jāti, sā aparipuṇṇāyatanavasena vuttā. Sañjāyanaṭṭhena sañjāti, sā paripuṇṇāyatanavasena vuttā. Okkamanaṭṭhena okkanti, sā aṇḍajajalābujavasena vuttā. Te hi aṇḍakosaṃ vatthikosañca okkamanti, okkamantā pavisantā viya paṭisandhiṃ gaṇhanti. Abhinibbattanaṭṭhena abhinibbatti, sā saṃsedajaopapātikavasena vuttā. Te hi pākaṭā eva hutvā nibbattanti, ayaṃ tāva sammutikathā.

Idāni khandhānaṃ pātubhāvo, āyatanānaṃ paṭilābhoti paramatthakathā hoti. Khandhā eva hi paramatthato pātubhavanti, na sattā. Ettha ca khandhānanti ekavokārabhave ekassa, catuvokārabhave catunnaṃ, pañcavokārabhave pañcannampi gahaṇaṃ veditabbaṃ. Pātubhāvoti uppatti. Āyatanānanti tatra tatra uppajjamānāyatanavasena saṅgaho veditabbo. Paṭilābhoti santatiyaṃ pātubhāvoyeva. Pātubhavantāneva hi tāni paṭiladdhāni nāma honti. Ayaṃ vuccati jātīti ayaṃ jāti nāma kathīyati.

Jarāniddese jarāti sabhāvapaccattaṃ. Jīraṇatāti ākāraniddeso. Khaṇḍiccantiādayo tayo kālātikkame kiccaniddesā, pacchimā dve pakatiniddesā. Ayañhi jarāti iminā padena sabhāvato dīpitā, tenassā idaṃ sabhāvapaccattaṃ. Jīraṇatāti iminā ākārato, tenassāyaṃ ākāraniddeso. Khaṇḍiccanti iminā kālātikkame dantanakhānaṃ khaṇḍitabhāvakaraṇakiccato. Pāliccanti iminā kesalomānaṃ palitabhāvakaraṇakiccato. Valittacatāti iminā maṃsaṃ milāpetvā tace valibhāvakaraṇakiccato dīpitā. Tenassā ime tayo kālātikkame kiccaniddesā. Tehi imesaṃ vikārānaṃ dassanavasena pākaṭībhūtā pākaṭajarā dassitā. Yatheva hi udakassa vā vātassa vā aggino vā tiṇarukkhādīnaṃ sambhaggapalibhaggatāya vā jhāmatāya vā gatamaggo pākaṭo hoti, na ca so gatamaggo tāneva udakādīni, evameva jarāya dantādīsu khaṇḍiccādivasena gatamaggo pākaṭo cakkhuṃ ummīletvāpi gayhati, na ca khaṇḍiccādīneva jarā. Na hi jarā cakkhuviññeyyā hoti.

Āyuno saṃhāni indriyānaṃ paripākoti imehi pana padehi kālātikkameyeva abhibyattāya āyukkhayacakkhādiindriyaparipākasaṅkhātāya pakatiyā dīpitā, tenassime dve pakatiniddesāti veditabbā. Tattha yasmā jaraṃ pattassa āyu hāyati, tasmā jarā 『『āyuno saṃhānī』』ti phalūpacārena vuttā. Yasmā ca daharakāle suppasannāni sukhumampi attano visayaṃ sukheneva gaṇhanasamatthāni cakkhādīni indriyāni jaraṃ pattassa paripakkāni āluḷitāni avisadāni oḷārikampi attano visayaṃ gahetuṃ asamatthāni honti, tasmā 『『indriyānaṃ paripāko』』ti phalūpacāreneva vuttā.

Sā panesā evaṃ niddiṭṭhā sabbāpi jarā pākaṭā paṭicchannāti duvidhā hoti. Tattha dantādīsu khaṇḍādibhāvadassanato rūpadhammesu jarā pākaṭajarā nāma. Arūpadhammesu pana jarā tādisassa vikārassa adassanato paṭicchannajarā nāma. Tatra yvāyaṃ khaṇḍādibhāvo dissati, so tādisānaṃ dantādīnaṃ vaṇṇoyeva. Taṃ cakkhunā disvā manodvārena cintetvā 『『ime dantā jarāya pahaṭā』』ti jaraṃ jānāti, udakaṭṭhāne baddhāni gosiṅgādīni oloketvā heṭṭhā udakassa atthibhāvajānanaṃ viya. Puna ayaṃ jarā savīci avīcīti evampi duvidhā hoti. Tattha maṇikanakarajatapavāḷacandasūriyādīnaṃ mandadasakādīsu pāṇīnaṃ viya, pupphaphalapallavādīsu apāṇīnaṃ viya ca antarantarā vaṇṇavisesādīnaṃ dubbiññeyyattā jarā avīcijarā nāma, nirantarajarāti attho. Tato aññesu pana yathāvuttesu antarantarā vaṇṇavisesādīnaṃ suviññeyyattā jarā savīcijarā nāma.

Tattha savīcijarā upādiṇṇakaanupādiṇṇakavasena evaṃ veditabbā – daharakumārakānañhi paṭhamameva khīradantā nāma uṭṭhahanti, na te thirā. Tesu pana patitesu puna dantā uṭṭhahanti. Te paṭhamameva setā honti, jarāvātena pahaṭakāle kāḷakā honti. Kesā paṭhamameva tambā honti, tato kāḷakā, tato setā. Chavi pana salohitikā hoti. Vaḍḍhantānaṃ vaḍḍhantānaṃ odātānaṃ odātabhāvo, kāḷakānaṃ kāḷakabhāvo paññāyati. Jarāvātena pana pahaṭakāle valiṃ gaṇhāti. Sabbampi sassaṃ vapitakāle setaṃ hoti, pacchā nīlaṃ. Jarāvātena pana pahaṭakāle paṇḍukaṃ hoti. Ambaṅkurenāpi dīpetuṃ vaṭṭati.

Maraṇaniddese cutīti cavanavasena vuttaṃ. Ekacatupañcakkhandhānaṃ sāmaññavacanametaṃ. Cavanatāti bhāvavacanena lakkhaṇanidassanaṃ. Bhedoti cutikhandhānaṃ bhaṅguppattiparidīpanaṃ. Antaradhānanti ghaṭassa viya bhinnassa bhinnānaṃ cutikhandhānaṃ yena kenaci pariyāyena ṭhānābhāvaparidīpanaṃ. Maccu maraṇanti maccusaṅkhātaṃ maraṇaṃ, na khaṇikamaraṇaṃ. Kālo nāma antako, tassa kiriyāti kālakiriyā. Ettāvatā ca sammutiyā maraṇaṃ dīpitaṃ.

Idāni paramatthena dīpetuṃ khandhānaṃ bhedotiādimāha. Paramatthena hi khandhāyeva bhijjanti, na satto nāma koci marati. Khandhesu pana bhijjamānesu satto marati, bhinnesu matoti vohāro hoti. Ettha ca catuvokārapañcavokāravasena khandhānaṃ bhedo, ekavokāravasena kaḷevarassa nikkhepo, catuvokāravasena vā khandhānaṃ bhedo, sesadvayavasena kaḷevarassa nikkhepo veditabbo. Kasmā? Bhavadvayepi rūpakāyasaṅkhātassa kaḷevarassa sambhavato. Yasmā vā cātumahārājikādīsupi khandhā bhijjanteva, na kiñci nikkhipati, tasmā tesaṃ vasena khandhānaṃ bhedo, manussādīsu kaḷevarassa nikkhepo. Ettha ca kaḷevarassa nikkhepakaraṇato maraṇaṃ 『『kaḷevarassa nikkhepo』』ti vuttaṃ.

Jīvitindriyassupacchedoti iminā indriyabaddhasseva maraṇaṃ nāma hoti, anindriyabaddhassa maraṇaṃ nāma natthīti dasseti. 『『Sassaṃ mataṃ, rukkho mato』』ti idaṃ pana vohāramattameva, atthato pana evarūpāni vacanāni sassādīnaṃ khayavayabhāvameva dīpenti.

Apica imāni jātijarāmaraṇāni nāma imesaṃ sattānaṃ vadhakapaccāmittā viya otāraṃ gavesantāni vicaranti. Yathā hi purisassa tīsu paccāmittesu otārāpekkhesu vicarantesu eko vadeyya 『『ahaṃ asukaaraññassa nāma vaṇṇaṃ kathetvā etaṃ ādāya tattha gamissāmi, ettha mayhaṃ dukkaraṃ natthī』』ti. Dutiyo vadeyya 『『ahaṃ tava etaṃ gahetvā gatakāle pothetvā dubbalaṃ karissāmi, ettha mayhaṃ dukkaraṃ natthī』』ti. Tatiyo vadeyya 『『tayā etasmiṃ pothetvā dubbale kate tiṇhena asinā sīsacchedanaṃ nāma mayhaṃ bhāro hotū』』ti te evaṃ vatvā tathā kareyyuṃ. Tattha paṭhamapaccāmittassa araññavaṇṇaṃ kathetvā taṃ ādāya tattha gatakālo viya suhajjañātimaṇḍalato nikkaḍḍhitvā yattha katthaci nibbattāpanaṃ nāma jātiyā kiccaṃ, dutiyassa pothetvā dubbalakaraṇaṃ viya nibbattakkhandhesu nipatitvā parādhīnamañcaparāyaṇabhāvakaraṇaṃ jarāya kiccaṃ, tatiyassa tiṇhena asinā sīsacchedanaṃ viya jīvitakkhayapāpanaṃ maraṇassa kiccanti veditabbaṃ.

Apicettha jātidukkhaṃ sādīnavamahākantārappaveso viya daṭṭhabbaṃ, jarādukkhaṃ tattha annapānarahitassa dubbalaṃ viya, maraṇadukkhaṃ dubbalassa iriyāpathapavattane vihataparakkamassa vāḷādīhi anayabyasanāpādanaṃ viya daṭṭhabbanti.

Sokaniddese viyasatīti byasanaṃ, hitasukhaṃ khipati viddhaṃsetīti attho. Ñātīnaṃ byasanaṃ ñātibyasanaṃ, corarogabhayādīhi ñātikkhayo ñātivināsoti attho. Tena ñātibyasanena. Phuṭṭhassāti ajjhotthaṭassa abhibhūtassa, samannāgatassāti attho. Sesesupi eseva nayo. Ayaṃ pana viseso – bhogānaṃ byasanaṃ bhogabyasanaṃ, rājacorādivasena bhogakkhayo bhogavināsoti attho. Rogoyeva byasanaṃ rogabyasanaṃ. Rogo hi ārogyaṃ viyasati vināsetīti byasanaṃ. Sīlassa byasanaṃ sīlabyasanaṃ. Dussīlyassetaṃ nāmaṃ. Sammādiṭṭhiṃ vināsayamānā uppannā diṭṭhi eva byasanaṃ diṭṭhibyasanaṃ. Ettha ca purimāni dve anipphannāni, pacchimāni tīṇi nipphannāni tilakkhaṇabbhāhatāni. Purimāni ca tīṇi neva kusalāni na akusalāni, sīladiṭṭhibyasanadvayaṃ akusalaṃ.

Aññataraññatarenāti gahitesu vā yena kenaci aggahitesu vā mittāmaccabyasanādīsu yena kenaci. Samannāgatassāti samanubandhassa aparimuccamānassa. Aññataraññatarena dukkhadhammenāti yena kenaci sokadukkhassa uppattihetunā. Sokoti socanakavasena soko. Idaṃ tehi kāraṇehi uppajjanakasokassa sabhāvapaccattaṃ. Socanāti socanākāro. Socitattanti socitabhāvo. Antosokoti abbhantarasoko. Dutiyapadaṃ upasaggena vaḍḍhitaṃ. So hi abbhantaraṃ sukkhāpento viya parisukkhāpento viya uppajjatīti 『『antosoko antoparisoko』』ti vuccati. Cetaso parijjhāyanāti cittassa parijjhāyanākāro. Soko hi uppajjamāno aggi viya cittaṃ jhāpeti dahati, 『『cittaṃ me jhāmaṃ, na me kiñci paṭibhātī』』ti vadāpeti. Dukkhito mano dummano, tassa bhāvo domanassaṃ. Anupaviṭṭhaṭṭhena sokova sallanti sokasallaṃ.

Paridevaniddese 『『mayhaṃ dhītā, mayhaṃ putto』』ti evaṃ ādissa ādissa devanti rodanti etenāti ādevo. Taṃ taṃ vaṇṇaṃ parikittetvā parikittetvā devanti etenāti paridevo. Tato parāni dve dve padāni purimadvayasseva ākārabhāvaniddesavasena vuttāni. Vācāti vacanaṃ. Palāpoti tucchaṃ niratthakavacanaṃ. Upaḍḍhabhaṇitaaññabhaṇitādivasena virūpo palāpoti vippalāpo. Lālappoti punappunaṃ lapanaṃ. Lālappanākāro lālappanā. Lālappitassa bhāvo lālappitattaṃ.

Dukkhaniddese kāyanissitattā kāyikaṃ. Amadhuraṭṭhena asātaṃ. Kāyikapadena cetasikaasātaṃ paṭikkhipati, asātapadena kāyikasātaṃ. Tadeva dukkhayatīti dukkhaṃ, yassuppajjati, taṃ dukkhitaṃ karotīti attho. Dukkhamattā vā dukkhaṃ. Kāyasamphassajanti kāyasamphasse jātaṃ. Asātaṃ dukkhaṃ vedayitanti asātaṃ vedayitaṃ na sātaṃ, dukkhaṃ vedayitaṃ na sukhaṃ. Parato tīṇi padāni itthiliṅgavasena vuttāni. Asātā vedanā na sātā, dukkhā vedanā na sukhāti ayameva panettha attho. Yaṃ kāyikaṃ asātaṃ dukkhaṃ vedayitaṃ, yā kāyasamphassajā asātā dukkhā vedanā, idaṃ vuccati dukkhanti evaṃ yojanā veditabbā.

Domanassaniddese duṭṭhu manoti dummano, hīnavedanattā vā kucchitaṃ manoti dummano, dummanassa bhāvo domanassaṃ. Cittanissitattā cetasikaṃ. Cetosamphassajanti cittasamphasse jātaṃ.

Upāyāsaniddese āyāsanaṭṭhena āyāso. Saṃsīdanavisīdanākārappavattassa cittakilamathassetaṃ nāmaṃ. Balavaāyāso upāyāso. Āyāsitabhāvo āyāsitattaṃ. Upāyāsitabhāvo upāyāsitattaṃ.

Appiyasampayoganiddese idhāti imasmiṃ loke. Yassāti ye assa. Aniṭṭhāti apariyesitā. Pariyesitā vā hontu apariyesitā vā, nāmamevetaṃ amanāpārammaṇānaṃ. Manasmiṃ na kamanti na pavisantīti akantā. Manasmiṃ na appiyanti, na vā manaṃ vaḍḍhentīti amanāpā. Rūpātiādi tesaṃ sabhāvanidassanaṃ. Anatthaṃ kāmenti icchantīti anatthakāmā. Ahitaṃ kāmenti icchantīti ahitakāmā. Aphāsuṃ dukkhavihāraṃ kāmenti icchantīti aphāsukāmā. Catūhi yogehi khemaṃ nibbhayaṃ vivaṭṭaṃ na kāmenti, sabhayaṃ vaṭṭameva nesaṃ kāmenti icchantīti ayogakkhemakāmā. Apica saddhādīnaṃ vuddhisaṅkhātassa atthassa akāmanato, tesaṃyeva hānisaṅkhātassa anatthassa ca kāmanato anatthakāmā. Saddhādīnaṃyeva upāyabhūtassa hitassa akāmanato, saddhāhāniādīnaṃ upāyabhūtassa ahitassa ca kāmanato ahitakāmā. Phāsuvihārassa akāmanato, aphāsuvihārassa ca kāmanato aphāsukāmā. Yassa kassaci nibbhayassa akāmanato, bhayassa ca kāmanato ayogakkhemakāmāti evamettha attho daṭṭhabbo.

Saṅgatīti gantvā saṃyogo. Samāgamoti āgatehi saṃyogo. Samodhānanti ṭhānanisajjādīsu sahabhāvo. Missībhāvoti sabbakiccānaṃ sahakaraṇaṃ. Ayaṃ sattavasena yojanā. Saṅkhāravasena pana yaṃ labbhati, taṃ gahetabbaṃ. So pana appiyasampayogo atthato eko dhammo nāma natthi, kevalaṃ appiyasampayuttānaṃ duvidhassāpi dukkhassa vatthubhāvato dukkhoti vutto.

Piyavippayoganiddeso vuttapaṭipakkhanayena veditabbo. Mātā vātiādi panettha atthakāme sarūpena dassetuṃ vuttaṃ. Tattha mamāyatīti mātā, piyāyatīti pitā. Bhajatīti bhātā, tathā bhaginī. Mettāyantīti mittā, minanti vā sabbaguyhesu anto pakkhipantīti mittā. Kiccakaraṇīyesu sahabhāvaṭṭhena amā hontīti amaccā. 『『Ayaṃ amhākaṃ ajjhattiko』』ti evaṃ jānanti, ñāyantīti vā ñātī. Lohitena sambandhāti sālohitā. Pitupakkhikā ñātī, mātupakkhikā sālohitā. Mātāpitupakkhikā vā ñātī, sassusasurapakkhikā sālohitā. Ayampi piyavippayogo atthato eko dhammo nāma natthi, kevalaṃ piyavippayuttānaṃ duvidhassāpi dukkhassa vatthubhāvato dukkhoti vutto. Idamettha sabbaaṭṭhakathāvacanaṃ. Saccānaṃ pana tathalakkhaṇattā sampayogavippayogavacanehi appiyapiyavatthūniyeva visesitānīti vattuṃ yujjatīti.

Icchitālābhaniddese jātidhammānanti jātisabhāvānaṃ jātipakatikānaṃ. Icchā uppajjatīti taṇhā uppajjati. Aho vatāti patthanā. Assāmāti bhaveyyāma. Na kho panetaṃ icchāya pattabbanti yaṃ etaṃ 『『aho vata mayaṃ na jātidhammā assāma, na ca vata no jāti āgaccheyyā』』ti evaṃ pahīnasamudayesu sādhūsu vijjamānaṃ ajātidhammattaṃ parinibbutesu ca vijjamānaṃ jātiyā anāgamanaṃ icchitaṃ, taṃ icchantassāpi maggabhāvanāya vinā appattabbato, anicchantassāpi ca bhāvanāya pattabbato na icchāya pattabbaṃ nāma hoti. Idampīti etampi. Upari sesāni upādāya apisaddo.

Upādānakkhandhaniddese seyyathidanti nipāto, tassa te katame iti ceti attho. Rūpameva upādānakkhandhoti rūpupādānakkhandho. Eseva nayo sesesupi.

Dukkhasaccaniddesavaṇṇanā niṭṭhitā.

Samudayasaccaniddesavaṇṇanā

  1. Samudayasaccaniddese yāyaṃ taṇhāti yā ayaṃ taṇhā. Ponobhavikāti punabbhavakaraṇaṃ punobhavo, punobhavo sīlamassāti ponobhavikā. Apica punabbhavaṃ deti, punabbhavāya saṃvattati, punappunaṃ bhave nibbattetīti ponobhavikā. Sā panesā punabbhavassa dāyikāpi atthi adāyikāpi, punabbhavāya saṃvattanikāpi atthi asaṃvattanikāpi, dinnāya paṭisandhiyā upadhivepakkamattāpi. Sā tippakārāpi ponobhavikāti nāmaṃ labhati. Ponabbhavikātipi pāṭho, soyevattho. Abhinandanasaṅkhātena nandirāgena saha gatāti nandirāgasahagatā. Nandirāgena saddhiṃ atthato ekattameva gatāti vuttaṃ hoti. Tatra tatrābhinandinīti yatra yatra attabhāvo nibbattati, tatra tatra abhinandinī. Rūpādīsu vā ārammaṇesu tatra tatrābhinandinī, rūpābhinandinī saddagandharasaphoṭṭhabbadhammābhinandinīti attho. Tatra tatrābhinandītipi pāṭho, tatra tatra abhinandayatīti attho. Seyyathidanti nipāto, tassa sā katamā iti ceti attho. Kāmataṇhāti kāme taṇhā, pañcakāmaguṇikarāgassetaṃ adhivacanaṃ. Bhavataṇhāti bhave taṇhā. Bhavapatthanāvasena uppannassa sassatadiṭṭhisahagatassa rāgassa rūpārūpabhavarāgassa ca jhānanikantiyā ca etaṃ adhivacanaṃ. Vibhavataṇhāti vibhave taṇhā. Ucchedadiṭṭhisahagatarāgassetaṃ adhivacanaṃ.

Idāni tassā taṇhāya vatthuṃ vitthārato dassetuṃ sā kho panesātiādimāha. Tattha uppajjatīti jāyati. Nivisatīti punappunaṃ pavattivasena patiṭṭhāti. Uppajjamānā kattha uppajjati, nivisamānā kattha nivisatīti sambandho. Yaṃ loke piyarūpaṃ sātarūpanti yaṃ lokasmiṃ piyasabhāvañceva madhurasabhāvañca. Cakkhu loketiādīsu lokasmiñhi cakkhuādīsu mamattena abhiniviṭṭhā sattā sampattiyaṃ patiṭṭhitā attano cakkhuṃ ādāsādīsu nimittaggahaṇānusārena vippasannaṃ pañcapasādaṃ suvaṇṇavimāne ugghāṭitamaṇisīhapañjaraṃ viya maññanti, sotaṃ rajatapanāḷikaṃ viya pāmaṅgasuttakaṃ viya ca maññanti, tuṅganāsāti laddhavohāraṃ ghānaṃ vaṭṭetvā ṭhapitaharitālavaṭṭiṃ viya maññanti, jivhaṃ rattakambalapaṭalaṃ viya mudusiniddhamadhurarasadaṃ maññanti, kāyaṃ sālalaṭṭhiṃ viya suvaṇṇatoraṇaṃ viya ca maññanti, manaṃ aññesaṃ manena asadisaṃ uḷāraṃ maññanti, rūpaṃ suvaṇṇakaṇikārapupphādivaṇṇaṃ viya, saddaṃ mattakaravīkakokilamandadhamitamaṇivaṃsanigghosaṃ viya, attanā paṭiladdhāni catusamuṭṭhānikagandhārammaṇādīni 『『kassaññassa evarūpāni atthī』』ti maññanti, tesaṃ evaṃ maññamānānaṃ tāni cakkhādīni piyarūpāni ceva sātarūpāni ca honti. Atha nesaṃ tattha anuppannā ceva taṇhā uppajjati , uppannā ca punappunaṃ pavattivasena nivisati. Tasmā thero 『『cakkhu loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjatī』』tiādimāha. Tattha uppajjamānāti yadā uppajjati, tadā ettha uppajjatīti attho.

Samudayasaccaniddesavaṇṇanā niṭṭhitā.

Nirodhasaccaniddesavaṇṇanā

35.

Nirodhasaccaniddese yo tassāyeva taṇhāyāti ettha 『『yo tasseva dukkhassā』』ti vattabbe yasmā samudayanirodheneva dukkhaṃ nirujjhati, no aññathā. Yathāha –

『『Yathāpi mūle anupaddave daḷhe, chinnopi rukkho punareva rūhati;

Evampi taṇhānusaye anūhate, nibbattatī dukkhamidaṃ punappuna』』nti. (dha. pa. 338);

Tasmā taṃ dukkhanirodhaṃ dassento samudayanirodhena dassetuṃ evamāha. Sīhasamānavuttino hi tathāgatā, te dukkhaṃ nirodhentā dukkhanirodhañca dassentā hetumhi paṭipajjanti, na phale. Suvānavuttino pana aññatitthiyā , te dukkhaṃ nirodhentā dukkhanirodhañca dassentā attakilamathānuyogena ceva tasseva ca desanāya phale paṭipajjanti, na hetumhīti. Sīhasamānavuttitāya satthā hetumhi paṭipajjanto 『『yo tassāyevā』』tiādimāha. Dhammasenāpatipi satthārā vuttakkamenevāha.

Tattha tassāyeva taṇhāyāti yā sā taṇhā 『『ponobhavikā』』ti vatvā kāmataṇhādivasena vibhattā uppattinivesanavasena ca heṭṭhā pakāsitā, tassāyeva taṇhāya. Asesavirāganirodhoti virāgo vuccati maggo, 『『virāgā vimuccatī』』ti (ma. ni. 1.245; saṃ. ni. 3.12; mahāva. 23) hi vuttaṃ. Virāgena nirodho virāganirodho, anusayasamugghātato aseso virāganirodho asesavirāganirodho. Atha vā virāgoti hi pahānaṃ vuccati, tasmā aseso virāgo aseso nirodhoti evampettha yojanā daṭṭhabbā. Atthato pana sabbāneva panetāni asesavirāganirodhotiādīni nibbānasseva vevacanāni. Paramatthato hi dukkhanirodhaṃ ariyasaccanti nibbānaṃ vuccati. Yasmā pana taṃ āgamma taṇhā asesā virajjati nirujjhati, tasmā taṃ 『『tassāyeva taṇhāya asesavirāganirodho』』ti vuccati. Nibbānañca āgamma taṇhā cajīyati paṭinissajjīyati muccati na allīyati, kāmaguṇālayesu cettha ekopi ālayo natthi, tasmā nibbānaṃ cāgo paṭinissaggo mutti anālayoti vuccati. Ekameva hi nibbānaṃ, nāmāni panassa sabbasaṅkhatānaṃ nāmapaṭipakkhavasena anekāni honti. Seyyathidaṃ – asesavirāgo asesanirodho cāgo paṭinissaggo mutti anālayo rāgakkhayo dosakkhayo mohakkhayo taṇhākkhayo anuppādo appavattaṃ animittaṃ appaṇihitaṃ anāyūhanaṃ appaṭisandhi anupapatti agati ajātaṃ ajaraṃ abyādhi amataṃ asokaṃ aparidevaṃ anupāyāsaṃ asaṃkiliṭṭhantiādīni.

Idāni maggena chinnāya nibbānaṃ āgamma appavattippattāyapi ca taṇhāya yesu vatthūsu tassā uppatti dassitā, tattheva abhāvaṃ dassetuṃ sā kho panesātiādimāha. Tattha yathā puriso khette jātaṃ tittakālābuvalliṃ disvā aggato paṭṭhāya mūlaṃ pariyesitvā chindeyya, sā anupubbena milāyitvā appaññattiṃ gaccheyya, tato tasmiṃ khette tittakālābu niruddhā pahīnāti vucceyya, evameva khette tittakālābu viya cakkhādīsu taṇhā. Sā ariyamaggena mūlacchinnā nibbānaṃ āgamma appavattiṃ gacchati. Evaṃ gatā pana tesu vatthūsu khette tittakālābu viya na paññāyati. Yathā ca aṭavito core ānetvā nagarassa dakkhiṇadvāre ghāteyyuṃ, tato aṭaviyaṃ corā matāti vā māritāti vā vucceyyuṃ, evameva aṭaviyaṃ corā viya yā cakkhādīsu taṇhā, sā dakkhiṇadvāre corā viya nibbānaṃ āgamma niruddhattā nibbāne niruddhā. Evaṃ niruddhā pana tesu vatthūsu aṭaviyaṃ corā viya na paññāyati. Tenassā tattheva nirodhaṃ dassento 『『cakkhu loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyatī』』tiādimāha. Atha vā taṇhuppādavatthussa pariññātattā pariññātavatthusmiṃ puna na uppajjanato anuppādanirodhavasena taṇhuppādavatthusmiṃyeva nirujjhatīti vuccati. Ettha ca uppajjanapaṭipakkhavasena pahīyatīti vuttaṃ, nivisanapaṭipakkhavasena nirujjhatīti.

Nirodhasaccaniddesavaṇṇanā niṭṭhitā.

Maggasaccaniddesavaṇṇanā

36.

Maggasaccaniddese ayamevāti aññamaggapaṭikkhepanatthaṃ niyamanaṃ (vibha. aṭṭha. 205). Ariyoti taṃtaṃmaggavajjhakilesehi ārakattā, ariyabhāvakarattā, ariyaphalapaṭilābhakarattā ca ariyo. Aṭṭha aṅgāni assāti aṭṭhaṅgiko. Svāyaṃ caturaṅgikā viya senā, pañcaṅgikaṃ viya tūriyaṃ aṅgamattameva hoti, aṅgavinimutto natthi.

Idāni aṅgamattameva maggo aṅgavinimutto natthīti dassento sammādiṭṭhi…pe… sammāsamādhītiādimāha. Tattha sammā dassanalakkhaṇā sammādiṭṭhi. Sammā abhiniropanalakkhaṇo sammāsaṅkappo. Sammā pariggahalakkhaṇā sammāvācā. Sammā samuṭṭhāpanalakkhaṇo sammākammanto. Sammā vodāpanalakkhaṇo sammāājīvo. Sammā paggahalakkhaṇo sammāvāyāmo. Sammā upaṭṭhānalakkhaṇā sammāsati. Sammā samādhānalakkhaṇo sammāsamādhi. Tesu ekekassa tīṇi tīṇi kiccāni honti. Seyyathidaṃ – sammādiṭṭhi tāva aññehipi attano paccanīkakilesehi saddhiṃ micchādiṭṭhiṃ pajahati, nirodhañca ārammaṇaṃ karoti, sampayuttadhamme ca passati tappaṭicchādakamohavidhamanavasena asammohato. Sammāsaṅkappādayopi tatheva micchāsaṅkappādīni ca pajahanti, nibbānañca ārammaṇaṃ karonti. Visesato panettha sammāsaṅkappo sahajātadhamme sammā abhiniropeti, sammāvācā sammā pariggaṇhāti, sammākammanto sammā samuṭṭhāpeti, sammāājīvo sammā vodāpeti, sammāvāyāmo sammā paggaṇhāti, sammāsati sammā upaṭṭhāpeti, sammāsamādhi sammā samādahati.

Apicesā sammādiṭṭhi nāma pubbabhāge nānākkhaṇā nānārammaṇā hoti, maggakāle ekakkhaṇā ekārammaṇā. Kiccato pana 『『dukkhe ñāṇa』』ntiādīni cattāri nāmāni labhati . Sammāsaṅkappādayopi pubbabhāge nānākkhaṇā nānārammaṇā honti, maggakāle ekakkhaṇā ekārammaṇā. Tesu sammāsaṅkappo kiccato nekkhammasaṅkappotiādīni tīṇi nāmāni labhati. Sammāvācādayo tayo pubbabhāge viratiyopi honti cetanāyopi, maggakkhaṇe pana viratiyoyeva. Sammāvāyāmo sammāsatīti idampi dvayaṃ kiccato sammappadhānasatipaṭṭhānavasena cattāri nāmāni labhati. Sammāsamādhi pana pubbabhāgepi maggakkhaṇepi sammāsamādhiyeva.

Iti imesu aṭṭhasu dhammesu bhagavatā nibbānādhigamāya paṭipannassa yogino bahūpakārattā paṭhamaṃ sammādiṭṭhi desitā. Ayañhi 『『paññāpajjoto paññāsattha』』nti (dha. sa. 16, 20, 29) ca vuttā. Tasmā etāya pubbabhāge vipassanāñāṇasaṅkhātāya sammādiṭṭhiyā avijjandhakāraṃ vidhamitvā kilesacore ghātento khemena yogāvacaro nibbānaṃ pāpuṇāti. Tasmā paṭhamaṃ sammādiṭṭhi desitā.

Sammāsaṅkappo pana tassā bahūpakāro. Tasmā tadanantaraṃ vutto. Yathā hi heraññiko hatthena parivattetvā parivattetvā cakkhunā kahāpaṇaṃ olokento 『『ayaṃ kūṭo ayaṃ cheko』』ti jānāti, evaṃ yogāvacaropi pubbabhāge vitakkena vitakketvā vitakketvā vipassanāpaññāya olokayamāno 『『ime dhammā kāmāvacarā, ime rūpāvacarādayo』』ti jānāti. Yathā vā pana purisena koṭiyaṃ gahetvā parivattetvā parivattetvā dinnaṃ mahārukkhaṃ tacchako vāsiyā tacchetvā kamme upaneti, evaṃ vitakkena vitakketvā vitakketvā dinnadhamme yogāvacaro paññāya 『『ime dhammā kāmāvacarā, ime rūpāvacarā』』tiādinā nayena paricchinditvā kamme upaneti. Tasmā sammāsaṅkappo sammādiṭṭhānantaraṃ vutto.

Svāyaṃ yathā sammādiṭṭhiyā, evaṃ sammāvācāyapi upakārako. Yathāha – 『『pubbe kho, gahapati, vitakketvā vicāretvā pacchā vācaṃ bhindatī』』ti (ma. ni. 1.463). Tasmā tadanantaraṃ sammāvācā vuttā.

Yasmā pana 『『idañcidañca karissāmā』』ti paṭhamaṃ vācāya saṃvidahitvā loke kammante payojenti, tasmā vācā kāyakammassa upakārikāti sammāvācāya anantaraṃ sammākammanto vutto.

Catubbidhaṃ pana vacīduccaritaṃ, tividhaṃ kāyaduccaritaṃ pahāya ubhayaṃ sucaritaṃ pūrentasseva yasmā ājīvaṭṭhamakasīlaṃ pūrati, na itarassa , tasmā tadubhayānantaraṃ sammāājīvo vutto.

Evaṃ visuddhājīvena pana 『『parisuddho me ājīvo』』ti ettāvatā paritosaṃ katvā suttappamattena viharituṃ na yuttaṃ, atha kho sabbairiyāpathesu idaṃ vīriyamārabhitabbanti dassetuṃ tadanantaraṃ sammāvāyāmo vutto.

Tato āraddhavīriyenāpi kāyādīsu catūsu vatthūsu sati sūpaṭṭhitā kātabbāti dassetuṃ tadanantaraṃ sammāsati vuttā.

Yasmā pana evaṃ sūpaṭṭhitāya satiyā samādhissa upakārānupakārānaṃ dhammānaṃ gatiyo samanvesitvā pahoti ekattārammaṇe cittaṃ samādhātuṃ, tasmā sammāsatianantaraṃ sammāsamādhi vuttoti veditabboti.

Sammādiṭṭhiniddese 『『dukkhe ñāṇa』』ntiādinā catusaccakammaṭṭhānaṃ dassitaṃ. Tattha purimāni dve saccāni vaṭṭaṃ, pacchimāni dve vivaṭṭaṃ. Tesu bhikkhuno vaṭṭe kammaṭṭhānābhiniveso hoti, vivaṭṭe natthi abhiniveso. Purimāni hi dve saccāni 『『pañcakkhandhā dukkhaṃ, taṇhā samudayo』』ti evaṃ saṅkhepena ca, 『『katame pañcakkhandhā? Rūpakkhandho』』tiādinā nayena vitthārena ca ācariyasantike uggaṇhitvā vācāya punappunaṃ parivattento yogāvacaro kammaṃ karoti. Itaresu pana dvīsu saccesu 『『nirodhasaccaṃ iṭṭhaṃ kantaṃ manāpaṃ, maggasaccaṃ iṭṭhaṃ kantaṃ manāpa』』nti evaṃ savaneneva kammaṃ karoti. So evaṃ kammaṃ karonto cattāri saccāni ekapaṭivedhena paṭivijjhati, ekābhisamayena abhisameti. Dukkhaṃ pariññāpaṭivedhena paṭivijjhati, samudayaṃ pahānapaṭivedhena paṭivijjhati. Nirodhaṃ sacchikiriyāpaṭivedhena paṭivijjhati, maggaṃ bhāvanāpaṭivedhena paṭivijjhati. Dukkhaṃ pariññābhisamayena…pe… maggaṃ bhāvanābhisamayena abhisameti.

Evamassa pubbabhāge dvīsu saccesu uggahaparipucchāsavanadhāraṇasammasanapaṭivedho hoti, dvīsu savanapaṭivedhoyeva. Aparabhāge tīsu kiccato paṭivedho hoti nirodhe ārammaṇapaṭivedho. Tattha sabbampi paṭivedhañāṇaṃ lokuttaraṃ, savanadhāraṇasammasanañāṇaṃ lokiyaṃ kāmāvacaraṃ. Paccavekkhaṇā pana pattasaccassa hoti, ayañca ādikammiko. Tasmā sā idha na vuttā. Imassa ca bhikkhuno pubbe pariggahato 『『dukkhaṃ parijānāmi, samudayaṃ pajahāmi, nirodhaṃ sacchikaromi, maggaṃ bhāvemī』』ti ābhogasamannāhāramanasikārapaccavekkhaṇā natthi, pariggahato paṭṭhāya hoti. Aparabhāge pana dukkhaṃ pariññātameva hoti…pe… maggo bhāvitova hoti.

Tattha dve saccāni duddasattā gambhīrāni, dve gambhīrattā duddasāni. Dukkhasaccañhi uppattito pākaṭaṃ, khāṇukaṇṭakappahārādīsu 『『aho dukkha』』nti vattabbatampi āpajjati. Samudayasaccaṃ khāditukāmatābhuñjitukāmatādivasena uppattito pākaṭaṃ. Lakkhaṇapaṭivedhato pana ubhayampi gambhīraṃ. Iti tāni duddasattā gambhīrāni. Itaresaṃ pana dvinnaṃ dassanatthāya payogo bhavaggaggahaṇatthaṃ hatthapasāraṇaṃ viya, avīciphusanatthaṃ pādapasāraṇaṃ viya, satadhā bhinnassa vālassa koṭiyā koṭipaṭipādanaṃ viya ca hoti. Iti tāni gambhīrattā duddasāni. Evaṃ duddasattā gambhīresu gambhīrattā ca duddasesu catūsu saccesu uggahādivasena pubbabhāgañāṇuppattiṃ sandhāya idaṃ 『『dukkhe ñāṇa』』ntiādi vuttaṃ. Paṭivedhakkhaṇe pana ekameva taṃ ñāṇaṃ hoti.

Apare panāhu – catubbidhaṃ saccesu ñāṇaṃ sutamayañāṇaṃ vavatthānañāṇaṃ sammasanañāṇaṃ abhisamayañāṇanti. Tattha katamaṃ sutamayañāṇaṃ? Saṃkhittena vā vitthārena vā cattāri saccāni sutvā jānāti 『『idaṃ dukkhaṃ, ayaṃ samudayo, ayaṃ nirodho, ayaṃ maggo』』ti. Idaṃ sutamayañāṇaṃ. Katamaṃ vavatthānañāṇaṃ? So sutānaṃ atthaṃ upaparikkhati dhammato ca lakkhaṇato ca, 『『ime dhammā imasmiṃ sacce pariyāpannā, imassa saccassa idaṃ lakkhaṇa』』nti sanniṭṭhānaṃ karoti. Idaṃ vavatthānañāṇaṃ. Katamaṃ sammasanañāṇaṃ? So evaṃ yathānupubbaṃ cattāri saccāni vavatthapetvā atha dukkhameva gahetvā yāva gotrabhuñāṇaṃ aniccato dukkhato anattato sammasati. Idaṃ sammasanañāṇaṃ. Katamaṃ abhisamayañāṇaṃ? Lokuttaramaggakkhaṇe ekena ñāṇena cattāri saccāni apubbaṃ acarimaṃ abhisameti 『『dukkhaṃ pariññābhisamayena, samudayaṃ pahānābhisamayena, nirodhaṃ sacchikiriyābhisamayena maggaṃ bhāvanābhisamayena abhisametī』』ti. Idaṃ abhisamayañāṇanti.

Sammāsaṅkappaniddese kāmato nissaṭoti nekkhammasaṅkappo. Byāpādato nissaṭoti abyāpādasaṅkappo. Vihiṃsāya nissaṭoti avihiṃsāsaṅkappo. Tattha nekkhammavitakko kāmavitakkassa padaghātaṃ padacchedaṃ karonto uppajjati, abyāpādavitakko byāpādavitakkassa, avihiṃsāvitakko vihiṃsāvitakkassa. Tathā nekkhammaabyāpādaavihiṃsāvitakkā kāmabyāpādavihiṃsāvitakkānaṃ paccanīkā hutvā uppajjanti.

Tattha yogāvacaro kāmavitakkassa padaghātanatthaṃ kāmavitakkaṃ vā sammasati aññaṃ vā pana kiñci saṅkhāraṃ. Athassa vipassanākkhaṇe vipassanāsampayutto saṅkappo tadaṅgavasena kāmavitakkassa padaghātaṃ padacchedaṃ karonto uppajjati, vipassanaṃ ussukkāpetvā maggaṃ pāpeti. Athassa maggakkhaṇe maggasampayutto saṅkappo samucchedavasena kāmavitakkassa padaghātaṃ padacchedaṃ karonto uppajjati. Byāpādavitakkassapi padaghātanatthaṃ byāpādavitakkaṃ vā aññaṃ vā saṅkhāraṃ, vihiṃsāvitakkassa padaghātanatthaṃ vihiṃsāvitakkaṃ vā aññaṃ vā saṅkhāraṃ sammasati. Athassa vipassanākkhaṇeti sabbaṃ purimanayeneva yojetabbaṃ.

Kāmavitakkādīnaṃ pana tiṇṇampi pāḷiyaṃ vibhattesu aṭṭhatiṃsārammaṇesu ekakammaṭṭhānampi apaccanīkaṃ nāma natthi. Ekantato pana kāmavitakkassa tāva asubhesu paṭhamajjhānameva paccanīkaṃ, byāpādavitakkassa mettāya tikacatukkajjhānāni, vihiṃsaāvitakkassa karuṇāya tikacatukkajjhānāni. Tasmā asubhaparikammaṃ katvā jhānaṃ samāpannassa samāpattikkhaṇe jhānasampayutto vitakko vikkhambhanavasena kāmavitakkassa paccanīko hutvā uppajjati, jhānaṃ pādakaṃ katvā vipassanaṃ paṭṭhapentassa vipassanākkhaṇe vipassanāsampayutto saṅkappo tadaṅgavasena kāmavitakkassa paccanīko hutvā uppajjati, vipassanaṃ ussukkāpetvā maggaṃ pāpentassa maggakkhaṇe maggasampayutto saṅkappo samucchedavasena kāmavitakkassa paccanīko hutvā uppajjati. Evaṃ uppanno nekkhammasaṅkappoti vuccatīti veditabbo.

Mettāya pana parikammaṃ katvā, karuṇāya parikammaṃ katvā jhānaṃ samāpannassāti sabbaṃ purimanayeneva yojetabbaṃ. Evaṃ uppanno abyāpādasaṅkappoti vuccati, avihiṃsāsaṅkappoti vuccatīti veditabbo. Evamete nekkhammasaṅkappādayo vipassanājhānavasena uppattīnaṃ nānattā pubbabhāge nānā, maggakkhaṇe pana imesu tīsu ṭhānesu uppannassa akusalasaṅkappassa padacchedato anuppattisādhanavasena maggaṅgaṃ pūrayamāno ekova kusalasaṅkappo uppajjati. Ayaṃ sammāsaṅkappo nāma.

Sammāvācāniddesepi yasmā aññeneva cittena musāvādā viramati, aññena aññena pisuṇāvācādīhi, tasmā catassopetā veramaṇiyo pubbabhāge nānā, maggakkhaṇe pana micchāvācāsaṅkhātāya catubbidhāya akusaladussīlyacetanāya padacchedato anuppattisādhanavasena maggaṅgaṃ pūrayamānā ekāva sammāvācāsaṅkhātā kusalaveramaṇi uppajjati. Ayaṃ sammāvācā nāma.

Sammākammantaniddesepi yasmā aññeneva cittena pāṇātipātā viramati, aññena adinnādānā, aññena micchācārā, tasmā tissopetā veramaṇiyo pubbabhāge nānā, maggakkhaṇe pana micchākammantasaṅkhātāya tividhāya akusaladussīlyacetanāya padacchedato anuppattisādhanavasena maggaṅgaṃ pūrayamānā ekāva sammākammantasaṅkhātā kusalaveramaṇi uppajjati. Ayaṃ sammākammanto nāma.

Sammāājīvaniddese idhāti imasmiṃ sāsane. Ariyasāvakoti ariyassa buddhassa sāvako. Micchāājīvaṃ pahāyāti pāpakaṃ ājīvaṃ pajahitvā. Sammāājīvenāti buddhappasatthena kusalaājīvena. Jīvikaṃ kappetīti jīvitappavattiṃ pavatteti. Idhāpi yasmā aññeneva cittena kāyadvāravītikkamā viramati, aññeneva vacīdvāravītikkamā, tasmā pubbabhāge nānākkhaṇesu uppajjati, maggakkhaṇe pana dvīsu dvāresu sattannaṃ kammapathānaṃ vasena uppannāya micchāājīvadussīlyacetanāya padacchedato anuppattisādhanavasena maggaṅgaṃ pūrayamānā ekāva sammāājīvasaṅkhātā kusalaveramaṇi uppajjati. Ayaṃ sammāājīvo nāma.

Sammāvāyāmaniddese idha bhikkhūti imasmiṃ sāsane paṭipannako bhikkhu. Anuppannānanti anibbattānaṃ. Pāpakānanti lāmakānaṃ. Akusalānaṃ dhammānanti akosallasambhūtānaṃ dhammānaṃ. Anuppādāyāti na uppādanatthāya. Chandaṃ janetīti kattukamyatāsaṅkhātaṃ kusalacchandaṃ janeti uppādeti. Vāyamatīti payogaṃ janeti parakkamaṃ karoti. Vīriyaṃ ārabhatīti kāyikaṃ cetasikaṃ vīriyaṃ karoti. Cittaṃ paggaṇhātīti teneva sahajātavīriyena cittaṃ ukkhipati. Padahatīti padhānavīriyaṃ karoti. Paṭipāṭiyā panetāni cattāripi padāni āsevanābhāvanābahulīkammasātaccakiriyāhi yojetabbāni.

Uppannānanti anuppannānanti avattabbataṃ āpannānaṃ. Pahānāyāti pajahanatthāya. Anuppannānaṃ kusalānaṃ dhammānanti anibbattānaṃ kosallasambhūtānaṃ dhammānaṃ. Uppādāyāti uppādanatthāya. Uppannānanti nibbattānaṃ. Ṭhitiyāti ṭhitatthāya. Asammosāyāti anassanatthaṃ. Bhiyyobhāvāyāti punappunaṃ bhāvāya. Vepullāyāti vipulabhāvāya. Bhāvanāyāti vaḍḍhiyā. Pāripūriyāti paripūraṇatthāya.

Ete pana sammāvāyāmasaṅkhātā cattāro sammappadhānā pubbabhāge lokiyā, maggakkhaṇe lokuttarā. Maggakkhaṇe pana ekameva vīriyaṃ catukiccasādhanavasena cattāri nāmāni labhati. Tattha lokiyā kassapasaṃyutte vuttanayeneva veditabbā. Vuttañhi tattha –

『『Cattārome , āvuso, sammappadhānā; Katame cattāro? Idhāvuso, bhikkhu 『anuppannā me pāpakā akusalā dhammā uppajjamānā anatthāya saṃvatteyyu』nti ātappaṃ karoti, 『uppannā me pāpakā akusalā dhammā appahīyamānā anatthāya saṃvatteyyu』nti ātappaṃ karoti, 『anuppannā me kusalā dhammā anuppajjamānā anatthāya saṃvatteyyu』nti ātappaṃ karoti, 『uppannā me kusalā dhammā nirujjhamānā anatthāya saṃvatteyyu』nti ātappaṃ karotī』』ti (saṃ. ni. 2.145);

Tattha ca anuppannāti asamudācāravasena vā ananubhūtārammaṇavasena vā anuppannā. Aññathā hi anamatagge saṃsāre anuppannā pāpakā akusalā dhammā nāma natthi, anuppannā pana uppajjamānāpi eteyeva uppajjanti, pahīyamānāpi eteyeva pahīyanti.

Tattha ekaccassa vattaganthadhutaṅgasamādhivipassanānavakammabhavānaṃ aññataravasena kilesā na samudācaranti. Kathaṃ? Ekacco hi vattasampanno hoti, asīti khandhakavattāni cuddasa mahāvattāni cetiyaṅgaṇabodhiyaṅgaṇapānīyamāḷakauposathāgāraāgantukagamikavattāni ca karontasseva kilesā okāsaṃ na labhanti. Aparabhāge panassa vattāni vissajjetvā bhinnavattassa carato ayonisomanasikāraṃ sativossaggañca āgamma uppajjanti. Evampi asamudācāravasena anuppannā uppajjanti nāma.

Ekacco ganthayutto hoti, ekampi nikāyaṃ gaṇhāti dvepi tayopi cattāropi pañcapi. Tassa tepiṭakaṃ buddhavacanaṃ atthavasena pāḷivasena anusandhivasena pubbāparavasena gaṇhantassa sajjhāyantassa cintentassa vācentassa desentassa pakāsentassa kilesā okāsaṃ na labhanti. Aparabhāge panassa ganthakammaṃ pahāya kusītassa carato ayonisomanasikārasativossagge āgamma uppajjanti. Evampi asamudācāravasena anuppannā uppajjanti nāma.

Ekacco pana dhutaṅgadharo hoti, terasa dhutaṅgaguṇe samādāya vattati, tassa dhutaṅgaguṇe pariharantassa kilesā okāsaṃ na labhanti. Aparabhāge panassa dhutaṅgāni vissajjetvā bāhullāya āvattassa carato ayonisomanasikārasativossagge āgamma uppajjanti. Evampi asamudācāravasena anuppannā uppajjanti nāma.

Ekacco aṭṭhasu samāpattīsu ciṇṇavasī hoti, tassa paṭhamajjhānādīsu āvajjanavasīādīnaṃ vasena viharantassa kilesā okāsaṃ na labhanti. Aparabhāge panassa parihīnajjhānassa vā vissaṭṭhajjhānassa vā bhassādīsu anuyuttassa viharato ayonisomanasikārasativossagge āgamma uppajjanti. Evampi asamudācāravasena anuppannā uppajjanti nāma.

Ekacco pana vipassako hoti, sattasu vā anupassanāsu (paṭi. ma. 3.35) aṭṭhārasasu vā mahāvipassanāsu (paṭi. ma. 1.22) kammaṃ karonto viharati, tassa evaṃ viharato kilesā okāsaṃ na labhanti. Aparabhāge panassa vipassanākammaṃ pahāya kāyadaḷhībahulassa viharato ayonisomanasikārasativossagge āgamma uppajjanti. Evampi asamudācāravasena anuppannā uppajjanti nāma.

Ekacco navakammiko hoti, uposathāgārabhojanasālādīni karoti , tassa tesaṃ upakaraṇāni cintentassa kilesā okāsaṃ na labhanti. Aparabhāge panassa navakamme niṭṭhite vā vissaṭṭhe vā ayonisomanasikārasativossagge āgamma uppajjanti. Evampi asamudācāravasena anuppannā uppajjanti nāma.

Ekacco pana brahmalokato āgato suddhasatto hoti, tassa anāsevanāya kilesā okāsaṃ na labhanti. Aparabhāge panassa laddhāsevanassa ayonisomanasikārasativossagge āgamma uppajjanti. Evampi asamudācāravasena anuppannā uppajjanti nāma. Evaṃ tāva asamudācāravasena anuppannatā veditabbā.

Kathaṃ ananubhūtārammaṇavasena? Idhekacco ananubhūtapubbaṃ manāpikādibhedaṃ ārammaṇaṃ labhati, tassa tattha ayonisomanasikārasativossagge āgamma rāgādayo kilesā uppajjanti. Evaṃ ananubhūtārammaṇavasena anuppannā uppajjanti nāma. Evaṃ anuppannānaṃ akusalānaṃ uppāde sati attano anatthaṃ passitvā tesaṃ anuppādāya satipaṭṭhānabhāvanānuyogena paṭhamaṃ sammappadhānaṃ bhāveti, uppannesu pana tesu tesaṃ appahānato attano anatthaṃ passitvā tesaṃ pahānāya dutiyaṃ tatheva sammappadhānaṃ bhāveti.

Anuppannā kusalā dhammāti samathavipassanā ceva maggo ca. Tesaṃ anuppāde attano anatthaṃ passitvā tesaṃ uppādanatthāya tatheva tatiyaṃ sammappadhānaṃ bhāveti. Uppannā kusalā dhammāti samathavipassanāva. Maggo pana sakiṃ uppajjitvā nirujjhamāno anatthāya saṃvattanako nāma natthi. So hi phalassa paccayaṃ datvāva nirujjhati. Tāsaṃ samathavipassanānaṃ nirodhato attano anatthaṃ passitvā tāsaṃ ṭhitiyā tatheva catutthaṃ sammappadhānaṃ bhāveti. Lokuttaramaggakkhaṇe pana ekameva vīriyaṃ.

Ye evaṃ anuppannā uppajjeyyuṃ, te yathā neva uppajjanti, evaṃ tesaṃ anuppannānaṃ anuppādakiccaṃ, uppannānañca pahānakiccaṃ sādheti. Uppannāti cettha catubbidhaṃ uppannaṃ vattamānuppannaṃ bhūtāpagatuppannaṃ okāsakatuppannaṃ bhūmiladdhuppannanti. Tattha sabbampi uppādajarābhaṅgasamaṅgisaṅkhātaṃ vattamānuppannaṃ nāma. Ārammaṇarasaṃ anubhavitvā niruddhaṃ anubhūtāpagatasaṅkhātaṃ kusalākusalaṃ uppādādittayamanuppatvā niruddhaṃ bhutvāpagatasaṅkhātaṃ sesasaṅkhatañca bhūtāpagatuppannaṃ nāma. 『『Yānissa tāni pubbe katāni kammānī』』ti evamādinā (ma. ni. 3.248) nayena vuttaṃ kammaṃ atītampi samānaṃ aññaṃ vipākaṃ paṭibāhitvā attano vipākassa okāsaṃ katvā ṭhitattā tathā katokāsañca vipākaṃ anuppannampi samānaṃ evaṃ kate okāse ekantena uppajjanato okāsakatuppannaṃ nāma. Tāsu tāsu bhūmīsu asamūhataṃ akusalaṃ bhūmiladdhuppannaṃ nāma.

Ettha ca bhūmiyā bhūmiladdhassa ca nānattaṃ veditabbaṃ – bhūmīti hi vipassanāya ārammaṇabhūtā tebhūmakā pañcakkhandhā. Bhūmiladdhaṃ nāma tesu khandhesu uppattirahaṃ kilesajātaṃ. Tena hi sā bhūmiladdhā nāma hotīti tasmā bhūmiladdhanti vuccati. Sā ca kho na ārammaṇavasena. Ārammaṇavasena hi sabbepi atītānāgate pariññātepi ca khīṇāsavānaṃ khandhe ārabbha kilesā uppajjanti. Yadi ca taṃ bhūmiladdhaṃ nāma siyā, tassa appaheyyato na koci bhavamūlaṃ pajaheyya. Vatthuvasena pana bhūmiladdhaṃ veditabbaṃ. Yattha yattha hi vipassanāya apariññātā khandhā uppajjanti, tattha tattha uppādato pabhuti tesu vaṭṭamūlaṃ kilesajātaṃ anuseti. Taṃ appahīnaṭṭhena bhūmiladdhanti veditabbaṃ.

Tattha ca yassa yesu khandhesu appahīnaṭṭhena anusayitā kilesā, tassa te eva khandhā tesaṃ kilesānaṃ vatthu, na aññesaṃ santakā khandhā. Atītakkhandhesu ca appahīnānusayitānaṃ kilesānaṃ atītakkhandhāva vatthu, na itare. Esa nayo anāgatādīsu. Tathā kāmāvacarakkhandhesu appahīnānusayitānaṃ kilesānaṃ kāmāvacarakkhandhā eva vatthu, na itare. Esa nayo rūpārūpāvacaresu. Sotāpannādīsu pana yassa yassa ariyapuggalassa khandhesu taṃ taṃ vaṭṭamūlaṃ kilesajātaṃ tena tena maggena pahīnaṃ, tassa tassa te te khandhā pahīnānaṃ tesaṃ tesaṃ vaṭṭamūlakānaṃ kilesānaṃ avatthuto bhūmīti saṅkhaṃ na labhanti. Puthujjanassa sabbaso vaṭṭamūlakilesānaṃ appahīnattā yaṃkiñci kariyamānaṃ kammaṃ kusalamakusalaṃ vā hoti, iccassa kammakilesapaccayāva vaṭṭaṃ vaṭṭati, tassa tasseva taṃ vaṭṭamūlaṃ rūpakkhandheyeva, na vedanādīsu. Viññāṇakkhandheyeva vā, na rūpakkhandhādīsūti na vattabbaṃ. Kasmā? Avisesena pañcasupi khandhesu anusayitattā. Kathaṃ? Pathavīrasādi viya rukkhe. Yathā hi mahārukkhe pathavītalaṃ adhiṭṭhāya pathavīrasañca āporasañca nissāya tappaccayā mūlakhandhasākhāpasākhāpallavapalāsapupphaphalehi vaḍḍhitvā nabhaṃ pūretvā yāva kappāvasānā bījaparamparāya rukkhapaveṇiṃ santānayamāne ṭhite taṃ pathavīrasādimūleyeva, na khandhādīsu. Phaleyeva vā, na mūlādīsūti na vattabbaṃ. Kasmā? Avisesena sabbesu mūlādīsu anugatattāti. Yathā pana tasseva rukkhassa pupphaphalādīsu nibbinno koci puriso catūsu disāsu maṇḍūkakaṇṭakaṃ nāma visakaṇṭakaṃ ākoṭeyya, atha so rukkho tena visasamphassena phuṭṭho pathavīrasaāporasānaṃ pariyādinnattā appasavadhammataṃ āgamma puna santānaṃ nibbattetuṃ na sakkuṇeyya, evameva khandhappavattiyaṃ nibbinno kulaputto tassa purisassa catūsu disāsu rukkhe visayojanaṃ viya attano santāne catumaggabhāvanaṃ ārabhati. Athassa so khandhasantāno tena catumaggavisasamphassena sabbaso vaṭṭamūlakilesānaṃ pariyādinnattā kiriyasabhāvamattaṃ upagatakāyakammādisabbakammappabhedo hutvā āyatiṃ punabbhavānabhinibbattanadhammataṃ āgamma bhavantarasantānaṃ nibbattetuṃ na sakkoti, kevalaṃ carimaviññāṇanirodhena nirindhano viya jātavedo anupādāno parinibbāyati. Evaṃ bhūmiyā bhūmiladdhassa ca nānattaṃ veditabbaṃ.

Aparampi catubbidhaṃ uppannaṃ samudācāruppannaṃ ārammaṇādhiggahituppannaṃ avikkhambhituppannaṃ asamūhatuppannanti. Tattha vattamānuppannameva samudācāruppannaṃ. Cakkhādīnaṃ pana āpāthagate ārammaṇe pubbabhāge anuppajjamānampi kilesajātaṃ ārammaṇassa adhiggahitattā eva aparabhāge ekantena uppattito ārammaṇādhiggahituppannanti vuccati. Samathavipassanānaṃ aññataravasena avikkhambhitaṃ kilesajātaṃ cittasantatimanārūḷhampi uppattinivārakassa hetuno abhāvā avikkhambhituppannaṃ nāma. Samathavipassanāvasena pana vikkhambhitampi ariyamaggena asamūhatattā uppattidhammataṃ anatītattā asamūhatuppannanti vuccati. Tividhampi cetaṃ ārammaṇādhiggahitāvikkhambhitāsamūhatuppannaṃ bhūmiladdheneva saṅgahaṃ gacchatīti veditabbaṃ.

Iccetasmiṃ vuttappabhede uppanne yadetaṃ vattamānabhūtāpagatokāsakatasamudācārasaṅkhātaṃ uppannaṃ, taṃ amaggavajjhattā kenaci maggañāṇena pahātabbaṃ na hoti. Yaṃ panetaṃ bhūmiladdhārammaṇādhiggahitāvikkhambhitāsamūhatasaṅkhātaṃ uppannaṃ, tassa taṃ uppannabhāvaṃ nāsayamānaṃ yasmā taṃ taṃ lokiyalokuttarañāṇaṃ uppajjati, tasmā taṃ sabbampi pahātabbaṃ hotīti. Evaṃ ye maggo kilese pajahati, te sandhāya 『『uppannāna』』ntiādi vuttaṃ.

Atha maggakkhaṇe kathaṃ anuppannānaṃ kusalānaṃ uppādāya bhāvanā hoti, kathañca uppannānaṃ ṭhitiyāti? Maggappavattiyā eva. Maggo hi pavattamāno pubbe anuppannapubbattā anuppanno nāma vuccati. Anāgatapubbañhi ṭhānaṃ āgantvā ananubhūtapubbaṃ vā ārammaṇaṃ anubhavitvā vattāro bhavanti 『『anāgataṭṭhānaṃ āgatamha, ananubhūtaṃ ārammaṇaṃ anubhavāmā』』ti. Yāvassa pavatti, ayameva ṭhiti nāmāti ṭhitiyā bhāvetītipi vattuṃ vaṭṭati. Evametassa bhikkhuno idaṃ lokuttaramaggakkhaṇe ekameva vīriyaṃ 『『anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāyā』』tiādīni cattāri nāmāni labhati. Ayaṃ lokuttaramaggakkhaṇe sammappadhānakathā. Evamettha lokiyalokuttaramissakā sammappadhānā niddiṭṭhāti.

Sammāsatiniddese kāyeti rūpakāye. Rūpakāyo hi idha aṅgapaccaṅgānaṃ kesādīnañca dhammānaṃ samūhaṭṭhena hatthikāyarathakāyādayo viya kāyoti adhippeto. Yathā ca samūhaṭṭhena, evaṃ kucchitānaṃ āyaṭṭhena. Kucchitānañhi paramajegucchānaṃ so āyotipi kāyo. Āyoti uppattideso. Tatrāyaṃ vacanattho – āyanti tatoti āyo. Ke āyanti? Kucchitā kesādayo. Iti kucchitānaṃ āyoti kāyo.

Kāyānupassīti kāyaṃ anupassanasīlo, kāyaṃ vā anupassamāno. Kāyeti ca vatvāpi puna kāyānupassīti dutiyaṃ kāyaggahaṇaṃ asammissato vavatthānaghanavinibbhogādidassanatthaṃ katanti veditabbaṃ. Tena na kāye vedanānupassī cittadhammānupassī vā, atha kho kāyānupassīyevāti kāyasaṅkhāte vatthusmiṃ kāyānupassanākārasseva dassanena asammissato vavatthānaṃ dassitaṃ hoti. Tathā na kāye aṅgapaccaṅgavinimuttaekadhammānupassī, nāpi kesalomādivinimuttaitthipurisānupassī. Yopi cettha kesalomādiko bhūtupādāyasamūhasaṅkhāto kāyo, tatthāpi na bhūtupādāyavinimuttaekadhammānupassī, atha kho rathasambhārānupassako viya aṅgapaccaṅgasamūhānupassī, nagarāvayavānupassako viya kesalomādisamūhānupassī, kadalikkhandhapattavaṭṭivinibhujjako viya rittamuṭṭhiviniveṭhako viya ca bhūtupādāyasamūhānupassīyevāti samūhavaseneva kāyasaṅkhātassa vatthuno nānappakārato dassanena ghanavinibbhogo dassito hoti. Na hettha yathāvuttasamūhavinimutto kāyo vā itthī vā puriso vā añño vā koci dhammo dissati, yathāvuttadhammasamūhamatteyeva pana tathā tathā sattā micchābhinivesaṃ karonti. Tenāhu porāṇā –

『『Yaṃ passati na taṃ diṭṭhaṃ, yaṃ diṭṭhaṃ taṃ na passati;

Apassaṃ bajjhate mūḷho, bajjhamāno na muccatī』』ti.

Ghanavinibbhogādidassanatthanti vuttaṃ. Ādisaddena cettha ayampi attho veditabbo – ayañhi etasmiṃ kāye kāyānupassīyeva, na aññadhammānupassī. Kiṃ vuttaṃ hoti? Yathā anudakabhūtāyapi marīciyā udakānupassino honti, na evaṃ aniccadukkhānattāsubhabhūteyeva imasmiṃ kāye niccasukhattasubhabhāvānupassī, atha kho kāyānupassī

Aniccadukkhānattāsubhākārasamūhānupassīyevāti vuttaṃ hoti. Atha vā yvāyaṃ mahāsatipaṭṭhāne 『『idha, bhikkhave, bhikkhu araññagato vā rukkhamūlagato vā…pe… so satova assasatī』』tiādinā (dī. ni. 2.374; ma. ni. 1.107) nayena assāsapassāsādi cuṇṇakajātaaṭṭhikapariyosāno kāyo vutto, yo ca parato satipaṭṭhānakathāyaṃ 『『idhekacco pathavīkāyaṃ aniccato anupassati, āpokāyaṃ, tejokāyaṃ, vāyokāyaṃ, kesakāyaṃ, lomakāyaṃ, chavikāyaṃ, cammakāyaṃ, maṃsakāyaṃ, ruhirakāyaṃ, nhārukāyaṃ, aṭṭhikāyaṃ, aṭṭhimiñjakāya』』nti (paṭi. ma. 3.35) kāyo vutto, tassa sabbassa imasmiṃyeva kāye anupassanato kāye kāyānupassīti evampi attho daṭṭhabbo.

Atha vā kāye ahanti vā mamanti vā evaṃ gahetabbassa kassaci ananupassanato tassa tasseva pana kesalomādikassa nānādhammasamūhassa anupassanato kāye kesādidhammasamūhasaṅkhātakāyānupassīti evamattho daṭṭhabbo. Apica 『『imasmiṃ kāye aniccato anupassati, no niccato』』tiādinā anukkamena parato āgatanayassa sabbasseva aniccalakkhaṇādino ākārasamūhasaṅkhātassa kāyassa anupassanatopi kāye kāyānupassīti evampi attho daṭṭhabbo. Ayaṃ pana catusatipaṭṭhānasādhāraṇo attho.

Kāye kāyānupassīti assāsapassāsakāyādike bahudhā vutte kāye ekekakāyānupassī. Viharatīti catūsu iriyāpathavihāresu aññataravihārasamāyogaparidīpanametaṃ, ekaṃ iriyāpathabādhanaṃ aññena iriyāpathena vicchinditvā apatamānaṃ attānaṃ harati pavattetīti attho. Ātāpīti kāyapariggāhakavīriyasamāyogaparidīpanametaṃ. So hi yasmā tasmiṃ samaye yaṃ taṃ vīriyaṃ tīsu bhavesu kilesānaṃ ātāpanato ātāpoti vuccati, tena samannāgato hoti , tasmā 『『ātāpī』』ti vuccati. Sampajānoti kāyapariggāhakena sampajaññasaṅkhātena ñāṇena samannāgato. Satimāti kāyapariggāhikāya satiyā samannāgato. Ayaṃ pana yasmā satiyā ārammaṇaṃ pariggahetvā paññāya anupassati . Na hi sativirahitassa anupassanā nāma atthi. Tenevāha – 『『satiñca khvāhaṃ, bhikkhave, sabbatthikaṃ vadāmī』』ti (saṃ. ni. 5.234). Tasmā ettha 『『kāye kāyānupassī viharatī』』ti ettāvatā kāyānupassanāsatipaṭṭhānakammaṭṭhānaṃ vuttaṃ hoti. Atha vā yasmā anātāpino antosaṅkhepo antarāyakaro hoti, asampajāno upāyapariggahe anupāyaparivajjane ca sammuyhati, muṭṭhassati upāyāpariccāge anupāyāpariggahe ca asamattho hoti, tenassa taṃ kammaṭṭhānaṃ na sampajjati, tasmā yesaṃ dhammānaṃ ānubhāvena taṃ sampajjati, tesaṃ dassanatthaṃ 『『ātāpī sampajāno satimā』』ti idaṃ vuttanti veditabbaṃ.

Iti kāyānupassanāsatipaṭṭhānaṃ sampayogaṅgañca dassetvā idāni pahānaṅgaṃ dassetuṃ vineyya loke abhijjhādomanassanti vuttaṃ. Tattha vineyyāti tadaṅgavinayena vā vikkhambhanavinayena vā vinayitvā. Loketi yvāyaṃ kāyo pubbe pariggahito, sveva idha lujjanapalujjanaṭṭhena loko nāma. Tasmiṃ loke abhijjhaṃ domanassañca pajahitvāti attho. Yasmā panassa na kāyamatteyeva abhijjhādomanassaṃ pahīyati, vedanādīsupi pahīyatiyeva, tasmā 『『pañcapi upādānakkhandhā loko』』ti (vibha. 362) vibhaṅge vuttaṃ. Lokasaṅkhātattāyeva tesaṃ dhammānaṃ atthuddhāravasenetaṃ vuttanti veditabbaṃ. Yaṃ panāha – 『『tattha katamo loko (vibha. 538), sveva kāyo loko』』ti ayamevettha attho. Abhijjhādomanassanti ca samāsetvā vuttaṃ. Saṃyuttaṅguttarapāṭhantaresu pana visuṃ katvā paṭhanti. Sā pana abhijjhāyanti patthayanti etāya, sayaṃ vā abhijjhāyati, abhijjhāyanamattameva vā esāti abhijjhā. Yasmā panettha abhijjhāgahaṇena kāmacchando, domanassagahaṇena byāpādo saṅgahaṃ gacchati, tasmā nīvaraṇapariyāpannabalavadhammadvayadassanena nīvaraṇappahānaṃ vuttaṃ hotīti veditabbaṃ.

Visesena panettha abhijjhāvinayena kāyasampattimūlakassa anurodhassa, domanassavinayena kāyavipattimūlakassa virodhassa, abhijjhāvinayena ca kāye abhiratiyā, domanassavinayena kāyabhāvanāya anabhiratiyā, abhijjhāvinayena kāye abhūtānaṃ subhasukhabhāvādīnaṃ pakkhepassa, domanassavinayena kāye bhūtānaṃ asubhāsukhabhāvādīnaṃ apanayanassa pahānaṃ vuttaṃ. Tena yogāvacarassa yogānubhāvo yogasamatthatā ca dīpitā hoti. Yogānubhāvo hi esa, yadayaṃ anurodhavirodhavippamutto aratiratisaho abhūtapakkhepabhūtāpanayanavirahito ca hoti. Anurodhavirodhavippamutto cesa aratiratisaho abhūtaṃ apakkhipanto bhūtañca anapanento yogasamattho hotīti.

Aparo nayo – 『『kāye kāyānupassī』』ti ettha anupassanāya kammaṭṭhānaṃ vuttaṃ. 『『Viharatī』』ti ettha vuttavihārena kammaṭṭhānikassa kāyapariharaṇaṃ. 『『Ātāpī』』tiādīsu ātāpena sammappadhānaṃ, satisampajaññena sabbatthakakammaṭṭhānaṃ, kammaṭṭhānapariharaṇūpāyo vā. Satiyā vā kāyānupassanāvasena paṭiladdhasamatho, sampajaññena vipassanā, abhijjhādomanassavinayena bhāvanāphalaṃ vuttanti veditabbaṃ.

Vedanāsu vedanānupassītiādīsu ca vedanādīnaṃ puna vacane payojanaṃ kāyānupassanāyaṃ vuttanayeneva yathāyogaṃ yojetvā veditabbaṃ. Ayaṃ pana asādhāraṇattho – sukhādīsu anekappabhedāsu vedanāsu visuṃ visuṃ aniccādito ekekavedanānupassīti, sarāgādike soḷasappabhede citte visuṃ visuṃ aniccādito ekekacittānupassīti, kāyavedanācittāni ṭhapetvā sesatebhūmakadhammesu visuṃ visuṃ aniccādito ekekadhammānupassīti, satipaṭṭhānasuttante (dī. ni. 2.382; ma. ni. 1.115) vuttanayena nīvaraṇādidhammānupassīti vā. Ettha ca 『『kāye』』ti ekavacanaṃ sarīrassa ekattā, 『『citte』』ti ekavacanaṃ cittassa sabhāvabhedābhāvato jātiggahaṇena katanti veditabbaṃ. Yathā ca vedanādayo anupassitabbā, tathā anupassanto vedanāsu vedanānupassī, citte cittānupassī, dhammesu dhammānupassīti veditabbo. Kathaṃ tāva vedanā anupassitabbā? Sukhā tāva vedanā dukkhato, dukkhā vedanā sallato, adukkhamasukhā vedanā aniccato anupassitabbā. Yathāha –

『『Yo sukhaṃ dukkhato adda, dukkhamaddakkhi sallato;

Adukkhamasukhaṃ santaṃ, addakkhi naṃ aniccato;

Sa ve sammaddaso bhikkhu, parijānāti vedanā』』ti. (saṃ. ni. 4.253);

Sabbā eva cetā dukkhatopi anupassitabbā. Vuttañhetaṃ 『『yaṃkiñci vedayitaṃ, sabbaṃ taṃ dukkhasminti vadāmī』』ti (saṃ. ni. 4.259). Sukhadukkhatopi ca anupassitabbā. Yathāha – 『『sukhā vedanā ṭhitisukhā vipariṇāmadukkhā. Dukkhā vedanā ṭhitidukkhā vipariṇāmasukhā. Adukkhamasukhā vedanā ñāṇasukhā aññāṇadukkhā』』ti (ma. ni. 1.465). Apica aniccādisattaanupassanāvasenāpi anupassitabbā.

Cittadhammesupi cittaṃ tāva ārammaṇādhipatisahajātabhūmikammavipākakiriyādinānattabhedānaṃ aniccādisattaanupassanānaṃ sarāgādisoḷasabhedānañca vasena anupassitabbaṃ, dhammā salakkhaṇasāmaññalakkhaṇānaṃ suññatādhammassa aniccādisattaanupassanānaṃ santāsantādīnañca vasena anupassitabbā. Kāmañcettha yassa kāyasaṅkhāte loke abhijjhādomanassaṃ pahīnaṃ, tassa vedanādilokesupi taṃ pahīnameva, nānāpuggalavasena pana nānākkhaṇikasatipaṭṭhānabhāvanāvasena ca sabbattha vuttaṃ. Yato vā ekattha pahīnaṃ, sesesupi pahīnaṃ hoti. Tenevassa tattha pahānadassanatthampi evaṃ vuttanti veditabbaṃ.

Iti ime cattāro satipaṭṭhānā pubbabhāge nānācittesu labbhanti. Aññeneva hi cittena kāyaṃ pariggaṇhāti, aññena vedanaṃ, aññena cittaṃ, aññena dhamme pariggaṇhāti. Lokuttaramaggakkhaṇe pana ekacitteyeva labbhanti. Ādito hi kāyaṃ pariggaṇhitvā āgatassa vipassanāsampayuttā sati kāyānupassanā nāma, tāya satiyā samannāgato puggalo kāyānupassī nāma. Vipassanaṃ ussukkāpetvā ariyamaggaṃ pattassa maggakkhaṇe maggasampayuttā sati kāyānupassanā nāma, tāya satiyā samannāgato puggalo kāyānupassī nāma. Vedanaṃ pariggaṇhitvā cittaṃ pariggaṇhitvā dhamme pariggaṇhitvā āgatassa vipassanāsampayuttā sati dhammānupassanā nāma, tāya satiyā samannāgato puggalo dhammānupassī nāma. Vipassanaṃ ussukkāpetvā ariyamaggaṃ pattassa maggakkhaṇe maggasampayuttā sati dhammānupassanā nāma, tāya satiyā samannāgato puggalo dhammānupassī nāma. Evaṃ tāva desanā puggale tiṭṭhati. Kāye pana 『『subha』』nti vipallāsappahānā kāyapariggāhikā sati maggena samijjhatīti kāyānupassanā nāma. Vedanāya 『『sukhā』』ti vipallāsappahānā vedanāpariggāhikā sati maggena samijjhatīti vedanānupassanā nāma. Citte 『『nicca』』nti vipallāsappahānā cittapariggāhikā sati maggena samijjhatīti cittānupassanā nāma. Dhammesu 『『attā』』ti vipallāsappahānā dhammapariggāhikā sati maggena samijjhatīti dhammānupassanā nāma. Iti ekāva maggasampayuttā sati catukiccasādhakattena cattāri nāmāni labhati. Tena vuttaṃ 『『lokuttaramaggakkhaṇe pana ekacitteyeva labbhantī』』ti.

Sammāsamādhiniddese vivicceva kāmehīti kāmehi viviccitvā vinā hutvā apakkamitvā. Yo panāyamettha evakāro, so niyamatthoti veditabbo. Yasmā ca niyamattho, tasmā paṭhamajjhānaṃ upasampajja viharaṇasamaye avijjamānānampi kāmānaṃ tassa paṭhamajjhānassa paṭipakkhabhāvaṃ kāmapariccāgeneva cassa adhigamaṃ dīpeti. Kathaṃ? 『『Vivicceva kāmehī』』ti evañhi niyame kayiramāne idaṃ paññāyati – nūnimassa jhānassa kāmā paṭipakkhabhūtā, yesu sati idaṃ na pavattati, andhakāre sati padīpobhāso viya, tesaṃ pariccāgeneva cassa adhigamo hoti orimatīrapariccāgena pārimatīrassa viya. Tasmā niyamaṃ karotīti.

Tattha siyā, kasmā panesa pubbapadeyeva vutto, na uttarapade, kiṃ akusalehi dhammehi aviviccāpi jhānaṃ upasampajja vihareyyāti? Na kho panetaṃ evaṃ daṭṭhabbaṃ. Taṃnissaraṇato hi pubbapade esa vutto. Kāmadhātusamatikkamanato hi kāmarāgapaṭipakkhato ca idaṃ jhānaṃ kāmānameva nissaraṇaṃ. Yathāha – 『『kāmānametaṃ nissaraṇaṃ yadidaṃ nekkhamma』』nti (itivu. 72). Uttarapadepi pana yathā 『『idheva, bhikkhave, samaṇo, idha dutiyo samaṇo』』ti (ma. ni. 1.139; a. ni. 4.241) ettha evakāro ānetvā vuccati, evaṃ vattabbo. Na hi sakkā ito aññehipi nīvaraṇasaṅkhātehi akusalehi dhammehi avivicca jhānaṃ upasampajja viharituṃ. Tasmā 『『vivicceva kāmehi vivicceva akusalehi dhammehī』』ti evaṃ padadvayepi esa daṭṭhabbo. Padadvayepi ca kiñcāpi viviccāti iminā sādhāraṇavacanena tadaṅgavikkhambhanasamucchedapaṭippassaddhinissaraṇavivekā cittakāyaupadhivivekā ca saṅgahaṃ gacchanti, tathāpi pubbabhāge kāyavivekacittavivekavikkhambhanavivekā daṭṭhabbā, lokuttaramaggakkhaṇe kāyavivekacittavivekasamucchedavivekapaṭippassaddhivivekanissaraṇavivekā.

Kāmehīti iminā pana padena ye ca mahāniddese 『『katame vatthukāmā manāpikā rūpā』』tiādinā (mahāni. 1) nayena vatthukāmā vuttā, ye ca tattheva vibhaṅge ca 『『chando kāmo, rāgo kāmo, chandarāgo kāmo, saṅkappo kāmo, rāgo kāmo, saṅkapparāgo kāmo』』ti (mahāni. 1; vibha. 564) evaṃ kilesakāmā vuttā, te sabbepi saṅgahitā icceva daṭṭhabbā. Evañhi sati vivicceva kāmehīti vatthukāmehipi viviccevāti attho yujjati. Tena kāyaviveko vutto hoti.

Vivicca akusalehi dhammehīti kilesakāmehi sabbākusalehi vā viviccāti attho yujjati. Tena cittaviveko vutto hoti. Purimena cettha vatthukāmehi vivekavacanato eva kāmasukhapariccāgo, dutiyena kilesakāmehi vivekavacanato nekkhammasukhapariggaho vibhāvito hoti. Evaṃ vatthukāmakilesakāmavivekavacanatoyeva ca etesaṃ paṭhamena saṃkilesavatthuppahānaṃ, dutiyena saṃkilesappahānaṃ. Paṭhamena lolabhāvassa hetupariccāgo, dutiyena bālabhāvassa. Paṭhamena ca payogasuddhi, dutiyena āsayaposanaṃ vibhāvitaṃ hotīti viññātabbaṃ. Esa tāva nayo kāmehīti ettha vuttakāmesu vatthukāmapakkhe.

Kilesakāmapakkhe pana chandoti ca rāgoti ca evamādīhi anekabhedo kāmacchandova kāmoti adhippeto. So ca akusalapariyāpannopi samāno 『『tattha katame kāmā, chando kāmo』』tiādinā (vibha. 564) nayena vibhaṅge upari jhānaṅgapaṭipakkhato visuṃ vutto, kilesakāmattā vā purimapade vutto, akusalapariyāpannattā dutiyapade. Anekabhedato cassa kāmatoti avatvā kāmehīti vuttaṃ. Aññesampi ca dhammānaṃ akusalabhāve vijjamāne 『『tattha katame akusalā dhammā, kāmacchando』』tiādinā (vibha. 564) nayena vibhaṅge upari jhānaṅgapaccanīkapaṭipakkhabhāvadassanato nīvaraṇāneva vuttāni. Nīvaraṇāni hi jhānaṅgapaccanīkāni, tesaṃ jhānaṅgāneva paṭipakkhāni viddhaṃsakāni vināsakānīti vuttaṃ hoti. Tathā hi 『『samādhi kāmacchandassa paṭipakkho, pīti byāpādassa, vitakko thinamiddhassa, sukhaṃ uddhaccakukkuccassa, vicāro vicikicchāyā』』ti peṭake vuttaṃ.

Evamettha 『『vivicceva kāmehī』』ti iminā kāmacchandassa vikkhambhanaviveko vutto hoti. 『『Vivicca akusalehi dhammehī』』ti iminā pañcannampi nīvaraṇānaṃ. Agahitaggahaṇena pana paṭhamena kāmacchandassa, dutiyena sesanīvaraṇānaṃ. Tathā paṭhamena tīsu akusalamūlesu pañcakāmaguṇabhedavisayassa lobhassa, dutiyena āghātavatthubhedādivisayānaṃ dosamohānaṃ. Oghādīsu vā dhammesu paṭhamena kāmoghakāmayogakāmāsavakāmupādānaabhijjhākāyagantha kāmarāgasaññojanānaṃ, dutiyena avasesaoghayogāsavaupādānaganthasaṃyojanānaṃ. Paṭhamena taṇhāya taṃsampayuttakānañca, dutiyena avijjāya taṃsampayuttakānañca. Apica paṭhamena lobhasampayuttaaṭṭhacittuppādānaṃ, dutiyena sesānaṃ catunnaṃ akusalacittuppādānaṃ vikkhambhanaviveko vutto hotīti veditabbo.

Ettāvatā ca paṭhamassa jhānassa pahānaṅgaṃ dassetvā idāni sampayogaṅgaṃ dassetuṃ savitakkaṃ savicārantiādi vuttaṃ. Tattha ārammaṇe cittassa abhiniropanalakkhaṇo vitakko. Ārammaṇānumajjanalakkhaṇo vicāro. Santepi ca nesaṃ katthaci avippayoge oḷārikaṭṭhena pubbaṅgamaṭṭhena ca ghaṇḍābhighāto viya cetaso paṭhamābhinipāto vitakko, sukhumaṭṭhena anumajjanasabhāvena ca ghaṇḍānuravo viya anuppabandho vicāro. Vipphāravā cettha vitakko paṭhamuppattikāle paripphandanabhūto cittassa, ākāse uppatitukāmassa pakkhino pakkhavikkhepo viya, padumābhimukhapāto viya ca gandhānubandhacetaso bhamarassa. Santavutti vicāro nātiparipphandanabhūto cittassa, ākāse uppatitassa pakkhino pakkhappasāraṇaṃ viya, paribbhamanaṃ viya ca padumābhimukhapatitassa bhamarassa padumassa uparibhāge.

Dukanipātaṭṭhakathāyaṃ pana 『『ākāse gacchato mahāsakuṇassa ubhohi pakkhehi vātaṃ gahetvā pakkhe sannisīdāpetvā gamanaṃ viya ārammaṇe cetaso abhiniropanabhāvena pavatto vitakko, vātaggahaṇatthaṃ pakkhe phandāpayamānassa gamanaṃ viya anumajjanabhāvena pavatto vicāro』』ti vuttaṃ. Taṃ anuppabandhena pavattiyaṃ yujjati. So pana tesaṃ viseso paṭhamadutiyajjhānesu pākaṭo hoti. Apica malaggahitaṃ kaṃsabhājanaṃ ekena hatthena daḷhaṃ gahetvā itarena hatthena cuṇṇatelavālaṇḍupakena parimajjantassa daḷhaggahaṇahattho viya vitakko, parimajjanahattho viya vicāro. Tathā kumbhakārassa daṇḍappahārena cakkaṃ bhamayitvā bhājanaṃ karontassa uppīḷanahattho viya vitakko, ito cito ca saṃsaraṇahattho viya vicāro. Tathā maṇḍalaṃ karontassa majjhe sannirujjhitvā ṭhitakaṇṭako viya abhiniropano vitakko, bahi paribbhamanakaṇṭako viya anumajjano vicāro. Iti iminā ca vitakkena iminā ca vicārena saha vattati rukkho viya pupphena phalena cāti idaṃ jhānaṃ 『『savitakkaṃ savicāra』』nti vuccati.

Vivekajanti ettha vivitti viveko, nīvaraṇavigamoti attho. Vivittoti vā viveko, nīvaraṇavivitto jhānasampayuttadhammarāsīti attho. Tasmā vivekā, tasmiṃ vā viveke jātanti vivekajaṃ. Pītisukhanti ettha pīṇayatīti pīti, sā sampiyāyanalakkhaṇā. Sā panesā khuddikā pīti, khaṇikā pīti, okkantikā pīti, ubbegā pīti, pharaṇā pītīti pañcavidhā hoti.

Tattha khuddikā pīti sarīre lomahaṃsanamattameva kātuṃ sakkoti. Khaṇikā pīti khaṇe khaṇe vijjuppādasadisā hoti. Okkantikā pīti samuddatīraṃ vīci viya kāyaṃ okkamitvā okkamitvā bhijjati. Ubbegā pīti balavatī hoti kāyaṃ uddhaggaṃ katvā ākāse laṅghāpanappamāṇappattā. Pharaṇā pīti atibalavatī hoti. Tāya hi uppannāya sakalasarīraṃ dhamitvā pūritavatthi viya mahatā udakoghena pakkhandapabbatakucchi viya ca anupariphuṭaṃ hoti. Sā panesā pañcavidhā pīti gabbhaṃ gaṇhantī paripākaṃ gacchantī duvidhaṃ passaddhiṃ paripūreti kāyapassaddhiñca cittapassaddhiñca. Passaddhi gabbhaṃ gaṇhantī paripākaṃ gacchantī duvidhampi sukhaṃ paripūreti kāyikañca cetasikañca. Sukhaṃ gabbhaṃ gaṇhantaṃ paripākaṃ gacchantaṃ tividhaṃ samādhiṃ paripūreti – khaṇikasamādhiṃ, upacārasamādhiṃ, appanāsamādhiñcāti. Tāsu ca yā appanāsamādhissa mūlaṃ hutvā vaḍḍhamānā samādhisampayogaṃ gatā pharaṇā pīti, ayaṃ imasmiṃ atthe adhippetā pītīti.

Itaraṃ pana sukhayatīti sukhaṃ, yassuppajjati, taṃ sukhitaṃ karotīti attho. Sukhanaṃ vā sukhaṃ, suṭṭhu vā khādati, khaṇati ca kāyacittābādhanti sukhaṃ, somanassavedanāyetaṃ nāmaṃ. Taṃ sātalakkhaṇaṃ. Santepi ca nesaṃ katthaci avippayoge iṭṭhārammaṇapaṭilābhatuṭṭhi pīti, paṭiladdharasānubhavanaṃ sukhaṃ. Yattha pīti, tattha sukhaṃ. Yattha sukhaṃ, tattha na niyamato pīti. Saṅkhārakkhandhasaṅgahitā pīti, vedanākkhandhasaṅgahitaṃ sukhaṃ. Kantārakhinnassa vanantudakadassanasavanesu viya pīti, vanacchāyāpavesanaudakaparibhogesu viya sukhaṃ. Tasmiṃ tasmiṃ samaye pākaṭabhāvato cetaṃ vuttanti veditabbaṃ. Iti ayañca pīti idañca sukhaṃ assa jhānassa, asmiṃ vā jhāne atthīti idaṃ jhānaṃ 『『pītisukha』』nti vuccati. Atha vā pīti ca sukhañca pītisukhaṃ dhammavinayādayo viya. Vivekajaṃ pītisukhaṃ assa jhānassa, asmiṃ vā jhāne atthīti evampi vivekajaṃ pītisukhaṃ. Yatheva hi jhānaṃ, evaṃ pītisukhampettha vivekajameva hoti. Tañcassa atthīti tasmā alopasamāsaṃ katvā ekapadeneva 『『vivekajaṃpītisukha』』ntipi vattuṃ yujjati.

Paṭhamanti gaṇanānupubbatā paṭhamaṃ, paṭhamaṃ uppannantipi paṭhamaṃ. Jhānanti duvidhaṃ jhānaṃ ārammaṇūpanijjhānañca lakkhaṇūpanijjhānañca. Tattha aṭṭha samāpattiyo pathavīkasiṇādiārammaṇaṃ upanijjhāyantīti 『『ārammaṇūpanijjhāna』』nti saṅkhyaṃ gatā. Vipassanāmaggaphalāni pana lakkhaṇūpanijjhānaṃ nāma. Tattha vipassanā aniccādilakkhaṇassa upanijjhānato lakkhaṇūpanijjhānaṃ, vipassanāya katakiccassa maggena ijjhanato maggo lakkhaṇūpanijjhānaṃ, phalaṃ pana nirodhasaccaṃ tathalakkhaṇaṃ upanijjhāyatīti lakkhaṇūpanijjhānaṃ. Tesu idha pubbabhāge ārammaṇūpanijjhānaṃ, lokuttaramaggakkhaṇe lakkhaṇūpanijjhānaṃ adhippetaṃ, tasmā ārammaṇūpanijjhānato lakkhaṇūpanijjhānato paccanīkajjhāpanato ca 『『jhāna』』nti veditabbaṃ. Upasampajjāti upagantvā, pāpuṇitvāti vuttaṃ hoti. Upasampādayitvā vā, nipphādetvāti vuttaṃ hoti. Viharatīti tadanurūpena iriyāpathavihārena iriyati, vuttappakārajhānasamaṅgī hutvā attabhāvassa vuttiṃ abhinipphādeti.

Vitakkavicārānaṃvūpasamāti ettha vitakkassa ca vicārassa cāti imesaṃ dvinnaṃ vūpasamā samatikkamā, dutiyajjhānakkhaṇe apātubhāvāti vuttaṃ hoti. Tattha kiñcāpi dutiyajjhāne sabbepi paṭhamajjhānadhammā na santi, aññeyeva hi paṭhamajjhāne phassādayo, aññe idhāti. Oḷārikassa pana oḷārikassa aṅgassa samatikkamā paṭhamajjhānato paresaṃ dutiyajjhānādīnaṃ adhigamo hotīti dassanatthaṃ 『『vitakkavicārānaṃ vūpasamā』』ti evaṃ vuttanti veditabbaṃ . Ajjhattanti idha niyakajjhattaṃ adhippetaṃ, tasmā attani jātaṃ, attasantāne nibbattanti attho.

Sampasādananti sampasādanaṃ vuccati saddhā. Sampasādanayogato jhānampi sampasādanaṃ nīlavaṇṇayogato nīlavatthaṃ viya. Yasmā vā taṃ jhānaṃ sampasādanasamannāgatattā vitakkavicārakkhobhavūpasamanena ca ceto sampasādayati, tasmāpi sampasādananti vuttaṃ. Imasmiñca atthavikappe sampasādanaṃ cetasoti evaṃ padasambandho veditabbo, purimasmiṃ pana atthavikappe cetasoti etaṃ ekodibhāvena saddhiṃ yojetabbaṃ.

Tatrāyaṃ atthayojanā – eko udetīti ekodi, vitakkavicārehi anajjhārūḷhattā aggo seṭṭho hutvā udetīti attho. Seṭṭhopi hi loke ekoti vuccati. Vitakkavicāravirahito vā eko asahāyo hutvā itipi vattuṃ vaṭṭati. Atha vā sampayuttadhamme udāyatīti udi, uṭṭhapetīti attho. Seṭṭhaṭṭhena eko ca so udi cāti ekodi. Samādhissetaṃ adhivacanaṃ. Iti imaṃ ekodiṃ bhāveti vaḍḍhetīti idaṃ dutiyaṃ jhānaṃ ekodibhāvaṃ. So panāyaṃ ekodi yasmā cetaso, na sattassa na jīvassa. Tasmā etaṃ 『『cetaso ekodibhāva』』nti vuttaṃ.

Nanu cāyaṃ saddhā paṭhamajjhānepi atthi, ayañca ekodināmako samādhi. Atha kasmā idameva 『『sampasādanaṃ cetaso ekodibhāva』』nti ca vuttanti? Vuccate – aduñhi paṭhamajjhānaṃ vitakkavicārakkhobhena vīcitaraṅgasamākulamiva jalaṃ na suppasannaṃ hoti, tasmā satiyāpi saddhāya 『『sampasādana』』nti na vuttaṃ. Na suppasannattāyeva cettha samādhipi na suṭṭhu pākaṭo. Tasmā 『『ekodibhāva』』ntipi na vuttaṃ. Imasmiṃ pana jhāne vitakkavicārapalibodhābhāvena laddhokāsā balavatī saddhā, balavasaddhāsahāyapaṭilābheneva ca samādhipi pākaṭo, tasmā idameva evaṃ vuttanti veditabbaṃ.

Avitakkaṃavicāranti bhāvanāya pahīnattā etasmiṃ, etassa vā vitakko natthīti avitakkaṃ. Imināva nayena avicāraṃ. Etthāha – 『『nanu ca 『vitakkavicārānaṃ vūpasamā』ti imināpi ayamattho siddho. Atha kasmā puna vuttaṃ 『avitakkaṃ avicāra』nti』』? Vuccate – evametaṃ, siddhovāyamattho, na panetaṃ tadatthadīpakaṃ, nanu avocumha 『『oḷārikassa pana oḷārikassa aṅgassa samatikkamā paṭhamajjhānato paresaṃ dutiyajjhānādīnaṃ samadhigamo hotīti dassanatthaṃ vitakkavicārānaṃ vūpasamāti evaṃ vutta』』nti.

Apica vitakkavicārānaṃ vūpasamā idaṃ sampasādanaṃ, na kilesakālussiyassa. Vitakkavicārānañca vūpasamā ekodibhāvaṃ, na upacārajjhānamiva nīvaraṇappahānā, na paṭhamajjhānamiva ca aṅgapātubhāvāti evaṃ sampasādanaekodibhāvānaṃ hetuparidīpakamidaṃ vacanaṃ. Tathā vitakkavicārānaṃ vūpasamā idaṃ avitakkaavicāraṃ, na tatiyacatutthajjhānāni viya cakkhuviññāṇādīni viya ca abhāvāti evaṃ avitakkaavicārabhāvassa hetuparidīpakañca. Na vitakkavicārābhāvamattaparidīpakaṃ, vitakkavicārābhāvamattaparidīpakameva pana 『『avitakkaṃ avicāra』』nti idaṃ vacanaṃ. Tasmā purimaṃ vatvāpi puna vattabbamevāti.

Samādhijanti paṭhamajjhānasamādhito, sampayuttasamādhito vā jātanti attho. Tattha kiñcāpi paṭhamajjhānampi sampayuttasamādhito jātaṃ, atha kho ayameva samādhi 『『samādhī』』ti vattabbataṃ arahati vitakkavicārakkhobhavirahena ativiya acalattā suppasannattā ca. Tasmā imassa vaṇṇabhaṇanatthaṃ idameva 『『samādhija』』nti vuttaṃ. Pītisukhanti idaṃ vuttanayameva. Dutiyanti gaṇanānupubbatā dutiyaṃ, idaṃ dutiyaṃ uppannantipi dutiyaṃ.

Pītiyā ca virāgāti virāgo nāma vuttappakārāya pītiyā jigucchanaṃ vā samatikkamo vā, ubhinnaṃ pana antarā casaddo sampiṇḍanattho, so vūpasamaṃ vā sampiṇḍeti vitakkavicāravūpasamaṃ vā. Tattha yadā vūpasamameva sampiṇḍeti, tadā pītiyā virāgā ca, kiñca bhiyyo vūpasamā cāti evaṃ yojanā veditabbā. Imissā ca yojanāya virāgo jigucchanattho hoti, tasmā pītiyā jigucchanā ca samatikkamā cāti ayamattho daṭṭhabbo. Yadā pana vitakkavicāravūpasamaṃ sampiṇḍeti, tadā pītiyā ca virāgā, kiñca bhiyyo vitakkavicārānañca vūpasamāti evaṃ yojanā veditabbā. Imissā ca yojanāya virāgo samatikkamanattho hoti, tasmā pītiyā ca samatikkamā, vitakkavicārānañca vūpasamāti ayamattho daṭṭhabbo.

Kāmañcete vitakkavicārā dutiyajjhāneyeva vūpasantā, imassa pana jhānassa maggaparidīpanatthaṃ vaṇṇabhaṇanatthañcetaṃ vuttaṃ. Vitakkavicārānaṃ vūpasamāti hi vutte idaṃ paññāyati 『『nūna vitakkavicāravūpasamo maggo imassa jhānassā』』ti. Yathā ca tatiye ariyamagge appahīnānampi sakkāyadiṭṭhādīnaṃ 『『pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pahānā』』ti (dī. ni. 1.373; ma. ni. 2.133; saṃ. ni. 5.184; a. ni. 3.88) evaṃ pahānaṃ vuccamānaṃ vaṇṇabhaṇanaṃ hoti, tadadhigamāya ussukkānaṃ ussāhajanakaṃ, evameva idha avūpasantānampi vitakkavicārānaṃ vūpasamo vuccamāno vaṇṇabhaṇanaṃ hoti. Tenāyamattho vutto 『『pītiyā ca samatikkamā vitakkavicārānañca vūpasamā』』ti.

Upekkhako ca viharatīti ettha upapattito ikkhatīti upekkhā , samaṃ passati apakkhapatitā hutvā passatīti attho. Tāya visadāya vipulāya thāmagatāya samannāgatattā tatiyajjhānasamaṅgī 『『upekkhako』』ti vuccati.

Upekkhā pana dasavidhā hoti chaḷaṅgupekkhā brahmavihārupekkhā bojjhaṅgupekkhā vīriyupekkhā saṅkhārupekkhā vedanupekkhā vipassanupekkhā tatramajjhattupekkhā jhānupekkhā pārisuddhupekkhāti.

Tattha yā 『『idha, bhikkhave, khīṇāsavo bhikkhu cakkhunā rūpaṃ disvā neva sumano hoti na dummano, upekkhako ca viharati sato sampajāno』』ti (a. ni. 6.1) evamāgatā khīṇāsavassa chasu dvāresu iṭṭhāniṭṭhachaḷārammaṇāpāthe parisuddhapakatibhāvāvijahanākārabhūtā upekkhā, ayaṃ chaḷaṅgupekkhā nāma.

Yā pana 『『upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharatī』』ti (dī. ni. 1.556; ma. ni. 1.77) evamāgatā sattesu majjhattākārabhūtā upekkhā, ayaṃ brahmavihārupekkhā nāma.

Yā pana 『『upekkhāsambojjhaṅgaṃ bhāveti vivekanissita』』nti (ma. ni. 2.247) evamāgatā sahajātadhammānaṃ majjhattākārabhūtā upekkhā, ayaṃ bojjhaṅgupekkhā nāma.

Yā pana 『『kālena kālaṃ upekkhānimittaṃ manasikarotī』』ti (a. ni. 3.103) evamāgatā anaccāraddhanātisithilavīriyasaṅkhātā upekkhā, ayaṃ vīriyupekkhā nāma.

Yā pana 『『kati saṅkhārupekkhā samathavasena uppajjanti, kati saṅkhārupekkhā vipassanāvasena uppajjanti? Aṭṭha saṅkhārupekkhā samathavasena uppajjanti, dasa saṅkhārupekkhā vipassanāvasena uppajjantī』』ti (paṭi. ma. 1.57) evamāgatā nīvaraṇādipaṭisaṅkhāsantiṭṭhanāgahaṇe majjhattabhūtā upekkhā, ayaṃ saṅkhārupekkhā nāma.

Yā pana 『『yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagata』』nti (dha. sa. 150) evamāgatā adukkhamasukhasaññitā upekkhā, ayaṃ vedanupekkhā nāma.

Yā 『『yadatthi yaṃ bhūtaṃ, taṃ pajahati, upekkhaṃ paṭilabhatī』』ti (ma. ni. 3.71; a. ni. 7.55) evamāgatā vicinane majjhattabhūtā upekkhā, ayaṃ vipassanupekkhā nāma.

Yā pana chandādīsu yevāpanakesu āgatā sahajātānaṃ samavāhitabhūtā upekkhā, ayaṃ tatramajjhattupekkhā nāma.

Yā pana 『『upekkhako ca viharatī』』ti (dha. sa. 163; dī. ni. 1.230) evamāgatā aggasukhepi tasmiṃ apakkhapātajananī upekkhā, ayaṃ jhānupekkhā nāma.

Yā pana 『『upekkhāsatipārisuddhiṃ catutthaṃ jhāna』』nti (dha. sa. 165; dī. ni. 1.232) evamāgatā sabbapaccanīkaparisuddhā paccanīkavūpasamanepi abyāpārabhūtā upekkhā, ayaṃ pārisuddhupekkhā nāma.

Tattha chaḷaṅgupekkhā ca brahmavihārupekkhā ca bojjhaṅgupekkhā ca tatramajjhattupekkhā ca jhānupekkhā ca pārisuddhupekkhā ca atthato ekā, tatramajjhattupekkhāva hoti. Tena tena avatthābhedena panassāyaṃ bhedo. Ekassāpi sato sattassa kumārayuvattherasenāpatirājādivasena bhedo viya, tasmā tāsu yattha chaḷaṅgupekkhā, na tattha bojjhaṅgupekkhādayo. Yattha vā pana bojjhaṅgupekkhā, na tattha chaḷaṅgupekkhādayo hontīti veditabbā.

Yathā cetāsaṃ atthato ekībhāvo, evaṃ saṅkhārupekkhāvipassanupekkhānampi. Paññā eva hi sā, kiccavasena dvidhā bhinnā. Yathā hi purisassa sāyaṃ gehaṃ paviṭṭhaṃ sappaṃ ajapadadaṇḍaṃ gahetvā pariyesamānassa taṃ thusakoṭṭhake nipannaṃ disvā 『『sappo nu kho, no』』ti avalokentassa sovatthikattayaṃ disvā nibbematikassa 『『sappo, na sappo』』ti vicinane majjhattatā uppajjati, evameva yā āraddhavipassakassa vipassanāñāṇena lakkhaṇattaye diṭṭhe saṅkhārānaṃ aniccabhāvādivicinane majjhattatā uppajjati, ayaṃ vipassanupekkhā. Yathā pana tassa purisassa ajapadadaṇḍena gāḷhaṃ sappaṃ gahetvā 『『kintāhaṃ imaṃ sappaṃ aviheṭhento attānañca iminā aḍaṃsāpento muñceyya』』nti muñcanākārameva pariyesato gahaṇe majjhattatā hoti, evameva yā lakkhaṇattayassa diṭṭhattā āditte viya tayo bhave passato saṅkhāragahaṇe majjhattatā, ayaṃ saṅkhārupekkhā. Iti vipassanupekkhāya siddhāya saṅkhārupekkhāpi siddhāva hoti. Iminā panesā vicinanagahaṇesu majjhattasaṅkhātena kiccena dvidhā bhinnāti. Vīriyupekkhā pana vedanupekkhā ca aññamaññañca avasesāhi ca atthato bhinnā evāti. Āha cettha –

『『Majjhattabrahmabojjhaṅgachaḷaṅgajhānasuddhiyo;

Vipassanā ca saṅkhāravedanā vīriyaṃ iti.

Vitthārato dasopekkhā, cha majjhattādito tato;

Duve paññā tato dvīhi, catassova bhavantimā』』ti.

Iti imāsu upekkhāsu jhānupekkhā idha adhippetā. Sā majjhattalakkhaṇā. Etthāha – 『『nanu cāyaṃ atthato tatramajjhattupekkhāva hoti, sā ca paṭhamadutiyajjhānesupi atthi, tasmā tatrapi 『upekkhako ca viharatī』ti evamayaṃ vattabbā siyā, sā kasmā na vuttā』』ti? Aparibyattakiccato. Aparibyattañhi tassa tattha kiccaṃ vitakkādīhi abhibhūtattā, idha panāyaṃ vitakkavicārapītīhi anabhibhūtattā ukkhittasirā viya hutvā paribyattakiccā jātā, tasmā vuttāti.

Idāni sato ca sampajānoti ettha saratīti sato. Sampajānātīti sampajāno. Iti puggalena sati ca sampajaññañca vuttaṃ. Tattha saraṇalakkhaṇā sati. Asammohalakkhaṇaṃ sampajaññaṃ. Tattha kiñcāpi idaṃ satisampajaññaṃ purimajjhānesupi atthi, muṭṭhassatissa hi asampajānassa upacāramattampi na sampajjati, pageva appanā. Oḷārikattā pana tesaṃ jhānānaṃ bhūmiyaṃ viya purisassa cittassa gati sukhā hoti, abyattaṃ tattha satisampajaññakiccaṃ. Oḷārikaṅgappahānena pana sukhumattā imassa jhānassa purisassa khuradhārāyaṃ viya satisampajaññakiccapariggahitā eva cittassa gati icchitabbāti idheva vuttaṃ. Kiñca bhiyyo – yathā dhenupago vaccho dhenuto apanīto arakkhiyamāno punadeva dhenuṃ upagacchati, evamidaṃ tatiyajjhānasukhaṃ pītito apanītampi satisampajaññārakkhena arakkhiyamānaṃ punadeva pītiṃ upagaccheyya, pītisampayuttameva siyā. Sukhe vāpi sattā sārajjanti, idañca atimadhuraṃ sukhaṃ tato paraṃ sukhābhāvā. Satisampajaññānubhāvena panettha sukhe asārajjanā hoti, no aññathāti imampi atthavisesaṃ dassetuṃ idaṃ idheva vuttanti veditabbaṃ.

Idāni sukhañca kāyena paṭisaṃvedetīti ettha kiñcāpi tatiyajjhānasamaṅgino sukhapaṭisaṃvedanābhogo natthi, evaṃ santepi yasmā tassa nāmakāyena sampayuttaṃ sukhaṃ, yaṃ vā taṃ nāmakāyasampayuttaṃ sukhaṃ, taṃsamuṭṭhānenassa yasmā atipaṇītena rūpena rūpakāyo phuṭṭho, yassa phuṭṭhattā jhānā vuṭṭhitopi sukhaṃ paṭisaṃvedeyya, tasmā etamatthaṃ dassento 『『sukhañca kāyena paṭisaṃvedehī』』ti āha.

Idāni yaṃ taṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti ettha yaṃjhānahetu yaṃjhānakāraṇā taṃ tatiyajjhānasamaṅgipuggalaṃ buddhādayo ariyā ācikkhanti desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttānīkaronti pakāsenti, pasaṃsantīti adhippāyo. Kinti? Upekkhako satimā sukhavihārīti. Taṃ tatiyaṃ jhānaṃ upasampajja viharatīti evamettha yojanā veditabbā.

Kasmā pana taṃ te evaṃ pasaṃsantīti? Pasaṃsārahato. Ayañhi yasmā atimadhurasukhe sukhapāramippattepi tatiyajjhāne upekkhako, na tattha sukhābhisaṅgena ākaḍḍhīyati. Yathā ca pīti na uppajjati, evaṃ upaṭṭhitassatitāya satimā. Yasmā ca ariyakantaṃ ariyajanasevitameva ca asaṃkiliṭṭhaṃ sukhaṃ nāmakāyena paṭisaṃvedeti, tasmā pasaṃsāraho hoti. Iti pasaṃsārahato naṃ ariyā te evaṃ pasaṃsārahahetubhūte guṇe pakāsentā 『『upekkhako satimā sukhavihārī』』ti evaṃ pasaṃsantīti veditabbaṃ. Tatiyanti gaṇanānupubbatā tatiyaṃ, tatiyaṃ uppannantipi tatiyaṃ.

Sukhassa ca pahānā dukkhassa ca pahānāti kāyikasukhassa ca kāyikadukkhassa ca pahānā. Pubbevāti tañca kho pubbeva, na catutthajjhānakkhaṇe. Somanassadomanassānaṃ atthaṅgamāti cetasikasukhassa cetasikadukkhassa cāti imesampi dvinnaṃ pubbeva atthaṅgamā, pahānā icceva vuttaṃ hoti. Kadā pana nesaṃ pahānaṃ hoti? Catunnaṃ jhānānaṃ upacārakkhaṇe. Somanassañhi catutthassa jhānassa upacārakkhaṇeyeva pahīyati, dukkhadomanassasukhāni paṭhamadutiyatatiyānaṃ upacārakkhaṇesu. Evametesaṃ pahānakkamena avuttānaṃ indriyavibhaṅge (vibha. 219 ādayo) pana indriyānaṃ uddesakkameneva idhāpi vuttānaṃ sukhadukkhasomanassadomanassānaṃ pahānaṃ veditabbaṃ.

Yadi panetāni tassa tassa jhānassa upacārakkhaṇeyeva pahīyanti , atha kasmā 『『kattha cuppannaṃ dukkhindriyaṃ aparisesaṃ nirujjhati? Idha, bhikkhave, bhikkhu vivicceva kāmehi…pe… paṭhamajjhānaṃ upasampajja viharati. Ettha cuppannaṃ dukkhindriyaṃ aparisesaṃ nirujjhati. Kattha cuppannaṃ domanassindriyaṃ, sukhindriyaṃ, somanassindriyaṃ aparisesaṃ nirujjhati? Idha, bhikkhave, bhikkhu sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati. Ettha cuppannaṃ somanassindriyaṃ aparisesaṃ nirujjhatī』』ti (saṃ. ni. 5.510) evaṃ jhānesveva nirodho vuttoti? Atisayanirodhattā. Atisayanirodho hi tesaṃ paṭhamajjhānādīsu, na nirodhoyeva. Nirodhoyeva pana upacārakkhaṇe, nātisayanirodho. Tathā hi nānāvajjane paṭhamajjhānūpacāre niruddhassāpi dukkhindriyassa ḍaṃsamakasādisamphassena vā visamāsanūpatāpena vā siyā uppatti, na tveva antoappanāyaṃ. Upacāre vā niruddhampetaṃ na suṭṭhu niruddhaṃ hoti paṭipakkhena avihatattā. Antoappanāyaṃ pana pītipharaṇena sabbo kāyo sukhokkanto hoti, sukhokkantakāyassa ca suṭṭhu niruddhaṃ hoti dukkhindriyaṃ paṭipakkhena vihatattā. Nānāvajjaneyeva ca dutiyajjhānūpacāre pahīnassāpi domanassindriyassa, yasmā etaṃ vitakkavicārapaccayepi kāyakilamathe cittūpaghāte ca sati uppajjati, vitakkavicārābhāve neva uppajjati. Yattha pana uppajjati, tattha vitakkavicārabhāve. Appahīnāyeva ca dutiyajjhānūpacāre vitakkavicārāti tatthassa siyā uppatti, natveva dutiyajjhāne pahīnapaccayattā. Tathā tatiyajjhānūpacāre pahīnassāpi sukhindriyassa pītisamuṭṭhānapaṇītarūpaphuṭṭhakāyassa siyā uppatti, natveva tatiyajjhāne. Tatiyajjhāne hi sukhassa paccayabhūtā pīti sabbaso niruddhā hoti. Tathā catutthajjhānūpacāre pahīnassāpi somanassindriyassa āsannattā, appanāppattāya upekkhāya abhāvena sammā anatikkantattā ca siyā uppatti, natveva catutthajjhāne. Tasmā eva ca 『『etthuppannaṃ dukkhindriyaṃ aparisesaṃ nirujjhatī』』ti tattha tattha aparisesaggahaṇaṃ katanti.

Etthāha – 『『athevaṃ tassa tassa jhānassūpacāre pahīnāpi etā vedanā idha kasmā samāharī』』ti ? Sukhaggahaṇatthaṃ . Yā hi ayaṃ 『『adukkhamasukha』』nti ettha adukkhamasukhā vedanā vuttā, sā sukhumā dubbiññeyyā na sakkā sukhena gahetuṃ, tasmā yathā nāma duṭṭhassa yathā tathā vā upasaṅkamitvā gahetuṃ asakkuṇeyyassa goṇassa gahaṇatthaṃ gopo ekasmiṃ vaje sabbā gāvo samāharati, athekekaṃ nīharanto paṭipāṭiyā āgataṃ 『『ayaṃ so gaṇhatha na』』nti tampi gāhāpeti, evamevaṃ sukhaggahaṇatthaṃ sabbāpi etā samāhari. Evañhi samāhaṭā etā dassetvā 『『yaṃ neva sukhaṃ, na dukkhaṃ, na somanassaṃ, na domanassaṃ, ayaṃ adukkhamasukhāvedanā』』ti sakkā hoti esā gāhayituṃ.

Apica adukkhamasukhāya cetovimuttiyā paccayadassanatthañcāpi etā vuttāti veditabbā. Sukhadukkhappahānādayo hi tassā paccayā. Yathāha – 『『cattāro kho, āvuso, paccayā adukkhamasukhāya cetovimuttiyā samāpattiyā. Idhāvuso, bhikkhu sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati. Ime kho āvuso, cattāro paccayā adukkhamasukhāya cetovimuttiyā samāpattiyā』』ti (ma. ni. 1.458). Yathā vā aññattha pahīnāpi sakkāyadiṭṭhiādayo tatiyamaggassa vaṇṇabhaṇanatthaṃ tattha pahīnāti vuttā , evaṃ vaṇṇabhaṇanatthampetassa jhānassetā idha vuttātipi veditabbā. Paccayaghātena vā ettha rāgadosānaṃ atidūrabhāvaṃ dassetumpetā vuttāti veditabbā. Etāsu hi sukhaṃ somanassassa paccayo, somanassaṃ rāgassa, dukkhaṃ domanassassa, domanassaṃ dosassa. Sukhādighātena ca sappaccayā rāgadosā hatāti atidūre hontīti.

Adukkhamasukhanti dukkhābhāvena adukkhaṃ. Sukhābhāvena asukhaṃ. Etenettha dukkhasukhapaṭipakkhabhūtaṃ tatiyavedanaṃ dīpeti, na dukkhasukhābhāvamattaṃ. Tatiyavedanā nāma adukkhamasukhā, upekkhātipi vuccati. Sā iṭṭhāniṭṭhaviparītānubhavanalakkhaṇā. Upekkhāsatipārisuddhinti upekkhāya janitasatipārisuddhiṃ. Imasmiñhi jhāne suparisuddhā sati, yā ca tassā satiyā pārisuddhi, sā upekkhāya katā, na aññena. Tasmā etaṃ 『『upekkhāsatipārisuddhi』』nti vuccati. Yāya ca upekkhāya ettha satiyā pārisuddhi hoti, sā atthato tatramajjhattatāti veditabbā. Na kevalañcettha tāya satiyeva parisuddhā, apica kho sabbepi sampayuttadhammā, satisīsena pana desanā vuttā.

Tattha kiñcāpi ayaṃ upekkhā heṭṭhāpi tīsu jhānesu vijjati, yathā pana divā sūriyappabhābhibhavā sommabhāvena ca attano upakārakattena vā sabhāgāya rattiyā alābhā divā vijjamānāpi candalekhā aparisuddhā hoti apariyodātā, evamayampi tatramajjhattupekkhācandalekhā vitakkādipaccanīkadhammatejābhibhavā sabhāgāya ca upekkhāvedanārattiyā alābhā vijjamānāpi paṭhamajjhānādibhede aparisuddhā hoti. Tassā ca aparisuddhāya divā aparisuddhacandalekhāya pabhā viya sahajātāpi satiādayo aparisuddhāva honti. Tasmā tesu ekampi 『『upekkhāsatipārisuddhi』』nti na vuttaṃ. Idha pana vitakkādipaccanīkatejābhibhavābhāvā sabhāgāya ca upekkhāvedanārattiyā paṭilābhā ayaṃ tatramajjhattupekkhācandalekhā ativiya parisuddhā. Tassā parisuddhattā parisuddhacandalekhāya pabhā viya sahajātāpi satiādayo parisuddhā honti pariyodātā. Tasmā idameva 『『upekkhāsatipārisuddhi』』nti vuttanti veditabbaṃ. Catutthanti gaṇanānupubbatā catutthaṃ, catutthaṃ uppannantipi catutthaṃ.

Imāni cattāri jhānāni pubbabhāgepi nānā, maggakkhaṇepi. Pubbabhāge samāpattivasena nānā, maggakkhaṇe nānāmaggavasena. Ekassa hi paṭhamamaggo paṭhamajjhāniko hoti, dutiyamaggādayopi paṭhamajjhānikā vā dutiyādīsu aññatarajjhānikā vā. Ekassa paṭhamamaggo dutiyādīnaṃ aññatarajjhāniko hoti, dutiyādayopi dutiyādīnaṃ aññatarajjhānikā vā paṭhamajjhānikā vā. Evaṃ cattāropi maggā jhānavasena sadisā vā asadisā vā ekaccasadisā vā honti. Ayaṃ panassa viseso pādakajjhānaniyamena hoti. Paṭhamajjhānalābhino hi paṭhamajjhānā vuṭṭhāya vipassantassa uppannamaggo paṭhamajjhāniko hoti, maggaṅgabojjhaṅgāni panettha paripuṇṇāneva honti. Dutiyajjhānato vuṭṭhāya vipassantassa uppanno dutiyajjhāniko hoti, maggaṅgāni panettha satta honti. Tatiyajjhānato vuṭṭhāya vipassantassa uppanno tatiyajjhāniko, maggaṅgāni panettha satta, bojjhaṅgāni cha honti. Esa nayo catutthajjhānato paṭṭhāya yāva nevasaññānāsaññāyatanā. Āruppe catukkapañcakajjhānaṃ uppajjati, tañca kho lokuttaraṃ, na lokiyanti vuttaṃ. Ettha kathanti? Etthapi paṭhamajjhānādīsu yato vuṭṭhāya sotāpattimaggaṃ paṭilabhitvā arūpasamāpattiṃ bhāvetvā yo āruppe uppanno, taṃjhānikāva tassa tattha tayo maggā uppajjanti. Evaṃ pādakajjhānameva niyameti. Keci pana therā 『『vipassanāya ārammaṇabhūtā khandhā niyamentī』』ti vadanti. Keci 『『puggalajjhāsayo niyametī』』ti vadanti. Keci 『『vuṭṭhānagāminī vipassanā niyametī』』ti vadanti.

Tatrāyaṃ anupubbikathā – vipassanāniyamena hi sukkhavipassakassa uppannamaggopi, samāpattilābhino jhānaṃ pādakaṃ akatvā uppannamaggopi, paṭhamajjhānaṃ pādakaṃ katvā pakiṇṇakasaṅkhāre sammasitvā uppāditamaggopi paṭhamajjhānikova hoti, sabbesu satta bojjhaṅgāni aṭṭha maggaṅgāni pañca jhānaṅgāni honti. Tesañhi pubbabhāgavipassanā somanassasahagatāpi upekkhāsahagatāpi hutvā vuṭṭhānakāle saṅkhārupekkhābhāvaṃ pattā somanassasahagatāva hoti.

Pañcakanaye dutiyatatiyacatutthajjhānāni pādakāni katvā uppāditamaggesu yathākkameneva jhānaṃ caturaṅgikaṃ tivaṅgikaṃ duvaṅgikañca hoti, sabbesu pana satta maggaṅgāni honti, catutthe cha bojjhaṅgāni. Ayaṃ viseso pādakajjhānaniyamena ceva vipassanāniyamena ca hoti. Tesampi hi pubbabhāgavipassanā somanassasahagatāpi upekkhāsahagatāpi hoti, vuṭṭhānagāminī somanassasahagatāva.

Pañcamajjhānaṃ pādakaṃ katvā nibbattitamagge pana upekkhācittekaggatāvasena dve jhānaṅgāni, bojjhaṅgamaggaṅgāni cha satta ceva. Ayampi viseso ubhayaniyamavasena hoti. Imasmiñhi naye pubbabhāgavipassanā somanassasahagatā vā upekkhāsahagatā vā hoti, vuṭṭhānagāminī upekkhāsahagatāva hoti. Arūpajjhānāni pādakāni katvā uppāditamaggepi eseva nayo. Idha pana catukkanaye avitakkavicāramattassa dutiyajjhānassa abhāvā taṃ apanetvā sesānaṃ vasena yojetabbaṃ. Evaṃ pādakajjhānato vuṭṭhāya ye keci saṅkhāre sammasitvā nibbattitamaggassa āsannapadese vuṭṭhitasamāpatti attanā sadisabhāvaṃ karoti bhūmivaṇṇo viya godhāvaṇṇassa.

Dutiyattheravāde pana yato yato samāpattito vuṭṭhāya ye ye samāpattidhamme sammasitvā maggo nibbattito hoti, taṃtaṃsamāpattisadisova hoti. Tatrāpi ca vipassanāniyamo vuttanayeneva veditabbo.

Tatiyattheravāde attano ajjhāsayānurūpena yaṃ yaṃ jhānaṃ pādakaṃ katvā ye ye jhānadhamme sammasitvā maggo nibbattito, taṃtaṃjhānasadisova hoti. Pādakajjhānaṃ pana sammasitajjhānaṃ vā vinā ajjhāsayamatteneva taṃ na ijjhati. Etthāpi ca vipassanāniyamo vuttanayeneva veditabbo.

Ayaṃ vuccati sammāsamādhīti yā imesu catūsu jhānesu ekaggatā, ayaṃ pubbabhāge lokiyo, aparabhāge lokuttaro sammāsamādhi nāma vuccati. Evaṃ lokiyalokuttaravasena dhammasenāpati maggasaccaṃ deseti. Tattha lokiyamagge sabbāneva maggaṅgāni yathānurūpaṃ chasu ārammaṇesu aññatarārammaṇāni honti. Lokuttaramagge pana catusaccappaṭivedhāya pavattassa ariyasāvakassa nibbānārammaṇaṃ avijjānusayasamugghātakaṃ paññācakkhu sammādiṭṭhi, tathā sampannadiṭṭhissa taṃsampayutto tividhamicchāsaṅkappasamugghātako cetaso nibbānapadābhiniropano sammāsaṅkappo, tathā passantassa vitakkentassa ca taṃsampayuttāva catubbidhavacīduccaritasamugghātikā micchāvācāya virati sammāvācā, tathā viramantassa taṃsampayuttāva tividhamicchākammantasamucchedikā micchākammantā virati sammākammanto, tesaṃyeva cassa vācākammantānaṃ vodānabhūtā taṃsampayuttāva kuhanādisamucchedikā micchāājīvā virati sammāājīvo, tassāyevassa sammāvācākammantājīvasaṅkhātāya sīlabhūmiyaṃ patiṭṭhamānassa tadanurūpo taṃsampayuttova kosajjasamucchedako, anuppannuppannānaṃ akusalakusalānaṃ anuppādappahānuppādaṭṭhitisādhako ca vīriyārambho sammāvāyāmo, evaṃ vāyamantassa taṃsampayuttova micchāsativiniddhunako, kāyādīsu kāyānupassanādisādhako ca cetaso asammoso sammāsati. Evaṃ anuttarāya satiyā suvihitacittārakkhassa taṃsampayuttāva micchāsamādhividdhaṃsikā cittekaggatā sammāsamādhi. Esa lokuttaro ariyo aṭṭhaṅgiko maggo.

Yo saha lokiyena maggena dukkhanirodhagāminipaṭipadāti saṅkhyaṃ gato, so kho panesa maggo sammādiṭṭhisaṅkappānaṃ vijjāya sesadhammānaṃ caraṇena saṅgahitattā vijjā ceva caraṇañca. Tathā tesaṃ dvinnaṃ vipassanāyānena itaresaṃ samathayānena saṅgahitattā samatho ceva vipassanā ca. Tesaṃ dvinnaṃ paññākkhandhena tadanantarānaṃ tiṇṇaṃ sīlakkhandhena avasesānaṃ tiṇṇaṃ samādhikkhandhena adhipaññāadhisīlaadhicittasikkhāhi ca saṅgahitattā khandhattayañceva sikkhattayañca hoti. Yena samannāgato ariyasāvako dassanasamatthehi cakkhūhi gamanasamatthehi ca pādehi samannāgato addhiko viya vijjācaraṇasampanno hutvā vipassanāyānena kāmasukhallikānuyogaṃ samathayānena attakilamathānuyoganti antadvayaṃ parivajjetvā majjhimapaṭipadaṃ paṭipanno paññākkhandhena mohakkhandhaṃ, sīlakkhandhena dosakkhandhaṃ, samādhikkhandhena ca lobhakkhandhaṃ padālento adhipaññāsikkhāya paññāsampadaṃ, adhisīlasikkhāya sīlasampadaṃ, adhicittasikkhāya samādhisampadanti tisso sampattiyo patvā amataṃ nibbānaṃ sacchikaroti. Ādimajjhapariyosānakalyāṇaṃ sattatiṃsabodhipakkhiyadhammaratanavicittaṃ sammattaniyāmasaṅkhātaṃ ariyabhūmiṃ okkanto hotīti.

Maggasaccaniddesavaṇṇanā niṭṭhitā.

Saccapakiṇṇakavaṇṇanā

Catūsu pana saccesu bādhanalakkhaṇaṃ dukkhasaccaṃ, pabhavalakkhaṇaṃ samudayasaccaṃ, santilakkhaṇaṃ nirodhasaccaṃ, niyyānalakkhaṇaṃ maggasaccaṃ, apica pavattipavattakanivattinivattakalakkhaṇāni paṭipāṭiyā. Tathā saṅkhatataṇhāasaṅkhatadassanalakkhaṇāni ca.

Kasmā pana cattāreva ariyasaccāni vuttāni anūnāni anadhikānīti ce? Aññassa asambhavato aññatarassa ca anapaneyyabhāvato. Na hi etehi aññaṃ adhikaṃ vā, etesaṃ vā ekampi apanetabbaṃ sambhoti. Yathāha –

『『Idha, bhikkhave, āgaccheyya samaṇo vā brāhmaṇo vā 『netaṃ dukkhaṃ ariyasaccaṃ, aññaṃ dukkhaṃ ariyasaccaṃ. Yaṃ samaṇena gotamena desitaṃ, ahametaṃ dukkhaṃ ariyasaccaṃ ṭhapetvā aññaṃ dukkhaṃ ariyasaccaṃ paññapessāmī』ti netaṃ ṭhānaṃ vijjatī』』tiādi.

Yathā cāha –

『『Yo hi koci, bhikkhave, samaṇo vā brāhmaṇo vā evaṃ vadeyya 『netaṃ dukkhaṃ paṭhamaṃ ariyasaccaṃ, yaṃ samaṇena gotamena desitaṃ, ahametaṃ dukkhaṃ paṭhamaṃ ariyasaccaṃ paccakkhāya aññaṃ dukkhaṃ paṭhamaṃ ariyasaccaṃ paññapessāmī』ti netaṃ ṭhānaṃ vijjatī』』tiādi (saṃ. ni. 5.1086).

Apica pavattimācikkhanto bhagavā sahetukaṃ ācikkhi, nivattiñca saupāyaṃ. Iti pavattinivattitadubhayahetūnaṃ etapparamato cattāreva vuttāni. Tathā pariññeyyapahātabbasacchikātabbabhāvetabbānaṃ, taṇhāvatthutaṇhātaṇhānirodhataṇhānirodhūpāyānaṃ, ālayaālayarāmatāālayasamugghātaālayasamugghātūpāyānañca vasenāpi cattāreva vuttānīti.

Ettha ca oḷārikattā sabbasattasādhāraṇattā ca suviññeyyanti dukkhasaccaṃ paṭhamaṃ vuttaṃ. Tasseva hetudassanatthaṃ tadanantaraṃ samudayasaccaṃ, hetunirodhā phalanirodhoti ñāpanatthaṃ tato nirodhasaccaṃ, tadadhigamūpāyadassanatthaṃ ante maggasaccaṃ. Bhavasukhassādagadhitānaṃ vā sattānaṃ saṃvegajananatthaṃ paṭhamaṃ dukkhamāha. Taṃ neva akataṃ āgacchati, na issaranimmānādito hoti, ito pana hotīti ñāpanatthaṃ tadanantaraṃ samudayaṃ. Tato sahetukena dukkhena abhibhūtattā saṃviggamānasānaṃ dukkhanissaraṇagavesīnaṃ nissaraṇadassanena assāsajananatthaṃ nirodhaṃ. Tato nirodhādhigamanatthaṃ nirodhasampāpakaṃ magganti ayametesaṃ kamo.

Etesu pana bhāro viya dukkhasaccaṃ daṭṭhabbaṃ, bhārādānamiva samudayasaccaṃ, bhāranikkhepanamiva nirodhasaccaṃ, bhāranikkhepanūpāyo viya maggasaccaṃ. Rogo viya vā dukkhasaccaṃ, roganidānamiva samudayasaccaṃ, rogavūpasamo viya nirodhasaccaṃ, bhesajjamiva maggasaccaṃ. Dubbhikkhamiva vā dukkhasaccaṃ, dubbuṭṭhi viya samudayasaccaṃ, subhikkhamiva nirodhasaccaṃ, suvuṭṭhi viya maggasaccaṃ. Apica verīveramūlaverasamugghātaverasamugghātūpāyehi, visarukkharukkhamūlamūlūpacchedatadupacchedūpāyehi, bhayabhayamūlanibbhayatadadhigamūpāyehi, orimatīramahoghapārimatīrataṃsampāpakavāyāmehi ca yojetvāpetāni upamāto veditabbānīti.

Sabbāneva panetāni saccāni paramatthena vedakakārakanibbutagamakābhāvato suññānīti veditabbāni. Tenetaṃ vuccati –

『『Dukkhameva hi na koci dukkhito, kārako na kiriyāva vijjati;

Atthi nibbuti na nibbuto pumā, maggamatthi gamako na vijjatī』』ti.

Atha vā –

Dhuvasubhasukhattasuññaṃ, purimadvayamattasuññamamatapadaṃ;

Dhuvasukhaattavirahito, maggo iti suññatā tesu.

Nirodhasuññāni vā tīṇi, nirodho ca sesattayasuñño. Phalasuñño vā ettha hetu samudaye dukkhassa abhāvato, magge ca nirodhassa, na phalena sagabbho pakativādīnaṃ pakati viya. Hetusuññañca phalaṃ dukkhasamudayānaṃ nirodhamaggānañca asamavāyā, na hetusamavetaṃ hetuphalaṃ samavāyavādīnaṃ dviaṇukādi viya. Tenetaṃ vuccati –

『『Tayamidha nirodhasuññaṃ, tayena tenāpi nibbutī suññā;

Suñño phalena hetu, phalampi taṃhetunā suñña』』nti.

Sabbāneva saccāni aññamaññasabhāgāni avitathato attasuññato dukkarapaṭivedhato ca. Yathāha –

『『Taṃ kiṃ maññasi, ānanda, katamaṃ nu kho dukkarataraṃ vā durabhisambhavataraṃ vā, yo dūratova sukhumena tāḷacchiggaḷena asanaṃ atipāteyya poṅkhānupoṅkhaṃ avirādhitaṃ, yo vā sattadhā bhinnassa vālassa koṭiyā koṭiṃ paṭivijjheyyāti? Etadeva, bhante, dukkaratarañceva durabhisambhavatarañca; Yo vā sattadhā bhinnassa vālassa koṭiyā koṭiṃ paṭivijjheyyāti; Atha kho te, ānanda, duppaṭivijjhataraṃ paṭivijjhanti, ye 『idaṃ dukkha』nti yathābhūtaṃ paṭivijjhanti…pe… 『ayaṃ dukkhanirodhagāminī paṭipadā』ti yathābhūtaṃ paṭivijjhantī』』ti (saṃ. ni. 5.1115);

Visabhāgāni salakkhaṇavavatthānato. Purimāni ca dve sabhāgāni duravagāhatthena gambhīrattā lokiyattā sāsavattā ca, visabhāgāni phalahetubhedato pariññeyyapahātabbato ca. Pacchimānipi dve sabhāgāni gambhīrattena duravagāhattā lokuttarattā anāsavattā ca, visabhāgāni visayavisayībhedato sacchikātabbabhāvetabbato ca. Paṭhamatatiyāni cāpi sabhāgāni phalāpadesato, visabhāgāni saṅkhatāsaṅkhatato . Dutiyacatutthāni cāpi sabhāgāni hetuapadesato, visabhāgāni ekantakusalākusalato. Paṭhamacatutthāni cāpi sabhāgāni saṅkhatato, visabhāgāni lokiyalokuttarato. Dutiyatatiyāni cāpi sabhāgāni nevasekkhanāsekkhabhāvato, visabhāgāni sārammaṇānārammaṇato.

『『Iti evaṃ pakārehi, nayehi ca vicakkhaṇo;

Vijaññā ariyasaccānaṃ, sabhāgavisabhāgata』』nti.

Sabbameva cettha dukkhaṃ ekavidhaṃ pavattibhāvato, duvidhaṃ nāmarūpato, tividhaṃ kāmarūpārūpūpapattibhavabhedato, catubbidhaṃ catuāhārabhedato, pañcavidhaṃ pañcupādānakkhandhabhedato. Samudayopi ekavidho pavattakabhāvato, duvidho diṭṭhisampayuttāsampayuttato, tividho kāmabhavavibhavataṇhābhedato, catubbidho catumaggappaheyyato, pañcavidho rūpābhinandanādibhedato, chabbidho chataṇhākāyabhedato. Nirodhopi ekavidho asaṅkhatadhātubhāvato, pariyāyato pana duvidho saupādisesaanupādisesato, tividho bhavattayavūpasamato, catubbidho catumaggādhigamanīyato, pañcavidho pañcābhinandanavūpasamato, chabbidho chataṇhākāyakkhayabhedato. Maggopi ekavidho bhāvetabbato, duvidho samathavipassanābhedato, dassanabhāvanābhedato vā, tividho khandhattayabhedato. Ayañhi sappadesattā nagaraṃ viya rajjena nippadesehi tīhi khandhehi saṅgahito. Yathāha –

『『Na kho, āvuso visākha, ariyena aṭṭhaṅgikena maggena tayo khandhā saṅgahitā, tīhi ca kho, āvuso visākha, khandhehi ariyo aṭṭhaṅgiko maggo saṅgahito. Yā, cāvuso visākha, sammāvācā yo ca sammākammanto yo ca sammāājīvo, ime dhammā sīlakkhandhe saṅgahitā. Yo ca sammāvāyāmo yā ca sammāsati yo ca sammāsamādhi, ime dhammā samādhikkhandhe saṅgahitā. Yā ca sammādiṭṭhi yo ca sammāsaṅkappo, ime dhammā paññākkhandhe saṅgahitā』』ti (ma. ni. 1.462).

Catubbidho sotāpattimaggādivasena.

Apica sabbāneva saccāni ekavidhāni avitathattā, abhiññeyyattā vā. Duvidhāni lokiyalokuttarato, saṅkhatāsaṅkhatato vā. Tividhāni dassanabhāvanāhi pahātabbato appahātabbato nevapahātabbanāpahātabbato ca. Catubbidhāni pariññeyyapahātabbasacchikātabbabhāvetabbatoti.

『『Evaṃ ariyasaccānaṃ, dubbodhānaṃ budho vidhiṃ;

Anekabhedato jaññā, hitāya ca sukhāya cā』』ti.

Saccapakiṇṇakavaṇṇanā niṭṭhitā.

Idāni dhammasenāpati bhagavatā desitakkameneva ante saccacatukkaṃ niddisitvā 『『taṃ ñātaṭṭhena ñāṇa』』ntiādinā saccacatukkavasena sutamaye ñāṇaṃ nigametvā dasseti. Evaṃ 『『sotāvadhāne paññā sutamaye ñāṇa』』nti pubbe vuttaṃ sabbaṃ nigametvā dassetīti.

Saddhammappakāsiniyā paṭisambhidāmaggaṭṭhakathāya

Sutamayañāṇaniddesavaṇṇanā niṭṭhitā.

  1. Sīlamayañāṇaniddesavaṇṇanā

  2. Sīlamayañāṇaniddese pañcāti gaṇanaparicchedo. Sīlānīti paricchinnadhammanidassanaṃ. Pariyantapārisuddhisīlantiādi pañcannaṃ sarūpato dassanaṃ. Pariyantapārisuddhītiādīsu yathā nīlavaṇṇayogato vatthampi nīlamassa atthīti nīlanti vuccati, evaṃ gaṇanavasena pariyanto paricchedo assā atthīti pariyantā, upasampannasīle patto anupasampannasīlassa avasānasabbhāvato vā pariyanto avasānaṃ assā atthīti pariyantā. Sapariyantāti vā vattabbe sakāralopo katoti veditabbo 『『dakaṃ dakāsayā pavisantī』』ti (saṃ. ni. 3.78; a. ni. 4.33) ettha ukāralopo viya. Parisuddhabhāvo pārisuddhi, pariyantā ca sā pārisuddhi cāti pariyantapārisuddhi, pariyantapārisuddhisaṅkhātaṃ sīlaṃ pariyantapārisuddhisīlaṃ. Vuttapaṭipakkhena na pariyantāti apariyantā, natthi etissā pariyantotipi apariyantā, vuddho etissā pariyantotipi apariyantā. Samādānato pabhuti akhaṇḍitattā khaṇḍitāpi katapaṭikammattā cittuppādamattakenāpi malena virahitattā ca parisuddhajātimaṇi viya sudhantasuparikammakatasuvaṇṇaṃ viya ca parisuddhattā ariyamaggassa padaṭṭhānabhūtā anūnaṭṭhena paripūṇṇā. Diṭṭhiyā pahīnattā diṭṭhiparāmāsena aggahitattā aparāmaṭṭhā.Ayaṃ te sīle dosoti kenaci codakena parāmasituṃ asakkuṇeyyattā vā aparāmaṭṭhā. Arahattaphalakkhaṇe sabbadarathapaṭippassaddhiyā paṭippassaddhi. Anupasampannānanti anavasesasamādānavasena sīlasampadāya bhusaṃ sampannāti upasampannā, na upasampannā anupasampannā. Tesaṃ anupasampannānaṃ.

Pariyantasikkhāpadānanti ettha sikkhitabbaṭṭhena sikkhā, koṭṭhāsaṭṭhena padāni, sikkhitabbakoṭṭhāsānīti attho. Apica sīle patiṭṭhitena uparipattabbattā sabbe kusalā dhammā sikkhā, sīlāni tāsaṃ sikkhānaṃ patiṭṭhaṭṭhena padānīti sikkhānaṃ padattā sikkhāpadāni , pariyantāni sikkhāpadāni etesanti pariyantasikkhāpadā. Tesaṃ pariyantasikkhāpadānaṃ. Ettha ca dve pariyantā sikkhāpadapariyanto ca kālapariyanto ca. Katamo sikkhāpadapariyanto? Upāsakopāsikānaṃ yathāsamādānavasena ekaṃ vā dve vā tīṇi vā cattāri vā pañca vā aṭṭha vā dasa vā sikkhāpadāni honti, sikkhamānasāmaṇerasāmaṇerīnaṃ dasa sikkhāpadāni. Ayaṃ sikkhāpadapariyanto. Katamo kālapariyanto? Upāsakopāsikā dānaṃ dadamānā parivesanapariyantaṃ sīlaṃ samādiyanti, vihāragatā vihārapariyantaṃ sīlaṃ samādiyanti, ekaṃ vā dve vā tayo vā bhiyyo vā rattindivāni paricchedaṃ katvā sīlaṃ samādiyanti. Ayaṃ kālapariyanto. Imesu dvīsu pariyantesu sikkhāpadaṃ pariyantaṃ katvā samādinnaṃ sīlaṃ vītikkamanena vā maraṇena vā paṭippassambhati, kālaṃ pariyantaṃ katvā samādinnaṃ taṃtaṃkālātikkamena paṭippassambhati.

Apariyantasikkhāpadānanti –

『『Nava koṭisahassāni, asīti satakoṭiyo;

Paññāsa satasahassāni, chattiṃsa ca punāpare.

『『Ete saṃvaravinayā, sambuddhena pakāsitā;

Peyyālamukhena niddiṭṭhā, sikkhā vinayasaṃvare』』ti. –

Evaṃ gaṇanavasena pariyantānampi sikkhāpadānaṃ anavasesasamādānabhāvavasena lābhayasañātiaṅgajīvitahetu adiṭṭhapariyantabhāvavasena upari rakkhitabbasīlaparicchedābhāvavasena ca natthi etesaṃ pariyantoti apariyantāni. Apariyantāni sikkhāpadāni etesanti apariyantasikkhāpadā. Tesaṃ apariyantasikkhāpadānaṃ, vuddhapariyantasikkhāpadānanti vā attho.

Puthujjanakalyāṇakānantiādīsu –

『『Puthūnaṃ jananādīhi, kāraṇehi puthujjano;

Puthujjanantogadhattā, puthuvāyaṃ jano iti』』. –

Vuttaputhujjanalakkhaṇānatikkamepi –

『『Duve puthujjanā vuttā, buddhenādiccabandhunā;

Andho puthujjano eko, kalyāṇeko puthujjano』』ti. –

Vuttaputhujjanadvaye kalyāṇadhammasamāgamena andhaputhujjanabhāvaṃ atikkamma kalyāṇaputhujjanabhāve ṭhitānaṃ puthujjanakalyāṇakānaṃ kalyāṇaputhujjanānanti vuttaṃ hoti. Puthujjanesu vā kalyāṇakānaṃ puthujjanakalyāṇakānaṃ.

Kusaladhamme yuttānanti ettha kusalasaddo tāva ārogyānavajjachekasukhavipākesu dissati. Ayañhi 『『kacci nu bhoto kusalaṃ, kacci bhoto anāmaya』』ntiādīsu (jā. 1.15.146; 2.20.129) ārogye dissati. 『『Katamo pana, bhante, kāyasamācāro kusalo? Yo kho, mahārāja, kāyasamācāro anavajjo』』ti (ma. ni. 2.361) ca 『『puna caparaṃ, bhante, etadānuttariyaṃ yathā bhagavā dhammaṃ deseti kusalesu dhammesū』』ti ca (dī. ni. 3.145) evamādīsu anavajje. 『『Kusalo tvaṃ rathassa aṅgapaccaṅgānaṃ (ma. ni. 2.87), kusalā naccagītassa sikkhitā cāturitthiyo』』tiādīsu (jā. 2.22.94) cheke. 『『Kusalānaṃ, bhikkhave, dhammānaṃ samādānahetu (dī. ni. 3.80). Kusalassa kammassa katattā upacitattā』』tiādīsu (dha. sa. 431) sukhavipāke. Svāyamidha ārogyepi anavajjepi sukhavipākepi vaṭṭati.

Vacanattho panettha kucchite pāpake dhamme salayanti calayanti kampenti viddhaṃsentīti kusalā. Kucchitena vā ākārena sayanti pavattantīti kusā, te kuse lunanti chindantīti kusalā. Kucchitānaṃ vā sānato tanukaraṇato kusaṃ ñāṇaṃ. Tena kusena lātabbā gahetabbā pavattetabbāti kusalā, yathā vā kusā ubhayabhāgagataṃ hatthappadesaṃ lunanti, evamimepi uppannānuppannabhāvena ubhayabhāgagataṃ saṃkilesapakkhaṃ lunanti, tasmā kusā viya lunantīti kusalā. Apica ārogyaṭṭhena anavajjaṭṭhena kosallasambhūtaṭṭhena vā kusalā. Idha pana yasmā vipassanākusalameva adhippetaṃ, tasmā sese vihāya tasseva dassanatthaṃ 『『kusaladhamme』』ti ekavacanaṃ katanti veditabbaṃ. Vipassanākusaladhamme sātaccakiriyatāya sakkaccakāritāya ca yuttānanti attho.

Sekkhapariyante paripūrakārīnanti ettha tīsu sikkhāsu jātātipi sekkhā, sattannaṃ sekkhānaṃ etetipi sekkhā, sayameva sikkhantītipi sekkhā . Sotāpattimaggaphalasakadāgāmimaggaphalaanāgāmimaggaphalaarahattamaggadhammā . Te sekkhā dhammā pariyante avasāne etassa, te vā sekkhā dhammā pariyanto paricchedo etassāti sekkhapariyanto. Tasmiṃ sekkhapariyante dhammeti sambandho. Paripūraṃ paripuṇṇataṃ karontīti paripūrakārino, paripūrakāro paripūrakiriyā etesaṃ atthīti vā paripūrakārino. Tesaṃ sotāpattimaggassa pubbabhāgabhūte sekkhapariyante paṭipadādhamme vipassanāpāripūriyā paripūrakārīnaṃ. Kāye ca jīvite ca anapekkhānanti ettha kāyeti sarīre. Sarīrañhi asucisañcayato kucchitānañca kesādīnaṃ cakkhurogādīnañca rogasatānaṃ āyabhūtattā kāyoti vuccati. Jīviteti jīvitindriye. Tañhi jīvanti tenāti jīvitanti vuccati. Natthi etesaṃ apekkhāti anapekkhā, nissinehāti attho. Tesaṃ tasmiṃ kāye ca jīvite ca anapekkhānaṃ.

Idāni tesaṃ tesu anapekkhattassa kāraṇaṃ dassento pariccattajīvitānanti āha. Bhagavato ācariyassa vā sakajīvitapariccāgeneva hi te kilamamānepi kāye vinassamānepi jīvite anapekkhā hontīti. Sattannaṃ sekkhānanti sikkhantīti sekkhāti laddhanāmānaṃ sotāpattimaggaṭṭhādīnaṃ sattannaṃ ariyapuggalānaṃ. Tathāgatasāvakānanti tathāgatassa sāvakānaṃ. Aṭṭhapi hi ariyapuggalā savanante ariyāya jātiyā jātattā bhagavato desanaṃ anusiṭṭhiṃ aveccappasādayogena sakkaccaṃ suṇantīti sāvakā. Tesupi arahattaphalaṭṭheyeva visesetvā dassento khīṇāsavānanti āha, arahattamaggañāṇena parikkhīṇasabbāsavānanti attho. Paccekabuddhānanti taṃ taṃ kāraṇaṃ paṭicca ekova anācariyako catusaccaṃ bujjhitavāti paccekabuddho. Tādisānaṃ paccekabuddhānaṃ.

Tathāgatānanti ettha aṭṭhahi kāraṇehi bhagavā tathāgato – tathā āgatoti tathāgato, tathā gatoti tathāgato, tathalakkhaṇaṃ āgatoti tathāgato, tathadhamme yāthāvato abhisambuddhoti tathāgato, tathadassitāya tathāgato, tathavāditāya tathāgato, tathā kāritāya tathāgato, abhibhavanaṭṭhena tathāgato.

Kathaṃ bhagavā tathā āgatoti tathāgato? Yathā sabbalokahitāya ussukkamāpannā purimakā sammāsambuddhā āgatā. Kiṃ vuttaṃ hoti? Yenābhinīhārena purimakā bhagavanto āgatā, teneva amhākampi bhagavā āgato. Atha vā yathā purimakā bhagavanto dānasīlanekkhammapaññāvīriyakhantisaccādhiṭṭhānamettupekkhāsaṅkhātā dasa pāramiyo, dasa upapāramiyo, dasa paramatthapāramiyoti samatiṃsa pāramiyo pūretvā aṅgapariccāgaṃ nayanadhanarajjaputtadārapariccāganti ime pañca mahāpariccāge pariccajitvā, pubbayogapubbacariyadhammakkhānañātatthacariyādayo pūretvā buddhicariyāya koṭiṃ patvā āgatā, tathā amhākampi bhagavā āgato. Yathā ca purimakā bhagavanto cattāro satipaṭṭhāne cattāro sammappadhāne cattāro iddhipāde pañcindriyāni pañca balāni satta bojjhaṅge ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvetvā brūhetvā āgatā, tathā amhākampi bhagavā āgatoti tathāgato.

『『Yatheva dīpaṅkarabuddhaādayo, sabbaññubhāvaṃ munayo idhāgatā;

Tathā ayaṃ sakyamunīpi āgato, tathāgato vuccati tena cakkhumā』』ti.

Kathaṃ tathā gatoti tathāgato? Yathā sampatijātā purimakā bhagavanto gatā. Kathañca te gatā? Te hi sampatijātā samehi pādehi pathaviyaṃ patiṭṭhāya uttarenamukhā sattapadavītihārena gatā. Yathāha 『『sampatijāto, ānanda, bodhisatto samehi pādehi pathaviyaṃ patiṭṭhahitvā uttarābhimukho sattapadavītihārena gacchati setamhi chatte anudhārayamāne, sabbā ca disā anuviloketi, āsabhiñca vācaṃ bhāsati 『aggohamasmi lokassa, jeṭṭhohamasmi lokassa, seṭṭhohamasmi lokassa, ayamantimā jāti, natthi dāni punabbhavo』』』ti (ma. ni. 3.207; dī. ni. 2.31). Tañcassa gamanaṃ tathaṃ ahosi avitathaṃ anekesaṃ visesādhigamānaṃ pubbanimittabhāvena. Yañhi so sampatijāto samehi pādehi patiṭṭhahi, idamassa caturiddhipādapaṭilābhassa pubbanimittaṃ, uttaramukhabhāvo panassa sabbalokuttarabhāvassa pubbanimittaṃ, sattapadavītihāro sattabojjhaṅgaratanapaṭilābhassa pubbanimittaṃ, 『『suvaṇṇadaṇḍā vītipatanti cāmarā』』ti (su. ni. 693) ettha vuttacāmarukkhepo pana sabbatitthiyanimmathanassa pubbanimittaṃ, setacchattadhāraṇaṃ arahattaphalavimuttivaravimalasetacchattapaṭilābhassa pubbanimittaṃ, sabbādisānuvilokanaṃ sabbaññutānāvaraṇañāṇapaṭilābhassa pubbanimittaṃ, āsabhivācābhāsanaṃ pana appaṭivattiyavaradhammacakkappavattanassa pubbanimittaṃ. Tathāyaṃ bhagavāpi gato. Tañcassa gamanaṃ tathaṃ ahosi avitathaṃ tesaṃyeva visesādhigamānaṃ pubbanimittabhāvena. Tenāhu porāṇā –

『『Muhuttajātova gavaṃpatī yathā, samehi pādehi phusī vasundharaṃ;

So vikkamī satta padāni gotamo, setañca chattaṃ anudhārayuṃ marū.

『『Gantvāna so satta padāni gotamo, disā vilokesi samā samantato;

Aṭṭhaṅgupetaṃ giramabbhudīrayi, sīho yathā pabbatamuddhaniṭṭhito』』ti.

Evaṃ tathā gatoti tathāgato.

Atha vā yathā purimakā bhagavanto, ayampi bhagavā tatheva nekkhammena kāmacchandaṃ…pe… paṭhamajjhānena nīvaraṇe…pe… aniccānupassanāya niccasaññaṃ…pe… arahattamaggena sabbakilese pahāya gato. Evampi tathā gatoti tathāgato.

Kathaṃ tathalakkhaṇaṃ āgatoti tathāgato? Pathavīdhātuyā kakkhaḷattalakkhaṇaṃ tathaṃ avitathaṃ, āpodhātuyā paggharaṇalakkhaṇaṃ, tejodhātuyā uṇhattalakkhaṇaṃ, vāyodhātuyā vitthambhanalakkhaṇaṃ, ākāsadhātuyā asamphuṭṭhalakkhaṇaṃ, viññāṇadhātuyā vijānanalakkhaṇaṃ.

Rūpassa ruppanalakkhaṇaṃ, vedanāya vedayitalakkhaṇaṃ, saññāya sañjānanalakkhaṇaṃ, saṅkhārānaṃ abhisaṅkharaṇalakkhaṇaṃ, viññāṇassa vijānanalakkhaṇaṃ.

Vitakkassa abhiniropanalakkhaṇaṃ, vicārassa anumajjanalakkhaṇaṃ, pītiyā pharaṇalakkhaṇaṃ, sukhassa sātalakkhaṇaṃ, cittekaggatāya avikkhepalakkhaṇaṃ, phassassa phusanalakkhaṇaṃ.

Saddhindriyassa adhimokkhalakkhaṇaṃ, vīriyindriyassa paggahalakkhaṇaṃ, satindriyassa upaṭṭhānalakkhaṇaṃ, samādhindriyassa avikkhepalakkhaṇaṃ, paññindriyassa pajānanalakkhaṇaṃ.

Saddhābalassa assaddhiye akampiyalakkhaṇaṃ, vīriyabalassa kosajje, satibalassa muṭṭhassacce, samādhibalassa uddhacce, paññābalassa avijjāya akampiyalakkhaṇaṃ.

Satisambojjhaṅgassa upaṭṭhānalakkhaṇaṃ, dhammavicayasambojjhaṅgassa pavicayalakkhaṇaṃ, vīriyasambojjhaṅgassa paggahalakkhaṇaṃ, pītisambojjhaṅgassa pharaṇalakkhaṇaṃ, passaddhisambojjhaṅgassa upasamalakkhaṇaṃ, samādhisambojjhaṅgassa avikkhepalakkhaṇaṃ, upekkhāsambojjhaṅgassa paṭisaṅkhānalakkhaṇaṃ.

Sammādiṭṭhiyā dassanalakkhaṇaṃ, sammāsaṅkappassa abhiniropanalakkhaṇaṃ, sammāvācāya pariggahalakkhaṇaṃ, sammākammantassa samuṭṭhānalakkhaṇaṃ, sammāājīvassa vodānalakkhaṇaṃ, sammāvāyāmassa paggahalakkhaṇaṃ, sammāsatiyā upaṭṭhānalakkhaṇaṃ, sammāsamādhissa avikkhepalakkhaṇaṃ.

Avijjāya aññāṇalakkhaṇaṃ, saṅkhārānaṃ cetanālakkhaṇaṃ, viññāṇassa vijānanalakkhaṇaṃ, nāmassa namanalakkhaṇaṃ, rūpassa ruppanalakkhaṇaṃ, saḷāyatanassa āyatanalakkhaṇaṃ, phassassa phusanalakkhaṇaṃ, vedanāya vedayitalakkhaṇaṃ, taṇhāya hetulakkhaṇaṃ, upādānassa gahaṇalakkhaṇaṃ, bhavassa āyūhanalakkhaṇaṃ, jātiyā nibbattilakkhaṇaṃ, jarāya jīraṇalakkhaṇaṃ, maraṇassa cutilakkhaṇaṃ.

Dhātūnaṃ suññatālakkhaṇaṃ, āyatanānaṃ āyatanalakkhaṇaṃ, satipaṭṭhānānaṃ upaṭṭhānalakkhaṇaṃ, sammappadhānānaṃ padahanalakkhaṇaṃ, iddhipādānaṃ ijjhanalakkhaṇaṃ, indriyānaṃ adhipatilakkhaṇaṃ, balānaṃ akampiyalakkhaṇaṃ, bojjhaṅgānaṃ niyyānalakkhaṇaṃ, maggassa hetulakkhaṇaṃ.

Saccānaṃ tathalakkhaṇaṃ, samathassa avikkhepalakkhaṇaṃ, vipassanāya anupassanālakkhaṇaṃ, samathavipassanānaṃ ekarasalakkhaṇaṃ, yuganaddhānaṃ anativattanalakkhaṇaṃ.

Sīlavisuddhiyā saṃvaralakkhaṇaṃ, cittavisuddhiyā avikkhepalakkhaṇaṃ, diṭṭhivisuddhiyā dassanalakkhaṇaṃ.

Khaye ñāṇassa samucchedalakkhaṇaṃ, anuppāde ñāṇassa passaddhilakkhaṇaṃ.

Chandassa mūlalakkhaṇaṃ, manasikārassa samuṭṭhānalakkhaṇaṃ, phassassa samodhānalakkhaṇaṃ, vedanāya samosaraṇalakkhaṇaṃ, samādhissa pamukhalakkhaṇaṃ, satiyā ādhipateyyalakkhaṇaṃ, paññāya tatuttarilakkhaṇaṃ, vimuttiyā sāralakkhaṇaṃ, amatogadhassa nibbānassa pariyosānalakkhaṇaṃ tathaṃ avitathaṃ. Etaṃ tathalakkhaṇaṃ ñāṇagatiyā āgato avirajjhitvā patto anuppattoti tathāgato. Evaṃ tathalakkhaṇaṃ āgatoti tathāgato.

Kathaṃ tathadhamme yāthāvato abhisambuddhoti tathāgato? Tathadhammā nāma cattāri ariyasaccāni. Yathāha – 『『cattārimāni, bhikkhave, tathāni avitathāni anaññathāni. Katamāni cattāri? 『Idaṃ dukkha』nti, bhikkhave, tathametaṃ avitathametaṃ anaññathameta』』nti (saṃ. ni. 5.1090) vitthāro. Tāni ca bhagavā abhisambuddhoti tathānaṃ abhisambuddhattā tathāgatoti vuccati. Abhisambodhattho hi ettha gatasaddo.

Apica jarāmaraṇassa jātipaccayasambhūtasamudāgataṭṭho tatho avitatho anaññatho…pe… saṅkhārānaṃ avijjāpaccayasambhūtasamudāgataṭṭho tatho avitatho anaññatho. Tathā avijjāya saṅkhārānaṃ paccayaṭṭho tatho avitatho anaññatho…pe… jātiyā jarāmaraṇassa paccayaṭṭho tatho avitatho anaññatho. Taṃ sabbaṃ bhagavā abhisambuddho. Tasmāpi tathānaṃ abhisambuddhattā tathāgato. Evaṃ tathadhamme yāthāvato abhisambuddhoti tathāgato.

Kathaṃ tathadassitāya tathāgato? Bhagavā yaṃ sadevake loke…pe… sadevamanussāya aparimāṇāsu lokadhātūsu aparimāṇānaṃ sattānaṃ cakkhudvāre āpāthaṃ āgacchantaṃ rūpārammaṇaṃ nāma atthi, taṃ sabbākārena jānāti passati. Evaṃ jānatā passatā ca tena taṃ iṭṭhāniṭṭhādivasena vā diṭṭhasutamutaviññātesu labbhamānakapadavasena vā 『『katamaṃ taṃ rūpaṃ rūpāyatanaṃ? Yaṃ rūpaṃ catunnaṃ mahābhūtānaṃ upādāya vaṇṇanibhā sanidassanaṃ sappaṭighaṃ nīlaṃ pītaka』』ntiādinā (dha. sa. 616) nayena anekehi nāmehi terasahi vārehi dvipaññāsāya nayehi vibhajjamānaṃ tathameva hoti, vitathaṃ natthi . Esa nayo sotadvārādīsupi āpāthamāgacchantesu saddādīsu. Vuttampi cetaṃ bhagavatā 『『yaṃ, bhikkhave, sadevakassa lokassa…pe… sadevamanussāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tamahaṃ jānāmi, tamahaṃ abbhaññāsiṃ, taṃ tathāgatassa viditaṃ, taṃ tathāgato na upaṭṭhāsī』』ti (a. ni. 4.24). Evaṃ tathadassitāya tathāgato. Tattha tathadassīatthe tathāgatoti padasambhavo veditabbo.

Kathaṃ tathavāditāya tathāgato? Yaṃ rattiṃ bhagavā bodhimaṇḍe aparājitapallaṅke nisinno catunnaṃ mārānaṃ matthakaṃ madditvā anuttaraṃ sammāsambodhiṃ abhisambuddho, yañca rattiṃ yamakasālānamantare anupādisesāya nibbānadhātuyā parinibbāyi, etthantare pañcacattālīsavassaparimāṇe kāle paṭhamabodhiyāpi majjhimabodhiyāpi pacchimabodhiyāpi yaṃ bhagavatā bhāsitaṃ suttaṃ geyyaṃ…pe… vedallaṃ, taṃ sabbaṃ atthato ca byañjanato ca anavajjaṃ anupavajjaṃ anūnamanadhikaṃ sabbākāraparipuṇṇaṃ rāgamadanimmadanaṃ dosamohamadanimmadanaṃ, natthi tattha vālaggamattampi pakkhalitaṃ, sabbaṃ taṃ ekamuddikāya lañchitaṃ viya, ekanāḷikāya mitaṃ viya, ekatulāya tulitaṃ viya, ca tathameva hoti. Yathāha 『『yañca, cunda, rattiṃ tathāgato anuttaraṃ sammāsambodhiṃ abhisambujjhati, yañca rattiṃ anupādisesāya nibbānadhātuyā parinibbāyati, yaṃ etasmiṃ antare bhāsati lapati niddisati, sabbaṃ taṃ tathameva hoti, no aññathā. Tasmā 『tathāgato』ti vuccatī』』ti (dī. ni. 3.188). Gadaattho hi ettha gatasaddo. Evaṃ tathavāditāya tathāgato.

Apica āgadanaṃ āgado, vacananti attho. Tatho aviparīto āgado assāti dakārassa takāraṃ katvā tathāgatoti evametasmiṃ atthe padasiddhi veditabbā.

Kathaṃ tathākāritāya tathāgato? Bhagavato hi vācāya kāyo anulometi, kāyassāpi vācā, tasmā yathāvādī tathākārī yathākārī tathāvādī ca hoti. Evaṃbhūtassa cassa yathā vācā, kāyopi tathā gato pavattoti attho. Yathā ca kāyo, vācāpi tathā gatā pavattāti tathāgato. Tenevāha – 『『yathāvādī, bhikkhave, tathāgato tathākārī, yathākārī tathāvādī. Iti yathāvādī tathākārī, yathākārī tathāvādī. Tasmā 『tathāgato』ti vuccatī』』ti. Evaṃ tathākāritāya tathāgato.

Kathaṃ abhibhavanaṭṭhena tathāgato? Upari bhavaggaṃ heṭṭhā avīciṃ pariyantaṃ katvā tiriyaṃ aparimāṇāsu lokadhātūsu sabbasatte abhibhavati sīlena samādhinā paññāya vimuttiyā vimuttiñāṇadassanena, na tassa tulā vā pamāṇaṃ vā atthi, atulo appameyyo anuttaro rājādhirājā devānaṃ atidevo sakkānaṃ atisakko brahmānaṃ atibrahmā. Tenāha – 『『sadevake, bhikkhave, loke…pe… sadevamanussāya tathāgato abhibhū anabhibhūto aññadatthu daso vasavattī. Tasmā 『tathāgato』ti vuccatī』』ti (a. ni. 4.23).

Tatthevaṃ padasiddhi veditabbā – agado viya agado. Ko panesa? Desanāvilāso ceva puññussayo ca. Tena hesa mahānubhāvo bhisakko dibbāgadena sappe viya sabbaparappavādino sadevakañca lokaṃ abhibhavati. Iti sabbalokābhibhavane tatho aviparīto desanāvilāsamayo ceva puññamayo ca agado assāti dakārassa takāraṃ katvā tathāgatoti veditabbo. Evaṃ abhibhavanaṭṭhena tathāgato.

Apica tathāya gatotipi tathāgato, tathaṃ gatotipi tathāgatoti. Gatoti avagato atīto patto paṭipannoti attho . Tattha sakalaṃ lokaṃ tīraṇapariññāya tathāya gato avagatoti tathāgato, lokasamudayaṃ pahānapariññāya tathāya gato atītoti tathāgato, lokanirodhaṃ sacchikiriyāya tathāya gato pattoti tathāgato, lokanirodhagāminipaṭipadaṃ tathaṃ gato paṭipannoti tathāgato. Tena yaṃ vuttaṃ bhagavatā – 『『loko, bhikkhave, tathāgatena abhisambuddho, lokasmā tathāgato visaṃyutto. Lokasamudayo, bhikkhave, tathāgatena abhisambuddho, lokasamudayo tathāgatassa pahīno. Lokanirodho, bhikkhave , tathāgatena abhisambuddho lokanirodho tathāgatassa sacchikato. Lokanirodhagāminī paṭipadā, bhikkhave, tathāgatena abhisambuddhā, lokanirodhagāminīpaṭipadā tathāgatassa bhāvitā. Yaṃ, bhikkhave, sadevakassa lokassa…pe… anuvicaritaṃ manasā, sabbaṃ taṃ tathāgatena abhisambuddhaṃ. Tasmā 『tathāgato』ti vuccatī』』ti (a. ni. 4.23). Tassa evampi attho veditabbo. Idampi ca tathāgatassa tathāgatabhāvadīpane mukhamattameva. Sabbākārena pana tathāgatova tathāgatassa tathāgatabhāvaṃ vaṇṇeyya. Yasmā pana sabbabuddhā tathāgataguṇenāpi samasamā, tasmā sabbesaṃ vasena tathāgatānanti āha.

Arahantānanti kilesehi ārakattā, arīnaṃ arānañca hatattā, paccayādīnaṃ arahattā, pāpakaraṇe rahābhāvā tathāgato arahaṃ. Ārakā hi so sabbakilesehi suvidūravidūre ṭhito maggena savāsanānaṃ kilesānaṃ pahīnattāti arahaṃ.

So tato ārakā nāma, yassa yenāsamaṅgitā;

Asamaṅgī ca dosehi, nātho tenārahaṃ mato.

Te cānena kilesārayo maggena hatāti arīnaṃ hatattāpi arahaṃ.

Yasmā rāgādisaṅkhātā, sabbepi arayo hatā;

Paññāsatthena nāthena, tasmāpi arahaṃ mato.

Yañcetaṃ avijjābhavataṇhāmayanābhipuññādiabhisaṅkhārānaṃ jarāmaraṇanemi āsavasamudayamayena akkhena vijjhitvā tibhavarathe samāyojitaṃ anādikālappavattaṃ saṃsāracakkaṃ, tassānena bodhimaṇḍe vīriyapādehi sīlapathaviyaṃ patiṭṭhāya saddhāhatthena kammakkhayakaraṃ ñāṇapharasuṃ gahetvā sabbe arā hatāti arānaṃ hatattāpi arahaṃ.

Arā saṃsāracakkassa, hatā ñāṇāsinā yato;

Lokanāthena tenesa, arahanti pavuccati.

Aggadakkhiṇeyyattā ca cīvarādipaccaye arahati pūjāvisesañca. Teneva ca uppanne tathāgate ye keci mahesakkhā devamanussā, na te aññattha pūjaṃ karonti. Tathā hi brahmā sahampati sinerumattena ratanadāmena tathāgataṃ pūjesi, yathābalañca aññe devā manussā ca bimbisārakosalarājādayo. Parinibbutampi ca bhagavantaṃ uddissa channavutikoṭidhanaṃ vissajjetvā asokamahārājā sakalajambudīpe caturāsīti vihārasahassāni patiṭṭhāpesi, ko pana vādo aññesaṃ pūjāvisesānanti paccayādīnaṃ arahattāpi arahaṃ.

Pūjāvisesaṃ saha paccayehi, yasmā ayaṃ arahati lokanātho;

Atthānurūpaṃ arahanti loke, tasmā jino arahati nāmametaṃ.

Yathā ca loke ye keci paṇḍitamānino bālā asilokabhayena raho pāpaṃ karonti, evamesa na kadāci karotīti pāpakaraṇe rahābhāvatopi arahaṃ.

Yasmā natthi raho nāma, pāpakammesu tādino;

Rahābhāvena tenesa, arahaṃ iti vissuto.

Evaṃ sabbathāpi –

Ārakattā hatattā ca, kilesārīna so muni;

Hatasaṃsāracakkāro, paccayādīna cāraho;

Na raho karoti pāpāni, arahaṃ tena vuccatīti.

Yasmā pana sabbabuddhā arahattaguṇenāpi samasamā, tasmā sabbesaṃ vasena 『『arahantāna』』nti āha.

Sammāsambuddhānanti sammā sāmañca sabbadhammānaṃ buddhattā sammāsambuddho. Tathā hesa sabbadhamme sammā sambuddho, abhiññeyye dhamme abhiññeyyato buddho, pariññeyye dhamme pariññeyyato, pahātabbe dhamme pahātabbato, sacchikātabbe dhamme sacchikātabbato, bhāvetabbe dhamme bhāvetabbato. Tenevāha –

『『Abhiññeyyaṃ abhiññātaṃ, bhāvetabbañca bhāvitaṃ;

Pahātabbaṃ pahīnaṃ me, tasmā buddhosmi brāhmaṇā』』ti. (ma. ni. 2.399; su. ni. 563);

Atha vā cakkhu dukkhasaccaṃ, tassa mūlakāraṇabhāvena samuṭṭhāpikā purimataṇhā samudayasaccaṃ, ubhinnaṃ appavatti nirodhasaccaṃ, nirodhappajānanā paṭipadā maggasaccanti evaṃ ekekapaduddhārenāpi sabbadhamme sammā sāmañca buddho. Esa nayo sotaghānajivhākāyamanesu. Eteneva nayena rūpādīni cha āyatanāni, cakkhuviññāṇādayo cha viññāṇakāyā, cakkhusamphassādayo cha phassā, cakkhusamphassajādayo cha vedanā, rūpasaññādayo cha saññā, rūpasañcetanādayo cha cetanā, rūpataṇhādayo cha taṇhākāyā, rūpavitakkādayo cha vitakkā, rūpavicārādayo cha vicārā, rūpakkhandhādayo pañcakkhandhā, dasa kasiṇāni, dasa anussatiyo, uddhumātakasaññādivasena dasa saññā, kesādayo dvattiṃsākārā, dvādasāyatanāni, aṭṭhārasa dhātuyo, kāmabhavādayo nava bhavā, paṭhamādīni cattāri jhānāni, mettābhāvanādayo catasso appamaññā, catasso arūpasamāpattiyo, paṭilomato jarāmaraṇādīni, anulomato avijjādīni paṭiccasamuppādaṅgāni ca yojetabbāni. Tatrāyaṃ ekapadayojanā – jarāmaraṇaṃ dukkhasaccaṃ, jāti samudayasaccaṃ, ubhinnaṃ nissaraṇaṃ nirodhasaccaṃ, nirodhappajānanā paṭipadā maggasaccanti evaṃ ekekapaduddhārena sabbadhamme sammā sāmañca buddho anubuddho paṭividdho. Yaṃ vā pana kiñci atthi neyyaṃ nāma, sabbassa sammā sambuddhattā vimokkhantikañāṇavasena sammāsambuddho. Tassa pana vibhāgo upari āvi bhavissatīti. Yasmā pana sabbabuddhā sammāsambuddhaguṇenāpi samasamā, tasmā sabbesaṃ vasena 『『sammāsambuddhāna』』nti āha.

  1. Idāni pariyantapārisuddhiapariyantapārisuddhisīladvaye ekekameva sīlaṃ pañcadhā bhinditvā dassetuṃ atthi sīlaṃ pariyantaṃ, atthi sīlaṃ apariyantantiādimāha. Itaresu pana tīsu sīlesu tathāvidho bhedo natthīti. Tattha lābhapariyantanti lābhena pariyanto bhedo etassāti lābhapariyantaṃ. Evaṃ sesānipi. Yasoti panettha parivāro. Idhāti imasmiṃ loke. Ekaccoti eko. Lābhahetūti lābhoyeva hetu lābhahetu, tasmā lābhahetutoti vuttaṃ hoti. Hetvatthe nissakkavacanaṃ. 『『Lābhapaccayā lābhakāraṇā』』ti tasseva vevacanaṃ. Hetumeva hi paṭicca etaṃ phalametīti paccayoti ca, phaluppattiṃ kārayatīti kāraṇanti ca vuccati.

Yathāsamādinnanti yaṃ yaṃ samādinnaṃ gahitaṃ. Vītikkamatīti ajjhācarati. Evarūpānīti evaṃsabhāvāni, vuttappakārānīti adhippāyo. Sīlānīti gahaṭṭhasīlāni vā hontu pabbajitasīlāni vā, yesaṃ ādimhi vā ante vā ekaṃ bhinnaṃ, tāni pariyante chinnasāṭako viya khaṇḍāni. Yesaṃ vemajjhe ekaṃ bhinnaṃ, tāni majjhe vinividdhasāṭako viya chiddāni. Yesaṃ paṭipāṭiyā dve vā tīṇi vā bhinnāni, tāni piṭṭhiyā vā kucchiyā vā uṭṭhitena dīghavaṭṭādisaṇṭhānena visabhāgavaṇṇena kāḷarattādīnaṃ aññatarasarīravaṇṇā gāvī viya sabalāni. Yesaṃ antarantarā ekekāni bhinnāni, tāni antarantarā visabhāgavaṇṇabinduvicitrā gāvī viya kammāsāni. Avisesena vā sabbānipi sattavidhena methunasaṃyogena kodhūpanāhādīhi ca pāpadhammehi upahatattā khaṇḍāni chiddāni sabalāni kammāsānīti. Tāniyeva taṇhādāsabyato mocetvā bhujissabhāvākaraṇena na bhujissāni. Buddhādīhi viññūhi na pasatthattā na viññuppasatthāni. Taṇhādiṭṭhīhi parāmaṭṭhattā, kenaci vā 『『ayaṃ te sīlesu doso』』ti parāmaṭṭhuṃ sakkuṇeyyatāya parāmaṭṭhāni. Upacārasamādhiṃ appanāsamādhiṃ vā, atha vā maggasamādhiṃ phalasamādhiṃ vā na saṃvattayantīti asamādhisaṃvattanikāni. Na samādhisaṃvattanikānītipi pāṭho.

Keci pana 『『khaṇḍānīti kusalānaṃ dhammānaṃ appatiṭṭhābhūtattā, chiddānītipi evaṃ. Sabalānīti vivaṇṇakaraṇattā, kammāsānītipi evaṃ. Na bhujissānīti taṇhādāsabyaṃ gatattā. Na viññuppasatthānīti kusalehi garahitattā. Parāmaṭṭhānīti taṇhāya gahitattā. Asamādhisaṃvattanikānīti vippaṭisāravatthubhūtattā』』ti evamatthaṃ vaṇṇayanti.

Na avippaṭisāravatthukānīti vippaṭisārāvahattā avippaṭisārassa patiṭṭhā na hontīti attho. Na pāmojjavatthukānīti avippaṭisārajāya dubbalapītiyā na vatthubhūtāni tassā anāvahattā . Evaṃ sesesupi yojanā kātabbā. Na pītivatthukānīti dubbalapītijāya balavapītiyā na vatthubhūtāni. Na passaddhivatthukānīti balavapītijāya kāyacittapassaddhiyā na vatthubhūtāni. Na sukhavatthukānīti passaddhijassa kāyikacetasikasukhassa na vatthubhūtāni. Na samādhivatthukānīti sukhajassa samādhissa na vatthubhūtāni. Na yathābhūtañāṇadassanavatthukānīti samādhipadaṭṭhānassa yathābhūtañāṇadassanassa na vatthubhūtāni.

Na ekantanibbidāyātiādīsu na-kārameva āharitvā 『『na virāgāyā』』tiādinā nayena sesapadehipi yojetabbaṃ. Na virāgāyātiādīsu sanakāro vā pāṭho. Tattha ekantanibbidāyāti ekantena vaṭṭe nibbindanatthāya na saṃvattantīti sambandho. Evaṃ sesesupi yojetabbaṃ. Virāgāyāti vaṭṭe virajjanatthāya. Nirodhāyāti vaṭṭassa nirodhanatthāya. Upasamāyāti nirodhitassa puna anuppattivasena vaṭṭassa upasamanatthāya. Abhiññāyāti vaṭṭassa abhijānanatthāya. Sambodhāyāti kilesaniddāvigamena vaṭṭato pabujjhanatthāya. Nibbānāyāti amatanibbānatthāya.

Yathāsamādinnaṃ sikkhāpadaṃ vītikkamāyāti yathāsamādinnassa sikkhāpadassa vītikkamanatthāya. Vibhattivipallāsavasena panettha upayogavacanaṃ kataṃ. Cittampi na uppādetīti cittuppādasuddhiyā sīlassa ativisuddhabhāvadassanatthaṃ vuttaṃ, na pana cittuppādamattena sīlaṃ bhijjati. Kiṃ so vītikkamissatīti kimatthaṃ vītikkamaṃ karissati, neva vītikkamaṃ karissatīti attho. Akhaṇḍānītiādīni heṭṭhā vuttapaṭipakkhanayena veditabbāni. Na khaṇḍānītipi pāṭho. 『『Ekantanibbidāyā』』tiādīsu ekantena vaṭṭe nibbindanatthāyātiādinā nayena yojetabbaṃ . Ettha pana nibbidāyāti vipassanā. Virāgāyāti maggo. Nirodhāya upasamāyāti nibbānaṃ. Abhiññāya sambodhāyāti maggo. Nibbānāyāti nibbānameva. Ekasmiṃ ṭhāne vipassanā, dvīsu maggo, tīsu nibbānaṃ vuttanti evaṃ avatthānakathā veditabbā. Pariyāyena pana sabbānipetāni maggavevacanānipi nibbānavevacanānipi hontiyeva.

  1. Idāni pariyantāpariyantavasena vijjamānapabhedaṃ dassetvā puna dhammavasena jātivasena paccayavasena sampayuttavasena sīlassa pabhedaṃ dassetuṃ kiṃ sīlantiādimāha. Tattha samuṭṭhāti etenāti samuṭṭhānaṃ. Paccayassetaṃ nāmaṃ. Kiṃ samuṭṭhānamassāti kiṃsamuṭṭhānaṃ. Katinaṃ dhammānaṃ samodhānaṃ samavāyo assāti katidhammasamodhānaṃ.

Cetanāsīlanti pāṇātipātādīhi viramantassa, vattapaṭipattiṃ vā pūrentassa cetanā. Cetasikaṃ sīlanti pāṇātipātādīhi viramantassa virati. Apica cetanā sīlaṃ nāma pāṇātipātādīni pajahantassa sattakammapathacetanā . Cetasikaṃ sīlaṃ nāma 『『abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharatī』』tiādinā (dī. ni. 1.217) nayena vuttā anabhijjhāabyāpādasammādiṭṭhidhammā. Saṃvaro sīlanti ettha pañcavidho saṃvaro veditabbo – pātimokkhasaṃvaro, satisaṃvaro, ñāṇasaṃvaro, khantisaṃvaro, vīriyasaṃvaroti. Tattha 『『iminā pātimokkhasaṃvarena upeto hoti samupeto』』ti (vibha. 511) ayaṃ pātimokkhasaṃvaro. 『『Rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjatī』』ti (dī. ni. 1.213; ma. ni. 1.295; saṃ. ni. 4.239; a. ni. 3.16) ayaṃ satisaṃvaro.

『『Yāni sotāni lokasmiṃ, (ajitāti bhagavā;)

Sati tesaṃ nivāraṇaṃ;

Sotānaṃ saṃvaraṃ brūmi, paññāyete pidhīyare』』ti. (su. ni. 1041) –

Ayaṃ ñāṇasaṃvaro. Paccayapaṭisevanampi ettheva samodhānaṃ gacchati. Yo panāyaṃ 『『khamo hoti sītassa uṇhassā』』tiādinā (ma. ni. 1.24; a. ni. 4.114; 6.58) nayena āgato, ayaṃ khantisaṃvaro nāma. Yo cāyaṃ 『『uppannaṃ kāmavitakkaṃ nādhivāsetī』』tiādinā (ma. ni. 1.26; a. ni. 4.114; 6.58) nayena āgato, ayaṃ vīriyasaṃvaro nāma. Ājīvapārisuddhipi ettheva samodhānaṃ gacchati. Iti ayaṃ pañcavidhopi saṃvaro, yā ca pāpabhīrukānaṃ kulaputtānaṃ sampattavatthuto virati, sabbametaṃ saṃvarasīlanti veditabbaṃ. Avītikkamo sīlanti samādinnasīlassa kāyikavācasiko avītikkamo. Idaṃ tāva kiṃ sīlanti pañhassa vissajjanaṃ.

Kati sīlānīti pañhassa vissajjane kusalasīlaṃ akusalasīlaṃ abyākatasīlanti ettha yasmā loke tesaṃ tesaṃ sattānaṃ pakati sīlanti vuccati, yaṃ sandhāya 『『ayaṃ sukhasīlo, ayaṃ dukkhasīlo, ayaṃ kalahasīlo, ayaṃ maṇḍanasīlo』』ti bhaṇanti. Tasmā tena pariyāyena atthuddhāravasena akusalasīlamapi sīlanti vuttaṃ. Taṃ pana 『『sutvāna saṃvare paññā』』ti (paṭi. ma. 1.37) vacanato idhādhippetasīlaṃ na hotīti.

Yasmā pana cetanādibhedassa sīlassa sampayuttacittaṃ samuṭṭhānaṃ, tasmā kusalacittasamuṭṭhānaṃ kusalasīlantiādimāha.

Saṃvarasamodhānaṃ sīlanti saṃvarasampayuttakhandhā. Te hi saṃvarena samāgatā missībhūtāti saṃvarasamodhānanti vuttā. Evaṃ avītikkamasamodhānaṃ sīlampi veditabbaṃ. Tathābhāve jātacetanā samodhānaṃ sīlanti saṃvarabhāve avītikkamabhāve jātacetanāsampayuttā khandhā. Yasmā ca tīsupi cetesu taṃsampayuttā dhammā adhippetā, tasmā cetanāsamodhānena cetasikānampi saṅgahitattā cetasikasamodhānasīlaṃ visuṃ na niddiṭṭhanti veditabbaṃ. Heṭṭhā cetanādayo dhammā 『『sīla』』nti vuttā. Na kevalaṃ te eva sīlaṃ, taṃsampayuttā dhammāpi sīlamevāti dassanatthaṃ ayaṃ tiko vuttoti veditabbo.

  1. Idāni yasmā cetanācetasikā saṃvarāvītikkamāyeva honti na visuṃ, tasmā saṃvarāvītikkameyeva yāva arahattamaggā sādhāraṇakkamena yojento pāṇātipātaṃ saṃvaraṭṭhena sīlaṃ, avītikkamaṭṭhena sīlantiādimāha. Pāṇātipātā veramaṇiādayo hi yasmā attano attano paccanīkaṃ saṃvaranti, taṃ na vītikkamanti ca, tasmā saṃvaraṇato avītikkamanato ca saṃvaraṭṭhena sīlaṃ avītikkamaṭṭhena sīlaṃ nāma hoti. Tattha pāṇātipātaṃ saṃvaraṭṭhenāti pāṇātipātassa pidahanaṭṭhena sīlaṃ. Kiṃ taṃ? Pāṇātipātā veramaṇī. Sā ca taṃ saṃvarantīyeva taṃ na vītikkamatīti avītikkamaṭṭhena sīlaṃ. Evameva adinnādānā veramaṇiādayo anabhijjhāabyāpādasammādiṭṭhiyo yojetabbā.

Pāṇātipātantiādīsu pana dasasu akusalakammapathesu pāṇassa atipāto pāṇātipāto. Pāṇavadho pāṇaghātoti vuttaṃ hoti. Pāṇoti cettha vohārato satto, paramatthato jīvitindriyaṃ. Tasmiṃ pana pāṇe pāṇasaññino jīvitindriyupacchedakaupakkamasamuṭṭhāpikā kāyavacīdvārānaṃ aññataradvārappavattā vadhakacetanā pāṇātipāto. So guṇavirahitesu tiracchānagatādīsu pāṇesu khuddake pāṇe appasāvajjo, mahāsarīre mahāsāvajjo. Kasmā? Payogamahantatāya. Payogasamattepi vatthumahantatāya. Guṇavantesu manussādīsu appaguṇe pāṇe appasāvajjo, mahāguṇe mahāsāvajjo. Sarīraguṇānaṃ pana samabhāve sati kilesānaṃ upakkamānañca mudutāya appasāvajjo, tibbatāya mahāsāvajjoti veditabbo. Tassa pañca sambhārā – pāṇo, pāṇasaññitā, vadhakacittaṃ, upakkamo, tena maraṇanti.

Adinnassa ādānaṃ adinnādānaṃ, parasaṃharaṇaṃ, theyyaṃ, corikāti vuttaṃ hoti. Tattha adinnanti parapariggahitaṃ, yattha paro yathākāmakāritaṃ āpajjanto adaṇḍāraho anupavajjo ca hoti, tasmiṃ parapariggahite parapariggahitasaññino tadādāyakaupakkamasamuṭṭhāpikā kāyavacīdvārānaṃ aññataradvārappavattā theyyacetanā adinnādānaṃ. Taṃ hīne parasantake appasāvajjaṃ, paṇīte mahāsāvajjaṃ. Kasmā? Vatthupaṇītatāya. Vatthusamatte sati guṇādhikānaṃ santake vatthusmiṃ mahāsāvajjaṃ, taṃ taṃ guṇādhikaṃ upādāya tato tato hīnaguṇassa santake vatthusmiṃ appasāvajjaṃ. Tassa pañca sambhārā – parapariggahitaṃ, parapariggahitasaññitā theyyacittaṃ, upakkamo, tena haraṇanti.

Kāmesūti methunasamācāresu. Micchācāroti ekantanindito lāmakācāro. Lakkhaṇato pana asaddhammādhippāyena kāyadvārappavattā agamanīyaṭṭhānavītikkamacetanā kāmesu micchācāro.

Tattha agamanīyaṭṭhānaṃ nāma purisānaṃ tāva māturakkhitā, piturakkhitā, mātāpiturakkhitā, bhāturakkhitā, bhaginirakkhitā, ñātirakkhitā, gottarakkhitā, dhammarakkhitā, sārakkhā, saparidaṇḍāti māturakkhitādayo dasa, dhanakkītā, chandavāsinī, bhogavāsinī, paṭavāsinī, odapattakinī, obhatacumbaṭā, dāsī ca, bhariyā ca, kammakārī ca bhariyā ca, dhajāhaṭā muhuttikāti dhanakkītādayo dasāti vīsati itthiyo. Itthīsu pana dvinnaṃ sārakkhasaparidaṇḍānaṃ dasannañca dhanakkītādīnanti dvādasannaṃ itthīnaṃ aññe purisā, idaṃ agamanīyaṭṭhānaṃ nāma.

So panesa micchācāro sīlādiguṇarahite agamanīyaṭṭhāne appasāvajjo, sīlādiguṇasampanne mahāsāvajjo. Tassa cattāro sambhārā – agamanīyavatthu, tasmiṃ sevanacittaṃ, sevanapayogo, maggenamaggapaṭipattiadhivāsananti.

Musāti visaṃvādanapurekkhārassa atthabhañjako vacīpayogo, kāyapayogo vā. Visaṃvādanādhippāyena panassa paravisaṃvādakakāyavacīpayogasamuṭṭhāpikā cetanā musāvādo. Aparo nayo – musāti abhūtaṃ atacchaṃ vatthu. Vādoti tassa bhūtato tacchato viññāpanaṃ. Lakkhaṇato pana atathaṃ vatthuṃ tathato paraṃ viññāpetukāmassa tathāviññattisamuṭṭhāpikā cetanā musāvādo. So yamatthaṃ bhañjati, tassa appatāya appasāvajjo, mahantatāya mahāsāvajjo. Apica gahaṭṭhānaṃ attano santakaṃ adātukāmatāya natthītiādinayappavatto appasāvajjo, sakkhinā hutvā atthabhañjanatthaṃ vutto mahāsāvajjo. Pabbajitānaṃ appakampi telaṃ vā sappiṃ vā labhitvā hasādhippāyena 『『ajja gāme telaṃ nadī maññe sandatī』』ti pūraṇakathānayena pavatto appasāvajjo, adiṭṭhaṃyeva pana diṭṭhantiādinā nayena vadantānaṃ mahāsāvajjo. Tassa cattāro sambhārā – atathaṃ vatthu, visaṃvādanacittaṃ, tajjo vāyāmo, parassa tadatthavijānananti.

Yāya vācāya yassa taṃ vācaṃ bhāsati, tassa hadaye attano piyabhāvaṃ, parassa ca suññabhāvaṃ karoti, sā pisuṇā vācā. Yāya pana attānampi parampi pharusaṃ karoti, yā vācā sayampi pharusā neva kaṇṇasukhā na hadayasukhā vā, ayaṃ pharusā vācā. Yena samphaṃ palapati niratthakaṃ, so samphappalāpo. Tesaṃ mūlabhūtā cetanāpi pisuṇāvācādināmameva labhati. Sā eva ca idha adhippetāti.

Tattha saṃkiliṭṭhacittassa paresaṃ vā bhedāya attano piyakamyatāya vā kāyavacīpayogasamuṭṭhāpikā cetanā pisuṇā vācā. Sā yassa bhedaṃ karoti, tassa appaguṇatāya appasāvajjā, mahāguṇatāya mahāsāvajjā. Tassā cattāro sambhārā – bhinditabbo paro, 『『iti ime nānā bhavissantī』』ti bhedapurekkhāratā vā 『『iti ahaṃ piyo bhavissāmi vissāsiko』』ti piyakamyatā vā, tajjo vāyāmo, tassa tadatthavijānananti. Pare pana abhinne kammapathabhedo natthi, bhinneyeva hoti.

Parassa mammacchedakakāyavacīpayogasamuṭṭhāpikā ekantapharusacetanā pharusā vācā. Mammacchedakopi pana payogo cittasaṇhatāya pharusā vācā na hoti. Mātāpitaro hi kadāci puttake evampi vadanti 『『corā vo khaṇḍākhaṇḍikaṃ karontū』』ti. Uppalapattampi ca nesaṃ upari patantaṃ na icchanti. Ācariyupajjhāyā ca kadāci nissitake evaṃ vadanti 『『kiṃ ime ahirikā anottappino, niddhamatha ne』』ti. Atha ca nesaṃ āgamādhigamasampattiṃ icchanti. Yathā ca cittasaṇhatāya pharusā vācā na hoti, evaṃ vacanasaṇhatāya apharusā vācāpi na hoti. Na hi mārāpetukāmassa 『『imaṃ sukhaṃ sayāpethā』』ti vacanaṃ apharusā vācā hoti, cittapharusatāya panesā pharusā vācāva. Sā yaṃ sandhāya pavattitā, tassa appaguṇatāya appasāvajjā, mahāguṇatāya mahāsāvajjā. Tassā tayo sambhārā – akkositabbo paro, kupitacittaṃ, akkosanāti.

Anatthaviññāpikā kāyavacīpayogasamuṭṭhāpikā akusalacetanā samphappalāpo. So āsevanamandatāya appasāvajjo, āsevanamahantatāya mahāsāvajjo. Tassa dve sambhārā – bhāratayuddhasītāharaṇādiniratthakakathāpurekkhāratā, tathārūpikathākathanañcāti. Pare pana taṃ kathaṃ agaṇhante kammapathabhedo natthi, parena samphappalāpe gahiteyeva hoti.

Abhijjhāyatīti abhijjhā, parabhaṇḍābhimukhī hutvā tanninnatāya pavattatīti attho. Sā 『『aho vata idaṃ mamassā』』ti evaṃ parabhaṇḍābhijjhāyanalakkhaṇā, adinnādānaṃ viya appasāvajjā mahāsāvajjā ca. Tassa dve sambhārā – parabhaṇḍaṃ, attano pariṇāmanañcāti. Parabhaṇḍavatthuke hi lobhe uppannepi na tāva kammapathabhedo hoti, yāva 『『aho vata idaṃ mamassā』』ti attano na pariṇāmeti.

Hitasukhaṃ byāpādayatīti byāpādo. So paravināsāya manopadosalakkhaṇo, pharusā vācā viya appasāvajjo mahāsāvajjo ca. Tassa dve sambhārā – parasatto ca, tassa ca vināsacintāti. Parasattavatthuke hi kodhe uppannepi na tāva kammapathabhedo hoti, yāva 『『aho vatāyaṃ ucchijjeyya vinasseyyā』』ti tassa vināsaṃ na cinteti.

Yathābhuccagahaṇābhāvena micchā passatīti micchādiṭṭhi. Sā 『『natthi dinna』』ntiādinā nayena viparītadassanalakkhaṇā, samphappalāpo viya appasāvajjā, mahāsāvajjā ca. Apica aniyatā appasāvajjā, niyatā mahāsāvajjā. Tassā dve sambhārā – vatthuno ca gahitākāraviparītatā, yathā ca taṃ gaṇhāti, tathābhāvena tassūpaṭṭhānanti. Tattha natthikāhetukaakiriyadiṭṭhīhi eva kammapathabhedo hoti, na aññadiṭṭhīhi.

Imesaṃ pana dasannaṃ akusalakammapathānaṃ dhammato, koṭṭhāsato, ārammaṇato, vedanāto, mūlatoti pañcahākārehi vinicchayo veditabbo.

Tattha dhammatoti etesu hi satta paṭipāṭiyā cetanādhammāva honti, abhijjhādayo tayo cetanāsampayuttā.

Koṭṭhāsatoti paṭipāṭiyā satta, micchādiṭṭhi cāti ime aṭṭha kammapathā eva honti, no mūlāni. Abhijjhābyāpādā kammapathā ceva mūlāni ca. Abhijjhā hi mūlaṃ patvā lobho akusalamūlaṃ hoti, byāpādo doso akusalamūlaṃ.

Ārammaṇatoti pāṇātipāto jīvitindriyārammaṇato saṅkhārārammaṇo. Adinnādānaṃ sattārammaṇaṃ vā saṅkhārārammaṇaṃ vā. Micchācāro phoṭṭhabbavasena saṅkhārārammaṇo, sattārammaṇotipi eke. Musāvādo sattārammaṇo vā saṅkhārārammaṇo vā. Tathā pisuṇā vācā. Pharusā vācā sattārammaṇāva samphappalāpo diṭṭhasutamutaviññātavasena sattārammaṇo vā saṅkhārārammaṇo vā. Tathā abhijjhā. Byāpādo sattārammaṇova. Micchādiṭṭhi tebhūmakadhammavasena saṅkhārārammaṇāva.

Vedanātoti pāṇātipāto dukkhavedano hoti. Kiñcāpi hi rājāno coraṃ disvā hasamānāpi 『『gacchatha bhaṇe, māretha na』』nti vadanti, sanniṭṭhāpakacetanā pana nesaṃ dukkhasampayuttāva hoti. Adinnādānaṃ tivedanaṃ. Tañhi parabhaṇḍaṃ disvā haṭṭhatuṭṭhassa gaṇhato sukhavedanaṃ hoti, bhītatasitassa gaṇhato dukkhavedanaṃ, tathā vipākanissandaphalāni paccavekkhantassa. Gahaṇakāle majjhattabhāve ṭhitassa pana gaṇhato adukkhamasukhavedanaṃ hoti. Micchācāro sukhamajjhattavasena dvivedano, sanniṭṭhāpakacitte pana majjhattavedano na hoti. Musāvādo adinnādāne vuttanayeneva tivedano, tathā pisuṇā vācā. Pharusā vācā dukkhavedanā. Samphappalāpo tivedano. Paresu hi sādhukāraṃ dentesu celādīni ukkhipantesu haṭṭhatuṭṭhassa sītāharaṇabhāratayuddhādīni kathanakāle so sukhavedano hoti, paṭhamaṃ dinnavetanena ekena pacchā āgantvā 『『ādito paṭṭhāya kathehī』』ti vutte 『『niravasesaṃ yathānusandhikaṃ pakiṇṇakakathaṃ kathessāmi nu kho, no』』ti domanassitassa kathanakāle dukkhavedano hoti, majjhattassa kathayato adukkhamasukhavedano hoti. Abhijjhā sukhamajjhattavasena dvivedanā, tathā micchādiṭṭhi. Byāpādo dukkhavedano.

Mūlatoti pāṇātipāto dosamohavasena dvimūlako hoti, adinnādānaṃ dosamohavasena vā lobhamohavasena vā, micchācāro lobhamohavasena, musāvādo dosamohavasena vā lobhamohavasena vā. Tathā pisuṇā vācā samphappalāpo ca. Pharusā vācā dosamohavasena, abhijjhā mohavasena ekamūlā, tathā byāpādo. Micchādiṭṭhi lobhamohavasena dvimūlāti.

Akusalakammapathakathā niṭṭhitā.

Pāṇātipātādīhi pana viratiyo, anabhijjhāabyāpādasammādiṭṭhiyo cāti ime dasa kusalakammapathā nāma. Pāṇātipātādīhi etāya viramanti, sayaṃ vā viramati, viramaṇamattameva vā etanti virati. Yā pāṇātipātādīhi viramantassa kusalacittasampayuttā virati, sā pabhedato tividhā hoti sampattavirati samādānavirati samucchedaviratīti. Tattha asamādinnasikkhāpadānaṃ attano jātivayabāhusaccādīni paccavekkhitvā 『『ayuttaṃ amhākaṃ evarūpaṃ pāpaṃ kātu』』nti sampattavatthuṃ avītikkamantānaṃ uppajjamānā virati sampattavirati nāma. Samādinnasikkhāpadānaṃ pana sikkhāpadasamādāne ca tatuttari ca attano jīvitampi pariccajitvā vatthuṃ avītikkamantānaṃ uppajjamānā virati samādānavirati nāma. Ariyamaggasampayuttā pana virati samucchedavirati nāma, yassā uppattito pabhuti ariyapuggalānaṃ 『『pāṇaṃ ghātessāmā』』tiādicittampi na uppajjatīti.

Idāni akusalakammapathānaṃ viya imesaṃ kusalakammapathānaṃ dhammato, koṭṭhāsato, ārammaṇato, vedanāto, mūlatoti pañcahākārehi vinicchayo veditabbo.

Tattha dhammatoti etesupi paṭipāṭiyā satta cetanāpi vaṭṭanti viratiyopi, ante tayo cetanāsampayuttāva.

Koṭṭhāsatoti paṭipāṭiyā satta kammapathā eva, no mūlāni, ante tayo kammapathā ceva mūlāni ca. Anabhijjhā hi mūlaṃ patvā alobho kusalamūlaṃ hoti, abyāpādo adoso kusalamūlaṃ, sammādiṭṭhi amoho kusalamūlaṃ.

Ārammaṇatoti pāṇātipātādīnaṃ ārammaṇāneva etesaṃ ārammaṇāni. Vītikkamitabbatoyeva hi veramaṇī nāma hoti. Yathā pana nibbānārammaṇo ariyamaggo kilese pajahati, evaṃ jīvitindriyādiārammaṇāpete kammapathā pāṇātipātādīni dussīlyāni pajahantīti.

Vedanātoti sabbe sukhavedanā vā honti majjhattavedanā vā. Kusalaṃ patvā hi dukkhā vedanā nāma natthi.

Mūlatoti paṭipāṭiyā satta ñāṇasampayuttacittena viramantassa alobhaadosaamohavasena timūlā honti. Ñāṇavippayuttacittena viramantassa alobhādosavasena dvimūlā. Anabhijjhā ñāṇasampayuttacittena viramantassa adosaamohavasena dvimūlā. Ñāṇavippayuttacittena viramantassa adosavasena ekamūlā. Alobho pana attanāva attano mūlaṃ na hoti. Abyāpādepi eseva nayo. Sammādiṭṭhi alobhādosavasena dvimūlāvāti.

Kusalakammapathakathā niṭṭhitā.

41.

Evaṃ dasakusalakammapathavasena sīlaṃ dassetvā idāni nekkhammādīnaṃ arahattamaggapariyosānānaṃ sattatiṃsadhammānaṃ vasena dassetuṃ nekkhammena kāmacchandaṃ saṃvaraṭṭhena sīlaṃ, avītikkamaṭṭhena sīlantiādimāha. Tattha yasmā nekkhammena kāmacchandaṃ saṃvarati na vītikkamati, tasmā nekkhammaṃ sīlanti adhippāyo. Paccattatthe vā karaṇavacanaṃ, nekkhammanti attho. Esa nayo sesesu. Pāḷiyaṃ pana nekkhammaabyāpāde dassetvā heṭṭhā vuttanayattā sesaṃ saṅkhipitvā ante arahattamaggoyeva dassito.

Evaṃ saṃvaraavītikkamavasena sīlaṃ dassetvā idāni tesaṃyeva dvinnaṃ pabhedadassanatthaṃ pañca sīlāni pāṇātipātassa pahānaṃ sīlantiādimāha. Ettha ca pāṇātipātassa pahānaṃ sīlaṃ, pāṇātipātā veramaṇī sīlaṃ, pāṇātipātassa paṭipakkhacetanā sīlaṃ, pāṇātipātassa saṃvaro sīlaṃ, pāṇātipātassa avītikkamo sīlanti yojanā kātabbā. Pahānanti ca koci dhammo nāma natthi aññatra vuttappakārānaṃ pāṇātipātādīnaṃ anuppādamattato. Yasmā pana taṃ taṃ pahānaṃ tassa tassa kusalassa dhammassa patiṭṭhānaṭṭhena upadhāraṇaṃ hoti, vippakiṇṇasabhāvākaraṇena ca samodhānaṃ, tasmā pubbe vutteneva upadhāraṇasamodhānasaṅkhātena sīlanaṭṭhena sīlanti vuttaṃ. Itare cattāro dhammā tato tato veramaṇivasena tassa tassa saṃvaravasena tadubhayasampayuttacetanāvasena taṃ taṃ avītikkamantassa avītikkamavasena ca cetaso pavattisabhāvaṃ sandhāya vuttā.

Atha vā pahānampi dhammato atthiyeva. Kathaṃ? Pahīyate anena pāṇātipātādipaṭipakkho, pajahati vā taṃ paṭipakkhanti pahānaṃ. Kiṃ taṃ? Sabbepi kusalā khandhā. Aññe pana ācariyā 『『nekkhammādīsupi 『veramaṇī sīla』nti vacanamattaṃ gahetvā sabbakusalesupi niyatayevāpanakabhūtā virati nāma atthī』』ti vadanti, na tathā idhāti. Evamimehi pahānādīhi pañcahi padehi visesetvā pariyantāpariyantasīladvaye apariyantasīlameva vuttaṃ. Tasmā eva hi evarūpāni sīlāni cittassa avippaṭisārāya saṃvattanti…pe… sacchikātabbaṃ sacchikaronto sikkhatīti vuttaṃ.

Tattha avippaṭisārāya saṃvattantīti 『『saṃvaro avippaṭisāratthāyā』』ti (pari. 366) ca 『『avippaṭisāratthāni kho, ānanda, kusalāni sīlāni avippaṭisārānisaṃsānī』』ti (a. ni. 10.1; 11.1) ca vacanato avippaṭisāratthāya saṃvattanti. 『『Avippaṭisāro pāmojjatthāyā』』ti (pari. 366) ca 『『yoniso manasikaroto pāmojjaṃ jāyatī』』ti (paṭi. ma. 1.74) ca vacanato pāmojjāya saṃvattanti. 『『Pāmojjaṃ pītatthāyā』』ti (pari. 366) ca 『『pamuditassa pīti jāyatī』』ti (a. ni. 5.26; saṃ. ni. 5.376; dī. ni. 3.322) ca vacanato pītiyāsaṃvattanti. 『『Pīti passaddhatthāyā』』ti (pari. 366) ca 『『pītimanassa kāyo passambhatī』』ti (a. ni. 5.26; saṃ. ni. 5.376; dī. ni. 3.322) ca vacanato passaddhiyā saṃvattanti. 『『Passaddhi sukhatthāyā』』ti (pari. 366) ca 『『passaddhakāyo sukhaṃ vedetī』』ti (a. ni. 5.26; saṃ. ni. 5.376; dī. ni. 3.322) ca vacanato somanassāya saṃvattanti. Cetasikaṃ sukhañhi somanassanti vuccati. Āsevanāyāti bhusā sevanā āsevanā. Kassa āsevanā? Anantaraṃ somanassavacanena sukhassa vuttattā sukhaṃ siddhaṃ. 『『Sukhino cittaṃ samādhiyatī』』ti (a. ni. 5.26; saṃ. ni. 5.376; dī. ni. 3.322) ca vacanato tena sukhena samādhi siddho hoti. Evaṃ siddhassa samādhissa āsevanā. Tassa samādhissa āsevanāya saṃvattanti, paguṇabalavabhāvāya saṃvattantīti attho. Bhāvanāyāti tasseva samādhissa vuddhiyā. Bahulīkammāyāti tasseva samādhissa punappunaṃ kiriyāya. Avippaṭisārādipavattiyā mūlakāraṇaṃ hutvā samādhissa saddhindriyādialaṅkārasādhanena alaṅkārāya saṃvattanti. Avippaṭisārādikassa samādhisambhārassa sādhanena parikkhārāya saṃvattanti. 『『Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā』』tiādīsu (ma. ni. 1.192) viya hi ettha sambhārattho parikkhārasaddo. 『『Ratho sīlaparikkhāro, jhānakkho cakkavīriyo』』tiādīsu (saṃ. ni. 3.54) pana alaṅkārattho. 『『Sattahi nagaraparikkhārehi suparikkhataṃ hotī』』tiādīsu (a. ni. 7.67) parivārattho. Idha pana alaṅkāraparivārānaṃ visuṃ āgatattā sambhāratthoti vuttaṃ. Sambhārattho ca paccayatthoti. Mūlakāraṇabhāveneva samādhisampayuttaphassādidhammasampattisādhanena parivārāya saṃvattanti. Samādhissa vipassanāya ca padaṭṭhānabhāvapāpanena vasībhāvapāpanena ca paripuṇṇabhāvasādhanato pāripūriyā saṃvattanti.

Evaṃ sīlūpanissayena sabbākāraparipūraṃ samādhiṃ dassetvā idāni 『『samāhite citte yathābhūtaṃ jānāti passati, yathābhūtaṃ jānaṃ passaṃ nibbindati, nibbindaṃ virajjati, virāgā vimuccatī』』ti (paṭi. ma. 1.73; dī. ni. 3.359) vacanato sīlamūlakāni samādhipadaṭṭhānāni yathābhūtañāṇadassanādīni dassento ekantanibbidāyātiādimāha. Nibbidāya hi dassitāya tassā padaṭṭhānabhūtaṃ yathābhūtañāṇadassanaṃ dassitameva hoti. Tasmiñhi asiddhe nibbidā na sijjhatīti. Tāni pana vuttatthāneva. Yathābhūtañāṇadassanaṃ panettha sappaccayanāmarūpapariggaho.

Evaṃ amatamahānibbānapariyosānaṃ sīlappayojanaṃ dassetvā idāni tassa sīlassa adhisīlasikkhābhāvaṃ tammūlakā ca adhicittaadhipaññāsikkhā dassetukāmo evarūpānaṃ sīlānaṃ saṃvarapārisuddhi adhisīlantiādimāha. Tattha saṃvaroyeva pārisuddhi saṃvarapārisuddhi. Evarūpānaṃ apariyantabhūtānaṃ vivaṭṭanissitānaṃ sīlānaṃ saṃvarapārisuddhi vivaṭṭanissitattā sesasīlato adhikaṃ sīlanti adhisīlanti vuccati. Saṃvarapārisuddhiyā ṭhitaṃ cittanti edisāya sīlasaṃvarapārisuddhiyā patiṭṭhitaṃ cittaṃ suṭṭhu avippaṭisārādīnaṃ āvahanato na vikkhepaṃ gacchati, samādhismiṃ patiṭṭhātīti attho. Avikkhepoyeva pārisuddhi avikkhepapārisuddhi. So sabbamalavirahito nibbedhabhāgiyo samādhi sesasamādhito adhikattā adhicittanti vuccati. Cittasīsena hettha samādhi niddiṭṭho. Saṃvarapārisuddhiṃ sammā passatīti parisuddhaṃ sīlasaṃvaraṃ ñātapariññāvasena tīraṇapariññāvasena ca sammā passati, evameva avikkhepapārisuddhisaṅkhātaṃ parisuddhaṃ samādhiṃ sammā passati. Evaṃ passato cassa dassanasaṅkhātā pārisuddhi dassanapārisuddhi. Sāyeva sesapaññāya adhikattā adhipaññāti vuccati. Yo tatthāti yo tattha saṃvaraavikkhepadassanesu. Saṃvaraṭṭhoti saṃvarabhāvo. Evameva avikkhepaṭṭhadassanaṭṭhā ca veditabbā. Adhisīlameva sikkhā adhisīlasikkhā. Evaṃ itarāpi veditabbā.

Evaṃ tisso sikkhāyo dassetvā idāni tāsaṃ pāripūrikkamaṃ dassetuṃ imā tisso sikkhāyo āvajjanto sikkhatītiādimāha. Tassattho – paccekaṃ paripūretuṃ āvajjantopi sikkhati nāma, āvajjetvā 『『ayaṃ nāma sikkhā』』ti jānantopi sikkhati nāma, jānitvā punappunaṃ passantopi sikkhati nāma, passitvā yathādiṭṭhaṃ paccavekkhantopi sikkhati nāma, paccavekkhitvā tattheva cittaṃ acalaṃ katvā patiṭṭhapentopi sikkhati nāma, taṃtaṃsikkhāsampayuttasaddhāvīriyasatisamādhipaññāhi sakasakakiccaṃ karontopi sikkhati nāma, abhiññeyyābhijānanādikālepi taṃ taṃ kiccaṃ karonto tissopi sikkhāyo sikkhati nāmāti . Puna pañca sīlānītiādīni vuttatthāneva. Arahattamaggena sabbakilesānantiādīsu pana arahantānaṃ suṭṭhu vippaṭisārādiabhāvato āsevanādibhāvato ca tāni padāni yujjanteva. Ekantanibbidāyātiādīni pana satipaṭṭhānasammappadhānāni viya maggakkhaṇeyeva yojetabbāni.

42.

Saṃvarapārisuddhiṃ sammā passati, avikkhepapārisuddhiṃ sammā passatīti idaṃ pana vacanadvayaṃ phalasamāpattatthāya vipassanāvasena yojetabbaṃ, dutiyavacanaṃ pana nirodhasamāpattatthāya vipassanāvasenāpi yujjati. Āvajjanto sikkhatītiādīsu pañcasu vacanesu arahato sikkhitabbābhāvepi asekkhasīlakkhandhādisabhāvato 『『sikkhatī』』ti vuttanti veditabbaṃ. Saddhāya adhimuccanto sikkhatītiādīni pana maggakkhaṇaññeva sandhāya vuttāni. Aññānipi upacārappanāvipassanāmaggavasena vuttāni vacanāni yathāyogaṃ yojetabbānīti.

Sīlamayañāṇaniddesavaṇṇanā niṭṭhitā.

  1. Samādhibhāvanāmayañāṇaniddesavaṇṇanā

  2. Samādhibhāvanāmayañāṇaniddese ādito tāva ekakato paṭṭhāya yāva dasakā samādhippabhedaṃ dassento eko samādhītiādimāha. Tattha cittassa ekaggatāti nānārammaṇavikkhepābhāvato ekaṃ ārammaṇaṃ aggaṃ uttamaṃ assāti ekaggo, ekaggassa bhāvo ekaggatā. Sā pana ekaggatā cittassa, na sattassāti dassanatthaṃ 『『cittassā』』ti vuttaṃ. Duke lokiyoti loko vuccati lujjanapalujjanaṭṭhena vaṭṭaṃ, tasmiṃ pariyāpannabhāvena loke niyuttoti lokiyo. Lokuttaroti uttiṇṇoti uttaro, loke apariyāpannabhāvena lokato uttaroti lokuttaro. Tike savitakko ca so savicāro cāti savitakkasavicāro. Evaṃ avitakkaavicāro. Vitakkavicāresu vicārova mattā pamāṇaṃ etassāti vicāramatto, vicārato utthari vitakkena saddhiṃ sampayogaṃ na gacchatīti attho. Avitakko ca so vicāramatto cāti avitakkavicāramatto. Tīsupi vicchedaṃ katvāpi paṭhanti. Catukkapañcakā vuttatthā . Chakke punappunaṃ uppajjanato satiyeva anussati, pavattitabbaṭṭhānamhiyeva vā pavattattā saddhāpabbajitassa kulaputtassa anurūpā satītipi anussati, buddhaṃ ārabbha uppannā anussati bauddhānussati. Arahatādibuddhaguṇārammaṇāya satiyā etaṃ adhivacanaṃ. Tassā buddhānussatiyā vasena cittassa ekaggatāyeva uddhaccasaṅkhātassa vikkhepassa paṭipakkhabhāvato na vikkhepoti avikkhepo. Dhammaṃ ārabbha uppannā anussati dhammānussati. Svākkhātatādidhammaguṇārammaṇāya satiyā etaṃ adhivacanaṃ. Saṅghaṃ ārabbha uppannā anussati saṅghānussati. Suppaṭipannatādisaṅghaguṇārammaṇāya satiyā etaṃ adhivacanaṃ . Sīlaṃ ārabbha uppannā anussati sīlānussati. Attano akhaṇḍatādisīlaguṇārammaṇāya satiyā etaṃ adhivacanaṃ. Cāgaṃ ārabbha uppannā anussati cāgānussati. Attano muttacāgatādicāgaguṇārammaṇāya satiyā etaṃ adhivacanaṃ. Devatā ārabbha uppannā anussati devatānussati. Devatā sakkhiṭṭhāne ṭhapetvā attano saddhādiguṇārammaṇāya satiyā etaṃ adhivacanaṃ.

Sattake samādhikusalatāti ekavidhādibhedena anekabhede samādhimhi 『『ayamevaṃvidho samādhi, ayamevaṃvidho samādhī』』ti chekabhāvo. Samādhiparicchedakapaññāyetaṃ adhivacanaṃ. Samādhiuppādanavidhānepi chekabhāvo samādhikusalatā.

Samādhissa samāpattikusalatāti uppāditassa samādhissa samāpajjane chekabhāvo. Etena samāpajjanavasitā vuttā hoti.

Samādhissa ṭhitikusalatāti samāpannassa samādhissa santativasena yathāruci ṭhapane chekabhāvo. Etena adhiṭṭhānavasitā vuttā hoti. Atha vā nimittaggahaṇena cassa puna te ākāre sampādayato appanāmattameva ijjhati, na ciraṭṭhānaṃ. Ciraṭṭhānaṃ pana samādhiparipanthānaṃ dhammānaṃ suvisodhitattā hoti. Yo hi bhikkhu kāmādīnavapaccavekkhaṇādīhi kāmacchandaṃ na suṭṭhu vikkhambhetvā, kāyapassaddhivasena kāyaduṭṭhullaṃ na suppaṭippassaddhaṃ katvā, ārambhadhātumanasikārādivasena thinamiddhaṃ na suṭṭhu paṭivinodetvā, samathanimittamanasikārādivasena uddhaccakukkuccaṃ na suṭṭhu samūhataṃ katvā, aññepi samādhiparipanthe dhamme na suṭṭhu visodhetvā jhānaṃ samāpajjati, so avisodhitaṃ āsayaṃ paviṭṭhabhamaro viya, asuddhaṃ uyyānaṃ paviṭṭharājā viya ca khippameva nikkhamati. Yo pana samādhiparipanthe dhamme suṭṭhu visodhetvā jhānaṃ samāpajjati, so suvisodhitaṃ āsayaṃ paviṭṭhabhamaro viya, suparisuddhaṃ uyyānaṃ paviṭṭharājā viya ca sakalampi divasabhāgaṃ antosamāpattiyaṃyeva hoti. Tenāhu porāṇā –

『『Kāmesu chandaṃ paṭighaṃ vinodaye, uddhaccathīnaṃ vicikicchapañcamaṃ;

Vivekapāmojjakarena cetasā, rājāva suddhantagato tahiṃ rame』』ti .

Tasmā 『『ciraṭṭhitikāmena pāripanthikadhamme sodhetvā jhānaṃ samāpajjitabba』』nti vuttattā taṃ vidhiṃ sampādetvā samādhissa ciraṭṭhitikaraṇe chekabhāvoti vuttaṃ hoti.

Samādhissa vuṭṭhānakusalatāti santativasena yathāruci pavattassa samādhissa yathāparicchinnakāleyeva vuṭṭhānena samādhissa vuṭṭhāne chekabhāvo. 『『Yassa hi dhammaṃ puriso vijaññā』』tiādīsu (jā. 1.10.152) viya nissakkatthe vā sāmivacanaṃ katanti veditabbanti. Etena vuṭṭhānavasitā vuttā hoti.

Samādhissa kallatākusalatāti agilānabhāvo arogabhāvo kallatā. Gilāno hi akallakoti vuccati. Vinayepi vuttaṃ 『『nāhaṃ, bhante, akallako』』ti (pārā. 151). Anaṅgaṇasuttavatthasuttesu (ma. ni. 1.57 ādayo, 70 ādayo) vuttānaṃ jhānapaṭilābhapaccanīkānaṃ pāpakānaṃ icchāvacarānaṃ abhāvena ca abhijjhādīnaṃ cittassa upakkilesānaṃ vigamena ca samādhissa agilānabhāvakaraṇe chekabhāvo samādhissa kallatākusalatā, kilesagelaññarahitabhāve kusalatāti vuttaṃ hoti. Atha vā kallatāti kammaññatā kammaññatāpariyāyattā kallavacanassa. 『『Yā cittassa akallatā akammaññatā』』ti (dha. sa. 1162) hi vuttaṃ 『『kallacittaṃ muducittaṃ vinīvaraṇacitta』』nti (dī. ni. 1.298; ma. ni. 2.395; mahāva. 26) ca. Ettha kallasaddo kammaññattho. Tasmā kasiṇānulomato kasiṇapaṭilomato kasiṇānulomapaṭilomato jhānānulomato jhānapaṭilomato jhānānulomapaṭilomato jhānukkantikato kasiṇukkantikato jhānakasiṇukkantikato aṅgasaṅkantito ārammaṇasaṅkantito aṅgārammaṇasaṅkantito aṅgavavatthānato ārammaṇavavatthānatoti imehi cuddasahi ākārehi, aṅgārammaṇavavatthānatoti iminā saha pañcadasahi vā ākārehi cittaparidamanena samādhissa kammaññabhāvakaraṇe kusalabhāvoti vuttaṃ hoti.

Samādhissa gocarakusalatāti samādhissa gocaresu kasiṇādīsu ārammaṇesu taṃ taṃ jhānaṃ samāpajjitukāmatāya yathāruci āvajjanakaraṇavasena tesu ārammaṇesu chekabhāvo. Etena kasiṇāvajjanavasena āvajjanavasitā vuttā hoti. Atha vā tasmiṃ tasmiṃ disābhāge kasiṇapharaṇavasena evaṃ phuṭṭhassa kasiṇassa ciraṭṭhānavasena ca samādhissa gocaresu chekabhāvo.

Samādhissa abhinīhārakusalatāti ekattanayena heṭṭhāheṭṭhāsamādhiṃ uparūparisamādhibhāvūpanayanena abhinīharaṇe abhininnāmane chekabhāvo. Upacārajjhānañhi vasippattaṃ paṭhamajjhānatthāya vipassanatthāya vā abhinīharati, evaṃ paṭhamajjhānādīni dutiyajjhānādiatthāya vipassanatthāya vā, catutthajjhānaṃ arūpasamāpattatthāya abhiññatthāya vipassanatthāya vā, ākāsānañcāyatanādayo viññāṇañcāyatanādiatthāya vipassanatthāya vā abhinīharatīti evaṃ samādhissa tattha tattha abhinīhārakusalatā. Yasmā pana kusalatā nāma paññā, sā samādhi na hoti, tasmā samādhipariṇāyakapaññāvasena sattavidho samādhi vuttoti veditabbo.

Keci pana ācariyā 『『samādhikusalatāti yena manasikārena cittaṃ na vikkhipati, tattha kusalatā. Samāpattikusalatāti yena manasikārena samāpajjantassa jhānaṅgāni pātubhavanti, tattha kusalatā. Ṭhitikusalatāti yena manasikārena appito samādhi na vikkhipati, tattha kusalatā. Vuṭṭhānakusalatāti nīvaraṇavuṭṭhānaṃ jānāti paṭhamajjhāne, aṅgavuṭṭhānaṃ jānāti tīsu jhānesu, ārammaṇavuṭṭhānaṃ jānāti arūpasamāpattīsu, vikkhepavuṭṭhānaṃ jānāti visayādhimattesu, sacchandavuṭṭhānaṃ jānāti pariyantakāle ca avasānakaraṇīyakāle ca. Kallatākusalatāti cittaphāsutāya sarīraphāsutāya āhāraphāsutāya senāsanaphāsutāya puggalaphāsutāya ca samādhissa kallatā hotīti jānāti. Gocarakusalatāti ārammaṇassa paricchedaṃ kātuṃ jānāti, disāpharaṇaṃ kātuṃ jānāti, vaḍḍhetuṃ jānāti. Abhinīhārakusalatāti tattha tattha sammā manasikārena cittaṃ abhinīharati abhininnāmeti, upacāre vasippatte paṭhamajjhāne abhinīharati, evaṃ uparūparijhānesu abhiññāsu arūpasamāpattīsu vipassanāsu ca abhinīharati. Evaṃ tattha tattha abhinīhārakusalatā』』ti evametesaṃ padānaṃ atthaṃ vaṇṇayanti.

Aṭṭhakaṃ vuttatthameva. Navake rūpāvacaroti 『『katame dhammā rūpāvacarā? Heṭṭhato brahmapārisajjaṃ pariyantaṃ karitvā uparito akaniṭṭhe deve antokaritvā』』tiādinā (dha. sa. 1289) nayena vuttesu rūpāvacaradhammesu pariyāpanno. Tatrāyaṃ vacanattho – rūpakkhandhasaṅkhātaṃ rūpaṃ ettha avacarati, na kāmoti rūpāvacaro. Rūpakkhandhopi hi rūpanti vuccati 『『rūpakkhandho rūpa』』ntiādīsu (yama. 1.khandhayamaka.2) viya. So pana brahmapārisajjabrahmapurohitamahābrahmānaṃ parittābhaappamāṇābhaābhassarānaṃ parittasubhaappamāṇasubhasubhakiṇhānaṃ asaññasattavehapphalānaṃ avihātappasudassasudassīakaniṭṭhānañca vasena soḷasavidho padeso. So rūpāvacarasaṅkhāto padeso uttarapadalopaṃ katvā 『『rūpa』』nti vuccati, tasmiṃ rūpe avacaratīti rūpāvacaro. Rūpabhavo vā rūpaṃ, tasmiṃ avacaratīti rūpāvacaraṃ. Kiñcāpi hi eso samādhi kāmabhavepi avacarati, yathā pana saṅgāme avacaraṇato saṅgāmāvacaroti laddhanāmo nāgo nagare carantopi saṅgāmāvacaroti vuccati, thalacarā jalacarā ca pāṇino athale ajale ca ṭhitāpi thalacarā jalacarāti vuccanti, evamayaṃ aññattha avacarantopi rūpāvacaroti vutto. Apica rūpabhavasaṅkhāte rūpe paṭisandhiṃ avacāretītipi rūpāvacaro. Hīnoti lāmako. Hīnuttamānaṃ majjhe bhavo majjho. Majjhimotipi pāṭho, soyevattho. Padhānabhāvaṃ nīto paṇīto, uttamoti attho. Ete pana āyūhanavasena veditabbā. Yassa hi āyūhanakkhaṇe chando vā hīno hoti vīriyaṃ vā cittaṃ vā vīmaṃsā vā, so hīno nāma. Yassa te dhammā majjhimā, so majjhimo. Yassa paṇītā, so paṇīto. Uppāditamatto vā hīno, nātisubhāvito majjhimo, atisubhāvito vasippatto paṇīto. Arūpāvacaro rūpāvacare vuttanayānusārena veditabbo.

Suññato samādhītiādīsu 『『sabbe saṅkhārā aniccā dukkhā anattā』』ti vipassanāpaṭipāṭiyā vipassantassa anattānupassanāya maggavuṭṭhāne jāte yasmā sā vipassanā attavirahitesu saṅkhāresu suññato pavattā, tasmā suññatā nāma hoti. Tāya siddho ariyamaggasamādhi suññato samādhi nāma hoti, suññatavasena pavattasamādhīti attho. Vipassanāya pavattākārena hi so pavattati. Aniccānupassanāya maggavuṭṭhāne jāte yasmā sā vipassanā niccanimittapaṭipakkhavasena pavattā, tasmā animittā nāma hoti. Tāya siddho ariyamaggasamādhi animitto samādhi nāma hoti, niccanimittavirahito samādhīti attho. Vipassanāya pavattākārena hi so pavattati. Dukkhānupassanāya maggavuṭṭhāne jāte yasmā sā vipassanā paṇidhipaṭipakkhavasena pavattā, tasmā appaṇihitā nāma hoti. Tāya siddho ariyamaggasamādhi appaṇihito samādhi nāma hoti, paṇidhivirahito samādhīti attho. Vipassanāya pavattākārena hi so pavattati. Tādisā eva tayo phalasamādhayopi etehiyeva tīhi samādhīhi gahitā hontīti veditabbā. Lokuttarasamādhīnaṃ pana paṇītattā hīnādibhedo na uddhaṭo.

Dasake uddhumātakasaññāvasenātiādīsu bhastā viya vāyunā uddhaṃ jīvitapariyādānā yathānukkamaṃ samuggatena sūnabhāvena uddhumātattā uddhumātaṃ, uddhumātameva uddhumātakaṃ, paṭikūlattā vā kucchitaṃ uddhumātanti uddhumātakaṃ. Tathārūpassa chavasarīrassetaṃ adhivacanaṃ. Vinīlaṃ vuccati viparibhinnavaṇṇaṃ, vinīlameva vinīlakaṃ, paṭikūlattā vā kucchitaṃ vinīlanti vinīlakaṃ. Maṃsussadaṭṭhānesu rattavaṇṇassa, pubbasannicayaṭṭhānesu setavaṇṇassa, yebhuyyena ca nīlavaṇṇassa nīlaṭṭhāne nīlasāṭakapārutasseva chavasarīrassetaṃ adhivacanaṃ. Paribhinnaṭṭhānesu vissandamānapubbaṃ vipubbaṃ, vipubbameva vipubbakaṃ, paṭikūlattā vā kucchitaṃ vipubbanti vipubbakaṃ. Tathārūpassa chavasarīrassetaṃ adhivacanaṃ. Vicchiddaṃ vuccati dvidhā chindanena apadhāritaṃ, vicchiddameva vicchiddakaṃ, paṭikūlattā vā kucchitaṃ vicchiddanti vicchiddakaṃ. Vemajjhe chinnassa chavasarīrassetaṃ adhivacanaṃ. Ito ca etto ca vividhākārena soṇasiṅgālādīhi khāyitanti vikkhāyitaṃ, vikhāyitanti vattabbe vikkhāyitanti vuttaṃ. Vikkhāyitameva vikkhāyitakaṃ, paṭikūlattā vā kucchitaṃ vikkhāyitanti vikkhāyitakaṃ. Tathārūpassa chavasarīrassetaṃ adhivacanaṃ. Vividhaṃ khittaṃ vikkhittaṃ, vikkhittameva vikkhittakaṃ, paṭikūlattā vā kucchitaṃ vikkhittanti vikkhittakaṃ. Aññena hatthaṃ aññena pādaṃ aññena sīsanti evaṃ tato tato khittassa chavasarīrassetaṃ adhivacanaṃ. Hatañca taṃ purimanayeneva vikkhittakañcāti hatavikkhittakaṃ. Kākapadākārena aṅgapaccaṅgesu satthena hanitvā vuttanayena vikkhittassa chavasarīrassetaṃ adhivacanaṃ. Lohitaṃ kirati vikkhipati ito cito ca paggharatīti lohitakaṃ. Paggharitalohitamakkhitassa chavasarīrassetaṃ adhivacanaṃ. Puḷavā vuccanti kimayo, puḷave kiratīti puḷavakaṃ. Kimiparipuṇṇassa chavasarīrassetaṃ adhivacanaṃ. Aṭṭhiyeva aṭṭhikaṃ, paṭikūlattā vā kucchitaṃ aṭṭhīti aṭṭhikaṃ. Aṭṭhisaṅkhalikāyapi ekaṭṭhikassapi etaṃ adhivacanaṃ. Imāni ca pana uddhumātakādīni nissāya uppannanimittānampi nimittesu paṭiladdhajjhānānampi etāneva nāmāni. Idha pana uddhumātakanimitte paṭikūlākāragāhikā appanāvasena uppannā saññā uddhumātakasaññā, tassā uddhumātakasaññāya vasena uddhumātakasaññāvasena. Sesesupi eseva nayo. Pañcapaññāsa samādhīti ekakādivasena vuttā.

  1. Evaṃ ekakādivasena samādhippabhedaṃ dassetvā idāni aññenapi pariyāyena samādhiṃ dassetukāmo apicāti aññaṃ pariyāyārambhaṃ dassetvā pañcavīsatītiādimāha. Tattha samādhissa samādhiṭṭhāti samādhissa samādhibhāve sabhāvā, yehi sabhāvehi so samādhi hoti, te tasmiṃ atthā nāma. Pariggahaṭṭhena samādhīti saddhādīhi indriyehi pariggahitattā tasmā pariggahitasabhāvena samādhi. Tāneva ca indriyāni aññamaññaparivārāni honti, bhāvanāpāripūriyā paripuṇṇāni ca honti. Tasmā parivāraṭṭhena paripūraṭṭhena samādhi. Tesaṃyeva samādhivasena ekārammaṇamapekkhitvā ekaggaṭṭhena, nānārammaṇavikkhepābhāvamapekkhitvā avikkhepaṭṭhena, lokuttarasseva mahatā vīriyabalapaggahena pattabbattā lokuttaramaggasseva ca parihānivasena visārābhāvato heṭṭhā gahitapaggahaṭṭhaavisāraṭṭhā idha na gahitāti veditabbā. Kilesakālussiyassābhāvena anāvilaṭṭhena samādhi. Avikampattā aniñjanaṭṭhena samādhi. Vikkhambhanavasena samucchedavasena vā kilesehi vimuttattā ārammaṇe ca adhimuttattā vimuttaṭṭhena samādhi.

Ekattupaṭṭhānavasenacittassa ṭhitattāti samādhiyogeneva ekārammaṇe bhusaṃ patiṭṭhānavasena cittassa ārammaṇe niccalabhāvena patiṭṭhitattā. Aṭṭhasu yugalesu esati nesati, ādiyati nādiyati, paṭipajjati na paṭipajjatīti imāni tīṇi yugalāni appanāvīthito pubbabhāge upacārassa mudumajjhādhimattatāvasena vuttānīti veditabbāni, jhāyati jhāpetīti idaṃ appanāvīthiyaṃ upacāravasena veditabbaṃ. Esitattā nesitattā, ādinnattā anādinnattā, paṭipannattā nappaṭipannattā, jhātattā na jhāpitattāti imāni cattāri yugalāni appanāvasena vuttānīti veditabbāni.

Tattha samaṃ esatīti samādhītiādīsu samanti appanaṃ. Sā hi paccanīkadhamme sameti nāsetīti samā, paccanīkavisamābhāvato vā samabhūtāti samā. Taṃ samaṃ esati ajjhāsayavasena gavesati. Itisaddo kāraṇattho, yasmā samaṃ esati, tasmā samādhīti attho. Visamaṃ nesatīti taṃ taṃ jhānapaccanīkasaṅkhātaṃ visamaṃ na esati. Mudubhūto hi pubbabhāgasamādhi ādibhūtattā samaṃ esati, visamaṃ nesati nāma. Majjhimabhūto thirabhūtattā samaṃ ādiyati, visamaṃ nādiyati nāma. Adhimattabhūto appanāvīthiyā āsannabhūtattā samaṃ paṭipajjati, visamaṃ nappaṭipajjati nāma. Samaṃ jhāyatīti bhāvanapuṃsakavacanaṃ, samaṃ hutvā jhāyati, samena vā ākārena jhāyatīti attho. Appanāvīthiyañhi samādhi paccanīkadhammavigamena santattā, santāya appanāya anukūlabhāvena ca ṭhitattā samenākārena pavattati. Jhāyatīti ca pajjalatīti attho 『『ete maṇḍalamāḷe dīpā jhāyanti (dī. ni. 1.159) sabbarattiṃ, sabbarattiyo ca telappadīpo jhāyati, telappadīpo cettha jhāyeyyā』』tiādīsu (saṃ. ni. 4.255-256) viya. Samaṃ jāyatītipi pāṭho , samenākārena uppajjatīti attho. Jhāyati jhāpetīti yugalattā pana purimapāṭhova sundarataro. Jhāpetīti ca dahatīti attho. So hi samādhipaccanīkadhamme dūratarakaraṇena dahati nāma. Esanānesanādīnaṃ pana appanāya siddhattā 『『esitattā nesitattā』』tiādīhi appanāsamādhi vutto. Samaṃ jhātattāti samaṃ jalitattā. Samaṃ jātattātipi pāṭho. Iti imesaṃ aṭṭhannaṃ yugalānaṃ vasena soḷasa, purimā ca navāti ime pañcavīsati samādhissa samādhiṭṭhā.

Samoca hito ca sukho cāti samādhīti idaṃ pana pañcavīsatiyā ākārehi sādhitassa samādhissa atthasādhanatthaṃ vuttaṃ. Tattha samoti samasaddassa, saṃsaddassa vā attho. So hi paccanīkakkhobhavisamavirahitattā samo. Hitoti ādhisaddassa attho, ārammaṇe āhito niccalabhāvakaraṇena patiṭṭhāpitoti adhippāyo. Ubhayena samo ca āhito cāti samādhīti vuttaṃ hoti. Sukhoti santaṭṭhena sukho. 『『Yāyaṃ, bhante, adukkhamasukhā vedanā, santasmiṃ esā paṇīte sukhe vuttā bhagavatā』』ti (ma. ni. 2.88) ca 『『upekkhā pana santattā, sukhamicceva bhāsitā』』ti ca vuttattā tena santatthena sukhasaddena upekkhāsahagatasamādhipi gahito hoti. Aniyāmena hi sabbasamādhayo idha vuccanti. Tena ca sukhasaddena āhitabhāvassa kāraṇaṃ vuttaṃ hoti. Yasmā santo, tasmā ekārammaṇe āhitoti adhippāyo veditabboti.

Samādhibhāvanāmayañāṇaniddesavaṇṇanā niṭṭhitā.

  1. Dhammaṭṭhitiñāṇaniddesavaṇṇanā

  2. Dhammaṭṭhitiñāṇaniddese avijjāsaṅkhārānaṃ uppādaṭṭhitītiādīsu tiṭṭhanti etāya saṅkhārāti ṭhiti. Kā sā? Avijjā. Sā hi saṅkhārānaṃ uppādāya nibbattiyā ṭhiti kāraṇanti uppādaṭṭhiti. Uppannānaṃ pavattiyāpi kāraṇanti pavattaṭṭhiti. Kiñcāpi hi janakapaccayassa jananakkhaṇeyeva kiccānubhāvo hoti, tena pana janitānaṃyeva pavattattā sakakkhaṇe pavattiyāpi kāraṇaṃ nāma hoti, santativasena vā pavattiyā kāraṇanti attho . Pavattanti ca napuṃsake bhāvavacanametaṃ, tasmā pavattaṃ pavattīti atthato ekaṃ. Pavattisaddassa pana pākaṭattā tena yojetvā attho vutto. Bhāvepi ṭhitisaddassa sijjhanato na idha bhāve ṭhitisaddo, kāraṇe ṭhitisaddoti dassanattaṃ nimittaṭṭhitīti vuttaṃ, nimittabhūtā ṭhitīti attho, kāraṇabhūtāti vuttaṃ hoti. Na kevalaṃ nimittamattaṃ hoti, atha kho saṅkhārajanane sabyāpārā viya hutvā āyūhati vāyamatīti paccayasamatthataṃ dassento āyūhanaṭṭhitīti āha, āyūhanabhūtā ṭhitīti attho. Yasmā avijjā saṅkhāre uppādayamānā uppāde saṃyojeti nāma, ghaṭetīti attho. Saṅkhāre pavattayamānā pavattiyaṃ palibundhati nāma, bandhatīti attho. Tasmā saññogaṭṭhiti palibodhaṭṭhitīti vuttā. Saññogabhūtā ṭhiti, palibodhabhūtā ṭhitīti attho. Yasmā avijjāva saṅkhāre uppādayamānā uppādāya pavattiyā ca mūlakāraṇaṭṭhena samudayo nāma, samudayabhūtā ṭhitīti samudayaṭṭhiti, mūlakāraṇabhūtā ṭhitīti attho. Avijjāva saṅkhārānaṃ uppāde janakapaccayattā, pavattiyaṃ upatthambhakapaccayattā hetuṭṭhiti paccayaṭṭhitīti vuttā, hetubhūtā ṭhiti, paccayabhūtā ṭhitīti attho. Janakapaccayo hi hetūti, upatthambhako paccayoti vuccati. Evaṃ sesesupi yojetabbaṃ.

Bhavojātiyā, jāti jarāmaraṇassāti ettha pana uppādaṭṭhiti saññogaṭṭhiti hetuṭṭhitīti uppādavasena yojitāni padāni jātijarāmaraṇavantānaṃ khandhānaṃ vasena pariyāyena vuttānīti veditabbāni. Keci pana 『『uppādāya ṭhiti uppādaṭṭhitī』』ti evamādinā nayenettha atthaṃ vaṇṇayanti. Avijjā paccayoti avijjāya saṅkhārānaṃ paccayabhāvaṃ apekkhitvā vuttaṃ. Avijjāyapi paccayasambhūtattā tassā api paccayapariggahaṇadassanatthaṃ ubhopete dhammā paccayasamuppannāti paccayapariggahe paññāti vuttaṃ. Evaṃ sesesupi yojetabbaṃ. Jāti paccayo, jarāmaraṇaṃ paccayasamuppannanti pana pariyāyena vuttaṃ. Atītampi addhānanti atikkantampi kālaṃ. Anāgatampi addhānanti appattampi kālaṃ. Ubhayatthāpi accantasaṃyogatthe upayogavacanaṃ.

  1. Idāni navākāravārānantaraṃ te navākāre vihāya hetupaṭiccapaccayapadeheva yojetvā avijjā hetu, saṅkhārā hetusamuppannātiādayo tayo vārā niddiṭṭhā. Navākāravāre janakaupatthambhakavasena paccayo vutto. Idha pana hetuvārassa paccayavārassa ca visuṃ āgatattā hetūti janakapaccayattaṃ, paccayoti upatthambhakapaccayattaṃ veditabbaṃ ekekassāpi avijjādikassa paccayassa ubhayathā sambhavato. Paṭiccavāre avijjā paṭiccāti attano uppāde saṅkhārānaṃ avijjāpekkhattā saṅkhārehi avijjā paṭimukhaṃ etabbā gantabbāti paṭiccā. Etena avijjāya saṅkhāruppādanasamatthatā vuttā hoti. Saṅkhārā paṭiccasamuppannāti saṅkhārā avijjaṃ paṭicca tadabhimukhaṃ pavattanato paṭimukhaṃ katvā na vihāya samaṃ uppannā. Evaṃ sesesupi liṅgānurūpena yojetabbaṃ. Avijjā paṭiccāti ussukkavasena vā pāṭho, attho panettha avijjā attano paccaye paṭicca pavattāti pāṭhasesavasena yojetabbo. Evaṃ sesesupi. Catūsupi ca etesu vāresu dvādasannaṃ paṭiccasamuppādaṅgānaṃ paccayasseva vasena dhammaṭṭhitiñāṇassa niddisitabbattā avijjādīnaṃ ekādasannaṃyeva aṅgānaṃ vasena dhammaṭṭhitiñāṇaṃ niddiṭṭhaṃ, jarāmaraṇassa pana ante ṭhitattā tassa vasena na niddiṭṭhaṃ. Jarāmaraṇassāpi sokaparidevadukkhadomanassupāyāsānaṃ paccayattā jarāmaraṇaṃ tesaṃ paccayaṃ katvā upaparikkhamānassa tassāpi jarāmaraṇassa vasena dhammaṭṭhitiñāṇaṃ yujjateva.

  2. Idāni tāneva dvādasa paṭiccasamuppādaṅgāni vīsatiākāravasena vibhajitvā catusaṅkhepatiyaddhatisandhiyo dassetvā dhammaṭṭhitiñāṇaṃ niddisitukāmo purimakammabhavasmintiādimāha. Tattha purimakammabhavasminti purime kammabhave, atītajātiyaṃ kammabhave kariyamāneti attho. Moho avijjāti yo tadā dukkhādīsu moho, yena mūḷho kammaṃ karoti, sā avijjā. Āyūhanā saṅkhārāti taṃ kammaṃ karontassa purimacetanāyo, yathā 『『dānaṃ dassāmī』』ti cittaṃ uppādetvā māsampi saṃvaccharampi dānūpakaraṇāni sajjentassa uppannā purimacetanāyo. Paṭiggāhakānaṃ pana hatthe dakkhiṇaṃ patiṭṭhāpayato cetanā bhavoti vuccati. Ekāvajjanesu vā chasu javanesu cetanā āyūhanā saṅkhārā nāma, sattamajavane cetanā bhavo. Yā kāci vā pana cetanā bhavo, taṃsampayuttā āyūhanā saṅkhārā nāma.

Nikanti taṇhāti yā kammaṃ karontassa tassa phale upapattibhave nikāmanā patthanā, sā taṇhā nāma. Upagamanaṃ upādānanti yaṃ kammabhavassa paccayabhūtaṃ 『『imasmiṃ nāma kamme kate kāmā sampajjantī』』ti vā 『『idaṃ katvā asukasmiṃ nāma ṭhāne kāme sevissāmī』』ti vā 『『attā ucchinno suucchinno hotī』』ti vā 『『sukhī hotiṃ vigatapariḷāho』』ti vā 『『sīlabbataṃ sukhena paripūratī』』ti vā pavattaṃ upagamanaṃ daḷhagahaṇaṃ, idaṃ upādānaṃ nāma. Cetanā bhavoti āyūhanāvasāne vuttā cetanā bhavo nāma. Purimakammabhavasminti atītajātiyā kammabhave kariyamāne pavattā. Idha paṭisandhiyā paccayāti paccuppannapaṭisandhiyā paccayabhūtā.

Idha paṭisandhi viññāṇanti yaṃ paccuppannabhavassa bhavantarapaṭisandhānavasena uppannattā paṭisandhīti vuccati, taṃ viññāṇaṃ. Okkanti nāmarūpanti yā gabbhe rūpārūpadhammānaṃ okkanti āgantvā pavisanaṃ viya, idaṃ nāmarūpaṃ. Pasādo āyatananti yo pasannabhāvo, idaṃ āyatanaṃ. Jātiggahaṇena ekavacanaṃ kataṃ. Etena cakkhādīni pañcāyatanāni vuttāni. 『『Pabhassaramidaṃ, bhikkhave, cittaṃ, tañca kho āgantukehi upakkilesehi upakkiliṭṭha』』nti (a. ni. 1.49) ettha bhavaṅgacittaṃ adhippetanti vacanato idhāpi manāyatanassa vipākabhūtattā, tassa ca kilesakālussiyābhāvena pasannattā pasādavacanena manāyatanampi vuttanti veditabbaṃ. Phuṭṭho phassoti yo ārammaṇaṃ phuṭṭho phusanto uppanno, ayaṃ phasso. Vedayitaṃ vedanāti yaṃ paṭisandhiviññāṇena vā saḷāyatanapaccayena vā phassena saha uppannaṃ vipākavedayitaṃ, ayaṃ vedanā. Idhupapattibhavasmiṃ purekatassa kammassa paccayāti paccuppanne vipākabhave atītajātiyaṃ katassa kammassa paccayena pavattantīti attho.

Idha paripakkattā āyatanānanti paripakkāyatanassa kammakaraṇakāle mohādayo dassitā. Āyatiṃ paṭisandhiyāti anāgate paṭisandhiyā. Āyatiṃ paṭisandhi viññāṇantiādīni vuttatthāni.

Kathaṃ pana dvādasahi paṭiccasamuppādaṅgehi ime vīsati ākārā gahitā hontīti? Avijjā saṅkhārāti ime dve atītahetuyo sarūpato vuttā. Yasmā pana avidvā paritassati, paritassito upādiyati, tassupādānapaccayā bhavo, tasmā tehi dvīhi gahitehi taṇhupādānabhavāpi gahitāva honti. Paccuppanne viññāṇanāmarūpasaḷāyatanaphassavedanā sarūpato vuttāyeva. Taṇhupādānabhavā paccuppannahetuyo sarūpato vuttā . Bhave pana gahite tassa pubbabhāgā taṃsampayuttā vā saṅkhārā gahitāva honti, taṇhupādānaggahaṇena ca taṃsampayuttā. Yāya vā mūḷho kammaṃ karoti, sā avijjā gahitāva hoti. Anāgate jāti jarāmaraṇanti dve sarūpena vuttāni, jātijarāmaraṇaggahaṇeneva pana viññāṇādīni pañca anāgataphalāni gahitāneva honti. Tesaṃyeva hi jātijarāmaraṇānīti evaṃ dvādasahi aṅgehi vīsati ākārā gahitā honti.

『『Atīte hetavo pañca, idāni phalapañcakaṃ;

Idāni hetavo pañca, āyatiṃ phalapañcaka』』nti. –

Gāthāya ayamevattho vutto. Itimeti iti ime. Iti imeti vā pāṭho.

Catusaṅkhepeti caturo rāsī. Atīte pañca hetudhammā eko hetusaṅkhepo, paccuppanne pañca phaladhammā eko phalasaṅkhepo, paccuppanne pañca hetudhammā eko hetusaṅkhepo, anāgate pañca phaladhammā eko phalasaṅkhepo.

Tayo addheti tayo kāle. Paṭhamapañcakavasena atītakālo, dutiyatatiyapañcakavasena paccuppannakālo, catutthapañcakavasena anāgatakālo veditabbo.

Tisandhinti tayo sandhayo assāti tisandhi, taṃ tisandhiṃ. Atītahetupaccuppannaphalānamantarā eko hetuphalasandhi, paccuppannaphalaanāgatahetūnamantarā eko phalahetusandhi, paccuppannahetuanāgataphalānamantarā eko hetuphalasandhi.

Paṭiccasamuppādapāḷiyaṃ sarūpato āgatavasena pana avijjāsaṅkhārā eko saṅkhepo, viññāṇanāmarūpasaḷāyatanaphassavedanā dutiyo, taṇhupādānabhavā tatiyo, jātijarāmaraṇaṃ catuttho. Avijjāsaṅkhārāti dve aṅgāni atītakālāni, viññāṇādīni bhavāvasānāni aṭṭha paccuppannakālāni , jātijarāmaraṇanti dve anāgatakālāni. Saṅkhāraviññāṇānaṃ antarā eko hetuphalasandhi, vedanātaṇhānamantarā eko phalahetusandhi, bhavajātīnamantarā eko hetuphalasandhi.

Vīsatiyāākārehīti vīsatiyā koṭṭhāsehi. Catusaṅkhepe ca tayo addhe ca tisandhiṃ paṭiccasamuppādañca vīsatiyā ākārehi jānātīti sambandho.

Jānātīti sutānusārena bhāvanārambhañāṇena jānāti. Passatīti ñātameva cakkhunā diṭṭhaṃ viya hatthatale āmalakaṃ viya ca phuṭaṃ katvā ñāṇeneva passati. Aññātīti diṭṭhamariyādeneva āsevanaṃ karonto ñāṇeneva jānāti. Mariyādattho hi ettha ākāro. Paṭivijjhatīti bhāvanāpāripūriyā niṭṭhaṃ pāpento ñāṇeneva paṭivedhaṃ karoti. Salakkhaṇavasena vā jānāti, sarasavasena passati, paccupaṭṭhānavasena aññāti, padaṭṭhānavasena paṭivijjhati.

Tattha paṭiccasamuppādoti paccayadhammā veditabbā. Paṭiccasamuppannā dhammāti tehi tehi paccayehi nibbattadhammā. Kathamidaṃ jānitabbanti ce? Bhagavato vacanena. Bhagavatā hi paṭiccasamuppādapaṭiccasamuppannadhammadesanāsutte –

『『Katamo ca, bhikkhave, paṭiccasamuppādo, jātipaccayā, bhikkhave, jarāmaraṇaṃ, uppādā vā tathāgatānaṃ anuppādā vā tathāgatānaṃ ṭhitāva sā dhātu dhammaṭṭhitatā dhammaniyāmatā idappaccayatā, taṃ tathāgato abhisambujjhati abhisameti, abhisambujjhitvā abhisametvā ācikkhati deseti paññāpeti paṭṭhapeti vivarati vibhajati uttānīkaroti 『passathā』ti cāha. Jātipaccayā, bhikkhave, jarāmaraṇaṃ, bhavapaccayā, bhikkhave, jāti…pe… avijjāpaccayā, bhikkhave, saṅkhārā. Uppādā vā tathāgatānaṃ…pe… uttānīkaroti 『passathā』ti cāha. Avijjāpaccayā, bhikkhave, saṅkhārā. Iti kho, bhikkhave, yā tatrata thatā avitathatā anaññathatā idappaccayatā. Ayaṃ vuccati, bhikkhave, paṭiccasamuppādo』』ti (saṃ. ni. 2.20) –

Evaṃ paṭiccasamuppādaṃ desentena tathatādīhi vevacanehi paccayadhammāva paṭiccasamuppādoti vuttā. Tasmā jarāmaraṇādīnaṃ paccayalakkhaṇo paṭiccasamuppādo, dukkhānubandhanaraso kummaggapaccupaṭṭhāno, ayampi sapaccayattā attano visesapaccayapadaṭṭhāno.

Uppādāvā anuppādā vāti uppāde vā anuppāde vā, tathāgatesu uppannesupi anuppannesupīti attho. Ṭhitāva sā dhātūti ṭhitova so paccayasabhāvo, na kadāci jātijarāmaraṇassa paccayo na hotīti attho. Dhammaṭṭhitatā dhammaniyāmatā idappaccayatāti jātipaccayoyeva. Jātipaccayena hi jarāmaraṇasaṅkhāto paccayasamuppannadhammo tadāyattatāya tiṭṭhati, jātipaccayova jarāmaraṇadhammaṃ niyameti, tasmā jāti 『『dhammaṭṭhitatā dhammaniyāmatā』』ti vuccati. Jātiyeva imassa jarāmaraṇassa paccayoti idappaccayo, idappaccayova idappaccayatā. Tanti taṃ paccayaṃ. Abhisambujjhatīti ñāṇena abhisambujjhati. Abhisametīti ñāṇena abhisamāgacchati. Ācikkhatīti katheti. Desetīti dasseti. Paññāpetīti jānāpeti. Paṭṭhapetīti ñāṇamukhe ṭhapeti. Vivaratīti vivaritvā dasseti. Vibhajatīti vibhāgato dasseti. Uttānīkarotīti pākaṭaṃ karoti. Iti khoti evaṃ kho. Yā tatrāti yā tesu 『『jātipaccayā jarāmaraṇa』』ntiādīsu . So panāyaṃ paṭiccasamuppādo tehi tehi paccayehi anūnādhikeheva tassa tassa dhammassa sambhavato tathatāti, sāmaggiṃ upagatesu paccayesu muhuttampi tato nibbattanadhammānaṃ asambhavābhāvato avitathatāti, aññadhammapaccayehi aññadhammānuppattito anaññathatāti, yathāvuttānaṃ etesaṃ jarāmaraṇādīnaṃ paccayato vā paccayasamūhato vā idappaccayatāti vutto. Tatrāyaṃ vacanattho – imesaṃ paccayā idappaccayā, idappaccayā eva idappaccayatā, idappaccayānaṃ vā samūho idappaccayatā. Lakkhaṇaṃ panettha saddasatthato veditabbanti.

Dhammaṭṭhitiñāṇaniddesavaṇṇanā niṭṭhitā.

  1. Sammasanañāṇaniddesavaṇṇanā

  2. Sammasanañāṇaniddese yaṃ kiñcīti anavasesapariyādānaṃ. Rūpanti atippasaṅganiyamanaṃ. Evaṃ padadvayenāpi rūpassa asesapariggaho kato hoti. Athassa atītādinā vibhāgaṃ ārabhati. Tañhi kiñci atītaṃ kiñci anāgatādibhedanti. Esa nayo vedanādīsupi. Tattha rūpaṃ tāva addhāsantatisamayakhaṇavasena catudhā atītaṃ nāma hoti, tathā anāgatapaccuppannaṃ. Tattha addhāvasena tāva ekassa ekasmiṃ bhave paṭisandhito pubbe atītaṃ, cutito uddhaṃ anāgataṃ, ubhinnamantare paccuppannaṃ. Santativasena sabhāgaekautusamuṭṭhānaṃ ekāhārasamuṭṭhānañca pubbāpariyabhāvena vattamānampi paccuppannaṃ, tato pubbe visabhāgautuāhārasamuṭṭhānaṃ atītaṃ, pacchā anāgataṃ. Cittajaṃ ekavīthiekajavanaekasamāpattisamuṭṭhānaṃ paccuppannaṃ, tato pubbe atītaṃ, pacchā anāgataṃ, kammasamuṭṭhānassa pāṭiyekkaṃ santativasena atītādibhedo natthi, tesaññeva pana utuāhāracittasamuṭṭhānānaṃ upatthambhanavasena tassa atītādibhāvo veditabbo. Samayavasena ekamuhuttapubbaṇhasāyanharattindivādīsu samayesu santānavasena pavattamānaṃ taṃ taṃ samayaṃ paccuppannaṃ nāma, tato pubbe atītaṃ, pacchā anāgataṃ. Khaṇavasena uppādādikhaṇattayapariyāpannaṃ paccuppannaṃ, tato pubbe anāgataṃ, pacchā atītaṃ. Apica atikkantahetupaccayakiccaṃ atītaṃ, niṭṭhitahetukiccamaniṭṭhitapaccayakiccaṃ paccuppannaṃ, ubhayakiccamasampattaṃ anāgataṃ. Sakiccakkhaṇe vā paccuppannaṃ, tato pubbe anāgataṃ, pacchā atītaṃ. Ettha ca khaṇādikathāva nippariyāyā sesā sapariyāyā.

Ajjhattanti pañcasupi khandhesu idha niyakajjhattaṃ adhippetaṃ, tasmā attano santāne pavattaṃ pāṭipuggalikaṃ rūpaṃ ajjhattanti veditabbaṃ. Tato bahibhūtaṃ pana indriyabaddhaṃ vā anindriyabaddhaṃ vā rūpaṃ bahiddhā nāma. Oḷārikanti cakkhusotaghānajivhākāyarūpasaddagandharasaphoṭṭhabbasaṅkhātā pathavītejovāyo cāti dvādasavidhaṃ rūpaṃ ghaṭṭanavasena gahetabbato oḷārikaṃ. Sesaṃ pana āpodhātu itthindriyaṃ purisindriyaṃ jīvitindriyaṃ hadayavatthu ojā ākāsadhātu kāyaviññatti vacīviññatti rūpassa lahutā mudutā kammaññatā upacayo santati jaratā aniccatāti soḷasavidhaṃ rūpaṃ ghaṭṭanavasena agahetabbato sukhumaṃ. Hīnaṃ vā paṇītaṃ vāti ettha hīnapaṇītabhāvo pariyāyato nippariyāyato ca. Tattha akaniṭṭhānaṃ rūpato sudassīnaṃ rūpaṃ hīnaṃ, tadeva sudassānaṃ rūpato paṇītaṃ. Evaṃ yāva narakasattānaṃ rūpaṃ, tāva pariyāyato hīnapaṇītatā veditabbā. Nippariyāyato pana yattha akusalavipākaṃ uppajjati, taṃ hīnaṃ. Yattha kusalavipākaṃ, taṃ paṇītaṃ. Yaṃ dūre santike vāti ettha yaṃ sukhumaṃ, tadeva duppaṭivijjhasabhāvattā dūre. Yaṃ oḷārikaṃ, tadeva suppaṭivijjhasabhāvattā santike.

Sabbaṃrūpaṃ aniccato vavattheti ekaṃ sammasanaṃ, dukkhato vavattheti ekaṃ sammasanaṃ, anattato vavattheti ekaṃ sammasananti ettha ayaṃ bhikkhu 『『yaṃ kiñci rūpa』』nti evaṃ aniyamaniddiṭṭhaṃ sabbampi rūpaṃ atītattikena ceva catūhi ajjhattādidukehi cāti ekādasahi okāsehi paricchinditvā sabbaṃ rūpaṃ aniccato vavattheti aniccanti sammasati. Kathaṃ? Parato vuttanayena. Vuttañhetaṃ – 『『rūpaṃ atītānāgatapaccuppannaṃ aniccaṃ khayaṭṭhenā』』ti (paṭi. ma. 1.48). Tasmā esa yaṃ atītaṃ rūpaṃ, taṃ yasmā atīteyeva khīṇaṃ, nayimaṃ bhavaṃ sampattanti aniccaṃ khayaṭṭhena, yaṃ anāgataṃ rūpaṃ anantarabhave nibbattissati, tampi tattheva khīyissati, na tato paraṃ bhavaṃ gamissatīti aniccaṃ khayaṭṭhena, yaṃ paccuppannaṃ rūpaṃ, taṃ idheva khīyati, na ito gacchatīti aniccaṃ khayaṭṭhena, yaṃ ajjhattaṃ rūpaṃ, tampi ajjhattameva khīyati, na bahiddhābhāvaṃ gacchatīti aniccaṃ khayaṭṭhena, yaṃ bahiddhā oḷārikaṃ sukhumaṃ hīnaṃ paṇītaṃ dūre santike, tampi ettheva khīyati, na dūrabhāvaṃ gacchatīti aniccaṃ khayaṭṭhenāti sammasati. Idaṃ sabbampi 『『aniccaṃ khayaṭṭhenā』』ti etassa vasena ekaṃ sammasanaṃ, pabhedato pana ekādasavidhaṃ hoti.

Sabbameva cetaṃ dukkhaṃ bhayaṭṭhenāti sammasati. Bhayaṭṭhenāti sappaṭibhayatāya. Yañhi aniccaṃ, taṃ bhayāvahaṃ hoti sīhopamasutte (a. ni. 4.33; saṃ. ni. 3.78) devānaṃ viya. Iti idampi 『『dukkhaṃ bhayaṭṭhenā』』ti etassa vasena ekaṃ sammasanaṃ, pabhedato pana ekādasavidhaṃ hoti.

Yathā ca dukkhaṃ, evaṃ sabbampi taṃ anattā asārakaṭṭhenāti sammasati. Asārakaṭṭhenāti 『『attā nivāsī kārako vedako sayaṃvasī』』ti evaṃ parikappitassa attasārassa abhāvena. Yañhi aniccaṃ dukkhaṃ, attanopi aniccataṃ vā udayabbayapīḷanaṃ vā vāretuṃ na sakkoti, kuto tassa kārakādibhāvo. Tenāha – 『『rūpañca hidaṃ, bhikkhave, attā abhavissa, nayidaṃ rūpaṃ ābādhāya saṃvatteyyā』』tiādi (saṃ. ni. 3.59). Iti idaṃ 『『anattā asārakaṭṭhenā』』ti etassa vasena ekaṃ sammasanaṃ, pabhedato pana ekādasavidhaṃ hoti. Eseva nayo vedanādīsu. Iti ekekasmiṃ khandhe ekādasa ekādasa katvā pañcasu khandhesu pañcapaññāsa sammasanāni honti, aniccato pañcapaññāsa , dukkhato pañcapaññāsa, anattato pañcapaññāsāti tividhānupassanāvasena sabbāni pañcasaṭṭhisatasammasanāni honti.

Keci pana 『『sabbaṃ rūpaṃ, sabbaṃ vedanaṃ, sabbaṃ saññaṃ, sabbe saṅkhāre, sabbaṃ viññāṇanti padampi pakkhipitvā ekekasmiṃ khandhe dvādasa dvādasa katvā pañcasu saṭṭhi, anupassanāto asītisatasammasanānī』』ti vadanti.

Atītādivibhāge panettha santativasena khaṇādivasena ca vedanāya atītānāgatapaccuppannabhāvo veditabbo. Tattha santativasena ekavīthiekajavanaekasamāpattipariyāpannā ekavidhavisayasamāyogappavattā ca paccuppannā, tato pubbe atītā, pacchā anāgatā. Khaṇādivasena khaṇattayapariyāpannā pubbantāparantamajjhagatā sakiccañca kurumānā vedanā paccuppannā, tato pubbe atītā, pacchā anāgatā. Ajjhattabahiddhābhedo niyakajjhattavaseneva veditabbo.

Oḷārikasukhumabhāvo 『『akusalā vedanā oḷārikā, kusalābyākatā vedanā sukhumā』』tiādinā (vibha. 4) nayena vibhaṅge vuttena jātisabhāvapuggalalokiyalokuttaravasena veditabbo. Jātivasena tāva akusalā vedanā sāvajjakiriyahetuto, kilesasantāpabhāvato ca avūpasantavuttīti kusalavedanāya oḷārikā, sabyāpārato saussāhato savipākato kilesasantāpabhāvato sāvajjato ca vipākābyākatāya oḷārikā, savipākato kilesasantāpabhāvato sabyābajjhato sāvajjato ca kiriyābyākatāya oḷārikā. Kusalābyākatā pana vuttavipariyāyato akusalāya vedanāya sukhumā. Dvepi kusalākusalā vedanā sabyāpārato saussāhato savipākato ca yathāyogaṃ duvidhāyapi abyākatāya oḷārikā, vuttavipariyāyena duvidhāpi abyākatā tāhi sukhumā. Evaṃ tāva jātivasena oḷārikasukhumatā veditabbā.

Sabhāvavasena pana dukkhā vedanā nirassādato savipphārato khobhakaraṇato ubbejanīyato abhibhavanato ca itarāhi dvīhi oḷārikā, itarā pana dve sātato santato paṇītato manāpato majjhattato ca yathāyogaṃ dukkhāya sukhumā. Ubho pana sukhadukkhā savipphārato ubbejanīyato khobhakaraṇato pākaṭato ca adukkhamasukhāya oḷārikā, sā vuttavipariyāyena tadubhayato sukhumā. Evaṃ sabhāvavasena oḷārikasukhumatā veditabbā.

Puggalavasena pana asamāpannassa vedanā nānārammaṇe vikkhittabhāvato samāpannassa vedanāya oḷārikā, vipariyāyena itarā sukhumā. Evaṃ puggalavasena oḷārikasukhumatā veditabbā.

Lokiyalokuttaravasena pana sāsavā vedanā lokiyā, sā āsavuppattihetuto oghaniyato yoganiyato ganthaniyato nīvaraṇiyato upādāniyato saṃkilesikato puthujjanasādhāraṇato ca anāsavāya oḷārikā, anāsavā ca vipariyāyena sāsavāya sukhumā. Evaṃ lokiyalokuttaravasena oḷārikasukhumatā veditabbā.

Tattha jātiādivasena sambhedo pariharitabbo. Akusalavipākakāyaviññāṇasampayuttā hi vedanā jātivasena abyākatattā sukhumāpi samānā sabhāvādivasena oḷārikā hoti. Vuttañhetaṃ –

『『Abyākatā vedanā sukhumā, dukkhā vedanā oḷārikā. Samāpannassa vedanā sukhumā, asamāpannassa vedanā oḷārikā. Anāsavā vedanā sukhumā, sāsavā vedanā oḷārikā』』ti (vibha. 11).

Yathā ca dukkhā vedanā, evaṃ sukhādayopi. Tāpi hi jātivasena oḷārikā, sabhāvādivasena sukhumā honti. Tasmā yathā jātiādivasena sambhedo na hoti, tathā vedanānaṃ oḷārikasukhumatā veditabbā. Seyyathidaṃ, abyākatā jātivasena kusalākusalāhi sukhumā. Tattha katamā abyākatā? Kiṃ dukkhā? Kiṃ sukhā? Kiṃ samāpannassa? Kiṃ asamāpannassa? Kiṃ sāsavā? Kiṃ anāsavāti? Evaṃ sabhāvādibhedo na parāmasitabbo. Esa nayo sabbattha.

Apica 『『taṃ taṃ vā pana vedanaṃ upādāyupādāya vedanā oḷārikā sukhumā daṭṭhabbā』』ti vacanato akusalādīsupi lobhasahagatāya dosasahagatā vedanā aggi viya nissayadahanato oḷārikā, lobhasahagatā sukhumā. Dosasahagatāpi niyatā oḷārikā, aniyatā sukhumā. Niyatāpi kappaṭṭhitikā oḷārikā, itarā sukhumā. Kappaṭṭhitikāsupi asaṅkhārikā oḷārikā, itarā sukhumā. Lobhasahagatā pana diṭṭhisampayuttā oḷārikā, itarā sukhumā. Sāpi niyatā kappaṭṭhitikā asaṅkhārikā oḷārikā, itarā sukhumā. Avisesena ca akusalā bahuvipākā oḷārikā, appavipākā sukhumā. Kusalā pana appavipākā oḷārikā, bahuvipākā sukhumā.

Apica kāmāvacarakusalā oḷārikā, rūpāvacarā sukhumā, tato arūpāvacarā, tato lokuttarā. Kāmāvacarā ca dānamayā oḷārikā, sīlamayā sukhumā. Sīlamayāpi oḷārikā, tato bhāvanāmayā sukhumā. Bhāvanāmayāpi duhetukā oḷārikā, tihetukā sukhumā. Tihetukāpi sasaṅkhārikā oḷārikā, asaṅkhārikā sukhumā . Rūpāvacarā ca paṭhamajjhānikā oḷārikā…pe… pañcamajjhānikā sukhumāva. Arūpāvacarā ca ākāsānañcāyatanasampayuttā oḷārikā…pe… nevasaññānāsaññāyatanasampayuttā sukhumāva. Lokuttarā ca sotāpattimaggasampayuttā oḷārikā…pe… arahattamaggasampayuttā sukhumāva. Esa nayo taṃtaṃbhūmivipākakiriyāvedanāsu dukkhādiasamāpannādisāsavādivasena vuttavedanāsu ca. Okāsavasena vāpi niraye dukkhā oḷārikā, tiracchānayoniyaṃ sukhumā…pe… paranimmitavasavattīsu sukhumāva. Yathā ca dukkhā, evaṃ sukhāpi sabbattha yathānurūpaṃ yojetabbā. Vatthuvasena cāpi hīnavatthukā yā kāci vedanā oḷārikā, paṇītavatthukā sukhumā. Hīnapaṇītabhede yā oḷārikā, sā hīnā. Yā ca sukhumā, sā paṇītāti daṭṭhabbā.

Dūrasantikapade pana 『『akusalā vedanā kusalābyākatāhi vedanāhi dūre, akusalā vedanā akusalāya vedanāya santike』』tiādinā (vibha. 13) nayena vibhaṅge vibhattā. Tasmā akusalā vedanā visabhāgato asaṃsaṭṭhato asarikkhato ca kusalābyākatāhi dūre, tathā kusalābyākatā akusalāya. Esa nayo sabbavāresu. Akusalā pana vedanā sabhāgato saṃsaṭṭhato sarikkhato ca akusalāya santiketi idaṃ vedanāya atītādivibhāge vitthārakathāmukhaṃ. Taṃtaṃvedanāsampayuttānaṃ pana saññādīnampi etaṃ evameva veditabbaṃ.

Ye panettha vedanādīsu cakkhu…pe… jarāmaraṇanti peyyālena saṃkhittesu ca dhammesu lokuttaradhammā āgatā, te asammasanūpagattā imasmiṃ adhikāre na gahetabbā. Te pana kevalaṃ tena tena padena saṅgahitadhammadassanavasena ca abhiññeyyaniddese āgatanayena ca vuttā. Yepi ca sammasanūpagā, tesu ye yassa pākaṭā honti, sukhena pariggahaṃ gacchanti, tesu tena sammasanaṃ ārabhitabbaṃ. Jātijarāmaraṇavasena visuṃ sammasanābhāvepi jātijarāmaraṇavantesuyeva pana sammasitesu tānipi sammasitāni hontīti pariyāyena tesampi vasena sammasanaṃ vuttanti veditabbaṃ. Atītānāgatapaccuppannaṃ aniccato vavatthetītiādinā nayena atītattikasseva ca vasena sammasanassa vuttattā ajjhattādibhedaṃ anāmasitvāpi atītattikasseva vasena paricchinditvāpi aniccādito sammasanaṃ kātabbameva.

Yaṃ pana aniccaṃ, taṃ yasmā niyamato saṅkhatādibhedaṃ hoti, tenassa pariyāyadassanatthaṃ, nānākārehi vā manasikārappavattidassanatthaṃ rūpaṃ atītānāgatapaccuppannaṃ aniccaṃ saṅkhatantiādimāha . Tañhi hutvā abhāvaṭṭhena aniccaṃ, aniccantikatāya ādiantavantatāya vā aniccaṃ. Paccayehi samāgantvā katattā saṅkhataṃ. Paccaye paṭicca nissāya samaṃ, saha vā uppannattā paṭiccasamuppannaṃ. Etena paccayehi katepi paccayānaṃ abyāpārataṃ dasseti. Khayadhammanti khīyanadhammaṃ khīyanapakatikaṃ. Vayadhammanti nassanadhammaṃ. Nayidaṃ mandībhāvakkhayavasena khayadhammaṃ, kevalaṃ vigamanapakatikaṃ. Pahūtassa mandībhāvopi hi loke khayoti vuccati. Virāgadhammanti nayidaṃ kuhiñci gamanavasena vayadhammaṃ, kevalaṃ sabhāvātikkamanapakatikaṃ. 『『Virāgo nāma jigucchanaṃ vā samatikkamo vā』』ti hi vuttaṃ. Nirodhadhammanti nayidaṃ sabhāvātikkamena punarāvattidhammaṃ, kevalaṃ apunarāvattinirodhena nirujjhanapakatikanti purimapurimapadassa atthavivaraṇavasena pacchimapacchimapadaṃ vuttanti veditabbaṃ.

Atha vā ekabhavapariyāpannarūpabhaṅgavasena khayadhammaṃ, ekasantatipariyāpannarūpakkhayavasena vayadhammaṃ, rūpassa khaṇabhaṅgavasena virāgadhammaṃ, tiṇṇampi apunappavattivasena nirodhadhammantipi yojetabbaṃ.

Jarāmaraṇaṃ aniccantiādīsu jarāmaraṇaṃ na aniccaṃ, aniccasabhāvānaṃ pana khandhānaṃ jarāmaraṇattā aniccaṃ nāma jātaṃ. Saṅkhatādīsupi eseva nayo. Antarapeyyāle jātiyāpi aniccāditāya eseva nayo.

Jātipaccayā jarāmaraṇantiādi na vipassanāvasena vuttaṃ, kevalaṃ paṭiccasamuppādassa ekekaaṅgavasena saṅkhipitvā vavatthānato sammasanañāṇaṃ nāma hotīti pariyāyena vuttaṃ. Na panetaṃ kalāpasammasanañāṇaṃ dhammaṭṭhitiñāṇameva taṃ hotīti. Asati jātiyāti liṅgavipallāso kato, asatiyā jātiyāti vuttaṃ hoti. Asati saṅkhāresūti vacanavipallāso kato, asantesu saṅkhāresūti vuttaṃ hoti. Bhavapaccayā jāti, asatītiādi 『『bhavapaccayā jāti, asati bhave natthi jātī』』tiādinā nayena yojetabbaṃ.

Sammasanañāṇaniddesavaṇṇanā niṭṭhitā.

  1. Udayabbayañāṇaniddesavaṇṇanā

  2. Idāni anantaraṃ vuttassa sammasanañāṇassa nānānayehi bhāvanāthirakaraṇena pāraṃ gantvā ṭhitena aniccādito diṭṭhe saṅkhāre udayabbayena paricchinditvā aniccādito vipassanatthaṃ vuttassa udayabbayānupassanāñāṇassa niddese jātaṃ rūpantiādīsu santativasena yathāsakaṃ paccayehi nibbattaṃ rūpaṃ. Tassa jātassa rūpassa nibbattilakkhaṇaṃ jātiṃ uppādaṃ abhinavākāraṃ udayoti, vipariṇāmalakkhaṇaṃ khayaṃ bhaṅgaṃ vayoti, anupassanā punappunaṃ nisāmanā, udayabbaya anupassanāñāṇanti attho. Vedanādīsupi eseva nayo. Jātijarāmaraṇavantānaṃyeva udayabbayassa pariggahetabbattā jātijarāmaraṇānaṃ udayabbayābhāvato jātijarāmaraṇaṃ anāmasitvā jātaṃ cakkhu…pe… jāto bhavoti peyyālaṃ kataṃ. So evaṃ pañcannaṃ khandhānaṃ udayabbayaṃ passanto evaṃ jānāti 『『imesaṃ khandhānaṃ uppattito pubbe anuppannānaṃ rāsi vā nicayo vā natthi, uppajjamānānampi rāsito vā nicayato vā āgamanaṃ nāma natthi, nirujjhamānānampi disāvidisāgamanaṃ nāma natthi, niruddhānampi ekasmiṃ ṭhāne rāsito nicayato nidhānato avaṭṭhānaṃ nāma natthi. Yathā pana vīṇāya vādiyamānāya uppannassa saddassa neva uppattito pubbe sannicayo atthi, na uppajjamāno sannicayato āgato, na nirujjhamānassa disāvidisāgamanaṃ atthi, na niruddho katthaci sannicito tiṭṭhati, atha kho vīṇañca upavīṇañca purisassa ca tajjaṃ vāyāmaṃ paṭicca ahutvā sambhoti, hutvā paṭiveti, evaṃ sabbepi rūpārūpino dhammā ahutvā sambhonti, hutvā paṭiventī』』ti.

  3. Evaṃ saṅkhepato udayabbayadassanaṃ dassetvā idāni vitthārato dassetuṃ pañcannaṃ khandhānaṃ udayaṃ passanto kati lakkhaṇāni passatītiādīhi rāsito gaṇanaṃ pucchitvā, pañcannaṃ khandhānaṃ udayaṃ passanto pañcavīsati lakkhaṇāni passatītiādīhi rāsitova gaṇanaṃ vissajjetvā, puna rūpakkhandhassa udayaṃ passanto kati lakkhaṇāni passatītiādīhi vibhāgato gaṇanaṃ pucchitvā rūpakkhandhassa udayaṃ passanto pañca lakkhaṇāni passatītiādīhi vibhāgato gaṇanaṃ vissajjetvā, puna rūpakkhandhassa udayaṃ passanto katamāni pañca lakkhaṇāni passatītiādīhi lakkhaṇavibhāgaṃ pucchitvā vissajjanaṃ kataṃ.

Tattha avijjāsamudayā rūpasamudayoti 『『purimakammabhavasmiṃ moho avijjā』』ti vuttāya avijjāya sati imasmiṃ bhave rūpassa uppādo hotīti attho. Paccayasamudayaṭṭhenāti paccayassa uppannabhāvenāti attho. Avijjātaṇhākammāni cettha idha paṭisandhihetubhūtā atītapaccayā . Imesu ca tīsu gahitesu saṅkhārupādānāni gahitāneva honti. Āhārasamudayāti pavattipaccayesu kabaḷīkārāhārassa balavattā soyeva gahito. Tasmiṃ pana gahite pavattihetubhūtāni utucittānipi gahitāneva honti. Nibbattilakkhaṇanti addhāsantatikhaṇavasena rūpassa uppādaṃ, uppādoyeva saṅkhatalakkhaṇattā lakkhaṇanti ca vutto. Pañca lakkhaṇānīti avijjā taṇhā kammāhārā nibbatti cāti imāni pañca lakkhaṇāni. Avijjādayopi hi rūpassa udayo lakkhīyati etehīti lakkhaṇāni. Nibbatti pana saṅkhatalakkhaṇameva, tampi saṅkhatanti lakkhīyati etenāti lakkhaṇaṃ.

Avijjānirodhā rūpanirodhoti anāgatabhavassa paccayabhūtāya imasmiṃ bhave avijjāya arahattamaggañāṇena nirodhe kate paccayābhāvā anāgatassa rūpassa anuppādo nirodho hotīti attho. Paccayanirodhaṭṭhenāti paccayassa niruddhabhāvenāti attho. Nirodho cettha anāgatapaṭisandhipaccayānaṃ idha avijjātaṇhākammānaṃyeva nirodho. Āhāranirodhā rūpanirodhoti pavattipaccayassa kabaḷīkārāhārassa abhāve taṃsamuṭṭhānarūpābhāvo hoti. Vipariṇāmalakkhaṇanti addhāsantatikhaṇavasena rūpassa bhaṅgaṃ, bhaṅgoyeva saṅkhatalakkhaṇattā lakkhaṇanti vutto. Idha pañca lakkhaṇānīti avijjātaṇhākammāhārānaṃ abhāvanirodhā cattāri, vipariṇāmo ekanti pañca. Esa nayo vedanākkhanthādīsu. Ayaṃ pana viseso – arūpakkhandhānaṃ udayabbayadassanaṃ addhāsantativasena, na khaṇavasena. Phasso vedanāsaññāsaṅkhārakkhandhānaṃ pavattipaccayo, taṃnirodhā ca tesaṃ nirodho. Nāmarūpaṃ viññāṇakkhandhassa pavattipaccayo, taṃnirodhā ca tassa nirodhoti.

Keci panāhu – 『『catudhā paccayato udayabbayadassane atītādivibhāgaṃ anāmasitvāva sabbasāmaññavasena avijjādīhi udetīti uppajjamānabhāvamattaṃ gaṇhāti, na uppādaṃ. Avijjādinirodhā nirujjatīti anuppajjamānabhāvamattaṃ gaṇhāti, na bhaṅgaṃ. Khaṇato udayabbayadassane paccuppannānaṃ uppādaṃ bhaṅgaṃ gaṇhātī』』ti.

Vipassamāno pana vipassako paṭhamaṃ paccayato udayabbayaṃ manasikaritvā vipassanākāle avijjādike caturo dhamme vissajjetvā udayabbayavanteyeva khandhe gahetvā tesaṃ udayabbayaṃ passati, evañca tassa vipassakassa 『『evaṃ rūpādīnaṃ udayo, evaṃ vayo, evaṃ rūpādayo udenti, evaṃ ventī』』ti paccayato ca khaṇato ca vitthārena udayabbayaṃ passato 『『iti kira ime dhammā ahutvā sambhonti, hutvā paṭiventī』』ti ñāṇaṃ visadataraṃ hoti, saccapaṭiccasamuppādanayalakkhaṇabhedā pākaṭā honti . Yañhi so avijjādisamudayā khandhānaṃ samudayaṃ avijjādinirodhā ca khandhānaṃ nirodhaṃ passati, idamassa paccayato udayabbayadassanaṃ. Yaṃ pana nibbattilakkhaṇavipariṇāmalakkhaṇāni passanto khandhānaṃ udayabbayaṃ passati, idamassa khaṇato udayabbayadassanaṃ. Uppattikkhaṇeyeva hi nibbattilakkhaṇaṃ, bhaṅgakkhaṇe ca vipariṇāmalakkhaṇaṃ.

Iccassevaṃ paccayato ceva khaṇato ca dvedhā udayabbayaṃ passato paccayato udayadassanena samudayasaccaṃ pākaṭaṃ hoti janakāvabodhato. Khaṇato udayadassanena dukkhasaccaṃ pākaṭaṃ hoti jātidukkhāvabodhato. Paccayato vayadassanena nirodhasaccaṃ pākaṭaṃ hoti paccayānuppādena paccayavataṃ anuppādāvabodhato. Khaṇato vayadassanena dukkhasaccameva pākaṭaṃ hoti maraṇadukkhāvabodhato. Yañcassa udayabbayadassanaṃ, maggovāyaṃ lokikoti maggasaccaṃ pākaṭaṃ hoti tatra sammohavighātato.

Paccayato cassa udayadassanena anulomo paṭiccasamuppādo pākaṭo hoti 『『imasmiṃ sati idaṃ hotī』』ti (ma. ni. 1.404; saṃ. ni. 2.21; udā. 1) avabodhato. Paccayato vayadassanena paṭilomo paṭiccasamuppādo pākaṭo hoti 『『imassa nirodhā idaṃ nirujjhatī』』ti (ma. ni. 1.406; saṃ. ni. 2.21; udā. 2) avabodhato. Khaṇato pana udayabbayadassanena paṭiccasamuppannā dhammā pākaṭā honti saṅkhatalakkhaṇāvabodhato. Udayabbayavanto hi saṅkhatā, te ca paṭiccasamuppannāti.

Paccayato cassa udayadassanena ekattanayo pākaṭo hoti hetuphalasambandhena santānassa anupacchedāvabodhato. Atha suṭṭhutaraṃ ucchedadiṭṭhiṃ pajahati. Khaṇato udayadassanena nānattanayo pākaṭo hoti navanavānaṃ uppādāvabodhato. Atha suṭṭhutaraṃ sassatadiṭṭhiṃ pajahati. Paccayato cassa udayabbayadassanena abyāpāranayo pākaṭo hoti dhammānaṃ avasavattibhāvāvabodhato. Atha suṭṭhutaraṃ attadiṭṭhiṃ pajahati. Paccayato pana udayadassanena evaṃdhammatānayo pākaṭo hoti paccayānurūpena phalassuppādāvabodhato. Atha suṭṭhutaraṃ akiriyadiṭṭhiṃ pajahati.

Paccayato cassa udayadassanena anattalakkhaṇaṃ pākaṭaṃ hoti dhammānaṃ nirīhakattapaccayapaṭibaddhavuttitāvabodhato. Khaṇato udayabbayadassanena aniccalakkhaṇaṃ pākaṭaṃ hoti hutvā abhāvāvabodhato, pubbantāparantavivekāvabodhato ca. Dukkhalakkhaṇampi pākaṭaṃ hoti udayabbayehi paṭipīḷanāvabodhato. Sabhāvalakkhaṇampi pākaṭaṃ hoti udayabbayaparicchinnāvabodhato . Sabhāvalakkhaṇe saṅkhatalakkhaṇassa tāvakālikattampi pākaṭaṃ hoti, udayakkhaṇe vayassa, vayakkhaṇe ca udayassa abhāvāvabodhatoti.

Tassevaṃ pākaṭībhūtasaccapaṭiccasamuppādanayalakkhaṇabhedassa 『『evaṃ kira nāmime dhammā anuppannapubbā uppajjanti, uppannā nirujjhantī』』ti niccanavāva hutvā saṅkhārā upaṭṭhahanti. Na kevalañca niccanavāva, sūriyuggamane ussāvabindu viya udakapubbuḷo viya udake daṇḍarāji viya āragge sāsapo viya vijjuppādo viya ca parittaṭṭhāyino māyāmarīcisupinantaalātacakkagandhabbanagarapheṇakadaliādayo viya asārā nissārāti cāpi upaṭṭhahanti. Ettāvatā tena 『『vayadhammameva uppajjati, uppannañca vayaṃ upetī』』ti iminā ākārena samapaññāsa lakkhaṇāni paṭivijjhitvā ṭhitaṃ udayabbayānupassanā nāma paṭhamaṃ taruṇavipassanāñāṇaṃ adhigataṃ hoti, yassādhigamā 『『āraddhavipassako』』ti saṅkhaṃ gacchati. Imasmiṃ ñāṇe ṭhitassa obhāsādayo dasa vipassanūpakkilesā uppajjanti, yesaṃ uppattiyā akusalo yogāvacaro tesu maggañāṇasaññī hutvā amaggameva 『『maggo』』ti gaṇhāti, upakkilesajaṭājaṭito ca hoti. Kusalo pana yogāvacaro tesu vipassanaṃ āropento upakkilesajaṭaṃ vijaṭetvā 『『ete dhammā na maggo, upakkilesavimuttaṃ pana vīthipaṭipannaṃ vipassanāñāṇaṃ maggo』』ti maggañca amaggañca vavatthapeti. Tassevaṃ maggañca amaggañca ñatvā ṭhitaṃ ñāṇaṃ maggāmaggañāṇadassanavisuddhi nāma.

Ettāvatā ca pana tena catunnaṃ saccānaṃ vavatthānaṃ kataṃ hoti. Kathaṃ? Nāmarūpapariggahe sati paccayapariggahasambhavato dhammaṭṭhitiñāṇavacaneneva vuttena diṭṭhivisuddhisaṅkhātena nāmarūpavavatthāpanena dukkhasaccassa vavatthānaṃ kataṃ hoti, kaṅkhāvitaraṇavisuddhisaṅkhātena paccayapariggahaṇena samudayasaccassa vavatthānaṃ, udayabbayānupassanena ca khaṇato udayabbayadassanena dukkhasaccassa vavatthānaṃ kataṃ, paccayato udayadassanena samudayasaccassa vavatthānaṃ, paccayato vayadassanena nirodhasaccassa vavatthānaṃ, yañcassa udayabbayadassanaṃ, maggovāyaṃ lokikoti tatra sammohavighātato imissañca maggāmaggañāṇadassanavisuddhiyaṃ vipassato sammā maggassa avadhāraṇena maggasaccassa vavatthānaṃ kataṃ. Evaṃ lokiyena tāva ñāṇena catunnaṃ saccānaṃ vavatthānaṃ kataṃ hotīti.

Udayabbayañāṇaniddesavaṇṇanā niṭṭhitā.

  1. Bhaṅgānupassanāñāṇaniddesavaṇṇanā

  2. So udayabbayānupassanāyaṃ ṭhito yogāvacaro maggāmaggavavatthāpanena upakkilesavimuttaṃ vīthipaṭipannaṃ udayabbayānupassanāñāṇaṃ 『『maggo』』ti ñatvā tilakkhaṇasallakkhaṇena tasseva maggassa suvisadakaraṇatthaṃ puna udayabbayānupassanaṃ ārabhitvā udayabbayena paricchinne saṅkhāre aniccādito vipassati. Evaṃ tassa taṃ ñāṇaṃ tikkhaṃ hutvā vahati, saṅkhārā lahuṃ upaṭṭhahanti, ñāṇe tikkhe vahante saṅkhāresu lahuṃ upaṭṭhahantesu uppādaṃ atikkamitvā bhaṅge eva sati santiṭṭhati. Nirodhādhimuttattā vā udayaṃ pahāya bhaṅgeyeva satiṃ upaṭṭhapeti. Etasmiṃ ṭhāne bhaṅgānupassanāñāṇaṃ uppajjati. Idāni tassa ñāṇassa niddese rūpārammaṇatā cittaṃ uppajjitvā bhijjatīti rūpārammaṇaṃ cittaṃ uppajjitvā bhijjati. Atha vā rūpārammaṇabhāve cittaṃ uppajjitvā bhijjatīti attho. Taṃ ārammaṇaṃ paṭisaṅkhāti taṃ rūpārammaṇaṃ paṭisaṅkhāya jānitvā, khayato vayato disvāti attho. Tassa cittassa bhaṅgaṃ anupassatīti yena cittena taṃ rūpārammaṇaṃ khayato vayato diṭṭhaṃ, tassa cittassa aparena cittena bhaṅgaṃ anupassatīti attho. Tenāhu porāṇā – 『『ñātañca ñāṇañca ubho vipassatī』』ti. Cittanti cettha sasampayuttacittaṃ adhippetaṃ.

Anupassatīti anu anu passati, anekehi ākārehi punappunaṃ passatīti attho. Tenāha anupassatīti kathaṃ anupassati, aniccato anupassatītiādi . Tattha yasmā bhaṅgo nāma aniccatāya paramā koṭi, tasmā bhaṅgānupassako yogāvacaro sabbaṃ rūpagataṃ aniccato anupassati, no niccato. Tato aniccassa dukkhattā, dukkhassa ca anattattā, tadeva dukkhato anupassati, no sukhato. Anattato anupassati, no attato . Yasmā pana yaṃ aniccaṃ dukkhamanattā, na taṃ abhinanditabbaṃ. Yañca na abhinanditabbaṃ, na tattha rajjitabbaṃ. Tasmā esa tasmiṃ bhaṅgānupassanānusārena 『『aniccaṃ dukkhamanattā』』ti diṭṭhe rūpagate nibbindati, no nandati. Virajjati, no rajjati. So evaṃ virajjanto lokikeneva tāva ñāṇena rāgaṃ nirodheti, no samudeti, samudayaṃ na karotīti attho. Atha vā so evaṃ viratto yathā diṭṭhaṃ rūpagataṃ, tathā adiṭṭhampi anvayañāṇavasena nirodheti, no samudeti. Nirodhatova manasi karoti, nirodhamevassa passati, no samudayanti attho. So evaṃ paṭipanno paṭinissajjati, no ādiyati. Kiṃ vuttaṃ hoti? Ayampi hi aniccādianupassanā tadaṅgavasena saddhiṃ khandhābhisaṅkhārehi kilesānaṃ pariccajanato, saṅkhatadosadassanena ca tabbiparīte nibbāne tanninnatāya pakkhandanato pariccāgapaṭinissaggo ceva pakkhandanapaṭinissaggo cāti vuccati. Tasmā tāya samannāgato bhikkhu yathāvuttena nayena kilese ca pariccajati, nibbāne ca pakkhandati. Nāpi nibbattanavasena kilese ādiyati, na adosadassitāvasena saṅkhatārammaṇaṃ. Tena vuccati paṭinissajjati, no ādiyatīti.

  1. Idānissa tehi ñāṇehi yesaṃ dhammānaṃ pahānaṃ hoti, taṃ dassetuṃ aniccato anupassanto niccasaññaṃ pajahatītiādi vuttaṃ. Tattha nandinti sappītikaṃ taṇhaṃ. Rāganti sesaṃ taṇhaṃ. Samudayanti rāgassa uppattiṃ. Atha vā rūpagatassa udayaṃ. Ādānanti nibbattanavasena kilesānaṃ ādānaṃ. Vedanārammaṇatātiādīni idha ca heṭṭhā ca vuttanayeneva veditabbāni.

Gāthāsu pana vatthusaṅkamanāti rūpādīsu ekekassa bhaṅgaṃ disvā puna yena cittena bhaṅgo diṭṭho, tassāpi bhaṅgadassanavasena purimavatthuto aññavatthusaṅkamanā. Paññāya ca vivaṭṭanāti udayaṃ pahāya vaye santiṭṭhanā. Āvajjanā balañcevāti rūpādīsu ekekassa bhaṅgaṃ disvā puna bhaṅgārammaṇassa cittassa bhaṅgadassanatthaṃ anantarameva āvajjanasamatthatā. Paṭisaṅkhā vipassanāti esā ārammaṇapaṭisaṅkhā bhaṅgānupassanā nāma. Ārammaṇaanvayenaubho ekavavatthanāti paccakkhato diṭṭhassa ārammaṇassa anvayena anugamanena yathā idaṃ, tathā atītepi saṅkhāragataṃ bhijji, anāgatepi bhijjissatīti evaṃ ubhinnaṃ ekasabhāveneva vavatthāpananti attho. Vuttampi cetaṃ porāṇehi –

『『Saṃvijjamānamhi visuddhadassano, tadanvayaṃ neti atītanāgate;

Sabbepi saṅkhāragatā palokino, ussāvabindū sūriyeva uggate』』ti.

Nirodhe adhimuttatāti evaṃ ubhinnaṃ bhaṅgavasena ekavavatthānaṃ katvā tasmiṃyeva bhaṅgasaṅkhāte nirodhe adhimuttatā taggarutā tanninnatā tappoṇatā tappabbhāratāti attho. Vayalakkhaṇavipassanāti esā vayalakkhaṇavipassanā nāmāti vuttaṃ hoti. Ārammaṇañca paṭisaṅkhāti purimañca rūpādiārammaṇaṃ jānitvā. Bhaṅgañca anupassatīti tassārammaṇassa bhaṅgaṃ disvā tadārammaṇassa cittassa ca bhaṅgaṃ anupassati. Suññato ca upaṭṭhānanti tassevaṃ bhaṅgamanupassato 『『saṅkhārāva bhijjanti, tesaṃ bhedo maraṇaṃ, na añño koci atthī』』ti suññato upaṭṭhānaṃ ijjhati. Tenāhu porāṇā –

『『Khandhā nirujjhanti na catthi añño, khandhāna bhedo maraṇanti vuccati;

Tesaṃ khayaṃ passati appamatto, maṇiṃva vijjhaṃ vajirena yoniso』』ti.

Adhipaññā vipassanāti yā ca ārammaṇapaṭisaṅkhā, yā ca bhaṅgānupassanā, yañca suññato upaṭṭhānaṃ, ayaṃ adhipaññā vipassanā nāmāti vuttaṃ hoti. Kusalo tīsu anupassanāsūti aniccānupassanādīsu tīsu cheko bhikkhu. Catasso ca vipassanāsūti nibbidādīsu ca catūsu vipassanāsu. Tayo upaṭṭhāne kusalatāti khayato vayato suññatoti imasmiñca tividhe upaṭṭhāne kusalatāya. Nānādiṭṭhīsu na kampatīti sassatadiṭṭhiādīsu nānappakārāsu diṭṭhīsu na vedhati. So evaṃ avedhamāno 『『aniruddhameva nirujjhati, abhinnameva bhijjatī』』ti pavattamanasikāro dubbalabhājanassa viya bhijjamānassa, sukhumarajasseva vippakiriyamānassa, tilānaṃ viya bhajjiyamānānaṃ sabbasaṅkhārānaṃ uppādaṭṭhitipavattanimittaṃ vissajjetvā bhedameva passati. So yathā nāma cakkhumā puriso pokkharaṇītīre vā nadītīre vā ṭhito thūlaphusitake deve vassante udakapiṭṭhe mahantamahantāni udakapubbuḷāni uppajjitvā uppajjitvā sīghaṃ sīghaṃ bhijjamānāni passeyya, evameva sabbe saṅkhārā bhijjanti bhijjantīti passati. Evarūpañhi yogāvacaraṃ sandhāya vuttaṃ bhagavatā –

『『Yathā pubbuḷakaṃ passe, yathā passe marīcikaṃ;

Evaṃ lokaṃ avekkhantaṃ, maccurājā na passatī』』ti. (dha. pa. 170);

Tassevaṃ 『『sabbe saṅkhārā bhijjanti bhijjantī』』ti abhiṇhaṃ passato aṭṭhānisaṃsaparivāraṃ bhaṅgānupassanāñāṇaṃ balappattaṃ hoti. Tatrime aṭṭhānisaṃsā – bhavadiṭṭhippahānaṃ, jīvitanikantipariccāgo, sadāyuttapayuttatā, visuddhājīvitā, ussukkappahānaṃ, vigatabhayatā, khantisoraccapaṭilābho, aratiratisahanatāti. Tenāhu porāṇā –

『『Imāni aṭṭhagguṇamuttamāni, disvā tahiṃ sammasatī punappunaṃ;

Ādittacelassirasūpamo muni, bhaṅgānupassī amatassa pattiyā』』ti.

Bhaṅgānupassanāñāṇaniddesavaṇṇanā niṭṭhitā.

  1. Ādīnavañāṇaniddesavaṇṇanā

  2. Ādīnavañāṇaniddese uppādoti purimakammapaccayā idha uppatti. Pavattanti tathāuppannassa pavatti. Nimittanti sabbampi saṅkhāranimittaṃ. Āyūhanāti āyatiṃ paṭisandhihetubhūtaṃ kammaṃ. Paṭisandhīti āyatiṃ uppatti. Gatīti yāya gatiyā sā paṭisandhi hoti. Nibbattīti khandhānaṃ nibbattanaṃ. Upapattīti 『『samāpannassa vā upapannassa vā』』ti (dha. sa. 1289) evaṃ vuttā vipākappavatti . Jātīti jarādīnaṃ paccayabhūtā bhavapaccayā jāti. Nippariyāyato tattha tattha nibbattamānānaṃ sattānaṃ ye ye khandhā pātubhavanti, tesaṃ paṭhamapātubhāvo jāti. Jarāti khaṇḍiccādisammato santatiyaṃ ekabhavapariyāpannakhandhasantānassa purāṇabhāvo. Sokoti ñātibyasanādīhi phuṭṭhassa cittasantāpo. Paridevoti ñātibyasanādīhi phuṭṭhassa vacīpalāpo. Upāyāsoti bhuso āyāso, ñātibyasanādīhi phuṭṭhassa adhimattacetodukkhappabhāvito dosoyeva. Ettha ca uppādādayo pañceva ādīnavañāṇassa vatthuvasena vuttā, sesā tesaṃ vevacanavasena. 『『Nibbatti jātī』』ti idañhi dvayaṃ uppādassa ceva paṭisandhiyā ca vevacanaṃ, 『『gati upapattī』』ti idaṃ dvayaṃ pavattassa, jarādayo nimittassāti. Tenāha –

『『Uppādañca pavattañca, nimittaṃ dukkhanti passati;

Āyūhanaṃ paṭisandhiṃ, ñāṇaṃ ādīnave ida』』nti. ca

『『Idaṃ ādīnave ñāṇaṃ, pañcaṭhānesu jāyatī』』ti. ca

Sabbapadesu ca bhayanti iccetassa vacanassa bhayaṃ itīti padacchedo . Bhayanti pīḷāyogato sappaṭibhayatāya bhayaṃ. Itīti bhayatupaṭṭhānassa kāraṇaniddeso.

Anuppādo khemanti santipade ñāṇantiādi pana ādīnavañāṇassa paṭipakkhañāṇadassanatthaṃ vuttaṃ. Bhayatupaṭṭhānena vā ādīnavaṃ disvā ubbiggahadayānaṃ abhayampi atthi khemaṃ nirādīnavanti assāsajananatthampi etaṃ vuttaṃ. Yasmā vā yassa uppādādayo bhayato sūpaṭṭhitā honti, tassa tappaṭipakkhaninnaṃ cittaṃ hoti, tasmā bhayatupaṭṭhānavasena siddhassa ādīnavañāṇassa ānisaṃsadassanatthampetaṃ vuttanti veditabbaṃ. Anuppādo appavattantiādi nibbānameva. Santipadeti santikoṭṭhāse, nibbāneti attho. Anussavavasenāpi hi santipadanti nāmamattaṃ gahetvā uppannaṃ ñāṇampi 『『santipade ñāṇa』』nti vuttaṃ.

Uppādobhayaṃ, anuppādo khemantiādi vipakkhapaṭipakkhavasena ubhayaṃ samāsetvā uppajjamānaṃ ñāṇaṃ gahetvā vuttaṃ. Ettha ca yaṃ bhayaṃ, taṃ yasmā niyamato dukkhaṃ. Yañca dukkhaṃ, taṃ vaṭṭāmisalokāmisakilesāmisehi avippamuttattā sāmisameva. Yañca sāmisaṃ, taṃ saṅkhāramattameva. Tasmā uppādo dukkhanti bhayatupaṭṭhāne paññā ādīnave ñāṇantiādi vuttaṃ. Evaṃ santepi bhayākārena dukkhākārena sāmisākārena saṅkhārākārenāti evaṃ ākāranānattato pavattivasenettha nānattaṃ veditabbaṃ. Uppādo bhayaṃ, dukkhaṃ, sāmisaṃ, saṅkhārā cāti uppādādiliṅgamanapekkhitvā 『『netaṃ kho saraṇaṃ khemaṃ, netaṃ saraṇamuttama』』ntiādīsu (dha. pa. 189) viya attano liṅgāpekkhameva vuttaṃ. Saṅkhārāti ca ekattamanapekkhitvā 『『appaccayā dhammā, asaṅkhatā dhammā』』tiādīsu (dha. sa. dukamātikā 7-8) viya bahuvacanaṃ kataṃ, uppādādīnaṃ vā saṅkhārekadesattā 『『uttare pañcālā, dakkhiṇe pañcālā』』tiādīsu viya bahunnaṃ ekadesepi bahuvacanaṃ katanti veditabbaṃ. Khemaṃ sukhaṃ nirāmisaṃ nibbānanti nibbānameva vuttākārānaṃ paṭipakkhavasena catudhā vuttaṃ. Dasa ñāṇe pajānātīti ādīnave ñāṇaṃ pajānanto uppādādivatthukāni pañca, anuppādādivatthukāni pañcāti dasa ñāṇe pajānāti paṭivijjhati sacchikaroti. Dvinnaṃ ñāṇānaṃ kusalatāti ādīnavañāṇassa ceva santipadañāṇassa cāti imesaṃ dvinnaṃ ñāṇānaṃ kusalatāya. Nānādiṭṭhīsu na kampatīti paramadiṭṭhadhammanibbānādivasena pavattāsu diṭṭhīsu na vedhatīti.

Ādīnavañāṇaniddesavaṇṇanā niṭṭhitā.

  1. Saṅkhārupekkhāñāṇaniddesavaṇṇanā

  2. Saṅkhārupekkhāñāṇaniddese uppādādīni vuttatthāneva. Dukkhanti bhayanti sāmisanti saṅkhārāti uppādādimuñcanañāṇassa kāraṇavacanāni. Evañca lakkhaṇato saṅkhārupekkhaṃ dassetvā idāni atthato dassetuṃ uppādo saṅkhārā, te saṅkhāre ajjhupekkhatīti saṅkhārupekkhātiādimāha. Tattha saṅkhāre ajjhupekkhatīti tassa āraddhavipassakassa vipassanāñāṇena lakkhaṇattayassa diṭṭhattā lakkhaṇavicinane pahīnabyāpārassa āditte viya tayo bhave passato saṅkhāraggahaṇe majjhattassa taṃ vipassanāñāṇaṃ te saṅkhāre visesena ca ikkhati, gahaṇena vajjitañca hutvā ikkhati oloketīti saṅkhārupekkhā nāmāti attho. Yathā loke visesena jayanto adhijayatīti, annena vajjito vasanto upavasatīti vuccati. Puna saṅkhāre aniccādito vipassitvā gahaṇe majjhattabhāvasaṇṭhitaṃ saṅkhārupekkhampi aniccādito vipassitvā tassāpi saṅkhārupekkhāya gahaṇe majjhattākārasaṇṭhitāya saṅkhārupekkhāya sabbhāvato ye ca saṅkhārā yā ca upekkhātiādi vuttaṃ.

  3. Idāni saṅkhārupekkhāya cittābhinīhārabhedaṃ dassetuṃ katihākārehītiādimāha. Tattha saṅkhārupekkhāyāti bhummavacanaṃ. Cittassa abhinīhāroti saṅkhārupekkhālābhino tato aññassa cittassa saṅkhārupekkhābhimukhaṃ katvā bhusaṃ haraṇaṃ. Abhimukhattho hi ettha abhisaddo, bhusattho nīsaddo. Katihākārehīti pucchitaṃ pucchaṃ aṭṭhahākārehīti vissajjetvā dutiyapucchāvissajjaneneva te aṭṭhākāre dassetukāmo te adassetvāva puthujjanassa katihākārehītiādi pucchaṃ akāsi. Puthujjanassāti ettha pana –

Duve puthujjanā vuttā, buddhenādiccabandhunā;

Andho puthujjano eko, kalyāṇeko puthujjanoti.

Tattha yassa khandhadhātuāyatanādīsu uggahaparipucchāsavanadhāraṇapaccavekkhaṇādīni natthi, ayaṃ andhaputhujjano. Yassa tāni atthi, so kalyāṇaputhujjano. Duvidhopi panesa –

Puthūnaṃ jananādīhi, kāraṇehi puthujjano;

Puthujjanantogadhattā, puthuvāyaṃ jano iti.

So hi puthūnaṃ nānappakārānaṃ kilesādīnaṃ jananādīhi kāraṇehi puthujjano. Yathāha – 『『puthu kilese janentīti puthujjanā, puthu avihatasakkāyadiṭṭhikāti puthujjanā, puthu satthārānaṃ mukhullokikāti puthujjanā, puthu sabbagatīhi avuṭṭhitāti puthujjanā, puthu nānābhisaṅkhāre abhisaṅkharontīti puthujjanā, puthu nānāoghehi vuyhantīti puthujjanā, puthu nānāsantāpehi santappentīti puthujjanā, puthu nānāpariḷāhehi pariḍayhantīti puthujjanā, puthu pañcasu kāmaguṇesu rattā giddhā gadhitā mucchitā ajjhosannā laggā laggitā palibuddhāti puthujjanā, puthu pañcahi nīvaraṇehi āvutā nivutā ovutā pihitā paṭicchannā paṭikujjitāti puthujjanā』』ti (mahāni. 94). Puthūnaṃ vā gaṇanapathātītānaṃ ariyadhammaparammukhānaṃ nīcadhammasamācārānaṃ janānaṃ antogadhattāpi puthujjanā, puthu vā ayaṃ visuṃyeva saṅkhaṃ gato, visaṃsaṭṭho sīlasutādiguṇayuttehi ariyehi janotipi puthujjano. Tesu kalyāṇaputhujjano idhādhippeto itarassa bhāvanāya eva abhāvā.

Sekkhassāti ettha satta sekkhā sotāpattimaggaphalasakadāgāmimaggaphalaanāgāmimaggaphalaarahattamaggaṭṭhā. Te hi tisso sikkhā sikkhantīti sekkhā. Tesu sotāpattisakadāgāmianāgāmiphalaṭṭhā tayo idhādhippetā maggaṭṭhānaṃ saṅkhārupekkhāya cittābhinīhārābhāvā.

Vītarāgassāti ettha samucchedavigamena vigato rāgo assāti vītarāgo. Arahato etaṃ adhivacanaṃ. Tīsupi padesu jātiggahaṇena ekavacanaṃ kataṃ.

Saṅkhārupekkhaṃ abhinandatīti tasmiṃ upekkhāvihāre phāsuvihārasaññaṃ paṭilabhitvā phāsuvihāranikantiyā saṅkhārupekkhābhimukho hutvā nandati, sappītikaṃ taṇhaṃ uppādetīti attho. Vipassatīti sotāpattimaggapaṭilābhatthaṃ aniccādivasena vividhā passati, sekkho uparimaggatthaṃ, vītarāgo diṭṭhadhammasukhavihāratthaṃ vipassati. Paṭisaṅkhāyāti aniccādivaseneva upaparikkhitvā. Yasmā pana sotāpannādayo ariyā sakaṃ sakaṃ phalasamāpattiṃ samāpajjamānā udayabbayañāṇādīhi navahi vipassanāñāṇehi avipassitvā samāpajjituṃ na sakkonti, tasmā paṭisaṅkhāya vā phalasamāpattiṃ samāpajjatīti vuttaṃ.

Phalasamāpattiyā pavattidassanatthaṃ pana tesaṃ idaṃ pañhakammaṃ – kā phalasamāpatti? Ke taṃ samāpajjanti? Ke na samāpajjanti? Kasmā samāpajjanti? Kathañcassā samāpajjanaṃ hoti? Kathaṃ ṭhānaṃ? Kathaṃ vuṭṭhānaṃ? Kiṃ phalassa anantaraṃ? Kassa ca phalaṃ anantaranti?

Tattha kā phalasamāpattīti? Yā ariyaphalassa nirodhe appanā.

Ke taṃ samāpajjanti? Ke na samāpajjantīti? Sabbepi puthujjanā na samāpajjanti. Kasmā? Anadhigatattā. Ariyā pana sabbepi samāpajjanti. Kasmā ? Adhigatattā. Uparimā pana heṭṭhimaṃ na samāpajjanti puggalantarabhāvūpagamanena paṭippassaddhattā, heṭṭhimā ca uparimaṃ anadhigatattā. Attano attanoyeva pana phalaṃ sabbepi samāpajjantīti idamettha sanniṭṭhānaṃ.

Keci pana 『『sotāpannasakadāgāminopi na samāpajjanti, uparimā dveyeva samāpajjantī』』ti vadanti. Idañca nesaṃ kāraṇaṃ – ete hi samādhismiṃ paripūrakārinoti. Taṃ puthujjanassāpi attanā paṭiladdhaṃ lokiyasamādhiṃ samāpajjanato akāraṇameva. Kiñcettha kāraṇākāraṇacintāya. Nanu idheva pāḷiyaṃ 『『katame dasa saṅkhārupekkhā vipassanāvasena uppajjanti, katame dasa gotrabhudhammā vipassanāvasena uppajjantī』』ti (paṭi. ma. 1.60) imesaṃ pañhānaṃ vissajjane 『『sotāpattiphalasamāpattatthāya sakadāgāmiphalasamāpattatthāyā』』ti (paṭi. ma. 1.60) visuṃ visuṃ vuttā. Tasmā sabbepi ariyā attano attano phalaṃ samāpajjantīti niṭṭhamettha gantabbaṃ.

Kasmā samāpajjantīti? Diṭṭhadhammasukhavihāratthaṃ. Yathā hi rājāno rajjasukhaṃ, devatā dibbasukhamanubhavanti, evaṃ ariyā 『『lokuttarasukhaṃ anubhavissāmā』』ti addhānaparicchedaṃ katvā icchiticchitakkhaṇe phalasamāpattiṃ samāpajjanti.

Kathañcassā samāpajjanaṃ hoti, kathaṃ ṭhānaṃ, kathaṃ vuṭṭhānanti? Dvīhi tāva ākārehi assā samāpajjanaṃ hoti nibbānato aññassa ārammaṇassa amanasikārā, nibbānassa ca manasikārā. Yathāha – 『『dve kho, āvuso, paccayā animittāya cetovimuttiyā samāpattiyā sabbanimittānañca amanasikāro, animittāya ca dhātuyā manasikāro』』ti (ma. ni. 1.458). Ayaṃ panettha samāpajjanakkamo – phalasamāpattatthikena hi ariyasāvakena rahogatena paṭisallīnena udayabbayādivasena saṅkhārā vipassitabbā. Tassa pavattānupubbavipassanassa saṅkhārārammaṇagotrabhuñāṇānantaraṃ phalasamāpattivasena nirodhe cittaṃ appeti. Phalasamāpattininnatāya cettha sekkhassāpi phalameva uppajjati, na maggo. Ye pana vadanti 『『sotāpanno 『phalasamāpattiṃ samāpajjissāmī』ti vipassanaṃ paṭṭhapetvā sakadāgāmī hoti, sakadāgāmī ca anāgāmī』』ti. Te vattabbā 『『evaṃ sati anāgāmī arahā bhavissati, arahā paccekabuddho, paccekabuddho ca buddho』』ti.

Tasmā na kiñci etaṃ, pāḷivaseneva ca paṭikkhittantipi na gahetabbaṃ. Idameva pana gahetabbaṃ. Sekkhassāpi phalameva uppajjati, na maggo. Phalañcassa sace anena paṭhamajjhāniko maggo adhigato hoti, paṭhamajjhānikameva uppajjati, sace dutiyādīsu aññatarajjhāniko, dutiyādīsu aññatarajjhānikamevāti evaṃ tāvassā samāpajjanaṃ hoti.

『『Tayo kho, āvuso, paccayā animittāya cetovimuttiyā ṭhitiyā sabbanimittānañca amanasikāro, animittāya ca dhātuyā manasikāro, pubbe ca abhisaṅkhāro』』ti (ma. ni. 1.458) vacanato panassā tīhākārehi ṭhānaṃ hoti. Tattha pubbe ca abhisaṅkhāroti samāpattito pubbe kālaparicchedo. 『『Asukasmiṃ nāma kāle vuṭṭhahissāmī』』ti paricchinnattā hissā yāva so kālo nāgacchati, tāva ṭhānaṃ hoti. Evamassa ṭhānaṃ hoti.

『『Dve kho, āvuso, paccayā animittāya cetovimuttiyā vuṭṭhānāya sabbanimittānañca manasikāro, animittāya ca dhātuyā amanasikāro』』ti (ma. ni. 1.458) vacanato panassā dvīhākārehi vuṭṭhānaṃ hoti. Tattha sabbanimittānanti rūpanimittavedanāsaññāsaṅkhāraviññāṇanimittānaṃ. Kāmañca na sabbānevetāni ekato manasi karoti, sabbasaṅgāhikavasena panetaṃ vuttaṃ. Tasmā yaṃ bhavaṅgassa ārammaṇaṃ hoti, taṃ manasikaroto phalasamāpattito vuṭṭhānaṃ hotīti evamassā vuṭṭhānaṃ veditabbaṃ.

Kiṃ phalassa anantaraṃ, kassa ca phalaṃ anantaranti? Phalassa tāva phalameva vā anantaraṃ hoti bhavaṅgaṃ vā. Phalaṃ pana atthi maggānantaraṃ, atthi phalānantaraṃ, atthi gotrabhuanantaraṃ, atthi nevasaññānāsaññāyatanānantaranti. Tattha maggavīthiyaṃ maggānantaraṃ, purimassa purimassa pacchimaṃ pacchimaṃ phalānantaraṃ, phalasamāpattīsu purimaṃ purimaṃ gotrabhuanantaraṃ. Gotrabhūti cettha anulomaṃ veditabbaṃ. Vuttañhetaṃ paṭṭhāne 『『arahato anulomaṃ phalasamāpattiyā anantarapaccayena paccayo. Sekkhānaṃ anulomaṃ phalasamāpattiyā anantarapaccayena paccayo』』ti (paṭṭhā. 1.1.417). Yena phalena nirodhā vuṭṭhānaṃ hoti, taṃ nevasaññānāsaññāyatanānantaranti. Tattha ṭhapetvā maggavīthiyaṃ uppannaphalaṃ avasesaṃ sabbaṃ phalasamāpattivasena pavattaṃ nāma. Evametaṃ maggavīthiyaṃ vā phalasamāpattiyaṃ vā uppajjanavasena –

『『Paṭippassaddhadarathaṃ, amatārammaṇaṃ subhaṃ;

Vantalokāmisaṃ santaṃ, sāmaññaphalamuttama』』nti.

Ayamettha phalasamāpattikathā.

Tadajjhupekkhitvāti taṃ saṅkhārupekkhaṃ aññena tādiseneva vipassanāñāṇena ajjhupekkhitvā. Suññatavihārena vātiādīsu phalasamāpattiṃ vinā vipassanāvihāreneva viharitukāmassa arahato attābhinivesaṃ bhayato disvā suññatādhimuttassa saṅkhārupekkhāya vayaṃ passantassa vipassanattayavihāro suññatavihāro nāma, saṅkhāranimittaṃ bhayato disvā animittādhimuttassa saṅkhārupekkhāya vayaṃ passantassa vipassanattayavihāro animittavihāro nāma, taṇhāpaṇidhiṃ bhayato disvā appaṇihitādhimuttassa saṅkhārupekkhāya vayaṃ passantassa vipassanattayavihāro appaṇihitavihāro nāma. Tathā hi parato vuttaṃ –

『『Abhinivesaṃ bhayato sampassamāno suññate adhimuttattā phussa phussa vayaṃ passati, suññato vihāro. Nimittaṃ bhayato sampassamāno animitte adhimuttattā phussa phussa vayaṃ passati, animitto vihāro. Paṇidhiṃ bhayato sampassamāno appaṇihite adhimuttattā phussa phussa vayaṃ passati, appaṇihito vihāro』』ti (paṭi. ma. 1.78).

Chaḷaṅgupekkhāsabbhāvena ca paṭikūle appaṭikūlasaññādivihārasabbhāvena ca arahatoyeva sabbākārena cittaṃ vase vattati, tato ayaṃ vipassanāvihāro arahatoyeva ijjhatīti vuttaṃ hoti. Vītarāgo saṅkhārupekkhaṃ vipassati vāti ettha pana tidhā ca bhayaṃ, tidhā ca adhimuttiṃ anāpajjitvā kevalaṃ vipassanāti veditabbā. Evañhi sati pubbāparaviseso hoti.

  1. Idāni dvinnaṃ tiṇṇaṃ puggalānaṃ vasena saṅkhārupekkhāya ekattanānattabhedaṃ dassetukāmo kathaṃ puthujjanassa ca sekkhassa cātiādimāha. Tattha cittassa abhinīhāro ekattaṃ hotīti eko hoti, sakatthe bhāvavacananti veditabbaṃ. Yathā idappaccayā eva idappaccayatāti vuttaṃ, tathā ekova ekattaṃ. Abhinīhāroti sāmiatthe paccattavacanaṃ vā, abhinīhārassāti attho. 『『So deso sammajjitvā』』tiādīsu (mahāva. 168) viya vibhattivipallāso katoti veditabbo. Cittaṃ kilissatīti vipassanānikantisaṅkhātena lobhakilesena cittaṃ kilissati, tāpīyati bādhīyatīti attho. Bhāvanāya paripantho hotīti paṭiladdhāya vipassanābhāvanāya upaghāto hoti. Paṭivedhassa antarāyo hotīti vipassanābhāvanāya paṭilabhitabbassa saccappaṭivedhassa paṭilābhantarāyo hoti. Āyatiṃ paṭisandhiyā paccayo hotīti saṅkhārupekkhāsampayuttakammassa balavattā teneva sugatipaṭisandhiyā dīyamānāya atinandanasaṅkhāto lobhakileso anāgate kāmāvacarasugatipaṭisandhiyā paccayo hoti . Yasmā kilesasahāyaṃ kammaṃ vipākaṃ janeti, tasmā kammaṃ janakapaccayo hoti, kileso upatthambhakapaccayo. Sekkhassa pana uttaripaṭivedhassāti sakadāgāmimaggādivasena saccappaṭivedhassa. Āyatiṃ paṭisandhiyā paccayo hotīti sekkhesu sotāpannasakadāgāmīnaṃ anadhigatajjhānānaṃ saṅkhārupekkhākammena dīyamānāya kāmāvacarasugatipaṭisandhiyā abhinandanakileso paccayo hoti, jhānalābhīnaṃ pana anāgāmissa ca brahmalokeyeva paṭisandhānato paccayo na hoti, anulomagotrabhūhi ca dīyamānāya paṭisandhiyā ayameva kileso paccayo hotīti veditabbo.

Aniccatoti hutvā abhāvaṭṭhena aniccantikatāya ādiantavantatāya ca aniccato. Dukkhatoti abhiṇhaṃ paṭipīḷanaṭṭhena uppādavayapaṭipīḷanatāya dukkhavatthutāya ca dukkhato. Anattatoti avasavattanaṭṭhena paccayāyattavuttitāya sāminivāsīkārakavedakābhāvena ca anattato. Anupassanaṭṭhenāti anu anu aniccādito passanaṭṭhena. Abhinīhāro nānattaṃ hotīti abhinīhāro nānā hotīti vā abhinīhārassa nānābhāvo hotīti vā veditabbaṃ.

Kusalāti ārogyaṭṭhena anavajjaṭṭhena kosallasambhūtaṭṭhena ca. Abyākatāti kusalākusalabhāvena na byākatā. Kiñcikāle suviditāti vipassanākāle suṭṭhu viditā. Kiñcikāle na suviditāti abhinandanakāle na suṭṭhu viditā. Accantaṃ suviditāti abhinandanāya pahīnattā ekantena suviditā. Viditaṭṭhena ca aviditaṭṭhena cāti ettha puthujjanasekkhānaṃ suviditaṭṭhopi vītarāgassa accantasuviditaṭṭhopi viditaṭṭhova hoti, dvinnampi na suviditaṭṭho aviditaṭṭhova.

Atittattāti vipassanāya karaṇīyassa apariyositattā appaṇītabhāvena. Tabbiparītena tittattā. Tiṇṇaṃ saññojanānaṃ pahānāyāti sakkāyadiṭṭhivicikicchāsīlabbataparāmāsānaṃ pahānatthaṃ. Pacchimabhavikāpi bodhisattā ettheva saṅgahaṃ gacchanti. Apacchimabhavikā pana vipassanaṃ saṅkhārupekkhaṃ pāpetvā ṭhapenti. Sotāpattimaggaṃ paṭilābhatthāyāti asamāsetvā paṭhanti, samāsetvā pāṭho sundarataro. Sekkho tiṇṇaṃ saññojanānaṃ pahīnattāti sotāpannasakadāgāmianāgāmīnaṃ sāmaññena vuttaṃ. Sakadāgāmianāgāmīnampi hi tāni pahīnāneva. Uttaripaṭilābhatthāyāti uparūparimaggapaṭilābhatthaṃ. Diṭṭhadhammasukhavihāratthāyāti diṭṭheva dhamme paccakkhe attabhāve yo sukho vihāro, tadatthāya. Vihārasamāpattaṭṭhenāti sekkhassa phalasamāpattaṭṭhena, vītarāgassa vipassanāvihāraphalasamāpattaṭṭhena.

  1. Idāni saṅkhārupekkhānaṃ gaṇanaparicchedaṃ dassetuṃ kati saṅkhārupekkhātiādimāha. Tattha samathavasenāti samādhivasena. Ayameva vā pāṭho. Nīvaraṇe paṭisaṅkhāti pañca nīvaraṇāni pahātabbabhāvena pariggahetvā. Santiṭṭhanāti nīvaraṇānaṃ pahānābhimukhībhūtattā tesaṃ pahānepi abyāpārabhāvūpagamanena majjhattatāya santiṭṭhanā. Saṅkhārupekkhāsūti nīvaraṇappahāne byāpārākaraṇena nīvaraṇasaṅkhātānaṃ saṅkhārānaṃ upekkhanāsu. Esa nayo vitakkavicārādīsu ca. Samathe saṅkhārupekkhā nāma appanāvīthiyā āsannapubbabhāge balappattabhāvanāmayañāṇaṃ. Sotāpattimaggaṃ paṭilābhatthāyātiādīsu catūsu maggavāresu suññatānimittaappaṇihitamaggānaṃ aññataraññataro maggo labbhati. Sotāpattiphalasamāpattatthāyātiādīsu catūsu phalavāresu pana appaṇihitā phalasamāpatti veditabbā. Kasmā? 『『Suññatavihārasamāpattatthāya animittavihārasamāpattatthāyā』』ti itarāsaṃ dvinnaṃ phalasamāpattīnaṃ visuṃ vuttattā. Aniccānupassanāvuṭṭhānavasena hi animittamaggo, tatheva phalasamāpattikāle animittaphalasamāpatti, dukkhānupassanāvuṭṭhānavasena appaṇihitamaggaphalasamāpattiyo, anattānupassanāvuṭṭhānavasena suññatamaggaphalasamāpattiyo suttantanayeneva veditabbā.

Ettha ca catūsu maggavāresu uppādantiādīni pañca mūlapadāni, gatintiādīni dasa vevacanapadānīti pannarasa padāni vuttāni. Chasu pana phalasamāpattivāresu pañca mūlapadāneva vuttāni. Taṃ kasmā iti ce? Saṅkhārupekkhāya tikkhabhāve sati kilesappahāne samatthassa maggassa sambhavato tassā tikkhabhāvadassanatthaṃ vevacanapadehi saha daḷhaṃ katvā mūlapadāni vuttāni. Phalassa nirussāhabhāvena santasabhāvattā maggāyattattā ca mandabhūtāpi saṅkhārupekkhā phalassa paccayo hotīti dassanatthaṃ mūlapadāneva vuttānīti veditabbāni.

  1. Idāni jātivasena pucchitvā labbhamānavasena vissajjetuṃ kati saṅkhārupekkhā kusalātiādimāha. Tattha pannarasa saṅkhārupekkhāti samathavasena aṭṭha, catunnaṃ maggānaṃ tiṇṇaṃ phalānaṃ vasena sattāti pannarasa. Samathavasena aṭṭha saṅkhārupekkhā arahato nīvaraṇapaṭisaṅkhāabhāvato, vitakkavicārādīnaṃ pahānabyāpāraṃ vinā sukhena pahānato ca saṅkhārupekkhānāmassa ananurūpāti katvā tāsaṃ abyākatatā na vuttāti veditabbā. Arahatā pana phalasamāpattiṃ samāpajjantena saṅkhārupekkhaṃ vinā samāpajjituṃ na sakkāti tisso saṅkhārupekkhā abyākatāti vuttā. Appaṇihitasuññatānimittavasena hi arahato tisso saṅkhārupekkhā.

Idāni saṅkhārupekkhānaṃ saṃvaṇṇanāvasena vuttāsu tīsu gāthāsu paṭisaṅkhāsantiṭṭhanā paññāti saṅkhārupekkhā . Aṭṭha cittassa gocarāti samathavasena vuttā aṭṭha saṅkhārupekkhā samādhissa visayā, bhūmiyoti attho. 『『Cittaṃ paññañca bhāvaya』』ntiādīsu (saṃ. ni. 1.23, 192) viya cittasīsena samādhi niddiṭṭho, 『『gocare, bhikkhave, caratha sake pettike visaye』』tiādīsu (saṃ. ni. 5.372) viya gocarasaddena visayo. Yañhi yadāyattaṃ, tasseso visayoti vuccati. Puthujjanassa dveti samathavasena vipassanāvasena ca. Tayosekkhassāti samathavipassanāsamāpattivasena. Tayo ca vītarāgassāti appaṇihitasuññatānimittaphalasamāpattivasena. 『『Tisso』』ti vattabbe 『『tayo』』ti ca liṅgavipallāso kato. Tayo saṅkhārupekkhā dhammāti vā yojetabbaṃ. Yehi cittaṃ vivaṭṭatīti yehi saṅkhārupekkhādhammehi vitakkavicārādito, uppādādito vā cittaṃ apagacchati. Vītarāgassāpi hi saṅkhārupekkhāsabbhāvato ca saṅkhārato cittaṃ vivaṭṭitvā nibbānaṃ pakkhandatīti vuttaṃ hoti. Aṭṭha samādhissa paccayāti samathavasena vuttā aṭṭha appanāsampāpakattā appanāsamādhissa paccayā. Dasa ñāṇassa gocarāti vipassanāvasena vuttā dasa maggañāṇassa phalañāṇassa ca bhūmiyo. Tiṇṇaṃ vimokkhāna paccayāti suññatānimittaappaṇihitavimokkhānaṃ upanissayapaccayā. Nānādiṭṭhīsu na kampatīti bhaṅgaṃ avissajjitvāva saṅkhāre aniccādivasena vipassanto sassatadiṭṭhiādīsu nānappakārāsu diṭṭhīsu na vedhatīti.

Saṅkhārupekkhāñāṇaniddesavaṇṇanā niṭṭhitā.

  1. Gotrabhuñāṇaniddesavaṇṇanā

  2. Gotrabhuñāṇaniddese abhibhuyyatīti abhibhavati atikkamati. Bahiddhā saṅkhāranimittanti sakasantānappavattaakusalakkhandhato bahiddhābhūtaṃ saṅkhāranimittaṃ. Lokikasaṅkhārā hi kilesānaṃ nimittattā, nimittākārena upaṭṭhānato vā nimittanti vuccanti. Abhibhuyyatīti gotrabhūti ca puthujjanagottābhibhavanato gotrabhubhāvo vutto. Pakkhandatīti gotrabhūti ariyagottabhāvanato gotrabhubhāvo vutto. Abhibhuyyitvā pakkhandatīti gotrabhūti ubho atthe samāsetvā vuttaṃ. Vuṭṭhātīti gotrabhūti ca vivaṭṭatīti gotrabhūti ca mātikāya vuṭṭhānavivaṭṭanapadānurūpena puthujjanagottābhibhavanatthoyeva vutto. Samathavasena vuttagotrabhūnaṃ pana nīvaraṇādigottābhibhavanato gotrabhūti, 『『sotāpattiphalasamāpattatthāyā』』tiādīsu chasu samāpattivāresu uppādādigottābhibhavanato gotrabhūti, 『『sakadāgāmimaggaṃ paṭilābhatthāyā』』tiādīsu tīsu maggavāresu sotāpannādigottābhibhavanato gotrabhūti attho veditabbo. Gottattho cettha bījattho. Vattanipakaraṇe kira vuttaṃ – gottaṃ vuccati nibbānaṃ sabbaparipanthehi guttattā, taṃ paṭipajjatīti gotrabhūti, aṭṭha samāpattiyopi gottaṃ gotrabhuparipanthehi guttattā, taṃ gottaṃ paṭipajjatīti gotrabhūti vuttaṃ. 『『Catunnaṃ maggānaṃyeva gotrabhu nibbānārammaṇaṃ, catassannaṃ phalasamāpattīnaṃ gotrabhu saṅkhārārammaṇaṃ phalasamāpattininnattā』』ti vadanti. Vuttañhetaṃ visuddhimagge – 『『tassa pavattānupubbavipassanassa saṅkhārārammaṇagotrabhuñāṇānantaraṃ phalasamāpattivasena nirodhe cittaṃ appetī』』ti (visuddhi. 2.863). Tenevettha maggavāresu soḷasamaṃ katvā gahitassa bahiddhāsaṅkhāranimittapadassa samāpattivāresu chaṭṭhaṃ katvā gahaṇaṃ na katanti veditabbaṃ. Itarathā hi mūlapadagahaṇena gahetabbaṃ bhaveyya.

Aññe pana 『『yo nibbāne paṭhamābhogo paṭhamasamannāhāro, ayaṃ vuccati gotrabhū』』ti vadanti. Taṃ phalaṃ sandhāya na yujjati. Pannarasa gotrabhudhammā kusalāti ettha arahato abhibhavitabbanīvaraṇābhāvato vitakkavicārādīnaṃ sukheneva pahātabbabhāvato ca abhibhavanaṭṭhena gotrabhunāmaṃ nārahantīti katvā gotrabhūnaṃ abyākatatā na vuttāti veditabbā. Arahatā pana phalasamāpattiṃ samāpajjantena saṅkhāre anabhibhuyya samāpajjituṃ na sakkāti 『『tayo gotrabhudhammā abyākatā』』ti vuttā. Keci pana 『『aṭṭha samāpattiyo nibbedhabhāgiyā eva idha niddiṭṭhā, tasmā aṭṭha samāpattigotrabhū kusalā hontī』』ti vadanti. Tathā saṅkhārupekkhāyapi veditabbaṃ.

60.Sāmisañcātiādīsu vaṭṭāmisalokāmisakilesāmisānaṃ kilesāmisena sāmisaṃ sanikantikattā. Kiṃ taṃ? Aṭṭhavidhaṃ samathagotrabhuñāṇaṃ. Vaṭṭāmisanti cettha tebhūmakavaṭṭameva. Lokāmisanti pañca kāmaguṇā. Kilesāmisanti kilesā eva. Nirāmisanti dasavidhaṃ vipassanāgotrabhuñāṇaṃ anikantikattā. Na hi ariyā gotrabhusmiṃ nikantiṃ karonti. Potthake 『『sāmisañce』』ti likhanti, taṃ na sundarataraṃ. Evameva paṇihitañca appaṇihitaṃ saññuttañca visaññuttaṃ vuṭṭhitañca avuṭṭhitaṃ veditabbaṃ. Nikantipaṇidhiyā hi paṇihitaṃ patthitanti attho. Tadabhāvena appaṇihitaṃ. Nikantisaññogeneva saññuttaṃ. Tadabhāvena visaññuttaṃ. Vuṭṭhitanti vipassanāgotrabhuñāṇameva. Tañhi nikanticchedakattā vuṭṭhitaṃ nāma. Itaraṃ avuṭṭhitaṃ. Bahiddhā vuṭṭhānattā vā vuṭṭhitaṃ. Phalagotrabhupi hi nibbānajjhāsayavasena nibbānābhimukhībhūtattā bahiddhāsaṅkhāranimittā vuṭṭhitaṃ nāmāti veditabbaṃ. Heṭṭhābhibhavanavuṭṭhānavivaṭṭanavāresupi phalagotrabhu ajjhāsayavasena nibbānābhimukhībhūtattā abhibhuyyati vuṭṭhāti vivaṭṭatīti veditabbaṃ. Tiṇṇaṃ vimokkhāna paccayāti tiṇṇaṃ lokuttaravimokkhānaṃ samathagotrabhu pakatūpanissayapaccayā honti, vipassanāgotrabhu anantarasamanantarūpanissayapaccayā honti. Paññā yassa pariccitāti pubbabhāgapaññā yassa paricitā pariciṇṇā. Kusalo vivaṭṭe vuṭṭhāneti asammohavaseneva vivaṭṭasaṅkhāte gotrabhuñāṇe kusalo cheko, pubbabhāgañāṇena vā kusalo. Nānādiṭṭhīsu na kampatīti samucchedena pahīnāsu nānappakārāsu diṭṭhīsu na vedhatīti.

Gotrabhuñāṇaniddesavaṇṇanā niṭṭhitā.

  1. Maggañāṇaniddesavaṇṇanā

  2. Maggañāṇaniddese micchādiṭṭhiyā vuṭṭhātīti diṭṭhānusayappahānena samucchedavasena dvāsaṭṭhibhedato micchādiṭṭhito vuṭṭhāti. Tadanuvattakakilesehīti micchādiṭṭhisampayogavasena ca micchādiṭṭhiupanissayena ca uppajjamānehi micchādiṭṭhianuvattamānehi nānāvidhehi kilesehi. Tena tadekaṭṭhakilesappahānaṃ vuttaṃ hoti. Duvidhañhi ekaṭṭhaṃ sahajekaṭṭhaṃ pahānekaṭṭhañca. Tāya diṭṭhiyā saha ekasmiṃ citte, ekasmiṃ puggale vā yāva pahānā ṭhitāti tadekaṭṭhā. Diṭṭhiyā hi pahīyamānāya diṭṭhisampayuttesu dvīsu asaṅkhārikacittesu tāya diṭṭhiyā sahajātā lobho moho uddhaccaṃ ahirikaṃ anottappanti ime kilesā, dvīsu sasaṅkhārikacittesu tāya diṭṭhiyā sahajātā lobho moho thinaṃ uddhaccaṃ ahirikaṃ anottappanti ime kilesā sahajekaṭṭhavasena pahīyanti. Diṭṭhikileseyeva pahīyamāne tena saha ekasmiṃ puggale ṭhitā apāyagamanīyā lobho doso moho māno vicikicchā thinaṃ uddhaccaṃ ahirikaṃ anottappanti ime kilesā pahānekaṭṭhavasena pahīyanti. Khandhehīti tadanuvattakeheva khandhehi, taṃ diṭṭhiṃ anuvattamānehi sahajekaṭṭhehi ca pahānekaṭṭhehi ca catūhi arūpakkhandhehi, taṃsamuṭṭhānarūpehi vā saha pañcahi khandhehi micchādiṭṭhiādikilesapaccayā anāgate uppajjitabbehi vipākakkhandhehi. Bahiddhā ca sabbanimittehīti yathāvuttakilesakkhandhato bahibhūtehi sabbasaṅkhāranimittehi. Micchāsaṅkappā vuṭṭhātīti sotāpattimaggena pahātabbesu catūsu diṭṭhisampayuttesu, vicikicchāsahagate cāti pañcasu cittesu apāyagamanīyasesākusalacittesu ca micchāsaṅkappā vuṭṭhāti.

Micchāvācāya vuṭṭhātīti musāvādato ceva apāyagamanīyapisuṇapharusasamphappalāpehi ca vuṭṭhāti . Micchākammantā vuṭṭhātīti pāṇātipātādinnādānamicchācārehi vuṭṭhāti. Micchāājīvāvuṭṭhātīti kuhanā lapanā nemittikatā nippesikatā lābhenalābhaṃnijigīsanatā, ājīvahetukehi vā sattahipi kāyavacīkammehi vuṭṭhāti. Micchāvāyāmamicchāsatimicchāsamādhīhi vuṭṭhānaṃ micchāsaṅkappavuṭṭhāne vuttanayeneva veditabbaṃ. Micchāsatīti ca satiyā paṭipakkhākārena uppajjamānā akusalacittuppādamattameva. Uparimaggattaye 『『dassanaṭṭhena sammādiṭṭhī』』tiādīni aṭṭha maggaṅgāni yathā paṭhamajjhānike paṭhamamagge labbhanti, tatheva labbhanti. Tattha paṭhamamagge sammādiṭṭhi micchādiṭṭhiṃ pajahatīti sammādiṭṭhi. Sammāsaṅkappādayopi micchāsaṅkappādīnaṃ pajahanaṭṭheneva veditabbā. Evaṃ sante paṭhamamaggeneva dvāsaṭṭhiyā diṭṭhigatānaṃ pahīnattā uparimaggattayena pahātabbā diṭṭhi nāma natthi.

Tattha sammādiṭṭhīti nāmaṃ kathaṃ hotīti? Yathā visaṃ atthi vā hotu mā vā, agado agadotveva vuccati, evaṃ micchādiṭṭhi atthi vā hotu mā vā, ayaṃ sammādiṭṭhi eva nāma. Yadi evaṃ nāmamattamevetaṃ hoti, uparimaggattaye pana sammādiṭṭhiyā kiccābhāvo āpajjati, maggaṅgāni na paripūrenti. Tasmā sammādiṭṭhi sakiccakā kātabbā, maggaṅgāni paripūretabbānīti. Sakiccakā cettha sammādiṭṭhi yathālābhaniyamena dīpetabbā. Uparimaggattayavajjho hi eko māno atthi, so diṭṭhiṭṭhāne tiṭṭhati, sā taṃ mānaṃ pajahatīti sammādiṭṭhi. Sotāpattimaggasmiñhi sammādiṭṭhi micchādiṭṭhiṃ pajahati. Sotāpannassa pana sakadāgāmimaggavajjho māno atthi, taṃ mānaṃ pajahatīti sammādiṭṭhi. Tasseva sattaakusalacittasahajāto saṅkappo atthi, teheva cittehi vācaṅgacopanaṃ atthi, kāyaṅgacopanaṃ atthi, paccayaparibhogo atthi, sahajātavāyāmo atthi, assatiyabhāvo atthi, sahajātacittekaggatā atthi, ete micchāsaṅkappādayo nāma. Sakadāgāmimagge sammāsaṅkappādayo tesaṃ pahānena sammāsaṅkappādayoti veditabbā. Evaṃ sakadāgāmimagge aṭṭhaṅgāni sakiccakāni honti. Sakadāgāmissa anāgāmimaggavajjho māno atthi, so diṭṭhiṭṭhāne tiṭṭhati. Tasseva sattahi cittehi sahajātā saṅkappādayo atthi. Tesaṃ pahānena anāgāmimagge aṭṭhannaṃ aṅgānaṃ sakiccakatā veditabbā. Anāgāmissa arahattamaggavajjho māno atthi, so diṭṭhiṭṭhāne tiṭṭhati. Yāni panassa pañca akusalacittāni, tehi sahajātā saṅkappādayo atthi. Tesaṃ pahānena arahattamagge aṭṭhannaṃ aṅgānaṃ sakiccakatā veditabbā.

Oḷārikāti kāyavacīdvāre vītikkamassa paccayabhāvena thūlabhūtamhā. Kāmarāgasaññojanāti methunarāgasaṅkhātā saññojanā. So hi kāmabhave saññojetīti saññojananti vuccati. Paṭighasaññojanāti byāpādasaññojanā. So hi ārammaṇe paṭihaññatīti paṭighanti vuccati. Te eva thāmagataṭṭhena santāne anusentīti anusayā. Aṇusahagatāti aṇubhūtā, sukhumabhūtāti attho. Tabbhāve hi ettha sahagatasaddo. Sakadāgāmissa hi kāmarāgabyāpādā dvīhi kāraṇehi aṇubhūtā adhiccuppattiyā ca pariyuṭṭhānamandatāya ca. Tassa hi bālaputhujjanassa viya kilesā abhiṇhaṃ na uppajjanti, kadāci karahaci uppajjanti. Uppajjamānā ca bālaputhujjanassa viya maddantā pharantā chādentā andhaandhaṃ karontā na uppajjanti, dvīhi pana maggehi pahīnattā mandamandā tanukākārā hutvā uppajjanti, vītikkamaṃ pāpetuṃ samatthā na honti. Evaṃ tanubhūtā anāgāmimaggena pahīyanti rūparāgāti rūpabhave chandarāgā. Arūparāgāti arūpabhave chandarāgā. Mānāti unnatilakkhaṇā. Uddhaccāti avūpasamalakkhaṇā. Avijjāyāti andhalakkhaṇāya. Bhavarāgānusayāti rūparāgārūparāgavasena pavattabhavarāgānusayā.

  1. Idāni maggañāṇasaṃvaṇṇanaṃ karonto ajātaṃ jhāpetītiādimāha. Tattha ca ajātaṃ jhāpeti jātena, jhānaṃ tena pavuccatīti attano santāne pātubhūtena tena tena lokuttarajjhānena taṃsamaṅgīpuggalo ajātameva taṃ taṃ kilesaṃ jhāpeti dahati samucchindati, tena kāraṇena taṃ lokuttaraṃ jhānanti pavuccatīti attho. Jhānavimokkhe kusalatāti tasmiṃ ariyamaggasampayutte vitakkādike jhāne ca vimokkhasaṅkhāte ariyamagge ca asammohavasena kusalatāya paṭhamamaggeneva pahīnāsu nānādiṭṭhīsu na kampati. Jhānaṃ nāma duvidhaṃ ārammaṇūpanijjhānañca lakkhaṇūpanijjhānañca. Lokiyapaṭhamajjhānādikaṃ kasiṇādiārammaṇūpanijjhānaṭṭhena jhānaṃ, vipassanāsaṅkhārānaṃ sabhāvasāmaññalakkhaṇūpanijjhānaṭṭhena jhānaṃ, lokuttaraṃ nibbāne tathalakkhaṇūpanijjhānaṭṭhena jhānaṃ. Idha pana gotrabhunāpi sādhāraṇaṃ lakkhaṇūpanijjhānaṭṭhaṃ anāmasitvā asādhāraṇena kilesajhāpanaṭṭhena jhānaṃ vuttaṃ. Vimokkhaṭṭho panettha nibbānārammaṇe suṭṭhu adhimuccanaṭṭho kilesehi ca suṭṭhu muccanaṭṭho.

Samādahitvā yathā ce vipassatīti appanūpacārakhaṇikasamādhīnaṃ aññatarena samādhinā paṭhamaṃ cittasamādhānaṃ katvā pacchā yathā vipassati ca. Samuccayattho ce-saddo vipassanaṃ samuccinoti. Vipassamāno tathā ce samādaheti vipassanā nāmesā lūkhabhūtā nirassādā, samatho ca nāma siniddhabhūto saassādo. Tasmā tāya lūkhabhūtaṃ cittaṃ sinehetuṃ vipassamāno tathā ca samādahe. Vipassamāno puna samādhiṃ pavisitvā cittasamādhānañca tatheva kareyya, yatheva vipassananti attho. Idha ce-saddo samādahanaṃ samuccinoti. Ubhayatthāpi gāthābandhānuvattanena ce-kāro kato, attho pana ca-kārattho eva. Vipassanā ca samatho tadā ahūti yasmā samathavipassanānaṃ yuganaddhabhāve sati ariyamaggapātubhāvo hoti, tasmā ariyamaggajananasamatthattā yadā tadubhayasamāyogo hoti, tadā vipassanā ca samatho ca ahu, samathavipassanā bhūtā nāma hotīti attho. Tā ca samathavipassanā ariyamaggābhimukhīkāle ca maggakkhaṇe ca samānabhāgā yuganaddhā vattare samāno samo bhāgo koṭṭhāso etesanti samānabhāgā, yuge naddhā viyāti yuganaddhā, aññamaññaṃ anativattanaṭṭhena samadhurā samabalāti attho. Vitthāro panassa yuganaddhakathāyaṃ āvibhavissati.

Dukkhā saṅkhārā sukho, nirodho iti dassanaṃ. Dubhato vuṭṭhitāpaññā, phasseti amataṃpadanti dukkhā saṅkhārā, sukho nirodho nibbānanti paṭipannassa tato nibbānadassanaṃ ariyamaggañāṇaṃ dubhato vuṭṭhitā paññā nāma. Sā eva ca paññā amataṃ padaṃ nibbānaṃ ārammaṇaphusanena phusati, paṭilabhatīti attho. Nibbānañhi atappakaṭṭhena amatasadisanti amataṃ, nāssa mataṃ maraṇaṃ vayo atthītipi amataṃ, pubbabhāgato paṭṭhāya mahatā ussāhena mahatiyā paṭipadāya pajjati paṭipajjīyatīti padanti vuccati.

Vimokkhacariyaṃ jānātīti vimokkhapavattiṃ asammohavasena jānāti, paccavekkhaṇavasena jānāti. 『『Dubhato vuṭṭhāno vimokkho, dubhato vuṭṭhānā cattāro vimokkhā, dubhato vuṭṭhānānaṃ anulomā cattāro vimokkhā, dubhato vuṭṭhānapaṭippassaddhi cattāro vimokkhā』』ti hi upari vimokkhakathāyaṃyeva (paṭi. ma. 1.209 ādayo) āgatā vimokkhacariyā veditabbā. Tesaṃ vitthāro tattheva āgato. Nānattekattakovidoti tesaṃ vimokkhānaṃ nānābhāve ekabhāve ca kusalo. Dubhato vuṭṭhānavimokkhavasena hi tesaṃ ekattaṃ, catuariyamaggavasena nānattaṃ, ekekassāpi vā ariyamaggassa anupassanābhedena nānattaṃ, ariyamaggabhāvena ekattaṃ veditabbaṃ. Dvinnaṃ ñāṇānaṃ kusalatāti dassanasaṅkhātassa ca bhāvanāsaṅkhātassa cāti imesaṃ dvinnaṃ ñāṇānaṃ kusalatāya. Dassananti hi sotāpattimaggo. So hi paṭhamaṃ nibbānadassanato dassananti vutto. Gotrabhu pana kiñcāpi paṭhamataraṃ nibbānaṃ passati, yathā pana rañño santikaṃ kenacideva karaṇīyena āgato puriso dūratova rathikāya carantaṃ hatthikkhandhagataṃ rājānaṃ disvāpi 『『diṭṭho te rājā』』ti puṭṭho disvā kattabbakiccassa akatattā 『『na passāmī』』ti āha, evameva nibbānaṃ disvā kattabbassa kilesappahānassābhāvā na 『『dassana』』nti vuccati. Tañhi ñāṇaṃ maggassa āvajjanaṭṭhāne tiṭṭhati. Bhāvanāti sesamaggattayaṃ. Tañhi paṭhamamaggena diṭṭhasmiṃyeva dhamme bhāvanāvasena uppajjati, na adiṭṭhapubbaṃ kiñci passati, tasmā 『『bhāvanā』』ti vuccati. Heṭṭhā pana bhāvanāmaggassa apariniṭṭhitattā 『『dvinnaṃ ñāṇāna』』nti avatvā sotāpattisakadāgāmianāgāmimaggalābhino sandhāya 『『jhānavimokkhe kusalatā』』ti vuttaṃ, arahattamaggalābhino pana bhāvanāmaggassa pariniṭṭhitattā 『『dvinnaṃ ñāṇānaṃ kusalatā』』ti vuttanti veditabbaṃ.

Maggañāṇaniddesavaṇṇanā niṭṭhitā.

  1. Phalañāṇaniddesavaṇṇanā

  2. Phalañāṇaniddese taṃpayogappaṭippassaddhattāti tassa ajjhattabahiddhā vuṭṭhānapayogassa paṭippassaddhattā. Maggo hi sakakkhaṇe kilesappahānena ubhato vuṭṭhānapayogaṃ karoti nāma, phalakkhaṇe kilesānaṃ pahīnattā maggassa ubhato vuṭṭhānapayogo paṭippassaddho vūpasanto nāma hoti. Uppajjatīti maggānantaraṃ sakiṃ vā dvikkhattuṃ vā uppajjati, phalasamāpattikāle pana bahukkhattuṃ, nirodhā vuṭṭhahantassa dvikkhattuṃ uppajjati, sabbampi hi taṃ payogappaṭippassaddhattā uppajjati. Maggassetaṃ phalanti phalaṃ apekkhitvā napuṃsakavacanaṃ kataṃ. Sakadāgāmimaggakkhaṇādīsupi ekekamaggaṅgavaseneva vuṭṭhānayojanā veditabbā.

Phalañāṇaniddesavaṇṇanā niṭṭhitā.

  1. Vimuttiñāṇaniddesavaṇṇanā

  2. Vimuttiñāṇaniddese sakkāyadiṭṭhīti vijjamānaṭṭhena sati khandhapañcakasaṅkhāte kāye, sayaṃ vā satī tasmiṃ kāye diṭṭhīti sakkāyadiṭṭhi. Vicikicchāti vigatā cikicchā, sabhāvaṃ vā vicinanto etāya kicchati kilamatīti vicikicchā. Sīlabbataparāmāsoti sīlena suddhi vatena suddhi sīlabbatena suddhīti gahitaabhiniveso. So hi sabhāvaṃ atikkamitvā parato āmasatīti sīlabbataparāmāso. Ubhinnaṃ samānepi diṭṭhibhāve takkañca parūpadesañca vinā pakatiyā eva sakkāyadiṭṭhigahaṇato pakatibhūtāya vīsativatthukāya sakkāyadiṭṭhiyā pahāneneva sabbadiṭṭhippahānadassanatthaṃ sakkāyadiṭṭhi vuttā. Sīlabbataparāmāso pana 『『suddhipaṭipadaṃ paṭipajjāmā』』ti paṭipannānaṃ paṭipadāya micchābhāvadassanatthaṃ visuṃ vuttoti veditabbo. Tiṇṇampi anusayappahāneneva pahānaṃ dassetuṃ diṭṭhānusayo vicikicchānusayoti vuttaṃ, na visuṃ kilesattā. Upakkilesāti kilesenti upatāpenti vibādhentīti kilesā, thāmagataṭṭhena bhusā kilesāti upakkilesā. Sammā samucchinnā hontīti samucchedappahānena anuppādanirodhena sammā samucchinnā honti. Sapariyuṭṭhānehīti cittaṃ pariyonandhantāni uṭṭhenti uppajjantīti pariyuṭṭhānāni, samudācārappattānaṃ kilesānametaṃ adhivacanaṃ. Saha pariyuṭṭhānehīti sapariyuṭṭhānāni. Tehi sapariyuṭṭhānehi anusayitaupakkilesehi. Cittaṃ vimuttaṃ hotīti tesaṃ abhabbuppattikabhūtattā santativasena pavattamānaṃ cittaṃ tato vimuttaṃ nāma hoti. Tadeva suṭṭhu vimuttattā suvimuttaṃ. Taṃvimuttiñātaṭṭhenāti tassā vimuttiyā jānanaṭṭhena.

Vimuttiñāṇaniddesavaṇṇanā niṭṭhitā.

  1. Paccavekkhaṇañāṇaniddesavaṇṇanā

  2. Paccavekkhaṇañāṇaniddese maggakkhaṇeyeva hetuṭṭhena paṭhamaṃ maggaṅgāni visuṃ visuṃ vatvā puna maggaṅgabhūte ca amaggaṅgabhūte ca dhamme 『『bujjhanaṭṭhena bodhī』』ti laddhanāmassa ariyassa aṅgabhāvena bojjhaṅge visuṃ dassesi. Satidhammavicayavīriyasamādhisambojjhaṅgā hi maggaṅgāneva, pītipassaddhiupekkhāsambojjhaṅgā amaggaṅgāni. Puna balavasena indriyavasena ca visuṃ niddiṭṭhesu saddhā eva amaggaṅgabhūtā. Puna maggakkhaṇe jāteyeva dhamme rāsivasena dassento ādhipateyyaṭṭhenātiādimāha. Tattha upaṭṭhānaṭṭhena satipaṭṭhānāti ekāva nibbānārammaṇā sati kāyavedanācittadhammesu subhasukhaniccaattasaññāpahānakiccasādhanavasena cattāro satipaṭṭhānā nāma. Nibbānārammaṇaṃ ekameva vīriyaṃ uppannānuppannānaṃ akusalānaṃ pahānānuppattikiccassa, anuppannuppannānaṃ kusalānaṃ uppādaṭṭhitikiccassa sādhanavasena cattāro sammappadhānā nāma.

Tathaṭṭhena saccāti dukkhabhāvādīsu avisaṃvādakaṭṭhena cattāri ariyasaccāni. Etāneva cettha paṭivedhaṭṭhena tadā samudāgatāni, 『『amatogadhaṃ nibbāna』』nti visuṃ vuttaṃ nibbānañca, sesā pana dhammā paṭilābhaṭṭhena tadā samudāgatā. 『『Tathaṭṭhena saccā tadā samudāgatā』』ti vacanato maggaphalapariyosāne avassaṃ cattāri saccāni paccavekkhatīti niṭṭhamettha gantabbaṃ. 『『Kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātī』』ti (dī. ni. 1.248) vacanato ca 『『dukkhaṃ me pariññātaṃ, samudayo me pahīno, nirodho me sacchikato, maggo ca me bhāvito』』ti paccavekkhaṇaṃ vuttameva hoti. Tathā paccavekkhaṇaṃ yujjati ca. Samudayoti cettha taṃtaṃmaggavajjhoyeva veditabbo. Ettha vuttasamudayapaccavekkhaṇavaseneva aṭṭhakathāyaṃ duvidhaṃ kilesapaccavekkhaṇaṃ maggaphalanibbānapaccavekkhaṇāni idha sarūpeneva āgatānīti vuttāni. Kevalaṃ dukkhapaccavekkhaṇameva na vuttaṃ. Kiñcāpi na vuttaṃ, atha kho pāṭhasabbhāvato yuttisabbhāvato ca gahetabbameva. Saccapaṭivedhatthañhi paṭipannassa niṭṭhite saccapaṭivedhe sayaṃ katakiccapaccavekkhaṇaṃ yuttamevāti. Avikkhepaṭṭhena samathotiādi maggasampayutte eva samathavipassanādhamme ekarasaṭṭhena anativattanaṭṭhena ca dassetuṃ vuttaṃ. Saṃvaraṭṭhena sīlavisuddhīti sammāvācākammantājīvā eva. Avikkhepaṭṭhena cittavisuddhīti sammāsamādhi eva. Dassanaṭṭhena diṭṭhivisuddhīti sammādiṭṭhiyeva. Vimuttaṭṭhenāti samucchedavasena maggavajjhakilesehi muccanaṭṭhena, nibbānārammaṇe vā adhimuccanaṭṭhena. Vimokkhoti samucchedavimokkho, ariyamaggoyeva. Paṭivedhaṭṭhena vijjāti saccapaṭivedhaṭṭhena vijjā, sammādiṭṭhiyeva. Pariccāgaṭṭhena vimuttīti maggavajjhakilesānaṃ pajahanaṭṭhena tato muccanato vimutti, ariyamaggoyeva. Samucchedaṭṭhena khaye ñāṇanti kilesasamucchindanaṭṭhena kilesakkhayakare ariyamagge ñāṇaṃ, sammādiṭṭhiyeva.

Chandādayo heṭṭhā vuttanayeneva veditabbā. Kevalañhettha maggakkhaṇeyeva maggassa ādimajjhapariyosānākārena dassitā. Vimuttīti cettha maggavimuttiyeva. 『『Tathaṭṭhena saccā』』ti ettha gahitampi ca nibbānaṃ idha pariyosānabhāvadassanatthaṃ puna vuttanti veditabbaṃ. Phalakkhaṇepi eseva nayo. Ettha pana hetuṭṭhena maggoti phalamaggabhāveneva. Sammappadhānāti maggakkhaṇe catukiccasādhakassa vīriyakiccassa phalassa uppādakkhaṇe siddhattā vuttanti veditabbaṃ. Aññathā hi phalakkhaṇe sammappadhānā eva na labbhanti. Vuttañhi maggakkhaṇe sattatiṃsa bodhipakkhiyadhamme uddharantena therena 『『phalakkhaṇe ṭhapetvā cattāro sammappadhāne avasesā tettiṃsa dhammā labbhantī』』ti. Evameva paṭivedhakiccādisiddhivasena saccādīnipi yathāyogaṃ veditabbāni. Vimokkhoti ca phalavimokkho. Vimuttīti phalavimutti. Paṭippassaddhaṭṭhena anuppāde ñāṇaṃ vuttatthameva. Vuṭṭhahitvāti antarā vuṭṭhānābhāvā phalāvasānena evaṃ vuttaṃ. Ime dhammā tadā samudāgatāti ime vuttappakārā dhammā maggakkhaṇe phalakkhaṇe ca samudāgatāti paccavekkhatīti iti-saddaṃ pāṭhasesaṃ katvā sambandho veditabbo.

Paccavekkhaṇañāṇaniddesavaṇṇanā niṭṭhitā.

  1. Vatthunānattañāṇaniddesavaṇṇanā

  2. Vatthunānattañāṇaniddese cakkhuṃ ajjhattaṃ vavatthetīti ajjhattabhūtaṃ cakkhuṃ vavatthapeti. Yathā so cakkhuṃ vavatthapeti, tathā vattukāmo kathaṃ cakkhuṃ ajjhattaṃ vavatthetīti pucchitvā puna cakkhu avijjāsambhūtanti vavatthetītiādinā vavatthāpanākāraṃ dasseti. Tattha avijjātaṇhā atītā upatthambhakahetuyo, kammaṃ atītaṃ janakahetu, āhāro idāni upatthambhakahetu. Etena cakkhūpatthambhakāni utucittāni gahitāneva honti. Catunnaṃ mahābhūtānaṃ upādāyāti upayogatthe sāmivacanaṃ, cattāri mahābhūtāni upādiyitvā pavattanti attho. Etena pasādacakkhubhāvo dassito hoti, sasambhārabhāvo paṭikkhitto. Uppannanti addhāvasena, santatikhaṇavasena vā paccuppannaṃ. Samudāgatanti hetuto samuṭṭhitaṃ. Ettāvatā vipassanāpubbabhāge cakkhuvavatthānaṃ dassitaṃ. Ahutvā sambhūtantiādīhi aniccānupassanā. Pubbe udayā avijjamānato ahutvā sambhūtaṃ, uddhaṃ vayā abhāvato hutvā na bhavissati. Antavantatoti anto assa atthīti antavā, antavā eva antavanto yathā 『『satimanto, gatimanto, dhitimanto ca yo isī』』ti (theragā. 1052). Tato antavantato, bhaṅgavijjamānatoti attho. Addhuvanti sabbāvatthānipātitāya, thirabhāvassa ca abhāvatāya na thiraṃ. Asassatanti na niccaṃ. Vipariṇāmadhammanti jarāya ceva maraṇena cāti dvedhā vipariṇāmapakatikaṃ. Cakkhu aniccantiādīni cakkhuṃ aniccatotiādīni ca vuttatthāni. Manoti idha bhavaṅgamanassa adhippetattā avijjāsambhūtotiādi yujjatiyeva. Āhārasambhūtoti ettha sampayuttaphassāhāramanosañcetanāhāravasena veditabbaṃ. Uppannoti ca addhāsantativasena.

Vatthunānattañāṇaniddesavaṇṇanā niṭṭhitā.

  1. Gocaranānattañāṇaniddesavaṇṇanā

  2. Gocaranānattañāṇaniddese rūpe bahiddhā vavatthetīti ajjhattato bahiddhābhūte rūpāyatanadhamme vavatthapetīti attho. Avijjāsambhūtātiādi attabhāvapariyāpannakammajarūpattā vuttaṃ. Āhāropi hi kammajarūpassa upatthambhakapaccayo hoti. Saddassa pana utucittasamuṭṭhānattā avijjāsambhūtādicatukkaṃ na vuttaṃ. Phoṭṭhabbānaṃ sayaṃ mahābhūtattā 『『catunnaṃ mahābhūtānaṃ upādāyā』』ti na vuttaṃ. Dhammāti cettha bhavaṅgamanosampayuttā tayo arūpino khandhā, dhammāyatanapariyāpannāni sukhumarūpāni ca kammasamuṭṭhānāni, sabbānipi rūpādīni ca. Apica yāni yāni yena yena samuṭṭhahanti, tāni tāni tena tena veditabbāni. Itarathā hi sakasantānapariyāpannāpi rūpādayo dhammā sabbe na saṅgaṇheyyuṃ. Yasmā anindriyabaddharūpādayopi vipassanūpagā, tasmā tesaṃ kammasambhūtapadena saṅgaho veditabbo. Tepi hi sabbasattasādhāraṇakammapaccayautusamuṭṭhānā. Aññe pana 『『anindriyabaddhā rūpādayo avipassanūpagā』』ti vadanti. Taṃ pana –

『『Sabbe saṅkhārā aniccāti, yadā paññāya passati;

Atha nibbindati dukkhe, esa maggo visuddhiyā』』ti. (dha. pa. 277) –

Ādikāya pāḷiyā virujjhati. Vuttañca visuddhimagge – 『『idhekacco āditova ajjhattasaṅkhāre abhinivisitvā vipassati, yasmā pana na suddhaajjhattadassanamatteneva maggavuṭṭhānaṃ hoti, bahiddhāpi daṭṭhabbameva, tasmā parassa khandhepi anupādinnasaṅkhārepi aniccaṃ dukkhamanattāti vipassatī』』ti (visuddhi. 2.784). Tasmā paresaṃ cakkhādivavatthānampi anindriyabaddharūpādivavatthānampi icchitabbameva, tasmā tebhūmakasaṅkhārā avipassanūpagā nāma natthi.

Gocaranānattañāṇaniddesavaṇṇanā niṭṭhitā.

  1. Cariyānānattañāṇaniddesavaṇṇanā

  2. Cariyānānattañāṇaniddese viññāṇacariyātiādīsu ārammaṇe caratīti cariyā, viññāṇameva cariyā viññāṇacariyā. Aññāṇena caraṇaṃ , aññāṇena vā carati, aññāte vā carati, aññāṇassa vā caraṇanti aññāṇacariyā. Ñāṇameva cariyā, ñāṇena vā cariyā, ñāṇena vā carati, ñāte vā carati, ñāṇassa vā caraṇanti ñāṇacariyā. Dassanatthāyāti rūpadassanatthāya pavattā. Āvajjanakiriyābyākatāti bhavaṅgasantānato apanetvā rūpārammaṇe cittasantānaṃ āvajjeti nāmetīti āvajjanaṃ, vipākābhāvato karaṇamattanti kiriyā, kusalākusalavasena na byākatāti abyākatā. Dassanaṭṭhoti passanti tena, sayaṃ vā passati, dassanamattameva vā tanti dassanaṃ, dassanameva attho dassanaṭṭho. Cakkhuviññāṇanti kusalavipākaṃ vā akusalavipākaṃ vā. Diṭṭhattāti adiṭṭhe sampaṭicchanassa abhāvato cakkhuviññāṇena rūpārammaṇassa diṭṭhattā. Abhiniropanā vipākamanodhātūti diṭṭhārammaṇameva ārohatīti atiniropanā, ubhayavipākā sampaṭicchanamanodhātu. Abhiniropitattāti rūpārammaṇaṃ abhiruḷhattā. Vipākamanoviññāṇadhātūti ubhayavipākā santīraṇamanoviññāṇadhātu. Esa nayo sotadvārādīsupi. Santīraṇānantaraṃ voṭṭhabbane avuttepi aṭṭhakathācariyehi vuttattā labbhatīti gahetabbaṃ. Vijānanatthāyāti dhammārammaṇassa ceva rūpādiārammaṇassa ca vijānanatthāya. Āvajjanakiriyābyākatāti manodvārāvajjanacittaṃ. Vijānanaṭṭhoti tadanantarajavanavasena ārammaṇassa vijānanameva attho, na añño. Upari akusalajavanānaṃ vipassanāmaggaphalajavanānañca visuṃ vuttattā sesajavanāni idha gahetabbāni siyuṃ. 『『Kusalehi kammehi vippayuttā caratīti viññāṇacariyā』』tiādivacanato (paṭi. ma. 1.70) pana hasituppādacittajavanameva gahetabbaṃ. Chasu dvāresu ahetukānaṃyeva cittānaṃ vuttattā dve āvajjanāni dve pañcaviññāṇāni dve sampaṭicchanāni tīṇi santīraṇāni ekaṃ hasituppādacittanti aṭṭhārasa ahetukacittāniyeva viññāṇacariyāti veditabbāni.

  3. Idāni visayavijānanamattaṭṭhena viññāṇacariyāti dassetuṃ nīrāgā caratītiādimāha, viññāṇañhi rāgādisampayoge saddhādisampayoge ca avatthantaraṃ pāpuṇāti, tesu asati sakāvatthāyameva tiṭṭhati. Tasmā nīrāgādivacanena tesaṃ vuttaviññāṇānaṃ viññāṇakiccamattaṃ dasseti. Natthi etissā rāgoti nīrāgā. Nirāgāti rassaṃ katvāpi paṭhanti . So pana rajjanavasena rāgo. Itaresu dussanavasena doso. Muyhanavasena moho. Maññanavasena māno. Viparītadassanavasena diṭṭhi. Uddhatabhāvo, avūpasantabhāvo vā uddhaccaṃ. Vicikicchā vuttatthā. Anusentīti anusayā. 『『Niranusayā』』ti vattabbe nānusayāti vuttaṃ, soyevattho. Pariyuṭṭhānappattānamevettha abhāvo veditabbo. Na hi viññāṇacariyā pahīnānusayānaṃyeva vuttā. Yā ca nīrāgādināmā, sā rāgādīhi vippayuttāva nāma hotīti pariyāyantaradassanatthaṃ rāgavippayuttātiādimāha. Puna aññehi ca vippayuttataṃ dassetuṃ kusalehi kammehītiādimāha. Kusalāniyeva rāgādivajjābhāvā anavajjāni. Parisuddhabhāvakarehi hiriottappehi yuttattā sukkāni. Pavattisukhattā sukho udayo uppatti etesanti sukhudrayāni, sukhavipākattā vā sukho udayo vaḍḍhi etesanti sukhudrayāni. Vuttavipakkhena akusalāni yojetabbāni. Viññāte caratīti viññāṇena viññāyamānaṃ ārammaṇaṃ viññātaṃ nāma, tasmiṃ viññāte ārammaṇe. Kiṃ vuttaṃ hoti? Nīlavaṇṇayogato nīlavatthaṃ viya viññāṇayogato viññātaṃ viññāṇaṃ nāma hoti, tasmiṃ viññāṇe caratīti viññāṇacariyāti vuttaṃ hoti. Viññāṇassaevarūpā cariyā hotīti vuttappakārassa viññāṇassa vuttappakārā cariyā hotīti attho. 『『Viññāṇassa cariyā』』ti ca vohāravasena vuccati, viññāṇato pana visuṃ cariyā natthi. Pakatiparisuddhamidaṃ cittaṃ nikkilesaṭṭhenāti idaṃ vuttappakāraṃ cittaṃ rāgādikilesābhāvena pakatiyā eva parisuddhaṃ. Tasmā vijānanamattameva cariyāti viññāṇacariyāti vuttaṃ hoti. Niklesaṭṭhenātipi pāṭho.

Aññāṇacariyāya manāpiyesūti manasi appenti pasīdanti, manaṃ vā appāyanti vaḍḍhentīti manāpāni, manāpāniyeva manāpiyāni. Tesu manāpiyesu. Tāni pana iṭṭhāni vā hontu aniṭṭhāni vā, gahaṇavasena manāpiyāni. Na hi iṭṭhasmiṃyeva rāgo aniṭṭhasmiṃyeva doso uppajjati. Rāgassa javanatthāyāti santativasena rāgassa javanatthāya pavattā. Āvajjanakiriyābyākatāti cakkhudvāre ayoniso manasikārabhūtā āvajjanakiriyābyākatā manodhātu. Rāgassa javanāti yebhuyyena sattakkhattuṃ rāgassa pavatti, punappunaṃ pavatto rāgoyeva. Aññāṇacariyāti aññāṇena rāgassa sambhavato aññāṇena rāgassa cariyāti vuttaṃ hoti. Sesesupi eseva nayo. Tadubhayena asamapekkhanasmiṃ vatthusminti rāgadosavasena samapekkhanavirahite rūpārammaṇasaṅkhāte vatthusmiṃ. Mohassa javanatthāyāti vicikicchāuddhaccavasena mohassa javanatthāya. Aññāṇacariyāti aññāṇasseva cariyā, na aññassa. Vinibandhassātiādīni mānādīnaṃ sabhāvavacanāni. Tattha vinibandhassāti unnativasena vinibandhitvā ṭhitassa. Parāmaṭṭhāyāti rūpassa aniccabhāvādiṃ atikkamitvā parato niccabhāvādiṃ āmaṭṭhāya gahitāya. Vikkhepagatassāti rūpārammaṇe vikkhittabhāvaṃ gatassa. Aniṭṭhaṅgatāyāti asanniṭṭhānabhāvaṃ gatāya. Thāmagatassāti balappattassa. Dhammesūti rūpādīsu vā dhammārammaṇabhūtesu vā dhammesu.

  1. Yasmā rāgādayo aññāṇena honti, tasmā rāgādisampayogena aññāṇaṃ visesento sarāgā caratītiādimāha. Tattha sarāgā caratīti mohamānadiṭṭhimānānusayadiṭṭhānusayaavijjānusayajavanavasena cariyā veditabbā. Sadosā caratīti mohaavijjānusayajavanavasena. Samohā caratīti rāgadosamānadiṭṭhiuddhaccavicikicchānusayajavanavasena. Samānā caratīti rāgamohakāmarāgabhavarāgāvijjānusayajavanavasena. Sadiṭṭhi caratīti rāgamohakāmarāgāvijjānusayajavanavasena. Sauddhaccā carati savicikicchā caratīti mohaavijjānusayajavanavasena. Sānusayā caratīti etthāpi vuttanayeneva ekekaṃ anusayaṃ mūlaṃ katvā tasmiṃ citte labbhamānakasesānusayavasena sānusayatā yojetabbā. Rāgasampayuttātiādi sarāgādivevacanameva. Sā eva hi cariyā sampayogavasena saha rāgādīhi vattatīti sarāgādiādīni nāmāni labhati. Rāgādīhi samaṃ ekuppādekanirodhekavatthekārammaṇādīhi pakārehi yuttāti rāgasampayuttānītiādīni nāmāni labhati. Sāyeva ca yasmā kusalādīhi kammehi vippayuttā, akusalādīhi kammehi sampayuttā, tasmāpi aññāṇacariyāti dassetuṃ kusalehi kammehītiādimāha. Tattha aññāteti mohassa aññāṇalakkhaṇattā yathāsabhāvena aññāte ārammaṇe. Sesaṃ vuttatthameva.

  2. Ñāṇacariyāyaṃ yasmā vivaṭṭanānupassanādīnaṃ anantarapaccayabhūtā āvajjanakiriyābyākatā natthi, tasmā tesaṃ atthāya āvajjanakiriyābyākataṃ avatvā vivaṭṭanānupassanādayova vuttā. Anulomañāṇatthāya eva hi āvajjanā hoti, tato vivaṭṭanānupassanāmaggaphalāni. Phalasamāpattīti cettha maggānantarajā vā hotu kālantarajā vā, ubhopi adhippetā. Nīrāgā caratītiādīsu rāgādīnaṃ paṭipakkhavasena nīrāgāditā veditabbā, viññāṇacariyāyaṃ rāgādīnaṃ abhāvamattaṭṭhena. Ñāteti yathāsabhāvato ñāte. Aññā viññāṇacariyātiādīhi tissannaṃ cariyānaṃ aññamaññamasammissataṃ dasseti. Viññāṇakiccamattavasena hi ahetukacittuppādā viññāṇacariyā, aññāṇakiccavataṃ dvādasannaṃ akusalacittuppādānaṃ vaseneva aññāṇacariyā, visesena ñāṇakiccakārīnaṃ vipassanāmaggaphalānaṃ vasena ñāṇacariyā. Evamimā aññamaññamasammissā ca, vipassanaṃ ṭhapetvā sahetukakāmāvacarakiriyākusalā ca, sahetukakāmāvacaravipākā ca, rūpāvacarārūpāvacarakusalābyākatā ca tīhi cariyāhi vinimuttāti veditabbā. Nibbānārammaṇāya vivaṭṭanānupassanāya ñāṇacariyāya niddiṭṭhattā nibbānamaggaphalapaccavekkhaṇabhūtāni sekkhāsekkhānaṃ paccavekkhaṇañāṇāni ñāṇacariyāya saṅgahitānīti veditabbāni. Tānipi hi visesena ñāṇakiccakarānevāti.

Cariyānānattañāṇaniddesavaṇṇanā niṭṭhitā.

  1. Bhūminānattañāṇaniddesavaṇṇanā

  2. Bhūminānattañāṇaniddese bhūmiyoti bhāgā paricchedā vā. Kāmāvacarāti ettha duvidho kāmo kilesakāmo vatthukāmo ca. Kilesakāmo chandarāgo, vatthukāmo tebhūmakavaṭṭaṃ. Kilesakāmo kāmetīti kāmo, vatthukāmo kāmīyatīti kāmo. So duvidho kāmo pavattivasena yasmiṃ padese avacarati, so padeso kāmo ettha avacaratīti kāmāvacaro. So pana padeso catunnaṃ apāyānaṃ, manussalokassa, channañca devalokānaṃ vasena ekādasavidho . Yathā hi yasmiṃ padese sasatthā purisā avacaranti, so vijjamānesupi aññesu dvipadacatuppadesu avacarantesu tesaṃ abhilakkhitattā 『『sasatthāvacaro』』ti vuccati, evaṃ vijjamānesupi aññesu rūpāvacarādīsu tattha avacarantesu tesaṃ abhilakkhitattā ayaṃ padeso 『『kāmāvacaro』』tveva vuccati. Svāyaṃ yathā rūpabhavo rūpaṃ, evaṃ uttarapadalopaṃ katvā 『『kāmo』』tveva vuccati. Tappaṭibaddho ekeko dhammo imasmiṃ ekādasavidhapadesasaṅkhāte kāme avacaratīti kāmāvacaro. Kiñcāpi hi ettha keci dhammā rūpārūpabhavesupi avacaranti, yathā pana saṅgāme avacaraṇato 『『saṅgāmāvacaro』』ti laddhanāmo nāgo nagare carantopi 『『saṅgāmāvacaro』』tveva vuccati, thalajalacarā ca pāṇino athale ajale ca ṭhitāpi 『『thalacarā jalacarā』』tveva vuccanti, evaṃ te aññattha avacarantāpi kāmāvacarāyevāti veditabbā. Ārammaṇakaraṇavasena vā etesu vuttappakāresu dhammesu kāmo avacaratīti kāmāvacarā. Kāmañcesa rūpārūpāvacaradhammesupi avacarati, yathā pana 『『vadatīti vaccho, mahiyaṃ setīti mahiṃso』』ti vutte na yattakā vadanti, mahiyaṃ vā senti, sabbesaṃ taṃ nāmaṃ hoti. Evaṃsampadamidaṃ veditabbaṃ. Ettha sabbe te dhamme ekarāsiṃ katvā vuttabhūmisaddamapekkhitvā kāmāvacarāti itthiliṅgavacanaṃ kataṃ. Rūpāvacarātiādīsu rūpabhavo rūpaṃ, tasmiṃ rūpe avacarantīti rūpāvacarā. Arūpabhavo arūpaṃ, tasmiṃ arūpe avacarantīti arūpāvacarā. Tebhūmakavaṭṭe pariyāpannā antogadhāti pariyāpannā, tasmiṃ na pariyāpannāti apariyāpannā.

Kāmāvacarādibhūminiddesesu heṭṭhatoti heṭṭhābhāgena. Avīcinirayanti jālānaṃ vā sattānaṃ vā vedanānaṃ vā vīci antaraṃ chiddaṃ ettha natthīti avīci. Sukhasaṅkhāto ayo ettha natthīti nirayo, niratiatthenapi nirayo. Pariyantaṃ karitvāti taṃ avīcisaṅkhātaṃ nirayaṃ antaṃ katvā. Uparitoti uparibhāgena. Paranimmitavasavattī deveti paranimmitesu kāmesu vasaṃ vattanato evaṃladdhavohāre deve. Anto karitvāti anto pakkhipitvā. Yaṃ etasmiṃ antareti ye etasmiṃ okāse. Yanti ca liṅgavacanavipallāso kato. Etthāvacarāti iminā yasmā tasmiṃ antare aññepi caranti kadāci katthaci sambhavato, tasmā tesaṃ asaṅgaṇhanatthaṃ avacarāti vuttaṃ. Tena ye ekasmiṃ antare ogāḷhā hutvā caranti, sabbattha sadā ca sambhavato, adhobhāge ca caranti avīcinirayassa heṭṭhā bhūtūpādāya pavattibhāvena, tesaṃ saṅgaho kato hoti. Te hi ogāḷhā caranti, adhobhāge ca carantīti avacarā. Ettha pariyāpannāti iminā pana yasmā ete etthāvacarā aññatthāpi avacaranti, na pana tattha pariyāpannā honti, tasmā tesaṃ aññatthāpi avacarantānaṃ pariggaho kato hoti.

Idāni te ettha pariyāpanne dhamme rāsisuññatāpaccayabhāvato ceva sabhāvato ca dassento khandhadhātuāyatanātiādimāha. Brahmalokanti paṭhamajjhānabhūmisaṅkhātaṃ brahmaṭṭhānaṃ. Akaniṭṭheti uttamaṭṭhena na kaniṭṭhe. Samāpannassāti samāpattiṃ samāpannassa. Etena kusalajjhānaṃ vuttaṃ. Upapannassāti vipākavasena brahmaloke upapannassa. Etena vipākajjhānaṃ vuttaṃ. Diṭṭhadhammasukhavihārissāti diṭṭheva dhamme paccakkhe attabhāve sukho vihāro diṭṭhadhammasukhavihāro, so assa atthīti diṭṭhadhammasukhavihārī, arahā. Tassa diṭṭhadhammasukhavihārissa. Etena kiriyajjhānaṃ vuttaṃ. Cetasikāti cetasi bhavā cetasikā, cittasampayuttāti attho. Ākāsānañcāyatanūpageti ākāsānañcāyatanasaṅkhātaṃ bhavaṃ upagate. Dutiyapadepi eseva nayo. Maggāti cattāro ariyamaggā. Maggaphalānīti cattāri ariyamaggaphalāni. Asaṅkhatā ca dhātūti paccayehi akatā nibbānadhātu.

Aparāpi catasso bhūmiyoti ekekacatukkavasena veditabbā. Cattāro satipaṭṭhānāti kāyānupassanāsatipaṭṭhānaṃ vedanānupassanāsatipaṭṭhānaṃ cittānupassanāsatipaṭṭhānaṃ dhammānupassanāsatipaṭṭhānaṃ. Tassattho – patiṭṭhātīti paṭṭhānaṃ, upaṭṭhāti okkanditvā pakkhanditvā pavattatīti attho. Satiyeva paṭṭhānaṃ satipaṭṭhānaṃ. Atha vā saraṇaṭṭhena sati, upaṭṭhānaṭṭhena paṭṭhānaṃ, sati ca sā paṭṭhānañcātipi satipaṭṭhānaṃ. Ārammaṇavasena bahukā tā satiyoti satipaṭṭhānā. Cattāro sammappadhānāti anuppannānaṃ akusalānaṃ anuppādāya sammappadhānaṃ, uppannānaṃ akusalānaṃ pahānāya sammappadhānaṃ, anuppannānaṃ kusalānaṃ uppādāya sammappadhānaṃ, uppannānaṃ kusalānaṃ ṭhitiyā sammappadhānaṃ. Padahanti vāyamanti etenāti padhānaṃ, vīriyassetaṃ nāmaṃ . Sammappadhānanti aviparītappadhānaṃ kāraṇappadhānaṃ upāyappadhānaṃ yonisopadhānaṃ. Ekameva vīriyaṃ kiccavasena catudhā katvā sammappadhānāti vuttaṃ. Cattāro iddhipādāti chandiddhipādo, cittiddhipādo, vīriyiddhipādo, vīmaṃsiddhipādo. Tassattho vuttoyeva. Cattāri jhānānīti vitakkavicārapītisukhacittekaggatāvasena pañcaṅgikaṃ paṭhamajjhānaṃ. Pītisukhacittekaggatāvasena tivaṅgikaṃ dutiyajjhānaṃ, sukhacittakaggatāvasena duvaṅgikaṃ tatiyajjhānaṃ, upekkhācittekaggatāvasena duvaṅgikaṃ catutthajjhānaṃ. Imāni hi aṅgāni ārammaṇūpanijjhānaṭṭhena jhānanti vuccanti. Catasso appamaññāyoti mettā, karuṇā, muditā, upekkhā. Pharaṇaappamāṇavasena appamaññāyo. Etāyo hi ārammaṇavasena appamāṇe vā satte pharanti, ekaṃ sattampi vā anavasesapharaṇavasena pharantīti pharaṇaappamāṇavasena appamaññāyoti vuccanti. Catasso arūpasamāpattiyoti ākāsānañcāyatanasamāpatti, viññāṇañcāyatanasamāpatti, ākiñcaññāyatanasamāpatti, nevasaññānāsaññāyatanasamāpatti. Catasso paṭisambhidā vuttatthā eva.

Catassopaṭipadāti 『『dukkhā paṭipadā dandhābhiññā, dukkhā paṭipadā khippābhiññā, sukhā paṭipadā dandhābhiññā, sukhā paṭipadā khippābhiññā』』ti (dī. ni. 3.311) vuttā catasso paṭipadā. Cattāri ārammaṇānīti parittaṃ parittārammaṇaṃ, parittaṃ appamāṇārammaṇaṃ, appamāṇaṃ parittārammaṇaṃ, appamāṇaṃ appamāṇārammaṇanti (dha. sa. 181 ādayo) vuttāni cattāri ārammaṇāni. Kasiṇādiārammaṇānaṃ avavatthāpetabbato ārammaṇavantāni jhānāni vuttānīti veditabbāni. Cattāro ariyavaṃsāti ariyā vuccanti buddhā ca paccekabuddhā ca tathāgatasāvakā ca, tesaṃ ariyānaṃ vaṃsā tantiyo paveṇiyoti ariyavaṃsā. Ke pana te? Cīvarasantoso piṇḍapātasantoso senāsanasantoso bhāvanārāmatāti ime cattāro. Gilānapaccayasantoso piṇḍapātasantose vutte vuttoyeva hoti. Yo hi piṇḍapāte santuṭṭho, so kathaṃ gilānapaccaye asantuṭṭho bhavissati.

Cattāri saṅgahavatthūnīti cattāri janasaṅgaṇhanakāraṇāni – dānañca peyyavajjañca atthacariyā ca samānattatā cāti imāni cattāri. Dānanti yathārahaṃ dānaṃ. Peyyavajjanti yathārahaṃ piyavacanaṃ. Atthacariyāti tattha tattha kattabbassa karaṇavasena kattabbākattabbānusāsanavasena ca vuddhikiriyā. Samānattatāti saha mānena samāno, saparimāṇo saparigaṇanoti attho. Samāno parassa attā etenāti samānatto, samānattassa bhāvo samānattatā, 『『ayaṃ mayā hīno, ayaṃ mayā sadiso, ayaṃ mayā adhiko』』ti parigaṇetvā tadanurūpena upacaraṇaṃ karaṇanti attho. 『『Samānasukhadukkhatā samānattatā』』ti ca vadanti.

Cattāri cakkānīti ettha cakkaṃ nāma dārucakkaṃ, ratanacakkaṃ, dhammacakkaṃ, iriyāpathacakkaṃ, sampatticakkanti pañcavidhaṃ. Tattha 『『yaṃ pana taṃ, deva, cakkaṃ chahi māsehi niṭṭhitaṃ chārattūnehī』』ti (a. ni. 3.15) idaṃ dārucakkaṃ. 『『Cakkaṃ vattayato pariggahetvā』』ti (jā. 1.13.68) idaṃ ratanacakkaṃ. 『『Mayā pavattitaṃ cakka』』nti (su. ni. 562) idaṃ dhammacakkaṃ. 『『Catucakkaṃ navadvāra』』nti (saṃ. ni. 1.29) idaṃ iriyāpathacakkaṃ. 『『Cattārimāni , bhikkhave, cakkāni, yehi samannāgatānaṃ devamanussānaṃ catucakkaṃ vattati. Katamāni cattāri? Patirūpadesavāso, sappurisāvassayo, attasammāpaṇidhi, pubbe ca katapuññatā』』ti (a. ni. 4.31) idaṃ sampatticakkaṃ. Idhāpi etadeva adhippetaṃ. Tattha patirūpadesavāsoti yattha catasso parisā sandissanti, evarūpe anucchavike dese vāso. Sappurisāvassayoti buddhādīnaṃ sappurisānaṃ avassayanaṃ sevanaṃ bhajanaṃ. Attasammāpaṇidhīti attano sammā patiṭṭhāpanaṃ. Sace pubbe assaddhādīhi samannāgato hoti, tāni pahāya saddhādīsu patiṭṭhāpanaṃ. Pubbe ca katapuññatāti pubbe upacitakusalatā. Idameva cettha pamāṇaṃ. Yena hi ñāṇasampayuttacittena kusalakammaṃ kataṃ hoti, tadeva kusalaṃ taṃ purisaṃ patirūpadese upaneti, sappurise bhajāpeti, so eva puggalo attānaṃ sammā ṭhapetīti.

Cattāri dhammapadānīti cattāro dhammakoṭṭhāsā. Katamāni cattāri? Anabhijjhā dhammapadaṃ, abyāpādo dhammapadaṃ, sammāsati dhammapadaṃ, sammāsamādhi dhammapadaṃ. Anabhijjhā dhammapadaṃ nāma alobho vā anabhijjhāvasena adhigatajjhānavipassanāmaggaphalanibbānāni vā. Abyāpādo dhammapadaṃ nāma akopo vā mettāsīsena adhigatajjhānādīni vā. Sammāsati dhammapadaṃ nāma sūpaṭṭhitassati vā satisīsena adhigatajjhānādīni vā. Sammāsamādhi dhammapadaṃ nāma aṭṭhasamāpatti vā aṭṭhasamāpattisīsena adhigatajjhānādīni vā. Dasaasubhavasena vā adhigatajjhānādīni anabhijjhā dhammapadaṃ, catubrahmavihāravasena adhigatāni abyāpādo dhammapadaṃ, dasānussatiāhārepaṭikūlasaññāvasena adhigatāni sammāsati dhammapadaṃ, dasakasiṇaānāpānavasena adhigatāni sammāsamādhi dhammapadanti. Imā catasso bhūmiyoti ekekaṃ catukkavaseneva yojetabbaṃ.

Bhūminānattañāṇaniddesavaṇṇanā niṭṭhitā.

  1. Dhammanānattañāṇaniddesavaṇṇanā

  2. Dhammanānattañāṇaniddese kammapatheti kammāni ca tāni pathā ca apāyagamanāyāti kammapathā, te kammapathe. Dasa kusalakammapathā nāma pāṇātipātā adinnādānā kāmesumicchācārā veramaṇīti tīṇi kāyasucaritāni, musāvādā pisuṇāya vācāya pharusāya vācāya samphappalāpā veramaṇīti cattāri vacīsucaritāni, anabhijjhā abyāpādo sammādiṭṭhīti tīṇi manosucaritāni. Dasa akusalakammapathā nāma pāṇātipāto adinnādānaṃ kāmesumicchācāroti tīṇi kāyaduccaritāni, musāvādo pisuṇā vācā pharusā vācā samphappalāpoti cattāri vacīduccaritāni, abhijjhā byāpādo micchādiṭṭhīti tīṇi manoduccaritāni. Kusalākusalāpi ca paṭisandhijanakāyeva kammapathāti vuttā, vuttāvasesā paṭisandhijanane anekanti kattā kammapathāti na vuttā. Oḷārikakusalākusalagahaṇeneva sesakusalākusalāpi gahitāti veditabbā. Rūpanti bhūtopādāyabhedato aṭṭhavīsatividhaṃ rūpaṃ. Vipākanti kāmāvacarakusalavipākānaṃ soḷasannaṃ, akusalavipākānaṃ sattannañca vasena tevīsatividhaṃ vipākaṃ. Kiriyanti tiṇṇamahetukakiriyānaṃ, aṭṭhannaṃ sahetukakiriyānañca vasena ekādasavidhaṃ kāmāvacarakiriyaṃ. Vipākābhāvato kiriyāmattāti kiriyā. Ettāvatā kāmāvacarameva rūpābyākatavipākābyākatakiriyābyākatavasena vuttaṃ.

Idhaṭṭhassāti imasmiṃ loke ṭhitassa. Yebhuyyena manussaloke jhānabhāvanāsabbhāvato manussalokavasena vuttaṃ, jhānāni pana kadāci karahaci devalokepi labbhanti, rūpībrahmalokepi tatrūpapattikaheṭṭhūpapattikauparūpapattikānaṃ vasena labbhanti. Suddhāvāse pana arūpāvacare ca heṭṭhūpapattikā natthi. Rūpārūpāvacaresu abhāvitajjhānā heṭṭhā nibbattamānā kāmāvacarasugatiyaṃyeva nibbattanti, na duggatiyaṃ. Tatrūpapannassāti vipākavasena brahmaloke upapannassa paṭisandhibhavaṅgacutivasena vattamānāni cattāri vipākajjhānāni. Rūpārūpāvacarajjhānasamāpattīsu kiriyābyākatāni na vuttāni. Kiñcāpi na vuttāni, atha kho kusalehi samānapavattittā kusalesu vuttesu vuttāneva hontīti veditabbāni. Yathā paṭṭhāne 『『kusalākusale niruddhe vipāko tadārammaṇatā uppajjatī』』ti (paṭṭhā. 1.1.406, 409) kusalajavanaggahaṇeneva kiriyajavanaṃ saṅgahitaṃ, evamidhāpi daṭṭhabbaṃ. Sāmaññaphalānīti cattāri sāmaññaphalāni. Etena lokuttaravipākābyākataṃ vuttaṃ. Nibbānanti nibbānābyākataṃ.

Pāmojjamūlakāti pāmojjaṃ mūlaṃ ādi etesanti pāmojjamūlakā, pāmojjādikāti attho. Pāmojjena hi samāgatāneva honti. Aniccato manasikaroto pāmojjaṃ jāyatīti ettha yonisomanasikarotoyeva pāmojjaṃ jāyati, na ayonisomanasikaroto. Ayonisomanasikaroto kusaluppattiyeva natthi, pageva vipassanā. Kasmā sarūpena vuttanti ce? Pāmojjassa balavabhāvadassanatthaṃ. Pāmojje hi asati pantesu ca senāsanesu adhikusalesu ca dhammesu arati ukkaṇṭhitā uppajjati. Evaṃ sati bhāvanāyeva ukkamati. Pāmojje pana sati aratiabhāvato bhāvanāpāripūriṃ gacchati. Yonisomanasikārassa pana mūlabhāvena bhāvanāya bahūpakārattaṃ dassetuṃ upari navakaṃ vakkhati.

『『Yato yato sammasati, khandhānaṃ udayabbayaṃ;

Labhatī pītipāmojjaṃ, amataṃ taṃ vijānata』』nti. (dha. pa. 374) –

Vacanato vipassakassa vipassanāpaccayā pāmojjaṃ uppajjati. Idha pana kalāpasammasanapaccayā pāmojjaṃ gahetabbaṃ. Pamuditassa bhāvo pāmojjaṃ, dubbalā pīti. Ādikammatthe pa-kāro daṭṭhabbo. Pamuditassāti tena pāmojjena pamuditassa tuṭṭhassa. Pamoditassātipi pāṭho. Soyevattho. Pītīti balavapīti. Pītimanassāti pītiyuttamanassa. Yuttasaddassa lopo daṭṭhabbo yathā assarathoti . Kāyoti nāmakāyo, rūpakāyena saha vā. Passambhatīti vūpasantadaratho hoti. Passaddhakāyoti ubhayapassaddhiyogena nibbutakāyo. Sukhaṃ vedetīti cetasikaṃ sukhaṃ vindati, kāyikasukhena saha vā. Sukhinoti sukhasamaṅgissa. Cittaṃ samādhiyatīti cittaṃ samaṃ ādhiyati, ekaggaṃ hoti. Samāhite citteti bhāvenabhāvalakkhaṇatthe bhummavacanaṃ. Cittasamāhitabhāvena hi yathābhūtajānanaṃ lakkhīyati. Yathābhūtaṃ pajānātīti udayabbayañāṇādivasena saṅkhāraṃ yathāsabhāvaṃ jānāti. Passatīti taṃyeva cakkhunā diṭṭhaṃ viya phuṭaṃ katvā paññācakkhunā passati. Nibbindatīti navavidhavipassanāñāṇayogena saṅkhāresu ukkaṇṭhati. Nibbindaṃ virajjatīti taṃ vipassanaṃ sikhaṃ pāpento maggañāṇayogena saṅkhārehi viratto hoti. Virāgā vimuccatīti virāgasaṅkhātamaggahetu phalavimuttiyā nibbāne adhimokkhena vimuccati. Kesuci pana potthakesu imasmiṃ vāre 『『samāhitena cittena idaṃ dukkhanti yathābhūtaṃ pajānātī』』tiādi saccanayo likhito, sopi ca kesuci potthakesu 『『idaṃ dukkhanti yoniso manasi karotī』』tiādinā nayena likhito. Vāradvayepi byañjanatoyeva viseso, na atthato. 『『Nibbindaṃ virajjatī』』ti hi maggañāṇassa vuttattā maggañāṇe ca siddhe catusaccābhisamayakiccaṃ siddhameva hoti. Tasmā catusaccanayena vuttavāropi iminā vārena atthato avisiṭṭhoyeva.

  1. Idāni aniccatotiādīhi ārammaṇassa avisesetvā vuttattā ārammaṇaṃ visesento rūpaṃ aniccato manasi karotītiādimāha. Yonisomanasikāramūlakāti yonisomanasikāro mūlaṃ patiṭṭhā etesanti yonisomanasikāramūlakā. Yonisomanasikāraṃ muñcitvāyeva hi pāmojjādayo nava na honti. Samāhitena cittenāti kāraṇabhūtena cittena. Yathābhūtaṃ pajānātīti paññāya pajānāti. 『『Idaṃ dukkhanti yoniso manasi karotī』』ti vuccamāne anussavavasena pubbabhāgasaccānubodhopi saṅgayhati. Yonisomanasikāroti ca upāyena manasikāro.

Dhātunānattaṃpaṭicca uppajjati phassanānattanti cakkhādidhātunānattaṃ paṭicca cakkhusamphassādinānattaṃ uppajjatīti attho. Phassanānattaṃ paṭiccāti cakkhusamphassādinānattaṃ paṭicca. Vedanānānattanti cakkhusamphassajādivedanānānattaṃ . Saññānānattanti kāmasaññādinānattaṃ. Saṅkappanānattanti kāmasaṅkappādinānattaṃ. Chandanānattanti saṅkappanānattatāya rūpe chando sadde chandoti evaṃ chandanānattaṃ uppajjati. Pariḷāhanānattanti chandanānattatāya rūpapariḷāho saddapariḷāhoti evaṃ pariḷāhanānattaṃ uppajjati. Pariyesanānānattanti pariḷāhanānattatāya rūpapariyesanādinānattaṃ uppajjati. Lābhanānattanti pariyesanānānattatāya rūpapaṭilābhādinānattaṃ uppajjatīti.

Dhammanānattañāṇaniddesavaṇṇanā niṭṭhitā.

20-24. Ñāṇapañcakaniddesavaṇṇanā

  1. Ñāṇapañcakaniddese tesaṃ pañcannaṃ ñāṇānaṃ anupubbasambandhasabbhāvato ekatova pucchāvissajjanāni katāni. Abhiññātā hontīti dhammasabhāvalakkhaṇajānanavasena suṭṭhu ñātā honti. Ñātā hontīti ñātapariññāvasena sabhāvato ñātattā ñātā nāma honti. Yena ñāṇena te dhammā ñātā honti, taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññāti sambandho. Imināva nayena sesañāṇānipi yojetabbāni. Pariññātā hontīti sāmaññalakkhaṇavasena samantato ñātā honti. Tīritā hontīti tīraṇapariññāvasena aniccādito upaparikkhitā samāpitā nāma honti. Pahīnā hontīti aniccānupassanādinā ñāṇena niccasaññādayo bhaṅgānupassanato paṭṭhāya pahīnā honti. Pariccattā hontīti pahānavaseneva chaḍḍitā nāma honti. Bhāvitā hontīti vaḍḍhitā paribhāvitā ca honti. Ekarasā hontīti sakiccasādhanapaṭipakkhapahānena ekakiccā honti, paccanīkato vā vimuttivasena vimuttirasena ekarasā honti. Sacchikatā hontīti paṭilābhavasena phaladhammo paṭivedhavasena nibbānadhammoti paccakkhakatā honti. Phassitā hontīti paṭilābhaphusanena paṭivedhaphusanena ca phassitā anubhūtā honti. Imāni pañca ñāṇāni heṭṭhā sutamayañāṇavasena vuttāni, idha sakiccasādhanavasena.

Ñāṇapañcakaniddesavaṇṇanā niṭṭhitā.

25-28. Paṭisambhidāñāṇaniddesavaṇṇanā

  1. Paṭisambhidāñāṇaniddese yasmā dhamme avutte tassa kiccaṃ na sakkā vattuṃ, tasmā uddiṭṭhānaṃ paṭipāṭiṃ anādiyitvā paṭhamaṃ dhammā niddiṭṭhā. Dhammādīnaṃ atthā vuttāyeva. Saddhindriyaṃ dhammotiādīhi dhammasaddapariyāpanne dhamme vatvā nānattasaddassa atthaṃ dassento añño saddhindriyaṃ dhammotiādimāha. 『『Añño dhammo』』ti hi vutte dhammānaṃ nānattaṃ dassitaṃ hoti. Paṭividitāti abhimukhabhāvena viditā pākaṭā nāma honti. Tena paṭisambhidāpadassa attho vutto. Adhimokkhaṭṭho atthotiādīhi tesaṃ saddhādīnaṃ adhimuccanādikiccaṃ attho nāmāti dasseti. Sandassetunti paraṃ ñāpetukāmassa paraṃ sandassetuṃ. Parassa pana vacanaṃ suṇantassāpi labbhatiyeva. Byañjananiruttābhilāpāti nāmabyañjanaṃ nāmanirutti nāmābhilāpo. Nāmañhi atthaṃ byañjayatīti byañjanaṃ, 『『saṅkhatamabhisaṅkharontīti kho, bhikkhave, tasmā saṅkhārāti vuccantī』』ti (saṃ. ni. 3.79) evaṃ niddhāretvā sahetukaṃ katvā vuccamānattā nirutti, abhilapīyati etena atthoti abhilāpoti vuccati.

Nāmañca nāmetaṃ catubbidhaṃ – sāmaññanāmaṃ, guṇanāmaṃ, kittimanāmaṃ, opapātikanāmanti. Tattha paṭhamakappikesu mahājanena sammannitvā ṭhapitattā 『『mahāsammato』』ti rañño nāmaṃ sāmaññanāmaṃ. Yaṃ sandhāya vuttaṃ 『『mahājanasammatoti kho, vāseṭṭha, 『mahāsammato mahāsammato』tveva paṭhamaṃ akkharaṃ upanibbatta』』nti (dī. ni. 3.131). 『『Dhammakathiko paṃsukūliko vinayadharo tipiṭakadharo saddho sato』』ti evarūpaṃ guṇato āgatanāmaṃ guṇanāmaṃ. 『『Bhagavā arahaṃ sammāsambuddho』』tiādīnipi tathāgatassa anekāni nāmasatāni guṇanāmāneva. Tena vuttaṃ –

『『Asaṅkhyeyyāni nāmāni, saguṇena mahesino;

Guṇehi nāmamuddheyyaṃ, api nāmasahassato』』ti.

Yaṃ pana jātassa kumārakassa nāmaggahaṇadivase dakkhiṇeyyānaṃ sakkāraṃ katvā samīpe ṭhitā ñātakā kappetvā pakappetvā 『『ayaṃ asuko nāmā』』ti nāmaṃ karonti, idaṃ kittimanāmaṃ. Yā pana purimapaññatti aparapaññattiyaṃ patati, purimavohāro pacchimavohāre patati. Seyyathidaṃ, purimakappepi cando candoyeva nāma, etarahipi candoyeva. Atīte sūriyo, samuddo, pathavī, pabbato pabbatoyeva nāma, etarahipi pabbatoyevāti, idaṃ opapātikanāmaṃ. Idaṃ catubbidhampi nāmaṃ ekaṃ nāmameva hoti , taṃ lokasaṅketamattasiddhaṃ paramatthato avijjamānaṃ. Aññe pana 『『nāmaṃ nāma atthajotako saddo』』ti vadanti. Balabojjhaṅgamaggaṅgānaṃ vuttanayānusāreneva attho veditabbo.

Paṭisambhidāñāṇaniddesavaṇṇanā niṭṭhitā.

29-31. Ñāṇattayaniddesavaṇṇanā

  1. Ñāṇattayaniddese nimittanti saṅkhāranimittaṃ. Animitteti saṅkhāranimittapaṭipakkhe nibbāne. Adhimuttattāti tanninnabhāvena cittassa vissaṭṭhattā. Phussa phussa vayaṃ passatīti saṅkhāranimittaṃ ñāṇena phusitvā phusitvā tassa bhaṅgaṃ vipassanāñāṇeneva passati. Etena bhaṅgānupassanā siddhā. Sā aniccānupassanaṃ sādheti, aniccassa dukkhattā sā dukkhānupassanaṃ, dukkhassa anattattā sā anattānupassananti evamettha tisso anupassanā vuttā honti. Animitto vihāroti nimittaṃ bhayato diṭṭhattā so vipassanattayavihāro animittavihāro nāma hoti. Paṇidhinti taṇhaṃ. Appaṇihiteti taṇhāpaṭipakkhe nibbāne. Abhinivesanti attābhinivesaṃ. Suññateti attavirahite nibbāne. Suññatoti suññaṃyeva suññato. Pavattaṃ ajjhupekkhitvāti vipākappavattaṃ saṅkhārupekkhāya ajjhupekkhitvā. Sugatisaṅkhātavipākappavattābhinandino hi sattā. Ayaṃ pana phalasamāpattiṃ samāpajjitukāmo taṃ pavattaṃ, sabbañca saṅkhāragataṃ aniccādito passitvā ajjhupekkhatiyeva. Evañhi diṭṭhe phalasamāpattiṃ samāpajjituṃ sakkoti, na aññathā. Āvajjitvāti āvajjanena āvajjitvā. Samāpajjatīti phalasamāpattiṃ paṭipajjati. Animittā samāpattīti nimittaṃ bhayato disvā samāpannattā animittā samāpatti nāma. Animittavihārasamāpattīti vipassanāvihāravasena ca phalasamāpattivasena ca tadubhayaṃ nāma hoti.

  2. Idāni saṅkhāranimittameva vibhajitvā dassento rūpanimittantiādimāha. Jarāmaraṇaggahaṇe vattabbaṃ pubbe vuttameva. 『『Añño animittavihāro』』tiādīhi vutteyeva nigametvā dasseti. Saṅkhepena vihāraṭṭhe ñāṇaṃ nāma phalasamāpattiyā pubbabhāge saṅkhārupekkhāñāṇe ṭhitassa vipassanāvihāranānatte ñāṇaṃ samāpattaṭṭhe ñāṇaṃ nāma phalasamāpattinānatte ñāṇaṃ. Vihārasamāpattaṭṭhe ñāṇaṃ nāma tadubhayanānatte ñāṇaṃ. Vipassanāvihāreneva vītināmetukāmo vipassanāvihārameva pavatteti, phalasamāpattivihāreneva vītināmetukāmo vipassanāpaṭipāṭiyā ussakkitvā phalasamāpattivihārameva pavatteti, tadubhayena vītināmetukāmo tadubhayaṃ pavatteti. Evaṃ puggalādhippāyavasena tividhaṃ jātaṃ. Sesamettha vattabbaṃ saṅkhārupekkhāñāṇavaṇṇanāyaṃ vuttameva.

Ñāṇattayaniddesavaṇṇanā niṭṭhitā.

  1. Ānantarikasamādhiñāṇaniddesavaṇṇanā

  2. Ānantarikasamādhiñāṇaniddese nekkhammavasenātiādīsu nekkhammaabyāpādaālokasaññāavikkhepadhammavavatthānañāṇapāmojjāni sukkhavipassakassa upacārajjhānasampayuttā tassa tassa kilesassa vipakkhabhūtā satta dhammā ekacittasampayuttā eva. Cittassa ekaggatā avikkhepoti ekaggassa bhāvo ekaggatā, nānārammaṇe na vikkhipati tena cittanti avikkhepo, cittassa ekaggatāsaṅkhāto avikkhepoti attho. Samādhīti ekārammaṇe samaṃ ādhīyati tena cittanti samādhi nāmāti attho. Tassa samādhissa vasenāti upacārasamādhināpi samāhitacittassa yathābhūtāvabodhato vuttappakārassa samādhissa vasena. Uppajjati ñāṇanti maggañāṇaṃ yathākkamena uppajjati. Khīyantīti samucchedavasena khīyanti. Itīti vuttappakārassa atthassa nigamanaṃ. Paṭhamaṃ samathoti pubbabhāge samādhi hoti. Pacchā ñāṇanti aparabhāge maggakkhaṇe ñāṇaṃ hoti.

Kāmāsavoti pañcakāmaguṇikarāgo. Bhavāsavoti rūpārūpabhavesu chandarāgo jhānanikanti sassatadiṭṭhisahajāto rāgo bhavavasena patthanā. Diṭṭhāsavoti dvāsaṭṭhi diṭṭhiyo. Avijjāsavoti dukkhādīsu aṭṭhasu ṭhānesu aññāṇaṃ. Bhummavacanena okāsapucchaṃ katvā 『『sotāpattimaggenā』』tiādinā āsavakkhayakarena maggena āsavakkhayaṃ dassetvā 『『etthā』』ti okāsavissajjanaṃ kataṃ, maggakkhaṇeti vuttaṃ hoti. Anavasesoti natthi etassa avasesoti anavaseso. Apāyagamanīyoti nirayatiracchānayonipettivisayāsurakāyā cattāro sukhasaṅkhātā ayā apetattā apāyā, yassa saṃvijjati , taṃ puggalaṃ apāye gametīti apāyagamanīyo. Āsavakkhayakathā dubhatovuṭṭhānakathāyaṃ vuttā.

Avikkhepavasenāti pavattamānassa samādhissa upanissayabhūtasamādhivasena. Pathavīkasiṇavasenātiādīsu dasa kasiṇāni tadārammaṇikaappanāsamādhivasena vuttāni, buddhānussatiādayo maraṇassati upasamānussati ca upacārajjhānavasena vuttā, ānāpānassati kāyagatāsati ca appanāsamādhivasena vuttā, dasa asubhā paṭhamajjhānavasena vuttā.

Buddhaṃ ārabbha uppannā anussati buddhānussati. 『『Itipi so bhagavā araha』』ntiādibuddhaguṇārammaṇāya (ma. ni. 1.74; a. ni. 3.71; 9.27) satiyā etaṃ adhivacanaṃ, tassā buddhānussatiyā vasena. Tathā dhammaṃ ārabbha uppannā anussati dhammānussati. 『『Svākkhāto bhagavatā dhammo』』tiādidhammaguṇārammaṇāya satiyā etaṃ adhivacanaṃ. Saṅghaṃ ārabbha uppannā anussati saṅghānussati. 『『Suppaṭipanno bhagavato sāvakasaṅgho』』tiādisaṅghaguṇārammaṇāya satiyā etaṃ adhivacanaṃ. Sīlaṃ ārabbha uppannā anussati sīlānussati. Attano akhaṇḍatādisīlaguṇārammaṇāya satiyā etaṃ adhivacanaṃ. Cāgaṃ ārabbha uppannā anussati cāgānussati. Attano muttacāgatādicāgaguṇārammaṇāya satiyā etaṃ adhivacanaṃ. Devatā ārabbha uppannā anussati devatānussati. Devatā sakkhiṭṭhāne ṭhapetvā attano saddhādiguṇārammaṇāya satiyā etaṃ adhivacanaṃ. Ānāpāne ārabbha uppannā sati ānāpānassati. Ānāpānanimittārammaṇāya satiyā etaṃ adhivacanaṃ. Maraṇaṃ ārabbha uppannā sati maraṇassati. Ekabhavapariyāpannajīvitindriyupacchedasaṅkhātamaraṇārammaṇāya satiyā etaṃ adhivacanaṃ. Kucchitānaṃ kesādīnaṃ paṭikūlānaṃ āyattā ākarattā kāyotisaṅkhāte sarīre gatā pavattā, tādisaṃ vā kāyaṃ gatā sati kāyagatāsati. 『『Kāyagatasatī』』ti vattabbe rassaṃ akatvā 『『kāyagatāsatī』』ti vuttā. Tatheva idhāpi kāyagatāsativasenāti vuttaṃ. Kesādikesu kāyakoṭṭhāsesu paṭikūlanimittārammaṇāya satiyā etaṃ adhivacanaṃ. Upasamaṃ ārabbha uppannā anussati upasamānussati. Sabbadukkhūpasamārammaṇāya satiyā etaṃ adhivacanaṃ. Dasa asubhā heṭṭhā vuttatthā.

81.Dīghaṃassāsavasenātiādīni appanūpacārasamādhibhedaṃyeva dassetuṃ vuttāni. Dīghaṃ assāsavasenāti dīghanti vuttaassāsavasena. 『『Dīghaṃ vā assasanto dīghaṃ assasāmīti pajānātī』』ti (dī. ni. 2.374; ma. ni. 1.107; 3.148) hi vuttaṃ. Esa nayo sesesupi. Sabbakāyapaṭisaṃvedīti sabbassa assāsapassāsakāyassa paṭisaṃvedī. Passambhayaṃ kāyasaṅkhāranti oḷārikaṃ assāsapassāsaṅkhātaṃ kāyasaṅkhāraṃ passambhento vūpasamento. 『『Dīghaṃ rassaṃ sabbakāyapaṭisaṃvedī passambhayaṃ kāyasaṅkhāra』』nti imināva catukkena appanāsamādhi vutto. Pītipaṭisaṃvedīti pītiṃ pākaṭaṃ karonto. Cittasaṅkhārapaṭisaṃvedīti saññāvedanāsaṅkhātaṃ cittasaṅkhāraṃ pākaṭaṃ karonto. Abhippamodayaṃ cittanti cittaṃ modento. Samādahaṃ cittanti ārammaṇe cittaṃ samaṃ ṭhapento. Vimocayaṃ cittanti cittaṃ nīvaraṇādīhi vimocento. Pītipaṭisaṃvedī sukhapaṭisaṃvedī cittasaṅkhārapaṭisaṃvedī passambhayaṃ cittasaṅkhāranti catukkañca cittapaṭisaṃvedī abhippamodayaṃ cittaṃ samādahaṃ cittaṃ vimocayaṃ cittanti catukkañca appanāsamādhivasena vipassanāsampayuttasamādhivasena ca vuttāni. Aniccānupassīti aniccānupassanāvasena. Virāgānupassīti nibbidānupasanāvasena. Nirodhānupassīti bhaṅgānupassanāvasena. Paṭinissaggānupassīti vuṭṭhānagāminīvipassanāvasena. Sā hi tadaṅgavasena saddhiṃ khandhābhisaṅkhārehi kilese pariccajati. Saṅkhatadosadassanena ca tabbiparīte nibbāne tanninnatāya pakkhandati. Idaṃ catukkaṃ vipassanāsampayuttasamādhivaseneva vuttaṃ. Assāsavasena passāsavasenāti cettha assāsapassāsapavattimattaṃ gahetvā vuttaṃ, na tadārammaṇakaraṇavasena. Vitthāro panettha ānāpānakathāyaṃ āvibhavissati.

Ānantarikasamādhiñāṇaniddesavaṇṇanā niṭṭhitā.

  1. Araṇavihārañāṇaniddesavaṇṇanā

  2. Araṇavihārañāṇaniddese aniccānupassanādayo vuttatthā. Suññato vihāroti anattānupassanāya vuṭṭhitassa suññatākāreneva pavattā arahattaphalasamāpatti. Animitto vihāroti aniccānupassanāya vuṭṭhitassa animittākārena pavattā arahattaphalasamāpatti. Appaṇihitovihāroti dukkhānupassanāya vuṭṭhitassa appaṇihitākārena pavattā arahattaphalasamāpatti. Suññate adhimuttatāti suññate phalasamāpattiyā pubbabhāgapaññāvasena adhimuttatā. Sesadvayepi eseva nayo. Paṭhamaṃ jhānantiādīhi arahattaphalasamāpattiṃ samāpajjitukāmassa vipassanāya ārammaṇabhūtā jhānasamāpattiyo vuttā. Arahatoyeva hi vipassanāphalasamāpattipaṇītādhimuttijhānasamāpattiyo sabbakilesānaṃ pahīnattā 『『araṇavihāro』』ti vattuṃ arahanti.

Paṭhamena jhānena nīvaraṇe haratīti araṇavihāroti paṭhamajjhānasamaṅgī paṭhamena jhānena nīvaraṇe haratīti taṃ paṭhamaṃ jhānaṃ araṇavihāroti attho. Sesesupi eseva nayo. Arahato nīvaraṇābhāvepi nīvaraṇavipakkhattā paṭhamassa jhānassa nīvaraṇe haratīti vuttanti veditabbaṃ. Vipassanāphalasamāpattipaṇītādhimuttivasena tidhā araṇavihārañāṇaṃ uddisitvā kasmā jhānasamāpattiyova araṇavihāroti niddiṭṭhāti ce? Uddesavaseneva tāsaṃ tissannaṃ araṇavihāratāya siddhattā. Phalasamāpattivipassanāya pana bhūmibhūtānaṃ jhānasamāpattīnaṃ araṇavihāratā avutte na sijjhati, tasmā asiddhameva sādhetuṃ 『『paṭhamaṃ jhānaṃ araṇavihāro』』tiādi vuttanti veditabbaṃ. Tāsañhi araṇavihāratā uddesavasena asiddhāpi niddese vuttattā siddhāti. Tesaṃ vā yojitanayeneva 『『aniccānupassanā niccasaññaṃ haratīti araṇavihāro, dukkhānupassanā sukhasaññaṃ haratīti araṇavihāro, anattānupassanā attasaññaṃ haratīti araṇavihāro, suññato vihāro asuññataṃ haratīti araṇavihāro, animitto vihāro nimittaṃ haratīti araṇavihāro, appaṇihito vihāro paṇidhiṃ haratīti araṇavihāro, suññatādhimuttatā asuññatādhimuttiṃ haratīti araṇavihāro, animittādhimuttatā nimittādhimuttiṃ haratīti araṇavihāro, appaṇihitādhimuttatā paṇihitādhimuttiṃ haratīti araṇavihāro』』ti yojetvā gahetabbaṃ.

Araṇavihārañāṇaniddesavaṇṇanā niṭṭhitā.

  1. Nirodhasamāpattiñāṇaniddesavaṇṇanā

  2. Nirodhasamāpattiñāṇaniddese samathabalanti kāmacchandādayo paccanīkadhamme sametīti samatho, soyeva akampanīyaṭṭhena balaṃ. Anāgāmiarahantānaṃyeva samādhipaṭipakkhassa kāmacchandassa pahānena samādhismiṃ paripūrakāribhāvappattattā tesaṃyeva samādhi balappattoti katvā 『『samathabala』』nti vuccati, na aññesaṃ. Samādhibalantipi pāṭho. Vipassanābalanti aniccādivasena vividhehi ākārehi dhamme passatīti vipassanā, sāyeva akampanīyaṭṭhena balaṃ. Tesaṃyeva ubhinnaṃ balappattaṃ vipassanāñāṇaṃ. Tattha samathabalaṃ anupubbena cittasantānavūpasamanatthaṃ nirodhe ca paṭipādanatthaṃ, vipassanābalaṃ pavatte ādīnavadassanatthaṃ nirodhe ca ānisaṃsadassanatthaṃ.

Nīvaraṇeti nimittatthe bhummavacanaṃ, nīvaraṇanimittaṃ nīvaraṇapaccayāti attho. Karaṇatthe vā bhummavacanaṃ, nīvaraṇenāti attho. Na kampatīti jhānasamaṅgīpuggalo. Atha vā jhānanti jhānaṅgānaṃ adhippetattā paṭhamena jhānena taṃsampayuttasamādhi nīvaraṇe na kampati. Ayameva cettha yojanā gahetabbā. Uddhacce cāti uddhaccasahagatacittuppāde uddhacce ca. Uddhaccanti ca uddhatabhāvo , taṃ avūpasamalakkhaṇaṃ. Uddhaccasahagatakilese cāti uddhaccena sahagate ekuppādādibhāvaṃ gate uddhaccasampayutte mohaahirikaanottappakilese ca. Khandhe cāti uddhaccasampayuttacatukkhandhe ca. Na kampati na calati na vedhatīti aññamaññavevacanāni. Uddhacce na kampati, uddhaccasahagatakilese na calati, uddhaccasahagatakkhandhe na vedhatīti yojetabbaṃ. Vipassanābalaṃ sattannaṃyeva anupassanānaṃ vuttattā tāsaṃyeva vasena vipassanābalaṃ paripuṇṇaṃ hotīti veditabbaṃ. Avijjāya cāti dvādasasupi akusalacittuppādesu avijjāya ca. Avijjāsahagatakilese cāti yathāyogaṃ avijjāya sampayuttalobhadosamānadiṭṭhivicikicchāthinauddhaccaahirikaanottappakilese ca.

Vacīsaṅkhārāti vitakkavicārā. 『『Pubbe kho, āvuso visākha, vitakketvā vicāretvā pacchā vācaṃ bhindati, tasmā vitakkavicārā vacīsaṅkhāro』』ti (ma. ni. 1.463) vacanato vācaṃ saṅkharonti uppādentīti vacīsaṅkhārā. Kāyasaṅkhārāti assāsapassāsā. 『『Assāsapassāsā kho, āvuso visākha, kāyikā ete dhammā kāyapaṭibaddhā, tasmā assāsapassāsā kāyasaṅkhāro』』ti (ma. ni. 1.463) vacanato kāyena saṅkharīyantīti kāyasaṅkhārā. Saññāvedayitanirodhanti saññāya vedanāya ca nirodhaṃ. Cittasaṅkhārāti saññā ca vedanā ca. 『『Cetasikā ete dhammā cittapaṭibaddhā, tasmā saññā ca vedanā ca cittasaṅkhāro』』ti (ma. ni. 1.463) vacanato cittena saṅkharīyantīti cittasaṅkhārā.

  1. Ñāṇacariyāsu anupassanāvasāne, vivaṭṭanānupassanāgahaṇena vā tassā ādibhūtā cariyākathāya ñāṇacariyāti vuttā sesānupassanāpi gahitā hontīti veditabbaṃ. Soḷasahi ñāṇacariyāhīti ca ukkaṭṭhaparicchedo, anāgāmissa pana arahattamaggaphalavajjāhi cuddasahipi hoti paripuṇṇabalattā.

85.Navahi samādhicariyāhīti ettha paṭhamajjhānādīhi aṭṭha, paṭhamajjhānādīnaṃ paṭilābhatthāya sabbattha upacārajjhānavasena ekāti nava samādhicariyā. Balacariyānaṃ kiṃ nānattaṃ? Samathabalenapi hi 『『nekkhammavasenā』』tiādīhi sattahi pariyāyehi upacārasamādhi vutto, peyyālavitthārato 『『paṭhamajjhānavasenā』』tiādīhi samasattatiyā vārehi yathāyogaṃ appanūpacārasamādhi vutto, samādhicariyāyapi 『『paṭhamaṃ jhāna』』ntiādīhi aṭṭhahi pariyāyehi appanāsamādhi vutto. Paṭhamaṃ jhānaṃ paṭilābhatthāyātiādīhi aṭṭhahi pariyāyehi upacārasamādhi vuttoti ubhayatthāpi appanūpacārasamādhiyeva vutto. Evaṃ santepi akampiyaṭṭhena balāni vasībhāvaṭṭhena cariyāti veditabbā. Vipassanābale pana satta anupassanāva 『『vipassanābala』』nti vuttā, ñāṇacariyāya satta ca anupassanā vuttā, vivaṭṭanānupassanādayo nava ca visesetvā vuttā. Idaṃ nesaṃ nānattaṃ. Satta anupassanā pana akampiyaṭṭhena balāni vasībhāvaṭṭhena cariyāti veditabbā.

『『Vasībhāvatā paññā』』ti (paṭi. ma. 1.34 mātikā) ettha vuttavasiyo vissajjetuṃ vasīti pañca vasiyoti itthiliṅgavohārena vuttaṃ. Vaso eva vasīti vuttaṃ hoti. Puna puggalādhiṭṭhānāya desanāya tā vasiyo vissajjento āvajjanavasītiādimāha. Āvajjanāya vaso āvajjanavaso, so assa atthīti āvajjanavasī. Eseva nayo sesesu. Paṭhamaṃ jhānaṃ yatthicchakanti yattha yattha padese icchati gāme vā araññe vā, tattha tattha āvajjati. Yadicchakanti yadā yadā kāle sītakāle vā uṇhakāle vā, tadā tadā āvajjati. Atha vā yaṃ yaṃ paṭhamaṃ jhānaṃ icchati pathavīkasiṇārammaṇaṃ vā sesārammaṇaṃ vā, taṃ taṃ āvajjati. Ekekakasiṇārammaṇassāpi jhānassa vasitānaṃ vuttattā purimayojanāyeva sundaratarā. Yāvaticchakanti yāvatakaṃ kālaṃ icchati accharāsaṅghātamattaṃ sattāhaṃ vā, tāvatakaṃ kālaṃ āvajjati. Āvajjanāyāti manodvārāvajjanāya. Dandhāyitattanti avasavattibhāvo, alasabhāvo vā. Samāpajjatīti paṭipajjati, appetīti attho. Adhiṭṭhātīti antosamāpattiyaṃ adhikaṃ katvā tiṭṭhati. Vuṭṭhānavasiyaṃpaṭhamaṃ jhānanti nissakkatthe upayogavacanaṃ, paṭhamajjhānāti attho. Paccavekkhatīti paccavekkhaṇajavanehi nivattitvā passati. Ayamettha pāḷivaṇṇanā.

Ayaṃ pana atthappakāsanā – paṭhamajjhānato vuṭṭhāya vitakkaṃ āvajjayato bhavaṅgaṃ upacchinditvā pavattāvajjanānantaraṃ vitakkārammaṇāneva cattāri pañca vā javanāni javanti, tato dve bhavaṅgāni, tato puna vicārārammaṇaṃ āvajjanaṃ vuttanayeneva javanānīti evaṃ pañcasu jhānaṅgesu yadā nirantaraṃ cittaṃ pesetuṃ sakkoti, athassa āvajjanavasī siddhāva hoti. Ayaṃ pana matthakappattā vasī bhagavato yamakapāṭihāriyeva labbhati. Ito paraṃ sīghatarā āvajjanavasī nāma natthi. Aññesaṃ pana antarantarā bhavaṅgavāre gaṇanā natthi. Mahāmoggallānattherassa nandopanandadamane viya sīghaṃ samāpattisamāpajjanasamatthatā samāpajjanavasī nāma. Accharāmattaṃ vā dasaccharāmattaṃ vā khaṇaṃ samāpattiṃ ṭhapetuṃ samatthatā adhiṭṭhānavasī nāma. Tatheva tato lahuṃ vuṭṭhānasamatthatā vuṭṭhānavasī nāma. Paccavekkhaṇavasī pana āvajjanavasiyā eva vuttā. Paccavekkhaṇajavanāneva hi tattha āvajjanānantarānīti. Iti āvajjanavasiyā siddhāya paccavekkhaṇavasī siddhā hoti, adhiṭṭhānavasiyā ca siddhāya vuṭṭhānavasī siddhā hoti. Evaṃ santepi 『『ayaṃ pana matthakappattā vasī bhagavato yamakapāṭihāriyeva labbhatī』』ti vuttattā pāṭihāriyakāle jhānaṅgapaccavekkhaṇānaṃ abhāvato nānāvidhavaṇṇādinimmānassa nānākasiṇavasena ijjhanato taṃtaṃkasiṇārammaṇaṃ jhānaṃ samāpajjitukāmassa yathāruci lahuṃ tasmiṃ kasiṇe vuttanayena āvajjanapavattanasamatthatā āvajjanavasī, tadāvajjanavīthiyaṃyeva tassa jhānassa appanāsamatthatāsamāpajjanasamatthatā samāpajjanavasī. Evañhi vuccamāne yutti ca na virujjhati, vasīpaṭipāṭi ca yathākkameneva yujjati. Jhānaṅgapaccavekkhaṇāyaṃ pana 『『matthakappattāyeva pañca javanānī』』ti vuttattā vuttanayena sattasupi javanesu javantesu paccavekkhaṇavasīyeva hoti. Evaṃ sante 『『paṭhamajjhānaṃ āvajjatī』』ti vacanaṃ na yujjatīti ce? Yathā kasiṇe pavattaṃ jhānaṃ kāraṇopacārena kasiṇanti vuttaṃ, tathā jhānapaccayaṃ kasiṇaṃ 『『sukho buddhānamuppādo』』tiādīsu (dha. pa. 194) viya phalopacārena jhānanti vuttaṃ. Yathāparicchinne kāle ṭhatvā vuṭṭhitassa niddāya pabuddhassa puna niddokkamane viya puna jhānokkamane satipi adhiṭṭhānavasīyeva nāma, yathāparicchedena vuṭṭhitassa pana vuṭṭhāneyeva adhiṭṭhāne satipi vuṭṭhānavasī nāma hotīti ayaṃ tesaṃ viseso.

Nirodhasamāpattiyā vibhāvanatthaṃ pana idaṃ pañhakammaṃ – kā nirodhasamāpatti, ke taṃ samāpajjanti, ke na samāpajjanti, kattha samāpajjanti, kasmā samāpajjanti, kathañcassā samāpajjanaṃ hoti, kathaṃ ṭhānaṃ, kathaṃ vuṭṭhānaṃ, vuṭṭhitassa kinninnaṃ cittaṃ hoti, matassa ca samāpannassa ca ko viseso, nirodhasamāpatti kiṃ saṅkhatā asaṅkhatā lokiyā lokuttarā nipphannā anipphannāti?

Tattha kā nirodhasamāpattīti? Yā anupubbanirodhavasena cittacetasikānaṃ dhammānaṃ appavatti.

Ke taṃ samāpajjanti, ke na samāpajjantīti? Sabbepi puthujjanā sotāpannā sakadāgāmino sukkhavipassakā ca anāgāmī arahanto na samāpajjanti, aṭṭhasamāpattilābhino pana anāgāmino ca khīṇāsavā ca samāpajjanti.

Katthasamāpajjantīti? Pañcavokārabhave. Kasmā? Anupubbasamāpattisabbhāvato. Catuvokārabhave pana paṭhamajjhānādīnaṃ uppattiyeva natthi, tasmā na sakkā tattha samāpajjituṃ.

Kasmā samāpajjantīti? Saṅkhārānaṃ pavattibhede ukkaṇṭhitvā diṭṭheva dhamme acittakā hutvā 『『nirodhaṃ nibbānaṃ patvā sukhaṃ viharissāmā』』ti samāpajjanti.

Kathaṃ cassā samāpajjanaṃ hotīti? Samathavipassanāvasena ussakkitvā katapubbakiccassa nevasaññānāsaññāyatanaṃ nirodhayato evamassā samāpajjanaṃ hoti. Yo hi samathavaseneva ussakkati, so nevasaññānāsaññāyatanasamāpattiṃ patvā tiṭṭhati. Yo vipassanāvaseneva ussakkati, so phalasamāpattiṃ patvā tiṭṭhati. Yo pana ubhayavasena ussakkitvā nevasaññānāsaññāyatanaṃ nirodheti, so taṃ samāpajjatīti ayamettha saṅkhepo.

Ayaṃ pana vitthāro – idha bhikkhu nirodhaṃ samāpajjitukāmo katabhattakicco sudhotahatthapādo vivitte okāse supaññatte āsane nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. So paṭhamajjhānaṃ samāpajjitvā vuṭṭhāya tattha saṅkhāre aniccato dukkhato anattato vipassati. Vipassanā panesā tividhā hoti – saṅkhārapariggaṇhanakavipassanā, phalasamāpattivipassanā, nirodhasamāpattivipassanāti. Tattha saṅkhārapariggaṇhanakavipassanā mandā vā hotu tikkhā vā, maggassa padaṭṭhānaṃ hotiyeva. Phalasamāpattivipassanā tikkhāva vaṭṭati maggabhāvanāsadisā. Nirodhasamāpattivipassanā pana nātimandā nātitikkhā vaṭṭati. Tasmā esa nātimandāya nātitikkhāya vipassanāya te saṅkhāre vipassati. Tato dutiyajjhānaṃ samāpajjitvā vuṭṭhāya tattha saṅkhāre tatheva vipassati. Tato tatiyajjhānaṃ…pe… tato viññāṇañcāyatanaṃ samāpajjitvā vuṭṭhāya tattha saṅkhāre tatheva vipassati. Atha ākiñcaññāyatanaṃ samāpajjitvā vuṭṭhāya catubbidhaṃ pubbakiccaṃ karoti – nānābaddhaavikopanaṃ, saṅghapaṭimānanaṃ, satthupakkosanaṃ, addhānaparicchedanti.

Tattha nānābaddhaavikopananti yaṃ iminā bhikkhunā saddhiṃ ekābaddhaṃ na hoti, nānābaddhaṃ hutvā ṭhitaṃ pattacīvaraṃ vā mañcapīṭhaṃ vā nivāsagehaṃ vā aññaṃ vā pana kiñci parikkhārajātaṃ, taṃ yathā na vikuppati, aggiudakavātacoraundūrādīnaṃ vasena na vinassati, evaṃ adhiṭṭhātabbaṃ. Tatridaṃ adhiṭṭhānavidhānaṃ – 『『idañcidañca imasmiṃ sattāhabbhantare mā agginā jhāyatu, mā udakena vuyhatu, mā vātena viddhaṃsatu, mā corehi harīyatu, mā undūrādīhi khajjatū』』ti. Evaṃ adhiṭṭhite taṃ sattāhaṃ tassa na koci parissayo hoti, anadhiṭṭhahato pana aggiādīhi vinassati. Idaṃ nānābaddhaavikopanaṃ nāma. Yaṃ pana ekābaddhaṃ hoti nivāsanapārupanaṃ vā nisinnāsanaṃ vā, tattha visuṃ adhiṭṭhānakiccaṃ natthi, samāpattiyeva naṃ rakkhati.

Saṅghapaṭimānananti bhikkhusaṅghassa paṭimānanaṃ udikkhanaṃ. Yāva eso bhikkhu āgacchati, tāva saṅghakammassa akaraṇanti attho. Ettha ca na paṭimānanaṃ etassa pubbakiccaṃ, paṭimānanāvajjanaṃ pana pubbakiccaṃ. Tasmā evaṃ āvajjitabbaṃ – 『『sace mayi sattāhaṃ nirodhaṃ samāpajjitvā nisinne saṅgho apalokanakammādīsu kiñcideva kammaṃ kattukāmo hoti, yāva maṃ koci bhikkhu āgantvā na pakkosati, tāvadeva vuṭṭhahissāmī』』ti. Evaṃ katvā samāpanno hi tasmiṃ samaye vuṭṭhātiyeva. Yo pana evaṃ na karoti, saṅgho ca sannipatitvā taṃ apassanto 『『asuko bhikkhu kuhi』』nti pucchitvā 『『nirodhaṃ samāpanno』』ti vutte kañci bhikkhuṃ peseti 『『gaccha taṃ saṅghassa vacanena pakkosā』』ti. Athassa tena bhikkhunā savanūpacāre ṭhatvā 『『saṅgho taṃ āvuso paṭimānetī』』ti vuttamatteyeva vuṭṭhānaṃ hoti. Evaṃgarukā hi saṅghassa āṇā nāma. Tasmā taṃ āvajjitvā yathā sayameva vuṭṭhāti, evaṃ samāpajjitabbaṃ.

Satthupakkosananti idhāpi satthupakkosanāvajjanameva imassa pubbakiccaṃ. Tasmā tampi evaṃ āvajjitabbaṃ – 『『sace mayi sattāhaṃ nirodhaṃ samāpajjitvā nisinne satthā otiṇṇe vatthusmiṃ sikkhāpadaṃ vā paññapeti, tathārūpāya vā aṭṭhuppattiyā dhammaṃ deseti. Yāva maṃ koci āgantvā na pakkosati, tāvadeva vuṭṭhahissāmī』』ti. Evaṃ katvā nisinno hi tasmiṃ samaye vuṭṭhātiyeva. Yo pana evaṃ na karoti, satthā ca saṅghe sannipatite taṃ apassanto 『『asuko bhikkhu kuhi』』nti pucchitvā 『『nirodhaṃ samāpanno』』ti vutte kañci bhikkhuṃ peseti 『『gaccha taṃ mama vacanena pakkosā』』ti. Athassa tena bhikkhunā savanūpacāre ṭhatvā satthā āyasmantaṃ āmantetī』』ti vuttamatteyeva vuṭṭhānaṃ hoti. Evaṃgarukañhi satthupakkosanaṃ. Tasmā taṃ āvajjitvā yathā sayameva vuṭṭhāti, evaṃ samāpajjitabbaṃ.

Addhānaparicchedoti jīvitaddhānassa paricchedo. Iminā hi bhikkhunā addhānaparicchede kusalena bhavitabbaṃ. 『『Attano āyusaṅkhārā sattāhaṃ pavattissanti, na pavattissantī』』ti āvajjitvāva samāpajjitabbaṃ. Sace hi sattāhabbhantare nirujjhanake āyusaṅkhāre anāvajjitvāva samāpajjati, tassa nirodhasamāpatti maraṇaṃ paṭibāhituṃ na sakkoti. Antonirodhe maraṇassa natthitāya antarāva samāpattito vuṭṭhāti, tasmā etaṃ āvajjitvāva samāpajjitabbaṃ. Avasesañhi anāvajjitumpi vaṭṭati, idaṃ pana āvajjitabbamevāti vuttaṃ. So evaṃ ākiñcaññāyatanaṃ samāpajjitvā vuṭṭhāya imaṃ pubbakiccaṃ katvā nevasaññānāsaññāyatanaṃ samāpajjati. Athekaṃ vā dve vā cittavāre atikkamitvā acittako hoti, nirodhaṃ phusati. Kasmā panassa dvinnaṃ cittānaṃ upari cittāni nappavattantīti? Nirodhassa payogattā. Idañhi imassa bhikkhuno dve samathavipassanādhamme yuganaddhe katvā aṭṭhasamāpattiārohanaṃ anupubbanirodhassa payogo, na nevasaññānāsaññāyatanasamāpattiyāti nirodhassa payogattā dvinnaṃ cittānaṃ upari nappavattanti.

Kathaṃ ṭhānanti? Evaṃ samāpannāya panassā kālaparicchedavasena ceva antarā āyukkhayasaṅghapaṭimānanasatthupakkosanābhāvena ca ṭhānaṃ hoti.

Kathaṃ vuṭṭhānanti? Anāgāmissa anāgāmiphalasamāpattiyā arahato arahattaphalasamāpattiyāti evaṃ dvedhā vuṭṭhānaṃ hoti.

Vuṭṭhitassa kinninnaṃ cittaṃ hotīti? Nibbānaninnaṃ. Vuttañhetaṃ – 『『saññāvedayitanirodhasamāpattiyā vuṭṭhitassa kho, āvuso visākha, bhikkhuno vivekaninnaṃ cittaṃ hoti vivekapoṇaṃ vivekapabbhāra』』nti (ma. ni. 1.464).

Matassa ca samāpannassa ca ko visesoti? Ayampi attho sutte vuttoyeva. Yathāha – 『『yo cāyaṃ, āvuso, mato kālaṅkato, tassa kāyasaṅkhārā niruddhā paṭippassaddhā, vacīsaṅkhārā, cittasaṅkhārā niruddhā paṭippassaddhā, āyu parikkhīṇo, usmā vūpasantā, indriyāni paribhinnāni. Yvāyaṃ bhikkhu saññāvedayitanirodhaṃ samāpanno, tassapi kāyasaṅkhārā niruddhā paṭippassaddhā, vacīsaṅkhārā, cittasaṅkhārā niruddhā paṭippassaddhā, āyu aparikkhīṇo, usmā avūpasantā, indriyāni aparibhinnānī』』ti (ma. ni. 1.457).

Nirodhasamāpatti kiṃ saṅkhatātiādipucchāyaṃ pana 『『saṅkhatā』』tipi 『『asaṅkhatā』』tipi 『『lokiyā』』tipi 『『lokuttarā』』tipi na vattabbā. Kasmā? Sabhāvato natthitāya. Yasmā pana samāpajjantassa vasena samāpanno nāma hoti, tasmā nipphannāti vattuṃ vaṭṭati, no anipphannāti.

『『Iti santā samāpatti, ayaṃ ariyanisevitā;

Diṭṭheva dhamme nibbānamiti saṅkhamupāgatā』』ti.

Nirodhasamāpattiñāṇaniddesavaṇṇanā niṭṭhitā.

  1. Parinibbānañāṇaniddesavaṇṇanā

  2. Parinibbānañāṇaniddese idhāti imasmiṃ sāsane. Sampajānoti sātthakasampajaññaṃ, sappāyasampajaññaṃ, gocarasampajaññaṃ, asammohasampajaññanti imehi catūhi sampajaññehi sampajāno. Pavattanti sabbattha yathānurūpaṃ pariyuṭṭhānapavattañca anusayappavattañca. Pariyādiyatīti upacārappanāvasena vuttesu vikkhambhanavasena, vipassanāvasena vuttesu tadaṅgavasena, maggavasena vuttesu samucchedavasena khepeti appavattaṃ karoti. Peyyālamukhena hi dutiyādijhānasamāpattimahāvipassanāmaggā saṃkhittā. Yasmā etaṃ paccavekkhantassa pavattaṃ ñāṇaṃ parinibbāne ñāṇaṃ nāma hoti, tasmā vikkhambhanaparinibbānaṃ tadaṅgaparinibbānaṃ samucchedaparinibbānantipi vuttameva hoti. Etehi kilesaparinibbānapaccavekkhaṇañāṇaṃ vuttaṃ. Atha vā panātiādīhi khandhaparinibbānapaccavekkhaṇañāṇaṃ niddisati. Anupādisesāya nibbānadhātuyāti duvidhā hi nibbānadhātu saupādisesā ca anupādisesā ca. Tattha upādīyate 『『ahaṃ mamā』』ti bhusaṃ gaṇhīyatīti upādi, khandhapañcakassetaṃ adhivacanaṃ. Upādiyeva seso avasiṭṭhoti upādiseso, saha upādisesena vattatīti saupādisesā. Natthettha upādisesoti anupādisesā. Saupādisesā paṭhamaṃ vuttā. Ayaṃ pana anupādisesā. Tāya anupādisesāya nibbānadhātuyā. Cakkhupavattanti cakkhupavatti cakkhusamudācāro. Pariyādiyatīti khepīyati maddīyatīti. Esa nayo sesesu.

Parinibbānañāṇaniddesavaṇṇanā niṭṭhitā.

  1. Samasīsaṭṭhañāṇaniddesavaṇṇanā

  2. Samasīsaṭṭhañāṇaniddese pañcakkhandhātiādīhi dasahi rāsīhi sabbadhammasaṅgaho veditabbo. Na hi ekekassa vasena āyatanadhāturāsivajjehi sesehi aṭṭhahi rāsīhi visuṃ visuṃ sabbadhammo saṅgayhatīti. Yasmā pana lokuttaradhammā hetusamucchedena samucchinditabbā na honti, tasmā sabbadhammasaddena saṅgahitāpi lokuttaradhammā samucchedavasena sambhavato idha na gahetabbā, hetusamucchedena samucchinditabbā eva tebhūmakadhammā gahetabbā. Sammā samucchindatīti yathāyogaṃ vikkhambhanatadaṅgasamucchedapahānavasena pariyuṭṭhānaṃ anusayañca nirodhento sammā samucchindati. Evaṃ puggalādhiṭṭhānāya desanāya sammā samucchedo niddiṭṭho. Nirodhetīti anuppādanirodhena nirodheti. Iminā samucchedattho vutto. Na upaṭṭhātīti evaṃ nirodhe kate so so dhammo puna na upatiṭṭhati, na uppajjatīti attho. Iminā nirodhattho vutto. Evaṃ anupaṭṭhahanadhammavasena anupaṭṭhānabhāvo niddiṭṭho. Samanti kāmacchandādīnaṃ samitattā samaṃ. Tāni pana nekkhammādīni satta, rūpārūpajjhānāni aṭṭha, mahāvipassanā aṭṭhārasa, ariyamaggā cattāroti sattatiṃsa honti.

Terasa sīsāni sīsabhūtānaṃ sabbesaṃ saṅgahavasena vuttāni. Idha pana saddhādīni aṭṭheva sīsāni yujjanti. Na hi arahato taṇhādīni pañca sīsāni santi. Palibodhasīsanti palibundhanaṃ palibodho, nibbānamaggāvaraṇanti attho. Sīsanti padhānaṃ, adhikanti attho. Palibodhoyeva sīsaṃ, taṃsampayuttādisabbapalibodhesu vā sīsanti palibodhasīsaṃ. Esa nayo sesesu. Visesato pana vinibandhananti unnativasena saṃsāre bandhanaṃ. Parāmāsoti abhiniveso. Vikkhepoti vippakiṇṇatā. Kilesoti kilissanaṃ. Adhimokkhoti adhimuccanaṃ. Paggahoti ussāhanaṃ. Upaṭṭhānanti apilāpanaṃ. Avikkhepoti avippakiṇṇatā. Dassananti yathāsabhāvapaṭivedho. Pavattanti upādinnakkhandhapavattaṃ. Gocaroti ārammaṇaṃ. Imesu dvādasasupi vāresu padhānaṭṭho sīsaṭṭho. Vimokkhoti vikkhambhanatadaṅgasamucchedapaṭippassaddhinissaraṇavimuttīsu pañcasu nissaraṇavimutti nibbānaṃ. Saṅkhārasīsanti sabbasaṅkhatasaṅkhārānaṃ sīsaṃ, koṭi avasānanti attho. Etena anupādisesaparinibbānaṃ vuttaṃ. Saṅkhārābhāvamattavasena vā khandhaparinibbānameva vuttaṃ hoti. Nekkhammādikaṃ samañca saddhādikaṃ sīsañca, samasīsaṃ vā assa atthīti samasīsīti. Atha vā terasannaṃ sīsānaṃ taṇhādīni pañca sīsāni samudayasaccaṃ, saddhādīni pañca maggasaccaṃ, pavattasīsaṃ jīvitindriyaṃ dukkhasaccaṃ, gocarasīsañca saṅkhārasīsañca nirodhasaccanti imesaṃ catunnaṃ ariyasaccānaṃ ekasmiṃ roge vā ekasmiṃ iriyāpathe vā ekasmiṃ sabhāgajīvitindriye vā abhisamayo ca anupādisesaparinibbānañca yassa hoti, so pubbe vuttasamānañca imesañca sīsānaṃ atthitāya samasīsīti vuccati.

Samasīsaṭṭhañāṇaniddesavaṇṇanā niṭṭhitā.

  1. Sallekhaṭṭhañāṇaniddesavaṇṇanā

  2. Sallekhaṭṭhañāṇaniddese rāgo puthūti rāgo visuṃ, lokuttarehi asammissoti attho. Esa nayo sesesu. Rāgoti rañjanaṭṭhena. Dosoti dussanaṭṭhena. Mohoti muyhanaṭṭhena. Rañjanalakkhaṇo rāgo, dussanalakkhaṇo doso, muyhanalakkhaṇo mohoti ime tayo sīsakilese vatvā idāni pabhedato dassento kodhotiādimāha. Tattha kujjhanalakkhaṇo kodhoti idha sattavatthuko adhippeto. Upanandhanalakkhaṇo upanāho, daḷhabhāvappatto kodhoyeva. Paraguṇamakkhanalakkhaṇo makkho, paraguṇapuñchananti attho. Yugaggāhalakkhaṇo paḷāso, yugaggāhavasena paraguṇadassananti attho. Parasampattikhīyanalakkhaṇā issā, usūyanāti attho . Attasampattinigūhanalakkhaṇaṃ macchariyaṃ, 『『mayhaṃ acchariyaṃ mā parassa hotū』』ti attho. Attanā katapāpapaṭicchādanalakkhaṇā māyā, paṭicchādanaṭṭhena māyā viyāti attho. Attano avijjamānaguṇappakāsanalakkhaṇaṃ sāṭheyyaṃ, saṭhabhāvoti attho. Cittassa uddhumātabhāvalakkhaṇo thambho, thaddhabhāvoti attho. Karaṇuttariyalakkhaṇo sārambho. Unnatilakkhaṇo māno. Abbhunnatilakkhaṇo atimāno. Mattabhāvalakkhaṇo mado. Pañcasu kāmaguṇesu cittavosaggalakkhaṇo pamādo.

Evaṃ visuṃ visuṃ kilesavasena puthū dassetvā vuttakilese ca avutte ca aññe sabbasaṅgāhikavasena dassetuṃ sabbe kilesātiādimāha. Tattha diṭṭhadhammasamparāyesu satte kilesenti upatāpenti vibādhentīti kilesā. Akusalakammapathasaṅgahitā ca asaṅgahitā ca. Duṭṭhu caritā, duṭṭhā vā caritāti duccaritā. Te pana kāyaduccaritaṃ vacīduccaritaṃ manoduccaritanti tippakārā. Vipākaṃ abhisaṅkharontīti abhisaṅkhārā. Tepi puññābhisaṅkhāro apuññābhisaṅkhāro āneñjābhisaṅkhāroti tippakārā. Vipākavasena bhavaṃ gacchantītibhavagāmino , bhavagāmino kammā bhavagāmikammā. Iminā abhisaṅkhārabhāvepi sati avedanīyāni kammāni paṭikkhittāni hontīti ayaṃ viseso. 『『Duccaritā』』ti ca 『『kammā』』ti ca liṅgavipallāso kato. Nānattekattanti ettha uddese ekattasaddassa abhāvepi nānattekattānaṃ aññamaññāpekkhattā ekattampi niddisitukāmena 『『nānattekatta』』nti uddeso kato. Nānattasallekhake ekatte dassite sallekhañāṇaṃ sukhena dassīyatīti. Nānattanti anavaṭṭhitattā saparipphandattā ca nānāsabhāvo. Ekattanti avaṭṭhitattā aparipphandattā ca ekasabhāvo.

Caraṇatejoti caranti tena agataṃ disaṃ nibbānaṃ gacchantīti caraṇaṃ. Kiṃ taṃ? Sīlaṃ. Tadeva paṭipakkhatāpanaṭṭhena tejo. Guṇatejoti sīlena laddhapatiṭṭho samādhitejo. Paññātejoti samādhinā laddhapatiṭṭho vipassanātejo. Puññatejoti vipassanāhi laddhapatiṭṭho ariyamaggakusalatejo. Dhammatejoti catunnaṃ tejānaṃ patiṭṭhābhūto buddhavacanatejo. Caraṇatejena tejitattāti sīlatejena tikhiṇīkatattā. Dussīlyatejanti dussīlabhāvasaṅkhātaṃ tejaṃ. Tampi hi santānaṃ tāpanato tejo nāma. Pariyādiyatīti khepeti. Aguṇatejanti samādhissa paṭipakkhaṃ vikkhepatejaṃ. Duppaññatejanti vipassanāñāṇapaṭipakkhaṃ mohatejaṃ. Apuññatejanti taṃtaṃmaggavajjhakilesappahānena kilesasahāyaṃ akusalakammatejaṃ. Na kevalañhetaṃ apuññameva khepeti, 『『atthi, bhikkhave, kammaṃ akaṇhaṃ asukkaṃ akaṇhaasukkavipākaṃ kammaṃ kammakkhayāya saṃvattatī』』ti (a. ni. 4.233; dī. ni. 3.312; ma. ni. 2.18) vacanato kusalakammampi khepetiyeva. Puññatejapaṭipakkhavasena apuññatejameva vuttaṃ. Adhammatejanti nānātitthiyānaṃ samayavacanatejaṃ. Imassa ñāṇassa uddesavaṇṇanāyaṃ vutte dutiye atthavikappe rāgādayo ekūnavīsati puthu dussīlyatejā honti. 『『Abhisaṅkhārā, bhavagāmikammā』』ti ettha apuññābhisaṅkhārā akusalakammañca apuññatejā honti, āneñjābhisaṅkhārāni lokiyakusalakammāni puññatejeneva khepanīyato apuññatejapakkhikāva honti. Kāmacchandādayo pañcadasa nānattā aguṇatejā honti, niccasaññādayo aṭṭhārasa nānattā duppaññatejā honti, catumaggavajjhā cattāro nānattā apuññatejā honti. Sotāpattimaggavajjhanānattena adhammatejo saṅgahetabbo.

Niddese sallekhapaṭipakkhena asallekhena sallekhaṃ dassetukāmena asallekhapubbako sallekho niddiṭṭho. Nekkhammādayo sattatiṃsa ekattadhammāva paccanīkānaṃ sallikhanato 『『sallekho』』ti vuttā. Tasmiṃ nekkhammādike sattatiṃsapabhede sallekhe ñāṇaṃ sallekhaṭṭhe ñāṇanti.

Sallekhaṭṭhañāṇaniddesavaṇṇanā niṭṭhitā.

  1. Vīriyārambhañāṇaniddesavaṇṇanā

  2. Vīriyārambhañāṇaniddese anuppannānanti ekasmiṃ attabhāve, ekasmiṃ vā ārammaṇe anibbattānaṃ. Anamatagge hi saṃsāre anuppannā akusalā nāma natthi, kusalā pana atthi. Pāpakānanti lāmakānaṃ. Akusalānaṃ dhammānanti akosallasambhūtānaṃ dhammānaṃ. Anuppādāyāti na uppādanatthāya. Uppannānanti imasmiṃ attabhāve nibbattānaṃ. Pahānāyāti pajahanatthāya. Anuppannānaṃ kusalānaṃ dhammānanti imasmiṃ attabhāve anibbattapubbānaṃ kosallasambhūtānaṃ dhammānaṃ. Uppādāyāti uppādanatthāya. Uppannānanti imasmiṃ attabhāve nibbattānaṃ. Ṭhitiyāti ṭhitatthāya. Asammosāyāti avināsatthāya. Bhiyyobhāvāyāti punappunabhāvāya. Vepullāyāti vipulabhāvāya. Bhāvanāyāti vaḍḍhiyā. Pāripūriyāti paripūraṇatthāya.

Idāni akusalesu kāmacchandaṃ, kusalesu nekkhammaṃ visesetvā dassetuṃ anuppannassa kāmacchandassātiādimāha. Tattha kāmacchandoti samādhipaṭipakkho kāmarāgo. Nekkhammanti paṭhamajjhānasamādhi, paṭhamajjhānaṃ vā, sabbe eva vā kusalā dhammā nekkhammaṃ.

Idāni sabbakilesānaṃ sabbakilesapaṭipakkhassa arahattamaggassa ca vasena yojetvā dassetuṃ anuppannānaṃ sabbakilesānantiādimāha. Tattha uppannassa arahattamaggassa ṭhitiyātiādīsu uppādakkhaṇe uppannassa arahattamaggassa ṭhitikkhaṇabhaṅgakkhaṇavasena 『『ṭhitiyā』』tiādiyojanā veditabbā. Vibhaṅgaṭṭhakathāyampi 『『yā cassa pavatti, ayameva ṭhiti nāmā』』ti (vibha. aṭṭha. 406) vuttaṃ. Keci pana 『『arahattamaggassa pubbabhāgamaggo daṭṭhabbo』』ti vadanti.

Vīriyārambhañāṇaniddesavaṇṇanā niṭṭhitā.

  1. Atthasandassanañāṇaniddesavaṇṇanā

  2. Atthasandassanañāṇaniddese pañcakkhandhātiādīni vuttatthāneva. Pakāsetīti pākaṭaṃ karoti, sotūnaṃ ñāṇacakkhunā dassanaṃ sampādetīti attho. Nānādhammāti lokiyalokuttarā sabbadhammā vuttā. Kasmā pakāsanāniddese lokiyā eva vuttāti ce? Aniccādivasena pakāsanāya āraddhattā. Lokuttarānañca asammasanūpagattā lokuttarā na vuttā. Nānādhammaniddesena pana atthasandassananiddesena ca tesaṃ saṅgahitattā yathā te pakāsetabbā, tathā pakāsanā pakāsanāyeva. Pajahantoti sotāraṃ pajahāpentoti attho. Sandassetīti sotūnaṃ sammā dasseti. Keci pana 『『kāmacchandassa pahīnattā nekkhammatthaṃ sandassetī』』tiādinā nayena paṭhanti. Tesaṃ ujukameva sotūnaṃ dosappahāne guṇapaṭilābhe ca kate sikhāppattaṃ desanāñāṇaṃ hotīti dassanatthaṃ ayaṃ nayo vuttoti veditabbo.

Atthasandassanañāṇaniddesavaṇṇanā niṭṭhitā.

  1. Dassanavisuddhiñāṇaniddesavaṇṇanā

  2. Dassanavisuddhiñāṇaniddese sabbe dhammā ekasaṅgahitāti sabbe saṅkhatāsaṅkhatā dhammā ekena saṅgahitā paricchinnā. Tathaṭṭhenāti bhūtaṭṭhena, attano attano sabhāvavasena vijjamānatthenāti attho. Anattaṭṭhenāti kārakavedakasaṅkhātena attanā rahitaṭṭhena. Saccaṭṭhenāti avisaṃvādakaṭṭhena, attano sabhāvaññathattābhāvenāti attho. Paṭivedhaṭṭhenāti sabhāvato ñāṇena paṭivijjhitabbaṭṭhena. Idha lokuttarañāṇena asammohato ārammaṇato ca paṭivedho veditabbo. Abhijānanaṭṭhenāti lokikena ñāṇena ārammaṇato, lokuttarena ñāṇena asammohato ārammaṇato ca tesaṃ tesaṃ dhammānaṃ sabhāvato abhijānitabbaṭṭhena. 『『Sabbaṃ, bhikkhave, abhiññeyya』』nti (saṃ. ni. 4.46) hi vuttaṃ. Parijānanaṭṭhenāti vuttanayeneva lokiyalokuttarehi ñāṇehi sabhāvato abhiññātānaṃ dhammānaṃ aniccādito niyyānādito ca paricchinditvā jānitabbaṭṭhena. 『『Sabbaṃ, bhikkhave, pariññeyya』』nti hi vuttaṃ. Dhammaṭṭhenāti sabhāvadhāraṇādinā dhammaṭṭhena. Dhātuṭṭhenāti nijjīvatādinā dhātuṭṭhena. Ñātaṭṭhenāti lokiyalokuttarehi ñāṇehi ñātuṃ sakkuṇeyyaṭṭhena. Yathā daṭṭhuṃ sakkuṇeyyādinā atthena 『『diṭṭhaṃ sutaṃ mutaṃ viññātaṃ rūpa』』nti vuttaṃ, evamidhāpi ñātuṃ sakkuṇeyyaṭṭho ñātaṭṭhoti veditabbo. Sacchikiriyaṭṭhenāti ārammaṇato paccakkhakātabbaṭṭhena. Phusanaṭṭhenāti paccakkhakatassa ārammaṇato punappunaṃ phusitabbaṭṭhena. Abhisamayaṭṭhenāti lokikena ñāṇena abhisamāgantabbaṭṭhena. Kiñcāpi hi 『『tathaṭṭhe paññā saccavivaṭṭe ñāṇaṃ, abhiññāpaññā ñātaṭṭhe ñāṇaṃ, sacchikiriyāpaññā phassanaṭṭhe ñāṇa』』nti ekekameva ñāṇaṃ vuttaṃ. Aṭṭhakathāyañca –

『『Samavāye khaṇe kāle, samūhe hetudiṭṭhisu;

Paṭilābhe pahāne ca, paṭivedhe ca dissatī』』ti . –

Gāthāvaṇṇanāyaṃ abhisamayasaddassa paṭivedhattho vutto, idha pana yathāvuttena atthena tesaṃ nānattaṃ veditabbaṃ. Aṭṭhakathāyameva hi so lokiyañāṇavasena dhammābhisamayo vuttoti.

Kāmacchando nānattanti vikkhepasabbhāvato nānārammaṇattā ca nānāsabhāvoti attho. Evaṃ sabbakilesā veditabbā. Nekkhammaṃ ekattanti cittekaggatāsabbhāvato nānārammaṇavikkhepābhāvato ca ekasabhāvanti attho. Evaṃ sabbakusalā veditabbā. Idha peyyālena saṃkhittānaṃ byāpādādīnaṃ akusalānaṃ yathāvuttena atthena nānattaṃ veditabbaṃ. Vitakkavicārādīnaṃ pana heṭṭhimānaṃ heṭṭhimānaṃ uparimato uparimato oḷārikaṭṭhena nānattaṃ veditabbaṃ. Yasmā ekasaṅgahitanānattekattānaṃ paṭivedho maggakkhaṇe saccapaṭivedhena sijjhati, tasmā 『『paṭivedho』』ti padaṃ uddharitvā saccābhisamayaṃ dassesi.

Pariññā paṭivedhaṃ paṭivijjhatīti pariññābhisamayena abhisameti. Esa nayo sesesu. Saccābhisamayakālasmiñhi maggañāṇassa ekakkhaṇe pariññā, pahānaṃ, sacchikiriyā, bhāvanāti cattāri kiccāni honti. Yathā nāvā apubbaṃ acarimaṃ ekakkhaṇe cattāri kiccāni karoti, orimaṃ tīraṃ pajahati, sotaṃ chindati, bhaṇḍaṃ vahati, pārimaṃ tīraṃ appeti, evameva maggañāṇaṃ apubbaṃ acarimaṃ ekakkhaṇe cattāri saccāni abhisameti, dukkhaṃ pariññābhisamayena abhisameti, samudayaṃ pahānābhisamayena abhisameti, maggaṃ bhāvanābhisamayena abhisameti, nirodhaṃ sacchikiriyābhisamayena abhisameti. Kiṃ vuttaṃ hoti? Nirodhaṃ ārammaṇaṃ katvā kiccavasena cattāripi saccāni pāpuṇāti passati paṭivijjhatīti. Yathā orimaṃ tīraṃ pajahati, evaṃ maggañāṇaṃ dukkhaṃ parijānāti. Yathā sotaṃ chindati, evaṃ samudayaṃ pajahati. Yathā bhaṇḍaṃ vahati, evaṃ sahajātādipaccayatāya maggaṃ bhāveti. Yathā pārimaṃ tīraṃ appeti, evaṃ pārimatīrabhūtaṃ nirodhaṃ sacchikarotīti evaṃ upamāsaṃsandanaṃ veditabbaṃ.

Dassanaṃvisujjhatīti taṃtaṃmaggavajjhakilesatamappahānena ñāṇadassanaṃ visuddhibhāvaṃ pāpuṇāti. Dassanaṃ visuddhanti tassa tassa phalassa uppādakkhaṇe tassa tassa maggañāṇassa kiccasiddhippattito ñāṇadassanaṃ visuddhibhāvaṃ pattaṃ hoti. Sabbadhammānaṃ ekasaṅgahitāya nānattekattapaṭivedhapaññāya maggaphalañāṇehi siddhito ante maggaphalañāṇāni vuttāni.

Dassanavisuddhiñāṇaniddesavaṇṇanā niṭṭhitā.

41-42. Khantiñāṇapariyogāhaṇañāṇaniddesavaṇṇanā

92-93. Khantiñāṇapariyogāhaṇañāṇaniddesesu rūpaṃ aniccato viditanti aniccānupassanāya aniccanti ñātaṃ. Rūpaṃ dukkhato viditanti dukkhānupassanāya dukkhanti ñātaṃ. Rūpaṃ anattato viditanti anattānupassanāya anattāti ñātaṃ. Yaṃ yaṃ viditaṃ, taṃ taṃ khamatīti yaṃ yaṃ rūpaṃ aniccādito viditaṃ, taṃ taṃ rūpaṃ aniccādito khamati ruccati. 『『Rūpaṃ aniccato viditaṃ, yaṃ yaṃ viditaṃ, taṃ taṃ khamatī』』ti visuṃ visuñca katvā kesuci potthakesu likhitaṃ. 『『Vedanā saññā saṅkhārā aniccato viditā』』tiādinā liṅgavacanāni parivattetvā yojetabbāni. Phusatīti vipassanāñāṇaphusanena phusati pharati. Pariyogahatīti vipassanāñāṇena pavisati. Pariyogāhatītipi pāṭho.

Khantiñāṇapariyogāhaṇañāṇaniddesavaṇṇanā niṭṭhitā.

  1. Padesavihārañāṇaniddesavaṇṇanā

  2. Padesavihārañāṇaniddese yenākārena mātikāya uddiṭṭho padeso paccavekkhitabbo, taṃ dassento micchādiṭṭhipaccayāpi vedayitantiādimāha. Tattha micchādiṭṭhipaccayāti diṭṭhisampayuttavedanāpi vaṭṭati diṭṭhiṃ upanissayaṃ katvā uppannā kusalākusalavedanāpi vipākavedanāpi. Tattha micchādiṭṭhisampayuttā akusalāva hoti, diṭṭhiṃ pana upanissāya kusalāpi uppajjanti akusalāpi. Micchādiṭṭhikā hi diṭṭhiṃ upanissāya pakkhadivasesu yāgubhattādīni denti, andhakuṭṭhiādīnaṃ vattaṃ paṭṭhapenti, catumahāpathe sālaṃ karonti, pokkharaṇiṃ khaṇāpenti, pupphārāmaṃ phalārāmaṃ ropenti, nadīviduggesu setuṃ attharanti, visamaṃ samaṃ karonti. Iti tesaṃ kusalā vedanā uppajjati. Micchādiṭṭhiṃ pana nissāya sammādiṭṭhike akkosanti paribhāsanti vadhabandhādīni karonti, pāṇaṃ vadhitvā devatānaṃ upaharanti. Iti nesaṃ akusalā vedanā uppajjati. Vipākavedanā pana bhavantaragatānaṃ hoti. Sā pana micchādiṭṭhi sahajātāya vedanāya sahajātaaññamaññanissayasampayuttaatthiavigatapaccayehi paccayo hoti, samanantaraniruddhā micchādiṭṭhi paccuppannamicchādiṭṭhisampayuttāya vedanāya anantarasamanantarūpanissayaāsevananatthivigatapaccayehi paccayo hoti, micchādiṭṭhiṃ garuṃ katvā abhinandantassa lobhasahagatavedanāya ārammaṇaārammaṇādhipatiārammaṇūpanissayapaccayehi paccayo hoti, sabbākusalehi micchādiṭṭhiṃ ārammaṇamattaṃ karontassa sabbākusalavedanāya micchādiṭṭhiṃ paccavekkhantassa vipassantassa kusalābyākatavedanāya ārammaṇapaccayena paccayo hoti, micchādiṭṭhipaccayena uppajjamānānaṃ kusalākusalavedanānaṃ bhavantare vipākavedanānañca upanissayapaccayena paccayo hoti.

Micchādiṭṭhivūpasamapaccayāti micchādiṭṭhivūpasamo nāma sammādiṭṭhi, tasmā yaṃ sammādiṭṭhipaccayā vedayitaṃ vuttaṃ, tadeva 『『micchādiṭṭhivūpasamapaccayā』』ti veditabbaṃ. Keci pana 『『micchādiṭṭhivūpasamo nāma vipassanākkhaṇe sotāpattimaggakkhaṇe cā』』ti vadanti.

Sammādiṭṭhipaccayāpi vedayitanti etthāpi sammādiṭṭhisampayuttavedanāpi vaṭṭati sammādiṭṭhiṃ upanissayaṃ katvā uppannā kusalākusalavedanāpi vipākavedanāpi. Tattha sammādiṭṭhisampayuttā kusalāva hoti, sammādiṭṭhiṃ pana upanissāya buddhapūjā dīpamālāropanaṃ mahādhammassavanaṃ appatiṭṭhite disābhāge cetiyapatiṭṭhāpananti evamādīni puññāni karonti. Iti nesaṃ kusalā vedanā uppajjati. Sammādiṭṭhimeva nissāya micchādiṭṭhike akkosanti paribhāsanti, attānaṃ ukkaṃsanti, paraṃ vambhenti. Iti nesaṃ akusalā vedanā uppajjati. Vipākavedanā pana bhavantaragatānaṃyeva hoti. Sā pana sammādiṭṭhi sahajātāya samanantaraniruddhāya paccuppannāya vedanāya micchādiṭṭhiyā vuttapaccayeheva paccayo hoti, lokikasammādiṭṭhi paccavekkhaṇasampayuttāya vipassanāsampayuttāya nikantisampayuttāya ca vedanāya ārammaṇapaccayena paccayo hoti, micchādiṭṭhiyā vuttanayeneva upanissayapaccayena paccayo hoti, maggaphalasammādiṭṭhi paccavekkhaṇasampayuttāya vedanāya ārammaṇaārammaṇādhipatiārammaṇūpanissayapaccayavasena paccayo hoti.

Sammādiṭṭhivūpasamapaccayāpivedayitanti sammādiṭṭhivūpasamo nāma micchādiṭṭhi, tasmā yaṃ micchādiṭṭhipaccayā vedayitaṃ vuttaṃ, tadeva 『『sammādiṭṭhivūpasamapaccayā』』ti veditabbaṃ. Micchāsaṅkappapaccayā micchāsaṅkappavūpasamapaccayātiādīsupi eseva nayo. Yassa yassa hi 『『vūpasamapaccayā』』ti vuccati, tassa tassa paṭipakkhadhammapaccayāva taṃ taṃ vedayitaṃ adhippetaṃ. Micchāñāṇādīsu pana micchāñāṇaṃ nāma pāpakiriyāsu upāyacintā. Atha vā micchāñāṇaṃ micchāpaccavekkhaṇañāṇaṃ. Sammāñāṇaṃ nāma vipassanāsammādiṭṭhiṃ lokuttarasammādiṭṭhiñca ṭhapetvā avasesakusalābyākataṃ ñāṇaṃ. Micchāvimutti nāma pāpādhimuttitā. Atha vā ayāthāvavimutti aniyyānikavimutti avimuttasseva sato vimuttisaññīti. Sammāvimutti nāma kalyāṇādhimuttitā phalavimutti ca. Sammādiṭṭhiādayo heṭṭhā vuttatthāyeva.

Chandapaccayāpītiādīsu pana chando nāma lobho, chandapaccayā aṭṭhalobhasahagatacittasampayuttavedanā veditabbā. Chandavūpasamapaccayā paṭhamajjhānavedanāva. Vitakkapaccayā paṭhamajjhānavedanā. Vitakkavūpasamapaccayā dutiyajjhānavedanā. Saññāpaccayā ṭhapetvā paṭhamajjhānaṃ sesā cha samāpattivedanā. Saññāvūpasamapaccayā nevasaññānāsaññāyatanavedanā.

Chando ca avūpasanto hotītiādīsu sace chandavitakkasaññā avūpasantā hontīti attho. Tappaccayāti so chandavitakkasaññānaṃ avūpasamo eva paccayo tappaccayo, tasmā tappaccayā. Chandavitakkasaññāavūpasamapaccayā vedanā hotīti attho. Sā aṭṭhalobhasahagatacittasampayuttavedanā hoti. Sace chando vūpasanto vitakkasaññā avūpasantā. Tappaccayāti so chandassa vūpasamo vitakkasaññānaṃ avūpasamo eva paccayo tappaccayo, tasmā tappaccayā. Sā paṭhamajjhānavedanāva. Sace chandavitakkā vūpasantā saññā avūpasantā. Tappaccayāti so chandavitakkānaṃ vūpasamo saññāya avūpasamo eva paccayo tappaccayo, tasmā tappaccayā. Sā dutiyajjhānavedanāva. Sace chandavitakkasaññā vūpasantā. Tappaccayāti so chandavitakkasaññānaṃ vūpasamo eva paccayo tappaccayo, tasmā tappaccayā. Sā nevasaññānāsaññāyatanavedanāva. Keci pana 『『chando nāma appanaṃ pāpuṇissāmīti pubbabhāge dhammacchando, appanāppattassa so chando vūpasanto hoti. Paṭhamajjhāne vitakko hoti, dutiyajjhānappattassa vitakko vūpasanto hoti. Sattasu samāpattīsu saññā hoti, nevasaññānāsaññāyatanaṃ samāpannassa ca nirodhaṃ samāpannassa ca saññā vūpasantā hotī』』ti evaṃ vaṇṇayanti. Idha pana nirodhasamāpatti na yujjati. Appattassapattiyāti arahattaphalassa pattatthāya. Atthi āyavanti atthi vīriyaṃ. Āyāvantipi pāṭho. Tasmimpi ṭhāne anuppatteti tassa vīriyārambhassa vasena tasmiṃ arahattaphalassa kāraṇe ariyamagge anuppatte . Tappaccayāpi vedayitanti arahattassa ṭhānapaccayā vedayitaṃ. Etena catumaggasahajātā nibbattitalokuttaravedanā gahitā. Keci pana 『『āyavanti paṭipatti. Tasmimpi ṭhāne anuppatteti tassā bhūmiyā pattiyā』』ti vaṇṇayanti.

Padesavihārañāṇaniddesavaṇṇanā niṭṭhitā.

44-49. Vivaṭṭañāṇachakkaniddesavaṇṇanā

  1. Vivaṭṭañāṇachakkaniddese nekkhammādhipatattā paññāti nekkhammaṃ adhikaṃ katvā nekkhammādhikabhāvena pavattā paññā. Kāmacchandato saññāya vivaṭṭatīti nekkhammādhipatikatapaññāsampayuttasaññāya hetubhūtāya, karaṇabhūtāya vā kāmacchandato vivaṭṭati parāvattati, parammukhī hotīti attho. Esa nayo sesesu.

96.Kāmacchando nānattanti kāmacchando santavuttitāya abhāvato na ekasabhāvo. Nekkhammaṃ ekattanti nekkhammaṃ santavuttibhāvato ekasabhāvo. Nekkhammekattaṃ cetayatoti kāmacchande ādīnavadassanena nekkhammaṃ pavattayato. Kāmacchandato cittaṃ vivaṭṭatīti diṭṭhādīnavato kāmacchandato nekkhammakkhaṇe cittaṃ vivaṭṭati. Esa nayo sesesu.

97.Kāmacchandaṃ pajahantoti nekkhammapavattikkhaṇe kāmacchandaṃ vikkhambhanappahānena pajahanto. Nekkhammavasena cittaṃ adhiṭṭhātīti paṭiladdhassa nekkhammassa vasena taṃsampayuttacittaṃ adhitiṭṭhati adhikaṃ karonto tiṭṭhati, pavattetīti attho. Esa nayo sesesu.

98.Cakkhu suññaṃ attena vāti bālajanaparikappitassa kārakavedakasaṅkhātassa attano abhāvā cakkhu attena ca suññaṃ. Yañhi yattha na hoti, tena taṃ suññaṃ nāma hoti. Attaniyena vāti attano abhāveneva attano santakassapi abhāvā attano santakena ca suññaṃ. Lokassa attāti ca attaniyanti ca ubhayathā gāhasambhavato tadubhayagāhapaṭisedhanatthaṃ attābhāvo ca attaniyābhāvo ca vutto. Niccena vāti bhaṅgaṃ atikkamitvā tiṭṭhantassa kassaci abhāvato niccena ca suññaṃ. Dhuvena vāti pavattikkhaṇepi thirassa kassaci abhāvato dhuvena ca suññaṃ. Sassatena vāti sabbakālepi vijjamānassa kassaci abhāvato sassatena ca suññaṃ. Avipariṇāmadhammena vāti jarābhaṅgavasena dvidhā aparivattamānapakatikassa kassaci abhāvato avipariṇāmadhammena ca suññaṃ. Atha vā niccabhāvena ca dhuvabhāvena ca sassatabhāvena ca avipariṇāmadhammabhāvena ca suññanti attho. Samuccayattho vā-saddo. Yathābhūtaṃ jānato passatoti iccevaṃ anattānupassanāñāṇena yathāsabhāvena jānantassa cakkhunā viya ca passantassa. Cakkhābhinivesato ñāṇaṃ vivaṭṭatīti cakkhu attāti vā attaniyanti vā pavattamānato diṭṭhābhinivesato tadaṅgappahānavasena ñāṇaṃ vivaṭṭati. Esa nayo sesesu.

99.Nekkhammena kāmacchandaṃ vosajjatīti nekkhammalābhī puggalo nekkhammena tappaṭipakkhaṃ kāmacchandaṃ pariccajati. Vosagge paññāti kāmacchandassa vosaggabhūte nekkhamme taṃsampayuttā paññā. Esa nayo sesesu. Pīḷanaṭṭhādayo heṭṭhā vuttatthā eva. Parijānanto vivaṭṭatīti puggalādhiṭṭhānā desanā, maggasamaṅgīpuggalo dukkhassa catubbidhaṃ atthaṃ kiccavasena parijānanto dubhato vuṭṭhānavasena vivaṭṭati, ñāṇavivaṭṭanepi ñāṇasamaṅgī vivaṭṭatīti vutto.

100.Tathaṭṭhepaññāti etassa puggalasseva tathaṭṭhe vivaṭṭanā paññā. Esa nayo sesesu. Idāni maggakkhaṇe eva kiccavasena ākāranānattato cha vivaṭṭañāṇāni dassetuṃ saññāvivaṭṭotiādimātikaṃ ṭhapetvā taṃ atthato vibhajanto sañjānanto vivaṭṭatītiādimāha. Tattha sañjānanto vivaṭṭatīti saññāvivaṭṭoti yasmā pubbabhāge nekkhammādiṃ adhipatito sañjānanto yogī pacchā nekkhammasampayuttañāṇena kāmacchandādito vivaṭṭati, tasmā taṃ ñāṇaṃ saññāvivaṭṭo nāmāti attho. Cetayanto vivaṭṭatīti cetovivaṭṭoti yasmā yogī nekkhammekattādīni cetayanto sampayuttañāṇena kāmacchandādito vivaṭṭati, tasmā taṃ ñāṇaṃ cetovivaṭṭo nāmāti attho. Vijānanto vivaṭṭatīti cittavivaṭṭoti yasmā yogī nekkhammādivasena cittādhiṭṭhānena vijānanto taṃsampayuttañāṇena kāmacchandādito vivaṭṭati, tasmā taṃ ñāṇaṃ cittavivaṭṭo nāmāti attho. Ñāṇaṃ karonto vivaṭṭatīti ñāṇavivaṭṭoti yasmā yogī chabbidhaṃ ajjhattikāyatanaṃ anattānupassanāñāṇena suññato viditaṃ karonto teneva ñāṇena diṭṭhābhinivesato vivaṭṭati, tasmā taṃ ñāṇaṃ ñāṇavivaṭṭo nāmāti attho. Vosajjanto vivaṭṭatīti vimokkhavivaṭṭoti yasmā yogī nekkhammādīhi kāmacchandādīni vosajjanto taṃsampayuttañāṇena kāmacchandādito vivaṭṭati, tasmā taṃ ñāṇaṃ vimokkhavivaṭṭo nāmāti attho. Tathaṭṭhe vivaṭṭatīti saccavivaṭṭoti yasmā yogī catubbidhe tathaṭṭhe dubhato vuṭṭhānavasena vivaṭṭati, tasmā maggañāṇaṃ saccavivaṭṭo nāmāti attho. Maggañāṇameva vā tathaṭṭhe dubhato vuṭṭhānabhāvena vivaṭṭatīti saccavivaṭṭoti attho.

Yatthasaññāvivaṭṭotiādi saccavivaṭṭañāṇaniddese vuttattā saccavivaṭṭañāṇakkhaṇameva sandhāya vuttanti veditabbaṃ. Maggakkhaṇeyeva hi sabbāni yujjanti. Kathaṃ? Ñāṇavivaṭṭe ñāṇañhi vajjetvā sesesu ariyamaggo sarūpeneva āgato. Vipassanākiccassa pana maggeneva sijjhanato vipassanākiccasiddhivasena ñāṇavivaṭṭañāṇampi maggakkhaṇe yujjati. Maggañāṇeneva vā 『『cakkhu suñña』』ntiādi kiccavasena paṭividdhameva hotīti maggakkhaṇe taṃ ñāṇaṃ vattuṃ yujjatiyeva. Atthayojanā panettha 『『yattha maggakkhaṇe saññāvivaṭṭo, tattha cetovivaṭṭo. Yattha maggakkhaṇe cetovivaṭṭo , tattha saññāvivaṭṭo』』ti evamādinā nayena sabbasaṃsandanesu yojanā kātabbā. Atha vā saññāvivaṭṭacetovivaṭṭacittavivaṭṭavimokkhavivaṭṭesu catunnaṃ ariyamaggānaṃ āgatattā saccavivaṭṭo āgatoyeva hoti. Ñāṇavivaṭṭo ca saccavivaṭṭeneva kiccavasena siddho hoti. Saññācetocittavimokkhavivaṭṭesveva ca peyyāle vitthāriyamāne 『『anattānupassanādhipatattā paññā abhinivesato saññāya vivaṭṭatīti adhipatattā paññā saññāvivaṭṭe ñāṇa』』nti ca, 『『abhiniveso nānattaṃ, anattānupassanā ekattaṃ. Anattānupassanekattaṃ cetayato abhinivesato cittaṃ vivaṭṭatīti nānatte paññā cetovivaṭṭe ñāṇa』』nti ca, 『『abhinivesaṃ pajahanto anattānupassanāvasena cittaṃ adhiṭṭhātīti adhiṭṭhāne paññā cittavivaṭṭe ñāṇa』』nti ca, 『『anattānupassanāya abhinivesaṃ vosajjatīti vosagge paññā vimokkhavivaṭṭe ñāṇa』』nti ca pāṭhasambhavato ñāṇavivaṭṭe ñāṇampi tesu āgatameva hoti. Ñāṇavivaṭṭe ca anattānupassanāya vuṭṭhāya ariyamaggaṃ paṭiladdhassa kiccavasena 『『cakkhu suññaṃ attena vā attaniyena vā』』tiādiyujjanato saccavivaṭṭo labbhati, tasmā ekekasmiṃ vivaṭṭe sesā pañca pañca vivaṭṭā labbhanti. Tasmā evaṃ 『『yattha saññāvivaṭṭo, tattha cetovivaṭṭo』』tiādikāni saṃsandanāni vuttānīti veditabbaṃ.

Vivaṭṭañāṇachakkaniddesavaṇṇanā niṭṭhitā.

  1. Iddhividhañāṇaniddesavaṇṇanā

  2. Iddhividhañāṇaniddesaṃ idha bhikkhūti imasmiṃ sāsane bhikkhu. Chandasamādhipadhānasaṅkhārasamannāgatanti ettha chandahetuko samādhi, chandādhiko vā samādhi chandasamādhi, kattukamyatāchandaṃ adhipatiṃ karitvā paṭiladdhasamādhissetaṃ adhivacanaṃ. Padhānabhūtā saṅkhārā padhānasaṅkhārā, catukiccasādhakassa sammappadhānavīriyassetaṃ adhivacanaṃ. Catukiccasādhanavasena bahuvacanaṃ kataṃ. Samannāgatanti chandasamādhinā ca padhānasaṅkhārehi ca upetaṃ. Iddhipādanti nipphattipariyāyena vā ijjhanaṭṭhena, ijjhanti etāya sattā iddhā vuddhā ukkaṃsagatā hontīti iminā vā pariyāyena iddhīti saṅkhaṃ gatānaṃ upacārajjhānādikusalacittasampayuttānaṃ chandasamādhipadhānasaṅkhārānaṃ adhiṭṭhānaṭṭhena pādabhūtaṃ sesacittacetasikarāsinti attho. Vuttañhi iddhipādavibhaṅge suttantabhājanīye 『『iddhipādoti tathābhūtassa vedanākkhandho…pe… viññāṇakkhandho』』ti (vibha. 434). Abhidhammabhājanīye ca 『『iddhipādoti tathābhūtassa phasso vedanā…pe… paggāho avikkhepo』』ti (vibha. 447) vuttaṃ. Tasmā 『『sesacittacetasikarāsi』』nti ettha? Chandasamādhipadhānasaṅkhāresu ekekaṃ iddhiṃ katvā dvīhi dvīhi saha sesavacanaṃ katanti veditabbaṃ. Evañhi cattāro khandhā sabbe ca phassādayo dhammā saṅgahitā honti. Iminā nayena sesesupi attho veditabbo. Yatheva hi chandaṃ adhipatiṃ karitvā paṭiladdhasamādhi chandasamādhīti vutto, evaṃ vīriyaṃ cittaṃ vīmaṃsaṃ adhipatiṃ karitvā paṭiladdhasamādhi vīmaṃsāsamādhīti vuccati. Evamekekasmiṃ iddhipāde chandādayo vīriyādayo cittādayo vīmaṃsādayoti tayo tayo dhammā iddhīpi honti iddhipādāpi, sesā pana sampayuttakā cattāro khandhā iddhipādāyeva . Yasmā vā ime tayo tayo dhammā sampayuttakehi catūhi khandhehi saddhiṃyeva ijjhanti, na vinā tehi, tasmā tena pariyāyena sabbe cattāropi khandhā ijjhanaṭṭhena iddhi nāma honti, patiṭṭhaṭṭhena pādā nāmātipi veditabbaṃ.

Vīriyasamādhipadhānasaṅkhārasamannāgatanti ettha pana vīriyanti ca padhānasaṅkhāroti ca ekoyeva. Kasmā dvidhā vuttanti ce? Vīriyassa adhipatibhāvadassanavasenettha paṭhamaṃ vīriyaggahaṇaṃ kataṃ, tasseva catukiccasādhakattadassanatthaṃ padhānasaṅkhāravacanaṃ kataṃ. Evaṃ dvidhā vuttattā eva cetthāpi tayo tayo dhammāti vuttaṃ. Keci pana 『『vibhaṅge 『iddhīti yā tesaṃ tesaṃ dhammānaṃ iddhi samiddhi ijjhanā samijjhanā』ti (vibha. 434) vuttattā iddhi nāma anipphannā, iddhipādo nipphanno』』ti vadanti. Idha pana iddhipi iddhipādopi nipphanno lakkhaṇabbhāhatoti sanniṭṭhānaṃ kataṃ. Iddhi samiddhītiādīhi ijjhanākārena dhammā eva vuttāti veditabbaṃ.

Bhāvetīti āsevati. Suttantabhājanīye (vibha. 431 ādayo) viya idhāpi iddhipādabhāvanā lokiyā eva. Tasmā iddhividhaṃ tāva sampādetukāmo lokiyaṃ iddhipādaṃ bhāvento pathavīkasiṇādīsu aṭṭhasu kasiṇesu adhikatavasippattaaṭṭhasamāpattiko kasiṇānulomato kasiṇapaṭilomato kasiṇānulomapaṭilomato jhānānulomato jhānapaṭilomato jhānānulomapaṭilomato jhānukkantikato kasiṇukkantikato jhānakasiṇukkantikato aṅgasaṅkantikato ārammaṇasaṅkantikato aṅgārammaṇasaṅkantikato aṅgavavatthānato ārammaṇavavatthānatoti imehi cuddasahi ākārehi cittaṃ paridametvā chandasīsavīriyasīsacittasīsavīmaṃsāsīsavasena punappunaṃ jhānaṃ samāpajjati. Aṅgārammaṇavavatthānampi keci icchanti. Pubbahetusampannena pana kasiṇesu catukkajjhānamatte ciṇṇavasināpi kātuṃ vaṭṭatīti taṃ taṃ iddhipādaṃ samādhiṃ bhāvento 『『anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāyā』』tiādikaṃ (vibha. 432) catuppakāraṃ vīriyaṃ adhiṭṭhāti, tassa ca hānivuddhiyo ñatvā vīriyasamataṃ adhiṭṭhāti. So evaṃ catūsu iddhipādesu cittaṃ paribhāvetvā iddhividhaṃ sampādeti.

Soimesu catūsu iddhipādesūtiādīsu soti so bhāvitacaturiddhipādo bhikkhu. Catūsu iddhipādesu cittaṃ paribhāvetīti punappunaṃ chandādīsu ekekaṃ adhipatiṃ katvā jhānasamāpajjanavasena tesu cittaṃ paribhāveti nāma, chandādivāsanaṃ gāhāpetīti attho. Paridametīti nibbisevanaṃ karoti. Purimaṃ pacchimassa kāraṇavacanaṃ. Paribhāvitañhi cittaṃ paridamitaṃ hotīti. Muduṃ karotīti tathā dantaṃ cittaṃ vasippattaṃ karoti. Vase vattamānañhi cittaṃ 『『mudū』』ti vuccati. Kammaniyanti kammakkhamaṃ kammayoggaṃ karoti. Mudu hi cittaṃ kammaniyaṃ hoti sudhantamiva suvaṇṇaṃ, idha pana iddhividhakammakkhamaṃ. Soti so paribhāvitacitto bhikkhu. Kāyampi citte samodahatītiādi iddhikaraṇakāle yathāsukhaṃ cittacārassa ijjhanatthaṃ yogavidhānaṃ dassetuṃ vuttaṃ. Tattha kāyampi citte samodahatīti attano karajakāyampi pādakajjhānacitte samodahati paveseti āropeti, kāyaṃ cittānugatikaṃ karotīti attho. Evaṃ karaṇaṃ adissamānena kāyena gamanassa upakārāya hoti. Cittampi kāye samodahatīti pādakajjhānacittaṃ attano karajakāye samodahati āropeti , cittampi kāyānugatikaṃ karotīti attho. Evaṃ karaṇaṃ dissamānena kāyena gamanassa upakārāya hoti. Samādahatītipi pāṭho, patiṭṭhāpetīti attho. Kāyavasena cittaṃ pariṇāmetīti pādakajjhānacittaṃ gahetvā karajakāye āropeti kāyānugatikaṃ karoti, idaṃ cittaṃ kāye samodahanassa vevacanaṃ. Cittavasena kāyaṃ pariṇāmetīti karajakāyaṃ gahetvā pādakajjhānacitte āropeti, cittānugatikaṃ karoti, idaṃ kāyaṃ citte samodahanassa vevacanaṃ. Adhiṭṭhātīti 『『evaṃ hotū』』ti adhiṭṭhāti. Samodahanassa atthavivaraṇatthaṃ pariṇāmo vutto, pariṇāmassa atthavivaraṇatthaṃ adhiṭṭhānaṃ vuttaṃ. Yasmā samodahatīti mūlapadaṃ, pariṇāmeti adhiṭṭhātīti tassa atthaniddesapadāni , tasmā tesaṃ dvinnaṃyeva padānaṃ vasena pariṇāmetvāti adhiṭṭhahitvāti vuttaṃ, na vuttaṃ samodahitvāti.

Sukhasaññañca lahusaññañca kāye okkamitvā viharatīti catutthajjhānena sahajātasukhasaññañca lahusaññañca samāpajjanavasena karajakāye okkamitvā pavesetvā viharati. Tāya saññāya okkantakāyassa panassa karajakāyopi tūlapicu viya lahuko hoti. Soti so katayogavidhāno bhikkhu. Tathābhāvitena cittenāti itthambhūtalakkhaṇe karaṇavacanaṃ, hetuatthe vā, tathābhāvitena cittena hetubhūtenāti attho. Parisuddhenāti upekkhāsatipārisuddhibhāvato parisuddhena. Parisuddhattāyeva pariyodātena, pabhassarenāti attho. Iddhividhañāṇāyāti iddhikoṭṭhāse, iddhivikappe vā ñāṇatthāya. Cittaṃ abhinīharatīti so bhikkhu vuttappakāravasena tasmiṃ citte abhiññāpādake jāte iddhividhañāṇādhigamatthāya parikammacittaṃ abhinīharati, kasiṇārammaṇato apanetvā iddhividhābhimukhaṃ peseti. Abhininnāmetīti adhigantabbaiddhipoṇaṃ iddhipabbhāraṃ karoti. Soti so evaṃ katacittābhinīhāro bhikkhu. Anekavihitanti anekavidhaṃ nānappakārakaṃ. Iddhividhanti iddhikoṭṭhāsaṃ, iddhivikappaṃ vā. Paccanubhotīti paccanubhavati, phasseti sacchikaroti pāpuṇātīti attho.

  1. Idānissa anekavihitabhāvaṃ dassento ekopi hutvātiādimāha. Tattha ekopi hutvāti iddhikaraṇato pubbe pakatiyā ekopi hutvā. Bahudhā hotīti bahunnaṃ santike caṅkamitukāmo vā, sajjhāyaṃ vā kattukāmo, pañhaṃ vā pucchitukāmo hutvā satampi sahassampi hoti. Kathaṃ panāyamevaṃ hoti? Iddhiyā bhūmipādapadamūlabhūte dhamme sampādetvā abhiññāpādakajjhānaṃ samāpajjitvā vuṭṭhāya sace sataṃ icchati, 『『sataṃ homi sataṃ homī』』ti parikammaṃ katvā puna pādakajjhānaṃ samāpajjitvā vuṭṭhāya adhiṭṭhāti. Adhiṭṭhānacittena saheva sataṃ hoti. Sahassādīsupi eseva nayo. Sace evaṃ na ijjhati, puna parikammaṃ katvā dutiyampi samāpajjitvā vuṭṭhāya adhiṭṭhātabbaṃ. Saṃyuttaṭṭhakathāyañhi 『『ekavāraṃ dvevāraṃ samāpajjituṃ vaṭṭatī』』ti vuttaṃ. Tattha pādakajjhānacittaṃ nimittārammaṇaṃ, parikammacittāni satārammaṇāni vā sahassārammaṇāni vā. Tāni ca kho vaṇṇavaseneva, no paṇṇattivasena. Adhiṭṭhānacittampi tatheva satārammaṇaṃ vā sahassārammaṇaṃ vā, taṃ paṭhamappanācittamiva gotrabhuanantaraṃ ekameva uppajjati rūpāvacaracatutthajjhānikaṃ . Tattha ye te bahū nimmitā, te aniyametvā nimmitattā iddhimatā sadisāva honti. Ṭhānanisajjādīsu vā bhāsitatuṇhībhāvādīsu vā yaṃ yaṃ iddhimā karoti, taṃtadeva karonti. Sace pana nānāvaṇṇe kātukāmo hoti, keci paṭhamavaye keci majjhimavaye keci pacchimavaye, tathā dīghakese upaḍḍhamuṇḍamuṇḍe missakakese upaḍḍharattacīvare paṇḍukacīvare padabhāṇadhammakathāsarabhaññapañhapucchanapañhavissajjanarajanapacanacīvarasibbanadhovanādīni karonte, aparepi vā nānappakārake kātukāmo hoti, tena pādakajjhānato vuṭṭhāya 『『ettakā bhikkhū paṭhamavayā hontū』』tiādinā nayena parikammaṃ katvā puna samāpajjitvā vuṭṭhāya adhiṭṭhātabbaṃ. Adhiṭṭhānacittena saddhiṃ icchitappakārāyeva hontīti. Esa nayo 『『bahudhāpi hutvā eko hotī』』tiādīsu. Ayaṃ pana viseso – iminā hi bhikkhunā evaṃ bahubhāvaṃ nimminitvā puna 『『ekova hutvā caṅkamissāmi, sajjhāyaṃ karissāmi, pañhaṃ pucchissāmī』』ti cintetvā vā 『『ayaṃ vihāro appabhikkhuko, sace keci āgamissanti, kuto ime ettakā ekasadisā bhikkhū addhā therassa esānubhāvoti maṃ jānissantī』』ti appicchatāya vā antarāva 『『eko homī』』ti icchantena pādakajjhānaṃ samāpajjitvā vuṭṭhāya 『『eko homī』』ti parikammaṃ katvā puna samāpajjitvā vuṭṭhāya 『『eko homī』』ti adhiṭṭhātabbaṃ . Adhiṭṭhānacittena saddhiṃyeva eko hoti. Evaṃ akaronto pana yathāparicchinnakālavasena sayameva eko hoti.

Āvibhāvanti pākaṭabhāvaṃ karotīti attho. Tirobhāvanti paṭicchannabhāvaṃ karotīti attho. Āvibhāvaṃ paccanubhoti, tirobhāvaṃ paccanubhotīti purimena vā sambandho. Tatrāyaṃ iddhimā āvibhāvaṃ kattukāmo andhakāraṃ vā ālokaṃ karoti, paṭicchannaṃ vā vivaṭaṃ karoti, anāpāthaṃ vā āpāthaṃ karoti. Kathaṃ? Ayañhi yathā paṭicchannopi dūre ṭhitopi vā dissati, evaṃ attānaṃ vā paraṃ vā kattukāmo pādakajjhānato vuṭṭhāya 『『idaṃ andhakāraṃ ālokajātaṃ hotū』』ti vā, 『『idaṃ paṭicchannaṃ vivaṭaṃ hotū』』ti vā, 『『idaṃ anāpāthaṃ āpāthaṃ hotū』』ti vā āvajjitvā parikammaṃ katvā vuttanayeneva adhiṭṭhāti. Saha adhiṭṭhānā yathādhiṭṭhitameva hoti. Pare dūre ṭhitāpi passanti, sayampi passitukāmo passati. Tirobhāvaṃ kattukāmo pana ālokaṃ vā andhakāraṃ karoti, appaṭicchannaṃ vā paṭicchannaṃ, āpāthaṃ vā anāpāthaṃ karoti. Kathaṃ? Ayañhi yathā appaṭicchannopi samīpe ṭhitopi vā na dissati, evaṃ attānaṃ vā paraṃ vā kattukāmo pādakajjhānā vuṭṭhahitvā 『『idaṃ ālokaṭṭhānaṃ andhakāraṃ hotū』』ti vā, 『『idaṃ appaṭicchannaṃ paṭicchannaṃ hotū』』ti vā, 『『idaṃ āpāthaṃ anāpāthaṃ hotū』』ti vā āvajjitvā parikammaṃ katvā vuttanayeneva adhiṭṭhāti. Saha adhiṭṭhānā yathādhiṭṭhitameva hoti. Pare samīpe ṭhitāpi na passanti, sayampi apassitukāmo na passati. Apica sabbampi pākaṭapāṭihāriyaṃ āvibhāvo nāma, apākaṭapāṭihāriyaṃ tirobhāvo nāma. Tattha pākaṭapāṭihāriye iddhipi paññāyati iddhimāpi. Taṃ yamakapāṭihāriyena dīpetabbaṃ. Apākaṭapāṭihāriye iddhiyeva paññāyati, na iddhimā. Taṃ mahakasuttena (saṃ. ni. 4.346) ca brahmanimantanikasuttena (ma. ni. 1.501 ādayo) ca dīpetabbaṃ.

Tirokuṭṭanti parakuṭṭaṃ, kuṭṭassa parabhāganti vuttaṃ hoti. Esa nayo tiropākāratiropabbatesu. Kuṭṭoti ca gehabhitti. Pākāroti gehavihāragāmādīnaṃ parikkhepapākāro. Pabbatoti paṃsupabbato vā pāsāṇapabbato vā. Asajjamānoti alaggamāno. Seyyathāpi ākāseti ākāse viya. Evaṃ gantukāmena pana ākāsakasiṇaṃ samāpajjitvā vuṭṭhāya kuṭṭaṃ vā pākāraṃ vā pabbataṃ vā āvajjitvā kataparikammena 『『ākāso hotū』』ti adhiṭṭhātabbo, ākāsova hoti. Adho otaritukāmassa, uddhaṃ vā ārohitukāmassa susiro hoti, vinivijjhitvā gantukāmassa chiddo. So tattha asajjamāno gacchati. Sace panassa bhikkhuno adhiṭṭhahitvā gacchantassa antarā pabbato vā rukkho vā uṭṭheti, kiṃ puna samāpajjitvā adhiṭṭhātabbanti? Doso natthi. Puna samāpajjitvā adhiṭṭhānañhi upajjhāyassa santike nissayaggahaṇasadisaṃ hoti. Iminā pana bhikkhunā 『『ākāso hotū』』ti adhiṭṭhitattā ākāso hotiyeva. Purimādhiṭṭhānabaleneva cassa antarā añño pabbato vā rukkho vā utumayo uṭṭhahissatīti aṭṭhānametaṃ. Aññena iddhimatā nimmite pana paṭhamaṃ nimmānaṃ balavaṃ hoti. Itarena tassa uddhaṃ vā adho vā gantabbaṃ.

Pathaviyāpi ummujjanimujjanti ettha ummujjanti uṭṭhānaṃ, nimujjanti saṃsīdanaṃ, ummujjañca nimujjañca ummujjanimujjaṃ. Evaṃ kattukāmena pana āpokasiṇaṃ samāpajjitvā uṭṭhāya 『『ettake ṭhāne pathavī udakaṃ hotū』』ti paricchinditvā parikammaṃ katvā vuttanayeneva adhiṭṭhātabbaṃ. Saha adhiṭṭhānā yathāparicchinne ṭhāne pathavī udakameva hoti. So tattha ummujjanimujjaṃ karoti seyyathāpi udake. Na kevalañca ummujjanimujjameva, nhānapānamukhadhovanabhaṇḍakadhovanādīsu yaṃ yaṃ icchati, taṃ taṃ karoti. Na kevalañca udakameva karoti, sappitelamadhuphāṇitādīsupi yaṃ yaṃ icchati, taṃ taṃ 『『idañcidañca ettakaṃ hotū』』ti āvajjitvā parikammaṃ katvā adhiṭṭhahantassa yathādhiṭṭhitameva hoti. Uddharitvā bhājanagataṃ karontassa sappi sappiyeva hoti, telādīni telādīniyeva, udakaṃ udakameva. So tattha temitukāmova temeti, na temitukāmo na temeti. Tasseva ca sā pathavī udakaṃ hoti, sesajanassa pathavīyeva. Tattha manussā pattikāpi gacchanti, yānādīhipi gacchanti, kasikammādīnipi karontiyeva. Sace panāyaṃ 『『tesampi udakaṃ hotū』』ti icchati, hotiyeva. Paricchinnakālaṃ pana atikkamitvā yaṃ pakatiyā ghaṭataḷākādīsu udakaṃ, taṃ ṭhapetvā avasesaṃ paricchinnaṭṭhānaṃ pathavīyeva hoti.

Udakepi abhijjamāne gacchatīti ettha yaṃ udakaṃ akkamitvā saṃsīdati, taṃ bhijjamānanti vuccati, viparītaṃ abhijjamānaṃ. Evaṃ gantukāmena pana pathavīkasiṇaṃ samāpajjitvā vuṭṭhāya 『『ettake ṭhāne udakaṃ pathavī hotū』』ti paricchinditvā parikammaṃ katvā vuttanayeneva adhiṭṭhātabbaṃ. Saha adhiṭṭhānā yathāparicchinnaṭṭhāne udakaṃ pathavīyeva hoti. So tattha gacchati seyyathāpi pathaviyaṃ. Na kevalañca gacchati, yaṃ yaṃ iriyāpathaṃ icchati, taṃ taṃ kappeti. Na kevalañca pathavimeva karoti, maṇisuvaṇṇapabbatarukkhādīsupi yaṃ yaṃ icchati, taṃ taṃ vuttanayeneva āvajjitvā adhiṭṭhāti, yathādhiṭṭhitameva hoti. Tasseva ca taṃ udakaṃ pathavī hoti, sesajanassa udakameva . Macchakacchapā ca udakakākādayo ca yathāruci vicaranti. Sace panāyaṃ aññesampi manussānaṃ taṃ pathaviṃ kātuṃ icchati, karotiyeva. Yathāparicchinnakālātikkamena pana udakameva hoti.

Ākāsepi pallaṅkena kamatīti antalikkhe samantato ūrubaddhāsanena gacchati. Pakkhī sakuṇoti pakkhehi yutto sakuṇo, na aparipuṇṇapakkho lūnapakkho vā. Tādiso hi ākāse gantuṃ na sakkoti. Evamākāse gantukāmena pana pathavīkasiṇaṃ samāpajjitvā vuṭṭhāya sace nisinno gantumicchati, pallaṅkappamāṇaṃ ṭhānaṃ paricchinditvā parikammaṃ katvā vuttanayeneva adhiṭṭhātabbaṃ. Sace nipanno gantukāmo hoti, mañcappamāṇaṃ, sace padasā gantukāmo hoti, maggappamāṇanti evaṃ yathānurūpaṃ ṭhānaṃ paricchinditvā vuttanayeneva 『『pathavī hotū』』ti adhiṭṭhātabbaṃ. Saha adhiṭṭhānā pathavīyeva hoti. Ākāse gantukāmena ca bhikkhunā dibbacakkhulābhināpi bhavitabbaṃ. Kasmā? Yasmā antarā utusamuṭṭhānā vā pabbatarukkhādayo honti, nāgasupaṇṇādayo vā usūyantā māpenti, tesaṃ dassanatthaṃ. Te pana disvā kiṃ kātabbanti? Pādakajjhānaṃ samāpajjitvā vuṭṭhāya 『『ākāso hotū』』ti parikammaṃ katvā adhiṭṭhātabbaṃ. Apica okāse orohaṇatthampi iminā dibbacakkhulābhinā bhavitabbaṃ. Ayañhi sace anokāse nhānatitthe vā gāmadvāre vā orohati, mahājanassa pākaṭo hoti, tasmā dibbacakkhunā passitvā anokāsaṃ vajjetvā okāse otaratīti.

Imepi candimasūriye evaṃmahiddhike evaṃmahānubhāveti ettha candimasūriyānaṃ dvācattālīsayojanasahassoparicaraṇena mahiddhikatā, tīsu dīpesu ekakkhaṇe ālokakaraṇena mahānubhāvatā veditabbā, evaṃ uparicaraṇaālokapharaṇehi vā mahiddhike, teneva mahiddhikattena mahānubhāve . Parāmasatīti pariggaṇhāti, ekadese vā phusati. Parimajjatīti samantato ādāsatalaṃ viya parimajjati. Ayaṃ panassa iddhi abhiññāpādakajjhānavaseneva ijjhati, natthettha kasiṇasamāpattiniyamo. Svāyaṃ yadi icchati gantvā parāmasituṃ, gantvā parāmasati. Sace pana idheva nisinnako vā nipannako vā parāmasitukāmo hoti, 『『hatthapāse hotū』』ti adhiṭṭhāti. Adhiṭṭhānabalena vaṇṭā muttatālaphalaṃ viya āgantvā hatthapāse ṭhite vā parāmasati, hatthaṃ vā vaḍḍhetvā parāmasati. Hatthaṃ vaḍḍhentassa pana kiṃ upādinnakaṃ vaḍḍhati anupādinnakaṃ vāti? Upādinnakaṃ nissāya anupādinnakaṃ vaḍḍhati. Yo evaṃ katvā na kevalaṃ candimasūriye parāmasati, sace icchati, pādakathalikaṃ katvā pāde ṭhapeti, pīṭhaṃ katvā nisīdati, mañcaṃ katvā nipajjati, apassenaphalakaṃ katvā apassayati. Yathā eko, evaṃ aparopi. Anekesupi hi bhikkhusatasahassesu evaṃ karontesu tesañca ekamekassa tatheva ijjhati. Candimasūriyānañca gamanampi ālokakaraṇampi tatheva hoti. Yathā hi pātisahassesu udakapūresu sabbapātīsu candamaṇḍalāni dissanti, pākatikameva candassa gamanaṃ ālokakaraṇañca hoti, tathūpamametaṃ pāṭihāriyaṃ. Yāva brahmalokāpi kāyena vasaṃ vattetīti brahmalokaṃ paricchedaṃ katvā etthantare anekavidhaṃ abhiññaṃ karonto attano kāyena vasaṃ issariyaṃ vatteti. Vitthāro panettha iddhikathāyaṃ āvibhavissatīti.

Iddhividhañāṇaniddesavaṇṇanā niṭṭhitā.

  1. Sotadhātuvisuddhiñāṇaniddesavaṇṇanā

  2. Sotadhātuvisuddhiñāṇaniddese dūrepi saddānantiādi dibbasotaṃ uppādetukāmassa ādikammikassa bhikkhuno upāyasandassanatthaṃ vuttaṃ. Tattha dūrepi saddānaṃ saddanimittanti dūre saddānaṃ antare saddaṃ. Saddoyeva hi nimittakaraṇavasena saddanimittaṃ. 『『Dūre』』ti vuttepi pakatisotassa āpāthaṭṭhāneyeva. Oḷārikānanti thūlānaṃ. Sukhumānanti aṇūnaṃ. Saṇhasaṇhānanti saṇhatopi saṇhānaṃ, atisaṇhānanti attho. Etena paramasukhumā saddā vuttā honti. Imaṃ ñāṇaṃ uppādetukāmena ādikammikena jhāyinā abhiññāpādakajjhānaṃ samāpajjitvā vuṭṭhāya parikammasamādhicittena paṭhamataraṃ pakatisotapathe dūre oḷāriko araññe sīhādīnaṃ saddo āvajjitabbo. Vihāre ghaṇḍisaddo bherisaddo saṅkhasaddo sāmaṇeradaharabhikkhūnaṃ sabbathāmena sajjhāyantānaṃ sajjhāyanasaddo pakatikathaṃ kathentānaṃ 『『kiṃ, bhante, kiṃ, āvuso』』tiādisaddo sakuṇasaddo vātasaddo padasaddo pakkuthitaudakassa cicciṭāyanasaddo ātape sussamānatālapaṇṇasaddo kunthakipillikādisaddoti evaṃ sabboḷārikato pabhuti yathākkamena sukhumasukhumasaddā āvajjitabbā.

Evaṃ karontena ca puratthimādīsu dasasu disāsu kamena ekekissā disāya saddanimittaṃ vuttanayena manasi kātabbaṃ. Manasi karontena ca ye saddā pakatisotassa suyyanti, tesu pakatisotamodhāya manodvārikena cittena manasi kātabbaṃ. Tassa te saddā pakaticittassāpi pākaṭā honti, parikammasamādhicittassa pana ativiya pākaṭā honti. Tassevaṃ saddanimittaṃ manasikaroto idāni dibbasotadhātu uppajjissatīti tesu saddesu aññataraṃ ārammaṇaṃ katvā manodvārāvajjanaṃ uppajjati, tasmiṃ niruddhe cattāri pañca vā javanāni javanti. Yesaṃ purimāni tīṇi cattāri vā parikammopacārānulomagotrabhunāmakāni kāmāvacarāni, catutthaṃ pañcamaṃ vā appanācittaṃ rūpāvacaracatutthajjhānikaṃ. Tattha yaṃ tena appanācittena saddhiṃ uppannaṃ ñāṇaṃ, ayaṃ dibbasotadhātu. Taṃ thāmagataṃ karontena 『『etthantare saddaṃ suṇāmī』』ti ekaṅgulamattaṃ paricchinditvā vaḍḍhetabbaṃ, tato dvaṅgulacaturaṅgulaaṭṭhaṅgulavidatthiratanaantogabbhapamukha- pāsādapariveṇasaṅghārāmagocaragāmajanapadādivasena yāva cakkavāḷaṃ, tato vā bhiyyopi paricchinditvā paricchinditvā vaḍḍhetabbaṃ. Evaṃ adhigatābhiñño esa pādakajjhānārammaṇena phuṭṭhokāsabbhantaragate sadde puna pādakajjhānaṃ asamāpajjitvāpi abhiññāñāṇena suṇātiyeva. Evaṃ suṇanto ca sacepi yāvabrahmalokā saṅkhabheripaṇavādisaddehi ekakolāhalaṃ hoti, pāṭiyekkaṃ vavatthāpetukāmatāya sati 『『ayaṃ saṅkhasaddo, ayaṃ bherisaddo』』ti vavatthāpetuṃ sakkotiyeva. Abhiññāñāṇena sute sātthake sadde pacchā kāmāvacaracittena atthaṃ jānāti. Dibbasotaṃ pakatisotavatoyeva uppajjati, no badhirassa. Pacchā pakatisote vinaṭṭhepi dibbasotaṃ na vinassatīti vadanti.

So dibbāya sotadhātuyāti ettha dibbasadisattā dibbā. Devānañhi sucaritakammābhinibbattā pittasemharudhirādīhi apalibuddhā upakkilesavimuttatāya dūrepi ārammaṇasampaṭicchanasamatthā dibbā pasādasotadhātu hoti. Ayañcāpi imassa bhikkhuno vīriyabhāvanābalanibbattā ñāṇasotadhātu tādisāyevāti dibbasadisattā dibbā. Apica dibbavihāravasena paṭiladdhattā, attanā ca dibbavihārasannissitattāpi dibbā, savanaṭṭhena nijjīvaṭṭhena ca sotadhātu, sotadhātukiccakaraṇena ca sotadhātu viyātipi sotadhātu. Tāya dibbāya sotadhātuyā. Visuddhāyāti parisuddhāya nirupakkilesāya. Atikkantamānusikāyāti manussūpacāraṃ atikkamitvā saddasavanena mānusikaṃ maṃsasotadhātuṃ atikkantāya vītivattitvā ṭhitāya. Ubho sadde suṇātīti dve sadde suṇāti. Katame dve? Dibbe ca mānuse ca, devānañca manussānañca saddeti vuttaṃ hoti. Etena padesapariyādānaṃ veditabbaṃ. Ye dūre santike cāti ye saddā dūre paracakkavāḷepi, ye ca santike antamaso sadehasannissitapāṇakasaddāpi, te suṇātīti vuttaṃ hoti. Etena nippadesapariyādānaṃ veditabbanti.

Sotadhātuvisuddhiñāṇaniddesavaṇṇanā niṭṭhitā.

  1. Cetopariyañāṇaniddesavaṇṇanā

  2. Cetopariyañāṇaniddese so evaṃ pajānātīti idāni vattabbaṃ vidhānaṃ upadisati. Idaṃ rūpaṃ somanassindriyasamuṭṭhitantiādi ādikammikena jhāyinā paṭipajjitabbaṃ vidhānaṃ. Kathaṃ? Etañhi ñāṇaṃ uppādetukāmena jhāyinā paṭhamaṃ tāva dibbacakkhuñāṇaṃ uppādetabbaṃ. Etañhi dibbacakkhuvasena ijjhati, taṃ etassa parikammaṃ. Tasmā tena bhikkhunā ālokaṃ vaḍḍhetvā dibbena cakkhunā parassa hadayarūpaṃ nissāya vattamānassa lohitassa vaṇṇaṃ passitvā passitvā cittaṃ pariyesitabbaṃ. Tañhi lohitaṃ kusalasomanasse vattamāne rattaṃ hoti nigrodhapakkavaṇṇaṃ, akusalasomanasse vattamāne tadeva luḷitaṃ hoti, domanasse vattamāne kāḷakaṃ hoti jambupakkavaṇṇaṃ luḷitaṃ. Kusalūpekkhāya vattamānāya pasannaṃ hoti tilatelavaṇṇaṃ. Akusalūpekkhāya vattamānāya tadeva luḷitaṃ hoti. Tasmā tena 『『idaṃ rūpaṃ somanassindriyasamuṭṭhitaṃ, idaṃ rūpaṃ domanassindriyasamuṭṭhitaṃ, idaṃ rūpaṃ upekkhindriyasamuṭṭhita』』nti parassa hadayalohitavaṇṇaṃ passitvā passitvā cittaṃ pariyesantena cetopariyañāṇaṃ thāmagataṃ kātabbaṃ. Evaṃ thāmagate hi tasmiṃ anukkamena sabbampi kāmāvacarādibhedaṃ cittaṃ pajānāti cittā cittameva saṅkamanto vinā hadayarūpadassanena. Vuttampi cetaṃ aṭṭhakathāyaṃ –

『『Āruppe parassa cittaṃ jānitukāmo kassa hadayarūpaṃ passati, kassindriyavikāraṃ oloketīti? Na kassaci. Iddhimato visayo esa, yadidaṃ yattha katthaci cittaṃ āvajjanto soḷasappabhedaṃ cittaṃ jānāti. Akatābhinivesassa pana vasena ayaṃ kathā』』ti (visuddhi. 2.401).

Parasattānanti attānaṃ ṭhapetvā sesasattānaṃ. Parapuggalānanti idampi iminā ekatthameva, veneyyavasena pana desanāvilāsena ca byañjanena nānattaṃ kataṃ. Cetasā ceto paricca pajānātīti attano cittena tesaṃ cittaṃ paricchinditvā sarāgādivasena nānappakārato jānāti. Sarāgaṃ vātiādīsu vā-saddo samuccayattho. Tattha aṭṭhavidhaṃ lobhasahagatacittaṃ sarāgaṃ cittaṃ nāma, avasesaṃ catubhūmakakusalābyākatacittaṃ vītarāgaṃ nāma. Dve domanassacittāni, dve vicikicchāuddhaccacittānīti imāni pana cattāri cittāni imasmiṃ duke saṅgahaṃ na gacchanti. Keci pana therā tānipi vītarāgapadena saṅgaṇhanti. Duvidhaṃ pana domanassasahagataṃ cittaṃ sadosaṃ cittaṃ nāma, sabbampi catubhūmakaṃ kusalābyākataṃ vītadosaṃ nāma. Sesāni dasa akusalacittāni imasmiṃ duke saṅgahaṃ na gacchanti. Keci pana therā tānipi vītadosapadena saṅgaṇhanti. Samohaṃ vītamohanti ettha pana mohekahetukavasena vicikicchāuddhaccasahagatadvayameva samohaṃ. Mohassa pana sabbākusalesu sambhavato dvādasavidhampi akusalaṃ cittaṃ 『『samoha』』nti veditabbaṃ. Avasesaṃ kusalābyākataṃ vītamohaṃ. Thinamiddhānugataṃ pana saṃkhittaṃ, uddhaccānugataṃ vikkhittaṃ. Rūpāvacarārūpāvacaraṃ mahaggataṃ, avasesaṃ amahaggataṃ. Sabbampi tebhūmakaṃ sauttaraṃ, lokuttaraṃ anuttaraṃ. Upacārappattaṃ appanāppattañca samāhitaṃ, tadubhayamasampattaṃ asamāhitaṃ. Tadaṅgavikkhambhanasamucchedapaṭippassaddhinissaraṇavimuttippattaṃ vimuttaṃ, pañcavidhampi etaṃ vimuttimappattaṃ avimuttanti veditabbaṃ. Iti cetopariyañāṇalābhī bhikkhu soḷasappabhedampi cittaṃ pajānāti. Puthujjanā pana ariyānaṃ maggaphalacittaṃ na jānanti, ariyāpi ca heṭṭhimā heṭṭhimā uparimānaṃ uparimānaṃ maggaphalacittaṃ na jānanti, uparimā uparimā pana heṭṭhimānaṃ heṭṭhimānaṃ cittaṃ jānantīti.

Cetopariyañāṇaniddesavaṇṇanā niṭṭhitā.

  1. Pubbenivāsānussatiñāṇaniddesavaṇṇanā

  2. Pubbenivāsānussatiñāṇaniddese evaṃ pajānātītiādi catūsu iddhipādesu paribhāvitacittassa pubbenivāsānussatiñāṇaṃ uppādetukāmassa taduppādanavidhānadassanatthaṃ vuttaṃ. Kamato hi paṭiccasamuppādaṃ passitvā viññāṇanāmarūpasaḷāyatanaphassavedanāsaṅkhātaṃ paccuppannaṃ phalasaṅkhepaṃ passati, tassa paccayaṃ purimabhave kammakilesasaṅkhātaṃ hetusaṅkhepaṃ passati, tassa paccayaṃ purimabhaveyeva phalasaṅkhepaṃ passati, tassa paccayaṃ tatiyabhave hetusaṅkhepaṃ passati. Evaṃ paṭiccasamuppādadassanena jātiparamparaṃ passati. Evaṃ bahūpakāro pubbenivāsānussatiñāṇassa paṭiccasamuppādamanasikāro . Tattha 『『imasmiṃ sati idaṃ hoti, imassuppādā idaṃ uppajjatī』』ti idaṃ paṭiccasamuppādaniddesassa uddesavacanaṃ. Evaṃ tesaṃ aññataravacaneneva atthe siddhe dvidhā vacanaṃ kasmāti ce? Atthanānattasabbhāvato. Kathaṃ? Imasmiṃ satīti imasmiṃ paccaye vijjamāne. Idaṃ sabbapaccayānaṃ sādhāraṇavacanaṃ. Idaṃ hotīti idaṃ paccayuppannaṃ bhavati. Idaṃ sabbapaccayuppannānaṃ sādhāraṇavacanaṃ. Iminā sakalena vacanena ahetukavādo paṭisiddho hoti. Ye hi dhammā paccayasambhavā honti, na paccayābhāvā, te ahetukā nāma na hontīti. Imassuppādāti imassa paccayassa uppādahetu. Idaṃ sabbapaccayānaṃ uppādavantatādīpanavacanaṃ. Idaṃ uppajjatīti idaṃ paccayuppannaṃ uppajjati. Idaṃ sabbapaccayuppannānaṃ tato uppajjamānatādīpanavacanaṃ. Iminā sakalena vacanena sassatāhetukavādo paṭisiddho hoti. Ye hi uppādavanto dhammā, te aniccā. Tasmā satipi sahetukatte aniccahetukā ete dhammā na loke niccasammatapakatipurisādihetukāti vuttaṃ hoti.

Yadidanti niddisitabbatthasandassanaṃ. Avijjāpaccayā saṅkhārāti ettha yaṃ paṭicca phalameti, so paccayo. Paṭiccāti na vinā, apaccakkhitvāti attho. Etīti uppajjati ceva pavattati cāti attho. Apica upakārakaṭṭho paccayaṭṭho, avijjā ca sā paccayo cāti avijjāpaccayo. Tasmā avijjāpaccayā saṅkhārā sambhavantīti yojanā. Evaṃ sambhavanti-saddassa sesapadehipi yojanā kātabbā. Sokādīsu ca socanaṃ soko. Paridevanaṃ paridevo. Dukkhatīti dukkhaṃ. Uppādaṭṭhitivasena vā dvedhā khanatītipi dukkhaṃ. Dummanassa bhāvo domanassaṃ. Bhuso āyāso upāyāso. Sambhavantīti nibbattanti. Evanti niddiṭṭhanayanidassanaṃ. Tena avijjādīheva kāraṇehi, na issaranimmānādīhīti dasseti. Etassāti yathāvuttassa. Kevalassāti asammissassa, sakalassa vā. Dukkhakkhandhassāti dukkhasamūhassa, na sattassa na sukhasubhādīnaṃ. Samudayoti nibbatti. Hotīti sambhavati.

Tattha katamā avijjā? Dukkhe aññāṇaṃ, dukkhasamudaye aññāṇaṃ, dukkhanirodhe aññāṇaṃ, dukkhanirodhagāminiyā paṭipadāya aññāṇaṃ, pubbante aññāṇaṃ, aparante aññāṇaṃ, pubbantāparante aññāṇaṃ, idappaccayatāpaṭiccasamuppannesu dhammesu aññāṇaṃ. Katame saṅkhārā? Puññābhisaṅkhāro, apuññābhisaṅkhāro, āneñjābhisaṅkhāro, kāyasaṅkhāro, vacīsaṅkhāro, cittasaṅkhāro. Aṭṭha kāmāvacarakusalacetanā pañca rūpāvacarakusalacetanā puññābhisaṅkhāro, dvādasa akusalacetanā apuññābhisaṅkhāro, catasso arūpāvacarakusalacetanā āneñjābhisaṅkhāro. Kāyasañcetanā kāyasaṅkhāro, vacīsañcetanā vacīsaṅkhāro, manosañcetanā cittasaṅkhāro.

Tattha siyā – kathaṃ panetaṃ jānitabbaṃ 『『ime saṅkhārā avijjāpaccayā hontī』』ti? Avijjābhāve bhāvato. Yassa hi dukkhādīsu avijjāsaṅkhātaṃ aññāṇaṃ appahīnaṃ hoti. So dukkhe tāva pubbantādīsu ca aññāṇena saṃsāradukkhaṃ sukhasaññāya gahetvā tasseva hetubhūte tividhepi saṅkhāre ārabhati. Samudaye aññāṇena dukkhahetubhūtepi taṇhāparikkhāre saṅkhāre sukhahetuto maññamāno ārabhati. Nirodhe pana magge ca aññāṇena dukkhassa anirodhabhūtepi gativisese dukkhanirodhasaññī hutvā nirodhassa ca amaggabhūtesupi yaññāmaratapādīsu nirodhamaggasaññī hutvā dukkhanirodhaṃ patthayamāno yaññāmaratapādimukhena tividhepi saṅkhāre ārabhati.

Apica so tāya catūsu saccesu appahīnāvijjatāya visesato jātijarārogamaraṇādianekādīnavavokiṇṇampi puññaphalasaṅkhātaṃ dukkhaṃ dukkhato ajānanto tassa adhigamāya kāyavacīcittasaṅkhārabhedaṃ puññābhisaṅkhāraṃ ārabhati devaccharakāmako viya marupapātaṃ. Sukhasammatassāpi ca tassa puññaphalassa ante mahāpariḷāhajanikaṃ vipariṇāmadukkhataṃ appassādatañca apassantopi tappaccayaṃ vuttappakārameva puññābhisaṅkhāraṃ ārabhati salabho viya dīpasikhābhinipātaṃ, madhubindugiddho viya ca madhulittasatthadhārālehanaṃ. Kāmūpasevanādīsu ca savipākesu ādīnavaṃ apassanto sukhasaññāya ceva kilesābhibhūtatāya ca dvārattayappavattampi apuññābhisaṅkhāraṃ ārabhati bālo viya gūthakīḷanaṃ, maritukāmo viya ca visakhādanaṃ. Āruppavipākesu cāpi saṅkhāravipariṇāmadukkhataṃ anavabujjhamāno sassatādivipallāsena cittasaṅkhārabhūtaṃ āneñjābhisaṅkhāraṃ ārabhati disāmūḷho viya pisācanagarābhimukhamaggagamanaṃ. Evaṃ yasmā avijjābhāvatova saṅkhārabhāvo, na abhāvato, tasmā jānitabbametaṃ 『『ime saṅkhārā avijjāpaccayā hontī』』ti.

Etthāha – gaṇhāma tāva etaṃ 『『avijjā saṅkhārānaṃ paccayo』』ti. Kiṃ panāyamekāva avijjā saṅkhārānaṃ paccayo, udāhu aññepi paccayā santīti? Kiṃ panettha yadi tāva ekāva, ekakāraṇavādo āpajjati. Atha aññepi santi, 『『avijjāpaccayā saṅkhārā』』ti ekakāraṇaniddeso nupapajjatīti? Na nupapajjati. Kasmā? Yasmā –

『『Ekaṃ na ekato idha, nānekamanekatopi no ekaṃ;

Phalamatthi atthi pana eka-hetuphaladīpane attho』』.

Bhagavā hi katthaci padhānattā katthaci pākaṭattā katthaci asādhāraṇattā desanāvilāsassa ca veneyyānañca anurūpato ekameva hetuñca phalañca dīpeti. Tasmā ayamidha avijjā vijjamānesupi aññesu vatthārammaṇasahajātadhammādīsu saṅkhārakāraṇesu 『『assādānupassino taṇhā pavaḍḍhatī』』ti (saṃ. ni. 2.52) ca, 『『avijjāsamudayā āsavasamudayo』』ti (ma. ni. 1.104) ca vacanato aññesampi taṇhādīnaṃ saṅkhārahetūnaṃ hetūti padhānattā, 『『avidvā, bhikkhave, avijjāgato puññābhisaṅkhārampi abhisaṅkharotī』』ti pākaṭattā, asādhāraṇattā ca saṅkhārānaṃ hetubhāvena dīpitāti veditabbā. Eteneva ca ekekahetuphaladīpanaparihāravacanena sabbattha ekekahetuphaladīpane payojanaṃ veditabbanti.

Etthāha – evaṃ santepi ekantāniṭṭhaphalāya sāvajjāya avijjāya kathaṃ puññāneñjābhisaṅkhārapaccayattaṃ yujjati? Na hi nimbabījato ucchu uppajjatīti. Kathaṃ na yujjissati? Lokasmiñhi –

『『Viruddho cāviruddho ca, sadisāsadiso tathā;

Dhammānaṃ paccayo siddho, vipākā eva te ca na』』.

Iti ayaṃ avijjā vipākavasena ekantāniṭṭhaphalā, sabhāvavasena ca sāvajjāpi samānā sabbesampi etesaṃ puññābhisaṅkhārādīnaṃ yathānurūpaṃ ṭhānakiccasabhāvaviruddhāviruddhapaccayavasena sadisāsadisapaccayavasena ca paccayo hotīti veditabbā.

Apica –

『『Cutūpapāte saṃsāre, saṅkhārānañca lakkhaṇe;

Yo paṭiccasamuppanna-dhammesu ca vimuyhati.

『『Abhisaṅkharoti so ete, saṅkhāre tividhe yato;

Avijjā paccayo tesaṃ, tividhānaṃ ayaṃ tato.

『『Yathāpi nāma jaccandho, naro apariṇāyako;

Ekadā yāti maggena, ummaggenāpi ekadā.

『『Saṃsāre saṃsaraṃ bālo, tathā apariṇāyako;

Karoti ekadā puññaṃ, apuññamapi ekadā.

『『Yadā ca ñatvā so dhammaṃ, saccāni abhisamessati;

Tadā avijjūpasamā, upasanto carissatī』』ti.

Saṅkhārapaccayāviññāṇanti cha viññāṇakāyā cakkhuviññāṇaṃ sotaviññāṇaṃ ghānaviññāṇaṃ jivhāviññāṇaṃ kāyaviññāṇaṃ manoviññāṇaṃ. Tattha cakkhuviññāṇaṃ kusalavipākaṃ akusalavipākanti duvidhaṃ. Tathā sotaghānajivhākāyaviññāṇāni. Manoviññāṇaṃ dve vipākamanodhātuyo, tisso ahetukamanoviññāṇadhātuyo, aṭṭha sahetukavipākacittāni, pañca rūpāvacarāni, cattāri arūpāvacarānīti bāvīsatividhaṃ. Iti sabbāni bāttiṃsa lokiyavipākaviññāṇāni.

Tattha siyā – kathaṃ panetaṃ jānitabbaṃ 『『idaṃ vuttappakāraṃ viññāṇaṃ saṅkhārapaccayā hotī』』ti? Upacitakammābhāve vipākābhāvato. Vipākañhetaṃ, vipākañca na upacitakammābhāve uppajjati. Yadi uppajjeyya, sabbesaṃ sabbavipākāni uppajjeyyuṃ, na ca uppajjantīti jānitabbametaṃ 『『saṅkhārapaccayā idaṃ viññāṇaṃ hotī』』ti. Sabbameva hi idaṃ pavattipaṭisandhivasena dvedhā pavattati. Tattha dve pañcaviññāṇāni dve manodhātuyo somanassasahagatāhetukamanoviññāṇadhātūti imāni terasa pañcavokārabhave pavattiyaṃyeva pavattanti, sesāni ekūnavīsati tīsu bhavesu yathānurūpaṃ pavattiyampi paṭisandhiyampi pavattanti.

『『Laddhappaccayamiti dhammamattametaṃ bhavantaramupeti;

Nāssa tato saṅkanti, na tato hetuṃ vinā hoti』』.

Iti hetaṃ laddhappaccayaṃ rūpārūpadhammamattaṃ uppajjamānaṃ bhavantaramupetīti vuccati, na satto, na jīvo. Tassa ca nāpi atītabhavato idha saṅkanti atthi, nāpi tato hetuṃ vinā idha pātubhāvo. Ettha ca purimaṃ cavanato cuti, pacchimaṃ bhavantarādipaṭisandhānato paṭisandhīti vuccati.

Etthāha – nanu evaṃ asaṅkantipātubhāve sati ye imasmiṃ manussattabhāve khandhā, tesaṃ niruddhattā, phalappaccayassa ca kammassa tattha agamanato, aññassa aññato ca taṃ phalaṃ siyā . Upabhuñjake ca asati kassa taṃ phalaṃ siyā. Tasmā na sundaramidaṃ vidhānanti. Tatridaṃ vuccati –

『『Santāne yaṃ phalaṃ etaṃ, nāññassa na ca aññato;

Bījānaṃ abhisaṅkhāro, etassatthassa sādhako.

『『Phalassuppattiyā eva, siddhā bhuñjakasammuti;

Phaluppādena rukkhassa, yathā phalati sammutī』』ti.

Yopi vadeyya 『『evaṃ santepi ete saṅkhārā vijjamānā vā phalassa paccayā siyuṃ avijjamānā vā. Yadi ca vijjamānā, pavattikkhaṇeyeva nesaṃ vipākena bhavitabbaṃ. Athāpi avijjamānā, pavattito pubbe pacchā ca niccaṃ phalāvahā siyu』』nti. So evaṃ vattabbo –

『『Katattā paccayā ete, na ca niccaṃ phalāvahā;

Pāṭibhogādikaṃ tattha, veditabbaṃ nidassana』』nti.

Viññāṇapaccayānāmarūpanti idha vedanā saññā saṅkhārakkhandhā nāmaṃ, cattāri ca mahābhūtāni catunnañca mahābhūtānaṃ upādāyarūpaṃ rūpaṃ. Abhāvakagabbhaseyyakānaṃ aṇḍajānañca paṭisandhikkhaṇe vatthudasakaṃ kāyadasakanti vīsati rūpāni, tayo ca arūpino khandhāti ete tevīsati dhammā viññāṇapaccayā nāmarūpanti veditabbā. Sabhāvakānaṃ bhāvadasakaṃ pakkhipitvā tettiṃsa, opapātikasattesu brahmakāyikādīnaṃ paṭisandhikkhaṇe cakkhusotavatthudasakāni jīvitindriyanavakañcāti ekūnacattālīsa rūpāni, tayo ca arūpino khandhāti ete dvācattālīsa dhammā viññāṇapaccayā nāmarūpaṃ. Kāmabhave pana sesaopapātikānaṃ saṃsedajānaṃ vā sabhāvakaparipuṇṇāyatanānaṃ paṭisandhikkhaṇe cakkhusotaghānajivhākāyavatthubhāvadasakānīti sattati rūpāni, tayo ca arūpino khandhāti ete tesattati dhammā viññāṇapaccayā nāmarūpaṃ. Esa ukkaṃso. Avakaṃsena pana taṃtaṃdasakavikalānaṃ tassa tassa vasena hāpetvā hāpetvā paṭisandhiyaṃ viññāṇapaccayā nāmarūpasaṅkhā veditabbā. Arūpīnaṃ pana tayova arūpino khandhā, asaññānaṃ rūpato jīvitindriyanavakamevāti. Esa tāva paṭisandhiyaṃ nayo.

Tattha siyā – kathaṃ panetaṃ jānitabbaṃ 『『paṭisandhināmarūpaṃ viññāṇapaccayā hotī』』ti? Suttato yuttito ca. Sutte hi 『『cittānuparivattino dhammā』』tiādinā (dha. sa. dukamātikā 62) nayena bahudhā vedanādīnaṃ viññāṇapaccayatā siddhā. Yuttito pana –

Cittajena hi rūpena, idha diṭṭhena sijjhati;

Adiṭṭhassāpi rūpassa, viññāṇaṃ paccayo iti.

Nāmarūpapaccayāsaḷāyatananti nāmaṃ vuttameva. Idha pana rūpaṃ niyamato cattāri bhūtāni cha vatthūni jīvitindriyanti ekādasavidhaṃ. Saḷāyatanaṃ – cakkhāyatanaṃ, sotāyatanaṃ, ghānāyatanaṃ, jivhāyatanaṃ, kāyāyatanaṃ, manāyatanaṃ.

Tattha siyā – kathaṃ panetaṃ jānitabbaṃ 『『nāmarūpaṃ saḷāyatanassa paccayo』』ti? Nāmarūpabhāve bhāvato. Tassa tassa hi nāmassa rūpassa ca bhāve taṃ taṃ āyatanaṃ hoti, na aññathāti.

Saḷāyatanapaccayā phassoti –

『『Chaḷeva phassā saṅkhepā, cakkhusamphassaādayo;

Viññāṇamiva bāttiṃsa, vitthārena bhavanti te』』.

Phassapaccayā vedanāti –

『『Dvārato vedanā vuttā, cakkhusamphassajādikā;

Chaḷeva tā pabhedena, idha bāttiṃsa vedanā』』.

Vedanāpaccayā taṇhāti –

『『Rūpataṇhādibhedena, cha taṇhā idha dīpitā;

Ekekā tividhā tattha, pavattākārato matā.

『『Dukkhī sukhaṃ patthayati, sukhī bhiyyopi icchati;

Upekkhā pana santattā, sukhamicceva bhāsitā.

『『Taṇhāya paccayā tasmā, honti tissopi vedanā;

Vedanāpaccayā taṇhā, iti vuttā mahesinā』』.

Taṇhāpaccayā upādānanti cattāri upādānāni – kāmupādānaṃ, diṭṭhupādānaṃ, sīlabbatupādānaṃ, attavādupādānaṃ. Upādānapaccayā bhavoti idha kammabhavo adhippeto. Upapattibhavo pana paduddhāravasena vutto. Bhavapaccayā jātīti kammabhavapaccayā paṭisandhikhandhānaṃ pātubhāvo.

Tattha siyā – kathaṃ panetaṃ jānitabbaṃ 『『bhavo jātiyā paccayo』』ti ce? Bāhirapaccayasamattepi hīnapaṇītādivisesadassanato. Bāhirānañhi janakajananisukkasoṇitāhārādīnaṃ paccayānaṃ samattepi sattānaṃ yamakānampi sataṃ hīnappaṇītatādiviseso dissati. So ca na ahetuko sabbadā ca sabbesañca abhāvato, na kammabhavato aññahetuko tadabhinibbattakasattānaṃ ajjhattasantāne aññassa kāraṇassa abhāvatoti kammabhavahetukoyeva. Kammañhi sattānaṃ hīnappaṇītatādivisesassa hetu. Tenāha bhagavā – 『『kammaṃ satte vibhajati, yadidaṃ hīnappaṇītatāyā』』ti (ma. ni. 3.289).

Jātipaccayā jarāmaraṇantiādīsu yasmā asati jātiyā jarāmaraṇaṃ nāma sokādayo vā dhammā na honti, jātiyā pana sati jarāmaraṇañceva jarāmaraṇasaṅkhātadukkhadhammaphuṭṭhassa ca bālassa jarāmaraṇābhisambandhā vā tena tena dukkhadhammena phuṭṭhassa anabhisambandhā vā sokādayo ca dhammā honti, tasmā ayaṃ jāti jarāmaraṇassa ceva sokādīnañca paccayo hotīti veditabbā.

So tathābhāvitena cittenātiādīsu pubbenivāsānussatiñāṇāyāti etassa ñāṇassa adhigamāya, pattiyāti vuttaṃ hoti. Anekavihitanti anekavidhaṃ nānappakāraṃ, anekehi vā pakārehi pavattitaṃ, saṃvaṇṇitanti attho. Pubbenivāsanti samanantarātītaṃ bhavaṃ ādiṃ katvā tattha tattha nivutthasantānaṃ. Anussaratīti khandhapaṭipāṭivasena cutipaṭisandhivasena vā anugantvā anugantvā sarati. Imañhi pubbenivāsaṃ cha janā anussaranti titthiyā pakatisāvakā mahāsāvakā aggasāvakā paccekabuddhā buddhāti. Tattha titthiyā cattālīsaṃyeva kappe anussaranti , na tato paraṃ. Kasmā? Dubbalapaññattā. Tesañhi nāmarūpaparicchedavirahitattā dubbalā paññā hoti. Pakatisāvakā kappasatampi kappasahassampi anussarantiyeva balavapaññattā. Asīti mahāsāvakā satasahassakappe anussaranti. Dve aggasāvakā ekamasaṅkheyyaṃ kappasatasahassañca. Paccekabuddhā dve asaṅkheyyāni satasahassañca. Ettako hi tesaṃ abhinīhāro. Buddhānaṃ pana paricchedo nāma natthi. Titthiyā ca khandhapaṭipāṭimeva saranti, paṭipāṭiṃ muñcitvā cutipaṭisandhivasena sarituṃ na sakkonti. Yathā andhā yaṭṭhiṃ amuñcitvāva gacchanti, evaṃ te khandhapaṭipāṭiṃ amuñcitvāva saranti. Pakatisāvakā khandhapaṭipāṭiyāpi anussaranti, cutipaṭisandhivasenāpi saṅkamanti, tathā asīti mahāsāvakā. Dvinnaṃ pana aggasāvakānaṃ khandhapaṭipāṭikiccaṃ natthi. Ekassa attabhāvassa cutiṃ disvā paṭisandhiṃ passanti, puna aparassa cutiṃ disvā paṭisandhinti evaṃ cutipaṭisandhivaseneva saṅkamantā gacchanti, tathā paccekabuddhā. Buddhānaṃ pana neva khandhapaṭipāṭikiccaṃ, na cutipaṭisandhivasena saṅkamanakiccaṃ atthi. Tesañhi anekāsu kappakoṭīsu heṭṭhā vā upari vā yaṃ yaṃ ṭhānaṃ icchanti, taṃ taṃ pākaṭameva hoti. Tasmā anekāpi kappakoṭiyo saṅkhipitvā yaṃ yaṃ icchanti, tattha tattheva okkamantā sīhokkantavasena gacchanti. Evaṃ gacchantānañca nesaṃ ñāṇaṃ antarantarāsu jātīsu asajjamānaṃ icchiticchitaṭṭhānameva gaṇhāti.

Imesu pana chasu pubbenivāsaṃ anussarantesu titthiyānaṃ pubbenivāsadassanaṃ khajjopanakappabhāsadisaṃ hutvā upaṭṭhāti, pakatisāvakānaṃ dīpappabhāsadisaṃ, mahāsāvakānaṃ ukkāpabhāsadisaṃ, aggasāvakānaṃ osadhitārakāpabhāsadisaṃ, paccekabuddhānaṃ candappabhāsadisaṃ. Buddhānaṃ rasmisahassapaṭimaṇḍitasaradasūriyamaṇḍalasadisaṃ hutvā upaṭṭhāti. Titthiyānaṃ pubbenivāsānussaraṇaṃ andhānaṃ yaṭṭhikoṭigamanaṃ viya hoti. Pakatisāvakānaṃ daṇḍakasetugamanaṃ viya, mahāsāvakānaṃ jaṅghasetugamanaṃ viya, aggasāvakānaṃ sakaṭasetugamanaṃ viya, paccekabuddhānaṃ jaṅghamaggagamanaṃ viya, buddhānaṃ mahāsakaṭamaggagamanaṃ viya hoti. Imasmiṃ pana adhikāre sāvakānaṃ pubbenivāsānussaraṇaṃ adhippetaṃ.

Tasmā evaṃ anussaritukāmena ādikammikena bhikkhunā pacchābhattaṃ piṇḍapātapaṭikkantena rahogatena paṭisallīnena paṭipāṭiyā cattāri jhānāni samāpajjitvā abhiññāpādakajjhānato vuṭṭhāya vuttanayena paṭiccasamuppādaṃ paccavekkhitvā sabbapacchimā nisajjā āvajjitabbā. Tato āsanapaññāpanaṃ senāsanappavesanaṃ pattacīvarapaṭisāmanaṃ bhojanakālo gāmato āgamanakālo gāme piṇḍāya caritakālo gāmaṃ piṇḍāya paviṭṭhakālo vihārato nikkhamanakālo cetiyabodhivandanakālo pattadhovanakālo pattapaṭiggahaṇakālo pattapaṭiggahaṇato yāva mukhadhovanā katakiccaṃ paccūsakāle katakiccaṃ, majjhimayāme paṭhamayāme katakiccanti evaṃ paṭilomakkamena sakalaṃ rattindivaṃ katakiccaṃ āvajjitabbaṃ. Ettakaṃ pana pakaticittassapi pākaṭaṃ hoti, parikammasamādhicittassa pana atipākaṭameva. Sace panettha kiñci na pākaṭaṃ hoti, puna pādakajjhānaṃ samāpajjitvā vuṭṭhāya āvajjitabbaṃ. Ettakena dīpe jalite viya pākaṭaṃ hoti . Evaṃ paṭilomakkameneva dutiyadivasepi tatiyacatutthapañcamadivasesupi dasāhepi addhamāsepi māsepi saṃvaccharepi katakiccaṃ āvajjitabbaṃ. Eteneva upāyena dasa vassāni vīsati vassānīti yāva imasmiṃ bhave attano paṭisandhi, tāva āvajjantena purimabhave cutikkhaṇe pavattaṃ nāmarūpaṃ āvajjitabbaṃ. Pahoti hi paṇḍito bhikkhu paṭhamavāreneva paṭisandhiṃ ugghāṭetvā cutikkhaṇe nāmarūpaṃ ārammaṇaṃ kātuṃ. Yasmā pana purimabhave nāmarūpaṃ asesaṃ niruddhaṃ, idha aññaṃ uppannaṃ, tasmā taṃ ṭhānaṃ āhundarikaṃ andhatamamiva hoti sududdasaṃ duppaññena. Tenāpi 『『na sakkomahaṃ paṭisandhiṃ ugghāṭetvā cutikkhaṇe nāmarūpārammaṇaṃ kātu』』nti dhuranikkhepo na kātabbo. Tadeva pana pādakajjhānaṃ punappunaṃ samāpajjitvā vuṭṭhāya vuṭṭhāya taṃ ṭhānaṃ āvajjitabbaṃ.

Evaṃ karonto hi seyyathāpi nāma balavā puriso kūṭāgārakaṇṇikatthāya mahārukkhaṃ chindanto sākhāpalāsacchedanamatteneva pharasudhārāya vipannāya mahārukkhaṃ chindituṃ asakkontopi dhuranikkhepaṃ akatvāva kammārasālaṃ gantvā tikhiṇaṃ pharasuṃ kārāpetvā puna āgantvā chindeyya, puna vipannāya ca punapi tatheva kāretvā chindeyya, so evaṃ chindanto chinnassa chinnassa puna chettabbābhāvato achinnassa ca chedanato nacirasseva mahārukkhaṃ pāteyya, evameva pādakajjhānā vuṭṭhāya pubbe āvajjitaṃ anāvajjitvā paṭisandhimeva āvajjanto taṃ nacirasseva paṭisandhiṃ ugghāṭetvā cutikkhaṇe nāmarūpaṃ ārammaṇaṃ kareyyāti. Tattha pacchimanisajjato pabhuti yāva paṭisandhito ārammaṇaṃ katvā pavattaṃ ñāṇaṃ pubbenivāsañāṇaṃ nāma na hoti, taṃ pana parikammasamādhiñāṇaṃ nāma hoti. 『『Atītaṃsañāṇa』』nti petaṃ eke vadanti . Taṃ atītaṃsañāṇassa rūpāvacarattā rūpāvacaraṃ sandhāya vacanaṃ na yujjati. Yadā panassa bhikkhuno paṭisandhiṃ atikkamma cutikkhaṇe pavattaṃ nāmarūpaṃ ārammaṇaṃ katvā manodvārāvajjanaṃ uppajjitvā pubbe vuttanayena appanācittaṃ uppajjati, tadāssa tena cittena sampayuttaṃ ñāṇaṃ pubbenivāsānussatiñāṇaṃ nāma. Tena ñāṇena sampayuttāya satiyā pubbenivāsaṃ anussarati.

Tattha seyyathidanti āraddhappakāradassanatthe nipāto. Teneva yvāyaṃ pubbenivāso āraddho, tassa pakārappabhedaṃ dassento ekampi jātintiādimāha. Tattha ekampi jātinti ekampi paṭisandhimūlaṃ cutipariyosānaṃ ekabhavapariyāpannaṃ khandhasantānaṃ. Esa nayo dvepi jātiyotiādīsu. Anekepi saṃvaṭṭakappetiādīsu pana parihāyamāno kappo saṃvaṭṭakappo tadā sabbesaṃ brahmaloke sannipatanato. Vaḍḍhamāno kappo vivaṭṭakappo tadā brahmalokato sattānaṃ vivaṭṭanato. Tattha saṃvaṭṭena saṃvaṭṭaṭṭhāyī gahito hoti taṃmūlakattā. Vivaṭṭena ca vivaṭṭaṭṭhāyī. Evañhi sati 『『cattārimāni, bhikkhave, kappassa asaṅkhyeyyāni. Katamāni cattāri? Yadā, bhikkhave, kappo saṃvaṭṭati, taṃ na sukaraṃ saṅkhātuṃ. Yadā, bhikkhave, kappo saṃvaṭṭo tiṭṭhati…pe… yadā, bhikkhave, kappo vivaṭṭati…pe… yadā, bhikkhave, kappo vivaṭṭo tiṭṭhati, taṃ na sukaraṃ saṅkhātu』』nti (a. ni. 4.156) vuttāni cattāri asaṅkheyyāni pariggahitāni honti.

Tattha tayo saṃvaṭṭā – tejosaṃvaṭṭo, āposaṃvaṭṭo, vāyosaṃvaṭṭoti. Tisso saṃvaṭṭasīmā – ābhassarā, subhakiṇhā, vehapphalāti. Yadā kappo tejena saṃvaṭṭati, ābhassarato heṭṭhā agginā ḍayhati. Yadā āpena saṃvaṭṭati, subhakiṇhato heṭṭhā udakena vilīyati. Yadā vāyunā saṃvaṭṭati, vehapphalato heṭṭhā vātena viddhaṃsīyati. Vitthārato pana sadāpi ekaṃ buddhakkhettaṃ vinassati. Buddhakkhettaṃ nāma tividhaṃ hoti – jātikkhettaṃ, āṇākkhettaṃ, visayakkhettañca. Tattha jātikkhettaṃ dasasahassacakkavāḷapariyantaṃ hoti, yaṃ tathāgatassa paṭisandhigahaṇādīsu kampati. Āṇākkhettaṃ koṭisatasahassacakkavāḷapariyantaṃ, yattha ratanaparittaṃ, khandhaparittaṃ, dhajaggaparittaṃ, āṭānāṭiyaparittaṃ , moraparittanti imesaṃ parittānaṃ ānubhāvo vattati. Visayakkhettaṃ anantamaparimāṇaṃ, yaṃ 『『yāvatā vā pana ākaṅkheyyā』』ti (a. ni. 3.81) vuttaṃ. Tattha yaṃ yaṃ tathāgato ākaṅkhati, taṃ taṃ jānāti. Evametesu tīsu buddhakkhettesu ekaṃ āṇākkhettaṃ vinassati, tasmiṃ pana vinassante jātikkhettaṃ vinaṭṭhameva hoti, vinassantañca ekatova vinassati, saṇṭhahantañca ekatova saṇṭhahati.

Tassevaṃ vināso ca saṇṭhahanañca veditabbaṃ – yasmiṃ samaye kappo agginā nassati, āditova kappavināsakamahāmegho vuṭṭhahitvā koṭisatasahassacakkavāḷe ekaṃ mahāvassaṃ vassati. Manussā tuṭṭhā sabbabījāni nīharitvā vapanti. Sassesu pana gokhāyitakamattesu jātesu gadrabharavaṃ ravanto ekabindumattampi na vassati, tadā pacchinnaṃ pacchinnameva vassaṃ hoti. Vassūpajīvino sattā kamena brahmaloke nibbattanti, pupphaphalūpajīviniyo ca devatā. Evaṃ dīghe addhāne vītivatte tattha tattha udakaṃ parikkhayaṃ gacchati. Athānukkamena macchakacchapāpi kālaṃ katvā brahmaloke nibbattanti, nerayikasattāpi. Tattha 『『nerayikā sattamasūriyapātubhāve vinassantī』』ti eke. Jhānaṃ vinā natthi brahmaloke nibbatti, etesañca keci dubbhikkhapīḷitā, keci abhabbā jhānādhigamāya, te kathaṃ tattha nibbattantīti? Devaloke paṭiladdhajjhānavasena. Tadā hi 『『vassasatasahassassa accayena kappavuṭṭhānaṃ bhavissatī』』ti lokabyūhā nāma kāmāvacaradevā muttasirā vikiṇṇakesā rudamukhā assūni hatthehi puñchamānā rattavatthanivatthā ativiya virūpavesadhārino hutvā manussapathe vicarantā evaṃ ārocenti – 『『mārisā, mārisā, ito vassasatasahassassa accayena kappavuṭṭhānaṃ bhavissati, ayaṃ loko vinassissati, mahāsamuddopi ussussissati, ayañca mahāpathavī sineru ca pabbatarājā uddayhissanti vinassissanti, yāva brahmalokā lokavināso bhavissati. Mettaṃ, mārisā, bhāvetha. Karuṇaṃ… muditaṃ… upekkhaṃ, mārisā, bhāvetha. Mātaraṃ upaṭṭhahatha, pitaraṃ upaṭṭhahatha, kule jeṭṭhāpacāyino hothā』』ti. Tesaṃ vacanaṃ sutvā yebhuyyena manussā ca bhummā devā ca saṃvegajātā aññamaññaṃ muducittā hutvā mettādīni puññāni karitvā devaloke nibbattanti. Tattha dibbasudhābhojanaṃ bhuñjitvā vāyokasiṇe parikammaṃ katvā jhānaṃ paṭilabhanti. Tadaññe pana aparapariyavedanīyena kammena devaloke nibbattanti. Aparapariyavedanīyakammarahito hi saṃsāre saṃsaranto nāma satto natthi. Tepi tattha tatheva jhānaṃ paṭilabhanti. Evaṃ devaloke paṭiladdhajjhānavasena sabbepi brahmaloke nibbattantīti.

Vassūpacchedato pana uddhaṃ dīghassa addhuno accayena dutiyo sūriyo pātubhavati, tasmiṃ pātubhūte neva rattiparicchedo, na divāparicchedo paññāyati. Eko sūriyo udeti, eko atthaṃ gacchati, avicchinnasūriyasantāpova loko hoti. Yathā ca pakatisūriye sūriyadevaputto hoti, evaṃ kappavināsakasūriye natthi. Tattha pakatisūriye vattamāne ākāse valāhakāpi dhūmasikhāpi caranti. Kappavināsakasūriye vattamāne vigatadhūmavalāhakaṃ ādāsamaṇḍalaṃ viya nimmalaṃ nabhaṃ hoti. Ṭhapetvā pañca mahānadiyo sesakunnadīādīsu udakaṃ sussati.

Tatopi dīghassa addhuno accayena tatiyo sūriyo pātubhavati, yassa pātubhāvā mahānadiyopi sussanti.

Tatopi dīghassa addhuno accayena catuttho sūriyo pātubhavati, yassa pātubhāvā himavati mahānadīnaṃ pabhavā – 『『sīhapapātano, haṃsapātano, kaṇṇamuṇḍako, rathakāradaho, anotattadaho, chaddantadaho, kuṇāladaho』』ti ime satta mahāsarā sussanti.

Tatopi dīghassa addhuno accayena pañcamo sūriyo pātubhavati, yassa pātubhāvā anupubbena mahāsamudde aṅgulipabbatemanamattampi udakaṃ na saṇṭhāti.

Tatopi dīghassa addhuno accayena chaṭṭho sūriyo pātubhavati, yassa pātubhāvā sakalacakkavāḷaṃ ekadhūmaṃ hoti pariyādinnasinehaṃ dhūmena. Yathā cidaṃ, evaṃ koṭisatasahassacakkavāḷānipi.

Tatopi dīghassa addhuno accayena sattamo sūriyo pātubhavati, yassa pātubhāvā sakalacakkavāḷaṃ ekajālaṃ hoti saddhiṃ koṭisatasahassacakkavāḷehi. Yojanasatikādibhedāni sinerukūṭānipi palujjitvā ākāseyeva antaradhāyanti. Sā aggijālā uṭṭhahitvā cātumahārājike gaṇhāti. Tattha kanakavimānaratanavimānamaṇivimānāni jhāpetvā tāvatiṃsabhavanaṃ gaṇhāti. Eteneva upāyena yāva paṭhamajjhānabhūmiṃ gaṇhāti. Tattha tayopi. Brahmaloke jhāpetvā ābhassare āhacca tiṭṭhati. Sā yāva aṇumattampi saṅkhāragataṃ atthi, tāva na nibbāyati. Sabbasaṅkhāraparikkhayā pana sappitelajhāpanaggisikhā viya chārikampi anavasesetvā nibbāyati. Heṭṭhāākāsena saha upariākāso eko hoti mahandhakāro.

Atha dīghassa addhuno accayena mahāmegho uṭṭhahitvā paṭhamaṃ sukhumaṃ sukhumaṃ vassati. Anupubbena kumudanāḷayaṭṭhimusalatālakkhandhādippamāṇāhi dhārāhi vassanto koṭisatasahassacakkavāḷesu sabbaṃ daḍḍhaṭṭhānaṃ pūretvā antaradhāyati. Taṃ udakaṃ heṭṭhā ca tiriyañca vāto samuṭṭhahitvā ghanaṃ karoti parivaṭumaṃ paduminipatte udakabindusadisaṃ. Kathaṃ tāva mahantaṃ udakarāsiṃ ghanaṃ karotīti ce? Vivarasampadānato. Taṃ hissa tahiṃ tahiṃ vivaraṃ deti. Taṃ evaṃ vātena sampiṇḍiyamānaṃ ghanaṃ kariyamānaṃ parikkhayamānaṃ anupubbena heṭṭhā otarati. Otiṇṇe otiṇṇe udake brahmalokaṭṭhāne brahmalokā, upari catukāmāvacaradevalokaṭṭhāne ca devalokā pātubhavanti. Purimapathaviṭṭhānaṃ otiṇṇe pana balavavātā uppajjanti. Te taṃ pihitadvāre dhamakaraṇe ṭhitaudakamiva nirussāsaṃ katvā rumbhanti. Madhurodakaṃ parikkhayaṃ gacchamānaṃ upari rasapathaviṃ samuṭṭhāpeti. Sā vaṇṇasampannā ceva hoti gandharasasampannā ca nirudakapāyāsassa upari paṭalaṃ viya. Tadā ca ābhassarabrahmaloke paṭhamatarābhinibbattā sattā āyukkhayā vā puññakkhayā vā tato cavitvā idhūpapajjanti. Te honti sayaṃpabhā antalikkhacarā. Te aggaññasutte (dī. ni. 3.120) vuttanayena taṃ rasapathaviṃ sāyitvā taṇhābhibhūtā āluppakārakaṃ paribhuñjituṃ upakkamanti.

Atha tesaṃ sayaṃpabhā antaradhāyati, andhakāro hoti. Te andhakāraṃ disvā bhāyanti. Tato nesaṃ bhayaṃ nāsetvā sūrabhāvaṃ janayantaṃ paripuṇṇapaññāsayojanaṃ sūriyamaṇḍalaṃ pātubhavati. Te taṃ disvā 『『ālokaṃ paṭilabhimhā』』ti haṭṭhatuṭṭhā hutvā 『『amhākaṃ bhītānaṃ bhayaṃ nāsetvā sūrabhāvaṃ janayanto uṭṭhito, tasmā sūriyo hotū』』ti sūriyotvevassa nāmaṃ karonti. Atha sūriye divasaṃ ālokaṃ katvā atthaṅgate 『『yampi ālokaṃ labhimha, sopi no naṭṭho』』ti puna bhītā honti, tesaṃ evaṃ hoti 『『sādhu vatassa sace aññaṃ ālokaṃ labheyyāmā』』ti. Tesaṃ cittaṃ ñatvā viya ekūnapaññāsayojanaṃ candamaṇḍalaṃ pātubhavati. Te taṃ disvā bhiyyosomattāya haṭṭhatuṭṭhā hutvā 『『amhākaṃ chandaṃ ñatvā viya uṭṭhito, tasmā cando hotū』』ti candotvevassa nāmaṃ karonti.

Evaṃ candimasūriyesu pātubhūtesu nakkhattāni tārakarūpāni pātubhavanti. Tato pabhuti rattindivā paññāyanti anukkamena ca māsaddhamāsautusaṃvaccharā. Candimasūriyānaṃ pana pātubhūtadivaseyeva sinerucakkavāḷahimavantapabbatā pātubhavanti . Te ca kho apubbaṃ acarimaṃ phagguṇapuṇṇamadivaseyeva pātubhavanti. Kathaṃ? Yathā nāma kaṅgubhatte paccamāne ekappahāreneva pubbuḷakā uṭṭhahanti, eke padesā thūpathūpā honti, eke ninnaninnā eke samasamā, evamevaṃ thūpathūpaṭṭhāne pabbatā honti ninnaninnaṭṭhāne samuddā samasamaṭṭhāne dīpāti.

Atha tesaṃ sattānaṃ rasapathaviṃ paribhuñjantānaṃ kamena ekacce vaṇṇavanto, ekacce dubbaṇṇā honti. Tattha vaṇṇavanto dubbaṇṇe atimaññanti. Tesaṃ atimānapaccayā sā rasapathavī antaradhāyati, bhūmipappaṭako pātubhavati. Atha tesaṃ teneva nayena sopi antaradhāyati, padālatā pātubhavati. Teneva nayena sāpi antaradhāyati, akaṭṭhapāko sāli pātubhavati akaṇo athuso suddho sugandhā taṇḍulapphalo. Tato nesaṃ bhājanāni uppajjanti. Te sāliṃ bhājane ṭhapetvā pāsāṇapiṭṭhiyaṃ ṭhapenti. Sayameva jālāsikhā uṭṭhahitvā taṃ pacati. So hoti odano sumanajātipupphasadiso. Na tassa sūpena vā byañjanena vā karaṇīyaṃ atthi, yaṃ yaṃ rasaṃ bhuñjitukāmā honti, taṃ taṃ rasova hoti. Tesaṃ taṃ oḷārikaṃ āhāraṃ āharayataṃ tato pabhuti muttakarīsaṃ sañjāyati. Atha nesaṃ tassa nikkhamanatthāya vaṇamukhāni pabhijjanti . Purisassa purisabhāvo, itthiyā itthibhāvo pātubhavati. Tatra sudaṃ itthī purisaṃ, puriso ca itthiṃ ativelaṃ upanijjhāyati. Tesaṃ ativelaṃ upanijjhāyanapaccayā kāmapariḷāho uppajjati. Tato methunaṃ dhammaṃ paṭisevanti. Te asaddhammapaṭisevanapaccayā viññūhi garahiyamānā viheṭhiyamānā tassa asaddhammassa paṭicchādanahetu agārāni karonti. Te agāraṃ ajjhāvasamānā anukkamena aññatarassa alasajātikassa sattassa diṭṭhānugatiṃ āpajjantā sannidhiṃ karonti. Tato pabhuti kaṇopi thusopi taṇḍulaṃ pariyonandhati, lāyitaṭṭhānampi na paṭivirūhati. Te sannipatitvā anutthunanti 『『pāpakā vata bho dhammā sattesu pātubhūtā, mayañhi pubbe manomayā ahumhā』』ti aggaññasutte (dī. ni. 3.128) vuttanayena vitthāretabbaṃ. Tato mariyādaṃ ṭhapenti.

Atha aññataro satto aññassa bhāgaṃ adinnaṃ ādiyati. Taṃ dvikkhattuṃ paribhāsitvā tatiyavāre pāṇileḍḍudaṇḍehi paharanti. Te evaṃ adinnādānagarahamusāvādadaṇḍādānesu uppannesu sannipatitvā cintayanti 『『yaṃnūna mayaṃ ekaṃ sattaṃ sammanneyyāma, yo no sammā khīyitabbaṃ khīyeyya, garahitabbaṃ garaheyya, pabbājetabbaṃ pabbājeyya. Mayaṃ panassa sālīnaṃ bhāgaṃ anupadassāmā』』ti. Evaṃ katasanniṭṭhānesu pana sattesu imasmiṃ tāva kappe ayameva bhagavā bodhisattabhūto tena samayena tesu sattesu abhirūpataro ca dassanīyataro ca mahesakkhataro ca buddhisampanno paṭibalo niggahapaggahaṃ kātuṃ. Te taṃ upasaṅkamitvā yācitvā sammanniṃsu. So 『『tena mahājanena sammatoti mahāsammato, khettānaṃ adhipatīti khattiyo, dhammena samena pare rañjetīti rājā』』ti tīhi nāmehi paññāyittha. Yañhi loke acchariyaṭṭhānaṃ, bodhisattova tattha ādipurisoti. Evaṃ bodhisattaṃ ādiṃ katvā khattiyamaṇḍale saṇṭhite anupubbena brāhmaṇādayopi vaṇṇā saṇṭhahiṃsu. Tattha kappavināsakamahāmeghato yāva jālūpacchedo, idamekamasaṅkheyyaṃ saṃvaṭṭoti vuccati. Kappavināsakajālūpacchedato yāva koṭisatasahassacakkavāḷaparipūrako sampattimahāmegho, idaṃ dutiyamasaṅkheyyaṃ saṃvaṭṭaṭṭhāyīti vuccati. Sampattimahāmeghato yāva candimasūriyapātubhāvo, idaṃ tatiyamasaṅkheyyaṃ vivaṭṭoti vuccati. Candimasūriyapātubhāvato yāva puna kappavināsakamahāmegho, idaṃ catutthamasaṅkheyyaṃ vivaṭṭaṭṭhāyīti vuccati. Imāni cattāri asaṅkheyyāni eko mahākappo hoti. Evaṃ tāva agginā vināso ca saṇṭhahanañca veditabbaṃ.

Yasmiṃ pana samaye kappo udakena nassati, āditova kappavināsakamahāmegho uṭṭhahitvāti pubbe vuttanayeneva vitthāretabbaṃ. Ayaṃ pana viseso – yathā tattha dutiyo sūriyo, evamidha kappavināsako khārūdakamahāmegho uṭṭhāti. So ādito sukhumaṃ sukhumaṃ vassanto anukkamena mahādhārāhi koṭisatasahassacakkavāḷānaṃ pūrento vassati. Khārūdakena phuṭṭhaphuṭṭhā pathavīpabbatādayo vilīyanti. Udakaṃ samantato vātehi dhārīyati. Pathavito yāva dutiyajjhānabhūmiṃ udakaṃ gaṇhāti, tattha tayopi brahmaloke vilīyāpetvā subhakiṇhe āhacca tiṭṭhati. Taṃ yāva aṇumattampi saṅkhāragataṃ atthi, tāva na vūpasammati.

Udakānugataṃ pana sabbasaṅkhāragataṃ abhibhavitvā sahasā vūpasammati, antaradhānaṃ gacchati. Heṭṭhāākāsena saha upariākāso eko hoti mahandhakāroti sabbaṃ vuttasadisaṃ. Kevalaṃ panidha ābhassarabrahmalokaṃ ādiṃ katvā loko pātubhavati. Subhakiṇhato ca cavitvā ābhassaraṭṭhānādīsu sattā nibbattanti. Tattha kappavināsakamahāmeghato yāva kappavināsakakhārūdakūpacchedo, idamekaṃ asaṅkheyyaṃ. Udakūpacchedato yāva sampattimahāmegho, idaṃ dutiyamasaṅkheyyaṃ. Sampattimahāmeghato…pe… imāni cattāri asaṅkheyyāni eko mahākappo hoti. Evaṃ udakena vināso ca saṇṭhahanañca veditabbaṃ.

Yasmiṃ pana samaye kappo vātena vinassati, āditova kappavināsakamahāmegho vuṭṭhahitvāti pubbe vuttanayeneva vitthāretabbaṃ. Ayaṃ pana viseso – yathā tattha dutiyasūriyo, evamidha kappavināsanatthaṃ vāto samuṭṭhāti. So paṭhamaṃ thūlarajaṃ uṭṭhāpeti, tato saṇharajaṃ sukhumavālikaṃ thūlavālikaṃ sakkharapāsāṇādayoti yāva kūṭāgāramatte pāsāṇe visamaṭṭhāne ṭhitamahārukkhe ca uṭṭhāpeti. Te pathavito nabhamuggatā na puna patanti, tattheva cuṇṇavicuṇṇā hutvā abhāvaṃ gacchanti. Athānukkamena heṭṭhāmahāpathaviyā vāto samuṭṭhahitvā pathaviṃ parivattetvā uddhaṃ mūlaṃ katvā ākāse khipati. Yojanasatappamāṇā pathavippadesā dviyojanatiyojanacatuyojanapañcayojanasatappamāṇāpi bhijjitvā vātavegukkhittā ākāseyeva cuṇṇavicuṇṇā hutvā abhāvaṃ gacchanti. Cakkavāḷapabbatampi sinerupabbatampi vāto ukkhipitvā ākāse khipati. Te aññamaññaṃ abhihantvā cuṇṇavicuṇṇā hutvā vinassanti. Eteneva upāyena bhūmaṭṭhakavimānāni ca ākāsaṭṭhakavimānāni ca vināsento cha kāmāvacaradevaloke vināsetvā koṭisatasahassacakkavāḷāni vināseti. Tattha cakkavāḷā cakkavāḷehi, himavantā himavantehi, sinerū sinerūhi aññamaññaṃ samāgantvā cuṇṇavicuṇṇā hutvā vinassanti. Pathavito yāva tatiyajjhānabhūmiṃ vāto gaṇhāti, tattha tayo brahmaloke vināsetvā vehapphale āhacca tiṭṭhati. Evaṃ sabbasaṅkhāragataṃ vināsetvā sayampi vinassati. Heṭṭhāākāsena saha upariākāso eko hoti mahandhakāroti sabbaṃ vuttasadisaṃ. Idha pana subhakiṇhabrahmalokaṃ ādiṃ katvā loko pātubhavati. Vehapphalato ca cavitvā subhakiṇhaṭṭhānādīsu sattā nibbattanti. Tattha kappavināsakamahāmeghato yāva kappavināsakavātūpacchedo, idamekaṃ asaṅkheyyaṃ. Vātūpacchedato yāva sampattimahāmegho, idaṃ dutiyamasaṅkheyyaṃ…pe… imāni cattāri asaṅkheyyāni eko mahākappo hoti. Evaṃ vātena vināso ca saṇṭhahanañca veditabbaṃ.

Kiṃ kāraṇā evaṃ loko vinassati? Akusalamūlakāraṇā. Akusalamūlesu hi ussannesu evaṃ loko vinassati. So ca kho rāge ussannatare agginā vinassati, dose ussannatare udakena vinassati. Keci pana 『『dose ussannatare agginā, rāge udakenā』』ti vadanti. Mohe ussannatare vātena vinassati. Evaṃ vinassantopi ca nirantarameva satta vāre agginā nassati, aṭṭhame vāre udakena. Puna satta vāre agginā, aṭṭhame vāre udakenāti evaṃ aṭṭhame aṭṭhame vāre vinassanto sattakkhattuṃ udakena vinassitvā puna satta vāre agginā nassati. Ettāvatā tesaṭṭhi kappā atītā honti. Etthantare udakena nassanavāraṃ sampattampi paṭibāhitvā laddhokāso vāto paripuṇṇacatusaṭṭhikappāyuke subhakiṇhe viddhaṃsento lokaṃ vināseti.

Pubbenivāsaṃ anussarantopi ca kappānussaraṇako bhikkhu etesu kappesu anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe anussarati. Saṃvaṭṭakappe vivaṭṭakappeti ca kappassa aḍḍhaṃ gahetvā vuttaṃ. Saṃvaṭṭavivaṭṭakappeti sakalakappaṃ gahetvā vuttaṃ. Kathaṃ anussaratīti ce? Amutrāsintiādinā nayena. Tattha amutrāsinti amumhi saṃvaṭṭakappe ahaṃ amumhi bhave vā yoniyā vā gatiyā vā viññāṇaṭṭhitiyā vā sattāvāse vā sattanikāye vā āsiṃ. Evaṃnāmoti tisso vā phusso vā. Evaṃgottoti kaccāno vā kassapo vā. Idamassa atītabhave attano nāmagottānussaraṇavasena vuttaṃ. Sace pana tasmiṃ kāle attano vaṇṇasampattiṃ vā lūkhapaṇītajīvikabhāvaṃ vā sukhadukkhabahulataṃ vā appāyukadīghāyukabhāvaṃ vā anussaritukāmo hoti, tampi anussaratiyeva. Tenāha 『『evaṃvaṇṇo…pe… evamāyupariyanto』』ti. Tattha evaṃvaṇṇoti odāto vā sāmo vā. Evamāhāroti sālimaṃsodanāhāro vā pavattaphalabhojano vā. Evaṃsukhadukkhappaṭisaṃvedīti anekappakārena kāyikacetasikānaṃ sāmisanirāmisādippabhedānaṃ vā sukhadukkhānaṃ paṭisaṃvedī. Evamāyupariyantoti evaṃ vassasataparimāṇāyupariyanto vā caturāsītikappasatasahassāyupariyanto vā.

Sotato cuto amutra udapādinti so ahaṃ tato bhavato yonito gatito viññāṇaṭṭhitito sattāvāsato sattanikāyato vā cuto puna amukasmiṃ nāma bhave yoniyā gatiyā viññāṇaṭṭhitiyā sattāvāse sattanikāye vā udapādiṃ. Tatrāpāsinti atha tatrāpi bhave yoniyā gatiyā viññāṇaṭṭhitiyā sattāvāse sattanikāye vā puna ahosiṃ. Evaṃnāmotiādi vuttanayameva. Apica yasmā amutrāsinti idaṃ anupubbena ārohantassa yāvaticchakaṃ (visuddhi. 2.410) anussaraṇaṃ, so tato cutoti paṭinivattantassa paccavekkhaṇaṃ, tasmā idhūpapannoti imissā idhūpapattiyā anantaramevassa upapattiṭṭhānaṃ sandhāya amutra udapādinti idaṃ vuttanti veditabbaṃ. Tatrāpāsinti evamādi panassa tatra imissā upapattiyā anantare upapattiṭṭhāne nāmagottādīnaṃ anussaraṇadassanatthaṃ vuttaṃ. So tato cuto idhūpapannoti svāhaṃ tato anantarūpapattiṭṭhānato cuto idha amukasmiṃ nāma khattiyakule vā brāhmaṇakule vā nibbattoti. Itīti evaṃ. Sākāraṃ sauddesanti nāmagottavasena sauddesaṃ, vaṇṇādivasena sākāraṃ. Nāmagottena hi satto tisso phusso kassapoti uddisīyati, vaṇṇādīhi sāmo odātoti nānattato paññāyati. Tasmā nāmagottaṃ uddeso, itare ākārāti.

Pubbenivāsānussatiñāṇaniddesavaṇṇanā niṭṭhitā.

  1. Dibbacakkhuñāṇaniddesavaṇṇanā

  2. Dibbacakkhuñāṇaniddese ālokasaññaṃ manasi karotīti divā vā rattiṃ vā sūriyajoticandamaṇiālokaṃ ālokoti manasi karoti. Evaṃ manasikaronto ca ālokoti saññaṃ manasi pavattanato 『『ālokasaññaṃ manasi karotī』』ti vuccati. Divāsaññaṃ adhiṭṭhātīti evaṃ ālokasaññaṃ manasikaritvā divāti saññaṃ ṭhapeti. Yathādivā tathā rattinti yathā divā āloko diṭṭho, tatheva rattimpi manasi karoti. Yathā rattiṃ tathā divāti yathā rattiṃ āloko diṭṭho, tatheva divāpi manasi karoti. Iti vivaṭena cetasāti evaṃ apihitena cittena. Apariyonaddhenāti samantato anaddhena. Sappabhāsaṃ cittaṃ bhāvetīti saobhāsaṃ cittaṃ vaḍḍheti. Etena dibbacakkhussa parikammālokārammaṇaṃ cittaṃ kathitaṃ. Ālokakasiṇārammaṇaṃ catutthajjhānameva vā sandhāya vuttaṃ. Tassevaṃ bhāvayato obhāsajātaṃ cittaṃ hoti vigatandhakārāvaraṇaṃ. Tena hi dibbacakkhuṃ uppādetukāmena ādikammikena kulaputtena imissāyeva pāḷiyā anusārena kasiṇārammaṇaṃ abhiññāpādakajjhānaṃ sabbākārena abhinīhārakkhamaṃ katvā 『『tejokasiṇaṃ odātakasiṇaṃ ālokakasiṇa』』nti imesu tīsu kasiṇesu aññataraṃ āsannaṃ kātabbaṃ, upacārajjhānagocaraṃ katvā vaḍḍhetvā ṭhapetabbaṃ, na tattha appanā uppādetabbāti adhippāyo. Sace hi uppādeti, pādakajjhānanissayaṃ hoti, na parikammanissayaṃ. Imesu ca pana tīsu ālokakasiṇaṃyeva seṭṭhataraṃ, tadanulomena pana itaraṃ kasiṇadvayampi vuttaṃ. Tasmā ālokakasiṇaṃ itaresaṃ vā aññataraṃ ārammaṇaṃ katvā cattāri jhānāni uppādetvā puna upacārabhūmiyaṃyeva ṭhatvā kasiṇaṃ vaḍḍhetabbaṃ. Vaḍḍhitavaḍḍhitaṭṭhānassa antoyeva rūpagataṃ passitabbaṃ. Rūpagataṃ passato panassa tena byāpārena parikammacittena ālokapharaṇaṃ akubbato parikammassa vāro atikkamati, tato āloko antaradhāyati, tasmiṃ antarahite rūpagatampi na dissati. Athānena punappunaṃ pādakajjhānameva pavisitvā tato vuṭṭhāya āloko pharitabbo. Evaṃ anukkamena āloko thāmagato hotīti. 『『Ettha āloko hotū』』ti yattakaṃ ṭhānaṃ paricchindati, tattha āloko tiṭṭhatiyeva. Divasampi nisīditvā passato rūpadassanaṃ hoti. Tattha yadā tassa bhikkhuno maṃsacakkhussa anāpāthagataṃ antokucchigataṃ hadayavatthunissitaṃ heṭṭhāpathavītalanissitaṃ tirokuṭṭapabbatapākāragataṃ paracakkavāḷagatanti idaṃ rūpaṃ ñāṇacakkhussa āpāthaṃ āgacchati, maṃsacakkhunā dissamānaṃ viya hoti, tadā dibbacakkhu uppannaṃ hoti. Tadeva cettha rūpadassanasamatthaṃ, na pubbabhāgacittāni.

Tatrāyaṃ dibbacakkhuno uppattikkamo – vuttappakārametaṃ rūpamārammaṇaṃ katvā manodvārāvajjane uppajjitvā niruddhe tadeva rūpamārammaṇaṃ katvā cattāri pañca vā javanāni uppajjantīti pubbe vuttanayeneva veditabbaṃ. Idaṃ pana ñāṇaṃ 『『sattānaṃ cutūpapāte ñāṇa』』ntipi 『『dibbacakkhuñāṇa』』ntipi vuccati. Taṃ panetaṃ puthujjanassa paripantho hoti. So hi 『『yattha yattha āloko hotū』』ti adhiṭṭhāti, taṃ taṃ pathavīsamuddapabbate vinivijjhitvāpi ekālokaṃ hoti. Athassa tattha bhayānakāni yakkharakkhasādirūpāni passato bhayaṃ uppajjati. Tena cittavikkhepaṃ patvā jhānavibbhantako hoti. Tasmā rūpadassane appamattena bhavitabbaṃ.

Sattānaṃ cutūpapātañāṇāyāti sattānaṃ cutiyā ca upapāte ca ñāṇāya. Yena ñāṇena sattānaṃ cuti ca upapāto ca ñāyati, tadatthaṃ dibbacakkhuñāṇatthanti vuttaṃ hoti. Dibbena cakkhunāti vuttatthameva. Visuddhenāti cutūpapātadassanena diṭṭhivisuddhihetuttā visuddhaṃ. Yo hi cutimattameva passati, na upapātaṃ, so ucchedadiṭṭhiṃ gaṇhāti. Yo upapātameva passati, na cutiṃ, so navasattapātubhāvadiṭṭhiṃ gaṇhāti. Yo pana tadubhayaṃ passati, so yasmā duvidhampi taṃ diṭṭhigatamativattati, tasmāssa taṃ dassanaṃ diṭṭhivisuddhihetu hoti. Ubhayañcetaṃ buddhaputtā passanti . Tena vuttaṃ – 『『cutūpapātadassanena diṭṭhivisuddhihetuttā visuddha』』nti. Manussūpacāraṃ atikkamitvā rūpadassanena atikkantamānusakaṃ, mānusakaṃ vā maṃsacakkhuṃ atikkantattā atikkantamānusakaṃ. Tena dibbena cakkhunā visuddhena atikkantamānusakena.

Satte passatīti manussānaṃ maṃsacakkhunā viya satte oloketi. Cavamāne upapajjamāneti ettha cutikkhaṇe upapattikkhaṇe vā dibbacakkhunā daṭṭhuṃ na sakkā, ye pana āsannacutikā idāni cavissanti. Te cavamānā. Ye ca gahitapaṭisandhikā sampatinibbattā vā, te upapajjamānāti adhippetā. Te evarūpe cavamāne ca upapajjamāne ca passatīti dasseti. Hīneti mohanissandayuttattā hīnānaṃ jātikulabhogādīnaṃ vasena hīḷite ohīḷite oññāte avaññāte. Paṇīteti amohanissandayuttattā tabbiparīte. Suvaṇṇeti adosanissandayuttattā iṭṭhakantamanāpavaṇṇayutte. Dubbaṇṇeti dosanissandayuttattā aniṭṭhākantāmanāpavaṇṇayutte, anabhirūpe virūpetipi attho. Sugateti sugatigate, alobhanissandayuttattā vā aḍḍhe mahaddhane. Duggateti duggatigate, lobhanissandayuttattā vā dalidde appannapāne. Yathākammūpageti yaṃ yaṃ kammaṃ upacitaṃ, tena tena upagate. Tattha purimehi 『『cavamāne』』tiādīhi dibbacakkhukiccaṃ vuttaṃ, iminā pana padena yathākammūpagañāṇakiccaṃ.

Tassa ca ñāṇassa ayamuppattikkamo – idha bhikkhu heṭṭhānirayābhimukhaṃ ālokaṃ vaḍḍhetvā nerayike satte passati mahādukkhamanubhavamāne, taṃ dassanaṃ dibbacakkhukiccameva. So evaṃ manasi karoti 『『kiṃ nu kho kammaṃ katvā ime sattā etaṃ dukkhamanubhavantī』』ti. Athassa 『『idaṃ nāma katvā』』ti taṃkammārammaṇaṃ ñāṇamuppajjati. Tathā uparidevalokābhimukhaṃ ālokaṃ vaḍḍhetvā nandanavanamissakavanaphārusakavanādīsu satte passati mahāsampattiṃ anubhavamāne, tampi dassanaṃ dibbacakkhukiccameva. So evaṃ manasi karoti 『『kiṃ nu kho kammaṃ katvā ime sattā etaṃ sampattiṃ anubhavantī』』ti. Athassa 『『idaṃ nāma katvā』』ti taṃkammārammaṇaṃ ñāṇamuppajjati. Idaṃ yathākammūpagañāṇaṃ nāma. Imassa visuṃ parikammaṃ nāma natthi. Yathā cimassa, evaṃ anāgataṃsañāṇassāpi. Dibbacakkhupādakāneva hi imāni dibbacakkhunā saheva ijjhanti.

Ime vata bhontotiādīsu imeti dibbacakkhunā diṭṭhānaṃ nidassanavacanaṃ. Vatāti anulomavacanatthe nipāto. Bhontoti bhavanto. Duṭṭhu caritaṃ, duṭṭhaṃ vā caritaṃ kilesapūtikattāti duccaritaṃ, kāyena duccaritaṃ, kāyato vā uppannaṃ duccaritanti kāyaduccaritaṃ. Itaresupi eseva nayo. Samannāgatāti samaṅgībhūtā. Ariyānaṃ upavādakāti buddhapaccekabuddhasāvakānaṃ ariyānaṃ antamaso gihisotāpannānampi anatthakāmā hutvā antimavatthunā vā guṇaparidhaṃsanena vā upavādakā, akkosakā garahakāti vuttaṃ hoti. Tattha 『『natthi imesaṃ samaṇadhammo, assamaṇā ete』』ti vadanto antimavatthunā upavadati, 『『natthi imesaṃ jhānaṃ vā vimokkho vā maggo vā phalaṃ vā』』tiādīni vadanto guṇaparidhaṃsanena upavadatīti veditabbo. So ca jānaṃ vā upavadeyya ajānaṃ vā, ubhayathāpi ariyūpavādova hoti. Bhāriyaṃ kammaṃ ānantariyasadisaṃ saggāvaraṇaṃ maggāvaraṇañca, satekicchaṃ pana hoti. Tasmā yo ariyaṃ upavadati, tena gantvā sace attanā vuḍḍhataro hoti, ukkuṭikaṃ nisīditvā 『『ahaṃ āyasmantaṃ idañcidañca avacaṃ, taṃ me khamāhī』』ti khamāpetabbo. Sace navakataro hoti, vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā 『『ahaṃ, bhante, tumhe idañcidañca avacaṃ, taṃ me khamathā』』ti khamāpetabbo. Sace disāpakkanto hoti, sayaṃ vā gantvā saddhivihārikādike vā pesetvā khamāpetabbo. Sace nāpi gantuṃ na pesetuṃ sakkā hoti, ye tasmiṃ vihāre bhikkhū vasanti, tesaṃ santikaṃ gantvā sace navakatarā honti, ukkuṭikaṃ nisīditvā, sace vuḍḍhatarā, vuḍḍhe vuttanayeneva paṭipajjitvā 『『ahaṃ, bhante, asukaṃ nāma āyasmantaṃ idañcidañca avacaṃ, khamatu me so āyasmā』』ti vatvā khamāpetabbo. Sammukhā akkhamantepi etadeva kātabbaṃ. Sace ekacārikabhikkhu hoti, neva tassa vasanaṭṭhānaṃ, na gataṭṭhānaṃ paññāyati, ekassa paṇḍitassa bhikkhuno santikaṃ gantvā 『『ahaṃ, bhante, asukaṃ nāma āyasmantaṃ idañcidañca avacaṃ, taṃ me anussarato vippaṭisāro hoti, kiṃ karomī』』ti vattabbaṃ. So vakkhati 『『tumhe mā cintayittha, thero tumhākaṃ khamati, cittaṃ vūpasamethā』』ti. Tenāpi ariyassa gatadisābhimukhena añjaliṃ paggahetvā 『『khamathā』』ti vattabbaṃ. Yadi so parinibbuto hoti, parinibbutamañcaṭṭhānaṃ gantvā yāva sivathikaṃ gantvāpi khamāpetabbaṃ. Evaṃ kate neva saggāvaraṇaṃ, na maggāvaraṇaṃ hoti, pākatikameva hotīti.

Micchādiṭṭhikāti viparītadassanā. Micchādiṭṭhikammasamādānāti micchādiṭṭhivasena samādinnanānāvidhakammā, ye ca micchādiṭṭhimūlakesu kāyakammādīsu aññepi samādapenti. Ettha ca vacīduccaritaggahaṇeneva ariyūpavāde, manoduccaritaggahaṇena ca micchādiṭṭhiyā saṅgahitāyapi imesaṃ dvinnaṃ puna vacanaṃ mahāsāvajjabhāvadassanatthanti veditabbaṃ. Mahāsāvajjo hi ariyūpavādo ānantariyasadisattā. Vuttampi cetaṃ 『『seyyathāpi, sāriputta, bhikkhu sīlasampanno samādhisampanno paññāsampanno diṭṭheva dhamme aññaṃ ārādheyya, evaṃsampadamidaṃ sāriputta vadāmi taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā yathābhataṃ nikkhitto, evaṃ niraye』』ti (ma. ni. 1.149). Micchādiṭṭhito ca mahāsāvajjataraṃ nāma aññaṃ natthi. Yathāha – 『『nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi, yaṃ evaṃ mahāsāvajjaṃ, yathayidaṃ, bhikkhave, micchādiṭṭhi, micchādiṭṭhiparamāni, bhikkhave, vajjānī』』ti (a. ni. 1.310).

Kāyassabhedāti upādinnakkhandhapariccāgā. Paraṃ maraṇāti tadanantaraṃ abhinibbattikkhandhaggahaṇe. Atha vā kāyassa bhedāti jīvitindriyassupacchedā. Paraṃ maraṇāti cuticittato uddhaṃ. Apāyanti evamādi sabbaṃ nirayavevacanameva. Nirayo hi saggamokkhahetubhūtā puññasammatā ayā apetattā, sukhānaṃ vā āyassa abhāvā apāyo. Dukkhassa gati paṭisaraṇanti duggati, dosabahulatāya vā duṭṭhena kammunā nibbattā gati duggati. Vivasā nipatanti tattha dukkaṭakārinoti vinipāto, vinassantā vā ettha patanti sambhijjamānaṅgapaccaṅgātipi vinipāto. Natthi ettha assādasaññito ayoti nirayo.

Atha vā apāyaggahaṇena tiracchānayoniṃ dīpeti. Tiracchānayoni hi apāyo sugatito apetattā, na duggati mahesakkhānaṃ nāgarājādīnaṃ sambhavato. Duggatiggahaṇena pettivisayaṃ. So hi apāyo ceva duggati ca sugatito apetattā dukkhassa ca gatibhūtattā, na tu vinipāto asurasadisaṃ avinipatitattā. Vinipātaggahaṇena asurakāyaṃ. So hi yathāvuttena atthena apāyo ceva duggati ca sabbasamussayehi ca vinipatitattā vinipātoti vuccati. Nirayaggahaṇena avīciādimanekappakāraṃ nirayamevāti. Upapannāti upagatā, tattha abhinibbattāti adhippāyo. Vuttavipariyāyena sukkapakkho veditabbo.

Ayaṃ pana viseso – tattha sugatiggahaṇena manussagatipi saṅgayhati, saggaggahaṇena devagatiyeva. Tattha sundarā gatīti sugati. Rūpādīhi visayehi suṭṭhu aggoti saggo. So sabbopi lujjanapalujjanaṭṭhena lokoti ayaṃ vacanattho. Iti 『『dibbena cakkhunā』』tiādi sabbaṃ nigamanavacanaṃ. Evaṃ dibbena cakkhunā passatīti ayamettha saṅkhepatthoti.

Dibbacakkhuñāṇaniddesavaṇṇanā niṭṭhitā.

Pañcañāṇapakiṇṇakaṃ

Imesu pañcasu ñāṇesu iddhividhañāṇaṃ parittamahaggataatītānāgatapaccuppannaajjhattabahiddhārammaṇavasena sattasu ārammaṇesu pavattati. Sotadhātuvisuddhiñāṇaṃ parittapaccuppannaajjhattabahiddhārammaṇavasena catūsu ārammaṇesu pavattati. Cetopariyañāṇaṃ parittamahaggataappamāṇamaggaatītānāgatapaccuppannabahiddhārammaṇavasena aṭṭhasu ārammaṇesu pavattati. Pubbenivāsānussatiñāṇaṃ

Parittamahaggataappamāṇamaggaatītaajjhattabahiddhānavattabbārammaṇavasena aṭṭhasu ārammaṇesu pavattati. Dibbacakkhuñāṇaṃ parittapaccuppannaajjhattabahiddhārammaṇavasena catūsu ārammaṇesu pavattati. Yathākammūpagañāṇaṃ parittamahaggataatītaajjhattabahiddhārammaṇavasena pañcasu ārammaṇesu pavattati. Anāgataṃsañāṇaṃ parittamahaggataappamāṇamaggaanāgataajjhattabahiddhānavattabbārammaṇavasena aṭṭhasu ārammaṇesu pavattatīti.

Pañcañāṇapakiṇṇakaṃ niṭṭhitaṃ.

  1. Āsavakkhayañāṇaniddesavaṇṇanā

  2. Āsavakkhayañāṇaniddese anaññātaññassāmītindriyādīni vuttatthāni. Kati ṭhānāni gacchatīti ekekassa uppattiṭṭhānaniyamanatthaṃ pucchā. Ekaṃ ṭhānaṃ gacchatīti ekasmiṃ ṭhāne uppajjatīti vuttaṃ hoti. Uppattiokāsaṭṭhānañhi tiṭṭhati etthāti ṭhānanti vuccati. Cha ṭhānānīti cha maggaphalakkhaṇe. Indriyānaṃ anaññātaññassāmītindriyādīsu tīsu ekekameva adhikaṃ hotīti dassanatthaṃ saddhindriyaṃ adhimokkhaparivāraṃ hotītiādi vuttaṃ. Yathā 『『saddhindriyassa adhimokkhaṭṭho』』tiādīsu (paṭi. ma. 1.12) adhimokkhādayo saddhindriyādīnaṃ kiccavasena vuttā, evamidhāpi 『『adhimokkhaparivāraṃ hotī』』ti saddhindriyaṃ adhimokkhatthena parivāraṃ hotīti vuttaṃ hoti. Esa nayo sesesupi. Parivāranti ca liṅgavipallāso kato. Paññindriyanti anaññātaññassāmītindriyameva pajānanasabhāvadassanatthaṃ visuṃ katvā vuttaṃ. Abhidhammepi (vibha. 219) hi paññāya kiccavisesadassanatthaṃ maggakkhaṇe ca phalakkhaṇe ca ekāva paññā aṭṭhadhā vibhattā. Abhisandanaparivāranti nhāniyacuṇṇānaṃ udakaṃ viya cittacetasikānaṃ sinehanakiccena parivāraṃ hoti. Idaṃ somanassasampayuttamaggavaseneva vuttaṃ. Upekkhāsampayuttamagge pana somanassindriyaṭṭhāne upekkhindriyaṃ daṭṭhabbaṃ. Taṃ pana sampayuttānaṃ nātiupabrūhanaparivāranti gahetabbaṃ. Pavattasantatādhipateyyaparivāranti pavattā santati pavattasantati, vattamānasantānanti attho. Adhipatibhāvo ādhipateyyaṃ, pavattasantatiyā ādhipateyyaṃ pavattasantatādhipateyyaṃ. Vattamānajīvitindriyassa uparipavattiyā ca paccayattā pubbāparavasena pavattasantatiyā adhipatibhāvena anaññātaññassāmītindriyassa parivāraṃ hoti.

Sotāpattimaggakkhaṇejātā dhammātiādi sabbesaṃ maggasampayuttakānaṃ vaṇṇabhaṇanatthaṃ vuttaṃ. Tattha maggakkhaṇe jātāti maggasamuṭṭhitā eva, na aññe. Yasmā pana maggasamuṭṭhitampi rūpaṃ kusalādināmaṃ na labhati, tasmā taṃ apanento ṭhapetvā cittasamuṭṭhānaṃ rūpanti āha. Sabbeva hi te dhammā kucchitānaṃ salanādīhi atthehi kusalā. Te ārammaṇaṃ katvā pavattamānā natthi etesaṃ āsavāti anāsavā. Vaṭṭamūlaṃ chindantā nibbānaṃ ārammaṇaṃ katvā vaṭṭato niyyantīti niyyānikā. Kusalākusalasaṅkhātā cayā apetattā apacayasaṅkhātaṃ nibbānaṃ ārammaṇaṃ katvā pavattanato apacayaṃ gacchantīti apacayagāmino, pavattaṃ apacinantā viddhaṃsentā gacchantītipi apacayagāmino. Loke apariyāpannabhāvena lokato uttarā uttiṇṇāti lokuttarā. Nibbānaṃ ārammaṇaṃ etesanti nibbānārammaṇā.

Imāni aṭṭhindriyānītiādi pubbe vuttaparivārabhāvassa ca tena sahagatādibhāvassa ca ādivuttaākārānañca dīpanatthaṃ vuttaṃ. Tattha aṭṭhindriyānīti pubbe vuttanayena paññindriyena saha aṭṭha. Sahajātaparivārāti aṭṭhasu ekekena saha itare itare satta sahajātā hutvā tassa sahajātaparivārā honti. Tatheva aññaṃ aññassa aññaṃ aññassāti evaṃ aññamaññaparivārā honti. Tatheva aññamaññaṃ nissayaparivārā sampayuttaparivārā ca honti. Sahagatāti tena anaññātaññassāmītindriyena saha ekuppādādibhāvaṃ gatā. Sahajātāti teneva saha jātā. Saṃsaṭṭhāti teneva saha missitā. Sampayuttāti teneva samaṃ ekuppādādipakārehi yuttā. Tevāti te eva aṭṭha indriyadhammā. Tassāti anaññātaññassāmītindriyassa. Ākārāti parivārakoṭṭhāsā.

Phalakkhaṇe jātā dhammā sabbeva abyākatā hontīti rūpassapi abyākatattā cittasamuṭṭhānarūpena saha vuttā. Maggasseva kusalattā niyyānikattā apacayagāmittā ca phalakkhaṇe 『『kusalā』』ti ca 『『niyyānikā』』ti ca 『『apacayagāmino』』ti ca na vuttaṃ. Itītiādi vuttappakāranigamanaṃ. Tattha aṭṭhaṭṭhakānīti aṭṭhasu maggaphalesu ekekassa aṭṭhakassa vasena aṭṭha indriyaaṭṭhakāni. Catusaṭṭhi hontīti catusaṭṭhi ākārā honti. Āsavātiādi heṭṭhā vuttatthameva . Idha arahattamaggavajjheyeva āsave avatvā sesamaggattayavajjhānampi vacanaṃ āsavakkhayavacanasāmaññamattena vuttanti veditabbaṃ. Arahattamaggañāṇameva hi keci āsave asesetvā āsavānaṃ khepanato 『『khaye ñāṇa』』nti vuccati. Tasmāyeva ca arahāyeva khīṇāsavoti vuccatīti.

Āsavakkhayañāṇaniddesavaṇṇanā niṭṭhitā.

56-63. Saccañāṇacatukkadvayaniddesavaṇṇanā

108-9. Saccañāṇacatukkadvayaniddese dukkhassa pīḷanaṭṭhotiādīni vuttatthāneva. Maggasamaṅgissa ñāṇaṃ dukkhepetaṃ ñāṇantiādi anantaracatukke viya ekābhisamayavasena vuttaṃ. Duvidhañhi saccañāṇaṃ lokiyaṃ lokuttarañca. Lokikaṃ duvidhaṃ anubodhañāṇaṃ paccavekkhaṇañāṇañca. Anubodhañāṇaṃ ādikammikassa anussavādivasena nirodhe magge ca pavattati, dukkhe samudaye ca ārammaṇakaraṇavasena. Paccavekkhaṇañāṇaṃ paṭividdhasaccassa catūsupi saccesu ārammaṇakaraṇavasena. Lokuttaraṃ paṭivedhañāṇaṃ nirodhamārammaṇaṃ katvā kiccato cattāri saccāni paṭivijjhati. Yathāha – 『『yo, bhikkhave, dukkhaṃ passati, dukkhasamudayampi so passati, dukkhanirodhampi passati, dukkhanirodhagāminiṃ paṭipadampi passatī』』ti (saṃ. ni. 5.1100) sabbaṃ vattabbaṃ. Idhāpi iminā vārena idameva vuttaṃ. Taṃ pana lokuttarampi 『『dukkhe ñāṇa』』ntiādīni nāmāni labhatīti dassanatthaṃ vuttaṃ. Idha pana lokikañāṇameva adhippetaṃ. Tasmāyeva ca tattha katamaṃ dukkhe ñāṇantiādimāha.

Tattha dukkhaṃ ārabbhāti dukkhasaccaṃ ālambitvā, ārammaṇaṃ katvāti attho. Paññātiādīsu tassa tassa atthassa pākaṭakaraṇasaṅkhātena paññāpanaṭṭhena paññā, tena tena vā aniccādinā pakārena dhamme jānātītipi paññā. Idamassā sabhāvapadaṃ. Pajānanākāro pajānanā. Aniccādīni vicinātīti vicayo. Pavicayoti upasaggena padaṃ vaḍḍhitaṃ, pakārena vicayoti attho. Catusaccadhammaṃ vicinātīti dhammavicayo. Aniccādīnaṃ sammā lakkhaṇavasena sallakkhaṇā. Sā eva upasagganānattena upalakkhaṇāpaccupalakkhaṇāti vuttā. Bhusaṃ lakkhaṇā te te aniccādidhamme paṭicca upalakkhaṇāti attho. Paṇḍitabhāvo paṇḍiccaṃ. Kusalabhāvo kosallaṃ. Nipuṇabhāvo nepuññaṃ. Aniccādīnaṃ vibhāvanavasena vebhabyā. Aniccādīnaṃ cintanakavasena cintā, yassa uppajjati, taṃ aniccādīni cintāpetītipi cintā. Aniccādīni upaparikkhatīti upaparikkhā. Bhūrīti pathavī. Ayampi saṇhaṭṭhena vitthataṭṭhena ca bhūrī viyāti bhūrī. Atha vā paññāyeva bhūte atthe ramatīti bhūrīti vuccati. Asani viya siluccaye kilese medhati hiṃsatīti medhā, khippaṃ gahaṇadhāraṇaṭṭhena vā medhā. Yassa uppajjati, taṃ attahitapaṭipattiyaṃ sampayuttadhamme ca yāthāvalakkhaṇapaṭivedhe parinetīti pariṇāyikā. Dhamme aniccādivasena vividhā passatīti vipassanā. Sammā pakārehi aniccādīni jānātīti sampajāno, tassa bhāvo sampajaññaṃ. Uppathapaṭipanne sindhave vīthiāropanatthaṃ patodo viya uppathe dhāvanakaṃ kūṭacittaṃ vīthiāropanatthaṃ vijjhatīti patodo viya patodo.

Dassanalakkhaṇe indaṭṭhaṃ karotīti indriyaṃ, paññāsaṅkhātaṃ indriyaṃ paññindriyaṃ. Kiṃ vuttaṃ hoti? Nayidaṃ 『『purisassa indriyaṃ purisindriya』』ntiādi viya paññāya indriyaṃ paññindriyaṃ. Atha kho paññā eva indriyaṃ paññindriyanti vuttaṃ hoti. Avijjāya na kampatīti paññābalaṃ. Kilesacchedanaṭṭhena paññāva satthaṃ paññāsatthaṃ. Accuggataṭṭhena paññāva pāsādo paññāpāsādo. Ālokanaṭṭhena paññāva āloko paññāāloko. Obhāsanaṭṭhena paññāva obhāso paññāobhāso. Pajjotanaṭṭhena paññāva pajjoto paññāpajjoto. Paññavato hi ekapallaṅkena nisinnassa dasasahassilokadhātu ekālokā ekobhāsā ekapajjotā hoti. Tenetaṃ vuttaṃ. Imesu pana tīsu padesu ekapadenāpi etasmiṃ atthe siddhe yāni panetāni bhagavatā 『『cattārome, bhikkhave, ālokā. Katame cattāro? Candāloko, sūriyāloko, aggāloko, paññāloko. Ime kho, bhikkhave, cattāro ālokā. Etadaggaṃ, bhikkhave, imesaṃ catunnaṃ ālokānaṃ yadidaṃ paññāloko』』. Tathā 『『cattārome , bhikkhave, obhāsā. Cattārome, bhikkhave, pajjotā』』ti (a. ni. 4.144-145) sattānaṃ ajjhāsayavasena suttāni desitāni. Tadanurūpeneva idhāpi therena desanā katā. Attho hi anekehi ākārehi vibhajjamāno suvibhatto hoti, aññathā ca añño bujjhati, aññathā aññoti. Ratikaraṇaṭṭhena pana ratidāyakaṭṭhena ratijanakaṭṭhena cittīkataṭṭhena dullabhapātubhāvaṭṭhena atulaṭṭhena anomasattaparibhogaṭṭhena ca paññāva ratanaṃ paññāratanaṃ.

Na tena sattā muyhanti, sayaṃ vā ārammaṇe na muyhatīti amoho. Dhammavicayapadaṃ vuttatthameva. Kasmā panetaṃ puna vuttanti? Amohassa mohapaṭipakkhabhāvadīpanatthaṃ. Tenetaṃ dīpeti 『『yvāyaṃ amoho, so na kevalaṃ mohato añño dhammo, mohassa pana paṭipakkho dhammavicayasaṅkhāto amoho nāma idha adhippeto』』ti. Sammādiṭṭhīti yāthāvaniyyānikakusaladiṭṭhi . 『『Tattha katamaṃ dukkhasamudaye ñāṇaṃ, tattha katamaṃ dukkhanirodhe ñāṇaṃ, tattha katamaṃ dukkhanirodhagāminiyā paṭipadāya ñāṇa』』nti pucchāvacanāni saṅkhepavasena vuttānīti.

Saccañāṇacatukkadvayaniddesavaṇṇanā niṭṭhitā.

64-67. Suddhikapaṭisambhidāñāṇaniddesavaṇṇanā

  1. Suddhikapaṭisambhidāñāṇaniddese imesaṃ ñāṇānaṃ pabhedābhāvatoyeva heṭṭhā viya pabhedaṃ adassetvāyeva atthesu ñāṇaṃ atthapaṭisambhidātiādi vuttaṃ. Paññāpabhedābhāvepi attanā paṭividdhacatusaccadhammamattavasena nānattasabbhāvato atthanānatte paññā atthapaṭisambhide ñāṇantiādi vuttaṃ. Tattha nānatteti atthādīnaṃ anekabhāve. Vavatthāneti atthādīnaṃ nicchayane. Sallakkhaṇeti atthādīnaṃ sammādassane. Upalakkhaṇeti atthādīnaṃ bhusaṃdassane. Pabhedeti atthādīnaṃ nānābhede. Pabhāvaneti atthādīnaṃ pākaṭīkaraṇena uppādane. Jotaneti atthādīnaṃ dīpane. Virocaneti atthādīnaṃ vividhā dīpane. Pakāsaneti atthādīnaṃ pabhāsane . 『『Nānatte』』ti mūlapadaṃ katvā sabbasādhāraṇavasena vuttaṃ. 『『Vavatthāne』』ti sotāpannassa vasena, 『『sallakkhaṇe upalakkhaṇe』』ti sakadāgāmissa vasena, 『『pabhede pabhāvane』』ti anāgāmissa vasena, 『『jotane virocane pakāsane』』ti arahato vasena vuttanti evampettha yojanā kātabbāti.

Suddhikapaṭisambhidāñāṇaniddesavaṇṇanā niṭṭhitā.

Iti saddhammappakāsiniyā paṭisambhidāmagga-aṭṭhakathāya

Paṭhamo bhāgo niṭṭhito.

Namo tassa bhagavato arahato sammāsambuddhassa

Khuddakanikāye

Paṭisambhidāmagga-aṭṭhakathā

(Dutiyo bhāgo)

  1. Indriyaparopariyattañāṇaniddesavaṇṇanā

  2. Indriyaparopariyattañāṇaniddese tathāgatassāti vacane uddese sarūpato avijjamānepi 『『cha ñāṇāni asādhāraṇāni sāvakehī』』ti (paṭi. ma. mātikā 1.73) vuttattā 『『tathāgatassā』』ti vuttameva hoti. Tasmā uddese atthato siddhassa tathāgatavacanassa niddese gahaṇaṃ kataṃ. Satte passatīti rūpādīsu chandarāgena sattatāya laggatāya sattā, te satte indriyaparopariyattañāṇena cakkhunā passati oloketi. Apparajakkheti paññāmaye akkhimhi appaṃ rāgādirajo etesanti apparajakkhā, appaṃ rāgādirajo etesanti vā apparajakkhā. Te apparajakkhe. Mahārajakkheti paññāmaye akkhimhi mahantaṃ rāgādirajo etesanti mahārajakkhā, mahantaṃ rāgādirajo etesanti vā mahārajakkhā. Tikkhindriye mudindriyeti tikkhāni saddhādīni indriyāni etesanti tikkhindriyā, mudūni saddhādīni indriyāni etesanti mudindriyā. Svākāre dvākāreti sundarā saddhādayo ākārā koṭṭhāsā etesanti svākārā, kucchitā garahitā saddhādayo ākārā koṭṭhāsā etesanti dvākārā. Suviññāpaye duviññāpayeti ye kathitaṃ kāraṇaṃ sallakkhenti sukhena sakkā honti viññāpetuṃ, te suviññāpayā, tabbiparītā duviññāpayā. Appekacceparalokavajjabhayadassāvinoti api eke paralokañceva rāgādivajjañca bhayato passante, imassa pana padassa niddese paralokasseva na vuttattā khandhādiloke ca rāgādivajje ca paraṃ bāḷhaṃ bhayaṃ passanasīlāti paralokavajjabhayadassāvino. Te paralokavajjabhayadassāvineti evamattho gahetabbo. Appekacce na paralokavajjabhayadassāvinoti tabbiparīte. Lokoti ca lujjanapalujjanaṭṭhena. Vajjanti ca vajjanīyaṭṭhena. Ettāvatā uddesassa niddeso kato hoti.

Puna niddesassa paṭiniddesaṃ karonto apparajakkhe mahārajakkhetiādimāha. Tattha tīsu ratanesu okappanasaṅkhātā saddhā assa atthīti saddho. So saddhāsampanno puggalo assaddhiyarajassa ceva assaddhiyamūlakassa sesākusalarajassa ca appakattā apparajakkho. Natthi etassa saddhāti assaddho. So vuttappakārassa rajassa mahantattā mahārajakkho. Āraddhaṃ vīriyamanenāti āraddhavīriyo. So kosajjarajassa ceva kosajjamūlakassa sesākusalarajassa ca appakattā apparajakkho. Hīnavīriyattā kucchitena ākārena sīdatīti kusīdo, kusīdo eva kusīto. So vuttappakārassa rajassa mahantattā mahārajakkho. Ārammaṇaṃ upecca ṭhitā sati assāti upaṭṭhitassati. So muṭṭhassaccarajassa ceva muṭṭhassaccamūlakassa sesākusalarajassa ca appakattā apparajakkho. Muṭṭhā naṭṭhā sati assāti muṭṭhassati. So vuttappakārassa rajassa mahantattā mahārajakkho. Appanāsamādhinā upacārasamādhinā vā ārammaṇe samaṃ, sammā vā āhito ṭhitoti samāhito, samāhitacittoti vā samāhito. So uddhaccarajassa ceva uddhaccamūlakassa sesākusalarajassa ca appakattā apparajakkho. Na samāhito asamāhito. So vuttappakārassa rajassa mahantattā mahārajakkho. Udayatthagāminī paññā assa atthīti paññavā. So moharajassa ceva mohamūlakassa sesākusalarajassa ca appakattā apparajakkho. Mohamūḷhattā duṭṭhā paññā assāti duppañño. So vuttappakārassa rajassa mahantattā mahārajakkho. Saddho puggalo tikkhindriyoti bahulaṃ uppajjamānāya balavatiyā saddhāya saddho, teneva saddhindriyena tikkhindriyo. Assaddho puggalo mudindriyoti bahulaṃ uppajjamānena assaddhiyena assaddho, antarantarā uppajjamānena dubbalena saddhindriyena mudindriyo. Esa nayo sesesupi. Saddho puggalo svākāroti tāya eva saddhāya sobhanākāro. Assaddho puggalo dvākāroti teneva assaddhiyena virūpākāro. Esa nayo sesesupi. Suviññāpayoti sukhena viññāpetuṃ sakkuṇeyyo. Duviññāpayoti dukkhena viññāpetuṃ sakkuṇeyyo. Paralokavajjabhayadassāvīti ettha yasmā paññāsampannasseva saddhādīni suparisuddhāni honti, tasmā suparisuddhasaddhādisampanno taṃsampayuttāya, suparisuddhasaddhādisampannopi vā tappaccayāya paññāya paralokavajjabhayadassāvī hoti. Tasmā eva hi saddhādayopi cattāro 『『paralokavajjabhayadassāvī』』ti vuttā.

  1. Idāni 『『paralokavajjabhayadassāvī』』ti ettha vuttaṃ lokañca vajjañca dassetuṃ lokotiādimāha. Ettha khandhā eva lujjanapalujjanaṭṭhena lokoti khandhaloko. Sesadvayepi eseva nayo. Vipattibhavalokoti apāyaloko. So hi aniṭṭhaphalattā virūpo lābhoti vipatti, bhavatīti bhavo, vipatti eva bhavo vipattibhavo, vipattibhavo eva loko vipattibhavaloko. Vipattisambhavalokoti apāyūpagaṃ kammaṃ. Tañhi sambhavati etasmā phalanti sambhavo, vipattiyā sambhavo vipattisambhavo, vipattisambhavo eva loko vipattisambhavaloko. Sampattibhavalokoti sugatiloko. So hi iṭṭhaphalattā sundaro lābhoti sampatti, bhavatīti bhavo, sampatti eva bhavo sampattibhavo, sampattibhavo eva loko sampattibhavaloko. Sampattisambhavalokoti sugatūpagaṃ kammaṃ. Tañhi sambhavati etasmā phalanti sambhavo, sampattiyā sambhavo sampattisambhavo, sampattisambhavo eva loko sampattisambhavaloko. Eko lokotiādīni heṭṭhā vuttatthāneva.

Vajjanti napuṃsakavacanaṃ asukoti aniddiṭṭhattā kataṃ. Kilesāti rāgādayo. Duccaritāti pāṇātipātādayo. Abhisaṅkhārāti puññābhisaṅkhārādayo. Bhavagāmikammāti attano vipākadānavasena bhavaṃ gacchantīti bhavagāmino, abhisaṅkhāresupi vipākajanakāneva kammāni vuttāni. Itīti vuttappakāranidassanaṃ. Imasmiñca loke imasmiñca vajjeti vuttappakāre loke ca vajje ca. Tibbā bhayasaññāti balavatī bhayasaññā. Tibbāti parasaddassa attho vutto, bhayasaññāti bhayasaddassa, lokavajjadvayampi hi bhayavatthuttā sayañca sabhayattā bhayaṃ, bhayamiti saññā bhayasaññā. Paccupaṭṭhitā hotīti taṃ taṃ paṭicca upecca ṭhitā hoti. Seyyathāpi ukkhittāsike vadhaketi yathā nāma paharituṃ uccāritakhagge paccāmitte tibbā bhayasaññā paccupaṭṭhitā hoti, evameva loke ca vajje ca tibbā bhayasaññā paccupaṭṭhitā hoti. Imehi paññāsāya ākārehīti apparajakkhapañcakādīsu dasasu pañcakesu ekekasmiṃ pañcannaṃ pañcannaṃ ākārānaṃ vasena paññāsāya ākārehi. Imāni pañcindriyānīti saddhindriyādīni pañcindriyāni . Jānātīti tathāgato paññāya pajānāti. Passatīti dibbacakkhunā diṭṭhaṃ viya karoti. Aññātīti sabbākāramariyādāhi jānāti. Paṭivijjhatīti ekadesaṃ asesetvā niravasesadassanavasena paññāya padāletīti.

Indriyaparopariyattañāṇaniddesavaṇṇanā niṭṭhitā.

  1. Āsayānusayañāṇaniddesavaṇṇanā

  2. Āsayānusayañāṇaniddese idha tathāgatotiādi pañcadhā ṭhapito niddeso. Tattha āsayānusayā vuttatthā eva. Caritanti pubbe kataṃ kusalākusalaṃ kammaṃ. Adhimuttinti sampati kusale akusale vā cittavosaggo. Bhabbābhabbeti bhabbe ca abhabbe ca. Ariyāya jātiyā sambhavanti jāyantīti bhabbā. Vattamānasamīpe vattamānavacanaṃ. Bhavissanti jāyissantīti vā bhabbā, bhājanabhūtāti attho. Ye ariyamaggapaṭivedhassa anucchavikā upanissayasampannā, te bhabbā. Vuttapaṭipakkhā abhabbā.

Katamo sattānaṃ āsayotiādi niddesassa paṭiniddeso. Tattha sassatoti nicco. Lokoti attā. Idha sarīraṃyeva nassati, attā pana idha parattha ca soyevāti maññanti. So hi sayaṃyeva āloketīti katvā 『『loko』』ti maññanti. Asassatoti anicco. Attā sarīreneva saha nassatīti maññanti. Antavāti paritte kasiṇe jhānaṃ uppādetvā taṃparittakasiṇārammaṇaṃ cittaṃ sapariyanto attāti maññanti. Anantavāti na antavā appamāṇe kasiṇe jhānaṃ uppādetvā taṃappamāṇakasiṇārammaṇaṃ cittaṃ apariyanto attāti maññanti. Taṃ jīvaṃ taṃ sarīranti jīvo ca sarīrañca taṃyeva. Jīvoti attā, liṅgavipallāsena napuṃsakavacanaṃ kataṃ. Sarīranti rāsaṭṭhena khandhapañcakaṃ. Aññaṃ jīvaṃ aññaṃ sarīranti añño jīvo aññaṃ khandhapañcakaṃ. Hoti tathāgato paraṃ maraṇāti khandhā idheva vinassanti, satto maraṇato paraṃ hoti vijjati na nassati. 『『Tathāgato』』ti cettha sattādhivacananti vadanti. Keci pana 『『tathāgatoti arahā』』ti vadanti. Ime 『『na hotī』』ti pakkhe dosaṃ disvā evaṃ gaṇhanti. Na hoti tathāgato paraṃ maraṇāti khandhāpi idheva nassanti, tathāgato ca maraṇato paraṃ na hoti ucchijjati vinassati. Ime 『『hotī』』ti pakkhe dosaṃ disvā evaṃ gaṇhanti. Hoti ca na ca hotīti ime ekekapakkhapariggahe dosaṃ disvā ubhayapakkhaṃ gaṇhanti. Neva hoti na na hotīti ime ubhayapakkhapariggahe ubhayadosāpattiṃ disvā 『『hotīti ca na hoti, neva hotīti ca na hotī』』ti amarāvikkhepapakkhaṃ gaṇhanti.

Ayaṃ panettha aṭṭhakathānayo – 『『sassato lokoti vā』』tiādīhi dasahākārehi diṭṭhipabhedova vutto. Tattha sassato lokoti ca khandhapañcakaṃ lokoti gahetvā 『『ayaṃ loko nicco dhuvo sabbakāliko』』ti gaṇhantassa sassatanti gahaṇākārappavattā diṭṭhi. Asassatoti tameva lokaṃ 『『ucchijjati vinassatī』』ti gaṇhantassa ucchedaggahaṇākārappavattā diṭṭhi. Antavāti parittakasiṇalābhino suppamatte vā sarāvamatte vā kasiṇe samāpannassa antosamāpattiyaṃ pavattitarūpārūpadhamme 『『loko』』ti ca kasiṇaparicchedantena 『『antavā』』ti ca gaṇhantassa 『『antavā loko』』ti gahaṇākārappavattā diṭṭhi. Sā sassatadiṭṭhipi hoti ucchedadiṭṭhipi. Vipulakasiṇalābhino pana tasmiṃ kasiṇe samāpannassa antosamāpattiyaṃ pavattitarūpārūpadhamme 『『loko』』ti ca kasiṇaparicchedantena 『『na antavā』』ti ca gaṇhantassa 『『anantavā loko』』ti gahaṇākārappavattā diṭṭhi. Sā sassatadiṭṭhipi hoti ucchedadiṭṭhipi. Taṃ jīvaṃ taṃ sarīranti bhedanadhammassa sarīrasseva 『『jīva』』nti gahitattā 『『sarīre ucchijjamāne jīvampi ucchijjatī』』ti ucchedaggahaṇākārappavattā diṭṭhi. Dutiyapade sarīrato aññassa jīvassa gahitattā 『『sarīre ucchijjamānepi jīvaṃ na ucchijjatī』』ti sassataggahaṇākārappavattā diṭṭhi. Hoti tathāgatotiādīsu 『『satto tathāgato nāma, so paraṃ maraṇā hotī』』ti gaṇhato paṭhamā sassatadiṭṭhi. 『『Na hotī』』ti gaṇhato dutiyā ucchedadiṭṭhi. 『『Hoti ca na ca hotī』』ti gaṇhato tatiyā ekaccasassatadiṭṭhi. 『『Neva hoti na na hotī』』ti gaṇhato catutthā amarāvikkhepadiṭṭhīti.

Itīti vuttappakāradiṭṭhinissayanidassanaṃ. Bhavadiṭṭhisannissitā vā sattā honti vibhavadiṭṭhisannissitā vāti bhavo vuccati sassato, sassatavasena uppajjamānadiṭṭhi bhavadiṭṭhi, bhavoti diṭṭhīti vuttaṃ hoti. Vibhavo vuccati ucchedo , ucchedavasena uppajjamānadiṭṭhi vibhavadiṭṭhi, vibhavoti diṭṭhīti vuttaṃ hoti. Vuttappakārā dasavidhā diṭṭhi bhavadiṭṭhi ca vibhavadiṭṭhi cāti dvidhāva hoti. Tāsu dvīsu ekekaṃ sannissitā apassitā allīnā sattā honti.

Ete vā pana ubho ante anupagammāti ettha 『『aggito vā udakato vā mithubhedā vā』』tiādīsu (dī. ni. 2.152) viya vā-saddo samuccayattho. Ete vuttappakāre sassatucchedavasena dve pakkhe ca na upagantvā anallīyitvā pahāyāti attho. 『『Anulomikā vā khantī』』ti vikappatthova. Idappaccayatāpaṭiccasamuppannesūti imesaṃ jarāmaraṇādīnaṃ paccayā idappaccayā, idappaccayā eva idappaccayatā, idappaccayānaṃ vā samūho idappaccayatā. Lakkhaṇaṃ panettha saddasatthato pariyesitabbaṃ. Te te paccaye paṭicca saha sammā ca uppannā paṭiccasamuppannā. Tassā idappaccayatāya ca tesu paṭiccasamuppannesu ca dhammesu. Anulomikāti lokuttaradhammānaṃ anulomato anulomikā. Khantīti ñāṇaṃ. Ñāṇañhi khamanato khanti. Paṭiladdhā hotīti sattehi adhigatā hoti. Idappaccayatāya khantiyā ucchedattānupagamo hoti paccayuppannadhammānaṃ paccayasāmaggiyaṃ āyattavuttittā paccayānuparamadassanena phalānuparamadassanato. Paṭiccasamuppannesu dhammesu khantiyā sassatattānupagamo hoti paccayasāmaggiyaṃ navanavānaṃ paccayuppannadhammānaṃ uppādadassanato. Evamete ubho ante anupagamma paṭiccasamuppādapaṭiccasamuppannadhammadassanena na ucchedo na sassatoti pavattaṃ sammādassanaṃ 『『anulomikā khantī』』ti veditabbaṃ. Evañhi tadubhayadiṭṭhipaṭipakkhabhūtā sammādiṭṭhi vuttā hoti. Yathābhūtaṃ vā ñāṇanti yathābhūtaṃ yathāsabhāvaṃ neyyaṃ. Tattha pavattañāṇampi visayavohārena 『『yathābhūtañāṇa』』nti vuttaṃ. Taṃ pana saṅkhārupekkhāpariyantaṃ vipassanāñāṇaṃ idhādhippetaṃ. Heṭṭhā pana 『『yathābhūtañāṇadassana』』nti bhayatūpaṭṭhānañāṇaṃ vuttaṃ. Yathābhūtaṃ vā ñāṇaṃ sattehi paṭiladdhaṃ hotīti sambandho.

Idāni 『『sassato loko』』tiādīhi micchādiṭṭhiparibhāvitaṃ 『『ete vā panā』』tiādīhi sammādiṭṭhiparibhāvitaṃ sattasantānaṃ dassetvā 『『kāmaṃ sevantaññevā』』tiādīhi sesākusalehi sesakusalehi ca paribhāvitaṃ sattasantānaṃ dasseti. Tattha kāmaṃ sevantaṃyeva puggalaṃ tathāgato jānātīti yojanā kātabbā. Sevantanti ca abhiṇhasamudācāravasena sevamānaṃ. Pubbe āsevitavasena kilesakāmo garu assāti kāmagaruko. Tatheva kāmo āsaye santāne assāti kāmāsayo. Santānavaseneva kāme adhimutto laggoti kāmādhimutto. Sesesupi eseva nayo. Nekkhammādīni vuttatthāneva. Kāmādīhi ca tīhi sesākusalā, nekkhammādīhi tīhi sesakusalā gahitāva hontīti veditabbā. 『『Ayaṃ sattānaṃ āsayo』』ti tidhā vuttaṃ santānameva dasseti.

Ayaṃ panettha aṭṭhakathānayo – 『『iti bhavadiṭṭhisannissitā vā』』ti evaṃ sassatadiṭṭhiṃ vā sannissitā. Sassatadiṭṭhi hi ettha bhavadiṭṭhīti vuttā, ucchedadiṭṭhi ca vibhavadiṭṭhīti. Sabbadiṭṭhīnañhi sassatucchedadiṭṭhīhi saṅgahitattā sabbepime diṭṭhigatikā sattā imāva dve diṭṭhiyo sannissitā honti. Vuttampi cetaṃ 『『dvayanissito khvāyaṃ, kaccāna, loko yebhuyyena atthitañceva natthitañcā』』ti (saṃ. ni. 2.15). Ettha hi atthitāti sassataṃ. Natthitāti ucchedo. Ayaṃ tāva vaṭṭanissitānaṃ puthujjanānaṃ sattānaṃ āsayo. Idāni vivaṭṭanissitānaṃ suddhasattānaṃ āsayaṃ dassetuṃ 『『ete vā pana ubho ante anupagammā』』tiādi vuttaṃ. Tattha 『『ete vā panā』』ti eteyeva. 『『Ubho ante』』ti sassatucchedasaṅkhāte dve ante. 『『Anupagammā』』ti na allīyitvā. 『『Idappaccayatāpaṭiccasamuppannesu dhammesū』』ti idappaccayatāya ceva paṭiccasamuppannadhammesu ca. 『『Anulomikā khantī』』ti vipassanāñāṇaṃ. 『『Yathābhūtaṃ ñāṇa』』nti maggañāṇaṃ. Idaṃ vuttaṃ hoti – yā paṭiccasamuppāde ceva paṭiccasamuppannadhammesu ca ete ubho sassatucchedaante anupagantvā vipassanā paṭiladdhā, yañca tato uttari maggañāṇaṃ, ayaṃ sattānaṃ āsayo. Ayaṃ vaṭṭanissitānañca vivaṭṭanissitānañca sabbesampi sattānaṃ āsayo idaṃ vasanaṭṭhānanti. Ayaṃ ācariyānaṃ samānaṭṭhakathā.

Vitaṇḍavādī panāha 『『maggo nāma vāsaṃ viddhaṃsento gacchati, tvaṃ maggo vāsoti vadesī』』ti? So vattabbo 『『tvaṃ ariyavāsabhāṇako hosi na hosī』』ti? Sace 『『na homī』』ti vadati, 『『tvaṃ abhāṇakatāya na jānāsī』』ti vattabbo. Sace 『『bhāṇakosmī』』ti vadati, 『『suttaṃ āharā』』ti vattabbo. Sace āharati, iccetaṃ kusalaṃ. No ce āharati, sayaṃ āharitabbaṃ 『『dasayime, bhikkhave, ariyāvāsā, yadariyā āvasiṃsu vā āvasanti vā āvasissanti vā』』ti (a. ni. 10.19). Etañhi suttaṃ maggassa vāsabhāvaṃ dīpeti. Tasmā sukathitamevetanti. Imaṃ pana bhagavā sattānaṃ āsayaṃ jānanto imesañca diṭṭhigatānaṃ imesañca vipassanāñāṇamaggañāṇānaṃ appavattikkhaṇepi jānāti eva. Tasmāyeva ca 『『kāmaṃ sevantaṃyeva jānātī』』tiādi vuttanti.

Anusayaniddese anusayāti kenaṭṭhena anusayā? Anusayanaṭṭhena. Ko esa anusayanaṭṭho nāmāti? Appahīnaṭṭho. Ete hi appahīnaṭṭhena tassa tassa santāne anusenti nāma. Tasmā 『『anusayā』』ti vuccanti. Anusentīti anurūpaṃ kāraṇaṃ labhitvā uppajjantīti attho. Athāpi siyā – anusayanaṭṭho nāma appahīnākāro, so ca uppajjatīti vattuṃ na yujjati, tasmā na anusayā uppajjantīti. Tatridaṃ paṭivacanaṃ – na appahīnākāro, anusayoti pana appahīnaṭṭhena thāmagatakileso vuccati. So cittasampayutto sārammaṇo sappaccayaṭṭhena sahetuko ekantākusalo atītopi hoti anāgatopi paccuppannopi, tasmā uppajjatīti vattuṃ yujjatīti. Tatridaṃ pamāṇaṃ – idheva tāva abhisamayakathāya (paṭi. ma. 3.21) 『『paccuppanne kilese pajahatī』』ti pucchaṃ katvā anusayānaṃ paccuppannabhāvassa atthitāya 『『thāmagato anusayaṃ pajahatī』』ti vuttaṃ. Dhammasaṅgaṇiyaṃ mohassa padabhājane 『『avijjānusayo avijjāpariyuṭṭhānaṃ avijjālaṅgī moho akusalamūlaṃ, ayaṃ tasmiṃ samaye moho hotī』』ti (dha. sa. 390) akusalacittena saddhiṃ mohassa uppannabhāvo vutto . Kathāvatthusmiṃ 『『anusayā abyākatā anusayā ahetukā anusayā cittavippayuttā』』ti sabbe vādā paṭisedhitā. Anusayayamake sattannaṃ mahāvārānaṃ aññatarasmiṃ uppajjanavāre 『『yassa kāmarāgānusayo uppajjati, tassa paṭighānusayo uppajjatī』』tiādi (yama. 2.anusayayamaka.300) vuttaṃ. Tasmā 『『anusentīti anurūpaṃ kāraṇaṃ labhitvā uppajjantī』』ti yaṃ vuttaṃ, taṃ iminā tantippamāṇena yuttanti veditabbaṃ. Yampi 『『cittasampayutto sārammaṇo』』tiādi vuttaṃ, tampi suvuttameva. Anusayo hi nāmesa parinipphanno cittasampayutto akusaladhammoti niṭṭhamettha gantabbaṃ.

Kāmarāgānusayotiādīsu kāmarāgo ca so appahīnaṭṭhena anusayo cāti kāmarāgānusayo. Sesapadesupi eseva nayo. Kāmarāgānusayo cettha lobhasahagatacittesu sahajātavasena ārammaṇavasena ca manāpesu avasesakāmāvacaradhammesu ārammaṇavaseneva uppajjamāno lobho. Paṭighānusayo ca domanassasahagatacittesu sahajātavasena ārammaṇavasena ca amanāpesu avasesakāmāvacaradhammesu ārammaṇavaseneva uppajjamāno doso. Mānānusayo diṭṭhigatavippayuttalobhasahagatacittesu sahajātavasena ārammaṇavasena ca dukkhavedanāvajjesu avasesakāmāvacaradhammesu rūpārūpāvacaradhammesu ca ārammaṇavaseneva uppajjamāno māno. Diṭṭhānusayo catūsu diṭṭhigatasampayuttesu. Vicikicchānusayo vicikicchāsahagate. Avijjānusayo dvādasasu akusalacittesu sahajātavasena ārammaṇavasena ca. Tayopi avasesatebhūmakadhammesu ārammaṇavaseneva uppajjamānā diṭṭhivicikicchāmohā. Bhavarāgānusayo catūsu diṭṭhigatavippayuttesu uppajjamānopi sahajātavasena na vutto, ārammaṇavaseneva pana rūpārūpāvacaradhammesu uppajjamāno lobho vutto.

  1. Idāni yathāvuttānaṃ anusayānaṃ anusayanaṭṭhānaṃ dassento yaṃ loketiādimāha. Tattha yaṃ loke piyarūpanti yaṃ imasmiṃ loke piyajātikaṃ piyasabhāvaṃ. Sātarūpanti sātajātikaṃ assādapadaṭṭhānaṃ iṭṭhārammaṇaṃ. Ettha sattānaṃ kāmarāgānusayo anusetīti etasmiṃ iṭṭhārammaṇe sattānaṃ appahīnaṭṭhena kāmarāgānusayo anuseti. 『『Piyarūpaṃ sātarūpa』』nti ca idha kāmāvacaradhammoyeva adhippeto. Yathā nāma udake nimuggassa heṭṭhā ca upari ca samantā ca udakameva hoti, evameva iṭṭhārammaṇe rāguppatti nāma sattānaṃ āciṇṇasamāciṇṇā. Tathā aniṭṭhārammaṇe paṭighuppatti. Iti imesu dvīsu dhammesūti evaṃ imesu dvīsu iṭṭhāniṭṭhārammaṇadhammesu. Avijjānupatitāti kāmarāgapaṭighasampayuttā hutvā ārammaṇakaraṇavasena avijjā anupatitā anugatā. Vicchedaṃ katvāpi pāṭho. Tadekaṭṭhoti tāya avijjāya sahajekaṭṭhavasena ekato ṭhito. Māno ca diṭṭhi ca vicikicchā cāti navavidhamāno, dvāsaṭṭhividhā diṭṭhi, aṭṭhavatthukā vicikicchā, tadekaṭṭho māno ca tadekaṭṭhā diṭṭhi ca tadekaṭṭhā vicikicchā cāti yojanā. Daṭṭhabbāti passitabbā avagantabbā. Tayo ekato katvā bahuvacanaṃ kataṃ. Bhavarāgānusayo panettha kāmarāgānusayeneva saṅgahitoti veditabbo.

Caritaniddese terasa cetanā puññābhisaṅkhāro. Dvādasa apuññābhisaṅkhāro. Catasso āneñjābhisaṅkhāro. Tattha kāmāvacaro parittabhūmako. Itaro mahābhūmako. Tīsupi vā etesu yo koci appavipāko parittabhūmako, mahāvipāko mahābhūmakoti veditabbo.

  1. Adhimuttiniddese santīti saṃvijjanti. Hīnādhimuttikāti lāmakajjhāsayā. Paṇītādhimuttikāti kalyāṇajjhāsayā. Sevantīti nissayanti allīyanti. Bhajantīti upasaṅkamanti. Payirupāsantīti punappunaṃ upasaṅkamanti. Sace hi ācariyupajjhāyā na sīlavanto honti, antevāsikasaddhivihārikā sīlavanto, te attano ācariyupajjhāyepi na upasaṅkamanti, attano sadise sāruppe bhikkhūyeva upasaṅkamanti. Sacepi ācariyupajjhāyā sāruppā bhikkhū, itare asāruppā, tepi na ācariyupajjhāye upasaṅkamanti, attano sadise hīnādhimuttikeyeva upasaṅkamanti. Evaṃ upasaṅkamanaṃ pana na kevalaṃ etarahiyeva, atītānāgatepīti dassetuṃ atītampi addhānantiādimāha. Tattha atītampi addhānanti atītasmiṃ kāle, accantasaṃyogatthe vā upayogavacanaṃ. Sesaṃ uttānatthameva. Idaṃ pana dussīlānaṃ dussīlasevanameva, sīlavantānaṃ sīlavantasevanameva, duppaññānaṃ duppaññasevanameva, paññavantānaṃ paññavantasevanameva ko niyametīti? Ajjhāsayadhātu niyametīti.

Bhabbābhabbaniddese chaḍḍetabbe paṭhamaṃ niddisitvā gahetabbe pacchā niddisituṃ uddesassa uppaṭipāṭiyā paṭhamaṃ abhabbā niddiṭṭhā. Uddese pana dvandasamāse accitassa ca mandakkharassa ca padassa pubbanipātalakkhaṇavasena bhabbasaddo pubbaṃ payutto. Kammāvaraṇenāti pañcavidhena ānantariyakammena. Samannāgatāti samaṅgībhūtā. Kilesāvaraṇenāti niyatamicchādiṭṭhiyā. Imāni dve saggamaggānaṃ āvaraṇato āvaraṇāni. Bhikkhunīdūsakādīni kammānipi kammāvaraṇeneva saṅgahitāni. Vipākāvaraṇenāti ahetukapaṭisandhiyā. Yasmā pana duhetukānampi ariyamaggapaṭivedho natthi, tasmā duhetukā paṭisandhipi vipākāvaraṇamevāti veditabbā, assaddhāti buddhādīsu saddhārahitā. Acchandikāti kattukamyatākusalacchandarahitā. Uttarakurukā manussā acchandikaṭṭhānaṃ paviṭṭhā. Duppaññāti bhavaṅgapaññāya parihīnā. Bhavaṅgapaññāya pana paripuṇṇāyapi yassa bhavaṅgaṃ lokuttarassa pādakaṃ na hoti, sopi duppaññoyeva nāma. Abhabbā niyāmaṃ okkamituṃ kusalesu dhammesu sammattanti kusalesu dhammesu sammattaniyāmasaṅkhātaṃ ariyamaggaṃ okkamituṃ abhabbā. Ariyamaggo hi sammā sabhāvoti sammattaṃ, soyeva anantaraphaladāne, sayameva vā acalabhāvato niyāmo, taṃ okkamituṃ pavisituṃ abhabbā. Na kammāvaraṇenātiādīni vuttavipariyāyeneva veditabbānīti.

Āsayānusayañāṇaniddesavaṇṇanā niṭṭhitā.

  1. Yamakapāṭihīrañāṇaniddesavaṇṇanā

  2. Yamakapāṭihīrañāṇaniddese asādhāraṇaṃ sāvakehīti sesāsādhāraṇañāṇaniddese aññavacanehi okāsābhāvato na vuttaṃ, idha pana aññavacanābhāvato vuttanti veditabbaṃ. Uparimakāyatoti nābhiyā uddhaṃ sarīrato. Aggikkhandho pavattatīti tejokasiṇārammaṇaṃ pādakajjhānaṃ samāpajjitvā vuṭṭhāya 『『uparimakāyato aggijālā vuṭṭhātū』』ti āvajjitvā parikammaṃ katvā anantaraṃ abhiññāñāṇena 『『uparimakāyato aggijālā vuṭṭhātū』』ti adhiṭṭhite saha adhiṭṭhānā uparimakāyato aggijālā vuṭṭhāti. Sā hi idha rāsaṭṭhena khandhoti vuttā. Heṭṭhimakāyatoti nābhito heṭṭhā sarīrato. Udakadhārā pavattatīti āpokasiṇārammaṇaṃ pādakajjhānaṃ samāpajjitvā vuṭṭhāya 『『heṭṭhimakāyato udakadhārā vuṭṭhātū』』ti āvajjitvā parikammaṃ katvā anantaraṃ abhiññāñāṇena 『『heṭṭhimakāyato udakadhārā vuṭṭhātū』』ti adhiṭṭhite saha adhiṭṭhānā heṭṭhimakāyato udakadhārā vuṭṭhāti. Ubhayatthāpi abbocchedavasena pavattatīti vuttaṃ. Adhiṭṭhānassa āvajjanassa ca antare dve bhavaṅgacittāni vattanti. Tasmāyeva yugalā hutvā aggikkhandhaudakadhārā pavattanti, antaraṃ na paññāyati. Aññesaṃ pana bhavaṅgaparicchedo natthi . Puratthimakāyatoti abhimukhapassato. Pacchimakāyatoti piṭṭhipassato. Dakkhiṇaakkhito vāmaakkhitotiādi samāsapāṭhoyeva, na añño. Dakkhiṇanāsikāsotato vāmanāsikāsotatoti pāṭho sundaro. Rassaṃ katvāpi paṭhanti. Aṃsakūṭatoti ettha abbhuggataṭṭhena kūṭo viyāti kūṭo, aṃsoyeva kūṭo aṃsakūṭo. Aṅgulaṅgulehīti aṅgulīhi aṅgulīhi. Aṅgulantarikāhīti aṅgulīnaṃ antarikāhi. Ekekalomato aggikkhandho pavattati, ekekalomato udakadhārā pavattatīti ubhayatthāpi āmeḍitavacanena sabbalomānaṃ pariyādinnattā ekekalomatova aggikkhandhaudakadhārā yugalā yugalā hutvā pavattantīti vuttaṃ hoti. Lomakūpato lomakūpato aggikkhandho pavattati, lomakūpato lomakūpato udakadhārā pavattatīti etthāpi eseva nayo. Kesuci potthakesu 『『ekekalomato aggikkhandho pavattati. Lomakūpato lomakūpato udakadhārā pavattati, lomakūpato lomakūpato aggikkhandho pavattati, ekekalomato udakadhārā pavattatī』』ti likhitaṃ. Tampi yujjatiyeva. Pāṭihīrassa atisukhumattadīpanato pana purimapāṭhoyeva sundarataro.

Idāni channaṃ vaṇṇānanti ko sambandho? Heṭṭhā 『『uparimakāyato』』tiādīhi anekehi sarīrāvayavā vuttā. Tena sarīrāvayavasambandho pavattatīti vacanasambandhena ca yamakapāṭihīrādhikārena ca channaṃ vaṇṇānaṃ sarīrāvayavabhūtānaṃ rasmiyo yamakā hutvā pavattantīti vuttaṃ hoti. Sāmivacanasambandhena ca avassaṃ 『『rasmiyo』』ti pāṭhaseso icchitabboyeva. Nīlānanti umāpupphavaṇṇānaṃ. Pītakānanti kaṇikārapupphavaṇṇānaṃ. Lohitakānanti indagopakavaṇṇānaṃ. Odātānanti osadhitārakavaṇṇānaṃ. Mañjiṭṭhānanti mandarattavaṇṇānaṃ. Pabhassarānanti pabhāsanapakatikānaṃ pabhassaravaṇṇānaṃ. Pabhassaravaṇṇe visuṃ avijjamānepi vuttesu pañcasu vaṇṇesu ye ye pabhā samujjalā, te te pabhassarā. Tathā hi tathāgatassa yamakapāṭihīraṃ karontassa yamakapāṭihīrañāṇabaleneva kesamassūnañceva akkhīnañca nīlaṭṭhānehi nīlarasmiyo nikkhamanti, yāsaṃ vasena gaganatalaṃ añjanacuṇṇasamokiṇṇaṃ viya umāpupphanīluppaladalasañchannaṃ viya vītipatantamaṇitālavaṇṭaṃ viya pasāritamecakapaṭaṃ viya ca hoti. Chavito ceva akkhīnañca pītakaṭṭhānehi pītarasmiyo nikkhamanti, yāsaṃ vasena disābhāgā suvaṇṇarasanisiñcamānā viya suvaṇṇapaṭapasāritā viya kuṅkumacuṇṇakaṇikārapupphasamparikiṇṇā viya ca virocanti. Maṃsalohitehi ceva akkhīnañca rattaṭṭhānehi lohitarasmiyo nikkhamanti, yāsaṃ vasena disābhāgā cinapiṭṭhacuṇṇarañjitā viya supakkalākhārasanisiñcamānā viya rattakambalaparikkhittā viya jayasumanapālibhaddakabandhujīvakakusumasamparikiṇṇā viya ca virocanti. Aṭṭhīhi ceva dantehi ca akkhīnañca setaṭṭhānehi odātarasmiyo nikkhamanti, yāsaṃ vasena disābhāgā rajatakuṭehi āsiñcamānakhīradhārāsamparikiṇṇā viya pasāritarajatapaṭṭavitānā viya vītipatantarajatatālavaṇṭā viya kundakumudasinduvārasumanamallikādikusumasañchannā viya ca virocanti. Hatthatalapādatalādīhi mandarattaṭṭhānehi mañjiṭṭharasmiyo nikkhamanti, yāsaṃ vasena disābhāgā pavāḷajālaparikkhittā viya rattakuravakakusumasamokiṇṇā viya ca virocanti. Uṇṇānakhādīhi pabhassaraṭṭhānehi pabhassararasmiyo nikkhamanti, yāsaṃ vasena disābhāgā osadhitārakapuñjapuṇṇā viya vijjupaṭalādiparipuṇṇā viya ca virocanti.

Bhagavā caṅkamatītiādi 『『bhagavato ca nimmitānañca nānāiriyāpathakaraṇaṃ yamakapāṭihīreneva hotī』』ti dassanatthaṃ vuttaṃ. Tesañhi nimmitānaṃ iriyāpathā yugalāva hutvā vattanti. Yadi nimmitā bahukā honti, 『『nimmito』』tiādi kasmā ekavacanaṃ katanti ce? Nimmitesupi ekekassa nānāiriyāpathabhāvadassanatthaṃ. Bahuvacanena hi vutte sabbepi nimmitā sakiṃ ekekairiyāpathikā viya honti. Ekavacanena pana vutte nimmitesu ekeko nānāiriyāpathikoti ñāyati. Tasmā ekavacananiddeso kato. Cūḷapanthakattheropi tāva nānāiriyāpathikabhikkhūnaṃ sahassaṃ māpesi, kiṃ pana bhagavā yamakapāṭihīre bahū nimmite na karissati. Cūḷapanthakattheraṃ muñcitvā aññesaṃ sāvakānaṃ ekāvajjanena nānāiriyapathikānaṃ nānārūpānañca nimmānaṃ na ijjhati. Aniyametvā hi nimmitā iddhimatā sadisāva honti. Ṭhānanisajjādīsu vā bhāsitatuṇhībhāvādīsu vā yaṃ yaṃ iddhimā karoti, taṃ tadeva karonti, visadisakaraṇaṃ nānākiriyākaraṇañca 『『ettakā īdisā hontu, ettakā imaṃ nāma karontū』』ti visuṃ visuṃ āvajjitvā adhiṭṭhānena ijjhati. Tathāgatassa pana ekāvajjanādhiṭṭhāneneva nānappakāranimmānaṃ ijjhati. Evameva aggikkhandhaudakadhārānimmāne ca nānāvaṇṇanimmāne ca veditabbaṃ. Tattha bhagavā caṅkamatīti ākāse vā pathaviyaṃ vā caṅkamati. Nimmitoti iddhiyā māpitabuddharūpaṃ. Tiṭṭhati vātiādīnipi ākāse vā pathaviyaṃ vā. Kappetīti karoti. Bhagavā tiṭṭhatītiādīsupi eseva nayoti.

Yamakapāṭihīrañāṇaniddesavaṇṇanā niṭṭhitā.

  1. Mahākaruṇāñāṇaniddesavaṇṇanā

  2. Mahākaruṇāñāṇaniddese bahukehi ākārehīti idāni vuccamānehi ekūnanavutiyā pakārehi. Passantānanti ñāṇacakkhunā ca buddhacakkhunā ca olokentānaṃ. Okkamatīti otarati pavisati. Ādittoti dukkhalakkhaṇavasena pīḷāyogato santāpanaṭṭhena ādīpito. 『『Yadaniccaṃ, taṃ dukkha』』nti (saṃ. ni. 3.15) vuttattā sabbasaṅkhatassa ceva dukkhalakkhaṇavasena pīḷitattā dukkhassa ca karuṇāya mūlabhūtattā paṭhamaṃ dukkhalakkhaṇavasena 『『āditto』』ti vuttanti veditabbaṃ. Rāgādīhi ādittataṃ pana upari vakkhati. Atha vā ādittoti rāgādīhiyeva āditto. Upari pana 『『tassa natthañño koci nibbāpetā』』ti atthāpekkhanavasena puna vuttanti veditabbaṃ . Lokasannivāsoti pañcakkhandhā lujjanapalujjanaṭṭhena loko, taṇhādiṭṭhivasena sannivasanti ettha sattāti sannivāso, lokova sannivāso lokasannivāso. Dukkhitaṃ khandhasantānaṃ upādāya sattavohārasabbhāvato lokasannivāsayogato sattasamūhopi lokasannivāso. Sopi ca sahakhandhakoyeva. Uyyuttoti anekesu kiccesu niccabyāpāratāya katayogo kataussāho, satatakiccesu saussukkoti attho. Ghaṭṭanayuttoti vā uyyutto. Payātoti pabbateyyā nadī viya anavaṭṭhitagamanena maraṇāya yātuṃ āraddho. Kummaggappaṭipannoti kucchitaṃ micchāmaggaṃ paṭipanno. Upari pana 『『vipathapakkhando』』ti nānāpadehi visesetvā vuttaṃ.

Upanīyatīti jarāvasena maraṇāya upanīyati harīyati. Jarā hi 『『āyuno saṃhānī』』ti (saṃ. ni. 2.2) vuttā. Addhuvoti na thiro, sadā tatheva na hoti. Yasmā addhuvo, tasmā upanīyatīti purimassa kāraṇavacanametaṃ. Etena sakāraṇaṃ jarādukkhaṃ vuttaṃ. Taṃ jarādukkhaṃ disvā jarāpārijuññarahitāpi viññū pabbajanti. Atāṇoti tāyituṃ rakkhituṃ samatthena rahito, anārakkhoti vuttaṃ hoti. Anabhissaroti abhisaritvā abhigantvā byāharaṇena assāsetuṃ samatthena rahito, asahāyoti vā attho. Yasmā anabhissaro, tasmā atāṇoti purimassa kāraṇavacanametaṃ. Etena sakāraṇaṃ piyavippayogadukkhaṃ vuttaṃ. Taṃ piyavippayogadukkhaṃ disvā ñātipārijuññarahitāpi viññū pabbajanti. Assakoti sakabhaṇḍarahito. Sabbaṃ pahāya gamanīyanti sakabhaṇḍanti sallakkhitaṃ sabbaṃ pahāya lokena gantabbaṃ. Yasmā sabbaṃ pahāya gamanīyaṃ, tasmā assakoti purimassa kāraṇavacanametaṃ. Etena sakāraṇaṃ maraṇadukkhaṃ vuttaṃ. Taṃ disvā bhogapārijuññarahitāpi viññū pabbajanti. Aññattha 『『kammassakā māṇavasattā』』ti (ma. ni. 3.289) vuttaṃ, idha ca raṭṭhapālasutte ca 『『assako loko』』ti (ma. ni. 2.305) vuttaṃ, taṃ kathaṃ yujjatīti ce? Pahāya gamanīyaṃ sandhāya 『『assako』』ti vuttaṃ, kammaṃ pana na pahāya gamanīyaṃ. Tasmā 『『kammassakā』』ti vuttaṃ. Raṭṭhapālasutteyeva ca evametaṃ vuttaṃ 『『tvaṃ pana yathākammaṃ gamissasī』』ti (ma. ni. 2.306). Ūnoti pāripūrirahito. Atittoti bhiyyo bhiyyo patthanāyapi na suhito . Idaṃ ūnabhāvassa kāraṇavacanaṃ. Taṇhādāsoti taṇhāya vase vattanato taṇhāya dāsabhūto. Idaṃ atittabhāvassa kāraṇavacanaṃ. Etena icchārogāpadesena sakāraṇaṃ byādhidukkhaṃ vuttaṃ. Taṃ byādhidukkhaṃ disvā byādhipārijuññarahitāpi viññū pabbajanti. Atāyanoti puttādīhipi tāyanassa abhāvato atāyano anārakkho, alabbhaneyyakhemo vā. Aleṇoti allīyituṃ nissituṃ anaraho allīnānampi ca leṇakiccākārako. Asaraṇoti nissitānaṃ na bhayasārako na bhayavināsako. Asaraṇībhūtoti pure uppattiyā attano abhāveneva asaraṇo, uppattisamakālameva asaraṇībhūtoti attho.

Uddhatoti sabbākusalesu uddhaccassa uppajjanato sattasantāne ca akusaluppattibāhullato akusalasamaṅgīloko tena uddhaccena uddhato. Avūpasantoti avūpasamanalakkhaṇassa uddhaccasseva yogena avūpasanto bhantamigapaṭibhāgo. 『『Upanīyati loko』』tiādīsu catūsu ca 『『uddhato loko』』ti ca pañcasu ṭhānesu lokoti āgataṃ, sesesu lokasannivāsoti. Ubhayathāpi lokoyeva. Sasalloti pīḷājanakatāya antotudanatāya dunnīharaṇīyatāya ca sallāti saṅkhaṃ gatehi rāgādīhi sallehi sahavattanako. Viddhoti migādayo kadāci parehi viddhā honti, ayaṃ pana loko niccaṃ attanāva viddho. Puthusallehīti 『『satta sallāni – rāgasallaṃ, dosasallaṃ, mohasallaṃ, mānasallaṃ, diṭṭhisallaṃ, kilesasallaṃ, duccaritasalla』』nti (mahāni. 174) vuttehi sattahi sallehi. Tassāti tassa lokasannivāsassa. Sallānaṃ uddhatāti tesaṃ sallānaṃ sattasantānato uddharitā puggalo. Aññatra mayāti maṃ ṭhapetvā. Yepi bhagavato sāvakā sallāni uddharanti, tesaṃ bhagavato vacaneneva uddharaṇato bhagavāva uddharati nāma. Avijjandhakārāvaraṇoti avijjā eva sabhāvadassanacchādanena andhaṃ viya karotīti avijjandhakāro, sova sabhāvāvagamananivāraṇena āvaraṇaṃ etassāti avijjandhakārāvaraṇo. Kilesapañjarapakkhittoti kilesā eva kusalagamanasannirujjhanaṭṭhena pañjaroti kilesapañjaro, avijjāpabhave kilesapañjare pakkhitto pātito. Ālokaṃ dassetāti paññālokaṃ dassanasīlo, paññālokassa dassetāti vā attho. Avijjāgatoti avijjaṃ gato paviṭṭho. Na kevalaṃ avijjāya āvaraṇamattameva, atha kho gahanagato viya avijjākosassa anto paviṭṭhoti purimato viseso. Aṇḍabhūtotiādayo ca visesāyeva. Aṇḍabhūtoti aṇḍe bhūto nibbatto. Yathā hi aṇḍe nibbattā ekacce sattā 『『aṇḍabhūtā』』ti vuccanti, evamayaṃ loko avijjaṇḍakose nibbattattā 『『aṇḍabhūto』』ti vuccati. Pariyonaddhoti tena avijjaṇḍakosena samantato onaddho baddho veṭhito.

Tantākulakajātoti tantaṃ viya ākulabhūto. Yathā nāma dunnikkhittaṃ mūsikacchinnaṃ pesakārānaṃ tantaṃ tahiṃ tahiṃ ākulaṃ hoti, idaṃ aggaṃ idaṃ mūlanti aggena vā aggaṃ, mūlena vā mūlaṃ samānetuṃ dukkaraṃ hoti, evameva sattā paccayākāre khalitā ākulā byākulā honti, na sakkonti paccayākāraṃ ujuṃ kātuṃ. Tattha tantaṃ paccattapurisakāre ṭhatvā sakkāpi bhaveyya ujuṃ kātuṃ, ṭhapetvā pana dve bodhisatte añño satto attano dhammatāya paccayākāraṃ ujuṃ kātuṃ samattho nāma natthi. Yathā pana ākulaṃ tantaṃ kañjikaṃ datvā kocchena pahaṭaṃ tattha tattha kulakajātaṃ hoti gaṇṭhibaddhaṃ, evamayaṃ loko paccayesu pakkhalitvā paccaye ujuṃ kātuṃ asakkonto dvāsaṭṭhidiṭṭhigatavasena kulakajāto hoti gaṇṭhibaddho. Ye hi keci diṭṭhiyo nissitā, sabbe te paccayaṃ ujuṃ kātuṃ na sakkontiyeva. Kulāgaṇṭhikajātoti kulāgaṇṭhikaṃ viya bhūto. Kulāgaṇṭhikaṃ vuccati pesakārakañjikasuttaṃ. 『『Kulā nāma sakuṇikā, tassā kulāvako』』tipi eke. Yathā tadubhayampi ākulaṃ aggena vā aggaṃ, mūlena vā mūlaṃ samānetuṃ dukkaranti purimanayeneva yojetabbaṃ. Muñjapabbajabhūtoti muñjatiṇaṃ viya pabbajatiṇaṃ viya ca bhūto muñjatiṇapabbajatiṇasadiso jāto. Yathā tāni tiṇāni koṭṭetvā koṭṭetvā katarajju jiṇṇakāle katthaci patitaṃ gahetvā tesaṃ tiṇānaṃ 『『idaṃ aggaṃ idaṃ mūla』』nti aggena vā aggaṃ, mūlena vā mūlaṃ samānetuṃ dukkaraṃ, tampi paccattapurisakāre ṭhatvā sakkā bhaveyya ujuṃ kātuṃ, ṭhapetvā pana dve bodhisatte añño satto attano dhammatāya paccayākāraṃ ujuṃ kātuṃ samattho nāma natthi. Evamayaṃ loko paccayākāraṃ ujuṃ kātuṃ asakkonto dvāsaṭṭhidiṭṭhigatavasena gaṇṭhijāto hutvā apāyaṃ duggatiṃ vinipātaṃ saṃsāraṃ nātivattati.

Tattha apāyoti nirayo tiracchānayoni pettivisayo asurakāyo. Sabbepi hi te vaḍḍhisaṅkhātassa āyassa abhāvato 『『apāyo』』ti vuccanti. Tathā dukkhassa gatibhāvato duggati. Sukhasamussayato vinipatitattā vinipāto. Itaro pana –

『『Khandhānañca paṭipāṭi, dhātuāyatanāna ca;

Abbocchinnaṃ vattamānā, saṃsāroti pavuccati』』.

Taṃ sabbampi nātivattati nātikkamati. Atha kho cutito paṭisandhiṃ, paṭisandhito cutinti evaṃ punappunaṃ cutipaṭisandhiyo gaṇhamāno tīsu bhavesu catūsu yonīsu pañcasu gatīsu sattasu viññāṇaṭṭhitīsu navasu sattāvāsesu mahāsamudde vātukkhittanāvā viya yantagoṇo viya ca paribbhamatiyeva. Avijjāvisadosasallittoti avijjāyeva akusaluppādanena kusalajīvitanāsanato visanti avijjāvisaṃ, tadeva santānadūsanato avijjāvisadoso, tena anusayapariyuṭṭhānaduccaritabhūtena bhusaṃ litto makkhitoti avijjāvisadosasallitto. Kilesakalalībhūtoti avijjādimūlakā kilesā eva osīdanaṭṭhena kalalaṃ kaddamoti kilesakalalaṃ, tadassa atthīti kilesakalalī, evaṃbhūto. Rāgadosamohajaṭājaṭitoti lobhapaṭighāvijjāsaṅkhātā rāgadosamohā eva rūpādīsu ārammaṇesu heṭṭhupariyavasena punappunaṃ uppajjanato saṃsibbanaṭṭhena veḷugumbādīnaṃ sākhājālasaṅkhātā jaṭā viyāti jaṭā, tāya rāgadosamohajaṭāya jaṭito. Yathā nāma veḷujaṭādīhi veḷuādayo, evaṃ tāya jaṭāya ayaṃ loko jaṭito vinaddho saṃsibbitoti attho. Jaṭaṃ vijaṭetāti imaṃ evaṃ tedhātukaṃ lokaṃ jaṭetvā ṭhitaṃ jaṭaṃ vijaṭetā saṃchinditā sampadālayitā.

Taṇhāsaṅghāṭapaṭimukkoti taṇhā eva abbocchinnaṃ pavattito saṅghaṭitaṭṭhena saṅghāṭoti taṇhāsaṅghāṭo, tasmiṃ taṇhāsaṅghāṭe paṭimukko anupaviṭṭho antogatoti taṇhāsaṅghāṭapaṭimukko. Taṇhājālena otthaṭoti taṇhā eva pubbe vuttanayena saṃsibbanaṭṭhena jālanti taṇhājālaṃ, tena taṇhājālena otthaṭo samantato chādito paliveṭhito. Taṇhāsotena vuyhatīti taṇhā eva saṃsāre ākaḍḍhanaṭṭhena sototi taṇhāsoto, tena taṇhāsotena vuyhati ākaḍḍhīyati. Taṇhāsaññojanena saññuttoti taṇhā eva lokaṃ vaṭṭasmiṃ saṃyojanato bandhanato saṃyojananti taṇhāsaṃyojanaṃ, tena taṇhāsaṃyojanena saññutto baddho. Taṇhānusayena anusaṭoti taṇhā eva anusayanaṭṭhena anusayoti taṇhānusayo, tena taṇhānusayena anusaṭo anugato thāmagato. Taṇhāsantāpena santappatīti taṇhā eva pavattikāle phalakāle ca lokaṃ santāpetīti santāpo, tena taṇhāsantāpena santappati santāpīyati. Taṇhāpariḷāhena pariḍayhatīti taṇhā eva balavabhūtā pavattikāle phalakāle ca samantato dahanaṭṭhena mahāpariḷāhoti taṇhāpariḷāho, tena taṇhāpariḷāhena pariḍayhati samantato ḍahīyati. Diṭṭhisaṅghāṭādayo imināva nayena yojetabbā.

Anugatoti anupaviṭṭho. Anusaṭoti anudhāvito. Abhibhūtoti pīḷito. Abbhāhatoti abhiāhato abhimukhaṃ bhusaṃ pahato. Dukkhe patiṭṭhitoti dukkhe khandhapañcake sukhavipallāsena patiṭṭhito abhiniviṭṭho.

Taṇhāya uḍḍitoti taṇhāya ullaṅghito. Cakkhu hi taṇhārajjunā āvunitvā rūpanāgadante uḍḍitaṃ, sotādīni taṇhārajjunā āvunitvā saddādināgadantesu uḍḍitāni. Taṃsamaṅgīlokopi uḍḍitoyeva nāma. Jarāpākāraparikkhittoti anatikkamanīyaṭṭhena pākārabhūtāya jarāya parivārito. Maccupāsena parikkhittoti dummocanīyaṭṭhena pāsabhūtena maraṇena baddho. Mahābandhanabaddhoti daḷhattā ducchedattā ca mahantehi bandhanehi baddho. Rāgabandhanenāti rāgo eva bandhati saṃsārato calituṃ na detīti rāgabandhanaṃ. Tena rāgabandhanena. Sesesupi eseva nayo. Kilesabandhanenāti vuttāvasesena kilesabandhanena. Duccaritabandhanenāti tividhena. Sucaritaṃ pana bandhanamokkhassa hetubhūtaṃ bandhanamokkhabhūtañca atthi. Tasmā taṃ na gahetabbaṃ.

Bandhanaṃmocetāti tassa bandhanaṃ mocetā. Bandhanā mocetātipi pāṭho, bandhanato taṃ mocetāti attho. Mahāsambādhappaṭipannoti kusalasañcārapīḷanena mahāsambādhasaṅkhātaṃ rāgadosamohamānadiṭṭhikilesaduccaritagahanaṃ paṭipanno. Okāsaṃ dassetāti lokiyalokuttarasamādhipaññāokāsaṃ dassetā. Mahāpalibodhena palibuddhoti mahānivāraṇena nivuto. Mahālepena vā litto. Palibodhoti ca rāgādisattavidho eva. 『『Taṇhādiṭṭhipalibodho』』ti eke. Palibodhaṃ chetāti taṃ palibodhaṃ chinditā. Mahāpapāteti pañcagatipapāte, jātijarāmaraṇapapāte vā. Taṃ sabbampi duruttaraṇaṭṭhena papāto. Papātā uddhatāti tamhā papātato uddharitā. Mahākantārappaṭipannoti jātijarābyādhimaraṇasokaparidevadukkhadomanassupāyāsakantāraṃ paṭipanno. Sabbampi taṃ duratikkamanaṭṭhena kantāro, taṃ kantāraṃ tāretā. Kantārā tāretāti vā pāṭho. Mahāsaṃsārappaṭipannoti abbocchinnaṃ khandhasantānaṃ paṭipanno. Saṃsārā mocetāti saṃsārato mocetā. Saṃsāraṃ mocetāti vā pāṭho. Mahāviduggeti saṃsāravidugge. Saṃsāroyeva hi duggamanaṭṭhena viduggo. Samparivattatīti bhusaṃ nivattitvā carati. Mahāpalipeti mahante kāmakaddame. Kāmo hi osīdanaṭṭhena palipo. Palipannoti laggo. Mahāpalipapalipannotipi pāṭho.

Abbhāhatoti sabbopaddavehi abbhāhato. Rāgaggināti rāgādayoyeva anudahanaṭṭhena aggi, tena rāgagginā. Sesesupi eseva nayo. Unnītakoti uggahetvā nīto, jātiyā uggahetvā jarādiupaddavāya nītoti attho. Ka-kāro panettha anukampāya daṭṭhabbo. Haññati niccamatāṇoti parittāyakena rahito satataṃ pīḷīyati. Pattadaṇḍoti rājādīhi laddhaāṇo. Takkaroti coro. Vajjabandhanabaddhoti rāgādivajjabandhanehi baddho. Āghātanapaccupaṭṭhitoti maraṇadhammagaṇṭhikaṭṭhānaṃ upecca ṭhito. Koci bandhanā mocetā. Koci bandhanaṃ mocetātipi pāṭho. Anāthoti natthi etassa nātho issaro, sayaṃ vā na nātho na issaroti anātho, asaraṇoti vā attho. Paramakāpaññappattoti jarādipaṭibāhane appahutāya atīva kapaṇabhāvaṃ patto. Tāyetāti rakkhitā. Tāyitāti vā pāṭho sundaro . Dukkhābhitunnoti jātidukkhādīhi anekehi dukkhehi abhitunno atibyādhito atikampito ca. Cirarattaṃ pīḷitoti dukkheheva dīghamaddhānaṃ pīḷito ghaṭṭito. Gadhitoti gedhena giddho, abhijjhākāyaganthena vā ganthito. Niccaṃ pipāsitoti pātuṃ bhuñjituṃ icchā pipāsā, sā taṇhā eva, taṇhāpipāsāya nirantaraṃ pipāsito.

Andhoti dassanaṭṭhena cakkhūti saṅkhaṃ gatāya paññāya abhāvato kāṇo. Paññā hi dhammasabhāvaṃ passati. Acakkhukoti taṃ pana andhattaṃ na pacchā sambhūtaṃ, pakatiyā eva avijjamānacakkhukoti tameva andhattaṃ viseseti. Hatanettoti nayanaṭṭhena nettanti saṅkhaṃ gatāya paññāya abhāvatoyeva vinaṭṭhanettako. Samavisamaṃ dassentaṃ attabhāvaṃ netīti nettanti hi vuttaṃ. Paññāya sugatiñca agatiñca nayati. Hatanettattāyevassa netuabhāvaṃ dassento apariṇāyakoti āha, avijjamānanettakoti attho. Aññopissa netā na vijjatīti vuttaṃ hoti. Vipathapakkhandoti viparīto, visamo vā patho vipatho, taṃ vipathaṃ pakkhando paviṭṭho paṭipannoti vipathapakkhando, micchāpathasaṅkhātaṃ micchādiṭṭhiṃ paṭipannoti attho. Añjasāparaddhoti añjase ujumaggasmiṃ majjhimapaṭipadāya aparaddho viraddho. Ariyapathaṃ ānetāti ariyaṃ aṭṭhaṅgikaṃ maggaṃ upanetā paṭipādayitā. Mahoghapakkhandoti yassa saṃvijjanti, taṃ vaṭṭasmiṃ ohananti osīdāpentīti oghā, pakatioghato mahantā oghāti mahoghā. Te kāmogho bhavogho diṭṭhogho avijjoghoti catuppabhedā. Te mahoghe pakkhando paviṭṭhoti mahoghapakkhando, saṃsārasaṅkhātaṃ mahoghaṃ vā pakkhandoti.

  1. Idāni ekuttarikanayo. Tattha dvīhi diṭṭhigatehīti sassatucchedadiṭṭhīhi. Tattha diṭṭhiyeva diṭṭhigataṃ 『『gūthagataṃ muttagata』』ntiādīni (a. ni. 9.11) viya. Gantabbābhāvato vā diṭṭhiyā gatamattamevetanti diṭṭhigataṃ, diṭṭhīsu gataṃ idaṃ dassanaṃ dvāsaṭṭhidiṭṭhiantogadhattātipi diṭṭhigataṃ. Dvāsaṭṭhitesaṭṭhidiṭṭhiyopi hi sassatadiṭṭhi ucchedadiṭṭhīti dveva diṭṭhiyo honti. Tasmā saṅkhepena sabbā diṭṭhiyo anto karonto 『『dvīhi diṭṭhigatehī』』ti vuttaṃ . Pariyuṭṭhitoti pariyuṭṭhānaṃ patto samudācāraṃ patto, uppajjituṃ appadānena kusalacārassa gahaṇaṃ pattoti attho. Vuttañhetaṃ bhagavatā – 『『dvīhi, bhikkhave, diṭṭhigatehi pariyuṭṭhitā devamanussā olīyanti eke, atidhāvanti eke, cakkhumanto ca passantī』』tiādi (itivu. 49).

Tīhi duccaritehīti tividhakāyaduccaritena catubbidhavacīduccaritena tividhamanoduccaritena. Vippaṭipannoti virūpaṃ paṭipanno, micchāpaṭipannoti attho. Yogehi yuttoti vaṭṭasmiṃ yojentīti yogā, ītiatthena vā yogā, tehi yogehi yutto samappito. Catuyogayojitoti kāmayogo, bhavayogo, diṭṭhiyogo, avijjāyogoti imehi catūhi yogehi sakaṭasmiṃ yogo viya vaṭṭasmiṃ yojito. Pañcakāmaguṇiko rāgo kāmayogo. Rūpārūpabhavesu chandarāgo, jhānanikanti ca, sassatadiṭṭhisahajāto rāgo bhavavasena patthanā bhavayogo. Dvāsaṭṭhi diṭṭhiyo diṭṭhiyogo. Aṭṭhasu ṭhānesu aññāṇaṃ avijjāyogo. Te eva cattāro balavabhūtā oghā, dubbalabhūtā yogā.

Catūhi ganthehīti yassa saṃvijjanti, taṃ cutipaṭisandhivasena vaṭṭasmiṃ ganthenti ghaṭentīti ganthā. Te abhijjhā kāyagantho, byāpādo kāyagantho, sīlabbataparāmāso kāyagantho, idaṃsaccābhiniveso kāyaganthoti catuppabhedā. Abhijjhāyanti etāya, sayaṃ vā abhijjhāyati, abhijjhāyanamattameva vā esāti abhijjhā, lobhoyeva. Nāmakāyaṃ gantheti cutipaṭisandhivasena vaṭṭasmiṃ ghaṭetīti kāyagantho. Byāpajjati tena cittaṃ pūtibhāvaṃ gacchati, byāpādayati vā vinayācārarūpasampattihitasukhādīnīti byāpādo. Ito bahiddhā samaṇabrāhmaṇānaṃ sīlena suddhi vatena suddhi sīlavatena suddhīti parāmasanaṃ sīlabbataparāmāso. Sabbaññubhāsitampi paṭikkhipitvā 『『sassato loko , idameva saccaṃ moghamañña』』ntiādinā ākārena abhinivisatīti idaṃsaccābhiniveso. Tehi catūhi ganthehi ganthito, baddhoti attho.

Catūhi upādānehīti bhusaṃ ādiyanti daḷhaggāhaṃ gaṇhantīti upādānā. Te kāmupādānaṃ diṭṭhupādānaṃ sīlabbatupādānaṃ attavādupādānanti catuppabhedā. Vatthusaṅkhātaṃ kāmaṃ upādiyatīti kāmupādānaṃ, kāmo ca so upādānañcātipi kāmupādānaṃ. Diṭṭhi ca sā upādānañcāti diṭṭhupādānaṃ, diṭṭhiṃ upādiyatītipi diṭṭhupādānaṃ. 『『Sassato attā ca loko cā』』tiādīsu (paṭi. ma. 1.147) hi purimadiṭṭhiṃ uttaradiṭṭhi upādiyati. Sīlabbataṃ upādiyatīti sīlabbatupādānaṃ, sīlabbatañca taṃ upādānañcātipi sīlabbatupādānaṃ. Gosīlagovatādīni hi evaṃ visuddhīti abhinivesato sayameva upādānāni. Vadanti etenāti vādo, upādiyanti etenāti upādānaṃ. Kiṃ vadanti, upādiyanti vā? Attānaṃ. Attano vādupādānaṃ attavādupādānaṃ, attavādamattameva vā attāti upādiyanti etenāti attavādupādānaṃ. Ṭhapetvā imā dve diṭṭhiyo sabbāpi diṭṭhī diṭṭhupādānaṃ. Tehi catūhi upādānehi. Upādīyatīti bhusaṃ gaṇhīyati. Upādiyatīti vā pāṭho, loko upādānehi taṃ taṃ ārammaṇaṃ bhusaṃ gaṇhātīti attho.

Pañcagatisamāruḷhoti sukatadukkaṭakāraṇehi gammati upasaṅkamīyatīti gati, sahokāsakā khandhā. Nirayo tiracchānayoni pettivisayo manussā devāti imā pañca gatiyo vokkamanabhāvena bhusaṃ āruḷho. Pañcahi kāmaguṇehīti rūpasaddagandharasaphoṭṭhabbasaṅkhātehi pañcahi vatthukāmakoṭṭhāsehi. Rajjatīti ayonisomanasikāraṃ paṭicca rāguppādanena tehi rañjīyati, sāratto karīyatīti attho. Pañcahi nīvaraṇehīti cittaṃ nīvaranti pariyonandhantīti nīvaraṇā. Kāmacchandabyāpādathinamiddhauddhaccakukkuccavicikicchāsaṅkhātehi pañcahi nīvaraṇehi. Otthaṭoti uparito pihito.

Chahi vivādamūlehīti chahi vivādassa mūlehi. Yathāha –

『『Chayimāni, bhikkhave, vivādamūlāni. Katamāni cha? Idha, bhikkhave, bhikkhu kodhano hoti upanāhī. Yo so, bhikkhave, bhikkhu kodhano hoti upanāhī. So sattharipi agāravo viharati appatisso, dhammepi, saṅghepi, sikkhāyapi na paripūrakārī. Yo so, bhikkhave, bhikkhu satthari agāravo viharati appatisso, dhammepi, saṅghepi, sikkhāyapi na paripūrakārī, so saṅghe vivādaṃ janeti. Yo hoti vivādo bahujanāhitāya bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Evarūpaṃ ce tumhe, bhikkhave, vivādamūlaṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha, tatra tumhe, bhikkhave, tasseva pāpakassa vivādamūlassa pahānāya vāyameyyātha. Evarūpaṃ ce tumhe, bhikkhave, vivādamūlaṃ ajjhattaṃ vā bahiddhā vā na samanupasseyyātha. Tatra tumhe, bhikkhave, tasseva pāpakassa vivādamūlassa āyatiṃ anavassavāya paṭipajjeyyātha. Evametassa pāpakassa vivādamūlassa pahānaṃ hoti. Evametassa pāpakassa vivādamūlassa āyatiṃ anavassavo hoti.

『『Puna caparaṃ, bhikkhave, bhikkhu makkhī hoti paḷāsī. Issukī hoti maccharī. Saṭho hoti māyāvī. Pāpiccho hoti micchādiṭṭhi. Sandiṭṭhiparāmāsī hoti ādhānaggāhī duppaṭinissaggī. Yo so, bhikkhave, bhikkhu sandiṭṭhiparāmāsī hoti ādhānaggāhī duppaṭinissaggī, so sattharipi…pe… āyatiṃ anavassavo hotī』』ti (pari. 272; a. ni. 6.36).

Tattha kodhanoti kujjhanalakkhaṇena kodhena samannāgato. Upanāhīti veraappaṭinissajjanalakkhaṇena upanāhena samannāgato. Ahitāya dukkhāya devamanussānanti dvinnaṃ bhikkhūnaṃ vivādo kathaṃ devamanussānaṃ ahitāya dukkhāya saṃvattatīti? Kosambakakkhandhake (mahāva. 451 ādayo) viya dvīsu bhikkhūsu vivādaṃ āpannesu tasmiṃ vihāre tesaṃ antevāsikā vivadanti, tesaṃ ovādaṃ gaṇhanto bhikkhunisaṅgho vivadati, tato tesaṃ upaṭṭhākāpi vivadanti. Atha manussānaṃ ārakkhadevatā dve koṭṭhāsā honti. Dhammavādīnaṃ ārakkhadevatā dhammavādiniyo honti adhammavādīnaṃ adhammavādiniyo. Tato ārakkhadevatānaṃ mittā bhummaṭṭhadevatā bhijjanti. Evaṃ paramparāya yāva brahmalokā ṭhapetvā ariyasāvake sabbe devamanussā dve koṭṭhāsā honti. Dhammavādīhi pana adhammavādinova bahutarā honti. Tato yaṃ bahukehi gahitaṃ, sabbaṃ taṃ saccanti dhammaṃ vissajjetvā bahutarāva adhammaṃ gaṇhanti. Te adhammaṃ purakkhatvā viharantā apāyesu nibbattanti. Evaṃ dvinnaṃ bhikkhūnaṃ vivādo devamanussānaṃ ahitāya dukkhāya hoti. Ajjhattaṃ vāti tumhākaṃ abbhantaraparisāya vā. Bahiddhā vāti paresaṃ parisāya vā. Makkhīti paresaṃ guṇamakkhaṇalakkhaṇena makkhena samannāgato. Paḷāsīti yugaggāhalakkhaṇena paḷāsena samannāgato. Issukīti paresaṃ sakkārādiissāyanalakkhaṇāya issāya samannāgato. Maccharīti āvāsamacchariyādīhi pañcahi macchariyehi samannāgato. Saṭhoti kerāṭiko. Māyāvīti katapāpapaṭicchādako. Pāpicchoti asantasambhāvanicchako dussīlo. Micchādiṭṭhīti natthikavādī ahetukavādī akiriyavādī. Sandiṭṭhiparāmāsīti sayaṃ diṭṭhimeva parāmasati. Ādhānaggāhīti daḷhaggāhī. Duppaṭinissaggīti na sakkā hoti gahitaṃ vissajjāpetuṃ. Khuddakavatthuvibhaṅge pana 『『tattha katamāni cha vivādamūlāni? Kodho makkho issā sāṭheyyaṃ pāpicchatā sandiṭṭhiparāmāsitā, imāni cha vivādamūlānī』』ti (vibha. 944) padhānavasena ekekoyeva dhammo vutto.

Chahi taṇhākāyehīti 『『rūpataṇhā, saddataṇhā, gandhataṇhā, rasataṇhā, phoṭṭhabbataṇhā, dhammataṇhā』』ti (vibha. 944) vuttāhi chahi taṇhāhi. Tattha yasmā ekekāyeva taṇhā anekavisayattā ekekasmimpi visaye punappunaṃ uppattito anekā honti, tasmā samūhaṭṭhena kāyasaddena yojetvā taṇhākāyāti vuttaṃ. Taṇhākāyāti vuttepi taṇhā eva. Rajjatīti sayaṃ ārammaṇe rajjati, sāratto hoti.

Chahi diṭṭhigatehīti sabbāsavasutte vuttehi. Vuttañhi tattha –

『『Tassa evaṃ ayoniso manasikaroto channaṃ diṭṭhīnaṃ aññatarā diṭṭhi uppajjati. 『Atthi me attā』ti vā assa saccato thetato diṭṭhi uppajjati, 『natthi me attā』ti vā assa saccato thetato diṭṭhi uppajjati, 『attanāva attānaṃ sañjānāmī』ti vā assa saccato thetato diṭṭhi uppajjati, 『attanāva anattānaṃ sañjānāmī』ti vā assa saccato thetato diṭṭhi uppajjati, 『anattanāva attānaṃ sañjānāmī』ti vā assa saccato thetato diṭṭhi uppajjati. Atha vā panassa evaṃ diṭṭhi hoti 『yo me ayaṃ attā vado vedeyyo tatra tatra kalyāṇapāpakānaṃ kammānaṃ vipākaṃ paṭisaṃvedeti, so ca kho pana me ayaṃ attā nicco dhuvo sassato avipariṇāmadhammo sassatisamaṃ tatheva ṭhassatī』』』ti (ma. ni. 1.19).

Tattha atthi me attāti sassatadiṭṭhi sabbakālesu attano atthitaṃ gaṇhāti. Saccato thetatoti bhūtato ca thirato ca, 『『idaṃ sacca』』nti suṭṭhu daḷhabhāvenāti vuttaṃ hoti. Natthi me attāti ucchedadiṭṭhi sato sattassa tattha tattha vibhavaggahaṇato. Atha vā purimāpi tīsu kālesu atthīti gahaṇato sassatadiṭṭhi, paccuppannameva atthīti gaṇhantī ucchedadiṭṭhi, pacchimāpi atītānāgatesu natthīti gahaṇato 『『bhassantā āhutiyo』』ti gahitadiṭṭhigatikānaṃ viya ucchedadiṭṭhi. Atīte eva natthīti gaṇhantī adhiccasamuppannakassa viya sassatadiṭṭhi. Attanāva attānaṃ sañjānāmīti saññākkhandhasīsena khandhe attāti gahetvā saññāya avasesakkhandhe sañjānato iminā attanā imaṃ attānaṃ sañjānāmīti hoti. Attanāva anattānanti saññākkhandhaṃyeva attāti gahetvā, itare cattāropi anattāti gahetvā saññāya te sañjānato evaṃ hoti. Anattanāva attānanti saññākkhandhaṃ anattāti gahetvā, itare cattāropi attāti gahetvā saññāya te sañjānato evaṃ hoti. Sabbāpi sassatucchedadiṭṭhiyova. Vado vedeyyotiādayo pana sassatadiṭṭhiyā eva abhinivesākārā. Tattha vadatīti vado, vacīkammassa kārakoti vuttaṃ hoti. Vedayatīti vedeyyo, jānāti anubhavati cāti vuttaṃ hoti. Kiṃ vedetīti? Tatra tatra kalyāṇapāpakānaṃ kammānaṃ vipākaṃ paṭisaṃvedeti . Tatra tatrāti tesu tesu yonigatiṭhitinivāsanikāyesu ārammaṇesu vā. Niccoti uppādavayarahito. Dhuvoti thiro sārabhūto. Sassatoti sabbakāliko. Avipariṇāmadhammoti attano pakatibhāvaṃ avijahanadhammo, kakaṇṭako viya nānappakārataṃ nāpajjati. Sassatisamanti candasūriyasamuddamahāpathavīpabbatā lokavohārena sassatiyoti vuccanti. Sassatīhi samaṃ sassatisamaṃ. Yāva sassatiyo tiṭṭhanti, tāva tatheva ṭhassatīti gaṇhato evaṃ diṭṭhi hoti.

Khuddakavatthuvibhaṅge pana 『『tatra tatra dīgharattaṃ kalyāṇapāpakānaṃ kammānaṃ vipākaṃ paccanubhoti, na so jāto nāhosi, na so jāto na bhavissati, nicco dhuvo sassato avipariṇāmadhammoti vā panassa saccato thetato diṭṭhi uppajjatī』』ti (vibha. 948) cha diṭṭhī evaṃ visesetvā vuttā.

Tattha na so jāto nāhosīti so attā ajātidhammato na jāto nāma, sadā vijjamānoyevāti attho. Teneva atīte nāhosi, anāgate na bhavissati. Yo hi jāto, so ahosi. Yo ca jāyissati, so bhavissatīti vuccati. Atha vā na so jāto nāhosīti so sadā vijjamānattā atītepi na jātu na ahosi, anāgatepi na jātu na bhavissati. Anusayā vuttatthā.

Sattahi saññojanehīti sattakanipāte vuttehi. Vuttañhi tattha –

『『Sattimāni, bhikkhave, saṃyojanāni. Katamāni satta? Anunayasaṃyojanaṃ, paṭighasaṃyojanaṃ, diṭṭhisaṃyojanaṃ, vicikicchāsaṃyojanaṃ, mānasaṃyojanaṃ, bhavarāgasaṃyojanaṃ, avijjāsaṃyojanaṃ. Imāni kho, bhikkhave, satta saṃyojanānī』』ti (a. ni. 7.8).

Tattha anunayasaṃyojananti kāmarāgasaṃyojanaṃ. Sabbānevetāni bandhanaṭṭhena saṃyojanāni.

Sattahi mānehīti khuddakavatthuvibhaṅge vuttehi. Vuttañhi tattha –

『『Māno , atimāno, mānātimāno, omāno, adhimāno, asmimāno, micchāmāno』』ti (vibha. 950).

Tattha mānoti seyyādivasena puggalaṃ anāmasitvā jātiādīsu vatthuvaseneva unnati. Atimānoti jātiādīhi 『『mayā sadiso natthī』』ti atikkamitvā unnati. Mānātimānoti 『『ayaṃ pubbe mayā sadiso, idāni ahaṃ seṭṭho, ayaṃ hīnataro』』ti uppannamāno. Omānoti jātiādīhi attānaṃ heṭṭhā katvā pavattamāno, hīnohamasmīti mānoyeva. Adhimānoti anadhigateyeva catusaccadhamme adhigatoti māno. Ayaṃ pana adhimāno parisuddhasīlassa kammaṭṭhāne appamattassa nāmarūpaṃ vavatthapetvā paccayapariggahena vitiṇṇakaṅkhassa tilakkhaṇaṃ āropetvā saṅkhāre sammasantassa āraddhavipassakassa puthujjanassa uppajjati, na aññesaṃ. Asmimānoti rūpādīsu khandhesu asmīti māno, 『『ahaṃ rūpa』』ntiādivasena uppannamānoti vuttaṃ hoti. Micchāmānoti pāpakena kammāyatanādinā uppannamāno.

Lokadhammā vuttatthā. Samparivattatīti lokadhammehi hetubhūtehi lābhādīsu catūsu anurodhavasena, alābhādīsu catūsu paṭivirodhavasena bhusaṃ nivattati, pakatibhāvaṃ jahātīti attho. Micchattāpi vuttatthā. Niyyātoti gato pakkhando, abhibhūtoti attho.

Aṭṭhahi purisadosehīti aṭṭhakanipāte upamāhi saha, khuddakavatthuvibhaṅge upamaṃ vinā vuttehi. Vuttañhi tattha –

『『Katame aṭṭha purisadosā? Idha bhikkhū bhikkhuṃ āpattiyā codenti. So bhikkhu bhikkhūhi āpattiyā codiyamāno 『na sarāmi na sarāmī』ti assatiyāva nibbeṭheti. Ayaṃ paṭhamo purisadoso.

『『Puna caparaṃ bhikkhū bhikkhuṃ āpattiyā codenti. So bhikkhu bhikkhūhi āpattiyā codiyamāno codakaṃyeva paṭippharati 『kiṃ nu kho tuyhaṃ bālassa abyattassa bhaṇitena, tvampi nāma maṃ bhaṇitabbaṃ maññasī』ti? Ayaṃ dutiyo purisadoso.

『『Puna caparaṃ bhikkhū bhikkhuṃ āpattiyā codenti. So bhikkhu bhikkhūhi āpattiyā codiyamāno codakaṃyeva paccāropeti 『tvampi khosi itthannāmaṃ āpattiṃ āpanno, tvaṃ tāva paṭhamaṃ paṭikarohī』ti. Ayaṃ tatiyo purisadoso.

『『Puna caparaṃ bhikkhū bhikkhuṃ āpattiyā codenti. So bhikkhu bhikkhūhi āpattiyā codiyamāno aññenaññaṃ paṭicarati, bahiddhā kathaṃ apanāmeti, kopañca dosañca appaccayañca pātukaroti. Ayaṃ catuttho purisadoso.

『『Puna caparaṃ bhikkhū bhikkhuṃ āpattiyā codenti. So bhikkhu bhikkhūhi āpattiyā codiyamāno saṅghamajjhe bāhāvikkhepakaṃ bhaṇati. Ayaṃ pañcamo purisadoso.

『『Puna caparaṃ bhikkhū bhikkhuṃ āpattiyā codenti. So bhikkhu bhikkhūhi āpattiyā codiyamāno anādiyitvā saṅghaṃ anādiyitvā codakaṃ sāpattikova yena kāmaṃ pakkamati. Ayaṃ chaṭṭho purisadoso.

『『Puna caparaṃ bhikkhū bhikkhuṃ āpattiyā codenti. So bhikkhu bhikkhūhi āpattiyā codiyamāno 『nevāhaṃ āpannomhi, na panāhaṃ anāpannomhī』ti so tuṇhībhūto saṅghaṃ viheseti. Ayaṃ sattamo purisadoso.

『『Puna caparaṃ bhikkhū bhikkhuṃ āpattiyā codenti. So bhikkhu bhikkhūhi āpattiyā codiyamāno evamāha – 『kiṃ nu kho tumhe āyasmanto atibāḷhaṃ mayi byāvaṭā? Idānāhaṃ sikkhaṃ paccakkhāya hīnāyāvattissāmī』ti. So sikkhaṃ paccakkhāya hīnāyāvattitvā evamāha 『idāni kho tumhe āyasmanto attamanā hothā』ti. Ayaṃ aṭṭhamo purisadoso. Ime aṭṭha purisadosā』』ti (vibha. 957; a. ni. 8.14).

Tattha purisadosāti purisānaṃ dosā, te pana purisasantānaṃ dūsentīti dosā. Na sarāmi na sarāmīti 『『mayā etassa kammassa kataṭṭhānaṃ nassarāmi na sallakkhemī』』ti evaṃ assatibhāvena nibbeṭheti moceti. Codakaṃyeva paṭippharatīti paṭiviruddho hutvā pharati, paṭiāṇibhāvena tiṭṭhati. Kiṃ nu kho tuyhanti tuyhaṃ bālassa abyattassa bhaṇitena nāma kiṃ, yo tvaṃ neva vatthuṃ, na āpattiṃ, na codanaṃ jānāsīti dīpeti. Tvampi nāma evaṃ kiñci ajānanto bhaṇitabbaṃ maññasīti ajjhottharati. Paccāropetīti 『『tvampi khosī』』tiādīni vadanto patiāropeti. Paṭikarohīti desanāgāminiṃ desehi, vuṭṭhānagāminito vuṭṭhāhi, tato suddhante patiṭṭhito aññaṃ codessasīti dīpeti. Aññenaññaṃ paṭicaratīti aññena kāraṇena, vacanena vā aññaṃ kāraṇaṃ, vacanaṃ vā paṭicchādeti. 『『Āpattiṃ āpannosī』』ti vutto 『『ko āpanno, kiṃ āpanno, kismiṃ āpanno, kathaṃ āpanno, kaṃ bhaṇatha, kiṃ bhaṇathā』』ti bhaṇati. 『『Evarūpaṃ kiñci tayā diṭṭha』』nti vutte 『『na suṇāmī』』ti sotaṃ upaneti. Bahiddhā kathaṃ apanāmetīti 『『itthannāmaṃ āpattiṃ āpannosī』』ti puṭṭho 『『pāṭaliputtaṃ gatomhī』』ti vatvā puna 『『na tava pāṭaliputtagamanaṃ pucchāmā』』ti vutte tato rājagahaṃ gatomhīti. 『『Rājagahaṃ vā yāhi brāhmaṇagehaṃ vā, āpattiṃ āpannosī』』ti. 『『Tattha me sūkaramaṃsaṃ laddha』』ntiādīni vadanto kathaṃ bahiddhā vikkhipati. Kopanti kupitabhāvaṃ, dosanti duṭṭhabhāvaṃ. Ubhayampetaṃ kodhasseva nāmaṃ. Appaccayanti asantuṭṭhākāraṃ, domanassassetaṃ nāmaṃ. Pātukarotīti dasseti pakāseti. Bāhāvikkhepakaṃ bhaṇatīti bāhaṃ vikkhipitvā vikkhipitvā alajjivacanaṃ vadati. Anādiyitvāti cittīkārena aggahetvā avajānitvā, anādaro hutvāti attho. Vihesetīti viheṭheti bādhati. Atibāḷhanti atidaḷhaṃ atippamāṇaṃ. Mayi byāvaṭāti mayi byāpāraṃ āpannā. Hīnāyāvattitvāti hīnassa gihibhāvassa atthāya āvattitvā, gihī hutvāti attho. Attamanā hothāti tuṭṭhacittā hotha, 『『mayā labhitabbaṃ labhatha, mayā vasitabbaṭṭhāne vasatha, phāsuvihāro vo mayā kato』』ti adhippāyena vadati. Dussatīti duṭṭho hoti.

Navahi āghātavatthūhīti sattesu uppattivaseneva kathitāni. Yathāha –

『『Navayimāni, bhikkhave, āghātavatthūni. Katamāni nava? 『Anatthaṃ me acarī』ti āghātaṃ bandhati, 『anatthaṃ me caratī』ti āghātaṃ bandhati, 『anatthaṃ me carissatī』ti āghātaṃ bandhati, 『piyassa me manāpassa anatthaṃ acari, anatthaṃ carati, anatthaṃ carissatī』ti āghātaṃ bandhati, 『appiyassa me amanāpassa atthaṃ acari, atthaṃ carati, atthaṃ carissatī』ti āghātaṃ bandhati. Imāni kho, bhikkhave, nava āghātavatthūnī』』ti (a. ni. 9.29).

Tattha āghātavatthūnīti āghātakāraṇāni. Āghātanti cettha kopo, soyeva uparūpari kopassa vatthuttā āghātavatthu. Āghātaṃ bandhatīti kopaṃ bandhati karoti uppādeti. 『『Atthaṃ me nācari, na carati, na carissati. Piyassa me manāpassa atthaṃ nācari, na carati, na carissati. Appiyassa me amanāpassa anatthaṃ nācari, na carati, na carissatī』』ti (mahāni. 85; vibha. 960; dha. sa. 1066) niddese vuttāni aparānipi nava āghātavatthūni imeheva navahi saṅgahitāni. Āghātitoti ghaṭṭito.

Navavidhamānehīti katame navavidhamānā? Seyyassa seyyohamasmīti māno, seyyassa sadisohamasmīti māno, seyyassa hīnohamasmīti māno. Sadisassa seyyohamasmīti māno, sadisassa sadisohamasmīti māno, sadisassa hīnohamasmīti māno. Hīnassa seyyohamasmīti māno, hīnassa sadisohamasmīti māno, hīnassa hīnohamasmīti māno. Ime navavidhamānā (vibha. 962).

Ettha pana seyyassa seyyohamasmīti māno rājūnañceva pabbajitānañca uppajjati. Rājā hi 『『raṭṭhena vā dhanena vā vāhanehi vā ko mayā sadiso atthī』』ti etaṃ mānaṃ karoti, pabbajitopi 『『sīladhutaṅgādīhi ko mayā sadiso atthī』』ti etaṃ mānaṃ karoti.

Seyyassa sadisohamasmīti mānopi etesaṃyeva uppajjati. Rājā hi 『『raṭṭhena vā dhanena vā vāhanehi vā aññarājūhi saddhiṃ mayhaṃ kiṃ nānākaraṇa』』nti etaṃ mānaṃ karoti, pabbajitopi 『『sīladhutaṅgādīhi aññena bhikkhunā mayhaṃ kiṃ nānākaraṇa』』nti etaṃ mānaṃ karoti.

Seyyassa hīnohamasmīti mānopi etesaṃyeva uppajjati. Yassa hi rañño raṭṭhaṃ vā dhanaṃ vā vāhanādīni vā nātisampannāni honti, so 『『mayhaṃ rājāti vohārasukhamattakameva, kiṃ rājā nāma aha』』nti etaṃ mānaṃ karoti, pabbajitopi appalābhasakkāro 『『ahaṃ dhammakathiko bahussuto mahātheroti kathāmattameva, kiṃ dhammakathiko nāmāhaṃ, kiṃ bahussuto nāmāhaṃ, kiṃ mahāthero nāmāhaṃ, yassa me lābhasakkāro natthī』』ti etaṃ mānaṃ karoti.

Sadisassaseyyohamasmīti mānādayo amaccādīnaṃ uppajjanti. Amacco vā hi raṭṭhiyo vā 『『bhogayānavāhanādīhi ko mayā sadiso añño rājapuriso atthī』』ti vā, 『『mayhaṃ aññehi saddhiṃ kiṃ nānākaraṇa』』nti vā, 『『amaccoti nāmameva mayhaṃ, ghāsacchādanamattampi me natthi, kiṃ amacco nāmāha』』nti vā etaṃ mānaṃ karoti.

Hīnassaseyyohamasmīti mānādayo dāsādīnaṃ uppajjanti. Dāso hi 『『mātito vā pitito vā ko mayā sadiso añño dāso nāma atthi, aññe jīvituṃ asakkontā kucchihetu dāsā nāma jātā, ahaṃ pana paveṇiāgatattā seyyo』』ti vā, 『『paveṇiāgatabhāvena ubhatosuddhikadāsattena asukadāsena nāma saddhiṃ mayhaṃ kiṃ nānākaraṇa』』nti vā, 『『kucchivasenāhaṃ dāsabyaṃ upagato, mātāpitukoṭiyā pana me dāsaṭṭhānaṃ natthi, kiṃ dāso nāma aha』』nti vā etaṃ mānaṃ karoti. Yathā ca dāso, evaṃ pukkusacaṇḍālādayopi etaṃ mānaṃ karontiyeva. Ettha ca seyyassa seyyohamasmīti uppannamānova yāthāvamāno, itare dve ayāthāvamānā. Tathā sadisassa sadisohamasmīti hīnassa hīnohamasmīti uppannamānova yāthāvamāno, itare dve ayāthāvamānā. Tattha yāthāvamānā arahattamaggavajjhā, ayāthāvamānā sotāpattimaggavajjhāti.

Taṇhāmūlakā vuttāyeva. Rajjatīti na kevalaṃ rāgeneva rajjati, atha kho taṇhāmūlakānaṃ pariyesanādīnampi sambhavato taṇhāmūlakehi sabbehi akusaladhammehi rajjati, yujjati bajjhatīti adhippāyo.

Dasahikilesavatthūhīti katamāni dasa kilesavatthūni? Lobho, doso, moho, māno, diṭṭhi, vicikicchā, thinaṃ, uddhaccaṃ, ahirikaṃ, anottappanti imāni dasa kilesavatthūni (vibha. 966).

Tattha kilesā eva kilesavatthūni, vasanti vā ettha akhīṇāsavā sattā lobhādīsu patiṭṭhitattāti vatthūni, kilesā ca te tappatiṭṭhānaṃ sattānaṃ vatthūni cāti kilesavatthūni. Yasmā cettha anantarapaccayādibhāvena uppajjamānāpi kilesā vasanti eva nāma, tasmā kilesānaṃ vatthūnītipi kilesavatthūni. Lubbhanti tena, sayaṃ vā lubbhati, lubbhanamattameva vā tanti lobho. Dussanti tena, sayaṃ vā dussati, dussanamattameva vā tanti doso. Muyhanti tena, sayaṃ vā muyhati, muyhanamattameva vā tanti moho. Maññatīti māno. Diṭṭhiādayo vuttatthāva . Na hirīyatīti ahiriko, tassa bhāvo ahirikaṃ. Na ottappatīti anottappī, tassa bhāvo anottappaṃ. Tesu ahirikaṃ kāyaduccaritādīhi ajigucchanalakkhaṇaṃ, anottappaṃ teheva asārajjanalakkhaṇaṃ, kilissatīti upatāpīyati vibādhīyati.

Dasahi āghātavatthūhīti pubbe vuttehi navahi ca 『『aṭṭhāne vā panāghāto jāyatī』』ti (dha. sa. 1066) vuttena cāti dasahi. Anatthaṃ me acarītiādīnipi hi avikappetvā khāṇukaṇṭakādimhipi aṭṭhāne āghāto uppajjati.

Dasahi akusalakammapathehīti katame dasa akusalakammapathā (dī. ni. 3.360)? Pāṇātipāto, adinnādānaṃ, kāmesumicchācāro, musāvādo, pisuṇā vācā, pharusā vācā, samphappalāpo, abhijjhā, byāpādo, micchādiṭṭhi. Ime dasa akusalakammapathā. Tattha akusalakammāni ca tāni pathā ca duggatiyāti akusalakammapathā. Samannāgatoti samaṅgībhūto.

Dasahi saññojanehīti katamāni dasa saṃyojanāni (dha. sa. 1118)? Kāmarāgasaṃyojanaṃ, paṭighasaṃyojanaṃ, mānasaṃyojanaṃ, diṭṭhisaṃyojanaṃ, vicikicchāsaṃyojanaṃ, sīlabbataparāmāsasaṃyojanaṃ, bhavarāgasaṃyojanaṃ, issāsaṃyojanaṃ, macchariyasaṃyojanaṃ, avijjāsaṃyojanaṃ, imāni dasa saṃyojanāni. Micchattā vuttāyeva.

Dasavatthukāya micchādiṭṭhiyāti katamā dasavatthukā micchādiṭṭhi (vibha. 971)? Natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paro loko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedenti. Ayaṃ dasavatthukā micchādiṭṭhi.

Tattha dasavatthukāti dasa vatthūni etissāti dasavatthukā. Natthi dinnanti dinnaṃ nāma atthi, sakkā kassaci kiñci dātunti jānāti. Dinnassa pana phalaṃ vipāko natthīti gaṇhāti. Natthi yiṭṭhanti yiṭṭhaṃ vuccati mahāyāgo, taṃ yajituṃ sakkāti jānāti. Yiṭṭhassa pana phalaṃ vipāko natthīti gaṇhāti. Hutanti āhunapāhunamaṅgalakiriyā, taṃ kātuṃ sakkāti jānāti. Tassa pana phalaṃ vipāko natthīti gaṇhāti. Sukatadukkaṭānanti ettha dasa kusalakammapathā sukatakammāni nāma, dasa akusalakammapathā dukkaṭakammāni nāma. Tesaṃ atthibhāvaṃ jānāti. Phalaṃ vipāko pana natthīti gaṇhāti. Natthi ayaṃ lokoti paraloke ṭhito imaṃ lokaṃ natthīti gaṇhāti. Natthi paro lokoti idhaloke ṭhito paralokaṃ natthīti gaṇhāti. Natthi mātā natthi pitāti mātāpitūnaṃ atthibhāvaṃ jānāti. Tesu katappaccayena koci phalaṃ vipāko natthīti gaṇhāti. Natthi sattā opapātikāti cavanakaupapajjanakasattā natthīti gaṇhāti. Sammaggatā sammāpaṭipannāti anulomapaṭipadaṃ paṭipannā dhammikasamaṇabrāhmaṇā lokasmiṃ natthīti gaṇhāti. Ye imañca lokaṃ…pe… pavedentīti imañca parañca lokaṃ attanāva abhivisiṭṭhena ñāṇena ñatvā pavedanasamattho sabbaññū buddho natthīti gaṇhāti.

Antaggāhikāya diṭṭhiyāti 『『sassato loko』』tiādikaṃ ekekaṃ antaṃ bhāgaṃ gaṇhātīti antaggāhikā. Atha vā antassa gāho antaggāho, antaggāho assā atthīti antaggāhikā. Tāya antaggāhikāya. Sā pana vuttāyeva.

Aṭṭhasatataṇhāpapañcasatehīti aṭṭhuttaraṃ sataṃ aṭṭhasataṃ. Saṃsāre papañceti ciraṃ vasāpetīti papañco, taṇhā eva papañco taṇhāpapañco, ārammaṇabhedena punappunaṃ uppattivasena ca taṇhānaṃ bahukattā bahuvacanaṃ katvā taṇhāpapañcānaṃ sataṃ taṇhāpapañcasataṃ. Tena 『『taṇhāpapañcasatenā』』ti vattabbe vacanavipallāsavasena 『『taṇhāpapañcasatehī』』ti bahuvacananiddeso kato. Aṭṭhasatanti saṅkhātena taṇhāpapañcasatenāti attho daṭṭhabbo. Aṭṭha abbohārikāni katvā satameva gahitanti veditabbaṃ. Khuddakavatthuvibhaṅge pana taṇhāvicaritānīti āgataṃ. Yathāha –

『『Aṭṭhārasa taṇhāvicaritāni ajjhattikassa upādāya, aṭṭhārasa taṇhāvicaritāni bāhirassa upādāya, tadekajjhaṃ abhisaññuhitvā abhisaṅkhipitvā chattiṃsa taṇhāvicaritāni honti. Iti atītāni chattiṃsa taṇhāvicaritāni, anāgatāni chattiṃsa taṇhāvicaritāni, paccuppannāni chattiṃsa taṇhāvicaritāni tadekajjhaṃ abhisaññuhitvā abhisaṅkhipitvā aṭṭhataṇhāvicaritasataṃ hotī』』ti (vibha. 842).

Taṇhāpapañcāyeva panettha taṇhāvicaritānīti vuttā. Taṇhāsamudācārā taṇhāpavattiyoti attho. Ajjhattikassa upādāyāti ajjhattikaṃ khandhapañcakaṃ upādāya. Idañhi upayogatthe sāmivacanaṃ. Vitthāro panassa tassa niddese (vibha. 973) vuttanayeneva veditabbo. Ayaṃ pana aparo nayo – rūpārammaṇāyeva kāmataṇhā, bhavataṇhā, vibhavataṇhāti tisso taṇhā honti, tathā saddādiārammaṇāti chasu ārammaṇesu aṭṭhārasa taṇhā honti, ajjhattārammaṇā aṭṭhārasa, bahiddhārammaṇā aṭṭhārasāti chattiṃsa honti. Tā eva atītārammaṇā chattiṃsa, anāgatārammaṇā chattiṃsa, paccuppannārammaṇā chattiṃsāti aṭṭhataṇhāvicaritasataṃ hoti. Papañcitoti ārammaṇe, saṃsāre vā papañcito ciravāsito.

Dvāsaṭṭhiyā diṭṭhigatehīti 『『katamāni dvāsaṭṭhi diṭṭhigatāni brahmajāle veyyākaraṇe vuttāni bhagavatā? Cattāro sassatavādā, cattāro ekaccasassatavādā, cattāro antānantikā , cattāro amarāvikkhepikā, dve adhiccasamuppannikā, soḷasa saññīvādā, aṭṭha asaññīvādā, aṭṭha nevasaññīnāsaññīvādā, satta ucchedavādā, pañca diṭṭhadhammanibbānavādāti imāni dvāsaṭṭhi diṭṭhigatāni brahmajāle veyyākaraṇe vuttāni bhagavatā』』ti (vibha. 977). Vitthāro panettha brahmajālasutte vuttanayeneva veditabbo.

Ahañcamhi tiṇṇoti ahañca caturoghaṃ, saṃsārasamuddaṃ vā tiṇṇo amhi bhavāmi. Muttoti rāgādibandhanehi mutto. Dantoti nibbisevano nipparipphando. Santoti sītībhūto. Assatthoti nibbānadassane laddhassāso. Parinibbutoti kilesaparinibbānena parinibbuto. Pahomīti samatthomhi. Khoiti ekaṃsatthe nipāto. Pare ca parinibbāpetunti ettha pare ca-saddo 『『pare ca tāretu』』ntiādīhipi yojetabboti.

Mahākaruṇāñāṇaniddesavaṇṇanā niṭṭhitā.

72-73. Sabbaññutaññāṇaniddesavaṇṇanā

  1. Sabbaññutaññāṇaniddese katamaṃ tathāgatassa sabbaññutaññāṇanti pucchitvā tena samagatikattā teneva saha anāvaraṇañāṇaṃ niddiṭṭhaṃ. Na hi anāvaraṇañāṇaṃ dhammato visuṃ atthi, ekameva hetaṃ ñāṇaṃ ākārabhedato dvedhā vuccati saddhindriyasaddhābalādīni viya. Sabbaññutaññāṇameva hi natthi etassa āvaraṇanti, kenaci dhammena, puggalena vā āvaraṇaṃ kātuṃ asakkuṇeyyatāya anāvaraṇanti vuccati āvajjanapaṭibaddhattā sabbadhammānaṃ. Aññe pana āvajjitvāpi na jānanti. Keci panāhu 『『manoviññāṇaṃ viya sabbārammaṇikattā sabbaññutaññāṇaṃ . Taṃyeva ñāṇaṃ indavajiraṃ viya visayesu appaṭihatattā anāvaraṇañāṇaṃ. Anupubbasabbaññutāpaṭikkhepo sabbaññutaññāṇaṃ, sakiṃsabbaññutāpaṭikkhepo anāvaraṇañāṇaṃ, bhagavā sabbaññutaññāṇapaṭilābhenapi sabbaññūti vuccati, na ca anupubbasabbaññū. Anāvaraṇañāṇapaṭilābhenapi sabbaññūti vuccati, na ca sakiṃsabbaññū』』ti.

Sabbaṃ saṅkhatamasaṅkhataṃ anavasesaṃ jānātīti ettha sabbanti jātivasena sabbadhammānaṃ nissesapariyādānaṃ. Anavasesanti ekekasseva dhammassa sabbākāravasena nissesapariyādānaṃ. Saṅkhatamasaṅkhatanti dvidhā pabhedadassanaṃ. Saṅkhatañhi eko pabhedo, asaṅkhataṃ eko pabhedo. Paccayehi saṅgamma katanti saṅkhataṃ. Khandhapañcakaṃ. Tathā na saṅkhatanti asaṅkhataṃ. Nibbānaṃ. Saṅkhataṃ aniccadukkhānattādīhi ākārehi anavasesaṃ jānāti, asaṅkhataṃ suññatānimittaappaṇihitādīhi ākārehi anavasesaṃ jānāti. Natthi etassa saṅkhatassa asaṅkhatassa ca avasesoti anavasesaṃ. Saṅkhataṃ asaṅkhatañca. Anekabhedāpi paññatti paccayehi akatattā asaṅkhatapakkhaṃ bhajati. Sabbaññutaññāṇañhi sabbāpi paññattiyo anekabhedato jānāti. Atha vā sabbanti sabbadhammaggahaṇaṃ. Anavasesanti nippadesaggahaṇaṃ. Tattha āvaraṇaṃ natthīti tattha tasmiṃ anavasese saṅkhatāsaṅkhate nissaṅgattā sabbaññutaññāṇassa āvaraṇaṃ natthīti tadeva sabbaññutaññāṇaṃ anāvaraṇañāṇaṃ nāmāti attho.

  1. Idāni anekavisayabhedato dassetuṃ atītantiādimāha. Tattha atītaṃ anāgataṃ paccuppannanti kālabhedato dassitaṃ, cakkhu ceva rūpā cātiādi vatthārammaṇabhedato. Evaṃ taṃ sabbanti tesaṃ cakkhurūpānaṃ anavasesapariyādānaṃ. Evaṃ sesesu. Yāvatāti anavasesapariyādānaṃ. Aniccaṭṭhantiādi sāmaññalakkhaṇabhedato dassitaṃ. Aniccaṭṭhanti ca aniccākāraṃ. Paccattatthe vā upayogavacanaṃ. Esa nayo edisesu. Rūpassātiādi khandhabhedato dassitaṃ. Cakkhussa…pe… jarāmaraṇassāti heṭṭhā vuttapeyyālanayena yojetabbaṃ. Abhiññāyātiādīsu heṭṭhā vuttañāṇāneva. Abhiññaṭṭhanti abhijānanasabhāvaṃ. Esa nayo edisesu. Khandhānaṃ khandhaṭṭhantiādi heṭṭhā vuttanayeneva veditabbaṃ. Kusale dhammetiādi kusalattikavasena bhedo. Kāmāvacare dhammetiādi catubhūmakavasena. Ubhayatthāpi 『『sabbe jānātī』』ti bahuvacanapāṭho sundaro. Ekavacanasote patitattā pana potthakesu ekavacanena likhitaṃ. Dukkhassātiādi cuddasannaṃ buddhañāṇānaṃ visayabhedo. Indriyaparopariyatte ñāṇantiādīni cattāri ñāṇāni vatvā sabbaññutaññāṇaṃ kasmā na vuttanti ce? Vuccamānassa sabbaññutaññāṇattā. Visayabhedato hi sabbaññutaññāṇe vuccamāne taṃ ñāṇaṃ na vattabbaṃ hoti, sabbaññutaññāṇaṃ pana sabbaññutaññāṇassa visayo hotiyeva.

Puna kāḷakārāmasuttantādīsu (a. ni. 4.24) vuttanayena sabbaññutaññāṇabhūmiṃ dassento yāvatā sadevakassa lokassātiādimāha. Tattha saha devehi sadevakassa. Saha mārena samārakassa. Saha brahmunā sabrahmakassa lokassa. Saha samaṇabrāhmaṇehi sassamaṇabrāhmaṇiyā. Saha devamanussehi sadevamanussāya pajāya. Pajātattā pajāti sattalokassa pariyāyavacanametaṃ. Tattha sadevakavacanena pañcakāmāvacaradevaggahaṇaṃ, samārakavacanena chaṭṭhakāmāvacaradevaggahaṇaṃ, sabrahmakavacanena brahmakāyikādibrahmaggahaṇaṃ, sassamaṇabrāhmaṇivacanena sāsanassa paccatthikapaccāmittasamaṇabrāhmaṇaggahaṇaṃ samitapāpabāhitapāpasamaṇabrāhmaṇaggahaṇañca, pajāvacanena sattalokaggahaṇaṃ, sadevamanussavacanena sammutidevasesamanussaggahaṇaṃ veditabbaṃ. Evamettha tīhi padehi okāsaloko, dvīhi pajāvasena sattaloko gahitoti veditabbo.

Aparo nayo – sadevakaggahaṇena arūpāvacaraloko gahito, samārakaggahaṇena chakāmāvacaradevaloko, sabrahmakaggahaṇena rūpāvacarabrahmaloko, sassamaṇabrāhmaṇādiggahaṇena catuparisavasena, sammutidevehi vā saha manussaloko, avasesasattaloko vā.

Apicettha sadevakavacanena ukkaṭṭhaparicchedato sabbassapi lokassa diṭṭhādijānanabhāvaṃ sādheti. Tato yesaṃ siyā 『『māro mahānubhāvo chakāmāvacarissaro vasavattī, kiṃ tassāpi diṭṭhādiṃ jānātī』』ti, tesaṃ vimatiṃ vidhamanto 『『samārakassā』』ti āha. Yesaṃ pana siyā 『『brahmā mahānubhāvo ekaṅguliyā ekasmiṃ cakkavāḷasahasse ālokaṃ pharati, dvīhi…pe… dasahi aṅgulīhi dasasu cakkavāḷasahassesu ālokaṃ pharati, anuttarañca jhānasamāpattisukhaṃ paṭisaṃvedeti, kiṃ tassāpi diṭṭhādiṃ jānātī』』ti, tesaṃ vimatiṃ vidhamanto 『『sabrahmakassā』』ti āha. Tato yesaṃ siyā 『『puthū samaṇabrāhmaṇā sāsanassa paccatthikā, kiṃ tesampi diṭṭhādiṃ jānātī』』ti, tesaṃ vimatiṃ vidhamanto 『『sassamaṇabrāhmaṇiyā pajāyā』』ti āha. Evaṃ ukkaṭṭhānaṃ diṭṭhādijānanabhāvaṃ pakāsetvā atha sammutideve avasesamanusse ca upādāya ukkaṭṭhaparicchedavasena sesasattalokassa diṭṭhādijānanabhāvaṃ pakāseti. Ayamettha anusandhikkamo. Porāṇā panāhu – sadevakassāti devatāhi saddhiṃ avasesalokassa . Samārakassāti mārena saddhiṃ avasesalokassa. Sabrahmakassāti brahmehi saddhiṃ avasesalokassa. Evaṃ sabbepi tibhavūpage satte tīhākārehi tīsu padesu pakkhipitvā puna dvīhākārehi pariyādātuṃ sassamaṇabrāhmaṇiyā pajāya sadevamanussāyāti vuttaṃ. Evaṃ pañcahi padehi tena tena ākārena tedhātukameva pariyādinnaṃ hotīti.

Diṭṭhanti rūpāyatanaṃ. Sutanti saddāyatanaṃ. Mutanti patvā gahetabbato gandhāyatanaṃ, rasāyatanaṃ, phoṭṭhabbāyatanaṃ. Viññātanti sukhadukkhādidhammārammaṇaṃ. Pattanti pariyesitvā vā apariyesitvā vā pattaṃ. Pariyesitanti pattaṃ vā appattaṃ vā pariyesitaṃ. Anuvicaritaṃ manasāti cittena anusañcaritaṃ. Sabbaṃ jānātīti iminā etaṃ dasseti – yaṃ aparimānāsu lokadhātūsu imassa sadevakassa lokassa 『『nīlaṃ pīta』』ntiādi (dha. sa. 619) rūpārammaṇaṃ cakkhudvāre āpāthaṃ āgacchati, ayaṃ satto imasmiṃ khaṇe imaṃ nāma rūpārammaṇaṃ disvā sumano vā dummano vā majjhatto vā jātoti taṃ sabbaṃ tathāgatassa sabbaññutaññāṇaṃ jānāti. Tathā yaṃ aparimāṇāsu lokadhātūsu imassa sadevakassa lokassa 『『bherisaddo, mudiṅgasaddo』』tiādi saddārammaṇaṃ sotadvāre āpāthaṃ āgacchati, 『『mūlagandho tacagandho』』tiādi (dha. sa. 624-627) gandhārammaṇaṃ ghānadvāre āpāthaṃ āgacchati, 『『mūlaraso, khandharaso』』tiādi (dha. sa. 628-631) rasārammaṇaṃ jivhādvāre āpāthaṃ āgacchati, 『『kakkhaḷaṃ, muduka』』ntiādi (dha. sa. 647-650) pathavīdhātutejodhātuvāyodhātubhedaṃ phoṭṭhabbārammaṇaṃ kāyadvāre āpāthaṃ āgacchati, ayaṃ satto imasmiṃ khaṇe imaṃ nāma phoṭṭhabbārammaṇaṃ phusitvā sumano vā dummano vā majjhatto vā jātoti taṃ sabbaṃ tathāgatassa sabbaññutaññāṇaṃ jānāti. Tathā yaṃ aparimāṇāsu lokadhātūsu imassa sadevakassa lokassa sukhadukkhādibhedaṃ dhammārammaṇaṃ manodvāre āpāthaṃ āgacchati, ayaṃ satto imasmiṃ khaṇe imaṃ nāma dhammārammaṇaṃ vijānitvā sumano vā dummano vā majjhatto vā jātoti taṃ sabbaṃ tathāgatassa sabbaññutaññāṇaṃ jānāti. Imassa pana mahājanassa pariyesitvā appattampi atthi, pariyesitvā pattampi atthi. Apariyesitvā appattampi atthi, apariyesitvā pattampi atthi. Sabbaṃ tathāgatassa sabbaññutaññāṇena appattaṃ nāma natthīti.

  1. Puna aparena pariyāyena sabbaññutaññāṇabhāvasādhanatthaṃ na tassāti gāthamāha. Tattha na tassa addiṭṭhamidhatthi kiñcīti tassa tathāgatassa idha imasmiṃ tedhātuke loke, imasmiṃ paccuppannakāle vā paññācakkhunā addiṭṭhaṃ nāma kiñci appamattakampi na atthi na saṃvijjati. Atthīti idaṃ vattamānakālikaṃ ākhyātapadaṃ. Iminā paccuppannakālikassa sabbadhammassa ñātabhāvaṃ dasseti. Gāthābandhasukhatthaṃ panettha da-kāro saṃyutto. Atho aviññātanti ettha athoiti vacanopādāne nipāto. Aviññātanti atītakālikaṃ aviññātaṃ nāma kiñci dhammajātaṃ. Nāhosīti pāṭhaseso. Abyayabhūtassa atthisaddassa gahaṇe pāṭhasesaṃ vināpi yujjatiyeva. Iminā atītakālikassa sabbadhammassa ñātabhāvaṃ dasseti . Ajānitabbanti anāgatakālikaṃ ajānitabbaṃ nāma dhammajātaṃ na bhavissati, natthi vā. Iminā anāgatakālikassa sabbadhammassa ñātabhāvaṃ dasseti. Jānanakiriyāvisesanamattameva vā ettha a-kāro. Sabbaṃ abhiññāsi yadatthi neyyanti ettha yaṃ tekālikaṃ vā kālavimuttaṃ vā neyyaṃ jānitabbaṃ kiñci dhammajātaṃ atthi, taṃ sabbaṃ tathāgato abhiññāsi adhikena sabbaññutaññāṇena jāni paṭivijjhi. Ettha atthisaddena tekālikassa kālavimuttassa ca gahaṇā atthi-saddo abyayabhūtoyeva daṭṭhabbo. Tathāgato tena samantacakkhūti kālavasena okāsavasena ca nippadesattā samantā sabbato pavattaṃ ñāṇacakkhu assāti samantacakkhu. Tena yathāvuttena kāraṇena tathāgato samantacakkhu, sabbaññūti vuttaṃ hoti. Imissā gāthāya puggalādhiṭṭhānāya desanāya sabbaññutaññāṇaṃ sādhitaṃ.

Puna buddhañāṇānaṃ visayavasena sabbaññutaññāṇaṃ dassetukāmo samantacakkhūti kenaṭṭhena samantacakkhūtiādimāha. Tattha gāthāya samantacakkhūti vuttapade yaṃ taṃ samantacakkhu, taṃ kenaṭṭhena samantacakkhūti attho. Attho panassa yāvatādukkhassa dukkhaṭṭhotiādīhi vuttoyeva hoti. Sabbaññutaññāṇañhi samantacakkhu. Yathāha – 『『samantacakkhu vuccati sabbaññutaññāṇa』』nti (cūḷani. dhotakamāṇavapucchāniddesa 32). Tasmiṃ sabbaññutaññāṇaṭṭhe vutte samantacakkhuṭṭho vuttoyeva hotīti. Buddhasseva ñāṇānīti buddhañāṇāni. Dukkhe ñāṇādīnipi hi sabbākārena buddhasseva bhagavato pavattanti, itaresaṃ pana ekadesamatteneva pavattanti. Sāvakasādhāraṇānīti pana ekadesenāpi atthitaṃ sandhāya vuttaṃ. Sabbo ñātoti sabbo ñāṇena ñāto. Aññāto dukkhaṭṭho natthīti vuttameva atthaṃ paṭisedhena vibhāveti. Sabbo diṭṭhoti na kevalaṃ ñātamattoyeva, atha kho cakkhunā diṭṭho viya kato. Sabbo viditoti na kevalaṃ diṭṭhamattoyeva, atha kho pākaṭo. Sabbo sacchikatoti na kevalaṃ viditoyeva, atha kho tattha ñāṇapaṭilābhavasena paccakkhīkato. Sabbo phassitoti na kevalaṃ sacchikatoyeva, atha kho punappunaṃ yathāruci samudācāravasena phuṭṭhoti. Atha vā ñāto sabhāvalakkhaṇavasena. Diṭṭho sāmaññalakkhaṇavasena. Vidito rasavasena. Sacchikato paccupaṭṭhānavasena . Phassito padaṭṭhānavasena. Atha vā ñāto ñāṇuppādavasena. Diṭṭho cakkhuppādavasena. Vidito paññuppādavasena. Sacchikato vijjuppādavasena. Phassito ālokuppādavasena. 『『Yāvatā dukkhassa dukkhaṭṭho, sabbo diṭṭho, adiṭṭho dukkhaṭṭho natthī』』tiādinā nayena ca 『『yāvatā sadevakassa lokassa…pe… anuvicaritaṃ manasā, sabbaṃ ñātaṃ, aññātaṃ natthī』』tiādinā nayena ca vitthāro veditabbo. Paṭhamaṃ vuttagāthā nigamanavasena puna vuttā. Taṃnigamaneyeva hi kate ñāṇanigamanampi katameva hotīti.

Sabbaññutaññāṇaniddesavaṇṇanā niṭṭhitā.

Saddhammappakāsiniyā paṭisambhidāmagga-aṭṭhakathāya

Ñāṇakathāvaṇṇanā niṭṭhitā.

  1. Diṭṭhikathā

  2. Assādadiṭṭhiniddesavaṇṇanā

  3. Idāni ñāṇakathānantaraṃ kathitāya diṭṭhikathāya anupubbaanuvaṇṇanā anuppattā. Ayañhi diṭṭhikathā ñāṇakathāya katañāṇaparicayassa samadhigatasammādiṭṭhissa micchādiṭṭhimalavisodhanā sukarā hoti, sammādiṭṭhi ca suparisuddhā hotīti ñāṇakathānantaraṃ kathitā. Tattha kā diṭṭhītiādikā pucchā. Kā diṭṭhīti abhinivesaparāmāso diṭṭhītiādikaṃ pucchitapucchāya vissajjanaṃ. Kathaṃ abhinivesaparāmāso diṭṭhītiādiko vissajjitavissajjanassa vitthāraniddeso, sabbāva tā diṭṭhiyo assādadiṭṭhiyotiādikā diṭṭhisuttasaṃsandanāti evamime cattāro paricchedā. Tattha pucchāparicchede tāva kā diṭṭhīti dhammapucchā, sabhāvapucchā. Kati diṭṭhiṭṭhānānīti hetupucchā paccayapucchā, kittakāni diṭṭhīnaṃ kāraṇānīti attho. Kati diṭṭhipariyuṭṭhānānīti samudācārapucchā vikārapucchā. Diṭṭhiyo eva hi samudācāravasena cittaṃ pariyonandhantiyo uṭṭhahantīti diṭṭhipariyuṭṭhānāni nāma honti. Kati diṭṭhiyoti diṭṭhīnaṃ saṅkhāpucchā gaṇanāpucchā. Kati diṭṭhābhinivesāti vatthuppabhedavasena ārammaṇanānattavasena diṭṭhippabhedapucchā. Diṭṭhiyo eva hi taṃ taṃ vatthuṃ taṃ taṃ ārammaṇaṃ abhinivisanti parāmasantīti diṭṭhiparāmāsāti vuccanti. Katamo diṭṭhiṭṭhānasamugghātoti diṭṭhīnaṃ paṭipakkhapucchā pahānūpāyapucchā. Diṭṭhikāraṇāni hi khandhādīni diṭṭhisamugghātena tāsaṃ kāraṇāni na hontīti tāni ca kāraṇāni samugghātitāni nāma honti. Tasmā diṭṭhiṭṭhānāni sammā bhusaṃ haññanti etenāti diṭṭhiṭṭhānasamugghātoti vuccati.

Idāni etāsaṃ channaṃ pucchānaṃ kā diṭṭhītiādīni cha vissajjanāni. Tattha kā diṭṭhīti vissajjetabbapucchā. Abhinivesaparāmāso diṭṭhīti vissajjanaṃ. Sā pana aniccādike vatthusmiṃ niccādivasena abhinivisati patiṭṭhahati daḷhaṃ gaṇhātīti abhiniveso. Aniccādiākāraṃ atikkamitvā niccantiādivasena vattamāno parato āmasati gaṇhātīti parāmāso. Atha vā niccantiādikaṃ paraṃ uttamaṃ saccanti āmasati gaṇhātīti parāmāso, abhiniveso ca so parāmāso cāti abhinivesaparāmāso. Evaṃpakāro diṭṭhīti kiccato diṭṭhisabhāvaṃ vissajjeti. Tīṇi satanti tīṇi satāni, vacanavipallāso kato. Katamo diṭṭhiṭṭhānasamugghātoti pucchaṃ anuddharitvāva sotāpattimaggo diṭṭhiṭṭhānasamugghātoti vissajjanaṃ kataṃ.

  1. Idāni kathaṃ abhinivesaparāmāsotiādi vitthāraniddeso. Tattha rūpanti upayogavacanaṃ. Rūpaṃ abhinivesaparāmāsoti sambandho. Rūpanti cettha rūpupādānakkhandho kasiṇarūpañca. 『『Etaṃ mamā』』ti abhinivesaparāmāso diṭṭhi, 『『esohamasmī』』ti abhinivesaparāmāso diṭṭhi, 『『eso me attā』』ti abhinivesaparāmāso diṭṭhīti paccekaṃ yojetabbaṃ. Etanti sāmaññavacanaṃ. Teneva 『『vedanaṃ etaṃ mama, saṅkhāre etaṃ mamā』』ti napuṃsakavacanaṃ ekavacanañca kataṃ. Esoti pana vattabbamapekkhitvā pulliṅgekavacanaṃ kataṃ. Etaṃ mamāti taṇhāmaññanāmūlikā diṭṭhi. Esohamasmīti mānamaññanāmūlikā diṭṭhi. Eso me attāti diṭṭhimaññanā eva. Keci pana 『『etaṃ mamāti mamaṃkārakappanā, esohamasmīti ahaṃkārakappanā, eso me attāti ahaṃkāramamaṃkārakappito attābhinivesoti ca, tathā yathākkameneva taṇhāmūlaniveso mānapaggāho, taṇhāmūlaniviṭṭho mānapaggahito, attābhinivesoti ca, saṅkhārānaṃ dukkhalakkhaṇādassanaṃ, saṅkhārānaṃ aniccalakkhaṇādassanaṃ, saṅkhārānaṃ tilakkhaṇādassanahetuko attābhinivesoti ca, dukkhe asubhe ca sukhaṃ subhanti vipallāsagatassa, anicce niccanti vipallāsagatassa, catubbidhavipallāsagatassa ca attābhinivesoti ca, pubbenivāsañāṇassa ākārakappanā, dibbacakkhuñāṇassa anāgatapaṭilābhakappanā, pubbantāparantaidappaccayatāpaṭiccasamuppannesu dhammesu kappanissitassa attābhinivesoti ca, nandiyā atītamanvāgameti, nandiyā anāgataṃ paṭikaṅkhati, paccuppannesu dhammesu saṃhīrati attābhinivesoti ca, pubbante aññāṇahetukā diṭṭhi, aparante aññāṇahetukā diṭṭhi, pubbantāparante idappaccayatāpaṭiccasamuppannesu dhammesu aññāṇahetuko attābhiniveso』』ti ca etesaṃ tiṇṇaṃ vacanānaṃ atthaṃ vaṇṇayanti.

Diṭṭhiyo panettha paṭhamaṃ pañcakkhandhavatthukā. Tato chaajjhattikabāhirāyatanaviññāṇa- kāyasamphassakāyavedanākāyasaññākāyacetanākāyataṇhākāyavitakkavicāradhātudasakasiṇa- dvattiṃsākāravatthukā diṭṭhiyo vuttā. Dvattiṃsākāresu ca yattha visuṃ abhiniveso na yujjati, tattha sakalasarīrābhinivesavaseneva visuṃ abhiniveso viya katoti veditabbaṃ. Tato dvādasāyatanaaṭṭhārasadhātuekūnavīsatiindriyavasena yojanā katā. Tīṇi ekantalokuttarindriyāni na yojitāni. Na hi lokuttaravatthukā diṭṭhiyo honti. Sabbatthāpi ca lokiyalokuttaramissesu dhammesu lokuttare ṭhapetvā lokiyā eva gahetabbā. Anindriyabaddharūpañca na gahetabbameva. Tato tedhātukavasena navavidhabhavavasena jhānabrahmavihārasamāpattivasena paṭiccasamuppādaṅgavasena ca yojanā katā. Jātijarāmaraṇānaṃ visuṃ gahaṇe parihāro vuttanayo eva. Sabbāni cetāni rūpādikāni jarāmaraṇantāni aṭṭhanavutisataṃ padāni bhavanti.

  1. Diṭṭhiṭṭhānesu khandhāpi diṭṭhiṭṭhānanti vīsativatthukāyapi sakkāyadiṭṭhiyā pañcannaṃ khandhānaṃyeva vatthuttā 『『ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā attānaṃ samanupassamānā samanupassanti, sabbe te pañcupādānakkhandhesuyeva samanupassanti, etesaṃ vā aññatara』』nti (saṃ. ni. 3.47) vuttattā ca pañcupādānakkhandhā diṭṭhīnaṃ kāraṇaṃ. Avijjāpi diṭṭhiṭṭhānanti avijjāya andhīkatānaṃ diṭṭhiuppattito 『『yāyaṃ, bhante, diṭṭhi 『asammāsambuddhesu sammāsambuddhā』ti, ayaṃ nu kho, bhante, diṭṭhi kiṃ paṭicca paññāyatīti? Mahatī kho esā, kaccāna, dhātu, yadidaṃ avijjādhātu. Hīnaṃ, kaccāna, dhātuṃ paṭicca uppajjati hīnā saññā hīnā diṭṭhī』』ti (saṃ. ni. 2.97) vacanato ca avijjā diṭṭhīnaṃ kāraṇaṃ. Phassopi diṭṭhiṭṭhānanti tena phassena phuṭṭhassa diṭṭhiuppattito 『『ye te, bhikkhave, samaṇabrāhmaṇā pubbantakappikā pubbantānudiṭṭhino pubbantaṃ ārabbha anekavihitāni adhivuttipadāni abhivadanti, tadapi phassapaccayā』』ti (dī. ni. 1.123) vacanato ca phasso diṭṭhīnaṃ kāraṇaṃ. Saññāpi diṭṭhiṭṭhānanti ākāramattaggahaṇena ayāthāvasabhāvagāhahetuttā saññāya –

『『Yāni ca tīṇi yāni ca saṭṭhi, samaṇappavādasitāni bhūripañña;

Saññakkharasaññanissitāni, osaraṇāni vineyya oghatamagā』』ti. (su. ni. 543) –

Vacanato 『『saññānidānā hi papañcasaṅkhā』』ti (su. ni. 880; mahāni. 109) vacanato ca saññā diṭṭhīnaṃ kāraṇaṃ. Vitakkopi diṭṭhiṭṭhānanti ākāraparivitakkena diṭṭhiuppattito –

『『Naheva saccāni bahūni nānā, aññatra saññāya niccāni loke;

Takkañca diṭṭhīsu pakappayitvā, saccaṃ musāti dvayadhammamāhū』』ti. (su. ni. 892) –

Vacanato ca vitakko diṭṭhīnaṃ kāraṇaṃ. Ayonisomanasikāropi diṭṭhiṭṭhānanti ayoniso manasikārassa akusalānaṃ asādhāraṇahetuttā 『『tassevaṃ ayoniso manasikaroto channaṃ diṭṭhīnaṃ aññatarā diṭṭhi uppajjatī』』ti (ma. ni. 1.19) vacanato ca ayoniso manasikāro diṭṭhīnaṃ kāraṇaṃ . Pāpamittopi diṭṭhiṭṭhānanti pāpamittassa diṭṭhānugatiāpajjanena diṭṭhiuppattito 『『bāhiraṃ, bhikkhave, aṅganti karitvā na aññaṃ ekaṅgampi samanupassāmi, yaṃ evaṃ mahato anatthāya saṃvattati. Yathayidaṃ, bhikkhave, pāpamittatā』』ti (a. ni. 1.110) vacanato ca pāpamitto diṭṭhīnaṃ kāraṇaṃ. Paratopi ghoso diṭṭhiṭṭhānanti durakkhātadhammassavanena diṭṭhiuppattito 『『dveme, bhikkhave, hetū dve paccayā micchādiṭṭhiyā uppādāya parato ca ghoso ayoniso ca manasikāro』』ti (a. ni. 2.126) vacanato ca parato ghoso micchādiṭṭhikato micchādiṭṭhipaṭisaññuttakathā diṭṭhīnaṃ kāraṇaṃ.

Idāni diṭṭhiṭṭhānanti padassa atthaṃ vivaranto khandhā hetu khandhā paccayotiādimāha. Khandhā eva diṭṭhīnaṃ upādāya, janakahetu ceva upatthambhakapaccayo cāti attho. Samuṭṭhānaṭṭhenāti samuṭṭhahanti uppajjanti etenāti samuṭṭhānaṃ, kāraṇanti attho. Tena samuṭṭhānaṭṭhena, diṭṭhikāraṇabhāvenāti attho.

  1. Idāni kiccabhedena diṭṭhibhedaṃ dassento katamāni aṭṭhārasa diṭṭhipariyuṭṭhānānītiādimāha. Tattha yā diṭṭhīti idāni vuccamānānaṃ aṭṭhārasannaṃ padānaṃ sādhāraṇaṃ mūlapadaṃ. Yā diṭṭhi, tadeva diṭṭhigataṃ, yā diṭṭhi, tadeva diṭṭhigahananti sabbehi sambandho kātabbo. Ayāthāvadassanaṭṭhena diṭṭhi, tadeva diṭṭhīsu gataṃ dassanaṃ dvāsaṭṭhidiṭṭhiantogadhattāti diṭṭhigataṃ. Heṭṭhāpissa attho vuttoyeva. Dvinnaṃ antānaṃ ekantagatattāpi diṭṭhigataṃ. Sā eva diṭṭhi duratikkamanaṭṭhena diṭṭhigahanaṃ tiṇagahanavanagahanapabbatagahanāni viya. Sāsaṅkasappaṭibhayaṭṭhena diṭṭhikantāraṃ corakantāravāḷakantāranirudakakantāradubbhikkhakantārā viya. Dhammasaṅgaṇiyaṃ 『『diṭṭhikantāro』』ti sakaliṅgeneva āgataṃ. Sammādiṭṭhiyā vinivijjhanaṭṭhena paṭilomaṭṭhena ca diṭṭhivisūkaṃ. Micchādassanañhi uppajjamānaṃ sammādassanaṃ vinivijjhati ceva vilometi ca. Dhammasaṅgaṇiyaṃ (dha. sa. 392, 1105) 『『diṭṭhivisūkāyika』』nti āgataṃ. Kadāci sassatassa, kadāci ucchedassa gahaṇato diṭṭhiyā virūpaṃ phanditanti diṭṭhivipphanditaṃ. Diṭṭhigatiko hi ekasmiṃ patiṭṭhātuṃ na sakkoti, kadāci sassataṃ anussarati, kadāci ucchedaṃ. Diṭṭhiyeva anatthe saṃyojetīti diṭṭhisaññojanaṃ. Diṭṭhiyeva antotudanaṭṭhena dunnīharaṇīyaṭṭhena ca sallanti diṭṭhisallaṃ. Diṭṭhiyeva pīḷākaraṇaṭṭhena sambādhoti diṭṭhisambādho. Diṭṭhiyeva mokkhāvaraṇaṭṭhena palibodhoti diṭṭhipalibodho. Diṭṭhiyeva dummocanīyaṭṭhena bandhananti diṭṭhibandhanaṃ. Diṭṭhiyeva duruttaraṭṭhena papātoti diṭṭhipapāto. Diṭṭhiyeva thāmagataṭṭhena anusayoti diṭṭhānusayo. Diṭṭhiyeva attānaṃ santāpetīti diṭṭhisantāpo. Diṭṭhiyeva attānaṃ anudahatīti diṭṭhipariḷāho. Diṭṭhiyeva kilesakāyaṃ ganthetīti diṭṭhigantho. Diṭṭhiyeva bhusaṃ ādiyatīti diṭṭhupādānaṃ. Diṭṭhiyeva 『『sacca』』ntiādivasena abhinivisatīti diṭṭhābhiniveso. Diṭṭhiyeva idaṃ paranti āmasati, parato vā āmasatīti diṭṭhiparāmāso.

  2. Idāni rāsivasena soḷasa diṭṭhiyo uddisanto katamā soḷasa diṭṭhiyotiādimāha. Tattha sukhasomanassasaṅkhāte assāde diṭṭhi assādadiṭṭhi. Attānaṃ anugatā diṭṭhi attānudiṭṭhi. Natthīti pavattattā viparītā diṭṭhi micchādiṭṭhi. Sati kāye diṭṭhi, santī vā kāye diṭṭhi sakkāyadiṭṭhi. Kāyoti cettha khandhapañcakaṃ, khandhapañcakasaṅkhāto sakkāyo vatthu patiṭṭhā etissāti sakkāyavatthukā. Sassatanti pavattā diṭṭhi sassatadiṭṭhi. Ucchedoti pavattā diṭṭhi ucchedadiṭṭhi. Sassatādiantaṃ gaṇhātīti antaggāhikā, antaggāho vā assā atthīti antaggāhikā. Atītasaṅkhātaṃ pubbantaṃ anugatā diṭṭhi pubbantānudiṭṭhi. Anāgatasaṅkhātaṃ aparantaṃ anugatā diṭṭhi aparantānudiṭṭhi. Anatthe saṃyojetīti saññojanikā. Ahaṅkāravasena ahanti uppannena mānena diṭṭhiyā mūlabhūtena vinibandhā ghaṭitā uppāditā diṭṭhi ahanti mānavinibandhā diṭṭhi. Tathā mamaṅkāravasena mamanti uppannena mānena vinibandhā diṭṭhi mamanti mānavinibandhā diṭṭhi. Attano vadanaṃ kathanaṃ attavādo, tena paṭisaññuttā baddhā diṭṭhi attavādapaṭisaṃyuttā diṭṭhi. Attānaṃ lokoti vadanaṃ kathanaṃ lokavādo, tena paṭisaññuttā diṭṭhi lokavādapaṭisaṃyuttā diṭṭhi. Bhavo vuccati sassataṃ, sassatavasena uppajjanadiṭṭhi bhavadiṭṭhi. Vibhavo vuccati ucchedo, ucchedavasena uppajjanadiṭṭhi vibhavadiṭṭhi.

127-128. Idāni tīṇi sataṃ diṭṭhābhinivese niddisitukāmo katame tīṇi sataṃ diṭṭhābhinivesāti pucchitvā te avissajjetvāva visuṃ visuṃ abhinivesavissajjaneneva te vissajjetukāmo assādadiṭṭhiyā, katihākārehiabhiniveso hotītiādinā nayena soḷasannaṃ diṭṭhīnaṃ abhinivesākāragaṇanaṃ pucchitvā puna assādadiṭṭhiyā pañcatiṃsāya ākārehi abhiniveso hotīti tāsaṃ soḷasannaṃ diṭṭhīnaṃ abhinivesākāragaṇanaṃ vissajjetvā puna tāni gaṇanāni vissajjento assādadiṭṭhiyā katamehi pañcatiṃsāya ākārehi abhinivesohotītiādimāha. Tattha rūpaṃ paṭiccāti rūpakkhandhaṃ paṭicca. Uppajjati sukhaṃ somanassanti 『『ayaṃ me kāyo īdiso』』ti rūpasampadaṃ nissāya gehasitaṃ rāgasampayuttaṃ sukhaṃ somanassaṃ uppajjati. Heṭṭhā vuttenaṭṭhena sukhañca somanassañca. Taṃyeva rūpassa assādoti rūpanissayo assādo. Tañhi sukhaṃ taṇhāvasena assādīyati upabhuñjīyatīti assādo. Abhinivesaparāmāso diṭṭhīti so assādo sassatoti vā ucchijjissatīti vā sassataṃ vā ucchijjamānaṃ vā attānaṃ sukhitaṃ karotīti vā abhinivesaparāmāso hoti. Tasmā yā ca diṭṭhi yo ca assādoti assādassa diṭṭhibhāvābhāvepi assādaṃ vinā sā diṭṭhi na hotīti katvā ubhayampi samuccitaṃ. Assādadiṭṭhīti assāde pavattā diṭṭhīti vuttaṃ hoti.

Idāni nānāsuttehi saṃsandetvā micchādiṭṭhiṃ micchādiṭṭhikañca garahitukāmo assādadiṭṭhi micchādiṭṭhītiādimāha. Tattha diṭṭhivipattīti sammādiṭṭhivināsakamicchādiṭṭhisaṅkhātadiṭṭhiyā vipatti. Diṭṭhivipannoti vipannā vinaṭṭhā sammādiṭṭhi assāti diṭṭhivipanno, vipannadiṭṭhīti vuttaṃ hoti. Micchādiṭṭhiyā vā vipanno vinaṭṭhoti diṭṭhivipanno. Na sevitabbo upasaṅkamanena. Na bhajitabbo cittena. Na payirupāsitabbo upasaṅkamitvā nisīdanena. Taṃ kissa hetūti 『『taṃ sevanādikaṃ kena kāraṇena na kātabba』』nti tassa kāraṇapucchā. Diṭṭhi hissa pāpikāti kāraṇavissajjanaṃ. Yasmā assa puggalassa diṭṭhi pāpikā, tasmā taṃ sevanādikaṃ na kātabbanti attho. Diṭṭhiyā rāgoti 『『sundarā me diṭṭhī』』ti diṭṭhiṃ ārabbha diṭṭhiyā uppajjanarāgo . Diṭṭhirāgarattoti tena diṭṭhirāgena raṅgena rattaṃ vatthaṃ viya ratto. Na mahapphalanti vipākaphalena. Na mahānisaṃsanti nissandaphalena.

Purisapuggalassāti purisasaṅkhātassa puggalassa. Lokiyavohārena hi puri vuccati sarīraṃ, tasmiṃ purismiṃ seti pavattatīti puriso, puṃ vuccati nirayo, taṃ puṃ galati gacchatīti puggalo. Yebhuyyena hi sattā sugatito cutā duggatiyaṃyeva nibbattanti. Taṃ kissa hetūti taṃ na mahapphalattaṃ kena kāraṇena hoti. Diṭṭhi hissa pāpikāti yasmā assa puggalassa diṭṭhi pāpikā, tasmā na mahapphalaṃ hotīti attho. Dveva gatiyoti pañcasu gatīsu dveva gatiyo. Vipajjamānāya diṭṭhiyā nirayo. Sampajjamānāya tiracchānayoni. Yañceva kāyakammanti sakaliṅgadhāraṇapaṭipadānuyogaabhivādanapaccuṭṭhānaañjalikammādi kāyakammaṃ. Yañca vacīkammanti sakasamayapariyāpuṇanasajjhāyanadesanāsamādapanādi vacīkammaṃ. Yañca manokammanti idhalokacintāpaṭisaṃyuttañca paralokacintāpaṭisaṃyuttañca katākatacintāpaṭisaṃyuttañca manokammaṃ. Tiṇakaṭṭhadhaññabījesu sattadiṭṭhissa dānānuppadānapaṭiggahaṇaparibhogesu ca kāyavacīmanokammāni. Yathādiṭṭhīti yā ayaṃ diṭṭhi, tassānurūpaṃ. Samattanti paripuṇṇaṃ. Samādinnanti gahitaṃ.

Aṭṭhakathāyaṃ pana vuttaṃ – tadetaṃ yathādiṭṭhiyaṃ ṭhitakāyakammaṃ, diṭṭhisahajātakāyakammaṃ, diṭṭhānulomikakāyakammanti tividhaṃ hoti. Tattha 『『pāṇaṃ hanato adinnaṃ ādiyato micchācarato natthi tatonidānaṃ pāpaṃ, natthi pāpassa āgamo』』ti yaṃ evaṃ diṭṭhikassa sato pāṇātipātaadinnādānamicchācārasaṅkhātaṃ kāyakammaṃ, idaṃ yathādiṭṭhiyaṃ ṭhitakāyakammaṃ nāma. 『『Pāṇaṃ hanato adinnaṃ ādiyato micchācarato natthi tatonidānaṃ pāpaṃ, natthi pāpassa āgamo』』ti yaṃ imāya diṭṭhiyā iminā dassanena sahajātaṃ kāyakammaṃ, idaṃ diṭṭhisahajātakāyakammaṃ nāma. Tadeva pana samattaṃ samādinnaṃ gahitaṃ parāmaṭṭhaṃ diṭṭhānulomikakāyakammaṃ nāma. Vacīkammamanokammesupi eseva nayo. Ettha pana musā bhaṇato pisuṇaṃ bhaṇato pharusaṃ bhaṇato samphaṃ palapato abhijjhāluno byāpannacittassa micchādiṭṭhikassa sato natthi tatonidānaṃ pāpaṃ, natthi pāpassa āgamoti yojanā kātabbā. Liṅgadhāraṇādipariyāpuṇanādilokacintādivasena vuttanayo cettha sundaro.

Cetanādīsu diṭṭhisahajātā cetanā cetanā nāma. Diṭṭhisahajātā patthanā patthanā nāma. Cetanāpatthanānaṃ vasena cittaṭṭhapanā paṇidhi nāma. Tehi pana cetanādīhi sampayuttā phassādayo saṅkhārakkhandhapariyāpannā dhammā saṅkhārā nāma. Aniṭṭhāyātiādīhi dukkhameva vuttaṃ. Dukkhañhi sukhakāmehi sattehi na esitattā aniṭṭhaṃ. Appiyattā akantaṃ. Manassa avaḍḍhanato, manasi avisappanato ca amanāpaṃ. Āyatiṃ abhaddatāya ahitaṃ. Pīḷanato dukkhanti. Taṃ kissa hetūti taṃ evaṃ saṃvattanaṃ kena kāraṇena hotīti attho. Idānissa kāraṇaṃ diṭṭhi hissa pāpikāti. Yasmā tassa puggalassa diṭṭhi pāpikā lāmakā, tasmā evaṃ saṃvattatīti attho. Allāya pathaviyā nikkhittanti udakena tintāya bhūmiyā ropitaṃ. Pathavīrasaṃ āporasanti tasmiṃ tasmiṃ ṭhāne pathaviyā ca sampadaṃ āpassa ca sampadaṃ. Bījanikkhittaṭṭhāne hi na sabbā pathavī na sabbo āpo ca bījaṃ phalaṃ gaṇhāpeti. Yo pana tesaṃ padeso bījaṃ phusati, soyeva bījaṃ phalaṃ gaṇhāpeti. Tasmā bījaposanāya paccayabhūtoyeva so padeso pathavīraso āporasoti veditabbo. Rasasaddassa hi sampatti ca attho. Yathāha 『『kiccasampattiatthena raso nāma pavuccatī』』ti. Loke ca 『『suraso gandhabbo』』ti vutte susampanno gandhabboti attho ñāyati. Upādiyatīti gaṇhāti. Yo hi padeso paccayo hoti, taṃ paccayaṃ labhamānaṃ bījaṃ taṃ gaṇhāti nāma. Sabbaṃ tanti sabbaṃ taṃ rasajātaṃ. Tittakattāyāti so pathavīraso āporaso ca atittako samānopi tittakaṃ bījaṃ nissāya nimbarukkhādīnaṃ tesaṃ phalānañca tittakabhāvāya saṃvattati. Kaṭukattāyāti idaṃ purimasseva vevacanaṃ.

『『Vaṇṇagandharasūpeto, amboyaṃ ahuvā pure;

Tameva pūjaṃ labhamāno, kenambo kaṭukapphalo』』ti. (jā. 1.2.71) –

Āgataṭṭhāne viya hi idhāpi tittakameva appiyaṭṭhena kaṭukanti veditabbaṃ. Asātattāyāti amadhurabhāvāya. Asāduttāyātipi pāṭho, asādubhāvāyāti attho. Sādūti hi madhuraṃ. Bījaṃ hissāti assa nimbādikassa bījaṃ. Evamevanti evaṃ evaṃ. Yasmā sukhā vedanā paramo assādo, tasmā micchādiṭṭhiyā dukkhavedanāvasena ādīnavo dassitoti. Puna aṭṭhārasabhedena diṭṭhiyā ādīnavaṃ dassetuṃ assādadiṭṭhi micchādiṭṭhītiādimāha. Taṃ vuttatthameva. Imehi aṭṭhārasahi ākārehi pariyuṭṭhitacittassa saññogoti diṭṭhiyā eva saṃsāre bandhanaṃ dasseti.

  1. Yasmā pana diṭṭhibhūtānipi saññojanāni atthi adiṭṭhibhūtānipi, tasmā taṃ pabhedaṃ dassento atthi saññojanāni cevātiādimāha. Tattha yasmā kāmarāgasaññojanasseva anunayasaññojananti āgataṭṭhānampi atthi, tasmā anunayasaññojananti vuttaṃ. Kāmarāgabhāvaṃ appatvā pavattaṃ lobhaṃ sandhāya etaṃ vuttanti veditabbaṃ. Sesakhandhāyatanādimūlakesupi vāresu imināva nayena attho veditabbo. Vedanāparamattā ca assādassa vedanāpariyosānā eva desanā katā. Saññādayo na gahitā. Imehi pañcatiṃsāya ākārehīti pañcakkhandhā ajjhattikāyatanādīni pañca chakkāni cāti imāni pañcatiṃsa vatthūni nissāya uppannaassādārammaṇavasena pañcatiṃsāya ākārehi.

Assādadiṭṭhiniddesavaṇṇanā niṭṭhitā.

  1. Attānudiṭṭhiniddesavaṇṇanā

  2. Attānudiṭṭhiyaṃ assutavā puthujjanoti āgamādhigamābhāvā ñeyyo assutavā iti. Yassa hi khandhadhātuāyatanasaccapaccayākārasatipaṭṭhānādīsu uggahaparipucchāvinicchayavirahitattā attānudiṭṭhipaṭisedhakaro neva āgamo, paṭipattiyā adhigantabbassa anadhigatattā na ca adhigamo atthi, so āgamādhigamānaṃ abhāvā ñeyyo assutavā iti. Sutanti hi buddhavacanāgamo ca sutaphalattā hetuvohāravasena adhigamo ca, taṃ sutaṃ assa atthīti sutavā, na sutavā assutavā. Svāyaṃ –

Puthūnaṃ jananādīhi, kāraṇehi puthujjano;

Puthujjanantogadhattā, puthuvāyaṃ jano iti.

So hi puthūnaṃ nānappakārānaṃ kilesādīnaṃ jananādīhi kāraṇehi puthujjano. Yathāha – 『『puthu kilese janentīti puthujjanā, puthu avihatasakkāyadiṭṭhikāti puthujjanā, puthu satthārānaṃ mukhullokikāti puthujjanā, puthu sabbagatīhi avuṭṭhitāti puthujjanā, puthu nānābhisaṅkhāre abhisaṅkharontīti puthujjanā, puthu nānāoghehi vuyhantīti puthujjanā, puthu nānāsantāpehi santappentīti puthujjanā, puthu nānāpariḷāhehi paridayhantīti puthujjanā, puthu pañcasu kāmaguṇesu rattā giddhā gadhitā mucchitā ajjhosannā laggā laggitā palibuddhāti puthujjanā, puthu pañcahi nīvaraṇehi āvutā nivutā ovutā pihitā paṭicchannā paṭikujjitāti puthujjanā』』ti (mahāni. 94). Puthūnaṃ vā gaṇanapathamatītānaṃ ariyadhammaparammukhānaṃ nīcadhammasamudācārānaṃ janānaṃ antogadhattāpi puthujjanā, puthu vā ayaṃ, visuṃyeva saṅkhaṃ gato visaṃsaṭṭho sīlasutādiguṇayuttehi ariyehi janotipi puthujjano. Evametehi 『『assutavā puthujjano』』ti dvīhi padehi ye te –

『『Duve puthujjanā vuttā, buddhenādiccabandhunā;

Andho puthujjano eko, kalyāṇeko puthujjano』』ti. –

Dve puthujjanā vuttā, tesu andhaputhujjano vutto hotīti veditabbo.

Ariyānaṃadassāvītiādīsu ariyāti ārakattā kilesehi, anaye na iriyanato, aye ca iriyanato, sadevakena ca lokena araṇīyato buddhā ca paccekabuddhā ca buddhasāvakā ca vuccanti, buddhā eva vā idha ariyā. Yathāha – 『『sadevake, bhikkhave, loke…pe… tathāgato ariyoti vuccatī』』ti (saṃ. ni. 5.1098).

Sappurisāti ettha pana paccekabuddhā tathāgatasāvakā ca 『『sappurisā』』ti veditabbā. Te hi lokuttaraguṇayogena sobhanā purisāti sappurisā. Sabbeyeva vā ete dvedhāpi vuttā. Buddhāpi hi ariyā ca sappurisā ca paccekabuddhā buddhasāvakāpi. Yathāha –

『『Yo ve kataññū katavedi dhīro, kalyāṇamitto daḷhabhatti ca hoti;

Dukhitassa sakkacca karoti kiccaṃ, tathāvidhaṃ sappurisaṃ vadantī』』ti. (jā. 2.17.78);

Ettha hi 『『kataññū katavedi dhīro』』ti paccekasambuddho vutto, 『『kalyāṇamitto daḷhabhatti cā』』ti buddhasāvako, 『『dukhitassa sakkacca karoti kicca』』nti sammāsambuddhoti. Idāni yo tesaṃ ariyānaṃ adassanasīlo , na ca dassane sādhukārī, so 『『ariyānaṃ adassāvī』』ti veditabbo. So ca cakkhunā adassāvī ñāṇena adassāvīti duvidho. Tesu ñāṇena adassāvī idhādhippeto. Maṃsacakkhunā hi dibbacakkhunā vā ariyā diṭṭhāpi adiṭṭhāva honti tesaṃ cakkhūnaṃ vaṇṇamattagahaṇato na ariyabhāvagocarato. Soṇasiṅgālādayopi hi cakkhunā ariye passanti, na ca te ariyānaṃ dassāvino, tasmā cakkhunā dassanaṃ na dassanaṃ, ñāṇena dassanameva dassanaṃ. Yathāha – 『『kiṃ te, vakkali, iminā pūtikāyena diṭṭhena, yo kho, vakkali, dhammaṃ passati, so maṃ passatī』』ti (saṃ. ni. 3.87). Tasmā cakkhunā passantopi ñāṇena ariyehi diṭṭhaṃ aniccādilakkhaṇaṃ apassanto ariyādhigatañca dhammaṃ anadhigacchanto ariyakaradhammānaṃ ariyabhāvassa ca adiṭṭhattā 『『ariyānaṃ adassāvī』』ti veditabbo.

Ariyadhammassa akovidoti satipaṭṭhānādibhede ariyadhamme akusalo. Ariyadhamme avinītoti ettha pana –

Duvidho vinayo nāma, ekamekettha pañcadhā;

Abhāvato tassa ayaṃ, 『『avinīto』』ti vuccati.

Ayañhi saṃvaravinayo pahānavinayoti duvidho vinayo. Ettha ca duvidhepi vinaye ekameko vinayo pañcadhā bhijjati. Saṃvaravinayopi hi sīlasaṃvaro, satisaṃvaro, ñāṇasaṃvaro, khantisaṃvaro, vīriyasaṃvaroti pañcavidho. Pahānavinayopi tadaṅgappahānaṃ, vikkhambhanappahānaṃ, samucchedappahānaṃ, paṭippassaddhippahānaṃ, nissaraṇappahānanti pañcavidho.

Tattha 『『iminā pātimokkhasaṃvarena upeto hoti samupeto』』ti (vibha. 511) ayaṃ sīlasaṃvaro. 『『Rakkhati cakkhundriyaṃ cakkhundriye saṃvaraṃ āpajjatī』』ti (dī. ni. 1.213; ma. ni. 1.295; saṃ. ni. 4.239; a. ni. 3.16) ayaṃ satisaṃvaro.

『『Yāni sotāni lokasmiṃ, (ajitāti bhagavā)

Sati tesaṃ nivāraṇaṃ;

Sotānaṃ saṃvaraṃ brūmi, paññāyete pidhīyare』』ti. (su. ni. 1041; cūḷani. ajitamāṇavapucchāniddesa 4) –

Ayaṃ ñāṇasaṃvaro. 『『Khamo hoti sītassa uṇhassā』』ti (ma. ni. 1.24; a. ni. 4.114; 6.58) ayaṃ khantisaṃvaro. 『『Uppannaṃ kāmavitakkaṃ nādhivāsetī』』ti (ma. ni. 1.26; a. ni. 4.114; 6.58) ayaṃ vīriyasaṃvaro. Sabbopi cāyaṃ saṃvaro yathāsakaṃ saṃvaritabbānaṃ vinetabbānañca kāyaduccaritādīnaṃ saṃvaraṇato 『『saṃvaro』』, vinayanato 『『vinayo』』ti vuccati. Evaṃ tāva saṃvaravinayo pañcadhā bhijjatīti veditabbo.

Tathā yaṃ nāmarūpaparicchedādīsu vipassanāñāṇesu paṭipakkhabhāvato dīpālokena viya tamassa tena tena vipassanāñāṇena tassa tassa anatthassa pahānaṃ, seyyathidaṃ – nāmarūpavavatthānena sakkāyadiṭṭhiyā, paccayapariggahena ahetuvisamahetudiṭṭhīnaṃ, kaṅkhāvitaraṇena kathaṃkathībhāvassa, kalāpasammasanena 『『ahaṃ mamā』』ti gāhassa, maggāmaggavavatthānena amagge maggasaññāya, udayadassanena ucchedadiṭṭhiyā, vayadassanena sassatadiṭṭhiyā, bhayadassanena sabhaye abhayasaññāya, ādīnavadassanena assādasaññāya, nibbidānupassanena abhiratisaññāya, muñcitukamyatāñāṇena amuñcitukamyatāya, upekkhāñāṇena anupekkhāya, anulomañāṇena dhammaṭṭhitiyaṃ nibbāne ca paṭilomabhāvassa, gotrabhunā saṅkhāranimittagāhassa pahānaṃ, etaṃ tadaṅgappahānaṃ nāma.

Yaṃ pana upacārappanābhedena samādhinā pavattibhāvanivāraṇato ghaṭappahārena viya udakapiṭṭhe sevālassa tesaṃ tesaṃ nīvaraṇādidhammānaṃ pahānaṃ, idaṃ vikkhambhanappahānaṃ nāma. Yaṃ catunnaṃ ariyamaggānaṃ bhāvitattā taṃtaṃmaggavato attano santāne 『『diṭṭhigatānaṃ pahānāyā』』tiādinā (dha. sa. 277; vibha. 628) nayena vuttassa samudayapakkhikassa kilesaggaṇassa accantaappavattibhāvena pahānaṃ, idaṃ samucchedappahānaṃ nāma. Yaṃ pana phalakkhaṇe paṭippassaddhattaṃ kilesānaṃ, idaṃ paṭippassaddhippahānaṃ nāma. Yaṃ sabbasaṅkhatanissaṭattā pahīnasabbasaṅkhataṃ nibbānaṃ, idaṃ nissaraṇappahānaṃ nāma. Sabbampi cetaṃ pahānaṃ yasmā cāgaṭṭhena pahānaṃ, vinayanaṭṭhena vinayo, tasmā 『『pahānavinayo』』ti vuccati, taṃtaṃpahānavato vā tassa tassa vinayassa sambhavatopetaṃ 『『pahānavinayo』』ti vuccati. Evaṃ pahānavinayopi pañcadhā bhijjatīti veditabbo.

Evamayaṃ saṅkhepato duvidho, pabhedato ca dasavidho vinayo bhinnasaṃvarattā pahātabbassa ca appahīnattā yasmā etassa assutavato puthujjanassa natthi, tasmā abhāvato tassa ayaṃ 『『avinīto』』ti vuccatīti. Esa nayo sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinītoti etthāpi. Ninnānākāraṇañhi etaṃ atthato. Yathāha – 『『yeva te ariyā, teva te sappurisā. Yeva te sappurisā, teva te ariyā. Yova so ariyānaṃ dhammo, sova so sappurisānaṃ dhammo. Yova so sappurisānaṃ dhammo, sova so ariyānaṃ dhammo. Yeva te ariyavinayā, teva te sappurisavinayā. Yeva te sappurisavinayā, teva te ariyavinayā. Ariyeti vā sappuriseti vā, ariyadhammeti vā sappurisadhammeti vā, ariyavinayeti vā sappurisavinayeti vā esese eke ekaṭṭhe same samabhāge tajjāte taññevā』』ti.

Kasmā pana thero attānudiṭṭhiyā katamehi vīsatiyā ākārehi abhiniveso hotīti pucchitvā taṃ avissajjetvāva 『『idha assutavā puthujjano』』ti evaṃ puthujjanaṃ niddisīti? Puggalādhiṭṭhānāya desanāya taṃ atthaṃ āvikātuṃ paṭhamaṃ puthujjanaṃ niddisīti veditabbaṃ.

  1. Evaṃ puthujjanaṃ niddisitvā idāni abhinivesuddesaṃ dassento rūpaṃ attato samanupassatītiādimāha . Tattha rūpaṃ attato samanupassatīti rūpakkhandhaṃ kasiṇarūpañca 『『attā』』ti diṭṭhipassanāya samanupassati. Niddese panassa rūpakkhandhe abhiniveso pañcakkhandhādhikārattā pākaṭoti taṃ avatvā kasiṇarūpameva 『『rūpa』』nti sāmaññavasena vuttanti veditabbaṃ. Rūpavantaṃ vā attānanti arūpaṃ 『『attā』』ti gahetvā taṃ attānaṃ rūpavantaṃ samanupassati. Attani vā rūpanti arūpameva 『『attā』』ti gahetvā tasmiṃ attani rūpaṃ samanupassati. Rūpasmiṃ vā attānanti arūpameva 『『attā』』ti gahetvā taṃ attānaṃ rūpasmiṃ samanupassati.

Tattha rūpaṃ attato samanupassatīti suddharūpameva 『『attā』』ti kathitaṃ. Rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ, vedanaṃ attato samanupassati, saññaṃ, saṅkhāre, viññāṇaṃ attato samanupassatīti imesu sattasu ṭhānesu arūpaṃ 『『attā』』ti kathitaṃ. Vedanāvantaṃ vā attānaṃ, attani vā vedanaṃ, vedanāya vā attānanti evaṃ catūsu khandhesu tiṇṇaṃ tiṇṇaṃ vasena dvādasasu ṭhānesu rūpārūpamissako attā kathito. Tā pana vīsatipi diṭṭhiyo maggāvaraṇā, na saggāvaraṇā, sotāpattimaggavajjhā.

Idāni taṃ niddisanto kathaṃ rūpantiādimāha. Tattha pathavīkasiṇanti pathavīmaṇḍalaṃ nissāya uppāditaṃ paṭibhāganimittasaṅkhātaṃ sakalapharaṇavasena pathavīkasiṇaṃ. Ahanti attānameva sandhāya gaṇhāti. Attanti attānaṃ. Advayanti ekameva. Telappadīpassāti telayuttassa padīpassa. Jhāyatoti jalato. Yā acci, so vaṇṇotiādi acciṃ muñcitvā vaṇṇassa abhāvato vuttaṃ. Yā ca diṭṭhi yañca vatthūti tadubhayaṃ ekato katvā rūpavatthukā attānudiṭṭhi vuccatīti attho.

Āpokasiṇādīni āpādīni nissāya uppāditakasiṇanimittāneva. Paricchinnākāsakasiṇaṃ pana rūpajjhānassa ārammaṇaṃ hontampi ākāsakasiṇanti vuccamāne arūpajjhānārammaṇena kasiṇugghāṭimākāsena saṃkiṇṇaṃ hotīti na gahitanti veditabbaṃ. Rūpādhikārattā viññāṇakasiṇaṃ na gahetabbamevāti. Idhekacco vedanaṃ saññaṃ saṅkhāre viññāṇaṃ attato samanupassatīti cattāro khandhe abhinditvā ekato gahaṇavasena vuttaṃ. So hi cittacetasikānaṃ visuṃ visuṃ karaṇe asamatthattā sabbe ekato katvā 『『attā』』ti gaṇhāti. Iminā rūpena rūpavāti ettha sarīrarūpampi kasiṇarūpampi labbhati. Chāyāsampannoti chāyāya sampanno aviraḷo. Tamenāti ettha ena-saddo nipātamattaṃ, tametanti vā attho. Chāyāvāti vijjamānacchāyo . Rūpaṃ attāti aggahitepi rūpaṃ amuñcitvā diṭṭhiyā uppannattā rūpavatthukāti vuttaṃ.

Attani rūpaṃ samanupassatīti sarīrarūpassa kasiṇarūpassa ca cittanissitattā tasmiṃ arūpasamudāye attani taṃ rūpaṃ samanupassati. Ayaṃ gandhoti ghāyitagandhaṃ āha. Imasmiṃ puppheti pupphanissitattā gandhassa evamāha.

Rūpasmiṃ attānaṃ samanupassatīti yattha rūpaṃ gacchati, tattha cittaṃ gacchati. Tasmā rūpanissitaṃ cittaṃ gahetvā taṃ arūpasamudāyaṃ attānaṃ tasmiṃ rūpe samanupassati. Oḷārikattā rūpassa oḷārikādhāraṃ karaṇḍakamāha.

132.Idhekaccocakkhusamphassajaṃ vedanantiādīsu visuṃ visuṃ vedanāya diṭṭhigahaṇe asatipi vedanāti ekaggahaṇena gahite sabbāsaṃ vedanānaṃ antogadhattā visuṃ visuṃ gahitā eva hontīti visuṃ visuṃ yojanā katāti veditabbā. So hi anubhavanavasena vedanāya oḷārikattā vedanaṃyeva 『『attā』』ti gaṇhāti. Saññaṃ saṅkhāre viññāṇaṃ rūpaṃ attato samanupassatīti saññādayo arūpadhamme rūpañca ekato katvā 『『attā』』ti samanupassati. Ummattako viya hi puthujjano yathā yathā upaṭṭhāti, tathā tathā gaṇhāti.

133.Cakkhusamphassajaṃ saññantiādīsu sañjānanavasena saññāya pākaṭattā saññaṃ 『『attā』ti gaṇhāti. Sesaṃ vedanāya vuttanayena veditabbaṃ.

134.Cakkhusamphassajaṃ cetanantiādīsu saṅkhārakkhandhapariyāpannesu dhammesu cetanāya padhānattā pākaṭattā ca cetanā eva niddiṭṭhā. Tāya itarepi niddiṭṭhāva honti. So pana cetasikabhāvavasena pākaṭattā cetanaṃ 『『attā』』ti gaṇhāti. Sesaṃ vuttanayameva.

135.Cakkhuviññāṇantiādīsu vijānanavasena cittassa pākaṭattā cittaṃ 『『attā』』ti gaṇhāti. Sesametthāpi vuttanayameva.

Attānudiṭṭhiniddesavaṇṇanā niṭṭhitā.

  1. Micchādiṭṭhiniddesavaṇṇanā

136.Micchādiṭṭhi heṭṭhā vuttatthāyeva. Ayaṃ pana aparo nayo – natthi dinnanti ucchedadiṭṭhikattā dānaphalaṃ paṭikkhipati. Natthi yiṭṭhanti ettha yiṭṭhanti khuddakayañño. Hutanti mahāyañño. Dvinnampi phalaṃ paṭikkhipati. Natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipākoti dānaphalassa paṭikkhittattā sīlādīnaṃ puññakammānaṃ, pāṇātipātādīnaṃ pāpakammānaṃ phalaṃ paṭikkhipati. Natthi ayaṃ lokoti pure katena kammunā. Natthi paro lokoti idha katena kammunā. Natthi mātā, natthi pitāti tesu katakammānaṃ phalaṃ paṭikkhipati. Natthi sattā opapātikāti kammahetukaṃ upapattiṃ paṭikkhipati. Natthi loke samaṇabrāhmaṇā…pe… pavedentīti idhalokaparaloke passituṃ abhiññāpaṭilābhāya paṭipadaṃ paṭikkhipati. Idha pāḷiyaṃ pana natthi dinnanti vatthūti natthi dinnanti vuccamānaṃ dānaṃ, tassā diṭṭhiyā vatthūti attho . Evaṃvādo micchāti evaṃ natthi dinnanti vādo vacanaṃ micchā viparītoti attho.

Micchādiṭṭhiniddesavaṇṇanā niṭṭhitā.

  1. Sakkāyadiṭṭhiniddesavaṇṇanā

137.Sakkāyadiṭṭhi pana attānudiṭṭhiyeva, aññattha āgatapariyāyavacanadassanatthaṃ vuttāti veditabbā.

Sakkāyadiṭṭhiniddesavaṇṇanā niṭṭhitā.

  1. Sassatadiṭṭhiniddesavaṇṇanā

138.Sakkāyavatthukāya sassatadiṭṭhiyāti kammadhārayasamāso. Rūpavantaṃ vā attānantiādīnaṃ pannarasannaṃ vacanānaṃ ante samanupassatīti sambandho kātabbo, pāṭho vā. Aññathā hi na ghaṭīyatīti. Evaṃ 『『rūpavantaṃ vā attānaṃ samanupassatī』』ti ekameva dassetvā sesā cuddasa saṃkhittā.

Sassatadiṭṭhiniddesavaṇṇanā niṭṭhitā.

  1. Ucchedadiṭṭhiniddesavaṇṇanā

139.Sakkāyavatthukāyaucchedadiṭṭhiyā evaṃ 『『rūpaṃ attato samanupassatī』』ti ekameva dassetvā sesā catasso saṃkhittā.

Ucchedadiṭṭhiniddesavaṇṇanā niṭṭhitā.

  1. Antaggāhikādiṭṭhiniddesavaṇṇanā

140.Antaggāhikāya diṭṭhiyā paṭhamavāre ākārapucchā. Dutiye ākāragahaṇaṃ. Tatiye ākāravissajjanaṃ. Tattha lokoti attā. So antoti aññamaññapaṭipakkhesu sassatucchedantesu sassataggāhe sassatanto, asassataggāhe ucchedanto. Parittaṃ okāsanti suppamattaṃ vā sarāvamattaṃ vā khuddakaṃ ṭhānaṃ. Nīlakato pharatīti nīlanti ārammaṇaṃ karoti. Ayaṃ lokoti attānaṃ sandhāya vuttaṃ. Parivaṭumoti samantato paricchedavā. Antasaññīti antavātisaññī. Anto assa atthīti antoti gahetabbaṃ. Yaṃ pharatīti yaṃ kasiṇarūpaṃ pharati. Taṃ vatthu ceva loko cāti taṃ kasiṇarūpaṃ ārammaṇañceva ālokiyaṭṭhena loko ca. Yena pharatīti yena cittena pharati. So attā ceva loko cāti attānamapekkhitvā pulliṅgaṃ kataṃ, taṃ cittaṃ attā ceva ālokanaṭṭhena loko cāti vuttaṃ hoti. Antavāti anto. Okāsakato pharatīti ālokakasiṇavasena tejokasiṇavasena odātakasiṇavasena vā obhāsoti pharati. Nīlādīnaṃ pañcannaṃ pabhassarakasiṇānaṃyeva gahitattā pathavīāpovāyokasiṇavasena attābhiniveso na hotīti gahetabbaṃ.

Vipulaṃ okāsanti khalamaṇḍalamattādivasena mahantaṃ ṭhānaṃ. Anantavāti vuddhaanantavā. Apariyantoti vuddhaapariyanto. Anantasaññīti anantotisaññī. Taṃ jīvanti so jīvo. Liṅgavipallāso kato. Jīvoti ca attā eva. Rūpādīni pañcapi parivaṭumaṭṭhena sarīraṃ. Jīvaṃ na sarīranti attasaṅkhāto jīvo rūpasaṅkhātaṃ sarīraṃ na hoti. Esa nayo vedanādīsu. Tathāgatoti satto. Arahanti eke. Paraṃ maraṇāti maraṇato uddhaṃ, paraloketi attho. Rūpaṃ idheva maraṇadhammanti attano pākaṭakkhandhasīsena pañcakkhandhaggahaṇaṃ, taṃ imasmiṃyeva loke nassanapakatikanti attho. Sesakkhandhesupi eseva nayo. Kāyassa bhedāti khandhapañcakasaṅkhātassa kāyassa bhedato paraṃ. Iminā vacanena 『『paraṃ maraṇā』』ti etassa uddesassa attho vutto. Hotipītiādīsu hotīti mūlapadaṃ. Catūsupi api-saddo samuccayattho. Tiṭṭhatīti sassatattā tiṭṭhati, na cavatīti attho. 『『Hotī』』ti padassa vā atthavisesanatthaṃ 『『tiṭṭhatī』』ti padaṃ vuttanti veditabbaṃ. Uppajjatīti aṇḍajajalābujayonipavesavasena uppajjati nāma, nibbattatīti saṃsedajaopapātikayonipavesavasena nibbattati nāmāti atthayojanā veditabbā. Ucchijjatīti pabandhābhāvavasena. Vinassatīti bhaṅgavasena. Na hoti paraṃ maraṇāti purimapadānaṃ atthavivaraṇaṃ, cutito uddhaṃ na vijjatīti attho. Hoti ca na ca hotīti ekaccasassatikānaṃ diṭṭhi, ekena pariyāyena hoti, ekena pariyāyena na hotīti attho. Jīvabhāvena hoti, pubbajīvassa abhāvena na hotīti vuttaṃ hoti. Neva hoti na na hotīti amarāvikkhepikānaṃ diṭṭhi, hotīti ca neva hoti, na hotīti ca na hotīti attho. Anuvādabhayā musāvādabhayā ca mandattā momūhattā ca pubbavuttanayassa paṭikkhepamattaṃ karoti. Imehi paññāsāya ākārehīti yathāvuttānaṃ dasannaṃ pañcakānaṃ vasena paññāsāya ākārehīti.

Antaggāhikādiṭṭhiniddesavaṇṇanā niṭṭhitā.

  1. Pubbantānudiṭṭhiniddesavaṇṇanā

  2. Pubbantāparantānudiṭṭhīsu sassataṃ vadantīti sassatavādā. Atha vā vadanti etenāti vādo, diṭṭhigatassetaṃ adhivacanaṃ. Sassatanti vādopi sassatayogena sassato, sassato vādo etesanti sassatavādā. Tathā ekaccaṃ sassatanti vādo ekaccasassato, so etesaṃ atthīti ekaccasassatikā. Tathā antavā, anantavā, antavā ca anantavā ca, nevantavā nānantavāti pavatto vādo antānanto, so etesaṃ atthīti antānantikā. Na maratīti amarā. Kā sā? 『『Evampi me no』』tiādinā (dī. ni. 1.62-63) nayena pariyantarahitassa diṭṭhigatikassa diṭṭhi ceva vācā ca. Vividho khepo vikkhepo, amarāya diṭṭhiyā, vācāya vā vikkhepo amarāvikkhepo, so etesaṃ atthīti amarāvikkhepikā. Aparo nayo – amarā nāma macchajāti , sā ummujjananimujjanādivasena udake sandhāvamānā gahetuṃ na sakkā hoti, evamevaṃ ayampi vādo ito cito ca sandhāvati, gāhaṃ na upagacchatīti amarāvikkhepoti vuccati, so etesaṃ atthīti amarāvikkhepikā. Adhiccasamuppannoti akāraṇasamuppanno attā ca loko cāti dassanaṃ adhiccasamuppannaṃ, taṃ etesaṃ atthīti adhiccasamuppannikā.

Pubbantānudiṭṭhiniddesavaṇṇanā niṭṭhitā.

  1. Aparantānudiṭṭhiniddesavaṇṇanā

  2. Saññiṃ vadantīti saññīvādā. Asaññiṃ vadantīti asaññīvādā. Nevasaññīnāsaññiṃ vadantīti nevasaññīnāsaññīvādā. Atha vā saññīti pavatto vādo saññīvādo, so yesaṃ atthīti te saññīvādā, tathā asaññīvādā, nevasaññīnāsaññīvādā ca. Ucchedaṃ vadantīti ucchedavādā. Diṭṭhadhammoti paccakkhadhammo, tattha tattha paṭiladdhaattabhāvassetaṃ adhivacanaṃ. Diṭṭhadhamme nibbānaṃ diṭṭhadhammanibbānaṃ, imasmiṃyeva attabhāve dukkhavūpasamoti attho, taṃ vadantīti diṭṭhadhammanibbānavādā. Imasmiṃ panatthe vitthāriyamāne sāṭṭhakathaṃ sakalaṃ brahmajālasuttaṃ vattabbaṃ hoti. Evañca sati atipapañco hotīti na vitthārito. Tadatthikehi taṃ apekkhitvā gahetabbo.

Aparantānudiṭṭhiniddesavaṇṇanā niṭṭhitā.

10-12. Saññojanikādidiṭṭhiniddesavaṇṇanā

  1. Yasmā saññojanikā diṭṭhi sabbadiṭṭhisādhāraṇā, tasmā tassā sabbadiṭṭhisaññojanattā sabbadiṭṭhisādhāraṇo attho niddiṭṭho. So heṭṭhā vuttadiṭṭhipariyuṭṭhānāneva.

  2. Mānavinibandhadiṭṭhīsu cakkhu ahanti abhinivesaparāmāsoti mānapubbako abhinivesaparāmāso. Na hi diṭṭhi mānasampayuttā hoti. Teneva ca mānavinibandhāti vuttaṃ, mānapaṭibandhā mānamūlakāti attho.

145.Cakkhu mamanti abhinivesaparāmāsoti etthāpi eseva nayo. Ettha pana 『『mamā』』ti vattabbe 『『mama』』nti anunāsikāgamo veditabbo. 『『Aha』』nti mānavinibandhāya rūpādīnipi ajjhattikāneva. Na hi kasiṇarūpaṃ vinā bāhirāni 『『aha』』nti gaṇhāti. 『『Mama』』nti mānavinibandhāya pana bāhirānipi labbhanti. Bāhirānipi hi 『『mama』』nti gaṇhāti. Yasmā pana dukkhā vedanā aniṭṭhattā mānavatthu na hoti, tasmā cha vedanā tāsaṃ mūlapaccayā cha phassā ca na gahitā. Saññādayo pana idha pacchinnattā na gahitāti veditabbā.

Saṃyojanikādidiṭṭhiniddesavaṇṇanā niṭṭhitā.

  1. Attavādapaṭisaṃyuttadiṭṭhiniddesavaṇṇanā

146.Attavādapaṭisaṃyuttā diṭṭhi attānudiṭṭhiyeva. Attāti vādena paṭisaṃyuttattā puna evaṃ vuttā.

Attavādapaṭisaṃyuttadiṭṭhiniddesavaṇṇanā niṭṭhitā.

  1. Lokavādapaṭisaṃyuttadiṭṭhiniddesavaṇṇanā

147.Attā ca loko cāti so eva attā ca ālokanaṭṭhena loko cāti attho. Sassatoti sassatavādānaṃ diṭṭhi. Asassatoti ucchedavādānaṃ. Sassato ca asassato cāti ekaccasassatikānaṃ. Neva sassato nāsassatoti amarāvikkhepikānaṃ. Antavāti parittakasiṇalābhīnaṃ takkikānañca nigaṇṭhājīvikānañca. Atha vā ucchedavādino 『『satto jātiyā pubbantavā, maraṇena aparantavā』』ti vadanti. Adhiccasamuppannikā 『『satto jātiyā pubbantavā』』ti vadanti. Anantavāti appamāṇakasiṇalābhīnaṃ. Sassatavādino pana 『『pubbantāparantā natthi, tena anantavā』』ti vadanti. Adhiccasamuppannikā 『『aparantena anantavā』』ti vadanti.

Antavāca anantavā cāti uddhamadho avaḍḍhitvā tiriyaṃ vaḍḍhitakasiṇānaṃ. Neva antavā na anantavāti amarāvikkhepikānaṃ.

Lokavādapaṭisaṃyuttadiṭṭhiniddesavaṇṇanā niṭṭhitā.

15-16. Bhavavibhavadiṭṭhiniddesavaṇṇanā

  1. Bhavavibhavadiṭṭhīnaṃ yathāvuttadiṭṭhito visuṃ abhinivesābhāvato visuṃ niddesaṃ akatvā yathāvuttadiṭṭhīnaṃyeva vasena 『『olīyanaṃ atidhāvana』』nti ekekaṃ ākāraṃ niddisituṃ pucchaṃ akatvā ca olīyanābhiniveso bhavadiṭṭhi, atidhāvanābhiniveso vibhavadiṭṭhīti āha. Tattha 『『bhavanirodhāya dhamme desiyamāne cittaṃ na pakkhandatī』』ti (itivu. 49) vuttaolīyanābhiniveso, sassatasaññāya nibbānato saṅkocanābhinivesoti attho. 『『Bhaveneva kho paneke aṭṭīyamānā harāyamānā jigucchamānā vibhavaṃ abhinandantī』』ti vuttaatidhāvanābhiniveso, ucchedasaññāya nirodhagāminipaṭipadātikkamanābhinivesoti attho.

Idāni tāva bhavavibhavadiṭṭhiyo sabbadiṭṭhīsu yojetvā dassetuṃ assādadiṭṭhiyātiādimāha. Tattha yasmā assādadiṭṭhikā sassataṃ vā ucchedaṃ vā nissāya 『『natthi kāmesu doso』』ti gaṇhanti, tasmā pañcatiṃsākārāpi assādadiṭṭhiyo siyā bhavadiṭṭhiyo, siyā vibhavadiṭṭhiyoti vuttā. Tattha yasmā ekekāpi diṭṭhiyo sassataggāhavasena bhavadiṭṭhiyo bhaveyyuṃ, ucchedaggāhavasena vibhavadiṭṭhiyo bhaveyyunti attho. Attānudiṭṭhiyā rūpaṃ attato samanupassati, vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ attato samanupassatīti pañcasu rūpādito attano anaññattā tesu ucchinnesu attā ucchinnoti gahaṇato pañca vibhavadiṭṭhiyoti vuttaṃ. Sesesu pañcadasasu ṭhānesu rūpādito attano aññattā tesu ucchinnesupi 『『attā sassatoti gahaṇato pannarasa bhavadiṭṭhiyoti vuttaṃ.

Micchādiṭṭhiyā 『『sabbāva tā vibhavadiṭṭhiyo』』ti ucchedavasena pavattattā antavānantavādiṭṭhīsu parittārammaṇaappamāṇārammaṇajhānalābhino dibbacakkhunā rūpadhātuyā cavitvā satte aññattha upapanne passitvā bhavadiṭṭhiṃ apassitvā vibhavadiṭṭhiṃ gaṇhanti. Tasmā tattha siyā bhavadiṭṭhiyo, siyāvibhavadiṭṭhiyoti vuttaṃ. Hoti ca na ca hotīti ettha hoti cāti bhavadiṭṭhi, na ca hotīti vibhavadiṭṭhi. Neva hoti na na hotīti ettha neva hotīti vibhavadiṭṭhi, na na hotīti bhavadiṭṭhi. Tasmā tattha 『『siyā』』ti vuttaṃ.

Pubbantānudiṭṭhiyā ekaccasassatikā sassatañca paññapenti, asassatañca paññapenti. Tasmā sā bhavadiṭṭhi ca vibhavadiṭṭhi ca hoti. Cattāro antānantikā antānantaṃ attānaṃ paññapenti . Tasmā sā attānudiṭṭhisadisā bhavadiṭṭhi ca vibhavadiṭṭhi ca. Cattāro amarāvikkhepikā bhavadiṭṭhiṃ vā vibhavadiṭṭhiṃ vā nissāya vācāvikkhepaṃ āpajjanti, avasesā pana bhavadiṭṭhiyova. Tasmā te te sandhāya 『『siyā』』ti vuttaṃ. Aparantānudiṭṭhiyā satta ucchedavādā vibhavadiṭṭhiyo, avasesā bhavadiṭṭhiyo. Tasmā te te sandhāya 『『siyā』』ti vuttaṃ. Saññojanikadiṭṭhiyā sabbadiṭṭhīnaṃ vasena 『『siyā』』ti vuttaṃ. Ahanti mānavinibandhāya diṭṭhiyā cakkhādīnaṃ ahanti gahitattā tesaṃ vināse attā vinaṭṭho hotīti sabbāva tā vibhavadiṭṭhiyoti vuttaṃ. Attānudiṭṭhiyo viya mamanti mānavinibandhāya diṭṭhiyā cakkhādito attano aññattā tesaṃ vināsepi attā na vinassatīti sabbāva tā bhavadiṭṭhiyoti vuttaṃ. Lokavādapaṭisaṃyuttāya diṭṭhiyā 『『sassato attā ca loko cā』』tiādinā (paṭi. ma. 1.147) nayena vuttattā bhavavibhavadiṭṭhi pākaṭāyeva. Ettāvatā assādadiṭṭhādikā vibhavadiṭṭhipariyosānā soḷasa diṭṭhiyo tīṇisatañca diṭṭhābhinivesā niddiṭṭhā honti. Attānudiṭṭhi ca sakkāyadiṭṭhi ca attavādapaṭisaññuttā diṭṭhi ca atthato ekā pariyāyena tividhā vuttā. Saññojanikā pana diṭṭhi avatthābhedena sabbāpi diṭṭhiyo honti.

Idāni sabbāva tā diṭṭhiyo assādadiṭṭhiyotiādi aññena pariyāyena yathāyogaṃ diṭṭhisaṃsandanā. Tattha sabbāva tā diṭṭhiyoti yathāvuttā anavasesā diṭṭhiyo. Diṭṭhirāgarattattā taṇhāssādanissitattā ca assādadiṭṭhiyo, attasinehānugatattā attānudiṭṭhiyo, viparītadassanattā micchādiṭṭhiyo, khandhavatthukattā sakkāyadiṭṭhiyo, ekekassa antassa gahitattā antaggāhikā diṭṭhiyo, anatthasaṃyojanikattā saññojanikā diṭṭhiyo, attavādena yuttattā attavādapaṭisaṃyuttādiṭṭhiyoti imā satta diṭṭhiyo sabbadiṭṭhisaṅgāhikā, sesā pana nava diṭṭhiyo na sabbadiṭṭhisaṅgāhikā.

Idāni vitthārato vuttā sabbāva tā diṭṭhiyo dvīsuyeva diṭṭhīsu saṅkhipitvā sattānaṃ diṭṭhidvayanissayaṃ dassento bhavañca diṭṭhintigāthamāha. Sabbāpi hi tā diṭṭhiyo bhavadiṭṭhī vā honti vibhavadiṭṭhī vā. Bhavañca diṭṭhiṃ vibhavañca diṭṭhinti ettha pana ca-saddo diṭṭhimeva samuccinoti, na nissayaṃ. Na hi eko bhavavibhavadiṭṭhidvayaṃ nissayati. Yathāha – 『『iti bhavadiṭṭhisannissitā vā sattā honti vibhavadiṭṭhisannissitā vā』』ti (paṭi. ma. 1.113). Takkikāti takkena vadantīti takkikā. Te hi diṭṭhigatikā sabhāvapaṭivedhapaññāya abhāvā kevalaṃ takkena vattanti. Yepi ca jhānalābhino abhiññālābhino vā diṭṭhiṃ gaṇhanti, tepi takketvā gahaṇato takkikā eva. Nissitāseti nissitāti attho. Ekameva padaṃ, 『『se』』ti nipātamattaṃ vā. Tesaṃ nirodhamhi na hatthi ñāṇanti diṭṭhinissayassa kāraṇavacanametaṃ. Sakkāyadiṭṭhinirodhe nibbāne yasmā tesaṃ ñāṇaṃ natthi, tasmā etaṃ diṭṭhidvayaṃ nissitāti attho. 『『Na hi atthi ñāṇa』』nti ettha hi-kāro kāraṇopadese nipāto. Yatthāyaṃ loko viparītasaññīti yattha sukhe nirodhamhi ayaṃ sadevako loko 『『dukkha』』miti viparītasaññī hoti, tasmiṃ nirodhamhi na hatthi ñāṇanti sambandho. Dukkhamiti viparītasaññitāya idaṃ suttaṃ –

『『Rūpā saddā rasā gandhā, phassā dhammā ca kevalā;

Iṭṭhā kantā manāpā ca, yāvatatthīti vuccati.

『『Sadevakassa lokassa, ete vo sukhasammatā;

Yattha cete nirujjhanti, taṃ nesaṃ dukkhasammataṃ.

『『Sukhanti diṭṭhamariyehi, sakkāyassuparodhanaṃ;

Paccanīkamidaṃ hoti, sabbalokena passataṃ.

『『Yaṃ pare sukhato āhu, tadariyā āhu dukkhato;

Yaṃ pare dukkhato āhu, tadariyā sukhato vidū.

『『Passa dhammaṃ durājānaṃ, sampamūḷhetthaviddasu;

Nivutānaṃ tamo hoti, andhakāro apassataṃ.

『『Satañca vivaṭaṃ hoti, āloko passatāmiva;

Santike na vijānanti, magā dhammassakovidā.

『『Bhavarāgaparetehi, bhavasotānusāribhi;

Māradheyyānupannehi, nāyaṃ dhammo susambudho.

『『Ko nu aññatra ariyebhi, padaṃ sambuddhumarahati;

Yaṃ padaṃ sammadaññāya, parinibbanti anāsavā』』ti. (su. ni. 764-771);

  1. Idāni sabbāsaṃ diṭṭhīnaṃ diṭṭhidvayabhāvaṃ diṭṭhisamugghātakañca sammādiṭṭhiṃ suttato dassetukāmo, dvīhi bhikkhaveti suttaṃ āhari. Tattha devāti brahmānopi vuccanti. Olīyantīti saṅkucanti. Atidhāvantīti atikkamitvā gacchanti. Cakkhumantoti paññavanto. Ca-saddo atirekattho. Bhavārāmāti bhavo ārāmo abhiramaṭṭhānaṃ etesanti bhavārāmā. Bhavaratāti bhave abhiratā. Bhavasammuditāti bhavena santuṭṭhā. Desiyamāneti tathāgatena vā tathāgatasāvakena vā desiyamāne. Na pakkhandatīti dhammadesanaṃ vā bhavanirodhaṃ vā na pavisati. Na pasīdatīti tattha pasādaṃ na pāpuṇāti. Na santiṭṭhatīti tattha na patiṭṭhāti. Nādhimuccatīti tattha ghanabhāvaṃ na pāpuṇāti. Ettāvatā sassatadiṭṭhi vuttā.

Aṭṭīyamānāti dukkhaṃ pāpuṇamānā. Harāyamānāti lajjaṃ pāpuṇamānā. Jigucchamānāti jigucchaṃ pāpuṇamānā. Vibhavaṃ abhinandantīti ucchedaṃ paṭicca tussanti, ucchedaṃ patthayantīti vā attho. Kirāti anussavanatthe nipāto. Bhoti ālapanametaṃ. Santanti nibbutaṃ. Paṇītanti dukkhābhāvato paṇītaṃ, padhānabhāvaṃ nītanti vā paṇītaṃ. Yāthāvanti yathāsabhāvaṃ. Ettāvatā ucchedadiṭṭhi vuttā.

Idhāti imasmiṃ sāsane. Bhūtanti hetuto sañjātaṃ khandhapañcakasaṅkhātaṃ dukkhaṃ. Bhūtato passatīti idaṃ bhūtaṃ dukkhanti passati. Nibbidāyāti vipassanatthāya. Virāgāyāti ariyamaggatthāya. Nirodhāyāti nibbānatthāya. Paṭipanno hotīti tadanurūpaṃ paṭipadaṃ paṭipanno hoti. Evaṃ passantīti iminā pakārena pubbabhāge lokiyañāṇena, paṭivedhakāle lokuttarañāṇena passanti. Ettāvatā sammādiṭṭhi vuttā.

Idāni dvīhi gāthāhi tassā sammādiṭṭhiyā ānisaṃsaṃ dasseti. Tattha yo bhūtaṃ bhūtato disvāti dukkhaṃ pariññābhisamayena abhisametvāti attho. Bhūtassa ca atikkamanti nirodhaṃ sacchikiriyābhisamayena abhisametvāti attho. Yathābhūtedhimuccatīti maggabhāvanābhisamayavasena yathāsabhāve nirodhe 『『etaṃ santaṃ, etaṃ paṇīta』』nti adhimuccati. Bhavataṇhā parikkhayāti samudayassa pahānenāti attho. Asatipi cettha saccānaṃ nānābhisamayatte 『『disvā』』ti pubbakālikavacanaṃ saddhiṃ pubbabhāgapaṭipadāya vohāravasena vuttanti veditabbaṃ. Na hi pubbaṃ passitvā pacchā adhimuccati. Catusaccābhisamayo samānakālameva hoti. Samānakālepi vā pubbakālikāni padāni bhavantīti na doso. Saveti ekaṃsena so arahaṃ. Bhūtapariññātoti dukkhaṃ pariññātavā. Vītataṇhoti vigatataṇho. Bhavābhaveti khuddake ca mahante ca bhave. Vuddhiatthepi hi a-kārassa sambhavato abhavoti mahābhavo. So pana khuddakamahantabhāvo upādāyupādāya veditabbo. Atha vā bhaveti sassate. Abhaveti ucchede. Tadubhayepi diṭṭhirāgābhāvena vītataṇho. Bhūtassa vibhavāti vaṭṭadukkhassa samucchedā. Nāgacchati punabbhavanti arahato parinibbānaṃ vuttaṃ.

150.Tayo puggalātiādi micchādiṭṭhikagarahaṇatthaṃ sammādiṭṭhikapasaṃsanatthaṃ vuttaṃ. Tattha virūpabhāvaṃ pannā gatā diṭṭhi etesanti vipannadiṭṭhī. Sundarabhāvaṃ pannā gatā diṭṭhi etesanti sampannadiṭṭhī. Titthiyoti titthaṃ vuccati diṭṭhi, taṃ paṭipannattā titthe sādhu, titthaṃ yassa atthīti vā titthiyo. Ito bahiddhā pabbajjūpagato. Titthiyasāvakoti tesaṃ diṭṭhānugatimāpanno gahaṭṭho. Yo ca micchādiṭṭhikoti tadubhayabhāvaṃ anupagantvā yāya kāyaci diṭṭhiyā micchādiṭṭhiko.

Tathāgatoti sammāsambuddho. Paccekabuddhopi ettheva saṅgahito. Tathāgatasāvakoti maggappatto phalappatto ca. Yo ca sammādiṭṭhikoti tadubhayavinimutto lokiyasammādiṭṭhiyā sammādiṭṭhiko.

Gāthāsu kodhanoti yo abhiṇhaṃ kujjhati, so. Upanāhīti tameva kodhaṃ vaḍḍhetvā upanandhanasīlo. Pāpamakkhīti lāmakabhūtamakkhavā. Māyāvīti katapāpapaṭicchādanavā. Vasaloti hīnajacco. Visuddhoti ñāṇadassanavisuddhiyā visuddho. Suddhataṃ gatoti maggaphalasaṅkhātaṃ suddhabhāvaṃ gato. Medhāvīti paññavā. Imāya gāthāya lokuttarasammādiṭṭhisampanno eva thomito.

Vipannadiṭṭhiyo sampannadiṭṭhiyoti puggalavohāraṃ pahāya dhammameva garahanto thomento ca āha. Etaṃ mamāti taṇhāmaññanavasena diṭṭhi. Esohamasmīti mānamaññanamūlikā diṭṭhi. Eso me attāti diṭṭhimaññanameva.

Etaṃmamāti kā diṭṭhītiādīhi tissannaṃ vipannadiṭṭhīnaṃ vibhāgañca gaṇanañca kālasaṅgahañca pucchitvā vissajjanaṃ kataṃ. Tattha kā diṭṭhīti anekāsu diṭṭhīsu katamā diṭṭhīti attho. Katamantānuggahitāti pubbantāparantasaṅkhātakāladvaye katamena kālena anuggahitā, anubaddhāti attho. Yasmā 『『etaṃ mamā』』ti parāmasanto 『『etaṃ mama ahosi, evaṃ mama ahosi, ettakaṃ mama ahosī』』ti atītaṃ vatthuṃ apadisitvā parāmasati, tasmā pubbantānudiṭṭhi hoti. Pubbantānuggahitā ca tā diṭṭhiyo honti. Yasmā 『『esohamasmī』』ti parāmasanto 『『imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā esosmi visujjhissāmī』』ti anāgataphalaṃ upādāya parāmasati, tasmā aparantānudiṭṭhi hoti. Aparantānuggahitā ca tā diṭṭhiyo honti. Yasmā 『『eso me attā』』ti parāmasanto atītānāgataṃ upādinnasantatiṃ upādāya 『『eso me attā』』ti parāmasati, sakkāyadiṭṭhivasena ca parāmasati, tasmā sakkāyadiṭṭhi hoti. Pubbantāparantānuggahitā ca tā diṭṭhiyo honti. Yasmā pana sakkāyadiṭṭhippamukhāyeva dvāsaṭṭhi diṭṭhiyo honti, sakkāyadiṭṭhisamugghāteneva ca dvāsaṭṭhi diṭṭhiyo samugghātaṃ gacchanti, tasmā sakkāyadiṭṭhippamukhena dvāsaṭṭhi diṭṭhigatānīti vuttā, sakkāyadiṭṭhippamukhena sakkāyadiṭṭhidvārena dvāsaṭṭhi diṭṭhigatāni hontīti attho. Sakkāyadiṭṭhippamukhānīti pāṭho sundarataro. Sakkāyadiṭṭhi pamukhā ādi etesanti sakkāyadiṭṭhippamukhāni. Kāni tāni? Dvāsaṭṭhi diṭṭhigatāni.

『『Kā diṭṭhī』』ti pucchāya vīsativatthukā attānudiṭṭhi, vīsativatthukā sakkāyadiṭṭhīti vissajjanaṃ. 『『Kati diṭṭhiyo』』ti pucchāya sakkāyadiṭṭhippamukhāni dvāsaṭṭhi diṭṭhigatānīti vissajjanaṃ. Sāyeva pana sakkāyadiṭṭhi 『『eso me attā』』ti vacanasāmaññena attānudiṭṭhīti vuttā. Tassā vuttāya attavādapaṭisaññuttā diṭṭhipi vuttāyeva hoti.

151.Ye keci, bhikkhavetiādisuttāharaṇaṃ sampannadiṭṭhipuggalasambandhena sampannadiṭṭhipuggalavibhāgadassanatthaṃ kataṃ. Tattha niṭṭhaṃ gatāti maggañāṇavasena sammāsambuddho bhagavāti nicchayaṃ gatā, nibbematikāti attho. Niṭṭhāgatāti pāṭho samāsapadaṃ hoti, attho pana soyeva. Diṭṭhisampannāti diṭṭhiyā sundarabhāvaṃ gatā. Idha niṭṭhāti imissā kāmadhātuyā parinibbānaṃ. Idha vihāya niṭṭhāti imaṃ kāmabhavaṃ vijahitvā suddhāvāsabrahmaloke parinibbānaṃ. Sattakkhattuparamassāti sattakkhattuṃparamā sattavāraparamā bhavūpapatti attabhāvaggahaṇaṃ assa, tato paraṃ aṭṭhamaṃ bhavaṃ nādiyatīti sattakkhattuparamo. Tassa sattakkhattuparamassa sotāpannassa. Kolaṃkolassāti kulato kulaṃ gacchatīti kolaṃkolo. Sotāpattiphalasacchikiriyato hi paṭṭhāya nīce kule upapatti nāma natthi, mahābhogakulesuyeva nibbattatīti attho. Tassa kolaṃkolassa sotāpannassa. Ekabījissāti khandhabījaṃ nāma kathitaṃ. Yassa hi sotāpannassa ekaṃyeva khandhabījaṃ atthi, ekaṃ attabhāvaggahaṇaṃ, so ekabījī nāma. Tassa ekabījissa sotāpannassa. Bhagavatā gahitanāmavasenevetāni etesaṃ nāmāni. Ettakañhi ṭhānaṃ gato sattakkhattuparamo nāma hoti, ettakaṃ kolaṃkolo, ettakaṃ ekabījīti bhagavatā etesaṃ nāmaṃ gahitaṃ. Bhagavā hi 『『ayaṃ ettakaṃ ṭhānaṃ gamissati, ayaṃ ettakaṃ ṭhānaṃ gamissatī』』ti ñatvā tesaṃ tāni tāni nāmāni aggahesi. Mudupañño hi sotāpanno satta bhave nibbattento sattakkhattuparamo nāma, majjhimapañño paraṃ chaṭṭhaṃ bhavaṃ nibbattento kolaṃkolo nāma , tikkhapañño ekaṃ bhavaṃ nibbattento ekabījī nāma. Taṃ panetaṃ tesaṃ mudumajjhimatikkhapaññataṃ pubbahetu niyameti. Ime tayopi sotāpannā kāmabhavavasena vuttā, rūpārūpabhave pana bahukāpi paṭisandhiyo gaṇhanti. Sakadāgāmissāti paṭisandhivasena sakiṃ kāmabhavaṃ āgacchatīti sakadāgāmī. Tassa sakadāgāmissa. Diṭṭheva dhamme arahāti imasmiṃyeva attabhāve arahā. Arahantipi pāṭho. Idha niṭṭhāti kāmabhavaṃ saṃsaranteyeva sandhāya vuttaṃ. Rūpārūpabhave uppannā pana ariyā kāmabhave na uppajjanti, tattheva parinibbāyanti.

Antarāparinibbāyissāti āyuvemajjhassa antarāyeva kilesaparinibbānena parinibbāyanato antarāparinibbāyī. So pana uppannasamanantarā parinibbāyī, āyuvemajjhaṃ appatvā parinibbāyī, āyuvemajjhaṃ patvā parinibbāyīti tividho hoti. Tassa antarāparinibbāyissa anāgāmino. Upahaccaparinibbāyissāti āyuvemajjhaṃ atikkamitvā vā kālakiriyaṃ upagantvā vā kilesaparinibbānena parinibbāyantassa anāgāmino. Asaṅkhāraparinibbāyissāti asaṅkhārena appayogena adhimattappayogaṃ akatvāva kilesaparinibbānena parinibbāyanadhammassa anāgāmino. Sasaṅkhāraparinibbāyissāti sasaṅkhārena dukkhena kasirena adhimattappayogaṃ katvāva kilesaparinibbānena parinibbāyanadhammassa anāgāmino. Uddhaṃsotassa akaniṭṭhagāminoti uddhaṃvāhibhāvena uddhamassa taṇhāsotaṃ vaṭṭasotaṃ vāti uddhaṃsoto, uddhaṃ vā gantvā paṭilabhitabbato uddhamassa maggasotanti uddhaṃsoto, akaniṭṭhaṃ gacchatīti akaniṭṭhagāmī. Tassa uddhaṃsotassa akaniṭṭhagāmino anāgāmissa. Ayaṃ pana anāgāmī catuppabhedo – yo avihato paṭṭhāya cattāro brahmaloke sodhetvā akaniṭṭhaṃ gantvā parinibbāyati, ayaṃ uddhaṃsoto akaniṭṭhagāmī nāma. Yo heṭṭhā tayo brahmaloke sodhetvā sudassībrahmaloke ṭhatvā parinibbāyati, ayaṃ uddhaṃsoto na akaniṭṭhagāmī nāma. Yo ito akaniṭṭhameva gantvā parinibbāyati, ayaṃ na uddhaṃsoto akaniṭṭhagāmī nāma. Yo heṭṭhā catūsu brahmalokesu tattha tattheva parinibbāyati, ayaṃ na uddhaṃsoto na akaniṭṭhagāmī nāmāti. Ime pañca anāgāmino suddhāvāsaṃ gahetvā vuttā. Anāgāmino pana rūparāgārūparāgānaṃ appahīnattā ākaṅkhamānā sesarūpārūpabhavesupi nibbattanti. Suddhāvāse nibbattā pana aññattha na nibbattanti. Aveccappasannāti ariyamaggavasena jānitvā bujjhitvā acalappasādena pasannā. Sotāpannāti ariyamaggasotaṃ āpannā. Iminā sabbepi ariyaphalaṭṭhā puggalā gahitāti.

Bhavavibhavadiṭṭhiniddesavaṇṇanā niṭṭhitā.

Saddhammappakāsiniyā paṭisambhidāmaggaṭṭhakathāya

Diṭṭhikathāvaṇṇanā niṭṭhitā.

  1. Ānāpānassatikathā

  2. Gaṇanavāravaṇṇanā

  3. Idāni diṭṭhikathānantaraṃ kathitāya ānāpānassatikathāya apubbatthānuvaṇṇanā anuppattā. Ayañhi ānāpānassatikathā diṭṭhikathāya suviditadiṭṭhādīnavassa micchādiṭṭhimalavisodhanena suvisuddhacittassa yathābhūtāvabodhāya samādhibhāvanā sukarā hoti, sabbasamādhibhāvanāsu ca sabbasabbaññubodhisattānaṃ bodhimūle imināva samādhinā samāhitacittānaṃ yathābhūtāvabodhato ayameva samādhibhāvanā padhānāti ca diṭṭhikathānantaraṃ kathitā. Tattha soḷasavatthukaṃ ānāpānassatisamādhiṃ bhāvayato samadhikāni dve ñāṇasatāni uppajjantīti ñāṇagaṇanuddeso, aṭṭha paripanthe ñāṇānītiādi ñāṇagaṇananiddeso, katamāni aṭṭha paripanthe ñāṇānītiādi. Imāni ekavīsati vimuttisukhe ñāṇānītipariyantaṃ sabbañāṇānaṃ vitthāraniddeso, ante soḷasavatthukaṃ ānāpānassatisamādhiṃ bhāvayatotiādi nigamananti evaṃ tāva pāḷivavatthānaṃ veditabbaṃ.

Tattha gaṇanuddese gaṇanavāre tāva soḷasavatthukanti dīghaṃ rassaṃ sabbakāyapaṭisaṃvedī passambhayaṃ kāyasaṅkhāranti kāyānupassanācatukkaṃ, pītipaṭisaṃvedī sukhapaṭisaṃvedī cittasaṅkhārapaṭisaṃvedī passambhayaṃ cittasaṅkhāranti vedanānupassanācatukkaṃ, cittapaṭisaṃvedī abhippamodayaṃ cittaṃ samādahaṃ cittaṃ vimocayaṃ cittanti cittānupassanācatukkaṃ, aniccānupassī virāgānupassī nirodhānupassī paṭinissaggānupassīti dhammānupassanācatukkanti imesaṃ catunnaṃ catukkānaṃ vasena soḷasa vatthūni patiṭṭhā ārammaṇāni assāti soḷasavatthuko. Taṃ soḷasavatthukaṃ. Samāsavasena panettha vibhattilopo kato. Ānanti abbhantaraṃ pavisanavāto. Apānanti bahinikkhamanavāto. Keci pana vipariyāyena vadanti. Apānañhi apetaṃ ānatoti apānanti vuccati, niddese (paṭi. ma. 1.160) pana nā-kārassa dīghattamajjhupekkhitvā āpānanti. Tasmiṃ ānāpāne sati ānāpānassati, assāsapassāsapariggāhikāya satiyā etaṃ adhivacanaṃ. Ānāpānassatiyā yutto samādhi, ānāpānassatiyaṃ vā samādhi ānāpānassatisamādhi. Bhāvayatoti nibbedhabhāgiyaṃ bhāventassa. Samadhikānīti saha adhikena vattantīti samadhikāni, sātirekānīti attho. Ma-kāro panettha padasandhikaro. Keci pana 『『saṃadhikānī』』ti vadanti. Evaṃ sati dve ñāṇasatāniyeva adhikānīti āpajjati, taṃ na yujjati. Imāni hi vīsatiadhikāni dve ñāṇasatāni hontīti.

Paripanthe ñāṇānīti paripanthaṃ ārammaṇaṃ katvā pavattañāṇāni. Tathā upakāre upakkilese ñāṇāni. Vodāne ñāṇānīti vodāyati, tena cittaṃ parisuddhaṃ hotīti vodānaṃ. Kiṃ taṃ? Ñāṇaṃ. 『『Vodānañāṇānī』』ti vattabbe 『『sutamaye ñāṇa』』ntiādīsu (paṭi. ma. mātikā 1.1; paṭi. ma. 1.1) viya 『『vodāne ñāṇānī』』ti vuttaṃ. Sato sampajāno hutvā karotīti satokārī, tassa satokārissa ñāṇāni. Nibbidāñāṇānīti nibbidābhūtāni ñāṇāni. Nibbidānulomañāṇānīti nibbidāya anukūlāni ñāṇāni. Nibbidānulomiñāṇānītipi pāṭho, nibbidānulomo etesaṃ atthīti nibbidānulomīti attho. Nibbidāpaṭippassaddhiñāṇānīti nibbidāya paṭippassaddhiyaṃ ñāṇāni. Vimuttisukhe ñāṇānīti vimuttisukhena sampayuttāni ñāṇāni.

Katamāni aṭṭhātiādīhi paripanthaupakārānaṃ paṭipakkhavipakkhayugalattā tesu ñāṇāni saheva niddiṭṭhāni. Kāmacchandanekkhammādīni heṭṭhā vuttatthāni. Upakāranti ca liṅgavipallāsavasena napuṃsakavacanaṃ kataṃ. Sabbepi akusalā dhammāti vuttāvasesā ye keci akusalā dhammā. Tathā sabbepi nibbedhabhāgiyā kusalā dhammā. 『『Paripantho upakāra』』nti ca taṃ tadeva apekkhitvā ekavacanaṃ kataṃ. Ettha ca paripanthe ñāṇāni ca upakāre ñāṇāni ca pucchitvā tesaṃ ārammaṇāneva vissajjitvā teheva tāni vissajjitāni hontīti tadārammaṇāni ñāṇāni nigametvā dassesi. Upakkilese ñāṇādīsupi eseva nayo.

Gaṇanavāravaṇṇanā niṭṭhitā.

  1. Soḷasañāṇaniddesavaṇṇanā

153.Soḷasahiākārehīti ubhayapakkhavasena vuttehi soḷasahi ñāṇakoṭṭhāsehi. Uducitaṃ cittaṃ samuducitanti upacārabhūmiyaṃ cittaṃ uddhaṃ ucitaṃ, sammā uddhaṃ ucitaṃ, uparūpari kataparicayaṃ sammā uparūpari kataparicayanti attho. Udujitaṃ cittaṃ samudujitantipi pāṭho. Uparibhāvāya jitaṃ, uparibhāvakarehi vā ñāṇehi jitaṃ udujitaṃ. Samudujitanti samā uparibhāvāya, uparibhāvakarehi vā ñāṇehi jitaṃ. Samāti cettha visamabhāvapaṭikkhepo. Imasmiṃ pāṭhe u, du-iti dve dve upasaggā honti. Urūjitaṃ cittaṃ sammārūjitantipi pāṭho. Etthāpi jitatthoyeva. Urū arūti idaṃ pana nipātamattamevāti vadanti. Vīṇopamaṭṭhakathāya tajjitaṃ sutajjitanti ca attho vutto, so idha na yujjati. Ekatte santiṭṭhatīti upacārabhūmiyaṃ tāva nānārammaṇavikkhepābhāvena ekatte patiṭṭhāti. Niyyānāvaraṇaṭṭhena nīvaraṇāti ettha aratipi sabbepi akusalā āvaraṇaṭṭhena nīvaraṇāti vuttā. Niyyānāvaraṇaṭṭhenāti niyyānānaṃ āgamanamaggapidahanaṭṭhena. Niyyānavāraṇaṭṭhenātipi pāṭho, niyyānānaṃ paṭikkhepanaṭṭhenāti attho. Nekkhammaṃ ariyānaṃ niyyānanti maggaṭṭhānaṃ ariyānaṃ niyyānasaṅkhātassa ariyamaggassa hetuttā phalūpacārena ariyānaṃ niyyānaṃ. Tena ca hetubhūtena maggakkhaṇe ariyā niyyanti nigacchanti. Keci pana 『『niyyānanti maggo』』ti vadanti. Idha upacārassa adhippetattā maggakkhaṇe ca ālokasaññāya sabbakusaladhammānañca abhāvā taṃ na yujjati. Nivutattāti paṭicchannattā. Nappajānātīti puggalavasena vuttaṃ.

Visuddhacittassāti upacārabhūmiyaṃyeva. Khaṇikasamodhānāti cittakkhaṇe cittakkhaṇe uppajjanato khaṇo etesaṃ atthīti khaṇikā, upakkilesā, khaṇikānaṃ samodhāno samāgamo pabandho khaṇikasamodhāno. Tasmā khaṇikasamodhānā, uppajjamānā upakkilesā khaṇikappabandhavasena khaṇikaparamparāvasena uppajjanti, na ekacittakkhaṇavasenāti vuttaṃ hoti.

Soḷasañāṇaniddesavaṇṇanā niṭṭhitā.

  1. Upakkilesañāṇaniddesavaṇṇanā

Paṭhamacchakkaṃ

  1. Paṭhamacchakke assāsādimajjhapariyosānanti abbhantarapavisanavātassa nāsikaggaṃ vā mukhanimittaṃ vā ādi, hadayaṃ majjhaṃ, nābhi pariyosānaṃ. Taṃ tassa ādimajjhapariyosānaṃ satiyā anugacchato yogissa ṭhānanānattānugamanena cittaṃ ajjhattaṃ vikkhepaṃ gacchati, taṃ ajjhattavikkhepagataṃ cittaṃ ekatte asaṇṭhahanato samādhissa paripantho. Passāsādimajjhapariyosānanti bahinikkhamanavātassa nābhi ādi, hadayaṃ majjhaṃ, nāsikaggaṃ vā mukhanimittaṃ vā bahiākāso vā pariyosānaṃ. Yojanā panettha vuttanayeneva veditabbā. Assāsapaṭikaṅkhanā nikantitaṇhācariyāti 『『nāsikāvātāyattamidaṃ kammaṭṭhāna』』nti sallakkhetvā oḷārikoḷārikassa assāsassa patthanāsaṅkhātā nikāmanā eva taṇhāpavatti. Taṇhāpavattiyā sati ekatte asaṇṭhahanato samādhissa paripantho. Passāsapaṭikaṅkhanā nikantīti puna assāsapubbakassa passāsassa patthanāsaṅkhātā nikanti. Sesaṃ vuttanayeneva yojetabbaṃ. Assāsenābhitunnassāti atidīghaṃ atirassaṃ vā assāsaṃ karontassa assāsamūlakassa kāyacittakilamathassa sabbhāvato tena assāsena viddhassa pīḷitassa. Passāsapaṭilābhe mucchanāti assāsena pīḷitattāyeva passāse assādasaññino passāsaṃ patthayato tasmiṃ passāsapaṭilābhe rajjanā. Passāsamūlakepi eseva nayo.

Vuttasseva atthassa anuvaṇṇanatthaṃ vuttesu gāthābandhesu anugacchanāti anugacchamānā. Satīti ajjhattabahiddhāvikkhepahetubhūtā sati. Vikkhipati anena cittanti vikkhepo. Ko so? Assāso. Ajjhattaṃ vikkhepo ajjhattavikkhepo, tassa ākaṅkhanā ajjhattavikkhepākaṅkhanā, asammāmanasikāravasena ajjhattavikkhepakassa assāsassa ākaṅkhanāti vuttaṃ hoti. Eteneva nayena bahiddhāvikkhepapatthanā veditabbā. Yehīti yehi upakkilesehi. Vikkhippamānassāti vikkhipiyamānassa vikkhepaṃ āpādiyamānassa. No ca cittaṃ vimuccatīti cittaṃ assāsapassāsārammaṇe ca nādhimuccati, paccanīkadhammehi ca na vimuccati. Cittaṃ no ca vimuccati parapattiyā ca hontīti sambandho. Vimokkhaṃ appajānantāti so vā añño vā ārammaṇādhimuttivimokkhañca paccanīkavimuttivimokkhañca evaṃ appajānantā. Parapattiyāti parapaccayaṃ parasaddahanaṃ arahanti, na attapaccakkhaṃ ñāṇanti 『『parapaccayikā』』ti vattabbe 『『parapattiyā』』ti vuttaṃ. Attho pana soyeva.

Dutiyacchakkaṃ

  1. Dutiyacchakke nimittanti assāsapassāsānaṃ phusanaṭṭhānaṃ. Assāsapassāsā hi dīghanāsikassa nāsāpuṭaṃ ghaṭṭentā pavattanti, rassanāsikassa uttaroṭṭhaṃ. Yadi hi ayaṃ yogī taṃ nimittameva āvajjati, tassa nimittameva āvajjamānassa assāse cittaṃ vikampati, na patiṭṭhātīti attho. Tassa tasmiṃ citte appatiṭṭhite samādhissa abhāvato taṃ vikampanaṃ samādhissa paripantho. Yadi assāsameva āvajjati, tassa cittaṃ abbhantarapavesanavasena vikkhepaṃ āvahati, nimitte na patiṭṭhāti, tasmā nimitte vikampati. Iminā nayena sesesupi yojanā kātabbā. Gāthāsu vikkhippateti vikkhipīyati vikkhepaṃ āpādīyati.

Tatiyacchakkaṃ

  1. Tatiyacchakke atītānudhāvanaṃ cittanti phusanaṭṭhānaṃ atikkamitvā gataṃ assāsaṃ vā passāsaṃ vā anugacchamānaṃ cittaṃ. Vikkhepānupatitanti vikkhepena anugataṃ, vikkhepaṃ vā sayaṃ anupatitaṃ anugataṃ. Anāgatapaṭikaṅkhanaṃ cittanti phusanaṭṭhānaṃ appattaṃ assāsaṃ vā passāsaṃ vā paṭikaṅkhamānaṃ paccāsīsamānaṃ cittaṃ. Vikampitanti tasmiṃ appatiṭṭhāneneva vikkhepena vikampitaṃ. Līnanti atisithilavīriyatādīhi saṅkucitaṃ. Kosajjānupatitanti kusītabhāvānugataṃ. Atipaggahitanti accāraddhavīriyatādīhi atiussāhitaṃ. Uddhaccānupatitanti vikkhepānugataṃ. Abhinatanti assādavatthūsu bhusaṃ nataṃ allīnaṃ. Apanatanti nirassādavatthūsu patihataṃ, tato apagataṃ vā, apagatanataṃ vā, na tato apagatanti attho. Rāgānupatitanti ettha assāsapassāsanimittaṃ manasikaroto uppannapītisukhe vā pubbe hasitalapitakīḷitavatthūsu vā rāgo anupatati. Byāpādānupatitanti ettha manasikāre nirassādagatacittassa uppannadomanassavasena vā pubbe samudāciṇṇesu āghātavatthūsu vā byāpādo anupatati. Gāthāsu na samādhiyatīti na samāhitaṃ hoti. Adhicittanti cittasīsena niddiṭṭho adhiko samādhi.

  2. Ettāvatā tīhi chakkehi aṭṭhārasa upakkilese niddisitvā idāni tesaṃ upakkilesānaṃ samādhissa paripanthabhāvasādhanena ādīnavaṃ dassento puna assāsādimajjhapariyosānantiādimāha. Tattha kāyopi cittampi sāraddhā ca hontīti vikkhepasamuṭṭhānarūpānaṃ vasena rūpakāyopi, vikkhepasantativasena cittampi mahatā khobhena khubhitā sadarathā ca honti. Tato mandatarena iñjitā kampitā, tato mandatarena phanditā calitā honti. Balavāpi majjhimopi mandopi khobho hotiyeva, na sakkā khobhena na bhavitunti vuttaṃ hoti. Cittaṃ vikampitattāti cittassa vikampitattā. Gāthāsu paripuṇṇā abhāvitāti yathā paripuṇṇā hoti, tathā abhāvitā. Iñjitoti kampito. Phanditoti mandakampito. Heṭṭhā nīvaraṇānaṃ anantarattā 『『imehi ca pana nīvaraṇehī』』ti (paṭi. ma. 1.153) accantasamīpanidassanavacanaṃ kataṃ. Idha pana nigamane nīvaraṇānaṃ santarattā tehi ca pana nīvaraṇehīti parammukhanidassanavacanaṃ kataṃ.

Upakkilesañāṇaniddesavaṇṇanā niṭṭhitā.

  1. Vodānañāṇaniddesavaṇṇanā

158.Vodāne ñāṇānīti visuddhañāṇāni. Taṃ vivajjayitvāti yaṃ pubbe vuttaṃ atītānudhāvanaṃ cittaṃ vikkhepānupatitaṃ, taṃ vivajjayitvāti sambandhitabbaṃ. Ekaṭṭhāne samādahatīti assāsapassāsānaṃ phusanaṭṭhāne samaṃ ādahati patiṭṭhāpeti. Tattheva adhimocetīti ekaṭṭhāneti vutte assāsapassāsānaṃ phusanaṭṭhāneyeva sanniṭṭhapeti sanniṭṭhānaṃ karoti. Paggaṇhitvāti dhammavicayapītisambojjhaṅgabhāvanāya paggahetvā. Viniggaṇhitvāti passaddhisamādhiupekkhāsambojjhaṅgabhāvanāya viniggaṇhitvā. 『『Satindriyavīriyindriyehi paggahetvā, satindriyasamādhindriyehi viniggahetvā』』tipi vadanti. Sampajāno hutvāti asubhabhāvanādīhi. Puna sampajāno hutvāti mettābhāvanādīhi. Yena rāgena anupatitaṃ, yena byāpādena anupatitaṃ, taṃ pajahatīti sambandho. Taṃ cittaṃ īdisanti sampajānanto tappaṭipakkhena rāgaṃ pajahati, byāpādaṃ pajahatīti vā attho. Parisuddhanti nirupakkilesaṃ. Pariyodātanti pabhassaraṃ. Ekattagataṃ hotīti taṃ taṃ visesaṃ pattassa taṃ taṃ ekattaṃ gataṃ hoti.

Katame te ekattāti idha yujjamānāyujjamānepi ekatte ekato katvā pucchati. Dānūpasaggupaṭṭhānekattanti dānavatthusaṅkhātassa dānassa upasaggo vosajjanaṃ dānūpasaggo, dānavatthupariccāgacetanā. Tassa upaṭṭhānaṃ ārammaṇakaraṇavasena upagantvā ṭhānaṃ dānūpasaggupaṭṭhānaṃ, tadeva ekattaṃ, tena vā ekattaṃ ekaggabhāvo dānūpasaggupaṭṭhānekattaṃ. Dānavosaggupaṭṭhānekattanti pāṭho sundarataro, so evattho. Etena paduddhāravasena cāgānussatisamādhi vutto. Paduddhāravasena vuttopi cesa itaresaṃ tiṇṇampi ekattānaṃ upanissayapaccayo hoti, tasmā idha niddiṭṭhanti vadanti. Visākhāpi hi mahāupāsikā āha – 『『idha, bhante, disāsu vassaṃvuṭṭhā bhikkhū sāvatthiṃ āgacchissanti bhagavantaṃ dassanāya, te bhagavantaṃ upasaṅkamitvā pucchissanti 『itthannāmo, bhante, bhikkhu kālaṅkato, tassa kā gati, ko abhisamparāyo』ti? Taṃ bhagavā byākarissati sotāpattiphale vā sakadāgāmiphale vā anāgāmiphale vā arahatte vā. Tyāhaṃ upasaṅkamitvā pucchissāmi 『āgatapubbā nu kho, bhante, tena ayyena sāvatthī』ti? Sace me vakkhanti 『āgatapubbā tena bhikkhunā sāvatthī』ti. Niṭṭhamettha gacchissāmi nissaṃsayaṃ paribhuttaṃ tena ayyena vassikasāṭikā vā āgantukabhattaṃ vā gamikabhattaṃ vā gilānabhattaṃ vā gilānupaṭṭhākabhattaṃ vā gilānabhesajjaṃ vā dhuvayāgu vāti. Tassā me tadanussarantiyā pāmojjaṃ jāyissati, pamuditāya pīti jāyissati, pītimanāya kāyo passambhissati, passaddhakāyā sukhaṃ vedayissāmi, sukhiniyā cittaṃ samādhiyissati, sā me bhavissati indriyabhāvanā balabhāvanā bojjhaṅgabhāvanā』』ti (mahāva. 351). Atha vā ekattesu paṭhamaṃ upacārasamādhivasena vuttaṃ, dutiyaṃ appanāsamādhivasena, tatiyaṃ vipassanāvasena, catutthaṃ maggaphalavasenāti veditabbaṃ. Samathassa nimittaṃ samathanimittaṃ. Vayo bhaṅgo eva lakkhaṇaṃ vayalakkhaṇaṃ. Nirodho nibbānaṃ. Sesametesu tīsu vuttanayeneva yojetabbaṃ.

Cāgādhimuttānanti dāne adhimuttānaṃ. Adhicittanti vipassanāpādakasamādhi. Vipassakānanti bhaṅgānupassanato paṭṭhāya tīhi anupassanāhi saṅkhāre vipassantānaṃ. Ariyapuggalānanti aṭṭhannaṃ. Dutiyādīni tīṇi ekattāni ānāpānassativasena sesakammaṭṭhānavasena ca yujjanti. Catūhi ṭhānehīti catūhi kāraṇehi. Samādhivipassanāmaggaphalānaṃ vasena 『『ekattagataṃ cittaṃ paṭipadāvisuddhipakkhandañceva hoti upekkhānubrūhitañca ñāṇena ca sampahaṃsita』』nti uddesapadāni. 『『Paṭhamassa jhānassa ko ādī』』tiādīni tesaṃ uddesapadānaṃ vitthāretukamyatāpucchāpubbaṅgamāni niddesapadāni. Tattha paṭipadāvisuddhipakkhandanti paṭipadā eva nīvaraṇamalavisodhanato visuddhi, taṃ paṭipadāvisuddhiṃ pakkhandaṃ paviṭṭhaṃ. Upekkhānubrūhitanti tatramajjhattupekkhāya brūhitaṃ vaḍḍhitaṃ. Ñāṇena ca sampahaṃsitanti pariyodāpakena ñāṇena sampahaṃsitaṃ pariyodāpitaṃ visodhitaṃ. Paṭipadāvisuddhi nāma sasambhāriko upacāro, upekkhānubrūhanā nāma appanā, sampahaṃsanā nāma paccavekkhaṇāti evameke vaṇṇayanti. Yasmā pana 『『ekattagataṃ cittaṃ paṭipadāvisuddhipakkhandañceva hotī』』tiādi vuttaṃ, tasmā antoappanāyameva āgamanavasena paṭipadāvisuddhi, tatramajjhattupekkhāya kiccavasena upekkhānubrūhanā, dhammānaṃ anativattanādibhāvasādhanena pariyodāpakassa ñāṇassa kiccanipphattivasena sampahaṃsanā veditabbā. Kathaṃ? Yasmiñhi vāre appanā uppajjati, tasmiṃ yo nīvaraṇasaṅkhāto kilesagaṇo tassa jhānassa paripantho, tato cittaṃ visujjhati, visuddhattā āvaraṇavirahitaṃ hutvā majjhimaṃ samathanimittaṃ paṭipajjati. Majjhimaṃ samathanimittaṃ nāma samappavatto appanāsamādhiyeva. Tadanantaraṃ pana purimacittaṃ ekasantatipariṇāmanayena tathattaṃ upagacchamānaṃ majjhimaṃ samathanimittaṃ paṭipajjati nāma. Evaṃ paṭipannattā tathattupagamanena tattha pakkhandati nāma. Evaṃ tāva purimacitte vijjamānākāranipphādikā paṭhamassa jhānassa uppādakkhaṇeyeva āgamanavasena paṭipadāvisuddhi veditabbā. Evaṃ visuddhassa pana tassa puna visodhetabbābhāvato visodhane byāpāraṃ akaronto visuddhaṃ cittaṃ ajjhupekkhati nāma. Samathabhāvūpagamanena samathapaṭipannassa puna samādāne byāpāraṃ akaronto samathapaṭipannaṃ ajjhupekkhati nāma. Samathapaṭipannabhāvato eva cassa kilesasaṃsaggaṃ pahāya ekattena upaṭṭhitassa puna ekattupaṭṭhāne byāpāraṃ akaronto ekattupaṭṭhānaṃ ajjhupekkhati nāma. Evaṃ tatramajjhattupekkhāya kiccavasena upekkhānubrūhanā veditabbā.

Ye panete evaṃ upekkhānubrūhite tattha jātā samādhipaññāsaṅkhātā yuganaddhadhammā aññamaññaṃ anativattamānā hutvā pavattā, yāni ca saddhādīni indriyāni nānākilesehi vimuttattā vimuttirasena ekarasāni hutvā pavattāni, yaṃ cesa tadupagaṃ tesaṃ anativattanaekarasabhāvānaṃ anucchavikaṃ vīriyaṃ vāhayati, yā cassa tasmiṃ khaṇe pavattā āsevanā, sabbepi te ākārā yasmā ñāṇena saṃkilesavodānesu taṃ taṃ ādīnavañca ānisaṃsañca disvā tathā tathā sampahaṃsitattā visodhitattā pariyodāpitattā nipphannā, tasmā dhammānaṃ anativattanādibhāvasādhanena pariyodāpakassa ñāṇassa kiccanipphattivasena sampahaṃsanā veditabbāti vuttaṃ. Tattha yasmā upekkhāvasena ñāṇaṃ pākaṭaṃ hoti, yathāha – 『『tathāpaggahitaṃ cittaṃ sādhukaṃ ajjhupekkhati, upekkhāvasena paññāvasena paññindriyaṃ adhimattaṃ hoti. Upekkhāvasena nānattakilesehi cittaṃ vimuccati, vimokkhavasena paññāvasena paññindriyaṃ adhimattaṃ hoti. Vimuttattā te dhammā ekarasā honti, ekarasaṭṭhena bhāvanā』』ti (paṭi. ma. 1.201). Tasmā ñāṇakiccabhūtā sampahaṃsanā pariyosānanti vuttā.

Evaṃ tivattagatantiādīni tasseva cittassa thomanavacanāni. Tattha evaṃ tivattagatanti evaṃ yathāvuttena vidhinā paṭipadāvisuddhipakkhandanaupekkhānubrūhanāñāṇasampahaṃsanāvasena tividhabhāvaṃ gataṃ. Vitakkasampannanti kilesakkhobhavirahitattā vitakkena sundarabhāvaṃ pannaṃ gataṃ. Cittassa adhiṭṭhānasampannanti tasmiṃyeva ārammaṇe cittassa nirantarappavattisaṅkhātena adhiṭṭhānena sampannaṃ anūnaṃ. Yathā adhiṭṭhānavasiyaṃ adhiṭṭhānanti jhānappavatti, tathā idhāpi cittassa adhiṭṭhānanti cittekaggatāpi yujjati. Tena hi ekasmiṃyeva ārammaṇe cittaṃ adhiṭṭhāti, na ettha vikkhipatīti. 『『Samādhisampanna』』nti visuṃ vuttattā pana vuttanayeneva gahetabbaṃ. Atha vā samādhisseva jhānasaṅgahitattā cittassa adhiṭṭhānasampannanti jhānaṅgapañcakavasena vuttaṃ. Samādhisampannanti indriyasaṅgahitattā indriyapañcakavasena, dutiyajjhānādīsu pana alabbhamānāni padāni pahāya labbhamānakavasena pītisampannantiādi vuttaṃ.

Aniccānupassanādīsu aṭṭhārasasu mahāvipassanāsu vitakkādayo paripuṇṇāyeva tāsaṃ kāmāvacarattā. Etāsu ca appanāya abhāvato paṭipadāvisuddhiādayo khaṇikasamādhivasena yojetabbā. Catūsu maggesu paṭhamajjhānikavasena vitakkādīnaṃ labbhanato labbhamānakavaseneva vitakkādayo paripuṇṇā vuttā. Dutiyajjhānikādīsu hi maggesu vitakkādayo jhānesu viya parihāyantīti. Ettāvatā terasa vodānañāṇāni vitthārato niddiṭṭhāni honti. Kathaṃ? Ekaṭṭhāne samādahanena tattheva adhimuccanena kosajjappajahanena uddhaccappajahanena rāgappajahanena byāpādappajahanena sampayuttāni cha ñāṇāni, catūhi ekattehi sampayuttāni cattāri ñāṇāni, paṭipadāvisuddhiupekkhānubrūhanāsampahaṃsanāhi sampayuttāni tīṇi ñāṇānīti evaṃ terasa ñāṇāni niddiṭṭhāni.

  1. Evaṃ santepi ānāpānassatisamādhibhāvanāvasena tesaṃ nipphattiṃ dassetukāmo tāni ñāṇāni anigametvāva nimittaṃ assāsapassāsātiādinā nayena codanāpubbaṅgamaṃ ānāpānassatisamādhibhāvanāvidhiṃ dassetvā ante tāni ñāṇāni nigametvā dassesi. Tattha nimittaṃ vuttameva. Anārammaṇāmekacittassāti anārammaṇā ekacittassa. Ma-kāro panettha padasandhikaro. Anārammaṇamekacittassātipi pāṭho, ekassa cittassa ārammaṇaṃ na bhavantīti attho. Tayo dhammeti nimittādayo tayo dhamme. Bhāvanāti ānāpānassatisamādhibhāvanā. Kathanti paṭhamaṃ vuttāya codanāgāthāya anantaraṃ vuttāya parihāragāthāya atthaṃ kathetukamyatāpucchā. Na cimeti na ca ime. Na cametipi pāṭho, soyeva padacchedo. Kathaṃ na ca aviditā honti, kathaṃ na ca cittaṃ vikkhepaṃ gacchatīti evaṃ kathaṃ saddo sesehi pañcahi yojetabbo. Padhānañca paññāyatīti ānāpānassatisamādhibhāvanārambhakaṃ vīriyaṃ sandissati. Vīriyañhi padahanti tenāti padhānanti vuccati. Payogañca sādhetīti nīvaraṇavikkhambhakaṃ jhānañca yogī nipphādeti. Jhānañhi nīvaraṇavikkhambhanāya payuñjīyatīti payogoti vuttaṃ. Visesamadhigacchatīti saṃyojanappahānakaraṃ maggañca paṭilabhati. Maggo hi samathavipassanānaṃ ānisaṃsattā visesoti vutto. Visesassa ca pamukhabhūtattā ca-kārena samuccayo na kato.

Idāni taṃ pucchitamatthaṃ upamāya sādhento seyyathāpi rukkhotiādimāha. Tassattho – yathā nāma kakacena phālanatthaṃ vāsiyā tacchitvā rukkho phālanakāle niccalabhāvatthaṃ same bhūmipadese payogakkhamaṃ katvā ṭhapito. Kakacenāti hatthakakacena. Āgateti rukkhaṃ phusitvā attano samīpabhāgaṃ āgate. Gateti rukkhaṃ phusitvā parabhāgaṃ gate. Vā-saddo samuccayattho. Na aviditā hontīti rukkhe kakacadantehi phuṭṭhaṃ purisena pekkhamānaṃ ṭhānaṃ appatvā tesaṃ āgamanagamanābhāvato sabbepi kakacadantā viditāva honti. Padhānanti rukkhacchedanavīriyaṃ. Payoganti rukkhacchedanakiriyaṃ. 『『Visesamadhigacchatī』』ti vacanaṃ upamāya natthi. Upanibandhanā nimittanti upanibandhanāya satiyā nimittabhūtaṃ kāraṇabhūtaṃ nāsikaggaṃ vā mukhanimittaṃ vā. Upanibandhati etāya ārammaṇe cittanti upanibandhanā nāma sati. Nāsikagge vāti dīghanāsiko nāsikagge. Mukhanimitte vāti rassanāsiko uttaroṭṭhe. Uttaroṭṭho hi mukhe satiyā nimittanti mukhanimittanti vutto. Āgateti phuṭṭhaṭṭhānato abbhantaraṃ āgate. Gateti phuṭṭhaṭṭhānato bahiddhā gate. Na aviditā hontīti phusanaṭṭhānaṃ appatvā assāsapassāsānaṃ āgamanagamanābhāvato sabbepi te viditā eva honti. Kammaniyaṃ hotīti yena vīriyena kāyopi cittampi kammaniyaṃ bhāvanākammakkhamaṃ bhāvanākammayoggaṃ hoti. Idaṃ vīriyaṃ padhānaṃ nāmāti phalena kāraṇaṃ vuttaṃ hoti. Upakkilesā pahīyantīti vikkhambhanavasena nīvaraṇāni pahīyanti. Vitakkā vūpasammantīti nānārammaṇacārino anavaṭṭhitā vitakkā upasamaṃ gacchanti. Yena jhānena upakkilesā pahīyanti, vitakkā vūpasammanti. Ayaṃ payogoti payogamapekkhitvā pulliṅganiddeso kato. Saññojanā pahīyantīti taṃtaṃmaggavajjhā saññojanā samucchedappahānena pahīyanti. Anusayā byantīhontīti pahīnānaṃ puna anuppattidhammakattā vigato uppādanto vā vayanto vā etesanti byantā, pubbe abyantā byantā hontīti byantīhonti, vinassantīti attho. Saññojanappahānaṃ anusayappahānena hoti, na aññathāti dassanatthaṃ anusayappahānamāha. Yena maggena saññojanā pahīyanti anusayā byantīhonti, ayaṃ visesoti attho. Catutthacatukke ariyamaggassāpi niddiṭṭhattā idha ariyamaggo vutto. Ekacittassa ārammaṇadvayābhāvassa avuttepi siddhattā taṃ avissajjetvāva evaṃ ime tayo dhammā ekacittassa ārammaṇā na hontīti nigamanaṃ kataṃ.

  1. Idāni taṃ bhāvanāsiddhisādhakaṃ yogāvacaraṃ thunanto ānāpānassati yassāti gāthaṃ vatvā tassā niddesamāha. Tattha ānāpānassatiyo yathā buddhena desitā, tathā paripuṇṇā subhāvitā anupubbaṃ paricitā yassa atthi saṃvijjanti. So imaṃ lokaṃ pabhāseti. Kiṃ viya? Abbhā muttova candimā yathā abbhādīhi mutto candimā imaṃ okāsalokaṃ pabhāseti, tathā so yogāvacaro imaṃ khandhādilokaṃ pabhāsetīti gāthāya sambandho. 『『Abbhā muttova candimā』』ti ca padassa niddese mahikādīnampi vuttattā ettha ādisaddalopo katoti veditabbo. Gāthāniddese no passāso no assāsoti so soyeva attho paṭisedhena visesetvā vutto. Upaṭṭhānaṃ satīti asammussanatāya tameva assāsaṃ upagantvā ṭhānaṃ sati nāmāti attho. Tathā passāsaṃ. Ettāvatā ānāpānesu sati ānāpānassatīti attho vutto hoti.

Idāni sativaseneva 『『yassā』』ti vuttaṃ puggalaṃ niddisitukāmo yo assasati, tassupaṭṭhāti. Yo passasati, tassupaṭṭhātīti vuttaṃ. Yo assasati, tassa sati assāsaṃ upagantvā tiṭṭhati. Yo passasati, tassa sati passāsaṃ upagantvā tiṭṭhatīti attho. Paripuṇṇāti jhānavipassanāmaggaparamparāya arahattamaggappattiyā paripuṇṇā. Teyeva hi jhānavipassanāmaggadhamme sandhāya pariggahaṭṭhenātiādimāha. Te hi dhammā iminā yoginā pariggayhamānattā pariggahā, tena pariggahaṭṭhena paripuṇṇā. Tattha sabbesaṃ cittacetasikānaṃ aññamaññaparivārattā parivāraṭṭhena paripuṇṇā. Bhāvanāpāripūrivasena paripūraṭṭhena paripuṇṇā. Catasso bhāvanātiādīni subhāvitāti vuttapadassa atthavasena vuttāni. Catasso bhāvanā heṭṭhā vuttāyeva. Yānīkatāti yuttayānasadisā katā. Vatthukatāti patiṭṭhaṭṭhena vatthusadisā katā. Anuṭṭhitāti paccupaṭṭhitā. Paricitāti samantato citā upacitā. Susamāraddhāti suṭṭhu samāraddhā sukatā. Yattha yattha ākaṅkhatīti yesu yesu jhānesu yāsu yāsu vipassanāsu sace icchati. Tattha tatthāti tesu tesu jhānesu tāsu tāsu vipassanāsu. Vasippattoti vasībhāvaṃ bahubhāvaṃ patto. Balappattoti samathavipassanābalappatto. Vesārajjappattoti visāradabhāvaṃ paṭubhāvaṃ patto. Te dhammāti samathavipassanā dhammā. Āvajjanapaṭibaddhāti āvajjanāyattā, āvajjitamatteyeva tassa santānena, ñāṇena vā sampayogaṃ gacchantīti attho. Ākaṅkhapaṭibaddhāti ruciāyattā, rocitamatteyeva vuttanayena sampayogaṃ gacchantīti attho. Manasikāro panettha āvajjanāya cittuppādo. Ākaṅkhanāya vevacanavasena atthavivaraṇatthaṃ vutto. Tena vuccati yānīkatāti evaṃ katattāyeva te yuttayānasadisā katā hontīti vuttaṃ hoti.

Yasmiṃ yasmiṃ vatthusminti soḷasasu vatthūsu ekekasmiṃ. Svādhiṭṭhitanti suppatiṭṭhitaṃ. Sūpaṭṭhitāti suṭṭhu upaṭṭhitā. Sampayuttacittasatīnaṃ saheva sakasakakiccakaraṇato anulomapaṭilomavasena yojetvā te dve dhammā dassitā. Tena vuccati vatthukatāti evaṃ bhūtattāyeva katapatiṭṭhā hontīti vuttaṃ hoti. Yena yena cittaṃ abhinīharatīti pubbappavattito apanetvā yattha yattha bhāvanāvisese cittaṃ upaneti. Tena tena sati anuparivattatīti tasmiṃ tasmiṃyeva bhāvanāvisese sati anukūlā hutvā pubbappavattito nivattitvā pavattati. 『『Yena, tenā』』ti cettha 『『yena bhagavā tenupasaṅkamī』』tiādīsu (khu. pā. 5.1; su. ni. maṅgalasutta) viya bhummattho veditabbo. Tena vuccati anuṭṭhitāti evaṃ karaṇatoyeva taṃ taṃ bhāvanaṃ anugantvā ṭhitā hontīti vuttaṃ hoti. Ānāpānassatiyā satipadhānattā vatthukatānuṭṭhitapadesu satiyā saha yojanā katāti veditabbā.

Yasmā pana paripuṇṇāyeva paricitā honti vaḍḍhitā laddhāsevanā, tasmā 『『paripuṇṇā』』tipade vuttā tayo atthā 『『paricitā』』tipadepi vuttā, catuttho visesatthopi vutto. Tattha satiyā pariggaṇhantoti sampayuttāya, pubbabhāgāya vā satiyā pariggahetabbe pariggaṇhanto yogī. Jināti pāpake akusale dhammeti samucchedavasena lāmake kilese jināti abhibhavati. Ayañca puggalādhiṭṭhānā dhammadesanā. Dhammesu hi jinantesu taṃdhammasamaṅgīpuggalopi jināti nāma. Te ca dhammā satiṃ avihāya attano pavattikkhaṇe jinitumāraddhā jitāti vuccanti yathā 『『bhuñjitumāraddho bhutto』』ti vuccati. Lakkhaṇaṃ panettha saddasatthato veditabbaṃ. Evaṃ santepi 『『parijitā』』ti vattabbe ja-kārassa ca-kāraṃ katvā 『『paricitā』』ti vuttaṃ, yathā sammā gado assāti sugatoti atthavikappe da-kārassa ta-kāro niruttilakkhaṇena kato, evamidhāpi veditabbo. Imasmiṃ atthavikappe paricitāti padaṃ kattusādhanaṃ, purimāni tīṇi kammasādhanāni.

Cattāro susamāraddhāti cattāro susamāraddhatthāti vuttaṃ hoti, atthasaddassa lopo daṭṭhabbo. Susamāraddhāti padassa atthāpi hi idha susamāraddhāti vuttāti veditabbā, susamāraddhadhammā vā. Caturatthabhedato cattāroti vuttāti veditabbā, na dhammabhedato. Yasmā pana subhāvitāyeva susamāraddhā honti, na aññe, tasmā tayo bhāvanatthā idhāpi vuttā. Āsevanatthopi tīsu vuttesu vuttoyeva hoti, tasmā taṃ avatvā tappaccanīkānaṃ susamūhatattho vutto. Paccanīkasamugghātena hi āraddhapariyosānaṃ paññāyati, tena susamāraddhassa sikhāppatto attho vutto hoti. Tattha tappaccanīkānanti tesaṃ jhānavipassanāmaggānaṃ paṭipakkhabhūtānaṃ. Kilesānanti kāmacchandādīnaṃ niccasaññādisampayuttānaṃ sakkāyadiṭṭhādīnañca. Susamūhatattāti vikkhambhanatadaṅgasamucchedavasena suṭṭhu samūhatattā nāsitattā. Potthakesu pana 『『susamugghātattā』』ti likhanti, taṃ na sundaraṃ.

  1. Puna tasseva padassa aññampi atthavikappaṃ dassento susamantiādimāha. Tattha tattha jātāti tasmiṃ sikhāppattabhāvanāvisese jātā. Anavajjāti kilesānaṃ ārammaṇabhāvānupagamanena kilesadosavirahitā. Kusalāti jātivasena kusalā. Bodhipakkhiyāti bujjhanaṭṭhena bodhīti laddhanāmassa ariyassa pakkhe bhavattā bodhipakkhiyā. Pakkhe bhavattāti hi upakārabhāve ṭhitattā. Te ca 『『cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, pañcindriyāni, pañca balāni, satta bojjhaṅgā, ariyo aṭṭhaṅgiko maggo』』ti (ma. ni. 3.35; cūḷani. mettagūmāṇavapucchāniddesa 22; mi. pa. 5.4.1) sattatiṃsa dhammā. Idaṃ samanti idaṃ maggakkhaṇe dhammajātaṃ samucchedavasena kilese sameti vināsetīti samaṃ nāma. Nirodhonibbānanti dukkhanirodhattā nirodho, vānasaṅkhātāya taṇhāya abhāvā nibbānaṃ. Idaṃ susamanti idaṃ nibbānaṃ sabbasaṅkhatavisamāpagatattā suṭṭhu samanti susamaṃ nāma. Ñātanti bodhipakkhiyasaṅkhātaṃ samaṃ asammohato ñāṇena ñātaṃ, nibbānasaṅkhātaṃ susamaṃ ārammaṇato ñāṇena ñātaṃ. Tadeva dvayaṃ teneva cakkhunā viya diṭṭhaṃ. Viditanti tadeva dvayaṃ santāne uppādanena ārammaṇakaraṇena ca paṭiladdhaṃ. Ñātaṃ viya paññāya sacchikataṃ phassitañca. 『『Asallīnaṃ asammuṭṭhā asāraddho ekagga』』nti purimassa purimassa padassa atthappakāsanaṃ. Tattha āraddhanti paṭṭhapitaṃ. Asallīnanti asaṅkucitaṃ. Upaṭṭhitāti upagantvā ṭhitā. Asammuṭṭhāti avinaṭṭhā. Passaddhoti nibbuto. Asāraddhoti niddaratho. Samāhitanti samaṃ ṭhapitaṃ. Ekagganti avikkhittaṃ.

『『Cattāro susamāraddhā』』tiādi sakalassa susamāraddhavacanassa mūlattho. 『『Atthi sama』』ntiādi pana susamavacanassa, 『『ñāta』』ntiādi āraddhavacanassa vikappatthā. Tatthāyaṃ padatthasaṃsandanā – 『『samā ca susamā ca samasusamā』』ti vattabbe ekadesasarūpekasesaṃ katvā 『『susamā』』 icceva vuttā yathā nāmañca rūpañca nāmarūpañca nāmarūpanti. 『『Idaṃ samaṃ, idaṃ susama』』nti pana anaññāpekkhaṃ katvā napuṃsakavacanaṃ kataṃ. Yasmā pana ñātampi diṭṭhanti vuccati, diṭṭhañca āraddhañca atthato ekaṃ. Viditasacchikataphassitāni pana ñātavevacanāni, tasmā ñātanti āraddhatthoyeva vutto hoti.

Āraddhaṃ hoti vīriyaṃ asallīnanti ayaṃ pana āraddhavacanassa ujukatthoyeva. Upaṭṭhitā satītiādīni pana sampayuttavīriyassa upakārakadhammadassanatthaṃ vuttāni, na āraddhavacanassa atthadassanatthaṃ. Purimena atthena suṭṭhu samāraddhāti susamāraddhā ca, iminā atthena susamā āraddhāti susamāraddhā ca ekasese kate 『『susamāraddhā』』ti vuccanti. Imamatthaṃ pariggahetvā 『『tena vuccati susamāraddhā』』ti vuttaṃ.

Anupubbanti yathānukkamenāti attho, pubbaṃ pubbaṃ anūti vuttaṃ hoti. Dīghaṃ assāsavasenāti dīghanti vuttaassāsavasena. Purimā purimāti purimā purimā sati. Etena pubbantipadassa attho vutto hoti. Pacchimā pacchimāti satiyeva. Etena anūtipadassa attho vutto hoti. Ubhayena pubbañca anu ca paricitāti attho vutto hoti. Upari soḷasa vatthūni vitthāretvā vacanato idha saṅkhipitvā 『『paṭinissaggānupassī』』ti antimameva dassitaṃ. Yasmā sikhāppattabhāvanassa sabbāpi ānāpānassatiyo punappunaṃ yathāruci pavattanato anuparicitāpi honti. Tena vuttaṃ – 『『aññamaññaṃ paricitā ceva honti anuparicitā cā』』ti.

Yathatthāti yathāsabhāvatthā. Attadamathatthoti arahattamaggakkhaṇe attano nibbisevanattho. Samathatthoti sītibhāvattho. Parinibbāpanatthoti kilesaparinibbānena. Abhiññatthoti sabbadhammavasena. Pariññatthādayo maggañāṇakiccavasena. Saccābhisamayattho catunnaṃ saccānaṃ ekapaṭivedhadassanavasena. Nirodhe patiṭṭhāpakattho ārammaṇakaraṇavasena.

Buddhotipadassa abhāvepi buddhenātipade yo so buddho, taṃ niddisitukāmena buddhoti vuttaṃ. Sayambhūti upadesaṃ vinā sayameva bhūto. Anācariyakoti sayambhūpadassa atthavivaraṇaṃ. Yo hi ācariyaṃ vinā saccāni paṭivijjhati, so sayambhū nāma hoti. Pubbe ananussutesūtiādi anācariyakabhāvassa atthappakāsanaṃ. Ananussutesūti ācariyaṃ ananussutesu. Sāmanti sayameva. Abhisambujjhīti bhusaṃ sammā paṭivijjhi. Tattha ca sabbaññutaṃ pāpuṇīti tesu ca saccesu sabbaññubhāvaṃ pāpuṇi. Yathā saccāni paṭivijjhantā sabbaññuno honti, tathā saccānaṃ paṭividdhattā evaṃ vuttaṃ. Sabbaññutaṃ pattotipi pāṭho. Balesu ca vasībhāvanti dasasu ca tathāgatabalesu issarabhāvaṃ pāpuṇi. Yo so evaṃ bhūto, so buddhoti vuttaṃ hoti. Tattha sabbesu dhammesu appaṭihatañāṇanimittānuttaravimokkhādhigamaparibhāvitaṃ khandhasantānaṃ upādāya paṇṇattiko, sabbaññutapadaṭṭhānaṃ vā saccābhisambodhimupādāya paṇṇattiko sattaviseso buddho. Ettāvatā atthato buddhavibhāvanā katā hoti.

  1. Idāni byañjanato vibhāvento buddhoti kenaṭṭhena buddhotiādimāha. Tattha yathā loke avagantā avagatoti vuccati, evaṃ bujjhitā saccānīti buddho. Yathā paṇṇasosā vātā paṇṇasusāti vuccanti, evaṃ bodhetā pajāyāti buddho. Sabbaññutāya buddhoti sabbadhammabujjhanasamatthāya buddhiyā buddhoti vuttaṃ hoti. Sabbadassāvitāya buddhoti sabbadhammānaṃ ñāṇacakkhunā diṭṭhattā buddhoti vuttaṃ hoti. Anaññaneyyatāyabuddhoti aññena abodhanīyato sayameva buddhattā buddhoti vuttaṃ hoti. Visavitāya buddhoti nānāguṇavisavanato padumamiva vikasanaṭṭhena buddhoti vuttaṃ hoti. Khīṇāsavasaṅkhātena buddhotiādīhi chahi pariyāyehi cittasaṅkocakaradhammappahānena niddakkhayavibuddho puriso viya sabbakilesaniddakkhayavibuddhattā buddhoti vuttaṃ hoti. Saṅkhā saṅkhātanti atthato ekattā saṅkhātenāti vacanassa koṭṭhāsenāti attho. Taṇhālepadiṭṭhilepābhāvena nirupalepasaṅkhātena. Savāsanānaṃ sabbakilesānaṃ pahīnattā ekantavacanena visesetvā ekantavītarāgotiādi vuttaṃ. Ekantanikkilesoti rāgadosamohāvasesehi sabbakilesehi nikkileso. Ekāyanamaggaṃ gatoti buddhoti gamanatthānaṃ dhātūnaṃ bujjhanatthattā bujjhanatthāpi dhātuyo gamanatthā honti, tasmā ekāyanamaggaṃ gatattā buddhoti vuttaṃ hoti. Ekāyanamaggoti cettha –

『『Maggo pantho patho pajjo, añjasaṃ vaṭumāyanaṃ;

Nāvā uttarasetu ca, kullo ca bhisi saṅkamo』』ti . (cūḷani. pārāyanatthutigāthāniddesa 101) –

Maggassa bahūsu nāmesu ayananāmena vutto. Tasmā ekamaggabhūto maggo, na dvedhāpathabhūtoti attho. Atha vā ekena ayitabbo maggoti ekāyanamaggo. Ekenāti gaṇasaṅgaṇikaṃ pahāya pavivekena cittena. Ayitabboti paṭipajjitabbo. Ayanti vā etenāti ayano, saṃsārato nibbānaṃ gacchantīti attho. Ekesaṃ ayano ekāyano. Eketi seṭṭhā, sabbasattaseṭṭhā ca sammāsambuddhā, tasmā ekāyanamaggoti sammāsambuddhānaṃ ayanabhūto maggoti vuttaṃ hoti. Ayatīti vā ayano, gacchati pavattatīti attho. Ekasmiṃ ayano maggoti ekāyanamaggo, ekasmiṃyeva buddhasāsane pavattamāno maggo, na aññatthāti vuttaṃ hoti. Api ca ekaṃ ayatīti ekāyano, pubbabhāge nānāmukhabhāvanānayappavattopi aparabhāge ekaṃ nibbānameva gacchatīti vuttaṃ hoti, tasmā ekāyanamaggoti ekanibbānagamanamaggoti attho. Eko anuttaraṃ sammāsambodhiṃ abhisambuddhoti buddhoti na parehi buddhattā buddho, kiṃ pana sayameva anuttaraṃ sammāsambodhiṃ abhisambuddhattā buddhoti vuttaṃ hoti. Abuddhivihatattā buddhipaṭilābhā buddhoti buddhi buddhaṃ bodhoti pariyāyavacanametaṃ. Tattha yathā nīlarattaguṇayogā nīlo paṭo ratto paṭoti vuccati, evaṃ buddhaguṇayogā buddhoti ñāpetuṃ vuttaṃ.

Tato paraṃ buddhoti netaṃ nāmantiādi 『『atthamanugatā ayaṃ paññattī』』ti ñāpanatthaṃ vuttaṃ. Tattha mittā sahāyā. Amaccā bhaccā. Ñātī pitupakkhikā. Sālohitā mātupakkhikā. Samaṇā pabbajjūpagatā. Brāhmaṇā bhovādino, samitapāpabāhitapāpā vā. Devatā sakkādayo brahmāno ca. Vimokkhantikanti vimokkho arahattamaggo, vimokkhassa anto arahattaphalaṃ, tasmiṃ vimokkhante bhavaṃ vimokkhantikaṃ nāma. Sabbaññubhāvo hi arahattamaggena sijjhati, arahattaphalodaye siddho hoti, tasmā sabbaññubhāvo vimokkhante bhavo hoti. Taṃ nemittikampi nāmaṃ vimokkhante bhavaṃ nāma hoti. Tena vuttaṃ – 『『vimokkhantikametaṃ buddhānaṃ bhagavantāna』』nti. Bodhiyā mūle saha sabbaññutaññāṇassa paṭilābhāti mahābodhirukkhamūle yathāvuttakkhaṇe sabbaññutaññāṇassa paṭilābhena saha. Sacchikā paññattīti arahattaphalasacchikiriyāya, sabbadhammasacchikiriyāya vā jātā paññatti. Yadidaṃ buddhoti yā ayaṃ buddhoti paññatti, ayaṃ byañjanato buddhavibhāvanā.

『『Yathā buddhena desitā』』tigāthāpādassa pana iminā padabhājanīye vuttatthena ayaṃ saṃsandanā – ānāpānassatiyo ca yathā buddhena desitā, yena pakārena desitā. Yathāsaddena saṅgahitā dasa yathatthā ca yathā buddhena desitā, yena pakārena desitāti pakāratthassa ca yathāsaddassa, sabhāvatthassa ca yathāsaddassa sarūpekasesavasena ekasesaṃ katvā 『『yathā』』ti vuttanti veditabbaṃ. Padabhājanīye panassa yathatthesu ekekassa yojanāvasena 『『desito』』ti ekavacanaṃ kataṃ.

『『Soti gahaṭṭho vā hoti pabbajito vā』』ti vuttattā ādipadepi yassa gahaṭṭhassa vā pabbajitassa vāti vuttameva hoti. Lokattho vuttoyeva. Pabhāsetīti attano ñāṇassa pākaṭaṃ karotīti attho . Abhisambuddhattāti sāvakapāramiñāṇenapi paṭividdhabhāvena. Obhāsetīti kāmāvacarabhūtaṃ lokaṃ. Bhāsetīti rūpāvacarabhūtaṃ lokaṃ. Pabhāsetīti arūpāvacarabhūtaṃ lokaṃ.

Ariyañāṇanti arahattamaggañāṇaṃ. Mahikā muttoti mahikāya mutto. Mahikāti nīhāro vuccati. Mahiyā muttotipi pāṭho. Dhūmarajā muttoti dhūmato ca rajato ca mutto. Rāhugahaṇā vippamuttoti rāhuno candassa āsannupakkilesattā dvīhi upasaggehi visesetvā vuttaṃ. Bhāsate iti saobhāsaṭṭhena. Tapate iti satejaṭṭhena. Virocate iti ruciraṭṭhena. Evamevanti evaṃ evaṃ. Yasmā pana candopi sayaṃ bhāsanto tapanto virocanto imaṃ okāsalokaṃ obhāseti, bhikkhu ca paññāya bhāsanto tapanto virocanto imaṃ khandhādilokaṃ paññāya obhāseti, tasmā ubhayatrāpi 『『bhāsetī』』ti avatvā 『『bhāsate』』 icceva vuttaṃ. Evañhi vutte hetuatthopi vutto hoti. Ativisadatarābhasūriyopamaṃ aggahetvā kasmā candopamā gahitāti ce? Sabbakilesapariḷāhavūpasamena santassa bhikkhuno santaguṇayuttacandopamā anucchavikāti gahitāti veditabbaṃ. Evaṃ ānāpānassatibhāvanāsiddhisādhakaṃ yogāvacaraṃ thunitvā imāni terasa vodāne ñāṇānīti tāni ñāṇāni nigametvā dassetīti.

Vodānañāṇaniddesavaṇṇanā niṭṭhitā.

  1. Satokāriñāṇaniddesavaṇṇanā

  2. Satokāriñāṇaniddese mātikāyaṃ idha bhikkhūti imasmiṃ sāsane bhikkhu. Ayañhi ettha idha-saddo sabbappakāraānāpānassatisamādhinibbattakassa puggalassa sannissayabhūtasāsanaparidīpano, aññasāsanassa tathābhāvapaṭisedhano ca. Vuttañhetaṃ – 『『idheva, bhikkhave, samaṇo…pe… suññā parappavādā samaṇebhi aññehī』』ti (ma. ni. 1.139; a. ni. 4.241).

Araññagato vā rukkhamūlagato vā suññāgāragato vāti idamassa ānāpānassatisamādhi bhāvanānurūpasenāsanapariggahaparidīpanaṃ. Imassa hi bhikkhuno dīgharattaṃ rūpādīsu ārammaṇesu anuvisaṭaṃ cittaṃ ānāpānassatisamādhiārammaṇaṃ abhiruhituṃ na icchati, kūṭagoṇayuttaratho viya uppathameva dhāvati. Tasmā seyyathāpi nāma gopo kūṭadhenuyā sabbaṃ khīraṃ pivitvā vaḍḍhitaṃ kūṭavacchaṃ dametukāmo dhenuto apanetvā ekamante mahantaṃ thambhaṃ nikhaṇitvā tattha yottena bandheyya, athassa so vaccho ito cito ca vipphanditvā palāyituṃ asakkonto tameva thambhaṃ upanisīdeyya vā upanipajjeyya vā, evameva imināpi bhikkhunā dīgharattaṃ rūpārammaṇādirasapānavaḍḍhitaṃ duṭṭhacittaṃ dametukāmena rūpādiārammaṇato apanetvā araññaṃ vā rukkhamūlaṃ vā suññāgāraṃ vā pavesetvā tattha assāsapassāsathambhe satiyottena bandhitabbaṃ. Evamassa taṃ cittaṃ ito cito ca vipphanditvāpi pubbe āciṇṇārammaṇaṃ alabhamānaṃ satiyottaṃ chinditvā palāyituṃ asakkontaṃ tamevārammaṇaṃ upacārappanāvasena upanisīdati ceva upanipajjati ca. Tenāhu porāṇā –

『『Yathā thambhe nibandheyya, vacchaṃ damaṃ naro idha;

Bandheyyevaṃ sakaṃ cittaṃ, satiyārammaṇe daḷha』』nti. (visuddhi. 1.217; pārā. aṭṭha. 2.165; dī. ni. aṭṭha. 2.374; ma. ni. aṭṭha. 1.107) –

Evamassa taṃ senāsanaṃ bhāvanānurūpaṃ hoti. Atha vā yasmā idaṃ kammaṭṭhānappabhede muddhabhūtaṃ sabbabuddhapaccekabuddhabuddhasāvakānaṃ visesādhigamadiṭṭhadhammasukhavihārapadaṭṭhānaṃ ānāpānassatikammaṭṭhānaṃ itthipurisahatthiassādisaddasamākulaṃ gāmantaṃ apariccajitvā na sukaraṃ bhāvetuṃ saddakaṇṭakattā jhānassa. Agāmake pana araññe sukaraṃ yogāvacarena idaṃ kammaṭṭhānaṃ pariggahetvā ānāpānacatukkajjhānaṃ nibbattetvā tadeva pādakaṃ katvā saṅkhāre sammasitvā aggaphalaṃ arahattaṃ pāpuṇituṃ. Tasmā tassa anurūpaṃ senāsanaṃ upadisanto bhagavā 『『araññagato vā』』tiādimāha, tatheva thero.

Vatthuvijjācariyo viya hi bhagavā, so yathā vatthuvijjācariyo nagarabhūmiṃ passitvā suṭṭhu upaparikkhitvā 『『ettha nagaraṃ māpethā』』ti upadisati, sotthinā ca nagare niṭṭhite rājakulato mahāsakkāraṃ labhati, evamevaṃ yogāvacarassa anurūpaṃ senāsanaṃ upaparikkhitvā 『『ettha kammaṭṭhānaṃ anuyuñjitabba』』nti upadisati, tato tattha kammaṭṭhānamanuyuttena yoginā kamena arahatte patte 『『sammāsambuddho vata so bhagavā』』ti mahantaṃ sakkāraṃ labhati. Ayaṃ pana bhikkhu 『『dīpisadiso』』ti vuccati. Yathā hi mahādīpirājā araññe tiṇagahanaṃ vā vanagahanaṃ vā pabbatagahanaṃ vā nissāya nilīyitvā vanamahiṃsagokaṇṇasūkarādayo mige gaṇhāti, evamevaṃ ayaṃ araññādīsu kammaṭṭhānamanuyuñjanto bhikkhu yathākkamena sotāpattisakadāgāmianāgāmiarahattamagge ceva ariyaphalāni ca gaṇhātīti veditabbo. Tenāhu porāṇā –

『『Yathāpi dīpiko nāma, nilīyitvā gaṇhate mige;

Tathevāyaṃ buddhaputto, yuttayogo vipassako;

Araññaṃ pavisitvāna, gaṇhāti phalamuttama』』nti. (mi. pa. 6.1.5);

Tenassa parakkamajavayoggabhūmiṃ araññasenāsanaṃ dassento 『『araññagato vā』』tiādimāha.

Tattha araññagatoti upari vuttalakkhaṇaṃ yaṃkiñci pavivekasukhaṃ araññaṃ gato. Rukkhamūlagatoti rukkhasamīpaṃ gato. Suññāgāragatoti suññaṃ vivittokāsaṃ gato. Ettha ca ṭhapetvā araññañca rukkhamūlañca avasesasattavidhasenāsanaṃ gatopi 『『suññāgāragato』』ti vattuṃ vaṭṭati. Navavidhañhi senāsanaṃ. Yathāha – 『『so vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñja』』nti (vibha. 508). Evamassa ututtayānukūlaṃ dhātucariyānukūlañca ānāpānassatibhāvanānurūpaṃ senāsanaṃ upadisitvā alīnānuddhaccapakkhikaṃ santamiriyāpathaṃ upadisanto nisīdatīti āha. Athassa nisajjāya daḷhabhāvaṃ assāsapassāsānaṃ pavattanasamatthataṃ ārammaṇapariggahūpāyañca dassento pallaṅkaṃ ābhujitvātiādimāha. Tattha pallaṅkanti samantato ūrubaddhāsanaṃ. Ābhujitvāti bandhitvā. Ujuṃ kāyaṃ paṇidhāyāti uparimasarīraṃ ujukaṃ ṭhapetvā aṭṭhārasa piṭṭhikaṇṭake koṭiyā koṭiṃ paṭipādetvā. Evañhi nisinnassa dhammamaṃsanhārūni na paṇamanti. Athassa yā tesaṃ paṇamanapaccayā khaṇe khaṇe vedanā uppajjeyyuṃ, tā na uppajjanti. Tāsu anuppajjamānāsu cittaṃ ekaggaṃ hoti, kammaṭṭhānaṃ na paripatati, vuddhiṃ phātiṃ upagacchati.

Parimukhaṃsatiṃ upaṭṭhapetvāti kammaṭṭhānābhimukhaṃ satiṃ ṭhapayitvā. So satova assasati sato passasatīti so bhikkhu evaṃ nisīditvā evañca satiṃ upaṭṭhapetvā taṃ satiṃ avijahanto sato eva assasati sato passasati, satokārī hotīti vuttaṃ hoti.

Idāni yehi pakārehi satokārī hoti, te pakāre dassetuṃ dīghaṃ vā assasantotiādimāha. Tattha dīghaṃ vā assasantoti dīghaṃ vā assāsaṃ pavattayanto. Tathā rassaṃ. Yā pana nesaṃ dīgharassatā, sā kālavasena veditabbā. Kadāci hi manussā hatthiahiādayo viya kālavasena dīghaṃ assasanti ca passasanti ca, kadāci sunakhasasādayo viya rassaṃ. Aññathā hi cuṇṇavicuṇṇā assāsapassāsā dīgharassā nāma na honti . Tasmā te dīghaṃ kālaṃ pavisantā ca nikkhamantā ca dīghā, rassaṃ kālaṃ pavisantā ca nikkhamantā ca rassāti veditabbā. Tatrāyaṃ bhikkhu upari vuttehi navahākārehi dīghaṃ assasanto ca passasanto ca dīghaṃ assasāmi, passasāmīti pajānāti, tathā rassaṃ.

Evaṃ pajānato ca –

『『Dīgho rasso ca assāso, passāsopi ca tādiso;

Cattāro vaṇṇā vattanti, nāsikaggeva bhikkhuno』』ti. (visuddhi. 1.219; pārā. aṭṭha. 2.165);

Navannañcassa ākārānaṃ ekenākārena kāyānupassanāsatipaṭṭhānabhāvanā sampajjatīti veditabbā. Sabbakāyapaṭisaṃvedī assasissāmīti sikkhati. Sabbakāyapaṭisaṃvedī passasissāmīti sikkhatīti sakalassa assāsakāyassādimajjhapariyosānaṃ viditaṃ karonto pākaṭaṃ karonto assasissāmīti sikkhati. Sakalassa passāsakāyassādimajjhapariyosānaṃ viditaṃ karonto pākaṭaṃ karonto passasissāmīti sikkhati. Evaṃ viditaṃ karonto pākaṭaṃ karonto ñāṇasampayuttacittena assasati ceva passasati ca. Tasmā 『『assasissāmi passasissāmīti sikkhatī』』ti vuccati. Ekassa hi bhikkhuno cuṇṇavicuṇṇavisaṭe (visuddhi. 1.219; pārā. 2.165) assāsakāye, passāsakāye vā ādi pākaṭo hoti, na majjhapariyosānaṃ. So ādimeva pariggahetuṃ sakkoti, majjhapariyosāne kilamati. Ekassa majjhaṃ pākaṭaṃ hoti, na ādipariyosānaṃ. So majjhameva pariggahetuṃ sakkoti, ādipariyosāne kilamati. Ekassa pariyosānaṃ pākaṭaṃ hoti, na ādimajjhaṃ. So pariyosānaṃyeva pariggahetuṃ sakkoti, ādimajjhe kilamati. Ekassa sabbaṃ pākaṭaṃ hoti, so sabbampi pariggahetuṃ sakkoti , na katthaci kilamati. Tādisena bhavitabbanti dassento āha – 『『sabbakāyapaṭisaṃvedī』』tiādi.

Tattha sikkhatīti evaṃ ghaṭati vāyamati. Yo vā tathābhūtassa saṃvaro, ayamettha adhisīlasikkhā. Yo tathābhūtassa samādhi, ayaṃ adhicittasikkhā. Yā tathābhūtassa paññā, ayaṃ adhipaññāsikkhāti imā tisso sikkhāyo tasmiṃ ārammaṇe tāya satiyā tena manasikārena sikkhati āsevati bhāveti bahulīkarotīti evamettha attho daṭṭhabbo. Tattha yasmā purimanayena kevalaṃ assasitabbaṃ passasitabbameva ca, na aññaṃ kiñci kātabbaṃ, ito paṭṭhāya pana ñāṇuppādanādīsu yogo karaṇīyo. Tasmā tattha 『『assasāmīti pajānāti passasāmīti pajānāti』』cceva vattamānakālavasena pāḷiṃ vatvā ito paṭṭhāya kattabbassa ñāṇuppādanādino ā-kārassa dassanatthaṃ 『『sabbakāyapaṭisaṃvedī assasissāmī』』tiādinā nayena anāgatakālavasena pāḷi āropitāti veditabbā.

Passambhayaṃ kāyasaṅkhāraṃ…pe… sikkhatīti oḷārikaṃ assāsapassāsasaṅkhātaṃ kāyasaṅkhāraṃ passambhento paṭippassambhento nirodhento vūpasamento assasissāmi passasissāmīti sikkhati.

Tatrevaṃ oḷārikasukhumatā ca passaddhi ca veditabbā – imassa hi bhikkhuno pubbe apariggahitakāle kāyo ca cittañca sadarathā honti oḷārikā. Kāyacittānaṃ oḷārikatte avūpasante assāsapassāsāpi oḷārikā honti, balavatarā hutvā pavattanti, nāsikā nappahoti, mukhena assasantopi passasantopi tiṭṭhati. Yadā panassa kāyopi cittampi pariggahitā honti, tadā te santā honti vūpasantā. Tesu vūpasantesu assāsapassāsā sukhumā hutvā pavattanti, 『『atthi nu kho, natthī』』ti vicetabbākārappattā honti. Seyyathāpi purisassa dhāvitvā pabbatā vā orohitvā mahābhāraṃ vā sīsato oropetvā ṭhitassa oḷārikā assāsapassāsā honti, nāsikā nappahoti, mukhena assasantopi passasantopi tiṭṭhati. Yadā panesa taṃ parissamaṃ vinodetvā nhatvā ca pivitvā ca allasāṭakaṃ hadaye katvā sītāya chāyāya nipanno hoti, athassa te assāsapassāsā sukhumā honti 『『atthi nu kho, natthī』』ti vicetabbākārappattā, evamevaṃ imassa bhikkhuno apariggahitakāleti vitthāretabbaṃ. Tathā hissa pubbe apariggahitakāle 『『oḷārikoḷārike kāyasaṅkhāre passambhemī』』ti ābhogasamannāhāramanasikāro natthi, pariggahitakāle pana atthi. Tenassa apariggahitakālato pariggahitakāle kāyasaṅkhāro sukhumo hoti. Tenāhu porāṇā –

『『Sāraddhe kāye citte ca, adhimattaṃ pavattati;

Asāraddhamhi kāyamhi, sukhumaṃ sampavattatī』』ti. (visuddhi. 1.220; pārā. aṭṭha. 2.165);

Pariggahepi oḷāriko, paṭhamajjhānūpacāre sukhumo. Tasmimpi oḷāriko, paṭhamajjhāne sukhumo. Paṭhamajjhāne ca dutiyajjhānūpacāre ca oḷāriko, dutiyajjhāne sukhumo. Dutiyajjhāne ca tatiyajjhānūpacāre ca oḷāriko, tatiyajjhāne sukhumo. Tatiyajjhāne ca catutthajjhānūpacāre ca oḷāriko, catutthajjhāne atisukhumo appavattimeva pāpuṇāti. Idaṃ tāva dīghabhāṇakasaṃyuttabhāṇakānaṃ mataṃ.

Majjhimabhāṇakā pana 『『paṭhamajjhāne oḷāriko, dutiyajjhānūpacāre sukhumo』』ti evaṃ heṭṭhimaheṭṭhimajjhānato uparūparijjhānūpacārepi sukhumataraṃ icchanti. Sabbesaṃyeva pana matena apariggahitakāle pavattakāyasaṅkhāro pariggahitakāle paṭippassambhati, pariggahitakāle pavattakāyasaṅkhāro paṭhamajjhānūpacāre…pe… catutthajjhānūpacāre pavattakāyasaṅkhāro catutthajjhāne paṭippassambhati. Ayaṃ tāva samathe nayo.

Vipassanāyaṃ pana apariggahitakāle pavattakāyasaṅkhāro oḷāriko, mahābhūtapariggahe sukhumo. Sopi oḷāriko, upādārūpapariggahe sukhumo. Sopi oḷāriko, sakalarūpapariggahe sukhumo. Sopi oḷāriko, arūpapariggahe sukhumo. Sopi oḷāriko, rūpārūpapariggahe sukhumo. Sopi oḷāriko, paccayapariggahe sukhumo. Sopi oḷāriko, sappaccayanāmarūpadassane sukhumo. Sopi oḷāriko, lakkhaṇārammaṇika vipassanāya sukhumo. Sopi dubbalavipassanāya oḷāriko, balavavipassanāya sukhumo. Tattha pubbe vuttanayeneva purimassa purimassa pacchimena pacchimena paṭippassaddhi veditabbā. Evamettha oḷārikasukhumatā paṭippassaddhi ca veditabbā. Ayaṃ tāvettha kāyānupassanāvasena vuttassa paṭhamacatukkassa anupubbapadavaṇṇanā.

Yasmā panettha idameva catukkaṃ ādikammikassa kammaṭṭhānavasena vuttaṃ, itarāni pana tīṇi catukkāni ettha pattajjhānassa vedanācittadhammānupassanāvasena, tasmā imaṃ kammaṭṭhānaṃ bhāvetvā ānāpānacatukkajjhānapadaṭṭhānāya vipassanāya saha paṭisambhidāhi arahattaṃ pāpuṇitukāmena ādikammikena kulaputtena visuddhimagge vuttanayena sīlaparisodhanādīni sabbakiccāni katvā sattaṅgasamannāgatassa ācariyassa santike pañcasandhikaṃ kammaṭṭhānaṃ uggahetabbaṃ. Tatrime pañca sandhayo uggaho paripucchā upaṭṭhānaṃ appanā lakkhaṇanti. Tattha uggaho nāma kammaṭṭhānassa uggaṇhanaṃ. Paripucchā nāma kammaṭṭhānassa paripucchanaṃ. Upaṭṭhānaṃ nāma kammaṭṭhānassa upaṭṭhānaṃ. Appanā nāma kammaṭṭhānassa appanā. Lakkhaṇaṃ nāma kammaṭṭhānassa lakkhaṇaṃ, 『『evaṃ lakkhaṇamidaṃ kammaṭṭhāna』』nti kammaṭṭhānasabhāvūpadhāraṇanti vuttaṃ hoti.

Evaṃ pañcasandhikaṃ kammaṭṭhānaṃ uggaṇhanto attanāpi na kilamati, ācariyampi na viheseti. Tasmā thokaṃ uddisāpetvā bahuṃ kālaṃ sajjhāyitvā evaṃ pañcasandhikaṃ kammaṭṭhānaṃ uggahetvā ācariyassa santike vā aññattha vā aṭṭhārasa dosayutte vihāre vajjetvā pañcaṅgasamannāgate senāsane vasantena upacchinnakhuddakapalibodhena katabhattakiccena bhattasammadaṃ paṭivinodetvā sukhanisinnena ratanattayaguṇānussaraṇena cittaṃ sampahaṃsetvā ācariyuggahato ekapadampi aparihāpentena idaṃ ānāpānassatikammaṭṭhānaṃ manasi kātabbaṃ. Tatrāyaṃ manasikāravidhi –

『『Gaṇanā anubandhanā, phusanā ṭhapanā sallakkhaṇā;

Vivaṭṭanā pārisuddhi, tesañca paṭipassanā』』ti.

Tattha gaṇanāti gaṇanāyeva. Anubandhanāti anugamanā. Phusanāti phuṭṭhaṭṭhānaṃ. Ṭhapanāti appanā. Sallakkhaṇāti vipassanā. Vivaṭṭanāti maggo. Pārisuddhīti phalaṃ. Tesañca paṭipassanāti paccavekkhaṇā. Tattha iminā ādikammikena kulaputtena paṭhamaṃ gaṇanāya idaṃ kammaṭṭhānaṃ manasi kātabbaṃ. Gaṇentena pana pañcannaṃ heṭṭhā na ṭhapetabbaṃ, dasannaṃ upari na netabbaṃ, antarā khaṇḍaṃ na dassetabbaṃ. Pañcannaṃ heṭṭhā ṭhapentassa hi sambādhe okāse cittuppādo vipphandati sambādhe vaje sanniruddhagogaṇo viya. Dasannaṃ upari nentassa gaṇananissitova cittuppādo hoti. Antarā khaṇḍaṃ dassentassa 『『sikhāppattaṃ nu kho me kammaṭṭhānaṃ, no』』ti cittaṃ vikampati, tasmā ete dose vajjetvā gaṇetabbaṃ.

Gaṇentena ca paṭhamaṃ dandhagaṇanāya dhaññamāpakagaṇanāya gaṇetabbaṃ. Dhaññamāpako hi nāḷiṃ pūretvā 『『eka』』nti vatvā okirati, puna pūrento kiñci kacavaraṃ disvā chaḍḍento 『『ekaṃ eka』』nti vadati. Eseva nayo dve dvetiādīsu. Evamevaṃ imināpi assāsapassāsesu yo upaṭṭhāti, taṃ gahetvā 『『ekaṃ eka』』ntiādiṃ katvā yāva 『『dasa dasā』』ti pavattamānaṃ pavattamānaṃ upalakkhetvāva gaṇetabbaṃ. Tassa evaṃ gaṇayato nikkhamantā ca pavisantā ca assāsapassāsā pākaṭā honti.

Athānena taṃ dandhagaṇanaṃ dhaññamāpakagaṇanaṃ pahāya sīghagaṇanāya gopālakagaṇanāya gaṇetabbaṃ. Cheko hi gopālako sakkharādayo ucchaṅgena gahetvā rajjudaṇḍahattho pātova vajaṃ gantvā gāvo piṭṭhiyaṃ paharitvā palighatthambhamatthake nisinno dvāraṃ pattaṃ pattaṃyeva gāvaṃ 『『eko dve』』ti sakkharaṃ khipitvā khipitvā gaṇeti. Tiyāmarattiṃ sambādhe okāse dukkhaṃ vutthagogaṇo nikkhamanto aññamaññaṃ upanighaṃsanto vegena vegena puñjapuñjo hutvā nikkhamati. So vegena vegena 『『tīṇi cattāri pañca dasā』』ti gaṇetiyeva, evamassāpi purimanayena gaṇayato assāsapassāsā pākaṭā hutvā sīghaṃ sīghaṃ punappunaṃ sañcaranti. Tato tena 『『punappunaṃ sañcarantī』』ti ñatvā anto ca bahi ca aggahetvā dvārappattaṃ dvārappattaṃyeva gahetvā 『『eko dve tīṇi cattāri pañca, eko dve tīṇi cattāri pañca cha, eko dve tīṇi cattāri pañca cha satta…pe… aṭṭha nava dasā』』ti sīghaṃ sīghaṃ gaṇetabbameva. Gaṇanāpaṭibaddhe hi kammaṭṭhāne gaṇanabaleneva cittaṃ ekaggaṃ hoti arittupatthambhanavasena caṇḍasote nāvāṭhapanamiva.

Tassevaṃ sīghaṃ sīghaṃ gaṇayato kammaṭṭhānaṃ nirantaraṃ pavattaṃ viya hutvā upaṭṭhāti. Atha 『『nirantaraṃ pavattatī』』ti ñatvā anto ca bahi ca vātaṃ apariggahetvā purimanayeneva vegena vegena gaṇetabbaṃ. Antopavisanavātena hi saddhiṃ cittaṃ pavesayato abbhantaraṃ vātabbhāhataṃ medapūritaṃ viya hoti. Bahinikkhamanavātena saddhiṃ cittaṃ nīharato bahiddhā puthuttārammaṇe cittaṃ vikkhipati. Phuṭṭhaphuṭṭhokāse pana satiṃ ṭhapetvā bhāventasseva bhāvanā sampajjati. Tena vuttaṃ – 『『anto ca bahi ca vātaṃ apariggahetvā purimanayeneva vegena vegena gaṇetabba』』nti.

Kīvaciraṃ panetaṃ gaṇetabbanti? Yāva vinā gaṇanāya assāsapassāsārammaṇe sati santiṭṭhati. Bahi visaṭavitakkavicchedaṃ katvā assāsapassāsārammaṇe sati saṇṭhāpanatthaṃyeva hi gaṇanāti.

Evaṃ gaṇanāya manasi katvā anubandhanāya manasi kātabbaṃ. Anubandhanā nāma gaṇanaṃ paṭisaṃharitvā satiyā nirantaraṃ assāsapassāsānaṃ anugamanaṃ. Tañca kho na ādimajjhapariyosānānugamanavasena. Ādimajjhapariyosānāni tassānugamane ādīnavā ca heṭṭhā vuttāyeva.

Tasmā anubandhanāya manasikarontena na ādimajjhapariyosānavasena manasi kātabbaṃ, apica kho phusanāvasena ca ṭhapanāvasena ca manasi kātabbaṃ. Gaṇanānubandhanāvasena viya hi phusanāṭhapanāvasena visuṃ manasikāro natthi, phuṭṭhaphuṭṭhaṭṭhāneyeva pana gaṇento gaṇanāya ca phusanāya ca manasi karoti, tattheva gaṇanaṃ paṭisaṃharitvā te satiyā anubandhanto, appanāvasena ca cittaṃ ṭhapento 『『anubandhanāya ca phusanāya ca ṭhapanāya ca manasi karotī』』ti vuccati. Svāyamattho aṭṭhakathāsu vuttapaṅguḷadovārikopamāhi idheva pāḷiyaṃ vuttakakacūpamāya ca veditabbo.

Tatrāyaṃ paṅguḷopamā – seyyathāpi paṅguḷo dolāya kīḷataṃ mātāputtānaṃ dolaṃ khipitvā tattheva dolāthambhamūle nisinno kamena āgacchantassa ca gacchantassa ca dolāphalakassa ubho koṭiyo majjhañca passati, na ca ubhokoṭimajjhānaṃ dassanatthaṃ byāvaṭo hoti, evameva bhikkhu sativasena upanibandhanatthambhamūle ṭhatvā assāsapassāsadolaṃ khipitvā tattheva nimitte satiyā nisīdanto kamena āgacchantānañca gacchantānañca phuṭṭhaṭṭhāne assāsapassāsānaṃ ādimajjhapariyosānaṃ satiyā anugacchanto tattheva (visuddhi. 1.225) cittaṃ ṭhapetvā passati, na ca tesaṃ dassanatthaṃ byāvaṭo hoti. Ayaṃ paṅguḷopamā.

Ayaṃ pana dovārikopamā – seyyathāpi dovāriko nagarassa anto ca bahi ca purise 『『ko tvaṃ, kuto vā āgato, kuhiṃ vā gacchasi, kiṃ vā te hatthe』』ti na vīmaṃsati. Na hi tassa te bhārā, dvārappattaṃ dvārappattaṃyeva pana vīmaṃsati, evameva imassa bhikkhuno antopaviṭṭhavātā ca bahinikkhantavātā ca na bhārā honti, dvārappattā dvārappattāyeva bhārāti ayaṃ dovārikopamā.

Kakacūpamā pana 『『nimittaṃ assāsapassāsā』』tiādinā (paṭi. ma. 1.159) nayena idha vuttāyeva. Idha panassa āgatāgatavasena amanasikāramattameva payojananti veditabbaṃ.

Idaṃ kammaṭṭhānaṃ manasikaroto kassaci na cireneva nimittañca uppajjati, avasesajhānaṅgapaṭimaṇḍitā appanāsaṅkhātā ṭhapanā ca sampajjati. Kassaci pana gaṇanāvaseneva manasikārakālato pabhuti yathā sāraddhakāyassa mañce vā pīṭhe vā nisīdato mañcapīṭhaṃ onamati vikūjati, paccattharaṇaṃ valiṃ gaṇhāti, asāraddhakāyassa pana nisīdato neva mañcapīṭhaṃ onamati na vikūjati, na paccattharaṇaṃ valiṃ gaṇhāti, tūlapicupūritaṃ viya mañcapīṭhaṃ hoti . Kasmā? Yasmā asāraddho kāyo lahuko hoti, evamevaṃ gaṇanāvasena manasikārakālato pabhuti anukkamato oḷārikaassāsapassāsanirodhavasena kāyadarathe vūpasante kāyopi cittampi lahukaṃ hoti, sarīraṃ ākāse laṅghanākārappattaṃ viya hoti.

Tassa oḷārike assāsapassāse niruddhe sukhumaassāsapassāsanimittārammaṇaṃ cittaṃ pavattati . Tasmimpi niruddhe aparāparaṃ tato sukhumataraṃ sukhumataraṃ assāsapassāsanimittārammaṇaṃ pavattatiyeva. Svāyamattho upari vuttakaṃsathālopamāya veditabbo.

Yathā hi aññāni kammaṭṭhānāni uparūpari vibhūtāni honti, na tathā idaṃ. Idaṃ pana uparūpari bhāventassa sukhumattaṃ gacchati, upaṭṭhānampi na upagacchati. Evaṃ anupaṭṭhahante pana tasmiṃ tena bhikkhunā 『『ācariyaṃ pucchissāmī』』ti vā 『『naṭṭhaṃ dāni me kammaṭṭhāna』』nti vā uṭṭhāyāsanā na gantabbaṃ. Iriyāpathaṃ vikopetvā gacchato hi kammaṭṭhānaṃ navanavameva hoti. Tasmā yathānisinneneva desato āharitabbaṃ.

Tatrāyaṃ āharaṇūpāyo – tena bhikkhunā kammaṭṭhānassa anupaṭṭhānabhāvaṃ ñatvā iti paṭisañcikkhitabbaṃ 『『ime assāsapassāsā nāma kattha atthi, kattha natthi. Kassa vā atthi, kassa vā natthī』』ti. Athevaṃ paṭisañcikkhato 『『ime antomātukucchiyaṃ natthi, udake nimuggānaṃ natthi, tathā asaññībhūtānaṃ matānaṃ catutthajjhānasamāpannānaṃ rūpārūpabhavasamaṅgīnaṃ nirodhasamāpannāna』』nti ñatvā evaṃ attanāva attā paṭicodetabbo 『『nanu, tvaṃ paṇḍita, neva mātukucchigato, na udake nimuggo, na asaññībhūto, na mato, na catutthajjhānasamāpanno, na rūpārūpabhavasamaṅgī, na nirodhasamāpanno. Atthiyeva te assāsapassāsā, mandapaññatāya pana pariggahetuṃ na sakkosī』』ti. Athānena pakatiphuṭṭhavasena cittaṃ ṭhapetvā manasikāro pavattetabbo. Ime hi dīghanāsikassa nāsāpuṭaṃ ghaṭṭentā pavattanti, rassanāsikassa uttaroṭṭhaṃ. Tasmānena imaṃ nāma ṭhānaṃ ghaṭṭentīti nimittaṃ ṭhapetabbaṃ. Imameva hi atthavasaṃ paṭicca vuttaṃ bhagavatā – 『『nāhaṃ, bhikkhave, muṭṭhassatissa asampajānassa ānāpānassatibhāvanaṃ vadāmī』』ti (ma. ni. 3.149; saṃ. ni. 5.992). Kiñcāpi hi yaṃkiñci kammaṭṭhānaṃ satassa sampajānasseva sampajjati, ito aññaṃ pana manasikarontassa pākaṭaṃ hoti. Idaṃ pana ānāpānassatikammaṭṭhānaṃ garukaṃ garukabhāvanaṃ buddhapaccekabuddhabuddhaputtānaṃ mahāpurisānaṃyeva manasikārabhūmibhūtaṃ, na ceva ittaraṃ, na ca ittarasattasamāsevitaṃ. Yathā yathā manasi karīyati, tathā tathā santañceva hoti sukhumañca. Tasmā ettha balavatī sati ca paññā ca icchitabbā.

Yathā hi maṭṭhasāṭakassa tunnakaraṇakāle sūcipi sukhumā icchitabbā, sūcipāsavedhanampi tato sukhumataraṃ, evamevaṃ maṭṭhasāṭakasadisassa imassa kammaṭṭhānassa bhāvanākāle sūcipaṭibhāgā satipi sūcipāsavedhanapaṭibhāgā taṃsampayuttā paññāpi balavatī icchitabbā. Tāhi ca pana satipaññāhi samannāgatena bhikkhunā na te assāsapassāsā aññatra pakatiphuṭṭhokāsā pariyesitabbā.

Yathā hi kassako khettaṃ kasitvā balībadde muñcitvā gocaramukhe katvā chāyāya nisinno vissameyya, athassa te balībaddā vegena aṭaviṃ paviseyyuṃ. Yo hoti cheko kassako, so puna te gahetvā yojetukāmo na tesaṃ anupadaṃ gantvā aṭaviṃ āhiṇḍati. Atha kho rasmiñca patodañca gahetvā ujukameva tesaṃ nipātanatitthaṃ gantvā nisīdati vā nipajjati vā. Atha te goṇe divasabhāgaṃ caritvā nipātanatitthaṃ otaritvā nhatvā ca pivitvā ca paccuttaritvā ṭhite disvā rasmiyā bandhitvā patodena vijjhanto ānetvā yojetvā puna kammaṃ karoti. Evamevaṃ tena bhikkhunā na te assāsapassāsā aññatra pakatiphuṭṭhokāsā pariyesitabbā. Satirasmiṃ pana paññāpatodañca gahetvā pakatiphuṭṭhokāse cittaṃ ṭhapetvā manasikāro pavattetabbo. Evaṃ hissa manasikaroto na cirasseva te upaṭṭhahanti nipātanatitthe viya goṇā. Tato tena satirasmiyā bandhitvā tasmiṃyeva ṭhāne yojetvā paññāpatodena vijjhantena punappunaṃ kammaṭṭhānaṃ anuyuñjitabbaṃ. Tassevamanuyuñjato na cirasseva nimittaṃ upaṭṭhāti. Taṃ panetaṃ na sabbesaṃ ekasadisaṃ hoti, apica kho kassaci sukhasamphassaṃ uppādayamāno tūlapicu viya kappāsapicu viya vātadhārā viya ca upaṭṭhātīti ekacce āhu.

Ayaṃ pana aṭṭhakathāsu vinicchayo – idañhi kassaci tārakarūpaṃ viya maṇiguḷikā viya muttāguḷikā viya ca, kassaci kharasamphassaṃ hutvā kappāsaṭṭhi viya dārusārasūci viya ca, kassaci dīghapāmaṅgasuttaṃ viya kusumadāmaṃ viya dhūmasikhā viya ca, kassaci vitthataṃ makkaṭakasuttaṃ viya valāhakapaṭalaṃ viya padumapupphaṃ viya rathacakkaṃ viya candamaṇḍalaṃ viya sūriyamaṇḍalaṃ viya ca upaṭṭhāti, tañca panetaṃ yathā sambahulesu bhikkhūsu suttantaṃ sajjhāyitvā nisinnesu ekena bhikkhunā 『『tumhākaṃ kīdisaṃ hutvā idaṃ suttaṃ upaṭṭhātī』』ti vutte eko 『『mayhaṃ mahatī pabbateyyā nadī viya hutvā upaṭṭhātī』』ti āha. Aparo 『『mayhaṃ ekā vanarāji viya』』. Añño 『『mayhaṃ eko sītacchāyo sākhāsampanno phalabhārabharito rukkho viyā』』ti. Tesañhi taṃ ekameva suttaṃ saññānānatāya nānato upaṭṭhāti. Evaṃ ekameva kammaṭṭhānaṃ saññānānatāya nānato upaṭṭhāti. Saññajañhi etaṃ saññānidānaṃ saññāpabhavaṃ, tasmā saññānānatāya nānato upaṭṭhātīti veditabbaṃ.

Evaṃ upaṭṭhite pana nimitte tena bhikkhunā ācariyassa santikaṃ gantvā ārocetabbaṃ 『『mayhaṃ, bhante, evarūpaṃ nāma upaṭṭhātī』』ti. Ācariyena pana 『『nimittamidaṃ, āvuso, kammaṭṭhānaṃ punappunaṃ manasi karohi sappurisā』』ti vattabbo. Athānena nimitteyeva cittaṃ ṭhapetabbaṃ. Evamassāyaṃ ito pabhuti ṭhapanāvasena bhāvanā hoti. Vuttañhetaṃ porāṇehi –

『『Nimitte ṭhapayaṃ cittaṃ, nānākāraṃ vibhāvayaṃ;

Dhīro assāsapassāse, sakaṃ cittaṃ nibandhatī』』ti. (pārā. aṭṭha. 2.165; visuddhi. 1.232);

Tassevaṃ nimittupaṭṭhānato pabhuti nīvaraṇāni vikkhambhitāneva honti, kilesā sannisinnāva, cittaṃ upacārasamādhinā samāhitameva. Athānena taṃ nimittaṃ neva vaṇṇato manasi kātabbaṃ, na lakkhaṇato paccavekkhitabbaṃ, apica kho khattiyamahesiyā cakkavattigabbho viya kassakena sāliyavagabbho viya ca āvāsādīni satta asappāyāni vajjetvā tāneva satta sappāyāni sevantena sādhukaṃ rakkhitabbaṃ, atha naṃ evaṃ rakkhitvā punappunaṃ manasikāravasena vuddhiṃ virūḷhiṃ gamayitvā dasavidhaṃ appanākosallaṃ sampādetabbaṃ, vīriyasamatā yojetabbā. Tassevaṃ ghaṭentassa visuddhimagge vuttānukkamena tasmiṃ nimitte catukkapañcakajjhānāni nibbattanti. Evaṃ nibbattacatukkapañcakajjhāno panettha bhikkhu sallakkhaṇāvivaṭṭanāvasena kammaṭṭhānaṃ vaḍḍhetvā pārisuddhiṃ pattukāmo tadeva jhānaṃ pañcahākārehi vasippattaṃ paguṇaṃ katvā nāmarūpaṃ vavatthapetvā vipassanaṃ paṭṭhapeti. Kathaṃ? So hi samāpattito vuṭṭhāya assāsapassāsānaṃ samudayo karajakāyo ca cittañcāti passati. Yathā hi kammāragaggariyā dhamamānāya bhastañca purisassa ca tajjaṃ vāyāmaṃ paṭicca vāto sañcarati, evamevaṃ kāyañca cittañca paṭicca assāsapassāsāti. Tato assāsapassāse ca kāyañca rūpanti, cittañca taṃsampayutte ca dhamme arūpanti vavatthapeti.

Evaṃ nāmarūpaṃ vavatthapetvā tassa paccayaṃ pariyesati, pariyesanto ca taṃ disvā tīsupi addhāsu nāmarūpassa pavattiṃ ārabbha kaṅkhaṃ vitarati, vitiṇṇakaṅkho kalāpasammasanavasena 『『aniccaṃ dukkhamanattā』』ti tilakkhaṇaṃ āropetvā udayabbayānupassanāya pubbabhāge uppanne obhāsādayo dasa vipassanupakkilese pahāya upakkilesavimuttaṃ udayabbayānupassanāñāṇaṃ 『『maggo』』ti vavatthapetvā udayaṃ pahāya bhaṅgānupassanaṃ patvā nirantaraṃ bhaṅgānupassanena bhayato upaṭṭhitesu sabbasaṅkhāresu nibbindanto virajjanto vimuccanto yathākkamena cattāro ariyamagge pāpuṇitvā arahattaphale patiṭṭhāya ekūnavīsatibhedassa paccavekkhaṇāñāṇassa pariyantaṃ patto sadevakassa lokassa aggadakkhiṇeyyo hoti. Ettāvatā cassa gaṇanaṃ ādiṃ katvā vipassanāpariyosānā ānāpānassatisamādhibhāvanā samattā hotīti. Ayaṃ sabbākārato paṭhamacatukkavaṇṇanā.

Itaresu pana tīsu catukkesu yasmā visuṃ kammaṭṭhānabhāvanānayo nāma natthi, tasmā anupadavaṇṇanānayeneva tesaṃ evamattho veditabbo. Pītipaṭisaṃvedīti pītiṃ paṭisaṃviditaṃ karonto pākaṭaṃ karonto assasissāmi passasissāmīti sikkhati. Tattha dvīhākārehi pīti paṭisaṃviditā hoti ārammaṇato ca asammohato ca.

Kathaṃ ārammaṇato pīti paṭisaṃviditā hoti? Sappītike dve jhāne samāpajjati, tassa samāpattikkhaṇe jhānapaṭilābhena ārammaṇato pīti paṭisaṃviditā hoti ārammaṇassa paṭisaṃviditattā.

Kathaṃ asammohato? Sappītike dve jhāne samāpajjitvā vuṭṭhāya jhānasampayuttaṃ pītiṃ khayato vayato sammasati, tassa vipassanākkhaṇe lakkhaṇapaṭivedhena asammohato pīti paṭisaṃviditā hoti. Eteneva nayena avasesapadānipi atthato veditabbāni. Idaṃ panettha visesamattaṃ – tiṇṇaṃ jhānānaṃ vasena sukhapaṭisaṃviditā hoti. Catunnampi jhānānaṃ vasena cittasaṅkhārapaṭisaṃviditā veditabbā. Cittasaṅkhāroti vedanāsaññākkhandhā. Passambhayaṃ cittasaṅkhāranti oḷārikaṃ oḷārikaṃ cittasaṅkhāraṃ passambhento, nirodhentoti attho. So vitthārato kāyasaṅkhāre vuttanayena veditabbo. Apicettha pītipade pītisīsena vedanā vuttā, sukhapade sarūpeneva vedanā. Dvīsu cittasaṅkhārapadesu 『『saññā ca vedanā ca cetasikā, ete dhammā cittapaṭibaddhā cittasaṅkhārā』』ti (paṭi. ma. 1.174; ma. ni. 1.463) vacanato saññāsampayuttā vedanāti evaṃ vedanānupassanānayena idaṃ catukkaṃ bhāsitanti veditabbaṃ.

Tatiyacatukkepi catunnaṃ jhānānaṃ vasena cittapaṭisaṃviditā veditabbā. Abhippamodayaṃ cittanti cittaṃ modento pamodento hāsento pahāsento assasissāmi passasissāmīti sikkhati. Tattha dvīhākārehi abhippamodo hoti samādhivasena ca vipassanāvasena ca.

Kathaṃ samādhivasena? Sappītike dve jhāne samāpajjati, so samāpattikkhaṇe sampayuttāya pītiyā cittaṃ āmodeti pamodeti. Kathaṃ vipassanāvasena? Sappītike dve jhāne samāpajjitvā vuṭṭhāya jhānasampayuttaṃ pītiṃ khayato vayato sammasati. Evaṃ vipassanākkhaṇe jhānasampayuttaṃ pītiṃ ārammaṇaṃ katvā cittaṃ āmodeti pamodeti. Evaṃ paṭipanno 『『abhippamodayaṃ cittaṃ assasissāmi passasissāmīti sikkhatī』』ti vuccati.

Samādahaṃ cittanti paṭhamajjhānādivasena ārammaṇe cittaṃ samaṃ ādahanto samaṃ ṭhapento, tāni vā pana jhānāni samāpajjitvā vuṭṭhāya jhānasampayuttaṃ cittaṃ khayato vayato sammasato vipassanākkhaṇe lakkhaṇapaṭivedhena uppajjati khaṇikacittekaggatā, evaṃ uppannāya khaṇikacittekaggatāya vasenapi ārammaṇe cittaṃ samaṃ ādahanto samaṃ ṭhapento 『『samādahaṃ cittaṃ assasissāmi passasissāmīti sikkhatī』』ti vuccati.

Vimocayaṃcittanti paṭhamajjhānena nīvaraṇehi cittaṃ mocento vimocento, dutiyena vitakkavicārehi, tatiyena pītiyā, catutthena sukhadukkhehi cittaṃ mocento vimocento, tāni vā pana jhānāni samāpajjitvā vuṭṭhāya jhānasampayuttaṃ cittaṃ khayato vayato sammasati. So vipassanākkhaṇe aniccānupassanāya niccasaññāto cittaṃ mocento vimocento, dukkhānupassanāya sukhasaññāto, anattānupassanāya attasaññāto, nibbidānupassanāya nandito, virāgānupassanāya rāgato, nirodhānupassanāya samudayato, paṭinissaggānupassanāya ādānato cittaṃ mocento vimocento assasati ceva passasati ca. Tena vuccati – 『『vimocayaṃ cittaṃ assasissāmi passasissāmīti sikkhatī』』ti. Evaṃ cittānupassanāvasena idaṃ catukkaṃ bhāsitanti veditabbaṃ.

Catutthacatukke pana aniccānupassīti ettha tāva aniccaṃ veditabbaṃ, aniccatā veditabbā, aniccānupassanā veditabbā, aniccānupassī veditabbo. Tattha aniccanti pañcakkhandhā. Kasmā? Uppādavayaññathattabhāvā. Aniccatāti tesaṃyeva uppādavayaññathattaṃ, hutvā abhāvo vā, nibbattānaṃ tenevākārena aṭṭhatvā khaṇabhaṅgena bhedoti attho. Aniccānupassanāti tassā aniccatāya vasena rūpādīsu 『『anicca』』nti anupassanā. Aniccānupassīti tāya anupassanāya samannāgato. Tasmā evaṃbhūto assasanto ca passasanto ca idha 『『aniccānupassī assasissāmi passasissāmīti sikkhatī』』ti veditabbo.

Virāgānupassīti ettha pana dve virāgā khayavirāgo ca accantavirāgo ca. Tattha khayavirāgoti saṅkhārānaṃ khaṇabhaṅgo. Accantavirāgoti nibbānaṃ. Virāgānupassanāti tadubhayadassanavasena pavattā vipassanā ca maggo ca. Tāya duvidhāyapi anupassanāya samannāgato hutvā assasanto ca passasanto ca 『『virāgānupassī assasissāmi passasissāmīti sikkhatī』』ti veditabbo. Nirodhānupassīpadepi eseva nayo.

Paṭinissaggānupassīti etthāpi dve paṭinissaggā pariccāgapaṭinissaggo ca pakkhandanapaṭinissaggo ca. Paṭinissaggoyeva anupassanā paṭinissaggānupassanā, vipassanāmaggānametaṃ adhivacanaṃ. Vipassanāti tadaṅgavasena saddhiṃ khandhābhisaṅkhārehi kilese pariccajati, saṅkhatadosadassanena ca tabbiparīte nibbāne tanninnatāya pakkhandatīti pariccāgapaṭinissaggo ceva pakkhandanapaṭinissaggo cāti vuccati. Maggo samucchedavasena saddhiṃ khandhābhisaṅkhārehi kilese pariccajati, ārammaṇakaraṇena ca nibbāne pakkhandatīti pariccāgapaṭinissaggo ceva pakkhandanapaṭinissaggo cāti vuccati. Ubhayampi pana purimapurimañāṇānaṃ anuanu passanato anupassanāti vuccati. Tāya duvidhāyapi paṭinissaggānupassanāya samannāgato hutvā assasanto ca passasanto ca 『『paṭinissaggānupassī assasissāmi passasissāmīti sikkhatī』』ti veditabbo.

Ettha ca 『『aniccānupassī』』ti taruṇavipassanāya vasena vuttaṃ, 『『virāgānupassī』』ti tato balavatarāya saṅkhāresu virajjanasamatthāya vipassanāya vasena, 『『nirodhānupassī』』ti tato balavatarāya kilesanirodhanasamatthāya vipassanāya vasena , 『『paṭinissaggānupassī』』ti maggassa āsannabhūtāya atitikkhāya vipassanāya vasena vuttanti veditabbaṃ. Yattha pana maggopi labbhati, so abhinnoyeva. Evamidaṃ catukkaṃ suddhavipassanāvasena vuttaṃ, purimāni pana tīṇi samathavipassanāvasenāti.

Ānāpānassatimātikāvaṇṇanā niṭṭhitā.

  1. Idāni yathānikkhittaṃ mātikaṃ paṭipāṭiyā bhājetvā dassetuṃ idhāti imissā diṭṭhiyātiādi āraddhaṃ. Tattha imissā diṭṭhiyātiādīhi dasahi padehi sikkhattayasaṅkhātaṃ sabbaññubuddhasāsanameva kathitaṃ. Tañhi buddhena bhagavatā diṭṭhattā diṭṭhīti vuccati, tasseva khamanavasena khanti, ruccanavasena ruci, gahaṇavasena ādāyo, sabhāvaṭṭhena dhammo, sikkhitabbaṭṭhena vinayo, tadubhayenapi dhammavinayo, pavuttavasena pāvacanaṃ, seṭṭhacariyaṭṭhena brahmacariyaṃ, anusiṭṭhidānavasena satthusāsananti vuccati. Tasmā 『『imissā diṭṭhiyā』』tiādīsu imissā buddhadiṭṭhiyā, imissā buddhakhantiyā, imissā buddharuciyā, imasmiṃ buddhaādāye, imasmiṃ buddhadhamme, imasmiṃ buddhavinaye, imasmiṃ buddhadhammavinaye, imasmiṃ buddhapāvacane, imasmiṃ buddhabrahmacariye, imasmiṃ buddhasatthusāsaneti attho veditabbo. Apicetaṃ sikkhattayasaṅkhātaṃ sakalaṃ pāvacanaṃ bhagavatā diṭṭhattā sammādiṭṭhipaccayattā sammādiṭṭhipubbaṅgamattā ca diṭṭhi. Bhagavato khamanavasena khanti. Ruccanavasena ruci. Gahaṇavasena ādāyo . Attano kārakaṃ apāye apatamānaṃ dhāretīti dhammo. Sova saṃkilesapakkhaṃ vinetīti vinayo. Dhammo ca so vinayo cāti dhammavinayo, kusaladhammehi vā akusaladhammānaṃ esa vinayoti dhammavinayo. Teneva vuttaṃ – 『『ye ca kho tvaṃ, gotami, dhamme jāneyyāsi ime dhammā virāgāya saṃvattanti, no sarāgāya…pe… ekaṃsena, gotami, dhāreyyāsi eso dhammo eso vinayo etaṃ satthusāsana』』nti (a. ni. 8.53; cūḷava. 406). Dhammena vā vinayo, na daṇḍādīhīti dhammavinayo. Vuttampi cetaṃ –

『『Daṇḍeneke damayanti, aṅkusehi kasāhi ca;

Adaṇḍena asatthena, nāgo danto mahesinā』』ti. (ma. ni. 2.352; cūḷava. 342);

Tathā 『『dhammena nayamānānaṃ, kā usūyā vijānata』』nti (mahāva. 63). Dhammāya vā vinayo dhammavinayo. Anavajjadhammatthaṃ hesa vinayo, na bhavabhogāmisatthaṃ. Tenāha bhagavā – 『『nayidaṃ, bhikkhave, brahmacariyaṃ vussati janakuhanattha』』nti (itivu. 35; a. ni. 4.25) vitthāro. Puṇṇattheropi āha – 『『anupādāparinibbānatthaṃ kho, āvuso, bhagavati brahmacariyaṃ vussatī』』ti (ma. ni. 1.259). Visuddhaṃ vā nayatīti vinayo, dhammato vinayo dhammavinayo. Saṃsāradhammato hi sokādidhammato vā esa visuddhaṃ nibbānaṃ nayati, dhammassa vā vinayo, na titthakarānanti dhammavinayo. Dhammabhūto hi bhagavā, tasseva esa vinayo. Yasmā vā dhammā eva abhiññeyyā pariññeyyā pahātabbā bhāvetabbā sacchikātabbā ca, tasmā esa dhammesu vinayo, na sattesu na jīvesu cāti dhammavinayo. Sātthasabyañjanatādīhi aññesaṃ vacanato padhānaṃ vacananti pavacanaṃ, pavacanameva pāvacanaṃ. Sabbacariyāhi visiṭṭhacariyabhāvena brahmacariyaṃ. Devamanussānaṃ satthubhūtassa bhagavato sāsananti satthusāsanaṃ, satthubhūtaṃ vā sāsanantipi satthusāsanaṃ. 『『Yo vo, ānanda, mayā dhammo ca vinayo ca desito paññatto, so vo mamaccayena satthā』』ti (dī. ni. 2.216) hi dhammavinayova satthāti vutto. Evametesaṃ padānaṃ attho veditabbo. Yasmā pana imasmiṃyeva sāsane sabbākāraānāpānassatisamādhinibbattako bhikkhu vijjati, na aññatra, tasmā tattha tattha 『『imissā』』ti ca 『『imasmi』』nti ca ayaṃ niyamo katoti veditabbo. Ayaṃ 『『idhā』』timātikāya niddesassa attho.

Puthujjanakalyāṇakovātiādinā ca bhikkhusaddassa vacanatthaṃ avatvā idhādhippetabhikkhuyeva dassito. Tattha puthujjano ca so kilesānaṃ asamucchinnattā, kalyāṇo ca sīlādipaṭipattiyuttattāti puthujjanakalyāṇo, puthujjanakalyāṇova puthujjanakalyāṇako. Adhisīlādīni sikkhatīti sekkho. Sotāpanno vā sakadāgāmī vā anāgāmī vā. Akuppo calayitumasakkuṇeyyo arahattaphaladhammo assāti akuppadhammo. Sopi hi imaṃ samādhiṃ bhāveti.

Araññaniddese vinayapariyāyena tāva 『『ṭhapetvā gāmañca gāmūpacārañca avasesaṃ arañña』』nti (pārā. 92) āgataṃ. Suttantapariyāyena āraññakaṃ bhikkhuṃ sandhāya 『『āraññakaṃ nāma senāsanaṃ pañcadhanusatikaṃ pacchima』』nti (pāci. 573) āgataṃ. Vinayasuttantā pana ubhopi pariyāyadesanā nāma, abhidhammo nippariyāyadesanāti abhidhammapariyāyena (vibha. 529) araññaṃ dassetuṃ nikkhamitvā bahi indakhīlāti vuttaṃ, indakhīlato bahi nikkhamitvāti attho. Nikkhamitvā bahi indakhīlantipi pāṭho, indakhīlaṃ atikkamitvā bahīti vuttaṃ hoti. Indakhīloti cettha gāmassa vā nagarassa vā ummāro.

Rukkhamūlaniddese rukkhamūlassa pākaṭattā taṃ avatvāva yatthātiādimāha. Tattha yatthāti yasmiṃ rukkhamūle. Āsanti nisīdanti etthāti āsanaṃ. Paññattanti ṭhapitaṃ. Mañco vātiādīni āsanassa pabhedavacanāni. Mañcopi hi nisajjāyapi okāsattā idha āsanesu vutto. So pana masārakabundikābaddhakuḷīrapādakaāhaccapādakānaṃ aññataro. Pīṭhaṃ tesaṃ aññatarameva. Bhisīti uṇṇābhisicoḷabhisivākabhisitiṇabhisipaṇṇabhisīnaṃ aññatarā. Taṭṭikāti tālapaṇṇādīhi cinitvā katā. Cammakhaṇḍoti nisajjāraho yo koci cammakhaṇḍo. Tiṇasantharādayo tiṇādīni gumbetvā katā. Tatthāti tasmiṃ rukkhamūle. Caṅkamati vātiādīhi rukkhamūlassa catuiriyāpathapavattanayogyatā kathitā. 『『Yatthā』』tiādīhi sabbapadehi rukkhamūlassa sandacchāyatā janavivittatā ca vuttā hoti. Kenacīti kenaci samūhena. Taṃ samūhaṃ bhinditvā vitthārento gahaṭṭhehi vā pabbajitehi vāti āha. Anākiṇṇanti asaṃkiṇṇaṃ asambādhaṃ. Yassa senāsanassa samantā gāvutampi aḍḍhayojanampi pabbatagahanaṃ vanagahanaṃ nadīgahanaṃ hoti, na koci avelāya upasaṅkamituṃ sakkoti, idaṃ santikepi anākiṇṇaṃ nāma. Yaṃ pana aḍḍhayojanikaṃ vā yojanikaṃ vā hoti, idaṃ dūratāya eva anākiṇṇaṃ nāma.

Vihāroti aḍḍhayogādimuttako avasesāvāso. Aḍḍhayogoti supaṇṇavaṅkagehaṃ. Pāsādoti dve kaṇṇikā gahetvā kato dīghapāsādo. Hammiyanti upariākāsatale patiṭṭhitakūṭāgārapāsādoyeva. Guhāti iṭṭhakāguhā silāguhā dāruguhā paṃsuguhāti evañhi khandhakaṭṭhakathāyaṃ (cūḷava. aṭṭha. 294) vuttaṃ. Vibhaṅgaṭṭhakathāyaṃ pana vihāroti samantā parihārapathaṃ antoyeva rattiṭṭhānadivāṭṭhānāni ca dassetvā katasenāsanaṃ. Guhāti bhūmiguhā, yattha rattindivaṃ dīpaṃ laddhuṃ vaṭṭati. Pabbataguhā vā bhūmiguhā vāti idaṃ dvayaṃ visesetvā vuttaṃ. Mātikāya sabbakālasādhāraṇalakkhaṇavasena 『『nisīdatī』』ti vattamānavacanaṃ kataṃ, idha pana nisinnassa bhāvanārambhasabbhāvato nisajjārambhapariyosānadassanatthaṃ nisinnoti niṭṭhānavacanaṃ kataṃ. Yasmā pana ujuṃ kāyaṃ paṇidhāya nisinnassa kāyo ujuko hoti, tasmā byañjane ādaraṃ akatvā adhippetama eva dassento ujukotiādimāha. Tattha ṭhito supaṇihitoti ujukaṃ paṇihitattā ujuko hutvā ṭhito, na sayamevāti attho. Pariggahaṭṭhoti pariggahitaṭṭho. Kiṃ pariggahitaṃ? Niyyānaṃ. Kiṃ niyyānaṃ? Ānāpānassatisamādhiyeva yāva arahattamaggā niyyānaṃ. Tenāhaniyyānaṭṭhoti mukhasaddassa jeṭṭhakatthavasena saṃsārato niyyānaṭṭho vutto. Upaṭṭhānaṭṭhoti sabhāvaṭṭhoyeva. Sabbehi panetehi padehi pariggahitaniyyānaṃ satiṃ katvāti attho vutto hoti. Keci pana 『『pariggahaṭṭhoti satiyā pariggahaṭṭho, niyyānaṭṭhoti assāsapassāsānaṃ pavisananikkhamanadvāraṭṭho』』ti vaṇṇayanti. Pariggahitaassāsapassāsaniyyānaṃ satiṃ upaṭṭhapetvāti vuttaṃ hoti.

165.Bāttiṃsāya ākārehīti tāsu tāsu avatthāsu yathākkamena labbhamānānaṃ anavasesapariyādānavasena vuttaṃ. Dīghaṃ assāsavasenāti mātikāya 『『dīgha』』ntivuttaassāsavasena. Evaṃ sesesu. Ekaggatanti ekaggabhāvaṃ. Avikkhepanti avikkhipanaṃ. Ekaggatā eva hi nānārammaṇesu cittassa avikkhipanato avikkhepoti vuccati. Pajānatoti asammohavasena pajānantassa, vindantassāti vā attho. 『『Avikkhepo me paṭiladdho』』ti ārammaṇakaraṇavasena pajānantassa vā. Tāya satiyāti tāya upaṭṭhitāya satiyā. Tena ñāṇenāti tena avikkhepajānanañāṇena. Sato kārī hotīti ettha yasmā ñāṇasampayuttā eva sati satīti adhippetā, yathāha – 『『satimā hoti paramena satinepakkena samannāgato』』ti (vibha. 467). Tasmā 『『sato』』ti vacaneneva ñāṇampi gahitameva hoti.

166.Addhānasaṅkhāteti dīghasaṅkhāte kāle. Dīgho hi maggo addhānoti vuccati. Ayampi kālo dīghattā addhāno viya addhānoti vutto. 『『Assasatī』』ti ca 『『passasatī』』ti ca assāsañca passāsañca visuṃ visuṃ vatvāpi bhāvanāya nirantarappavattidassanatthaṃ 『『assasatipi passasatipī』』ti puna samāsetvā vuttaṃ. Chando uppajjatīti bhāvanābhivuddhiyā bhiyyobhāvāya chando jāyati. Sukhumataranti passambhanasabbhāvato vuttaṃ. Pāmojjaṃ uppajjatīti bhāvanāpāripūriyā pīti jāyati. Assāsapassāsāpi cittaṃ vivattatīti assāsapassāse nissāya paṭibhāganimitte uppajjante pakatiassāsapassāsato cittaṃ nivattati. Upekkhā saṇṭhātīti tasmiṃ paṭibhāganimitte upacārappanāsamādhipattiyā puna samādhāne byāpārābhāvato tatramajjhattupekkhā saṇṭhāti nāma. Navahākārehīti ettha bhāvanārambhato pabhuti pure chanduppādā 『『assasatipi passasatipī』』ti vuttā tayo ākārā, chanduppādato pabhuti pure pāmojjuppādā tayo, pāmojjuppādato pabhuti tayoti nava ākārā. Kāyoti cuṇṇavicuṇṇāpi assāsapassāsā samūhaṭṭhena kāyo. Pakatiassāsapakatipassāse nissāya uppannanimittampi assāsapassāsāti nāmaṃ labhati. Upaṭṭhānaṃ satīti taṃ ārammaṇaṃ upecca tiṭṭhatīti sati upaṭṭhānaṃ nāma. Anupassanā ñāṇanti samathavasena nimittakāyānupassanā, vipassanāvasena nāmakāyarūpakāyānupassanā ñāṇanti attho. Kāyo upaṭṭhānanti so kāyo upecca tiṭṭhati ettha satīti upaṭṭhānaṃ nāma. No satīti so kāyo sati nāma na hotīti attho. Tāya satiyāti idāni vuttāya satiyā. Tena ñāṇenāti idāneva vuttena ñāṇena. Taṃ kāyaṃ anupassatīti samathavipassanāvasena yathāvuttaṃ kāyaṃ anugantvā jhānasampayuttañāṇena vā vipassanāñāṇena vā passati.

Mātikāya kāyādīnaṃ padānaṃ abhāvepi imassa catukkassa kāyānupassanāvasena vuttattā idāni vattabbaṃ 『『kāye kāyānupassanāsatipaṭṭhānabhāvanā』』ti vacanaṃ sandhāya kāyapadaniddeso kato. Kāye kāyānupassanāti bahuvidhe kāye tassa tassa kāyassa anupassanā. Atha vā kāye kāyānupassanā, na aññadhammānupassanāti vuttaṃ hoti. Aniccadukkhānattāsubhabhūte kāye na niccasukhattasubhānupassanā, atha kho aniccadukkhānattāsubhato kāyasseva anupassanā. Atha vā kāye ahanti vā mamanti vā itthīti vā purisoti vā gahetabbassa kassaci ananupassanato tasseva kāyamattassa anupassanāti vuttaṃ hoti. Upari vedanāsu vedanānupassanātiādīsu tīsupi eseva nayo. Satiyeva upaṭṭhānaṃ satipaṭṭhānaṃ, kāyānupassanāya sampayuttaṃ satipaṭṭhānaṃ kāyānupassanāsatipaṭṭhānaṃ, tassa bhāvanā kāyānupassanāsatipaṭṭhānabhāvanā.

  1. Taṃ kāyanti aniddiṭṭhepi nāmarūpakāye kāyasaddena tassāpi saṅgahitattā niddiṭṭhaṃ viya katvā vuttaṃ. Aniccānupassanādayo hi nāmarūpakāye eva labbhanti, na nimittakāye. Anupassanā ca bhāvanā ca vuttatthā eva. Dīghaṃ assāsapassāsavasenātiādi ānāpānassatibhāvanāya ānisaṃsaṃ dassetuṃ vuttaṃ. Tassā hi sativepullatāñāṇavepullatā ca ānisaṃso. Tattha cittassa ekaggataṃ avikkhepaṃ pajānatoti paṭiladdhajjhānassa vipassanākāle cittekaggataṃ sandhāya vuttaṃ. Viditā vedanāti sāmaññato udayadassanena viditā vedanā. Viditā upaṭṭhahantīti khayato vayato suññato viditā upaṭṭhahanti. Viditā abbhatthaṃ gacchantīti sāmaññato vayadassanena viditā vināsaṃ gacchanti, bhijjantīti attho. Saññāvitakkesupi eseva nayo. Imesu pana tīsu vuttesu sesā rūpadhammāpi vuttā honti. Kasmā pana ime tayo eva vuttāti ce? Duppariggahattā. Vedanāsu tāva sukhadukkhā pākaṭā, upekkhā pana sukhumā duppariggahā, na suṭṭhu pākaṭā. Sāpi cassa pākaṭā hoti, saññā ākāramattaggāhakattā na yathāsabhāvaggāhinī . Sā ca sabhāvasāmaññalakkhaṇaggāhakena vipassanāñāṇena sampayuttā ati viya apākaṭā. Sāpi cassa pākaṭā hoti, vitakko ñāṇapatirūpakattā ñāṇato visuṃ katvā duppariggaho. Ñāṇapatirūpako hi vitakko. Yathāha – 『『yā cāvuso visākha, sammādiṭṭhi yo ca sammāsaṅkappo, ime dhammā paññākkhandhe saṅgahitā』』ti (ma. ni. 1.462). Sopi cassa vitakko pākaṭo hotīti evaṃ duppariggahesu vuttesu sesā vuttāva hontīti. Imesaṃ pana padānaṃ niddese kathaṃ viditā vedanā uppajjantīti pucchitvā taṃ avissajjetvāva vedanuppādassa viditatteyeva vissajjite vedanāya viditattaṃ vissajjitaṃ hotīti kathaṃ vedanāya uppādo vidito hotītiādimāha. Sesesupi eseva nayo. Avijjāsamudayā avijjānirodhātiādayo heṭṭhā vuttatthā eva. Imināva nayena saññāvitakkāpi veditabbā. Vitakkavāre pana 『『phassasamudayā phassanirodhā』』ti avatvā phassaṭṭhāne saññāsamudayā saññānirodhāti vuttaṃ. Taṃ kasmā iti ce? Saññāmūlakattā vitakkassa. 『『Saññānānattaṃ paṭicca uppajjati saṅkappanānatta』』nti (dī. ni. 3.359) hi vuttaṃ.

Aniccato manasikarototiādīsu ca 『『vedanaṃ aniccato manasikaroto』』tiādinā nayena tasmiṃ tasmiṃ vāre so soyeva dhammo yojetabbo. Yasmā pana vipassanāsampayuttā vedanā vipassanākiccakaraṇe asamatthattā vipassanāya anupakārikā, tasmāyeva ca bodhipakkhiyadhammesu nāgatā. Vipassanāsampayuttāya pana saññāya kiccameva aparibyattaṃ, tasmā sā vipassanāya ekantamanupakārikā eva. Vitakkaṃ pana vinā vipassanākiccameva natthi. Vitakkasahāyā hi vipassanā sakakiccaṃ karoti. Yathāha –

『『Paññā attano dhammatāya aniccaṃ dukkhamanattāti ārammaṇaṃ nicchetuṃ na sakkoti, vitakke pana ākoṭetvā ākoṭetvā dente sakkoti. Kathaṃ? Yathā hi heraññiko kahāpaṇaṃ hatthe ṭhapetvā sabbabhāgesu oloketukāmo samānopi na cakkhutaleneva parivattetuṃ sakkoti, aṅgulipabbehi pana parivattetvā parivattetvā ito cito ca oloketuṃ sakkoti, evameva na paññā attano dhammatāya aniccādivasena ārammaṇaṃ nicchetuṃ sakkoti, abhiniropanalakkhaṇena pana āhananapariyāhananarasena vitakkena ākoṭentena viya parivattentena viya ca ādāyādāya dinnameva nicchetuṃ sakkotī』』ti (visuddhi. 2.568).

Tasmā vedanāsaññānaṃ vipassanāya anupakārattā lakkhaṇamattavaseneva dassetuṃ 『『vedanāya saññāyā』』ti tattha tattha ekavacanena niddeso kato. Yattako pana vipassanāya bhedo, tattako eva vitakkassāti dassetuṃ 『『vitakkāna』』nti tattha tattha bahuvacanena niddeso katoti vattuṃ yujjati.

  1. Puna dīghaṃ assāsapassāsavasenātiādi ānāpānassatibhāvanāya sampattiṃ bhāvanāphalañca dassetuṃ vuttaṃ. Tattha samodhānetīti ārammaṇaṃ ṭhapeti, ārammaṇaṃ patiṭṭhāpetīti vā attho. Samodahanabyāpārābhāvepi bhāvanāpāripūriyā eva samodahati nāma. Gocaranti vipassanākkhaṇe saṅkhārārammaṇaṃ, maggakkhaṇe phalakkhaṇe ca nibbānārammaṇaṃ. Samatthanti samameva attho, samassa vā atthoti samattho. Taṃ samatthaṃ. Sesesupi eseva nayo. Maggaṃ samodhānetīti maggaphalakkhaṇeyeva gocaraṃ nibbānameva. Ayaṃ puggaloti ānāpānassatibhāvanaṃ anuyutto yogāvacarova. Imasmiṃ ārammaṇeti ettha pana 『『kāye』』tipadena saṅgahite nāmarūpakāyasaṅkhāte saṅkhatārammaṇe teneva kamena magge nibbānārammaṇe ca. Yaṃ tassātiādīhi ārammaṇagocarasaddānaṃ ekatthatā vuttā. Tassāti tassa puggalassa. Pajānātīti puggalo pajānanā paññāti puggalo paññāya pajānātīti vuttaṃ hoti. Ārammaṇassa upaṭṭhānanti vipassanākkhaṇe saṅkhārārammaṇassa, maggaphalakkhaṇe nibbānārammaṇassa upaṭṭhānaṃ sati. Ettha ca kammatthe sāmivacanaṃ yathā rañño upaṭṭhānanti. Avikkhepoti samādhi. Adhiṭṭhānanti yathāvuttasaṅkhārārammaṇaṃ nibbānārammaṇañca . Tañhi adhiṭṭhāti ettha cittanti adhiṭṭhānaṃ. Vodānanti ñāṇaṃ. Tañhi vodāyati visujjhati tena cittanti vodānaṃ. Līnapakkhiko samādhi alīnabhāvappattiyā samabhūtattā samaṃ, uddhaccapakkhikaṃ ñāṇaṃ anuddhatabhāvappattiyā samabhūtattā samaṃ. Tena vipassanāmaggaphalakkhaṇesu samathavipassanānaṃ yuganaddhatā vuttā hoti. Sati pana sabbatthikattā tadubhayasamatāya upakārikāti samaṃ, ārammaṇaṃ samatādhiṭṭhānattā samaṃ. Anavajjaṭṭhoti vipassanāya anavajjasabhāvo. Niklesaṭṭhoti maggassa nikkilesasabhāvo. Nikkilesaṭṭhoti vā pāṭho. Vodānaṭṭhoti phalassa parisuddhasabhāvo. Paramaṭṭhoti nibbānassa sabbadhammuttamasabhāvo. Paṭivijjhatīti taṃ taṃ sabhāvaṃ asammohato paṭivijjhati. Ettha ca 『『ārammaṇassa upaṭṭhāna』』ntiādīhi sammā paṭivedho vutto. Ettheva ca vodānaṭṭhapaṭivedhassa vuttattā tena ekalakkhaṇā anavajjaṭṭhanikkilesaṭṭhaparamaṭṭhā lakkhaṇahāravasena vuttāyeva honti. Yathāha –

『『Vuttamhi ekadhamme, ye dhammā ekalakkhaṇā keci;

Vuttā bhavanti sabbe, so hāro lakkhaṇo nāmā』』ti. (netti. 4.5 niddesavāra);

Anavajjaṭṭho nikkilesaṭṭho cettha avikkhepasaṅkhātassa samassa attho payojananti samattho, vodānaṭṭho vipassanāmaggavodānaṃ sandhāya samameva atthoti samattho, phalavodānaṃ sandhāya maggavodānasaṅkhātassa samassa atthoti samattho, paramaṭṭho pana samameva atthoti vā nibbānapayojanattā sabbassa samassa atthoti vā samattho, taṃ vuttappakāraṃ samañca samatthañca ekadesasarūpekasesaṃ katvā samatthañca paṭivijjhatīti vuttaṃ. Indriyabalabojjhaṅgadhammā vipassanāmaggaphalakkhaṇepi labbhanti, maggo ca tisso ca visuddhiyo maggaphalakkhaṇeyeva, vimokkho ca vijjā ca khaye ñāṇañca maggakkhaṇeyeva, vimutti ca anuppāde ñāṇañca phalakkhaṇeyeva, sesā vipassanākkhaṇepīti. Dhammavāre ime dhamme imasmiṃ ārammaṇe samodhānetīti nibbānaṃ ṭhapetvā sesā yathāyogaṃ veditabbā. Idaṃ pana yebhuyyavasena vuttaṃ. Avuttatthā panettha heṭṭhā vuttā eva. Ekekacatukkavasenettha niyyāne dassitepi catukkantogadhassa ekekassāpi bhāgassa niyyānassa upanissayattā ekekabhāgavasena niyyānaṃ dassitaṃ. Na hi ekekaṃ vinā niyyānaṃ hotīti.

Dīghaṃassāsapassāsaniddesavaṇṇanā niṭṭhitā.

  1. Rassaniddese ittarasaṅkhāteti parittasaṅkhāte kāle. Sesamettha vuttanayena veditabbaṃ.

  2. Sabbakāyapaṭisaṃvediniddese arūpadhammesu vedanāya oḷārikattā sukhaggahaṇatthaṃ paṭhamaṃ iṭṭhāniṭṭhārammaṇasaṃvedikā vedanā vuttā, tato yaṃ vedeti, taṃ sañjānātīti evaṃ vedanāvisayassa ākāraggāhikā saññā, tato saññāvasena abhisaṅkhārikā cetanā, tato 『『phuṭṭho vedeti, phuṭṭho sañjānāti, phuṭṭho cetetī』』ti (saṃ. ni. 4.93) vacanato phasso, tato sabbesaṃ sādhāraṇalakkhaṇo manasikāro, cetanādīhi saṅkhārakkhandho vutto. Evaṃ tīsu khandhesu vuttesu taṃnissayo viññāṇakkhandho vuttova hoti. Nāmañcāti vuttappakāraṃ nāmañca. Nāmakāyo cāti idaṃ pana nāmena nibbānassapi saṅgahitattā lokuttarānañca avipassanupagattā taṃ apanetuṃ vuttaṃ. 『『Kāyo』』ti hi vacanena nibbānaṃ apanītaṃ hoti nibbānassa rāsivinimuttattā. Ye ca vuccanti cittasaṅkhārāti 『『saññā ca vedanā ca cetasikā ete dhammā cittapaṭibaddhā cittasaṅkhārā』』ti (paṭi. ma. 1.174; ma. ni. 1.463) evaṃ vuccamānāpi cittasaṅkhārā idha nāmakāyeneva saṅgahitāti vuttaṃ hoti. Mahābhūtāti mahantapātubhāvato mahābhūtasāmaññato mahāparihārato mahāvikārato mahantabhūtattā cāti mahābhūtā. Te pana – pathavī āpo tejo vāyoti cattāro. Catunnañca mahābhūtānaṃ upādāyarūpanti upayogatthe sāmivacanaṃ, cattāro mahābhūte upādāya nissāya amuñcitvā pavattarūpanti attho. Taṃ pana – cakkhu sotaṃ ghānaṃ jivhā kāyo rūpaṃ saddo gandho raso itthindriyaṃ purisindriyaṃ jīvitindriyaṃ hadayavatthu ojā kāyaviññatti vacīviññatti ākāsadhātu rūpassa lahutā mudutā kammaññattā upacayo santati jaratā aniccatāti catuvīsatividhaṃ. Assāso ca passāso cāti pākatikoyeva. Assāsapassāse nissāya uppannaṃ paṭibhāganimittampi tadeva nāmaṃ labhati pathavīkasiṇādīni viya. Rūpasarikkhakattā rūpanti ca nāmaṃ labhati 『『bahiddhā rūpāni passatī』』tiādīsu (dha. sa. 204; dī. ni. 3.338) viya. Nimittañca upanibandhanāti satiupanibandhanāya nimittabhūtaṃ assāsapassāsānaṃ phusanaṭṭhānaṃ. Ye ca vuccanti kāyasaṅkhārāti 『『assāsapassāsā kāyikā ete dhammā kāyapaṭibaddhā kāyasaṅkhārā』』ti (paṭi. ma. 1.171; ma. ni. 1.463) evaṃ vuccamānāpi kāyasaṅkhārā idha rūpakāyeneva saṅgahitāti vuttaṃ hoti.

Tekāyā paṭividitā hontīti jhānakkhaṇe assāsapassāsanimittakāyā vipassanākkhaṇe avasesarūpārūpakāyā ārammaṇato paṭividitā honti, maggakkhaṇe asammohato paṭividitā honti. Assāsapassāsavasena paṭiladdhajjhānassa yogissa uppannavipassanāmaggepi sandhāya dīghaṃ assāsapassāsavasenātiādi vuttaṃ.

Āvajjato pajānatotiādīni sīlakathāyaṃ vuttatthāni. Te vuttappakāre kāye antokaritvā 『『sabbakāyapaṭisaṃvedī』』ti vuttaṃ.

Sabbakāyapaṭisaṃvedī assāsapassāsānaṃ saṃvaraṭṭhenātiādīsu 『『sabbakāyapaṭisaṃvedī』』tivuttaassāsapassāsato uppannajjhānavipassanāmaggesu saṃvaroyeva saṃvaraṭṭhena sīlavisuddhi. Avikkhepoyeva avikkhepaṭṭhena cittavisuddhi. Paññāyeva dassanaṭṭhena diṭṭhivisuddhi. Jhānavipassanāsu viratiabhāvepi pāpābhāvamattameva saṃvaro nāmāti veditabbaṃ.

171.Passambhayantiādīnaṃ niddese kāyikāti rūpakāye bhavā. Kāyapaṭibaddhāti kāyaṃ paṭibaddhā kāyaṃ nissitā, kāye sati honti, asati na honti, tasmāyeva te kāyena saṅkharīyantīti kāyasaṅkhārā. Passambhentoti nibbāpento sannisīdāpento. Passambhanavacaneneva oḷārikānaṃ passambhanaṃ siddhaṃ. Nirodhentoti oḷārikānaṃ anuppādanena nirodhento. Vūpasamentoti oḷārikeyeva ekasantatipariṇāmanayena santabhāvaṃ nayanto. Sikkhatīti adhikāravasena assasissāmīti sikkhatīti sambandho, tisso sikkhā sikkhatīti vā attho.

Idāni oḷārikapassambhanaṃ dassetuṃ yathārūpehītiādimāha. Tattha yathārūpehīti yādisehi. Ānamanāti pacchato namanā. Vinamanāti ubhayapassato namanā. Sannamanāti sabbatopi namantassa suṭṭhu namanā. Paṇamanāti purato namanā. Iñjanāti kampanā. Phandanāti īsakaṃ calanā. Pakampanāti bhusaṃ kampanā. Yathārūpehi kāyasaṅkhārehi kāyassa ānamanā…pe… pakampanā, tathārūpaṃ kāyasaṅkhāraṃ passambhayanti ca, yā kāyassa ānamanā…pe… pakampanā, tañca passambhayanti ca sambandho kātabbo. Kāyasaṅkhāresu hi passambhitesu kāyassa ānamanādayo ca passambhitāyeva hontīti. Yathārūpehi kāyasaṅkhārehi kāyassa na ānamanādikā hoti, tathārūpaṃ santaṃ sukhumampi kāyasaṅkhāraṃ passambhayanti ca, yā kāyassa na ānamanādikā, tañca santaṃ sukhumaṃ passambhayanti ca sambandhato veditabbaṃ. Santaṃ sukhumanti ca bhāvanapuṃsakavacanametaṃ. Iti kirāti ettha iti evamatthe, kira yadiatthe. Yadi evaṃ sukhumakepi assāsapassāse passambhayaṃ assasissāmi passasissāmīti sikkhatīti codakena codanā āraddhā hoti. Atha vā kirāti codakavacanattā asaddahanatthe asahanatthe parokkhatthe ca yujjatiyeva, evaṃ sukhumānampi passambhanaṃ sikkhatīti na saddahāmi na sahāmi apaccakkhaṃ meti vuttaṃ hoti.

Evaṃ santeti evaṃ sukhumānaṃ passambhane sante. Vātūpaladdhiyā ca pabhāvanā na hotīti assāsapassāsavātassa upaladdhiyā. Upaladdhīti viññāṇaṃ. Assāsapassāsavātaṃ upalabbhamānassa tadārammaṇassa bhāvanāviññāṇassa pabhāvanā uppādanā na hoti, tassa ārammaṇassa bhāvanā na hotīti attho. Assāsapassāsānañca pabhāvanā na hotīti bhāvanāya sukhumakānampi assāsapassāsānaṃ nirodhanato tesañca uppādanā pavattanā na hotīti attho. Ānāpānassatiyā ca pabhāvanā na hotīti assāsapassāsābhāvatoyeva tadārammaṇāya bhāvanāviññāṇasampayuttāya satiyā ca pavattanā na hoti. Tasmāyeva taṃsampayuttassa ānāpānassatisamādhissa ca bhāvanā na hoti. Na ca naṃ tanti ettha ca nanti nipātamattaṃ 『『bhikkhu ca na』』ntiādīsu (pārā. 273) viya. Taṃ vuttavidhiṃ samāpattiṃ paṇḍitā na samāpajjantipi tato na vuṭṭhahantipīti sambandho. Codanāpakkhassa parihāravacane iti kirāti evameva. Ettha evakāratthe kirasaddo daṭṭhabbo. Evaṃ santeti evaṃ passambhane sante eva.

Yathā kathaṃ viyāti yathā taṃ vuttavidhānaṃ hoti, tathā taṃ kathaṃ viyāti upamaṃ pucchati. Idāni seyyathāpīti taṃ upamaṃ dasseti. Kaṃseti kaṃsamayabhājane. Nimittanti tesaṃ saddānaṃ ākāraṃ. 『『Nimitta』』nti ca sāmiatthe upayogavacanaṃ, nimittassāti attho. Saddanimittañca saddato anaññaṃ. Suggahitattāti suṭṭhu uggahitattā. Sugahitattātipi pāṭho, suṭṭhu gahitattāti attho. Sumanasikatattāti suṭṭhu āvajjitattā. Sūpadhāritattāti suṭṭhu citte ṭhapitattā. Sukhumasaddanimittārammaṇatāpīti tadā sukhumānampi saddānaṃ niruddhattā anuggahitasaddanimittassa anārammaṇampi sukhumataraṃ saddanimittaṃ ārammaṇaṃ katvā sukhumataraṃ saddanimittārammaṇampi cittaṃ pavattati, sukhumatarasaddanimittārammaṇabhāvatopīti vā attho. Imināva nayena appanāyampi attho veditabbo.

Passambhayantiādīsu 『『passambhayaṃ kāyasaṅkhāra』』nti vuttā assāsapassāsā kāyoti vā 『『passambhayaṃ kāyasaṅkhāra』』nti ettha assāsapassāsā kāyoti vā yojanā veditabbā. Bhāvanāvisuddhiyā kāyasaṅkhāre passambhamānepi oḷārikaṃ kāyasaṅkhāraṃ passambhemīti yogino ābhoge sati tenādarena ativiya passambhati. Anupaṭṭhahantampi sukhumaṃ suānayaṃ hoti.

Aṭṭhaanupassanāñāṇānīti 『『dīghaṃ rassaṃ sabbakāyapaṭisaṃvedī passambhayaṃ kāyasaṅkhāra』』nti vuttesu catūsu vatthūsu assāsavasena catasso, passāsavasena catassoti aṭṭha anupassanāñāṇāni. Aṭṭha ca upaṭṭhānānussatiyoti 『『dīghaṃ assāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā hotī』』tiādinā (paṭi. ma. 1.170) nayena vuttesu catūsu vatthūsu assāsavasena catasso, passāsavasena catassoti aṭṭha ca upaṭṭhānānussatiyo. Aṭṭha cupaṭṭhānānussatiyotipi pāṭho. Cattāri suttantikavatthūnīti bhagavatā ānāpānassatisuttante (ma. ni. 3.144 ādayo) vuttattā paṭhamacatukkavasena cattāri suttantikavatthūnīti.

Paṭhamacatukkaniddesavaṇṇanā niṭṭhitā.

  1. Dutiyacatukkassa pītipaṭisaṃvediniddese uppajjati pīti pāmojjanti ettha pītīti mūlapadaṃ. Pāmojjanti tassa atthapadaṃ, pamuditabhāvoti attho. Yā pīti pāmojjantiādīsu yā 『『pītī』』ti ca 『『pāmojja』』nti ca evamādīni nāmāni labhati, sā pītīti vuttaṃ hoti. Tattha pītīti sabhāvapadaṃ. Pamuditassa bhāvo pāmojjaṃ. Āmodanākāro āmodanā. Pamodanākāro pamodanā. Yathā vā bhesajjānaṃ vā telānaṃ vā uṇhodakasītodakānaṃ vā ekatokaraṇaṃ modanāti vuccati, evamayampi dhammānaṃ ekatokaraṇena modanā, upasaggavasena pana padaṃ maṇḍetvā āmodanā pamodanāti vuttaṃ. Hāsetīti hāso, pahāsetīti pahāso, haṭṭhapahaṭṭhākārānametaṃ adhivacanaṃ. Vittīti vittaṃ, dhanassetaṃ nāmaṃ. Ayaṃ pana somanassapaccayattā vittisarikkhatāya vitti. Yathā hi dhanino dhanaṃ paṭicca somanassaṃ uppajjati, evaṃ pītimatopi pītiṃ paṭicca somanassaṃ uppajjati. Tasmā 『『vittī』』ti vuttā. Tuṭṭhisabhāvasaṇṭhitāya hi pītiyā etaṃ nāmaṃ. Pītimā pana puggalo kāyacittānaṃ uggatattā abbhuggatattā 『『udaggo』』ti vuccati, udaggassa bhāgo odagyaṃ. Attano manatā attamanatā. Anabhiraddhassa hi mano dukkhapadaṭṭhānattā na attano mano nāma hoti, abhiraddhassa sukhapadaṭṭhānattā attano mano nāma hoti, iti attano manatā attamanatā, sakamanatā sakamanassa bhāvoti attho. Sā pana yasmā na aññassa kassaci attano manatā, cittasseva paneso bhāvo cetasiko dhammo, tasmā attamanatā cittassāti vuttā. Sesamettha ca upari ca heṭṭhā vuttanayena yojetvā veditabbaṃ.

  2. Sukhapaṭisaṃvediniddese dve sukhānīti samathavipassanābhūmidassanatthaṃ vuttaṃ. Kāyikañhi sukhaṃ vipassanāya bhūmi, cetasikaṃ sukhaṃ samathassa ca vipassanāya ca bhūmi. Kāyikanti pasādakāyaṃ vinā anuppattito kāye niyuttanti kāyikaṃ. Cetasikanti avippayogavasena cetasi niyuttanti cetasikaṃ. Tattha kāyikapadena cetasikaṃ sukhaṃ paṭikkhipati, sukhapadena kāyikaṃ dukkhaṃ. Tathā cetasikapadena kāyikaṃ sukhaṃ paṭikkhipati, sukhapadena cetasikaṃ dukkhaṃ. Sātanti madhuraṃ sumadhuraṃ. Sukhanti sukhameva, na dukkhaṃ. Kāyasamphassajanti kāyasamphasse jātaṃ. Sātaṃ sukhaṃvedayitanti sātaṃ vedayitaṃ, na asātaṃ vedayitaṃ. Sukhaṃ vedayitaṃ, na dukkhaṃ vedayitaṃ. Parato tīṇi padāni itthiliṅgavasena vuttāni. Sātā vedanā, na asātā. Sukhā vedanā, na dukkhāti ayameva panettha attho.

Cetasikasukhaniddeso vuttapaṭipakkhanayena yojetabbo. Te sukhāti liṅgavipallāso kato, tāni sukhānīti vuttaṃ hoti. Sesamettha catukke heṭṭhā paṭhamacatukke vuttanayeneva veditabbaṃ. Cattāri suttantikavatthūni dutiyacatukkavasena veditabbānīti.

Dutiyacatukkaniddesavaṇṇanā niṭṭhitā.

  1. Tatiyacatukkaniddese cittanti mūlapadaṃ. Viññāṇanti atthapadaṃ. Yaṃ cittantiādi pītiyaṃ vuttanayena yojetabbaṃ. Tattha cittantiādīsu cittavicittatāya cittaṃ. Ārammaṇaṃ minamānaṃ jānātīti mano. Mānasanti manoyeva. 『『Antalikkhacaro pāso, yvāyaṃ carati mānaso』』ti (saṃ. ni. 1.151; mahāva. 33) hi ettha pana sampayuttakadhammo mānasoti vutto.

『『Kathañhi bhagavā tuyhaṃ, sāvako sāsane rato;

Appattamānaso sekkho, kālaṃ kayirā jane sutā』』ti. (saṃ. ni. 1.159) –

Ettha arahattaṃ mānasanti vuttaṃ. Idha pana manova mānasaṃ. Byañjanavasena hetaṃ padaṃ vaḍḍhitaṃ.

Hadayanti cittaṃ. 『『Cittaṃ vā te khipissāmi, hadayaṃ vā te phālessāmī』』ti (saṃ. ni. 1.237; su. ni. āḷavakasutta) ettha uro hadayanti vuttaṃ. 『『Hadayā hadayaṃ maññe aññāya tacchatī』』ti (ma. ni. 1.63) ettha cittaṃ. 『『Vakkaṃ hadaya』』nti (dī. ni. 2.377; ma. ni. 1.110) ettha hadayavatthu. Idha pana cittameva abbhantaraṭṭhena 『『hadaya』』nti vuttaṃ. Tadeva parisuddhaṭṭhena paṇḍaraṃ. Bhavaṅgaṃ sandhāyetaṃ vuttaṃ. Yathāha – 『『pabhassaramidaṃ, bhikkhave, cittaṃ, tañca kho āgantukehi upakkilesehi upakkiliṭṭha』』nti (a. ni. 1.49). Tato nikkhantattā pana akusalampi gaṅgāya nikkhantā nadī gaṅgā viya, godhāvarito nikkhantā godhāvarī viya ca 『『paṇḍara』』ntveva vuttaṃ. Yasmā pana ārammaṇavijānanalakkhaṇaṃ cittaṃ upakkilesena kileso na hoti, sabhāvato parisuddhameva hoti, upakkilesayoge pana sati upakkiliṭṭhaṃ nāma hoti, tasmāpi 『『paṇḍara』』nti vattuṃ yujjati.

Mano manāyatananti idha pana manogahaṇaṃ manasseva āyatanabhāvadīpanatthaṃ. Tenetaṃ dīpeti – 『『nayidaṃ devāyatanaṃ viya manassa āyatanattā manāyatanaṃ, atha kho mano eva āyatanaṃ manāyatana』』nti.

Āyatanaṭṭho heṭṭhā vuttoyeva. Manate iti mano, vijānātīti attho. Aṭṭhakathācariyā panāhu – nāḷiyā minamāno viya mahātulāya dhārayamāno viya ca ārammaṇaṃ jānātīti mano, tadeva mananalakkhaṇe indaṭṭhaṃ kāretīti indriyaṃ, manova indriyaṃ manindriyaṃ.

Vijānātīti viññāṇaṃ. Viññāṇameva khandho viññāṇakkhandho. Ruḷhito khandho vutto. Rāsaṭṭhena hi viññāṇakkhandhassa ekadeso ekaṃ viññāṇaṃ. Tasmā yathā rukkhassa ekadesaṃ chindanto rukkhaṃ chindatīti vuccati, evameva viññāṇakkhandhassa ekadesabhūtaṃ ekampi viññāṇaṃ ruḷhito 『『viññāṇakkhandho』』ti vuttaṃ. Yasmā pana rāsaṭṭhoyeva khandhaṭṭho na hoti, koṭṭhāsaṭṭhopi khandhaṭṭhoyeva, tasmā koṭṭhāsaṭṭhena viññāṇakoṭṭhāsotipi attho. Tajjā manoviññāṇadhātūti tesaṃ phassādīnaṃ sampayuttadhammānaṃ anucchavikā manoviññāṇadhātu. Imasmiñhi pade ekameva cittaṃ minanaṭṭhena mano, vijānanaṭṭhena viññāṇaṃ, sabhāvaṭṭhena, nissattaṭṭhena vā dhātūti tīhi nāmehi vuttaṃ.

177.

Abhippamodoti adhikā tuṭṭhi.

  1. Samādhiniddese acalabhāvena ārammaṇe tiṭṭhatīti ṭhiti. Parato padadvayaṃ upasaggavasena vaḍḍhitaṃ . Apica sampayuttadhamme ārammaṇamhi sampiṇḍetvā tiṭṭhatīti saṇṭhiti. Ārammaṇaṃ ogāhetvā anupavisitvā tiṭṭhatīti avaṭṭhiti. Kusalapakkhasmiṃ hi cattāro dhammā ārammaṇaṃ ogāhanti saddhā sati samādhi paññāti. Teneva saddhā 『『okappanā』』ti vuttā, sati 『『apilāpanatā』』ti, samādhi 『『avaṭṭhitī』』ti, paññā 『『pariyogāhanā』』ti. Akusalapakkhe pana tayo dhammā ārammaṇaṃ ogāhanti taṇhā diṭṭhi avijjāti. Teneva te 『『oghā』』ti vuttā. Uddhaccavicikicchāvasena pavattassa visāhārassa paṭipakkhato avisāhāro, avisāharaṇanti attho. Uddhaccavicikicchāvaseneva gacchantaṃ cittaṃ vikkhipati nāma, ayaṃ pana tathā na hotīti avikkhepo. Uddhaccavicikicchāvaseneva cittaṃ visāhaṭaṃ nāma hoti, ito cito ca harīyati, ayaṃ pana avisāhaṭassa mānasassa bhāvoti avisāhaṭamānasatā.

Samathoti tividho samatho cittasamatho adhikaraṇasamatho sabbasaṅkhārasamathoti. Tattha aṭṭhasu samāpattīsu cittekaggatā cittasamatho nāma. Tañhi āgamma cittacalanaṃ cittavipphandanaṃ sammati vūpasammati, tasmā so 『『cittasamatho』』ti vuccati. Sammukhāvinayādisattavidho adhikaraṇasamatho nāma. Tañhi āgamma tāni tāni adhikaraṇāni sammanti vūpasammanti, tasmā so 『『adhikaraṇasamatho』』ti vuccati. Yasmā pana sabbe saṅkhārā nibbānaṃ āgamma sammanti vūpasammanti, tasmā taṃ sabbasaṅkhārasamathoti vuccati. Imasmiṃ atthe cittasamatho adhippeto. Samādhilakkhaṇe indaṭṭhaṃ kāretīti samādhindriyaṃ. Uddhacce na kampatīti samādhibalaṃ. Sammāsamādhīti yāthāvasamādhi niyyānikasamādhi kusalasamādhi.

179.Rāgato vimocayaṃ cittantiādīhi dasahi kilesavatthūhi vimocanaṃ vuttaṃ. Thinaggahaṇeneva cettha middhaggahaṇaṃ, uddhaccaggahaṇeneva ca kukkuccaggahaṇaṃ kataṃ hotīti aññesu pāṭhesu sahacārittā kilesavatthuto vimocanavacaneneva paṭhamajjhānādīhi nīvaraṇādito vimocanaṃ, aniccānupassanādīhi niccasaññādito ca vimocanaṃ vuttameva hotīti. Kathaṃ taṃ cittaṃ anupassatīti ettha peyyāle ca aniccānupassanādīhi niccasaññādīnaṃ pahānaṃ vuttameva. Cattāri suttantikavatthūni tatiyacatukkavasena veditabbānīti.

Tatiyacatukkaniddesavaṇṇanā niṭṭhitā.

  1. Catutthacatukkaniddese 『『aniddiṭṭhe napuṃsaka』』nti vacanato asukanti aniddiṭṭhattā 『『aniccanti kiṃ anicca』』nti napuṃsakavacanena pucchā katā. Uppādavayaṭṭhenāti uppādavayasaṅkhātena atthena, uppādavayasabhāvenāti attho. Ettha ca pañcakkhandhā sabhāvalakkhaṇaṃ, pañcannaṃ khandhānaṃ uppādavayā vikāralakkhaṇaṃ. Etena hutvā abhāvena aniccāti vuttaṃ hoti. Teneva ca aṭṭhakathāyaṃ 『『saṅkhatalakkhaṇavasena aniccatāti tesaṃyeva uppādavayaññathatta』』nti ca vatvāpi 『『hutvā abhāvo vā』』ti vuttaṃ. Etena hutvā abhāvākāro aniccalakkhaṇanti vuttaṃ hoti. 『『Pañcannaṃ khandhānaṃ udayabbayaṃ passanto imāni paññāya lakkhaṇānī』』ti peyyālaṃ katvā vuttaṃ. Dhammāti rūpakkhandhādayo yathāvuttadhammā.

Virāgānupassīniddese rūpe ādīnavaṃ disvāti bhaṅgānupassanato paṭṭhāya parato vuttehi aniccaṭṭhādīhi rūpakkhandhe ādīnavaṃ disvā. Rūpavirāgeti nibbāne. Nibbānañhi āgamma rūpaṃ virajjati apunaruppattidhammataṃ āpajjanena nirujjhati, tasmā nibbānaṃ 『『rūpavirāgo』』ti vuccati. Chandajāto hotīti anussavavasena uppannadhammacchando hoti. Saddhādhimuttoti tasmiṃyeva nibbāne saddhāya ca adhimutto nicchito. Cittañcassa svādhiṭṭhitanti assa yogissa cittaṃ khayavirāgasaṅkhāte rūpabhaṅge ārammaṇavasena , accanta virāgasaṅkhāte rūpavirāge nibbāne anussavavasena suṭṭhu adhiṭṭhitaṃ suṭṭhu patiṭṭhitaṃ hotīti sambandhato veditabbaṃ. Rūpe virāgānupassīti rūpassa khayavirāgo rūpe virāgoti pakatibhummavacanena vutto. Rūpassa accantavirāgo rūpe virāgoti nimittatthe bhummavacanena vutto. Taṃ duvidhampi virāgaṃ ārammaṇato ajjhāsayato ca anupassanasīlo 『『rūpe virāgānupassī』』ti vutto. Esa nayo vedanādīsu. Nirodhānupassīpadaniddesepi eseva nayo.

181.Katihākārehītiādi panettha viseso – tattha avijjādīnaṃ paṭiccasamuppādaṅgānaṃ ādīnavanirodhadassaneneva rūpādīnampi ādīnavanirodhā dassitā honti tesampi paṭiccasamuppādaṅgānativattanato. Iminā eva ca visesavacanena virāgānupassanato nirodhānupassanāya visiṭṭhabhāvo vutto hoti. Tattha aniccaṭṭhenāti khayaṭṭhena, hutvā abhāvaṭṭhena vā. Dukkhaṭṭhenāti bhayaṭṭhena, paṭipīḷanaṭṭhena vā. Anattaṭṭhenāti asārakaṭṭhena, avasavattanaṭṭhena vā. Santāpaṭṭhenāti kilesasantāpanaṭṭhena. Vipariṇāmaṭṭhenāti jarābhaṅgavasena dvidhā pariṇāmanaṭṭhena. Nidānanirodhenāti mūlapaccayābhāvena. Nirujjhatīti na bhavati. Samudayanirodhenāti āsannapaccayābhāvena. Mūlapaccayo hi byādhissa asappāyabhojanaṃ viya nidānanti vutto, āsannapaccayo byādhissa vātapittasemhā viya samudayoti vutto. Nidānañhi nicchayena dadāti phalamiti nidānaṃ, samudayo pana suṭṭhu udeti etasmā phalamiti samudayo. Jātinirodhenāti mūlapaccayassa uppattiabhāvena. Pabhavanirodhenāti āsannapaccayassa uppattiabhāvena. Jātiyeva hi pabhavati etasmā dukkhanti pabhavoti vattuṃ yujjati. Hetunirodhenāti janakapaccayābhāvena. Paccayanirodhenāti upatthambhakapaccayābhāvena. Mūlapaccayopi hi āsannapaccayo ca janakapaccayo upatthambhakapaccayo ca hotiyeva. Etehi tikkhavipassanākkhaṇe tadaṅganirodho, maggakkhaṇe samucchedanirodho vutto hoti. Ñāṇuppādenāti tikkhavipassanāñāṇassa vā maggañāṇassa vā uppādena. Nirodhupaṭṭhānenāti vipassanākkhaṇe paccakkhato khayanirodhassa anussavavasena nirodhasaṅkhātassa nibbānassa upaṭṭhānena, maggakkhaṇe paccakkhato ca nibbānassa upaṭṭhānena. Etehi visayavisayiniyamova kato hoti, tadaṅgasamucchedanirodho ca vutto hoti.

  1. Paṭinissaggānupassīpadaniddese rūpaṃ pariccajatīti ādīnavadassanena nirapekkhatāya rūpakkhandhaṃ pariccajati. Pariccāgapaṭinissaggoti pariccāgaṭṭhena paṭinissaggoti vuttaṃ hoti. Etena paṭinissaggapadassa pariccāgaṭṭho vutto, tasmā kilesānaṃ pajahananti attho. Ettha ca vuṭṭhānagāminī vipassanā kilese tadaṅgavasena pariccajati, maggo samucchedavasena. Rūpanirodhe nibbāne cittaṃ pakkhandatīti vuṭṭhānagāminī taṃninnatāya pakkhandati, maggo ārammaṇakaraṇena. Pakkhandanapaṭinissaggoti pakkhandanaṭṭhena paṭinissaggoti vuttaṃ hoti. Etena paṭinissaggapadassa pakkhandanaṭṭho vutto, tasmā cittassa nibbāne vissajjananti attho. Cattāri suttantikavatthūni catutthacatukkavasena veditabbāni. Imasmiṃ catukke jarāmaraṇe vattabbaṃheṭṭhā vuttanayeneva veditabbaṃ. Satipaṭṭhānesu ca 『『kāye kāyānupassanā, citte cittānupassanā』』ti kāyacittānaṃ ekattavohāravasena ekavacananiddeso kato. 『『Vedanāsu vedanānupassanā, dhammesu dhammānupassanā』』ti vedanādhammānaṃ nānattavohāravasena bahuvacananiddeso katoti veditabboti.

Catutthacatukkaniddesavaṇṇanā niṭṭhitā.

Niṭṭhitā ca satokāriñāṇaniddesavaṇṇanā.

  1. Ñāṇarāsichakkaniddesavaṇṇanā

  2. Idāni chahi rāsīhi uddiṭṭhañāṇesu catuvīsatisamādhiñāṇaniddese tāva kāyānupassanādīnaṃ tiṇṇaṃ catukkānaṃ vasena dvādasannaṃ vatthūnaṃ ekekasmiṃ assāsavasena eko , passāsavasena ekoti dve dve samādhīti dvādasasu vatthūsu catuvīsati samādhayo honti. Jhānakkhaṇe tehi sampayuttāni catuvīsatisamādhivasena ñāṇāni.

Dvāsattativipassanāñāṇaniddese dīghaṃ assāsāti 『『dīgha』』ntivuttaassāsato. Kiṃ vuttaṃ hoti? Dīghaṃ assāsahetu jhānaṃ paṭilabhitvā samāhitena cittena vipassanākkhaṇe aniccato anupassanaṭṭhena vipassanāti vuttaṃ hoti. Esa nayo uttaratrāpi. Tesaṃyeva dvādasannaṃ vatthūnaṃ ekekasmiṃ assāsavasena tisso, passāsavasena tissoti cha cha anupassanāti dvādasasu vatthūsu dvāsattati anupassanā honti. Tā eva dvāsattati anupassanā dvāsattativipassanāvasena ñāṇāni.

Nibbidāñāṇaniddese aniccānupassī assasanti aniccānupassī hutvā assasanto, aniccānupassī hutvā vattentoti attho. 『『Assasa』』nti ca idaṃ vacanaṃ hetuatthe daṭṭhabbaṃ. Yathābhūtaṃ jānāti passatīti nibbidāñāṇanti kalāpasammasanato paṭṭhāya yāva bhaṅgānupassanā pavattavipassanāñāṇena saṅkhārānaṃ yathāsabhāvaṃ jānāti, cakkhunā diṭṭhamiva ca teneva ñāṇacakkhunā passati. Tasmā nibbidāñāṇaṃ nāmāti attho, saṅkhāresu nibbindañāṇaṃ nāmāti vuttaṃ hoti. Upari bhayatūpaṭṭhānādīnaṃ muñcitukamyatādīnañca ñāṇānaṃ visuṃ āgatattā idha yathāvuttāneva vipassanāñāṇāni nibbidāñāṇānīti veditabbāni.

Nibbidānulomañāṇaniddese aniccānupassī assasanti aniccānupassino assasantassa. Sāmiatthe paccattavacanaṃ. Bhayatupaṭṭhāne paññātivacaneneva bhayatupaṭṭhānaādīnavānupassanānibbidānupassanāñāṇāni vuttāni honti tiṇṇaṃ ekalakkhaṇattā. Imāni tīṇi ñāṇāni anantarā vuttānaṃ nibbidāñāṇānaṃ anukūlabhāvena anulomato nibbidānulomañāṇānīti vuttāni.

Nibbidāpaṭippassaddhiñāṇaniddese aniccānupassī assasanti anantarasadisameva. Paṭisaṅkhā santiṭṭhanā paññātivacaneneva muñcitukamyatāpaṭisaṅkhānupassanāsaṅkhārupekkhāñāṇāni vuttāni honti tiṇṇaṃ ekalakkhaṇattā. 『『Paṭisaṅkhā santiṭṭhanā』』tivacaneneva anulomañāṇamaggañāṇānipi gahitāni honti . Saṅkhārupekkhāñāṇaanulomañāṇānipi hi nibbidāya sikhāppattattā nibbidājananabyāpārappahānena nibbidāpaṭippassaddhiñāṇāni nāma honti. Maggañāṇaṃ pana nibbidāpaṭippassaddhante uppajjanato nibbidāpaṭippassaddhiñāṇaṃ nāma hotīti ativiya yujjatīti. Nibbidānulomañāṇesu viya ādibhūtaṃ muñcitukamyatāñāṇaṃ aggahetvā 『『paṭisaṅkhā santiṭṭhanā』』ti ante ñāṇadvayaggahaṇaṃ maggañāṇasaṅgahaṇatthaṃ. Muñcitukamyatāti hi vutte anulomañāṇaṃ saṅgayhati, na maggañāṇaṃ. Maggañāṇañhi muñcitukamyatā nāma na hoti, kiccasiddhiyaṃ santiṭṭhanato pana santiṭṭhanā nāma hoti. Aṭṭhakathāyampi ca 『『phusanāti appanā』』ti vuttaṃ. Idañca maggañāṇaṃ nibbāne appanāti katvā santiṭṭhanā nāma hotīti 『『santiṭṭhanā』』tivacanena maggañāṇampi saṅgayhati. Nibbidānulomañāṇānipi atthato nibbidāñāṇāneva hontīti tānipi nibbidāñāṇehi saṅgahetvā nibbidāpaṭippassaddhiñāṇānīti nibbidāgahaṇameva kataṃ, na nibbidānulomaggahaṇaṃ. Tīsupi cetesu ñāṇaṭṭhakaniddesesu catutthassa dhammānupassanācatukkassa vasena vuttānaṃ catunnaṃ vatthūnaṃ ekekasmiṃ assāsavasena ekaṃ, passāsavasena ekanti dve dve ñāṇānīti catūsu vatthūsu aṭṭha ñāṇāni honti.

Vimuttisukhañāṇaniddese pahīnattāti pahānaṃ dassetvā tassa pahānassa samucchedappahānattaṃ dassento samucchinnattāti āha. Vimuttisukhe ñāṇanti phalavimuttisukhasampayuttañāṇañca phalavimuttisukhārammaṇapaccavekkhaṇañāṇañca. Anusayavatthussa kilesassa pahānena pariyuṭṭhānaduccaritavatthuppahānaṃ hotīti dassanatthaṃ puna anusayānaṃ pahānaṃ vuttaṃ. Ekavīsatiphalañāṇaṃ sandhāya pahīnakilesagaṇanāyapi ñāṇagaṇanā katā hoti, paccavekkhaṇañāṇañca sandhāya pahīnakilesapaccavekkhaṇagaṇanāya phalapaccavekkhaṇañāṇagaṇanā katā hotīti.

Ñāṇarāsichakkaniddesavaṇṇanā niṭṭhitā.

Saddhammappakāsiniyā paṭisambhidāmaggaṭṭhakathāya

Ānāpānassatikathāvaṇṇanā niṭṭhitā.

  1. Indriyakathā

  2. Paṭhamasuttantaniddesavaṇṇanā

  3. Idāni ānāpānassatikathānantaraṃ kathitāya indriyakathāya apubbatthānuvaṇṇanā anuppattā. Ayañhi indriyakathā ānāpānassatibhāvanāya upakārakānaṃ indriyānaṃ abhāve ānāpānassatibhāvanāya abhāvato tadupakārakānaṃ indriyānaṃ visodhanādividhidassanatthaṃ ānāpānassatikathānantaraṃ kathitāti tañca kathetabbaṃ indriyakathaṃ attanā bhagavato sammukhā sutaṃ viññātādhippāyasuttantikadesanaṃ pubbaṅgamaṃ katvā tadatthappakāsanavasena kathetukāmo paṭhamaṃ tāva evaṃ me sutantiādimāha.

Tattha evanti nipātapadaṃ. Metiādīni nāmapadāni. Viharatīti ettha vi-iti upasaggapadaṃ, haratīti ākhyātapadanti iminā tāva nayena padavibhāgo veditabbo.

Atthato pana upamūpadesagarahapasaṃsanākāravacanaggahaṇesu evaṃ-saddo dissati nidassanatthe ca avadhāraṇatthe ca. Idha pana evaṃsaddo ākāratthe nidassanatthe ca viññujanena pavutto, tatheva avadhāraṇatthe ca.

Tattha ākāratthena evaṃsaddena etamatthaṃ dīpeti – nānānayanipuṇamanekajjhāsayasamuṭṭhānaṃ atthabyañjanasampannaṃ vividhapāṭihāriyaṃ dhammatthadesanāpaṭivedhagambhīraṃ sabbasattānaṃ sakasakabhāsānurūpato sotapathamāgacchantaṃ tassa bhagavato vacanaṃ sabbappakārena ko samattho viññātuṃ, sabbathāmena pana sotukāmataṃ janetvāpi evaṃ me sutaṃ, mayāpi ekenākārena sutanti.

Nidassanatthena 『『nāhaṃ sayambhū, na mayā idaṃ sacchikata』』nti attānaṃ parimocento 『『evaṃ me sutaṃ, mayāpi evaṃ suta』』nti idāni vattabbaṃ sakalaṃ suttaṃ nidasseti.

Avadhāraṇatthena thero sāriputto 『『etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ mahāpaññānaṃ yadidaṃ sāriputto』』ti (a. ni. 1.188-189), 『『nāhaṃ, bhikkhave, aññaṃ ekapuggalampi samanupassāmi, yo evaṃ tathāgatena anuttaraṃ dhammacakkaṃ pavattitaṃ sammadeva anuppavatteti yathayidaṃ, bhikkhave, sāriputto. Sāriputto, bhikkhave, tathāgatena anuttaraṃ dhammacakkaṃ pavattitaṃ sammadeva anuppavattetī』』tievamādinā (a. ni. 1.187) nayena bhagavatā pasatthabhāvānurūpaṃ attano dhāraṇabalaṃ dassento sattānaṃ sotukāmataṃ janeti 『『evaṃ me sutaṃ, tañca kho atthato vā byañjanato vā anūnamanadhikaṃ, evameva, na aññathā daṭṭhabba』』nti.

Mesaddo karaṇasampadānasāmiatthesu dissati. Idha pana 『『mayā sutaṃ, mama suta』』nti ca atthadvaye yujjati.

Sutanti ayaṃsaddo saupasaggo anupasaggo ca vissutagamanakilinnaupacitaanuyogasotaviññeyyesu dissati viññātepi ca sotadvārānusārena. Idha panassa sotadvārānusārena upadhāritanti vā upadhāraṇanti vā attho. Me-saddassa hi mayātiatthe sati 『『evaṃ mayā sutaṃ sotadvārānusārena upadhārita』』nti yujjati, mamātiatthe sati 『『evaṃ mama sutaṃ sotadvārānusārena upadhāraṇa』』nti yujjati.

Apica 『『evaṃ me suta』』nti attanā uppāditabhāvaṃ appaṭijānanto purimasavanaṃ vivaranto 『『sammukhā paṭiggahitamidaṃ mayā tassa bhagavato catuvesārajjavisāradassa dasabaladharassa āsabhaṭṭhānaṭṭhāyino sīhanādanādino sabbasattuttamassa dhammissarassa dhammarājassa dhammādhipatino dhammadīpassa dhammasaraṇassa saddhammavaracakkavattino sammāsambuddhassa vacanaṃ, na ettha atthe vā dhamme vā pade vā byañjane vā kaṅkhā vā vimati vā kātabbā』』ti imasmiṃ dhamme assaddhiyaṃ vināseti, saddhāsampadaṃ uppādetīti. Tenetaṃ vuccati –

『『Vināsayati assaddhaṃ, saddhaṃ vaḍḍheti sāsane;

Evaṃ me sutamiccevaṃ, vadaṃ gotamasāvako』』ti.

Ekanti gaṇanaparicchedaniddeso. Samayanti paricchinnaniddeso. Ekaṃ samayanti aniyamitaparidīpanaṃ. Tattha samayasaddo –

Samavāye khaṇe kāle, samūhe hetudiṭṭhisu;

Paṭilābhe pahāne ca, paṭivedhe ca dissati.

Idha panassa kālo attho. Tena saṃvaccharautumāsaddhamāsarattindivapubbaṇhamajjhanhikasāyanhapaṭhama- majjhimapacchimayāmamuhuttādīsu kālappabhedabhūtesu samayesu ekaṃ samayanti dīpeti.

Tattha kiñcāpi etesu saṃvaccharādīsu samayesu yaṃ yaṃ suttaṃ yamhi yamhi saṃvacchare utumhi māse pakkhe rattibhāge divasabhāge vā vuttaṃ, sabbaṃ taṃ therassa suviditaṃ suvavatthāpitaṃ paññāya. Yasmā pana 『『evaṃ me sutaṃ asukasaṃvacchare asukautumhi asukamāse asukapakkhe asukarattibhāge asukadivasabhāge vā』』ti evaṃ vutte na sakkā sukhena dhāretuṃ vā uddisituṃ vā uddisāpetuṃ vā, bahu ca vattabbaṃ hoti, tasmā ekeneva padena tamatthaṃ samodhānetvā 『『ekaṃ samaya』』nti āha.

Ye vā ime gabbhokkantisamayo jātisamayo saṃvegasamayo abhinikkhamanasamayo dukkarakārikasamayo māravijayasamayo abhisambodhisamayo diṭṭhadhammasukhavihārasamayo desanāsamayo parinibbānasamayotievamādayo bhagavato devamanussesu ativiya pakāsā anekakālappabhedā eva samayā, tesu samayesu desanāsamayasaṅkhātaṃ ekaṃ samayanti dīpeti. Yo cāyaṃ ñāṇakaruṇākiccasamayesu karuṇākiccasamayo, attahitaparahitapaṭipattisamayesu parahitapaṭipattisamayo, sannipatitānaṃ karaṇīyadvayasamayesu dhammikathāsamayo, desanāpaṭipattisamayesu desanāsamayo, tesupi samayesu aññataraṃ samayaṃ sandhāya 『『ekaṃ samaya』』nti āha.

Yasmā pana 『『ekaṃ samaya』』nti accantasaṃyogattho sambhavati. Yañhi samayaṃ bhagavā imaṃ aññaṃ vā suttantaṃ desesi, accantameva taṃ samayaṃ karuṇāvihārena vihāsi, tasmā tadatthajotanatthaṃ idha upayogavacananiddeso katoti.

Tenetaṃ vuccati –

『『Taṃ taṃ atthamapekkhitvā, bhummena karaṇena ca;

Aññatra samayo vutto, upayogena so idhā』』ti.

Porāṇā pana vaṇṇayanti – 『『tasmiṃ samaye』』ti vā 『『tena samayenā』』ti vā 『『taṃ samaya』』nti vā abhilāpamattabhedo esa, sabbattha bhummamevatthoti. Tasmā 『『ekaṃ samaya』』nti vuttepi 『『ekasmiṃ samaye』』ti attho veditabbo.

Bhagavāti garu. Garuñhi loke 『『bhagavā』』ti vadanti. Ayañca sabbaguṇavisiṭṭhatāya sabbasattānaṃ garu, tasmā 『『bhagavā』』ti veditabbo. Porāṇehipi vuttaṃ –

『『Bhagavāti vacanaṃ seṭṭhaṃ, bhagavāti vacanamuttamaṃ;

Garu gāravayutto so, bhagavā tena vuccatī』』ti.

Apica –

『『Bhāgyavā bhaggavā yutto, bhagehi ca vibhattavā;

Bhattavā vantagamano, bhavesu bhagavā tato』』ti. –

Imissāpi gāthāya vasena assa padassa vitthārato attho veditabbo. So ca visuddhimagge buddhānussatiniddese (visuddhi. 1.123 ādayo) vuttoyeva.

Ettāvatā cettha evanti vacanena desanāsampattiṃ niddisati, me sutanti sāvakasampattiṃ, ekaṃ samayanti kālasampattiṃ, bhagavāti desakasampattiṃ.

Sāvatthiyanti ettha ca savatthassa isino nivāsaṭṭhānabhūtā nagarī sāvatthī, yathā kākandī mākandīti evaṃ tāva akkharacintakā. Aṭṭhakathācariyā pana bhaṇanti – yaṃ kiñci manussānaṃ upabhogaparibhogaṃ sabbamettha atthīti sāvatthī, satthasamāyoge ca kiṃ bhaṇḍamatthīti pucchite sabbamatthītipi vacanamupādāya sāvatthī.

『『Sabbadā sabbūpakaraṇaṃ, sāvatthiyaṃ samohitaṃ;

Tasmā sabbamupādāya, sāvatthīti pavuccatī』』ti. –

Tassaṃ sāvatthiyaṃ. Samīpatthe bhummavacanaṃ. Viharatīti avisesena iriyāpathadibbabrahmaariyavihāresu aññataravihārasamaṅgiparidīpanametaṃ, idha pana ṭhānagamanāsanasayanappabhedesu iriyāpathesu aññatarairiyāpathasamāyogaparidīpanaṃ. Tena ṭhitopi gacchantopi nisinnopi sayānopi bhagavā 『『viharati』』cceva veditabbo. So hi bhagavā ekaṃ iriyāpathabādhanaṃ aññena iriyāpathena vicchinditvā aparipatantamattabhāvaṃ harati pavatteti, tasmā 『『viharatī』』ti vuccati.

Jetavaneti ettha attano paccatthikajanaṃ jinātīti jeto, rañño vā attano paccatthikajane jite jātoti jeto, maṅgalakamyatāya vā tassa evaṃnāmameva katanti jeto, vanayatīti vanaṃ, attasampadāya sattānaṃ bhattiṃ kāreti, attani sinehaṃ uppādetīti attho. Vanute iti vā vanaṃ, nānāvidhakusumagandhasammodamattakokilādivihaṅgābhirutehi mandamārutacalitarukkhasākhāviṭapapallavapalāsehi 『『etha maṃ paribhuñjathā』』ti pāṇino yācati viyāti attho. Jetassa vanaṃ jetavanaṃ. Tañhi jetena rājakumārena ropitaṃ saṃvaddhitaṃ paripālitaṃ, so ca tassa sāmī ahosi, tasmā jetavananti vuccati. Tasmiṃ jetavane. Vanañca nāma ropimaṃ sayaṃjātanti duvidhaṃ. Idañca veḷuvanādīni ca ropimāni, andhavanamahāvanādīni sayaṃjātāni.

Anāthapiṇḍikassa ārāmeti sudatto nāma so gahapati mātāpitūhi katanāmavasena. Sabbakāmasamiddhatāya pana vigatamaccheratāya karuṇādiguṇasamaṅgitāya ca niccakālaṃ anāthānaṃ piṇḍamadāsi, tena anāthapiṇḍikoti saṅkhaṃ gato. Āramanti ettha pāṇino, visesena vā pabbajitāti ārāmo, tassa pupphaphalādisobhāya nātidūranaccāsannatādipañcavidhasenāsanaṅgasampattiyā ca tato tato āgamma ramanti abhiramanti, anukkaṇṭhitā hutvā nivasantīti attho. Vuttappakārāya vā sampattiyā tattha tattha gatepi attano abbhantaraṃ ānetvā ramāpetīti ārāmo. So hi anāthapiṇḍikena gahapatinā jetassa rājakumārassa hatthato aṭṭhārasahi hiraññakoṭīhi koṭisantharena kīṇitvā aṭṭhārasahi hiraññakoṭīhi senāsanāni kārāpetvā aṭṭhārasahi hiraññakoṭīhi vihāramahaṃ niṭṭhāpetvā evaṃ catupaññāsahiraññakoṭipariccāgena buddhappamukhassa bhikkhusaṅghassa niyyādito, tasmā 『『anāthapiṇḍikassa ārāmo』』ti vuccati. Tasmiṃ anāthapiṇḍikassa ārāme.

Ettha ca 『『jetavane』』tivacanaṃ purimasāmiparikittanaṃ, 『『anāthapiṇḍikassa ārāme』』ti pacchimasāmiparikittanaṃ. Kimetesaṃ parikittane payojananti? Puññakāmānaṃ diṭṭhānugatiāpajjanaṃ. Tattha hi dvārakoṭṭhakapāsādamāpane bhūmivikkayaladdhā aṭṭhārasa hiraññakoṭiyo anekakoṭiagghanakā rukkhā ca jetassa pariccāgo, catupaññāsa hiraññakoṭiyo anāthapiṇḍikassa . Iti tesaṃ parikittanena evaṃ puññakāmā puññāni karontīti dassento āyasmā sāriputto aññepi puññakāme tesaṃ diṭṭhānugatiāpajjane niyojeti.

Tattha siyā – yadi tāva bhagavā sāvatthiyaṃ viharati, 『『jetavane anāthapiṇḍikassa ārāme』』ti na vattabbaṃ. Atha tattha viharati, 『『sāvatthiya』』nti na vattabbaṃ. Na hi sakkā ubhayattha ekaṃ samayaṃ viharitunti. Na kho panetaṃ evaṃ daṭṭhabbaṃ, nanu avocumha 『『samīpatthe bhummavacana』』nti. Tasmā yathā gaṅgāyamunādīnaṃ samīpe goyūthāni carantāni 『『gaṅgāya caranti, yamunāya carantī』』ti vuccanti, evamidhāpi yadidaṃ sāvatthiyā samīpe jetavanaṃ anāthapiṇḍikassa ārāmo, tattha viharanto vuccati 『『sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme』』ti. Gocaragāmanidassanatthaṃ hissa sāvatthivacanaṃ, pabbajitānurūpanivāsaṭṭhānanidassanatthaṃ sesavacanaṃ.

Tattha sāvatthikittanena āyasmā sāriputto bhagavato gahaṭṭhānuggahakaraṇaṃ dasseti, jetavanādikittanena pabbajitānuggahakaraṇaṃ. Tathā purimena paccayaggahaṇato attakilamathānuyogavivajjanaṃ, pacchimena vatthukāmappahānato kāmasukhallikānuyogavivajjanūpāyaṃ. Atha vā purimena ca dhammadesanābhiyogaṃ, pacchimena vivekādhimuttiṃ. Purimena karuṇāya upagamanaṃ, pacchimena paññāya apagamanaṃ. Purimena sattānaṃ hitasukhanipphādanādhimuttataṃ, pacchimena parahitasukhakaraṇe nirupalepataṃ. Purimena dhammikasukhāpariccāganimittaṃ phāsuvihāraṃ, pacchimena uttarimanussadhammānuyoganimittaṃ. Purimena manussānaṃ upakārabahulataṃ, pacchimena devānaṃ. Purimena loke jātassa loke saṃvaddhabhāvaṃ, pacchimena lokena anupalittataṃ. Purimena 『『ekapuggalo, bhikkhave, loke uppajjamāno uppajjati bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ. Katamo ekapuggalo? Tathāgato arahaṃ sammāsambuddho』』ti (a. ni. 1.170) vacanato yadatthaṃ bhagavā uppanno, tadatthaparidīpanaṃ, pacchimena yattha uppanno, tadanurūpavihāraparidīpanaṃ. Bhagavā hi paṭhamaṃ lumbinivane, dutiyaṃ bodhimaṇḍeti lokiyalokuttarassa uppattiyā vaneyeva uppanno, tenassa vaneyeva vihāraṃ dassetīti evamādinā nayenettha atthayojanā veditabbā.

Tatrāti desakālaparidīpanaṃ. Tañhi yaṃ samayaṃ viharati, tatra samaye, yasmiñca jetavane viharati, tatra jetavaneti dīpeti. Bhāsitabbayutte vā desakāle dīpeti. Na hi bhagavā ayutte dese kāle vā dhammaṃ deseti. 『『Akālo kho tāva bāhiyā』』tiādi (udā. 10) cettha sādhakaṃ. Khoti padapūraṇamatte avadhāraṇatthe ādikālatthe vā nipāto. Bhagavāti lokagarudīpanaṃ. Bhikkhūti kathāsavanayuttapuggalavacanaṃ. Apicettha 『『bhikkhakoti bhikkhu, bhikkhācariyaṃ ajjhupagatoti bhikkhū』』tiādinā (vibha. 510; pārā. 45) nayena vacanattho veditabbo. Āmantesīti ālapi abhāsi sambodhesi, ayamettha attho. Aññatra pana ñāpanepi pakkosanepi. Bhikkhavoti āmantanākāradīpanaṃ. Tena tesaṃ bhikkhūnaṃ bhikkhanasīlatābhikkhanadhammatābhikkhanesādhukāritādiguṇayogasiddhena vacanena hīnādhikajanasevitaṃ vuttiṃ pakāsento uddhatadīnabhāvaniggahaṃ karoti. 『『Bhikkhavo』』ti iminā ca karuṇāvipphārasommahadayanayananipātapubbaṅgamena vacanena te attano mukhābhimukhe karonto teneva kathetukamyatādīpakena vacanena nesaṃ sotukamyataṃ janeti. Teneva ca sambodhanatthena vacanena sādhukasavanamanasikārepi te niyojeti. Sādhukasavanamanasikārāyattā hi sāsanasampatti.

Aparesu devamanussesu vijjamānesu kasmā bhikkhūyeva āmantesīti ce? Jeṭṭhaseṭṭhāsannasadāsannihitabhājanabhāvato. Sabbaparisasādhāraṇā hi bhagavato dhammadesanā. Parisāya ca jeṭṭhā bhikkhū paṭhamuppannattā, seṭṭhā anagāriyabhāvaṃ ādiṃ katvā satthu cariyānuvidhāyakattā sakalasāsanapaṭiggāhakattā ca, āsannā tattha nisinnesu satthusannikattā, sadāsannihitā satthusantikāvacarattā, dhammadesanāya ca te eva bhājanaṃ yathānusiṭṭhaṃ paṭipattisabbhāvato.

Tattha siyā – kimatthaṃ pana bhagavā dhammaṃ desento paṭhamaṃ bhikkhū āmantesi, na dhammameva desesīti? Satijananatthaṃ. Parisāya hi bhikkhū aññaṃ cintentāpi vikkhittacittāpi dhammaṃ paccavekkhantāpi kammaṭṭhānaṃ manasikarontāpi nisinnā honti, te anāmantetvā dhamme desiyamāne 『『ayaṃ desanā kiṃnidānā kiṃpaccayā katamāya atthuppattiyā desitā』』ti sallakkhetuṃ asakkontā vikkhepaṃ āpajjeyyuṃ, duggahitaṃ vā gaṇheyyuṃ . Tena tesaṃ satijananatthaṃ bhagavā paṭhamaṃ āmantetvā pacchā dhammaṃ deseti.

Bhadanteti gāravavacanametaṃ, satthuno paṭivacanadānaṃ vā. Apicettha 『『bhikkhavo』』ti vadamāno bhagavā te bhikkhū ālapati, 『『bhadante』』ti vadamānā te bhagavantaṃ paccālapanti. Tathā 『『bhikkhavo』』ti bhagavā ābhāsati, 『『bhadante』』ti te paccābhāsanti. 『『Bhikkhavo』』ti paṭivacanaṃ dāpeti, bhadanteti paṭivacanaṃ denti. Te bhikkhūti ye bhagavā āmantesi. Bhagavato paccassosunti bhagavato āmantanaṃ paṭiassosuṃ, abhimukhā hutvā suṇiṃsu sampaṭicchiṃsu paṭiggahesunti attho. Bhagavā etadavocāti bhagavā etaṃ idāni vattabbaṃ sakalasuttaṃ avoca.

Ettāvatā ca yaṃ āyasmatā sāriputtena kamalakuvalayujjalavimalasādurasasalilāya pokkharaṇiyā sukhāvataraṇatthaṃ nimmalasilātalaracanavilāsasopānaṃ vippakiṇṇamuttājālasadisavālikākiṇṇapaṇḍarabhūmibhāgaṃ titthaṃ viya, suvibhattabhittivicitravedikāparikkhittassa nakkhattapathaṃ phusitukāmatāya viya, vijambhitasamussayassa pāsādavarassa sukhārohaṇatthaṃ dantamayasaṇhamuduphalakakañcanalatāvinaddhamaṇigaṇappabhāsamudayujjalasobhaṃ sopānaṃ viya, suvaṇṇavalayanūpurādisaṅghaṭṭanasaddasammissitakathitahasitamadhurassaragehajanavicaritassa uḷārissariyavibhavasobhitassa mahāgharassa sukhappavesanatthaṃ suvaṇṇarajatamaṇimuttāpavāḷādijutivisadavijjotitasuppatiṭṭhitavisāladvārakavāṭaṃ mahādvāraṃ viya atthabyañjanasampannassa buddhānaṃ desanāñāṇagambhīrabhāvasaṃsūcakassa imassa suttassa sukhāvagāhaṇatthaṃ kāladesadesakaparisāpadesapaṭimaṇḍitaṃ nidānaṃ bhāsitaṃ, tassa atthavaṇṇanā samattā.

Suttante pañcāti gaṇanaparicchedo. Imāni indriyānīti paricchinnadhammanidassanaṃ. Indriyaṭṭho heṭṭhā vutto.

  1. Idāni imaṃ suttantaṃ dassetvā imasmiṃ suttante vuttānaṃ indriyānaṃ visuddhibhāvanāvidhānaṃ bhāvitattaṃ paṭippassaddhiñca dassetukāmo imāni pañcindriyānītiādimāha. Tattha visujjhantīti visuddhiṃ pāpuṇanti. Assaddheti tīsu ratanesu saddhāvirahite. Saddheti tīsu ratanesu saddhāsampanne. Sevatoti cittena sevantassa. Bhajatoti upasaṅkamantassa. Payirupāsatoti sakkaccaṃ upanisīdantassa. Pasādanīye suttanteti pasādajanake ratanattayaguṇapaṭisaṃyutte suttante. Kusīteti kucchitena ākārena sīdantīti kusīdā, kusīdā eva kusītā. Te kusīte. Sammappadhāneti catukiccasādhakavīriyapaṭisaṃyuttasuttante. Muṭṭhassatīti naṭṭhassatike. Satipaṭṭhāneti satipaṭṭhānādhikārake suttante. Jhānavimokkheti catutthajjhānaaṭṭhavimokkhatividhavimokkhādhikārake suttante. Duppaññeti nippaññe, paññābhāvato vā duṭṭhā paññā etesanti duppaññā. Te duppaññe. Gambhīrañāṇacariyanti catusaccapaṭiccasamuppādādipaṭisaṃyutte suttante, ñāṇakathāsadise vā. Suttantakkhandheti suttantakoṭṭhāse. Assaddhiyantiādīsu assaddhiyanti assaddhabhāvaṃ. Assaddhiye ādīnavadassāvī assaddhiyaṃ pajahanto saddhindriyaṃ bhāveti, saddhindriye ānisaṃsadassāvī saddhindriyaṃ bhāvento assaddhiyaṃ pajahati. Esa nayo sesesu. Kosajjanti kusītabhāvaṃ. Pamādanti sativippavāsaṃ. Uddhaccanti uddhatabhāvaṃ, vikkhepanti attho. Pahīnattāti appanāvasena jhānapāripūriyā pahīnattā. Suppahīnattāti vuṭṭhānagāminivasena vipassanāpāripūriyā suṭṭhu pahīnattā. Bhāvitaṃ hoti subhāvitanti vuttakkameneva yojetabbaṃ. Vipassanāya hi vipakkhavasena pahīnattā 『『suppahīnattā』』ti vattuṃ yujjati. Tasmāyeva ca 『『subhāvita』』nti, na tathā jhānena. Yasmā pana pahātabbānaṃ pahānena bhāvanāsiddhi, bhāvanāsiddhiyā ca pahātabbānaṃ pahānasiddhi hoti, tasmā yamakaṃ katvā niddiṭṭhaṃ.

  2. Paṭippassaddhivāre bhāvitāni ceva honti subhāvitāni cāti bhāvitānaṃyeva subhāvitatā. Paṭippassaddhāni ca suppaṭippassaddhāni cāti paṭippassaddhānaṃyeva suppaṭippassaddhatā vuttā. Phalakkhaṇe maggakiccanibbattivasena bhāvitatā paṭippassaddhatā ca veditabbā. Samucchedavisuddhiyoti maggavisuddhiyoyeva. Paṭippassaddhivisuddhiyoti phalavisuddhiyo eva.

Idāni tathā vuttavidhānāni indriyāni kārakapuggalavasena yojetvā dassetuṃ katinaṃ puggalānantiādimāha. Tattha savanena buddhoti sammāsambuddhato dhammakathāsavanena catusaccaṃ buddhavā, ñātavāti attho. Idaṃ bhāvitindriyabhāvassa kāraṇavacanaṃ. Bhāvanābhisamayavasena hi maggassa buddhattā phalakkhaṇe bhāvitindriyo hoti. Aṭṭhannampi ariyānaṃ tathāgatassa sāvakattā visesetvā arahattaphalaṭṭhameva dassento khīṇāsavoti āha. Soyeva hi sabbakiccanipphattiyā bhāvitindriyoti vutto. Itarepi pana taṃtaṃmaggakiccanipphattiyā pariyāyena bhāvitindriyā eva. Tasmā eva ca catūsu phalakkhaṇesu 『『pañcindriyāni bhāvitāni ceva honti subhāvitāni cā』』ti vuttaṃ. Yasmā pana tesaṃ uparimaggatthāya indriyabhāvanā atthiyeva, tasmā te na nippariyāyena bhāvitindriyā. Sayaṃ bhūtaṭṭhenāti anācariyo hutvā sayameva ariyāya jātiyā bhūtaṭṭhena jātaṭṭhena bhagavā. Sopi hi bhāvanāsiddhivasena phalakkhaṇe sayambhū nāma hoti. Evaṃ sayaṃ bhūtaṭṭhena bhāvitindriyo. Appameyyaṭṭhenāti anantaguṇayogato pamāṇetuṃ asakkuṇeyyaṭṭhena. Bhagavā phalakkhaṇe bhāvanāsiddhito appameyyoti. Tasmāyeva bhāvitindriyo.

Paṭhamasuttantaniddesavaṇṇanā niṭṭhitā.

  1. Dutiyasuttantaniddesavaṇṇanā

  2. Puna aññaṃ suttantaṃ nikkhipitvā indriyavidhānaṃ niddisitukāmo pañcimāni, bhikkhavetiādikaṃ suttantaṃ dasseti. Tattha yehi kecīti anavasesapariyādānaṃ, hi-kāro padapūraṇamatte nipāto. Samaṇā vā brāhmaṇā vāti lokavohāravasena vuttaṃ. Samudayanti paccayaṃ. Atthaṅgamanti uppannānaṃ abhāvagamanaṃ, anuppannānaṃ anuppādaṃ vā. Assādanti ānisaṃsaṃ. Ādīnavanti dosaṃ. Nissaraṇanti niggamanaṃ. Yathābhūtanti yathāsabhāvaṃ. Samaṇesūti samitapāpesu. Samaṇasammatāti na mayā samaṇāti sammatā. 『『Sammatā』』ti vattamānakālavasena vuccamāne saddalakkhaṇavasena 『『me』』ti ettha sāmivacanameva hoti. Brāhmaṇesūti bāhitapāpesu. Sāmaññatthanti samaṇabhāvassa atthaṃ. Brahmaññatthanti brāhmaṇabhāvassa atthaṃ. Dvayenāpi arahattaphalameva vuttaṃ. Atha vā sāmaññatthanti heṭṭhā tīṇi phalāni. Brahmaññatthanti arahattaphalaṃ. Sāmaññabrahmaññanti hi ariyamaggoyeva. Diṭṭheva dhammeti paccakkheyeva attabhāve. Sayaṃ abhiññā sacchikatvāti attanāyeva adhikena ñāṇena paccakkhaṃ katvā. Upasampajjāti pāpuṇitvā, nipphādetvā vā.

  3. Suttantaniddese paṭhamaṃ indriyasamudayādīnaṃ pabhedagaṇanaṃ pucchitvā puna pabhedagaṇanā vissajjitā. Tattha asītisatanti asītiuttaraṃ sataṃ. Paṇḍitehi 『『asītisata』』nti vuttehi ākārehīti yojanā.

Puna pabhedagaṇanāpucchāpubbaṅgame gaṇanāniddese adhimokkhatthāyāti adhimuccanatthāya saddahanatthāya. Āvajjanāya samudayoti manodvārāvajjanacittassa samudayo. Saddhindriyassa samudayoti saddhindriyassa paccayo, saddhaṃ uppādessāmīti pubbabhāgāvajjanaṃ saddhindriyassa upanissayapaccayo, saddhindriyajavanassa āvajjanaṃ paṭhamassa javanassa anantarapaccayo, dutiyajavanādīnaṃ upanissayapaccayo. Adhimokkhavasenāti chandasampayuttaadhimokkhavasena. Chandassa samudayoti pubbabhāgāvajjanapaccayā uppannassa adhimokkhasampayuttassa yevāpanakabhūtassa dhammacchandassa samudayo. So pana saddhindriyassa sahajātaaññamaññanissayasampayuttaatthiavigatavasena paccayo hoti, chandādhipatikāle adhipatipaccayo ca hoti, soyeva dutiyassa anantarasamanantaraanantarūpanissayāsevananatthivigatavasena paccayo hoti. Imināva nayena manasikārassapi yojanā kātabbā. Kevalañhettha manasikāroti sāraṇalakkhaṇo yevāpanakamanasikāro. Adhipatipaccayatā panassa na hoti. Sampayuttesu imesaṃ dvinnaṃyeva gahaṇaṃ balavapaccayattāti veditabbaṃ . Saddhindriyassa vasenāti bhāvanābhivuddhiyā indriyabhāvaṃ pattassa saddhindriyassa vasena. Ekattupaṭṭhānanti ekārammaṇe acalabhāvena bhusaṃ ṭhānaṃ uparūpari saddhindriyassa paccayo hoti. Saddhindriye vuttanayeneva sesindriyānipi veditabbāni. Evamekekassa indriyassa cattāro cattāro samudayāti pañcannaṃ indriyānaṃ vīsati samudayā honti. Puna catunnaṃ samudayānaṃ ekekasmiṃ samudaye pañca pañca indriyāni yojetvā vīsati samudayā vuttā. Paṭhamavīsati nānāmaggavasena daṭṭhabbā, dutiyavīsati ekamaggavasena daṭṭhabbāti vadanti. Evaṃ cattālīsa ākārā honti. Atthaṅgamavāropi imināva nayena veditabbo. So pana atthaṅgamo indriyabhāvanaṃ ananuyuttassa appaṭiladdhā paṭilābhatthaṅgamo, indriyabhāvanāya parihīnassa paṭiladdhaparihāni atthaṅgamo, phalappattassa paṭippassaddhiatthaṅgamo. Ekattaanupaṭṭhānanti ekatte anupaṭṭhānaṃ.

Ka. assādaniddesavaṇṇanā

  1. Assādaniddese assaddhiyassa anupaṭṭhānanti assaddhe puggale parivajjayato saddhe puggale sevato pasādanīyasuttante paccavekkhato tattha yonisomanasikāraṃ bahulīkaroto ca assaddhiyassa anupaṭṭhānaṃ hoti. Assaddhiyapariḷāhassa anupaṭṭhānanti ettha assaddhassa saddhākathāya pavattamānāya dukkhaṃ domanassaṃ uppajjati. Ayaṃ assaddhiyapariḷāho. Adhimokkhacariyāya vesārajjanti saddhāvatthuvasena vā bhāvanāya vā vasippattassa saddhāpavattiyā visāradabhāvo hoti. Santo ca vihārādhigamoti samathassa vā vipassanāya vā paṭilābho. Sukhaṃ somanassanti ettha cetasikasukhabhāvadassanatthaṃ somanassavacanaṃ. Saddhindriyasamuṭṭhitapaṇītarūpaphuṭṭhakāyassa kāyikasukhampi labbhatiyeva. Sukhasomanassassa padhānassādattā 『『ayaṃ saddhindriyassa assādo』』ti visesetvā vuttaṃ. Imināva nayena sesindriyassādāpi yojetvā veditabbā.

Kha. ādīnavaniddesavaṇṇanā

  1. Ādīnavaniddese aniccaṭṭhenāti saddhindriyassa aniccaṭṭhena. So aniccaṭṭho saddhindriyassa ādīnavoti vuttaṃ hoti. Itaradvayepi eseva nayo. Ime samudayatthaṅgamassādādīnavā lokiyaindriyānamevāti veditabbā.

Ga. nissaraṇaniddesavaṇṇanā

  1. Nissaraṇaniddese adhimokkhaṭṭhenātiādīsu ekekasmiṃ indriye pañca pañca katvā pañcannaṃ indriyānaṃ pañcavīsati nissaraṇāni maggaphalavasena niddiṭṭhāni. Tattha tato paṇītatarasaddhindriyassa paṭilābhāti tato vipassanākkhaṇe pavattasaddhindriyato maggakkhaṇe paṇītatarassa saddhindriyassa paṭilābhavasena. Purimatarasaddhindriyā nissaṭaṃ hotīti tasmiṃ maggakkhaṇe saddhindriyaṃ purimatarato vipassanākkhaṇe pavattasaddhindriyato nikkhantaṃ hoti. Imināva nayena phalakkhaṇe saddhindriyampi ubhayattha sesindriyānipi yojetabbāni.

192.Pubbabhāgepañcahi indriyehīti paṭhamajjhānūpacāre pañcahi indriyehi paṭhamajjhānādiaṭṭhasamāpattivasena aṭṭha nissaraṇāni, aniccānupassanādiaṭṭhārasamahāvipassanāvasena aṭṭhārasa nissaraṇāni, sotāpattimaggādivasena aṭṭha lokuttaranissaraṇāni. Evaṃ jhānasamāpattimahāvipassanāmaggaphalavasena catuttiṃsa nissaraṇāni purimapurimasamatikkamato niddiṭṭhāni. Nekkhamme pañcindriyānītiādīni pana sattatiṃsa nissaraṇāni paṭipakkhapahānavasena paṭipakkhato niddiṭṭhāni. Tattha nekkhammādīsu sattasu satta nissaraṇāni upacārabhūmivasena vuttāni, phalāni pana paṭipakkhapahānābhāvato na vuttāni.

193.Diṭṭhekaṭṭhehīti yāva sotāpattimaggā diṭṭhiyā saha ekasmiṃ puggale ṭhitāti diṭṭhekaṭṭhā. Tehi diṭṭhekaṭṭhehi. Oḷārikehīti thūlehi kāmarāgabyāpādehi. Aṇusahagatehīti sukhumabhūtehi kāmarāgabyāpādehiyeva. Sabbakilesehīti rūparāgādīhi. Tesu hi pahīnesu sabbakilesā pahīnā honti, tasmā 『『sabbakilesehī』』ti vuttaṃ. Avuttatthāni panettha padāni heṭṭhā vuttatthānevāti. Sabbesaññeva khīṇāsavānaṃ tattha tattha pañcindriyānīti 『『adhimokkhaṭṭhenā』』tiādīsu pubbe vuttesu ṭhānesu tasmiṃ tasmiṃ ṭhāne pañcindriyāni buddhapaccekabuddhasāvakānaṃ khīṇāsavānaṃ yathāyogaṃ tato tato nissaṭāni honti. Imasmiṃ vāre paṭhamaṃ vuttanayā eva yathāyogaṃ khīṇāsavavasena vuttā.

Kathaṃ panetāni nissaraṇāni asītisataṃ hontīti? Vuccate – maggaphalavasena vuttāni pañcavīsati, samatikkamavasena vuttāni catuttiṃsa, paṭipakkhavasena vuttāni sattatiṃsāti paṭhamavāre sabbāni channavuti nissaraṇāni honti, etāniyeva dutiyavāre khīṇāsavānaṃ vasena dvādasasu apanītesu caturāsīti honti. Iti purimāni channavuti, imāni ca caturāsītīti asītisataṃ honti. Katamāni pana dvādasa khīṇāsavānaṃ apanetabbāni? Samatikkamato vuttesu maggaphalavasena vuttāni aṭṭha nissaraṇāni, paṭipakkhato vuttesu maggavasena vuttāni cattārīti imāni dvādasa apanetabbāni. Arahattaphalavasena vuttāni kasmā apanetabbānīti ce? Sabbapaṭhamaṃ vuttānaṃ pañcavīsatiyā nissaraṇānaṃ maggaphalavaseneva labbhanato. Arahattaphalavasena nissaraṇāni vuttāneva honti . Heṭṭhimaṃ heṭṭhimaṃ pana phalasamāpattiṃ uparimā uparimā na samāpajjantiyevāti heṭṭhā tīṇipi phalāni na labbhantiyeva. Jhānasamāpattivipassanānekkhammādīni ca kiriyāvasena labbhanti. Pañcapi cetāni indriyāni pubbameva paṭipakkhānaṃ paṭippassaddhattā paṭipakkhato nissaṭāneva hontīti.

Dutiyasuttantaniddesavaṇṇanā niṭṭhitā.

  1. Tatiyasuttantaniddesavaṇṇanā

  2. Puna aññaṃ suttantaṃ nikkhipitvā indriyavidhānaṃ niddisitukāmo pañcimāni, bhikkhavetiādimāha. Tattha sotāpattiyaṅgesūti ettha soto ariyo aṭṭhaṅgiko maggo, sotassa āpatti bhusaṃ pāpuṇanaṃ sotāpatti, sotāpattiyā aṅgāni sambhārāni sotāpattiaṅgāni. Sotāpannatāya pubbabhāgapaṭilābhaaṅgāni. Sappurisasaṃsevo sotāpattiaṅgaṃ, saddhammassavanaṃ sotāpattiaṅgaṃ, yonisomanasikāro sotāpattiaṅgaṃ, dhammānudhammapaṭipatti sotāpattiaṅgaṃ, imāni cattāri sotāpattiaṅgāni. Sesā heṭṭhā vuttā eva. Idañca imesaṃ indriyānaṃ sakavisaye jeṭṭhakabhāvadassanatthaṃ vuttaṃ. Yathā hi cattāro seṭṭhiputtā rājātirājapañcamesu sahāyesu 『『nakkhattaṃ kīḷissāmā』』ti vīthiṃ otiṇṇesu ekassa seṭṭhiputtassa gehaṃ gatakāle itare cattāro tuṇhī nisīdanti, gehasāmikova 『『imesaṃ khādanīyaṃ bhojanīyaṃ detha, imesaṃ gandhamālālaṅkārādīni dethā』』ti gehe vicāreti, dutiyassa tatiyassa catutthassa gehaṃ gatakāle itare cattāro tuṇhī nisīdanti, gehasāmikova 『『imesaṃ khādanīyaṃ bhojanīyaṃ detha, imesaṃ gandhamālālaṅkārādīni dethā』』ti gehe vicāreti, atha sabbapacchā rañño gehaṃ gatakāle kiñcāpi rājā sabbattha issarova, imasmiṃ pana kāle attano geheyeva 『『imesaṃ khādanīyaṃ bhojanīyaṃ detha, imesaṃ gandhamālālaṅkārādīni dethā』』ti vicāreti, evameva saddhāpañcamakesu indriyesu tesu sahāyesu ekato vīthiṃ otarantesu viya ekārammaṇe uppajjamānesupi yathā paṭhamassa gehe itare cattāro tuṇhī nisīdanti, gehasāmikova vicāreti , evaṃ sotāpattiaṅgāni patvā adhimokkhalakkhaṇaṃ saddhindriyameva jeṭṭhakaṃ hoti pubbaṅgamaṃ, sesāni tadanvayāni honti. Yathā dutiyassa gehe itare cattāro tuṇhī nisīdanti, gehasāmikova vicāreti, evaṃ sammappadhānāni patvā paggahaṇalakkhaṇaṃ vīriyindriyameva jeṭṭhakaṃ hoti pubbaṅgamaṃ, sesāni tadanvayāni honti. Yathā tatiyassa gehe itare cattāro tuṇhī nisīdanti, gehasāmikova vicāreti, evaṃ satipaṭṭhānāni patvā upaṭṭhānalakkhaṇaṃ satindriyameva jeṭṭhakaṃ hoti pubbaṅgamaṃ, sesāni tadanvayāni honti. Yathā catutthassa gehe itare cattāro tuṇhī nisīdanti, gehasāmikova vicāreti, evaṃ jhānāni patvā avikkhepalakkhaṇaṃ samādhindriyameva jeṭṭhakaṃ hoti pubbaṅgamaṃ, sesāni tadanvayāni honti. Sabbapacchā rañño gehaṃ gatakāle pana yathā itare cattāro tuṇhī nisīdanti, rājāva vicāreti, evaṃ ariyasaccāni patvā pajānanalakkhaṇaṃ paññindriyameva jeṭṭhakaṃ hoti pubbaṅgamaṃ, sesāni tadanvayāni hontīti.

Ka. pabhedagaṇananiddesavaṇṇanā

  1. Suttantassa pabhedagaṇanāpucchāpubbaṅgameva pabhedagaṇananiddese sappurisasaṃseveti sobhanānaṃ purisānaṃ sammā sevane. Adhimokkhādhipateyyaṭṭhenāti adhimokkhasaṅkhātena sesindriyesu adhipatibhāvaṭṭhena, sesindriyānaṃ pubbaṅgamaṭṭhenāti attho. Saddhammasavaneti sataṃ dhammo, sobhano vā dhammoti saddhammo. Tassa saddhammassa savane. Yonisomanasikāreti upāyena manasikāre. Dhammānudhammapaṭipattiyāti ettha nava lokuttaradhamme anugato dhammo dhammānudhammo, sīlasamādhipaññāsaṅkhātassa dhammānudhammassa paṭipatti paṭipajjanaṃ dhammānudhammapaṭipatti. Sammappadhānādīsupi eseva nayo.

Kha. cariyāvāravaṇṇanā

  1. Cariyāvārepi imināva nayena attho veditabbo. Kevalaṃ paṭhamavāro indriyānaṃ uppādanakālavasena vutto, cariyāvāro uppannānaṃ āsevanakālavasena ca pāripūrikālavasena ca vutto. Cariyā pakati ussannatāti hi atthato ekaṃ.

Cāravihāraniddesavaṇṇanā

  1. Idāni cariyāsambandheneva cāravihāraniddesavasena aparena pariyāyena indriyavidhānaṃ niddisitukāmo cāro ca vihāro cātiādikaṃ uddesaṃ uddisitvā tassa niddesamāha. Tattha uddese tāva yathā carantaṃ viharantaṃ viññū sabrahmacārī gambhīresu ṭhānesu okappeyyuṃ – addhā ayamāyasmā patto vā pāpuṇissati vāti, tathā indriyasampannassa cāro ca vihāro ca viññūhi sabrahmacārīhi anubuddho hoti paṭividdhoti uddesassa sambandho veditabbo. Uddesaniddese cariyā cāroyeva. Cāro cariyāti hi atthato ekaṃ. Tasmā 『『cāro』』tipadassa niddese 『『cariyā』』ti vuttaṃ. Iriyāpathacariyāti iriyāpathānaṃ cariyā, pavattananti attho. Sesesupi eseva nayo. Āyatanacariyā pana āyatanesu satisampajaññānaṃ cariyā. Pattīti phalāni. Tāni hi pāpuṇiyantīti 『『pattī』』ti vuttā. Sattalokassa diṭṭhadhammikasamparāyikā atthā lokatthāti ayaṃ viseso.

Idāni tāsaṃ cariyānaṃ bhūmiṃ dassento catūsu iriyāpathesūtiādimāha. Satipaṭṭhānesūti ārammaṇasatipaṭṭhānesu. Satipaṭṭhānesupi vuccamānesu satito anaññāni vohāravasena aññāni viya katvā vuttaṃ. Ariyasaccesūti pubbabhāgalokiyasaccañāṇena visuṃ visuṃ saccapariggahavasena vuttaṃ. Ariyamaggesu sāmaññaphalesūti ca vohāravaseneva vuttaṃ. Padeseti lokatthacariyāya ekadese. Nippadesato hi lokatthacariyaṃ buddhā eva karonti. Puna tā eva cariyāyo kārakapuggalavasena dassento paṇidhisampannānantiādimāha. Tattha paṇidhisampannā nāma iriyāpathānaṃ santattā iriyāpathaguttiyā sampannā akampitairiyāpathā bhikkhubhāvānurūpena santena iriyāpathena sampannā. Indriyesu guttadvārānanti cakkhādīsu chasu indriyesu attano attano visaye pavattaekekadvāravasena guttaṃ dvāraṃ etesanti guttadvārā. Tesaṃ guttadvārānaṃ. Dvāranti cettha uppattidvāravasena cakkhādayo eva. Appamādavihārīnanti sīlādīsu appamādavihāravataṃ. Adhicittamanuyuttānanti vipassanāya pādakabhāvena adhicittasaṅkhātaṃ samādhimanuyuttānaṃ. Buddhisampannānanti nāmarūpavavatthānaṃ ādiṃ katvā yāva gotrabhu, tāva pavattena ñāṇena sampannānaṃ. Sammāpaṭipannānanti catumaggakkhaṇe. Adhigataphalānanti catuphalakkhaṇe.

Adhimuccantoti adhimokkhaṃ karonto. Saddhāya caratīti saddhāvasena pavattati. Paggaṇhantoti catusammappadhānavīriyena padahanto. Upaṭṭhāpentoti satiyā ārammaṇaṃ upaṭṭhāpento. Avikkhepaṃ karontoti samādhivasena vikkhepaṃ akaronto. Pajānantoti catusaccapajānanapaññāya pakārena jānanto. Vijānantoti indriyasampayuttajavanapubbaṅgamena āvajjanaviññāṇena ārammaṇaṃ vijānanto. Viññāṇacariyāyāti āvajjanaviññāṇacariyavasena. Evaṃ paṭipannassāti sahajavanāya indriyacariyāya paṭipannassa. Kusalā dhammā āyāpentīti samathavipassanāvasena pavattā kusalā dhammā bhusaṃ yāpenti, pavattantīti attho. Āyatanacariyāyāti kusalānaṃ dhammānaṃ bhusaṃ yatanacariyāya, ghaṭanacariyāya pavattanacariyāyāti vuttaṃ hoti. Visesamadhigacchatīti vikkhambhanatadaṅgasamucchedapaṭippassaddhivasena visesaṃ adhigacchati. Dassanacariyādayo vuttatthāyeva.

Saddhāya viharatītiādīsu saddhādisamaṅgissa iriyāpathavihāro daṭṭhabbo. Anubuddhoti anumānabuddhiyā. Paṭividdhoti paccakkhabuddhiyā. Yasmā adhimokkhaṭṭhādīsu anubuddhesu paṭividdhesu ca cāro ca vihāro ca anubuddho hoti paṭividdho, tasmā anubodhapaṭivedhesu adhimokkhaṭṭhādayo ca niddiṭṭhā.

Evaṃ saddhāya carantantiādīsu evanti vuttappakāraṃ niddisanto yathāsaddassa atthaṃ niddisati. Viññūtiādīsupi yathāsabhāvaṃ jānantīti viññū. Viññātaṃ sabhāvaṃ vibhāventi pākaṭaṃ karontīti vibhāvī. Asani viya siluccaye kilese medhati hiṃsatīti medhā, khippaṃ gahaṇadhāraṇaṭṭhena vā medhā, medhā etesaṃ atthīti medhāvī. Ñāṇagatiyā paṇḍanti gacchanti pavattantīti paṇḍitā. Buddhisampadāya samannāgatattā buddhisampannā. Saha brahmaṃ cariyaṃ uttamaṃ paṭipadaṃ carantīti sabrahmacārino. Apalokanakammādicatubbidhaṃ kammaṃ ekato karaṇavasena ekaṃ kammaṃ. Tathā pañcavidho pātimokkhuddeso ekuddeso. Samā sikkhā etesanti samasikkhā, samasikkhānaṃ bhāvo samasikkhatā. Samasikkhātātipi paṭhanti. Yesaṃ ekaṃ kammaṃ eko uddeso samasikkhatā, te sabrahmacārīti vuttaṃ hoti. 『『Jhānānī』』ti vattabbe jhānāti liṅgavipallāso kato. Vimokkhāti tayo vā aṭṭha vā vimokkhā. Samādhīti savitakkasavicāraavitakkavicāramattaavitakkāvicārā tayo samādhī. Samāpattiyoti suññatānimittāppaṇihitā. Abhiññāyoti cha abhiññā.

Eko aṃso bhāgo, na dutiyoti ekaṃso, ekaṃsassa atthassa vacanaṃ ekaṃsavacanaṃ. Evaṃ sesesupi yojanā kātabbā. Visesato pana samaṃ, samantā vā seti pavattatīti saṃsayo, natthettha saṃsayoti nissaṃsayo. Ekasmiṃyeva anicchayatā hutvā itarampi kaṅkhatīti kaṅkhā, natthettha kaṅkhāti nikkaṅkho. Dvidhā bhāvo dvejjhaṃ, natthettha dvejjhanti advejjho. Dvidhā elayati kampetīti dveḷhakaṃ, natthettha dveḷhakanti adveḷhako. Niyogena niyamena vacanaṃ niyogavacanaṃ. Niyyogavacanantipi paṭhanti. Apaṇṇakassa aviraddhassa niyyānikassa atthassa vacanaṃ apaṇṇakavacanaṃ. Avatthāpanavacananti nicchayavacanaṃ. Sabbampi hetaṃ vicikicchābhāvassa vevacanaṃ. Piyassa atthassa sabbhāvato vacanaṃ, piyamevāti piyavacanaṃ. Tathā garuvacanaṃ. Saha gāravena garubhāvena sagāravaṃ. Patissayanaṃ patissayo paraṃ garuṃ katvā nissayanaṃ apassayananti attho. Patissavanaṃ vā patissavo, nivātavuttitāya paravacanasavananti attho. Ubhayathāpi parajeṭṭhakabhāvassetaṃ nāmaṃ. Saha gāravena vattatīti sagāravaṃ. Saha patissayena, patissavena vā vattatīti sappatissayaṃ. 『『Sappatissava』』nti vā vattabbe ya-kāraṃ, va-kāraṃ vā lopaṃ katvā 『『sappatissa』』nti vuttaṃ. Adhikaṃ visiṭṭhaṃ vacanaṃ adhivacanaṃ, sagāravañca taṃ sappatissañcāti sagāravasappatissaṃ, sagāravasappatissaṃ adhivacanaṃ sagāravasappatissādhivacanaṃ. Ubhayatthāpi vevacanavikappanānattavasena punappunaṃ etanti vuttaṃ. Patto vā pāpuṇissati vāti jhānādīniyevāti.

Tatiyasuttantaniddesavaṇṇanā niṭṭhitā.

  1. Catutthasuttantaniddesavaṇṇanā

  2. Puna paṭhamasuttameva nikkhipitvā aparena ākārena indriyāni niddisati. Tattha katihākārehi kenaṭṭhena daṭṭhabbānīti katihi ākārehi daṭṭhabbāni. Kenaṭṭhena daṭṭhabbānīti daṭṭhabbākāre ca daṭṭhabbaṭṭhañca pucchati. Chahākārehi tenaṭṭhena daṭṭhabbānīti chahi ākārehi daṭṭhabbāni, teneva chaākārasaṅkhātenaṭṭhena daṭṭhabbāni. Ādhipateyyaṭṭhenāti adhipatibhāvaṭṭhena. Ādivisodhanaṭṭhenāti kusalānaṃ dhammānaṃ ādibhūtassa sīlassa visodhanaṭṭhena. Adhimattaṭṭhenāti balavaṭṭhena . Balavañhi adhikā mattā pamāṇaṃ assāti adhimattanti vuccati. Adhiṭṭhānaṭṭhenāti patiṭṭhānaṭṭhena. Pariyādānaṭṭhenāti khepanaṭṭhena. Patiṭṭhāpakaṭṭhenāti patiṭṭhāpanaṭṭhena.

Ka. ādhipateyyaṭṭhaniddesavaṇṇanā

  1. Ādhipateyyaṭṭhaniddese assaddhiyaṃ pajahatotiādi ekekasseva indriyassa paṭipakkhapajahanavacanaṃ ekakkhaṇepi attano attano paṭipakkhapahānakiccasādhane adhipatibhāvasādhanatthaṃ vuttaṃ. Sesāni cattāri indriyāni taṃsampayuttāneva vuttāni. Nānākkhaṇesu vā ekekaṃ indriyaṃ dhuraṃ katvā tassa tassa paṭipakkhassa taṃ taṃ indriyaṃ jeṭṭhakaṃ katvā sesāni tadanvayāni katvā vuttantipi veditabbaṃ. Kāmacchandaṃ pajahatotiādi pana ekakkhaṇavaseneva vuttaṃ.

Kha. ādivisodhanaṭṭhaniddesavaṇṇanā

  1. Ādivisodhanaṭṭhaniddese assaddhiyasaṃvaraṭṭhena sīlavisuddhīti assaddhiyassa nivāraṇaṭṭhena viratiatthena sīlamalavisodhanato sīlavisuddhi nāma. Saddhindriyassa ādivisodhanāti saddhindriyassa upanissayavasena ādibhūtassa sīlassa visodhanā. Imināva nayena sesānipi kāmacchandādisaṃvaraṇamūlakāni ca indriyāni veditabbāni.

Ga. adhimattaṭṭhaniddesavaṇṇanā

  1. Adhimattaṭṭhaniddese saddhindriyassa bhāvanāya chando uppajjatīti saddhassa puggalassa saddhāpaṭisaṃyuttaṃ dhammaṃ sutvā vā saddhindriyabhāvanāya assādaṃ disvā vā saddhindriye kusalo dhammacchando jāyati. Pāmojjaṃ uppajjatīti chandajātattā dubbalapīti uppajjati. Pīti uppajjatīti pamuditattā balavapīti uppajjati. Passaddhi uppajjatīti pītiyā pīṇitattā kāyacittapassaddhi uppajjati. Sukhaṃ uppajjatīti passaddhakāyacittattā cetasikaṃ sukhaṃ uppajjati . Obhāso uppajjatīti sukhena abhisannattā ñāṇobhāso uppajjati. Saṃvego uppajjatīti ñāṇobhāsena viditasaṅkhārādīnavattā saṅkhārapavattiyaṃ saṃvego uppajjati. Saṃvejetvā cittaṃ samādahatīti saṃvegaṃ uppādetvā teneva saṃvegena cittaṃ samāhitaṃ karoti. Sādhukaṃ paggaṇhātīti līnuddhatabhāvaṃ mocetvā suṭṭhu paggaṇhāti. Sādhukaṃ ajjhupekkhatīti vīriyassa samaṃ hutvā pavattattā puna vīriyasamatāniyojane byāpāraṃ akaronto tatramajjhattupekkhāvasena sādhukaṃ ajjhupekkhati nāma. Upekkhāvasenāti samavāhitalakkhaṇāya tatramajjhattupekkhāya vasena. Nānattakilesehīti vipassanāya paṭipakkhabhūtehi nānāsabhāvehi kilesehi. Vimokkhavasenāti bhaṅgānupassanato paṭṭhāya nānattakilesehi vimuccanavasena. Vimuttattāti nānattakilesehi vimuttattā.

Te dhammāti chandādayo dhammā. Ekarasā hontīti vimuttirasena ekarasā honti. Bhāvanāvasenāti ekarasabhāvanāvasena. Tato paṇītatare vivaṭṭantīti tena kāraṇena vipassanārammaṇato paṇītatare nibbānārammaṇe vivaṭṭanānupassanāsaṅkhātena gotrabhuñāṇena chandādayo dhammā nivattanti, saṅkhārārammaṇato apagantvā nibbānārammaṇe pavattantīti attho. Vivaṭṭanāvasenāti evaṃ gotrabhukhaṇe saṅkhārārammaṇato vivaṭṭanavasena. Vivaṭṭitattā tato vosajjatīti maggasamaṅgipuggalo maggassa uppādakkhaṇeyeva dubhatovuṭṭhānavasena vivaṭṭitattā teneva kāraṇena kilese ca khandhe ca vosajjati. Vosajjitattā tato nirujjhantīti maggassa uppādakkhaṇeyeva kilese ca khandhe ca vosajjitattā teneva kāraṇena kilesā ca khandhā ca anuppattinirodhavasena nirujjhanti. Vosajjitattāti ca āsaṃsāyaṃ bhūtavacanaṃ kataṃ. Kilesanirodhe sati khandhanirodhasabbhāvato ca khandhanirodho vutto. Nirodhavasenāti yathāvuttanirodhavasena. Tasseva maggassa uppādakkhaṇe dve vosagge dassetukāmo nirodhavasena dve vosaggātiādimāha. Dvepi heṭṭhā vuttatthā eva. Assaddhiyassa pahānāya chando uppajjatītiādīsupi imināva nayena vitthārato attho veditabbo. Vīriyindriyādimūlakesupi vāresu eseva nayo. Imināva nayena adhiṭṭhānaṭṭhaniddesopi vitthārato veditabbo. Kevalañhettha adhiṭṭhātīti viseso, patiṭṭhātīti attho.

Gha-ṅa. pariyādānaṭṭhapatiṭṭhāpakaṭṭhaniddesavaṇṇanā

202-203. Pariyādānaṭṭhaniddese pariyādiyatīti khepeti. Patiṭṭhāpakaṭṭhaniddese saddho saddhindriyaṃ adhimokkhe patiṭṭhāpetīti saddhāsampanno 『『sabbe saṅkhārā aniccā dukkhā anattā』』ti adhimuccanto saddhindriyaṃ adhimokkhe patiṭṭhāpeti. Iminā puggalavisesena indriyabhāvanāviseso niddiṭṭho. Saddhassa saddhindriyaṃ adhimokkhe patiṭṭhāpetīti saddhāsampannassa puggalassa saddhindriyaṃ taṃyeva saddhaṃ patiṭṭhāpeti. Tathā adhimuccantaṃ adhimokkhe patiṭṭhāpetīti. Iminā indriyabhāvanāvisesena puggalaviseso niddiṭṭho. Evaṃ cittaṃ paggaṇhanto paggahe patiṭṭhāpeti, satiṃ upaṭṭhāpento upaṭṭhāne patiṭṭhāpeti, cittaṃ samādahanto avikkhepe patiṭṭhāpeti, aniccaṃ dukkhaṃ anattāti passanto dassane patiṭṭhāpetīti sesesupi yojanā veditabbā. Yogāvacaroti samathayoge, vipassanāyoge vā avacaratīti yogāvacaro. Avacaratīti pavisitvā caratīti.

Catutthasuttantaniddesavaṇṇanā niṭṭhitā.

  1. Indriyasamodhānavaṇṇanā

  2. Idāni samādhiṃ bhāvayato vipassanaṃ bhāvayato ca indriyasamodhānaṃ dassetukāmo paṭhamaṃ tāva upaṭṭhānakosallappabhedaṃ niddisituṃ puthujjano samādhiṃ bhāventotiādimāha. Tattha puthujjano samādhiṃ bhāventoti nibbedhabhāgiyaṃ samādhiṃ bhāvento. Sekkhassa vītarāgassa ca pana lokuttaropi samādhi labbhati. Āvajjitattāti kasiṇādinimittassa āvajjitattā, kasiṇādiparikammaṃ katvā tattha uppāditanimittattāti vuttaṃ hoti. Ārammaṇūpaṭṭhānakusaloti tassa uppāditassa nimittasseva upaṭṭhāne kusalo. Samathanimittūpaṭṭhānakusaloti accāraddhavīriyatādīhi uddhate citte passaddhisamādhiupekkhāsambojjhaṅgabhāvanāvasena cittopasamanimittassa upaṭṭhāne kusalo. Paggahanimittūpaṭṭhānakusaloti atisithilavīriyatādīhi līne citte dhammavicayavīriyapītisambojjhaṅgabhāvanāvasena cittapaggahanimittassa upaṭṭhāne kusalo. Avikkhepūpaṭṭhānakusaloti anuddhatālīnacittassa sampayuttassa samādhissa upaṭṭhāne kusalo. Obhāsūpaṭṭhānakusaloti paññāpayogamandatāya nirassāde citte aṭṭhasaṃvegavatthupaccavekkhaṇena cittaṃ saṃvejetvā ñāṇobhāsassa upaṭṭhāne kusalo. Aṭṭha saṃvegavatthūni nāma jātijarābyādhimaraṇāni cattāri, apāyadukkhaṃ pañcamaṃ, atīte vaṭṭamūlakaṃ dukkhaṃ, anāgate vaṭṭamūlakaṃ dukkhaṃ, paccuppanne āhārapariyeṭṭhimūlakaṃ dukkhanti. Sampahaṃsanūpaṭṭhānakusaloti upasamasukhānadhigamena nirassāde citte buddhadhammasaṅghaguṇānussaraṇena cittaṃ pasādento sampahaṃsanassa upaṭṭhāne kusalo. Upekkhūpaṭṭhānakusaloti uddhatādidosavirahite citte niggahapaggahādīsu byāpārābhāvakaraṇena upekkhāya upaṭṭhāne kusalo. Sekkhoti tisso sikkhā sikkhatīti sekkho. Ekattūpaṭṭhānakusaloti sakkāyadiṭṭhādīnaṃ pahīnattā nekkhammādino ekattassa upaṭṭhāne kusalo.

Vītarāgoti sabbaso pahīnarāgattā vītarāgo khīṇāsavo. Ñāṇūpaṭṭhānakusaloti arahā dhammesu vigatasammohattā tattha tattha asammohañāṇassa upaṭṭhāne kusalo. Vimuttūpaṭṭhānakusaloti arahattaphalavimuttiyā upaṭṭhāne kusalo. Vimuttīti hi sabbakilesehi vimuttattā arahattaphalavimutti adhippetā.

  1. Vipassanābhāvanāya upaṭṭhānānupaṭṭhānesu aniccatotiādīni niccatotiādīni ca sīlakathāyaṃ vuttanayeneva veditabbāni. Pāṭhato pana 『『āyūhanānupaṭṭhānakusalo vipariṇāmūpaṭṭhānakusalo animittūpaṭṭhānakusalo nimittānupaṭṭhānakusalo appaṇihitūpaṭṭhānakusalo paṇidhianupaṭṭhānakusalo abhinivesānupaṭṭhānakusalo』』ti etesu sāmivacanena samāsapadacchedo kātabbo. Sesesu pana nissakkavacanena pāṭho.

206.Suññatūpaṭṭhānakusaloti panettha suññato upaṭṭhānakusaloti vā suññatāya upaṭṭhānakusaloti vā padacchedo kātabbo. Yasmā pana nibbidāvirāganirodhapaṭinissaggānupassanā adhipaññādhammavipassanā yathābhūtañāṇadassanaṃ paṭisaṅkhānupassanā vivaṭṭanānupassanāti imā aṭṭha mahāvipassanā attano sabhāvavisesena visesitā, na ārammaṇavisesena, tasmā imāsaṃ aṭṭhannaṃ 『『aniccato upaṭṭhānakusalo hotī』』tiādīni vacanāni viya 『『nibbidāto upaṭṭhānakusalo hotī』』tiādīni vacanāni na yujjanti. Tasmā eva imā aṭṭha na yojitā. Ādīnavānupassanā pana 『『suññatūpaṭṭhānakusalo hoti, abhinivesānupaṭṭhānakusalo hotī』』ti iminā yugalakavacaneneva atthato 『『ādīnavato upaṭṭhānakusalo hoti, ālayābhinivesānupaṭṭhānakusalo hotī』』ti yojitāva hotīti sarūpena na yojitā. Iti purimā ca aṭṭha, ayañca ādīnavānupassanāti aṭṭhārasasu mahāvipassanāsu imā nava ayojetvā itarā eva nava yojitāti veditabbā. Ñāṇūpaṭṭhānakusaloti sekkho vipassanūpakkilesānaṃ abhāvato vipassanābhāvanāya ñāṇassa upaṭṭhāne kusalo. Samādhibhāvanāya pana nikantisabbhāvato ñāṇūpaṭṭhāne kusaloti na vutto.

Visaññogūpaṭṭhānakusaloti 『『kāmayogavisaññogo bhavayogavisaññogo diṭṭhiyogavisaññogo avijjāyogavisaññogo』』ti (dī. ni. 3.312) catudhā vuttassa visaññogassa upaṭṭhāne kusalo. Saññogānupaṭṭhānakusaloti kāmayogabhavayogadiṭṭhiyogāvijjāyogavasena catudhā vuttassa saññogassa anupaṭṭhāne kusalo. Nirodhūpaṭṭhānakusaloti 『『puna caparaṃ, bhikkhave, khīṇāsavassa bhikkhuno nibbānaninnaṃ cittaṃ hoti nibbānapoṇaṃ nibbānapabbhāraṃ vivekaṭṭhaṃ nekkhammābhirataṃ byantībhūtaṃ sabbaso āsavaṭṭhāniyehi dhammehī』』ti (a. ni. 10.90; paṭi. ma. 2.44 atthato samānaṃ) vuttakhīṇāsavabalavasena nibbānaninnacittattā khīṇāsavova nirodhasaṅkhātassa nibbānassa upaṭṭhāne kusalo.

Ārammaṇūpaṭṭhānakusalavasenātiādīsu kusalanti ñāṇaṃ. Ñāṇampi hi kusalapuggalayogato kusalaṃ yathā paṇḍitapuggalayogato 『『paṇḍitā dhammā』』ti (dha. sa. dukamātikā 103). Tasmā kosallavasenāti attho.

  1. Idāni catusaṭṭhiyā ākārehītiādi ñāṇakathāyaṃ (paṭi. ma. 1.107) vuttampi indriyakathāsambandhena idhānetvā vuttaṃ. Taṃ heṭṭhā vuttanayeneva veditabbaṃ.

  2. Puna samantacakkhusambandhena indriyavidhānaṃ vattukāmo na tassa addiṭṭhamidhatthi kiñcītiādimāha. Tattha samantacakkhūti sabbaññutaññāṇaṃ. Paññindriyassa vasenātiādinā pañcannaṃ indriyānaṃ aviyogitaṃ dasseti. Saddahanto paggaṇhātītiādīhi ekekindriyamūlakehi pañcahi catukkehi pañcannaṃ indriyānaṃ ninnapayogakāle vā maggakkhaṇe vā ekarasabhāvaṃ aññamaññapaccayabhāvañca dasseti. Saddahitattā paggahitantiādīhi ekekindriyamūlakehi pañcahi catukkehi pañcannaṃ indriyānaṃ nibbattikāle vā phalakāle vā ekarasabhāvaṃ aññamaññapaccayabhāvañca dasseti. Puna buddhacakkhusambandhena indriyavidhānaṃ vattukāmo yaṃ buddhacakkhūtiādimāha . Tattha buddhacakkhūti indriyaparopariyattañāṇaṃ āsayānusayañāṇañca. Buddhañāṇanti ca idaṃ tadeva dvayaṃ, sesaṃ heṭṭhā vuttatthamevāti.

Indriyasamodhānavaṇṇanā niṭṭhitā.

Saddhammappakāsiniyā paṭisambhidāmagga-aṭṭhakathāya

Indriyakathāvaṇṇanā niṭṭhitā.

  1. Vimokkhakathā

  2. Vimokkhuddesavaṇṇanā

  3. Idāni indriyakathānantaraṃ kathitāya vimokkhakathāya apubbatthānuvaṇṇanā anuppattā. Ayañhi vimokkhakathā indriyabhāvanānuyuttassa vimokkhasabbhāvato indriyakathānantaraṃ kathitā. Tañca kathento bhagavato sammukhā sutasuttantadesanāpubbaṅgamaṃ katvā kathesi. Tattha suttante tāva suññato vimokkhotiādīsu suññatākārena nibbānaṃ ārammaṇaṃ katvā pavatto ariyamaggo suññato vimokkho. So hi suññatāya dhātuyā uppannattā suññato, kilesehi vimuttattā vimokkho. Eteneva nayena animittākārena nibbānaṃ ārammaṇaṃ katvā pavatto animitto, appaṇihitākārena nibbānaṃ ārammaṇaṃ katvā pavatto appaṇihitoti veditabbo.

Eko hi āditova aniccato saṅkhāre sammasati. Yasmā pana na aniccato sammasanamatteneva maggavuṭṭhānaṃ hoti, dukkhatopi anattatopi sammasitabbameva, tasmā dukkhatopi anattatopi sammasati. Tassa evaṃ paṭipannassa aniccato ce sammasanakāle maggavuṭṭhānaṃ hoti, ayaṃ aniccato abhinivisitvā aniccato vuṭṭhāti nāma. Sace panassa dukkhato anattato sammasanakāle maggavuṭṭhānaṃ hoti, ayaṃ aniccato abhinivisitvā dukkhato, anattato vuṭṭhāti nāma. Esa nayo dukkhato anattato abhinivisitvā vuṭṭhānesupi. Ettha ca yopi aniccato abhiniviṭṭho, yopi dukkhato, yopi anattato. Vuṭṭhānakāle ce aniccato vuṭṭhānaṃ hoti, tayopi janā adhimokkhabahulā honti, saddhindriyaṃ paṭilabhanti, animittavimokkhena vimuccanti, paṭhamamaggakkhaṇe saddhānusārino honti, sattasu ṭhānesu saddhāvimuttā. Sace pana dukkhato vuṭṭhānaṃ hoti, tayopi janā passaddhibahulā honti, samādhindriyaṃ paṭilabhanti, appaṇihitavimokkhena vimuccanti, sabbattha kāyasakkhino honti. Yassa panettha arūpajjhānaṃ pādakaṃ hoti, so aggaphale ubhatobhāgavimutto hoti. Atha nesaṃ anattato vuṭṭhānaṃ hoti, tayopi janā vedabahulā honti, paññindriyaṃ paṭilabhanti, suññatavimokkhena vimuccanti, paṭhamamaggakkhaṇe dhammānusārino honti, chasu ṭhānesu diṭṭhippattā, aggaphale paññāvimuttāti.

Apica maggo nāma pañcahi kāraṇehi nāmaṃ labhati sarasena vā paccanīkena vā saguṇena vā ārammaṇena vā āgamanena vā. Sace hi saṅkhārupekkhā aniccato saṅkhāre sammasitvā vuṭṭhāti, animittavimokkhena vimuccati. Sace dukkhato sammasitvā vuṭṭhāti, appaṇihitavimokkhena vimuccati. Sace anattato sammasitvā vuṭṭhāti, suññatavimokkhena vimuccati. Idaṃ sarasato nāmaṃ nāma. Aniccānupassanāya pana saṅkhārānaṃ ghanavinibbhogaṃ katvā niccanimittadhuvanimittasassatanimittāni pahāya āgatattā animitto, dukkhānupassanāya sukhasaññaṃ pahāya paṇidhipatthanaṃ sukkhāpetvā āgatattā appaṇihito, anattānupassanāya attasattapuggalasaññaṃ pahāya saṅkhāre suññato diṭṭhattā suññatoti idaṃ paccanīkato nāmaṃ nāma. Rāgādīhi pana suññattā suññato, rūpanimittādīnaṃ, rāganimittādīnaṃyeva vā abhāvena animitto, rāgapaṇidhiādīnaṃ abhāvato appaṇihitoti idamassa saguṇato nāmaṃ nāma. Soyaṃ suññaṃ animittaṃ appaṇihitañca nibbānaṃ ārammaṇaṃ karotītipi suññato animitto appaṇihitoti vuccati. Idamassa ārammaṇato nāmaṃ nāma. Āgamanaṃ pana duvidhaṃ vipassanāgamanaṃ maggāgamanañca. Tattha magge vipassanāgamanaṃ labbhati, phale maggāgamanaṃ. Anattānupassanā hi suññatā nāma, suññatavipassanāya maggo suññato, suññatamaggassa phalaṃ suññataṃ. Aniccānupassanā animittā nāma, animittavipassanāya maggo animitto. Idaṃ pana nāmaṃ abhidhammapariyāye na labbhati, suttantapariyāye pana labbhati. Tattha hi gotrabhuñāṇaṃ animittaṃ nibbānaṃ ārammaṇaṃ katvā animittanāmakaṃ hutvā sayaṃ āgamanīyaṭṭhāne ṭhatvā maggassa nāmaṃ detīti vadanti. Tena maggo animittoti vutto. Maggāgamanena phalaṃ animittanti yujjatiyeva. Dukkhānupassanā saṅkhāresu paṇidhiṃ sukkhāpetvā āgatattā appaṇihitā nāma, appaṇihitavipassanāya maggo appaṇihito, appaṇihitamaggassa phalaṃ appaṇihitanti evaṃ vipassanā attano nāmaṃ maggassa deti, maggo phalassāti idaṃ āgamanato nāmaṃ nāma. Evaṃ saṅkhārupekkhā vimokkhavisesaṃ niyametīti.

Evaṃ bhagavatā desite tayo mahāvatthuke vimokkhe uddisitvā taṃniddesavaseneva aparepi vimokkhe niddisitukāmo apica aṭṭhasaṭṭhi vimokkhātiādimāha. Tattha apicāti aparapariyāyadassanaṃ. Kathaṃ te aṭṭhasaṭṭhi honti, nanu te pañcasattatīti? Saccaṃ yathārutavasena pañcasattati. Bhagavatā pana desite tayo vimokkhe ṭhapetvā aññavimokkhe niddisanato imesaṃ tadavarodhato ca ime tayo na gaṇetabbā, ajjhattavimokkhādayo tayopi vimokkhā catudhā vitthāravacaneyeva antogadhattā na gaṇetabbā, 『『paṇihito vimokkho, appaṇihito vimokkho』』ti ettha appaṇihito vimokkho paṭhamaṃ uddiṭṭhena ekanāmikattā na gaṇetabbo, evaṃ imesu sattasu apanītesu sesā aṭṭhasaṭṭhi vimokkhā honti. Evaṃ sante suññatavimokkhādayo tayo puna kasmā uddiṭṭhāti ce? Uddesena saṅgahetvā tesampi niddesakaraṇatthaṃ. Ajjhattavuṭṭhānādayo pana tayo pabhedaṃ vinā mūlarāsivasena uddiṭṭhā, paṇihitavimokkhapaṭipakkhavasena puna appaṇihito vimokkho uddiṭṭhoti veditabbo.

Ajjhattavuṭṭhānādīsu ajjhattato vuṭṭhātīti ajjhattavuṭṭhāno. Anulomentīti anulomā. Ajjhattavuṭṭhānānaṃ paṭippassaddhi apagamā ajjhattavuṭṭhānapaṭippassaddhi. Rūpīti ajjhattaṃ kesādīsu uppāditaṃ rūpajjhānaṃ rūpaṃ, taṃ rūpamassa atthīti rūpī rūpāni passatīti bahiddhā nīlakasiṇādirūpāni jhānacakkhunā passati. Iminā ajjhattabahiddhāvatthukesu kasiṇesu jhānapaṭilābho dassito. Ajjhattaṃ arūpasaññīti ajjhattaṃ na rūpasaññī, attano kesādīsu anuppāditarūpāvacarajjhānoti attho. Iminā bahiddhā parikammaṃ katvā bahiddhāva paṭiladdhajjhānatā dassitā. Subhanteva adhimuttoti 『『subha』』micceva ārammaṇe adhimutto. Tattha kiñcāpi antoappanāyaṃ 『『subha』』nti ābhogo natthi, yo pana appaṭikūlākārena sattārammaṇaṃ pharanto viharati, so yasmā 『『subha』』nteva adhimutto hoti, tasmā evaṃ uddeso katoti. Appitappitasamaye eva vikkhambhanavimuttisabbhāvato samayavimokkho. Soyeva sakiccakaraṇavasena appitasamaye eva niyuttoti sāmayiko. Sāmāyikotipi pāṭho. Kopetuṃ bhañjituṃ sakkuṇeyyatāya kuppo. Lokaṃ anatikkamanato loke niyuttoti lokiko. Lokiyotipi pāṭho. Lokaṃ uttarati, uttiṇṇoti vā lokuttaro. Ārammaṇakaraṇavasena saha āsavehīti sāsavo. Ārammaṇakaraṇavasena sampayogavasena ca natthettha āsavāti anāsavo. Rūpasaṅkhātena saha āmisenāti sāmiso. Sabbaso rūpārūpappahānā nirāmisatopi nirāmisataroti nirāmisā nirāmisataro. Paṇihitoti taṇhāvasena paṇihito patthito. Ārammaṇakaraṇavasena saññojanehi saṃyuttattā saññutto. Ekattavimokkhoti kilesehi anajjhāruḷhattā ekasabhāvo vimokkho. Saññāvimokkhoti vipassanāñāṇameva viparītasaññāya vimuccanato saññāvimokkho. Tadeva vipassanāñāṇaṃ sammohato vimuccanavasena ñāṇameva vimokkhoti ñāṇavimokkho. Sītisiyāvimokkhoti vipassanāñāṇameva sīti bhaveyyāti pavatto vimokkho sītisiyāvimokkho . Sītisikāvimokkhotipi pāṭho, sītibhāvikāya vimokkhoti tassa atthaṃ vaṇṇayanti. Jhānavimokkhoti upacārappanābhedaṃ lokiyalokuttarabhedañca jhānameva vimokkho. Anupādā cittassa vimokkhoti anupādiyitvā gahaṇaṃ akatvā cittassa vimokkho. Sesaṃ vuttanayeneva veditabbanti.

Vimokkhuddesavaṇṇanā niṭṭhitā.

  1. Vimokkhaniddesavaṇṇanā

210.Katamotiādike uddesassa niddese iti paṭisañcikkhatīti evaṃ upaparikkhati. Suññamidanti idaṃ khandhapañcakaṃ suññaṃ. Kena suññaṃ? Attena vā attaniyena vā. Tattha attena vāti bālajanaparikappitassa attano abhāvā tena attanā ca suññaṃ. Attaniyena vāti tassa parikappitassa attano santakena ca suññaṃ. Attano abhāveneva attaniyābhāvo. Attaniyañca nāma niccaṃ vā siyā sukhaṃ vā, tadubhayampi natthi. Tena niccapaṭikkhepena aniccānupassanā, sukhapaṭikkhepena dukkhānupassanā ca vuttā hoti. Suññamidaṃ attena vāti anattānupassanāyeva vuttā. Soti so evaṃ tīhi anupassanāhi vipassamāno bhikkhu. Abhinivesaṃ na karotīti anattānupassanāvasena attābhinivesaṃ na karoti.

Nimittaṃ na karotīti aniccānupassanāvasena niccanimittaṃ na karoti. Paṇidhiṃ na karotīti dukkhānupassanāvasena paṇidhiṃ na karoti. Ime tayo vimokkhā pariyāyena vipassanākkhaṇe tadaṅgavasenāpi labbhanti, nippariyāyena pana samucchedavasena maggakkhaṇeyeva. Cattāri jhānāni ajjhattaṃ nīvaraṇādīhi vuṭṭhānato ajjhattavuṭṭhāno vimokkho. Catasso arūpasamāpattiyo ārammaṇehi vuṭṭhānato bahiddhāvuṭṭhāno vimokkho. Ārammaṇampi hi bāhirāyatanāni viya idha 『『bahiddhā』』ti vuttaṃ. Ime dve vikkhambhanavimokkhā, dubhato vuṭṭhāno pana samucchedavimokkho.

Nīvaraṇehi vuṭṭhātītiādīhi ajjhattavuṭṭhānaṃ sarūpato vuttaṃ. Rūpasaññāyātiādīhi kasiṇādiārammaṇasamatikkamassa pākaṭattā taṃ avatvā suttantesu vuttarūpasaññādisamatikkamo vutto. Sakkāyadiṭṭhivicikicchāsīlabbataparāmāsāti samāsapadaṃ, sakkāyadiṭṭhiyā vicikicchāya sīlabbataparāmāsāti vicchedo. Ayameva vā pāṭho.

211.Vitakko cātiādīhi jhānānaṃ samāpattīnañca upacārabhūmiyo vuttā. Aniccānupassanātiādīhi catunnaṃ maggānaṃ pubbabhāgavipassanā vuttā. Paṭilābhovāti pañcavidhavasippattiyā byāpito patthaṭo lābhoti paṭilābho. Vasippattiyā hi sabbo jhānapayogo ca samāpattipayogo ca paṭippassaddho hoti, tasmā paṭilābho 『『paṭippassaddhivimokkho』』ti vutto. Vipāko pana jhānassa samāpattiyā ca paṭippassaddhi hotīti ujukameva. Keci pana 『『upacārapayogassa paṭippassaddhattā jhānassa samāpattiyā ca paṭilābho hoti, tasmā jhānasamāpattipaṭilābho 『paṭippassaddhivimokkho』ti vuccatī』』ti vadanti.

212.Ajjhattanti attānaṃ adhikicca pavattaṃ. Paccattanti attānaṃ paṭicca pavattaṃ. Ubhayenāpi niyakajjhattameva dīpeti nīlanimittanti nīlameva. Nīlasaññaṃ paṭilabhatīti tasmiṃ nīlanimitte nīlamitisaññaṃ paṭilabhati. Suggahitaṃ karotīti parikammabhūmiyaṃ suṭṭhu uggahitaṃ karoti. Sūpadhāritaṃ upadhāretīti upacārabhūmiyaṃ suṭṭhu upadhāritaṃ katvā upadhāreti. Svāvatthitaṃ avatthāpetīti appanābhūmiyaṃ suṭṭhu nicchitaṃ nicchināti. Vavatthāpetītipi pāṭho. Ajjhattañhi nīlaparikammaṃ karonto kese vā pitte vā akkhitārakāyaṃ vā karoti. Bahiddhā nīlanimitteti nīlapupphanīlavatthanīladhātūnaṃ aññatare nīlakasiṇe. Cittaṃ upasaṃharatīti cittaṃ upaneti. Pītādīsupi eseva nayo. Āsevatīti tameva saññaṃ ādito sevati. Bhāvetīti vaḍḍheti. Bahulīkarotīti punappunaṃ karoti. Rūpanti nīlanimittaṃ rūpaṃ. Rūpasaññīti tasmiṃ rūpe saññā rūpasaññā, sā assa atthīti rūpasaññī. Ajjhattaṃ pītanimittādīsu pītaparikammaṃ karonto mede vā chaviyā vā akkhīnaṃ pītaṭṭhāne vā karoti. Lohitaparikammaṃ karonto maṃse vā lohite vā jivhāya vā hatthatalapādatalesu vā akkhīnaṃ rattaṭṭhāne vā karoti. Odātaparikammaṃ karonto aṭṭhimhi vā dante vā nakhe vā akkhīnaṃ setaṭṭhāne vā karoti. Ajjhattaṃ arūpanti ajjhattaṃ rūpanimittaṃ natthīti attho.

Mettāsahagatenāti paṭhamadutiyatatiyajjhānavasena mettāya samannāgatena. Cetasāti cittena. Ekaṃ disanti ekaṃ ekissā disāya paṭhamapariggahitaṃ sattaṃ upādāya ekadisāpariyāpannasattapharaṇavasena vuttaṃ. Pharitvāti phusitvā ārammaṇaṃ katvā. Viharatīti brahmavihārādhiṭṭhitaṃ iriyāpathavihāraṃ pavatteti. Tathā dutiyanti yathā puratthimādīsu yaṃkiñci ekaṃ disaṃ pharitvā viharati, tatheva tadanantaraṃ dutiyaṃ tatiyaṃ catutthaṃ vāti attho. Iti uddhanti eteneva nayena uparimaṃ disanti vuttaṃ hoti. Adho tiriyanti adhodisampi tiriyaṃ disampi evameva . Tattha ca adhoti heṭṭhā. Tiriyanti anudisā. Evaṃ sabbadisāsu assamaṇḍalikāya assamiva mettāsahagataṃ cittaṃ sāretipi paccāsāretipīti. Ettāvatā ekamekaṃ disaṃ pariggahetvā odhiso mettāpharaṇaṃ dassitaṃ. Sabbadhītiādi pana anodhiso dassanatthaṃ vuttaṃ. Tattha sabbadhīti sabbattha. Sabbattatāyāti sabbesu hīnamajjhimukkaṭṭhamittasapattamajjhattādippabhedesu attatāya, 『『ayaṃ parasatto』』ti vibhāgaṃ akatvā attasamatāyāti vuttaṃ hoti. Atha vā sabbattatāyāti sabbena cittabhāvena, īsakampi bahi avikkhipamānoti vuttaṃ hoti. Sabbāvantanti sabbasattavantaṃ, sabbasattayuttanti attho. Sabbavantantipi pāṭho. Lokanti sattalokaṃ.

Vipulenāti evamādipariyāyadassanato panettha puna 『『mettāsahagatenā』』ti vuttaṃ. Yasmā vā ettha odhiso pharaṇe viya puna tathāsaddo vā iti-saddo vā na vutto, tasmā puna 『『mettāsahagatena cetasā』』ti vuttaṃ, nigamanavasena vā etaṃ vuttaṃ. Vipulenāti ettha pharaṇavasena vipulatā daṭṭhabbā. Bhūmivasena pana taṃ mahaggataṃ. Tañhi kilesavikkhambhanasamatthatāya vipulaphalatāya dīghasantānatāya ca mahantabhāvaṃ gataṃ, mahantehi vā uḷāracchandavīriyacittapaññehi gataṃ paṭipannanti mahaggataṃ. Paguṇavasena appamāṇasattārammaṇavasena ca appamāṇaṃ. Byāpādapaccatthikappahānena averaṃ. Domanassappahānato abyāpajjaṃ, niddukkhanti vuttaṃ hoti. Appaṭikūlā hontīti bhikkhuno cittassa appaṭikūlā hutvā upaṭṭhahanti. Sesesupi vuttanayeneva karuṇāmuditāupekkhāvasena yojetabbaṃ. Karuṇāya vihesāpaccatthikappahānena averaṃ, muditāya aratipaccatthikappahānena.

Upekkhāsahagatenāti catutthajjhānavasena upekkhāya samannāgatena. Rāgapaccatthikappahānena averaṃ, gehasitasomanassappahānato abyāpajjaṃ. Sabbampi hi akusalaṃ kilesapariḷāhayogato sabyāpajjamevāti ayametesaṃ viseso.

213.Sabbasoti sabbākārena, sabbāsaṃ vā, anavasesānanti attho. Rūpasaññānanti saññāsīsena vuttarūpāvacarajjhānānañceva tadārammaṇānañca. Rūpāvacarajjhānampi hi rūpanti vuccati 『『rūpī rūpāni passatī』』tiādīsu (paṭi. ma. 1.209; dha. sa. 248), tassa ārammaṇampi bahiddhā rūpāni passati 『『suvaṇṇadubbaṇṇānī』』tiādīsu (dha. sa. 223). Tasmā idha rūpe saññā rūpasaññāti evaṃ saññāsīsena vuttarūpāvacarajjhānassetaṃ adhivacanaṃ. Rūpaṃ saññā assāti rūpasaññaṃ, rūpamassa nāmanti vuttaṃ hoti. Evaṃ pathavīkasiṇādibhedassa tadārammaṇassa cetaṃ adhivacananti veditabbaṃ. Samatikkamāti virāgā nirodhā ca. Kiṃ vuttaṃ hoti? Etāsaṃ kusalavipākakiriyāvasena pañcadasannaṃ jhānasaṅkhātānaṃ rūpasaññānaṃ, etesañca pathavīkasiṇādivasena navannaṃ ārammaṇasaṅkhātānaṃ rūpasaññānaṃ sabbākārena, anavasesānaṃ vā virāgā ca nirodhā ca virāgahetu ceva nirodhahetu ca ākāsānañcāyatanaṃ upasampajja viharati. Na hi sakkā sabbaso anatikkantarūpasaññena etaṃ upasampajja viharitunti. Yasmā pana ārammaṇasamatikkamena pattabbā etā samāpattiyo, na ekasmiṃyeva ārammaṇe paṭhamajjhānādīni viya. Ārammaṇe avirattassa ca saññāsamatikkamo na hoti, tasmā ayaṃ ārammaṇasamatikkamavasenāpi atthavaṇṇanā katāti veditabbā.

Paṭighasaññānaṃ atthaṅgamāti cakkhādīnaṃ vatthūnaṃ rūpādīnaṃ ārammaṇānañca paṭighātena uppannā saññā paṭighasaññā, rūpasaññādīnaṃ etaṃ adhivacanaṃ. Tāsaṃ kusalavipākānaṃ pañcannaṃ, akusalavipākānaṃ pañcannanti sabbaso dasannampi paṭighasaññānaṃ atthaṅgamā pahānā asamuppādā, appavattiṃ katvāti vuttaṃ hoti. Kāmañcetā paṭhamajjhānādīni samāpannassapi na santi, na hi tasmiṃ samaye pañcadvāravasena cittaṃ pavattati, evaṃ santepi aññattha pahīnānaṃ sukhadukkhānaṃ catutthajjhāne viya sakkāyadiṭṭhādīnaṃ tatiyamagge viya ca imasmiṃ jhāne ussāhajananatthaṃ imassa jhānassa pasaṃsāvasena etāsaṃ ettha vacanaṃ veditabbaṃ. Atha vā kiñcāpi tā rūpāvacaraṃ samāpannassa na santi, atha kho na pahīnattā na santi. Na hi rūpavirāgāya rūpāvacarabhāvanā saṃvattati, rūpāyattāyeva ca etāsaṃ pavatti. Ayaṃ pana bhāvanā rūpavirāgāya saṃvattati, tasmā tā ettha pahīnāti vattuṃ vaṭṭati. Na kevalañca vattuṃ, ekaṃseneva evaṃ dhāretumpi vaṭṭati. Tāsañhi ito pubbe appahīnattāyeva 『『paṭhamajjhānaṃ samāpannassa saddo kaṇṭako』』ti (a. ni. 10.72) vutto bhagavatā. Idha ca pahīnattāyeva arūpasamāpattīnaṃ āneñjatā santavimokkhatā ca vuttā.

Nānattasaññānaṃ amanasikārāti nānatte vā gocare pavattānaṃ saññānaṃ, nānattānaṃ vā saññānaṃ. Yasmā hetā rūpasaddādibhede nānatte nānāsabhāve gocare pavattanti, yasmā cetā aṭṭha kāmāvacarakusalasaññā, dvādasa akusalasaññā, ekādasa kāmāvacarakusalavipākasaññā, dve akusalavipākasaññā, ekādasa kāmāvacarakiriyāsaññāti evaṃ catucattālīsampi saññā nānattā nānāsabhāvā aññamaññavisadisā, tasmā 『『nānattasaññā』』ti vuttā. Tāsaṃ sabbaso nānattasaññānaṃ amanasikārā anāvajjanā citte ca anuppādanā. Yasmā tā nāvajjati citte ca na uppādeti na manasikaroti na paccavekkhati, tasmāti vuttaṃ hoti. Yasmā cettha purimā rūpasaññā paṭighasaññā ca iminā jhānena nibbatte bhavepi na vijjanti, pageva tasmiṃ bhave imaṃ jhānaṃ upasampajja viharaṇakāle, tasmā tāsaṃ samatikkamā atthaṅgamāti dvedhāpi abhāvoyeva vutto. Nānattasaññāsu pana yasmā aṭṭha kāmāvacarakusalasaññā, nava kiriyāsaññā, dasākusalasaññāti imā sattavīsati saññā iminā jhānena nibbatte bhave vijjanti, tasmā tāsaṃ amanasikārāti vuttanti veditabbaṃ. Tatthāpi hi imaṃ jhānaṃ upasampajja viharanto tāsaṃ amanasikārāyeva upasampajja viharati. Tā pana manasikaronto asamāpanno hotīti. Saṅkhepato cettha 『『rūpasaññānaṃ samatikkamā』』tiiminā sabbarūpāvacaradhammānaṃ pahānaṃ vuttaṃ. 『『Paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā』』tiiminā sabbesaṃ kāmāvacaracittacetasikānaṃ pahānañca amanasikāro ca vuttoti veditabbo.

Anantoākāsoti ettha paññattimattattā nāssa uppādanto vā vayanto vā paññāyatīti ananto, anantapharaṇavasenāpi ananto. Na hi so yogī ekadesavasena pharati, sakalavaseneva pharati. Ākāsoti kasiṇugghāṭimākāso. Ākāsānañcāyatanādīni vuttatthāni. Upasampajja viharatīti taṃ patvā nipphādetvā tadanurūpena iriyāpathena viharati. Tadeva samāpajjitabbato samāpatti.

Ākāsānañcāyatanaṃ samatikkammāti pubbe vuttanayena jhānampi ākāsānañcāyatanaṃ ārammaṇampi. Ārammaṇampi hi pubbe vuttanayeneva ākāsānañcaṃ ca taṃ paṭhamassa āruppajjhānassa ārammaṇattā devānaṃ devāyatanaṃ viya adhiṭṭhānaṭṭhena āyatanañcāti ākāsānañcāyatanaṃ, tathā ākāsānañcaṃ ca taṃ tassa jhānassa sañjātihetuttā 『『kambojā assānaṃ āyatana』』ntiādīni viya sañjātidesaṭṭhena āyatanañcātipi ākāsānañcāyatanaṃ. Evametaṃ jhānañca ārammaṇañcāti ubhayampi appavattikaraṇena ca amanasikaraṇena ca samatikkamitvāva yasmā idaṃ viññāṇañcāyatanaṃ upasampajja vihātabbaṃ, tasmā ubhayampetamekajjhaṃ katvā 『『ākāsānañcāyatanaṃ samatikkammā』』ti idaṃ vuttanti veditabbaṃ. Anantaṃ viññāṇanti taṃyeva 『『ananto ākāso』』ti pharitvā pavattaṃ viññāṇaṃ 『『anantaṃ viññāṇa』』nti manasikarontoti vuttaṃ hoti. Manasikāravasena vā anantaṃ. So hi taṃ ākāsārammaṇaṃ viññāṇaṃ anavasesato manasikaronto anantaṃ manasi karoti.

Viññāṇañcāyatanaṃsamatikkammāti etthāpi ca pubbe vuttanayeneva jhānampi viññāṇañcāyatanaṃ ārammaṇampi. Ārammaṇampi hi pubbe vuttanayeneva viññāṇañcaṃ ca taṃ dutiyassa āruppajjhānassa ārammaṇattā adhiṭṭhānaṭṭhena āyatanañcāti viññāṇañcāyatanaṃ, tathā viññāṇañcaṃ ca taṃ tasseva jhānassa sañjātihetuttā sañjātidesaṭṭhena āyatanañcātipi viññāṇañcāyatanaṃ. Evametaṃ jhānañca ārammaṇañcāti ubhayampi appavattikaraṇena ca amanasikaraṇena ca samatikkamitvāva yasmā idaṃ ākiñcaññāyatanaṃ upasampajja vihātabbaṃ, tasmā ubhayampetamekajjhaṃ katvā 『『viññāṇañcāyatanaṃ samatikkammā』』ti idaṃ vuttanti veditabbaṃ. Natthi kiñcīti natthi natthi, suññaṃ suññaṃ, vivittaṃ vivittanti evaṃ manasikarontoti vuttaṃ hoti.

Ākiñcaññāyatanaṃsamatikkammāti etthāpi pubbe vuttanayeneva jhānampi ākiñcaññāyatanaṃ ārammaṇampi. Ārammaṇampi hi pubbe vuttanayeneva ākiñcaññañca taṃ tatiyassa āruppajjhānassa ārammaṇattā adhiṭṭhānaṭṭhena āyatanañcāti ākiñcaññāyatanaṃ, tathā ākiñcaññañca taṃ tasseva jhānassa sañjātihetuttā sañjātidesaṭṭhena āyatanañcātipi ākiñcaññāyatanaṃ. Evametaṃ jhānañca ārammaṇañcāti ubhayampi appavattikaraṇena ca amanasikaraṇena ca samatikkamitvāva yasmā idaṃ nevasaññānāsaññāyatanaṃ upasampajja vihātabbaṃ, tasmā ubhayampetamekajjhaṃ katvā 『『ākiñcaññāyatanaṃ samatikkammā』』ti idaṃ vuttanti veditabbaṃ. Saññāvedayitanirodhakathā heṭṭhā kathitāva.

『『Rūpī rūpāni passatī』』tiādikā satta vimokkhā paccanīkadhammehi suṭṭhu vimuccanaṭṭhena ārammaṇe abhirativasena suṭṭhu muccanaṭṭhena ca vimokkhā, nirodhasamāpatti pana cittacetasikehi vimuttaṭṭhena vimokkho. Samāpattisamāpannasamaye vimutto hoti, vuṭṭhitasamaye avimutto hotīti samayavimokkho. Samucchedavimuttivasena accantavimuttattā ariyamaggā, paṭippassaddhivimuttivasena accantavimuttattā sāmaññaphalāni, nissaraṇavimuttivasena accantavimuttattā nibbānaṃ asamayavimokkho. Tathā sāmayikāsāmayikavimokkhā.

Pamādaṃ āgamma parihāyatīti kuppo. Tathā na parihāyatīti akuppo. Lokāya saṃvattatīti lokiyo. Ariyamaggā lokaṃ uttarantīti lokuttarā, sāmaññaphalāni nibbānañca lokato uttiṇṇāti lokuttarā. Ādittaṃ ayoguḷaṃ makkhikā viya tejussadaṃ lokuttaraṃ dhammaṃ āsavā nālambantīti anāsavo. Rūpappaṭisaññuttoti rūpajjhānāni. Arūpappaṭisaññuttoti arūpasamāpattiyo. Taṇhāya ālambito paṇihito. Anālambito appaṇihito. Maggaphalāni ekārammaṇattā ekaniṭṭhattā ca ekattavimokkho, nibbānaṃ adutiyattā ekattavimokkho, ārammaṇanānattā vipākanānattā ca nānattavimokkho.

214.Siyāti bhaveyya, dasa hontīti ca eko hotīti ca bhaveyyāti attho. 『『Siyā』』ti ca etaṃ vidhivacanaṃ, na pucchāvacanaṃ. Vatthuvasenāti niccasaññādidasavatthuvasena dasa honti. Pariyāyenāti vimuccanapariyāyena eko hoti. Siyāti kathañca siyāti yaṃ vā siyāti vihitaṃ, taṃ kathaṃ siyāti pucchati. Aniccānupassanañāṇanti samāsapadaṃ. Aniccānupassanāñāṇanti vā pāṭho. Tathā sesesupi. Niccato saññāyāti niccato pavattāya saññāya, 『『nicca』』nti pavattāya saññāyāti attho. Esa nayo sukhato attato nimittato saññāyāti etthāpi. Nimittatoti ca niccanimittato. Nandiyā saññāyāti nandivasena pavattāya saññāya, nandisampayuttāya saññāyāti attho. Esa nayo rāgato samudayato ādānato paṇidhito abhinivesato saññāyāti etthāpi. Yasmā pana khayavayavipariṇāmānupassanā tisso aniccānupassanādīnaṃ balavabhāvāya balavapaccayabhūtā bhaṅgānupassanāvisesā. Bhaṅgadassanena hi aniccānupassanā balavatī hoti. Aniccānupassanāya ca balavatiyā jātāya 『『yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā』』ti (saṃ. ni. 3.15) dukkhānattānupassanāpi balavatiyo honti. Tasmā aniccānupassanādīsu vuttāsu tāpi tisso vuttāva honti. Yasmā ca suññatānupassanā 『『abhinivesato saññāya muccatī』』ti vacaneneva sārādānābhinivesasammohābhinivesaālayābhinivesasaññogābhinivesato saññāya muccatīti vuttameva hoti, abhinivesābhāveneva appaṭisaṅkhāto saññāya muccatīti vuttameva hoti, tasmā adhipaññādhammavipassanādayo pañcapi anupassanā na vuttāti veditabbā. Evaṃ aṭṭhārasasu mahāvipassanāsu etā aṭṭha anupassanā avatvā daseva anupassanā vuttāti veditabbā.

215.Aniccānupassanā yathābhūtaṃ ñāṇanti aniccānupassanāyeva yathābhūtañāṇaṃ. Ubhayampi paccattavacanaṃ. Yathābhūtañāṇanti ñāṇattho vutto. Evaṃ sesesupi. Sammohā aññāṇāti sammohabhūtā aññāṇā. Muccatīti vimokkhattho vutto.

216.Aniccānupassanāanuttaraṃ sītibhāvañāṇanti ettha sāsaneyeva sabbhāvato uttamaṭṭhena anuttaraṃ, anuttarassa paccayattā vā anuttaraṃ, sītibhāvo eva ñāṇaṃ sītibhāvañāṇaṃ. Taṃ aniccānupassanāsaṅkhātaṃ anuttaraṃ sītibhāvañāṇaṃ. 『『Chahi, bhikkhave, dhammehi samannāgato bhikkhu bhabbo anuttaraṃ sītibhāvaṃ sacchikātu』』nti (a. ni. 6.85) ettha nibbānaṃ anuttaro sītibhāvo nāma. Idha pana vipassanā anuttaro sītibhāvo. Niccato santāpapariḷāhadarathā muccatīti etthāpi 『『nicca』』nti pavattakilesā eva idha cāmutra ca santāpanaṭṭhena santāpo, paridahanaṭṭhena pariḷāho, uṇhaṭṭhena darathoti vuccanti.

217.Nekkhammaṃ jhāyatīti jhānantiādayo heṭṭhā vuttatthā. Nekkhammādīni cettha aṭṭha samāpattiyo ca nibbedhabhāgiyāneva.

218.Anupādā cittassa vimokkhoti idha vipassanāyeva. 『『Etadatthā kathā, etadatthā mantanā, yadidaṃ anupādā cittassa vimokkho』』ti (pari. 366; a. ni. 3.68) ettha pana nibbānaṃ anupādā cittassa vimokkho. Katihupādānehīti katihi upādānehi. Katamā ekupādānāti katamato ekupādānato. Idaṃ ekupādānāti ito ekato upādānato. Idanti pubbañāṇāpekkhaṃ vā. Upādānato muccanesu yasmā ādito saṅkhārānaṃ udayabbayaṃ passitvā passitvā aniccānupassanāya vipassati, pacchā saṅkhārānaṃ bhaṅgameva passitvā animittānupassanāya vipassati. Aniccānupassanāvisesoyeva hi animittānupassanā. Saṅkhārānaṃ udayabbayadassanena ca bhaṅgadassanena ca attābhāvo pākaṭo hoti. Tena diṭṭhupādānassa ca attavādupādānassa ca pahānaṃ hoti. Diṭṭhippahāneneva ca 『『sīlabbatena attā sujjhatī』』ti dassanassa abhāvato sīlabbatupādānassa pahānaṃ hoti. Yasmā ca anattānupassanāya ujukameva attābhāvaṃ passati, anattānupassanāvisesoyeva ca suññatānupassanā, tasmā imāni cattāri ñāṇāni diṭṭhupādānādīhi tīhi upādānehi muccanti. Dukkhānupassanādīnaṃyeva pana catassannaṃ taṇhāya ujuvipaccanīkattā aniccānupassanādīnaṃ catassannaṃ kāmupādānato muccanaṃ na vuttaṃ. Yasmā ādito dukkhānupassanāya 『『saṅkhārā dukkhā』』ti passato pacchā appaṇihitānupassanāya ca 『『saṅkhārā dukkhā』』ti passato saṅkhārānaṃ patthanā pahīyati. Dukkhānupassanāvisesoyeva hi appaṇihitānupassanā. Yasmā ca saṅkhāresu nibbidānupassanāya nibbindantassa virāgānupassanāya virajjantassa saṅkhārānaṃ patthanā pahīyati, tasmā imāni cattāri ñāṇāni kāmupādānato muccanti. Yasmā nirodhānupassanāya kilese nirodheti, paṭinissaggānupassanāya kilese pariccajati, tasmā imāni dve ñāṇāni catūhi upādānehi muccantīti evaṃ sabhāvanānattena ca ākāranānattena ca aṭṭhasaṭṭhi vimokkhā niddiṭṭhā.

  1. Idāni ādito uddiṭṭhānaṃ tiṇṇaṃ vimokkhānaṃ mukhāni dassetvā vimokkhamukhapubbaṅgamaṃ indriyavisesaṃ puggalavisesañca dassetukāmo tīṇi kho panimānītiādimāha. Tattha vimokkhamukhānīti tiṇṇaṃ vimokkhānaṃ mukhāni. Lokaniyyānāya saṃvattantīti tedhātukalokato niyyānāya niggamanāya saṃvattanti. Sabbasaṅkhāre paricchedaparivaṭumato samanupassanatāyāti sabbesaṃ saṅkhārānaṃ udayabbayavasena paricchedato ceva parivaṭumato ca samanupassanatāya. Lokaniyyānaṃ hotīti pāṭhaseso. Aniccānupassanā hi udayato pubbe saṅkhārā natthīti paricchinditvā tesaṃ gatiṃ samannesamānā vayato paraṃ na gacchanti, ettheva antaradhāyantīti parivaṭumato pariyantato samanupassati. Sabbasaṅkhārā hi udayena pubbantaparicchinnā, vayena aparantaparicchinnā. Animittāya ca dhātuyā cittasampakkhandanatāyāti vipassanākkhaṇepi nibbānaninnatāya animittākārena upaṭṭhānato animittasaṅkhātāya nibbānadhātuyā cittapavisanatāya ca lokaniyyānaṃ hoti. Manosamuttejanatāyāti cittasaṃvejanatāya. Dukkhānupassanāya hi saṅkhāresu cittaṃ saṃvijjati. Appaṇihitāya ca dhātuyāti vipassanākkhaṇepi nibbānaninnatāya appaṇihitākārena upaṭṭhānato appaṇihitasaṅkhātāya nibbānadhātuyā. Sabbadhammeti nibbānassa avipassanupagattepi anattasabhāvasabbhāvato 『『sabbasaṅkhāre』』ti avatvā 『『sabbadhamme』』ti vuttaṃ. Parato samanupassanatāyāti paccayāyattattā avasatāya avidheyyatāya ca 『『nāhaṃ na mama』』nti evaṃ anattato samanupassanatāya. Suññatāya ca dhātuyāti vipassanākkhaṇepi nibbānaninnatāya suññatākārena upaṭṭhānato suññatāsaṅkhātāya nibbānadhātuyā. Iti imāni tīṇi vacanāni aniccadukkhānattānupassanānaṃ vasena vuttāni. Teneva tadanantaraṃ aniccato manasikarototiādi vuttaṃ. Tattha khayatoti khīyanato. Bhayatoti sabhayato. Suññatoti attarahitato.

Adhimokkhabahulanti aniccānupassanāya 『『khaṇabhaṅgavasena saṅkhārā bhijjantī』』ti saddhāya paṭipannassa paccakkhato khaṇabhaṅgadassanena 『『saccaṃ vatāha bhagavā』』ti bhagavati saddhāya saddhābahulaṃ cittaṃ hoti. Atha vā paccuppannānaṃ padesasaṅkhārānaṃ aniccataṃ passitvā 『『evaṃ aniccā atītānāgatapaccuppannā sabbe saṅkhārā』』ti adhimuccanato adhimokkhabahulaṃ cittaṃ hoti. Passaddhibahulanti dukkhānupassanāya cittakkhobhakarāya paṇidhiyā pajahanato cittadarathābhāvena passaddhibahulaṃ cittaṃ hoti. Atha vā dukkhānupassanāya saṃvegajananato saṃviggassa ca yoniso padahanato vikkhepābhāvena passaddhibahulaṃ cittaṃ hoti. Vedabahulanti anattānupassanāya bāhirakehi adiṭṭhaṃ gambhīraṃ anattalakkhaṇaṃ passato ñāṇabahulaṃ cittaṃ hoti. Atha vā 『『sadevakena lokena adiṭṭhaṃ anattalakkhaṇaṃ diṭṭha』』nti tuṭṭhassa tuṭṭhibahulaṃ cittaṃ hoti.

Adhimokkhabahulo saddhindriyaṃ paṭilabhatīti pubbabhāge adhimokkho bahulaṃ pavattamāno bhāvanāpāripūriyā saddhindriyaṃ nāma hoti, taṃ so paṭilabhati nāma. Passaddhibahulo samādhindriyaṃ paṭilabhatīti pubbabhāge passaddhibahulassa 『『passaddhakāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyatī』』ti (paṭi. ma. 1.73; a. ni. 5.26) vacanato bhāvanāpāripūriyā passaddhipaccayā samādhindriyaṃ hoti, taṃ so paṭilabhati nāma. Vedabahulo paññindriyaṃ paṭilabhatīti pubbabhāge vedo bahulaṃ pavattamāno bhāvanāpāripūriyā paññindriyaṃ nāma hoti, taṃ so paṭilabhati nāma.

Ādhipateyyaṃ hotīti chandādike adhipatibhūtepi sakiccanipphādanavasena adhipati hoti padhāno hoti. Bhāvanāyāti bhummavacanaṃ, uparūpari bhāvanatthāya vā. Tadanvayā hontīti taṃ anugāminī taṃ anuvattinī honti. Sahajātapaccayā hontīti uppajjamānā ca sahauppādanabhāvena upakārakā honti pakāsassa padīpo viya. Aññamaññapaccayā hontīti aññamaññaṃ uppādanupatthambhanabhāvena upakārakā honti aññamaññūpatthambhakaṃ tidaṇḍaṃ viya. Nissayapaccayā hontīti adhiṭṭhānākārena nissayākārena ca upakārakā honti tarucittakammānaṃ pathavīpaṭādi viya. Sampayuttapaccayā hontīti ekavatthukaekārammaṇaekuppādaekanirodhasaṅkhātena sampayuttabhāvena upakārakā honti.

220.Paṭivedhakāleti maggakkhaṇe saccapaṭivedhakāle. Paññindriyaṃ ādhipateyyaṃ hotīti maggakkhaṇe nibbānaṃ ārammaṇaṃ katvā saccadassanakiccakaraṇavasena ca kilesappahānakiccakaraṇavasena ca paññindriyameva jeṭṭhakaṃ hoti. Paṭivedhāyāti saccapaṭivijjhanatthāya. Ekarasāti vimuttirasena. Dassanaṭṭhenāti saccadassanaṭṭhena. Evaṃ paṭivijjhantopi bhāveti, bhāventopi paṭivijjhatīti maggakkhaṇe sakiṃyeva bhāvanāya ca paṭivedhassa ca sabbhāvadassanatthaṃ vuttaṃ. Anattānupassanāya vipassanākkhaṇepi paññindriyasseva ādhipateyyattā 『『paṭivedhakālepī』』ti apisaddo payutto.

221.Aniccatomanasikaroto katamindriyaṃ adhimattaṃ hotītiādi indriyavisesena puggalavisesaṃ dassetuṃ vuttaṃ. Tattha adhimattanti adhikaṃ. Tattha saddhindriyasamādhindriyapaññindriyānaṃ adhimattatā saṅkhārupekkhāya veditabbā. Saddhāvimuttoti ettha avisesetvā vuttepi upari visesetvā vuttattā sotāpattimaggaṃ ṭhapetvā sesesu sattasu ṭhānesu saddhāvimuttoti vuttaṃ hoti. Saddhāvimutto saddhindriyassa adhimattattā hoti, na saddhindriyassa adhimattattā sabbattha saddhāvimuttotipi vuttaṃ hoti. Sotāpattimaggakkhaṇe saddhindriyassa adhimattattāyeva sesesu samādhindriyapaññindriyādhimattattepi sati saddhāvimuttoyeva nāma hotīti vadanti. Kāyasakkhī hotīti aṭṭhasupi ṭhānesu kāyasakkhī nāma hoti. Diṭṭhippatto hotīti saddhāvimutte vuttanayeneva veditabbaṃ.

Saddahanto vimuttoti saddhāvimuttoti saddhindriyassa adhimattattā sotāpattimaggakkhaṇe saddahanto catūsupi phalakkhaṇesu vimuttoti saddhāvimuttoti vuttaṃ hoti. Uparimaggattayakkhaṇe saddhāvimuttattaṃ idāni vakkhati. Sotāpattimaggakkhaṇe pana saddhānusārittaṃ pacchā vakkhati. Phuṭṭhattā sacchikatoti kāyasakkhīti sukkhavipassakatte sati upacārajjhānaphassassa rūpārūpajjhānalābhitte sati rūpārūpajjhānaphassassa phuṭṭhattā nibbānaṃ sacchikatoti kāyasakkhī, nāmakāyena vuttappakāre jhānaphasse ca nibbāne ca sakkhīti vuttaṃ hoti. Diṭṭhattā pattoti diṭṭhippattoti sotāpattimaggakkhaṇe sampayuttena paññindriyena paṭhamaṃ nibbānassa diṭṭhattā pacchā sotāpattiphalādivasena nibbānaṃ pattoti diṭṭhippatto, paññindriyasaṅkhātāya diṭṭhiyā nibbānaṃ pattoti vuttaṃ hoti. Sotāpattimaggakkhaṇe pana dhammānusārittaṃ pacchā vakkhati. Saddahanto vimuccatīti saddhāvimuttoti saddhindriyassa adhimattattā sakadāgāmianāgāmiarahattamaggakkhaṇesu saddahanto vimuccatīti saddhāvimutto. Ettha vimuccamānopi āsaṃsāya bhūtavacanavasena 『『vimutto』』ti vutto. Jhānaphassanti tividhaṃ jhānaphassaṃ. 『『Jhānaphassa』』ntiādīni 『『dukkhā saṅkhārā』』tiādīni ca paṭhamaṃ vuttaṃ dvayameva visesetvā vuttāni. Ñātaṃ hotītiādīni heṭṭhā vuttatthāni. Ettha ca jhānalābhī puggalo samādhindriyassa anukūlāya dukkhānupassanāya eva vuṭṭhahitvā maggaphalāni pāpuṇātīti ācariyānaṃ adhippāyo.

Siyāti siyuṃ, bhaveyyunti attho. 『『Siyā』』ti etaṃ vidhivacanameva. Tayo puggalāti vipassanāniyamena indriyaniyamena ca vuttā tayo puggalā. Vatthuvasenāti tīsu anupassanāsu ekekaindriyavatthuvasena. Pariyāyenāti teneva pariyāyena. Iminā vārena kiṃ dassitaṃ hoti ? Heṭṭhā ekekissā anupassanāya ekekassa indriyassa ādhipaccaṃ yebhuyyavasena vuttanti ca, kadāci tīsupi anupassanāsu ekekasseva indriyassa ādhipaccaṃ hotīti ca dassitaṃ hoti. Atha vā pubbabhāgavipassanākkhaṇe tissannampi anupassanānaṃ sabbhāvato tāsu pubbabhāgavipassanāsu tesaṃ tesaṃ indriyānaṃ ādhipaccaṃ apekkhitvā maggaphalakkhaṇesu saddhāvimuttādīni nāmāni hontīti. Evañhi vuccamāne heṭṭhā vuṭṭhānagāminivipassanāya upari ca kato indriyādhipaccapuggalaniyamo sukatoyeva niccaloyeva ca hoti. Anantaravāre siyāti aññoyevāti evaṃ siyāti attho. Ettha pubbe vuttoyeva niyamo.

Idāni maggaphalavasena puggalavisesaṃ vibhajitvā dassetuṃ aniccato manasikaroto…pe… sotāpattimaggaṃ paṭilabhatītiādimāha. Tattha saddhaṃ anussarati anugacchati, saddhāya vā nibbānaṃ anussarati anugacchatīti saddhānusārī. Sacchikatanti paccakkhakataṃ. Arahattanti arahattaphalaṃ. Paññāsaṅkhātaṃ dhammaṃ anussarati, tena vā dhammena nibbānaṃ anussaratīti dhammānusārī.

  1. Puna aparehi pariyāyehi indriyattayavisesena puggalavisesaṃ vaṇṇetukāmo ye hi kecītiādimāha. Tattha bhāvitā vāti atīte bhāvayiṃsu vā. Bhāventi vāti paccuppanne. Bhāvissanti vāti anāgate. Adhigatā vātiādi ekekantikaṃ purimassa purimassa atthavivaraṇatthaṃ vuttaṃ. Phassitā vāti ñāṇaphusanāya phusiṃsu vā. Vasippattāti issarabhāvaṃ pattā. Pāramippattāti vosānaṃ pattā. Vesārajjappattāti visāradabhāvaṃ pattā. Sabbattha saddhāvimuttādayo heṭṭhā vuttakkhaṇesuyeva, satipaṭṭhānādayo maggakkhaṇeyeva. Aṭṭha vimokkheti 『『rūpī rūpāni passatī』』tiādike (paṭi. ma. 1.209; dha. sa. 248) paṭisambhidāmaggappattiyā eva pattā.

Tisso sikkhāti adhisīlasikkhā adhicittasikkhā adhipaññāsikkhā maggappattā eva sikkhamānā. Dukkhaṃ parijānantītiādīni maggakkhaṇeyeva. Pariññāpaṭivedhaṃ paṭivijjhatīti pariññāpaṭivedhena paṭivijjhati, pariññāya paṭivijjhitabbanti vā pariññāpaṭivedhaṃ. Evaṃ sesesupi. Sabbadhammādīhi visesetvā abhiññāpaṭivedhādayo vuttā. Sacchikiriyāpaṭivedho pana maggakkhaṇeyeva nibbānapaccavekkhaṇañāṇasiddhivasena veditabboti. Evamidha pañca ariyapuggalā niddiṭṭhā honti, ubhatobhāgavimutto ca paññāvimutto cāti ime dve aniddiṭṭhā. Aññattha (visuddhi. 2.773) pana 『『yo pana dukkhato manasikaronto passaddhibahulo samādhindriyaṃ paṭilabhati, so sabbattha kāyasakkhī nāma hoti, arūpajjhānaṃ pana patvā aggaphalaṃ patto ubhatobhāgavimutto nāma hoti. Yo pana anattato manasikaronto vedabahulo paññindriyaṃ paṭilabhati, sotāpattimaggakkhaṇe dhammānusārī hoti, chasu ṭhānesu diṭṭhippatto, aggaphale paññāvimutto』』ti vuttaṃ. Te idha kāyasakkhidiṭṭhippattehiyeva saṅgahitā. Atthato pana arūpajjhānena ceva ariyamaggena cāti ubhatobhāgena vimuttoti ubhatobhāgavimutto. Pajānanto vimuttoti paññāvimuttoti. Ettāvatā indriyapuggalavisesā niddiṭṭhā honti.

223-226. Idāni vimokkhapubbaṅgamameva vimokkhavisesaṃ puggalavisesañca dassetukāmo aniccato manasikarototiādimāha. Tattha dve vimokkhāti appaṇihitasuññatavimokkhā. Aniccānupassanāgamanavasena hi animittavimokkhoti laddhanāmo maggo rāgadosamohapaṇidhīnaṃ abhāvā saguṇato ca tesaṃyeva paṇidhīnaṃ abhāvā appaṇihitanti laddhanāmaṃ nibbānaṃ ārammaṇaṃ karotīti ārammaṇato ca appaṇihitavimokkhoti nāmampi labhati. Tathā rāgadosamohehi suññattā saguṇato ca rāgādīhiyeva suññattā suññatanti laddhanāmaṃ nibbānaṃ ārammaṇaṃ karotīti ārammaṇato ca suññatavimokkhoti nāmampi labhati. Tasmā te dve vimokkhā animittavimokkhanvayā nāma honti. Animittamaggato anaññepi aṭṭhannaṃ maggaṅgānaṃ ekekassa maggaṅgassa vasena sahajātādipaccayā ca hontīti veditabbā. Puna dve vimokkhāti suññatānimittavimokkhā. Dukkhānupassanāgamanavasena hi appaṇihitavimokkhoti laddhanāmo maggo rūpanimittādīnaṃ rāganimittādīnaṃ niccanimittādīnañca abhāvā saguṇato ca tesaṃyeva nimittānaṃ abhāvā animittasaṅkhātaṃ nibbānaṃ ārammaṇaṃ karotīti ārammaṇato ca animittavimokkhoti nāmampi labhati. Sesaṃ vuttanayeneva yojetabbaṃ. Puna dve vimokkhāti animittaappaṇihitavimokkhā. Yojanā panettha vuttanayā eva.

Paṭivedhakāleti indriyānaṃ vuttakkameneva vuttaṃ. Maggakkhaṇaṃ pana muñcitvā vipassanākkhaṇe vimokkho nāma natthi . Paṭhamaṃ vuttoyeva pana maggavimokkho 『『paṭivedhakāle』』ti vacanena visesetvā dassito. 『『Yo cāyaṃ puggalo saddhāvimutto』』tiādikā dve vārā ca 『『aniccato manasikaronto sotāpattimaggaṃ paṭilabhatī』』tiādiko vāro ca saṅkhitto, vimokkhavasena pana yojetvā vitthārato veditabbo. Ye hi keci nekkhammantiādiko vāro vuttanayeneva veditabboti. Ettāvatā vimokkhapuggalavisesā niddiṭṭhā hontīti.

  1. Puna vimokkhamukhāni ca vimokkhe ca anekadhā niddisitukāmo aniccato manasikarontotiādimāha. Tattha yathābhūtanti yathāsabhāvena. Jānātīti ñāṇena jānāti. Passatīti teneva ñāṇena cakkhunā viya passati. Tadanvayenāti tadanugamanena, tassa paccakkhato ñāṇena diṭṭhassa anugamanenāti attho. Kaṅkhā pahīyatīti aniccānupassanāya niccāniccakaṅkhā, itarāhi itarakaṅkhā. Nimittanti santatighanavinibbhogena niccasaññāya pahīnattā ārammaṇabhūtaṃ saṅkhāranimittaṃ yathābhūtaṃ jānāti. Tena vuccati sammādassananti tena yathābhūtajānanena taṃ ñāṇaṃ 『『sammādassana』』nti vuccati. Pavattanti dukkhappattākāre sukhasaññaṃ ugghāṭetvā sukhasaññāya pahānena paṇidhisaṅkhātāya taṇhāya pahīnattā sukhasammatampi vipākapavattaṃ yathābhūtaṃ jānāti. Nimittañca pavattañcāti nānādhātumanasikārasambhavena samūhaghanavinibbhogena ubhayathāpi attasaññāya pahīnattā saṅkhāranimittañca vipākapavattañca yathābhūtaṃ jānāti. Yañca yathābhūtaṃ ñāṇantiādittayaṃ idāni vuttameva, na aññaṃ. Bhayato upaṭṭhātīti niccasukhaattābhāvadassanato yathākkamaṃ taṃ taṃ bhayato upaṭṭhāti. Yā ca bhayatupaṭṭhāne paññātiādinā 『『udayabbayānupassanāñāṇaṃ bhaṅgānupassanāñāṇaṃ bhayatupaṭṭhānañāṇaṃ ādīnavānupassanāñāṇaṃ nibbidānupassanāñāṇaṃ muñcitukamyatāñāṇaṃ paṭisaṅkhānupassanāñāṇaṃ saṅkhārupekkhāñāṇaṃ anulomañāṇa』』nti vuttesu paṭipadāñāṇadassanavisuddhisaṅkhātesu navasu vipassanāñāṇesu bhayatupaṭṭhānasambandhena avatthābhedena bhinnāni ekaṭṭhāni tīṇi ñāṇāni vuttāni, na sesāni.

Puna tīsu anupassanāsu ante ṭhitāya anantarāya anattānupassanāya sambandhena tāya saha suññatānupassanāya ekaṭṭhataṃ dassetuṃ yā ca anattānupassanā yā ca suññatānupassanātiādimāha. Imāni hi dve ñāṇāni atthato ekameva, avatthābhedena pana bhinnāni. Yathā ca imāni, tathā aniccānupassanā ca animittānupassanā ca atthato ekameva ñāṇaṃ, dukkhānupassanā ca appaṇihitānupassanā ca atthato ekameva ñāṇaṃ, kevalaṃ avatthābhedeneva bhinnāni. Anattānupassanāsuññatānupassanānañca ekaṭṭhatāya vuttāya tesaṃ dvinnaṃ dvinnampi ñāṇānaṃ ekalakkhaṇattā ekaṭṭhatā vuttāva hotīti. Nimittaṃ paṭisaṅkhā ñāṇaṃ uppajjatīti 『『saṅkhāranimittaṃ addhuvaṃ tāvakālika』』nti aniccalakkhaṇavasena jānitvā ñāṇaṃ uppajjati. Kāmañca na paṭhamaṃ jānitvā pacchā ñāṇaṃ uppajjati, vohāravasena pana 『『manañca paṭicca dhamme ca uppajjati manoviññāṇa』』ntiādīni (saṃ. ni. 4.60; ma. ni. 1.400; 3.421) viya evaṃ vuccati. Saddasatthavidūpi ca 『『ādiccaṃ pāpuṇitvā tamo vigacchatī』』tiādīsu viya samānakālepi imaṃ padaṃ icchanti. Ekattanayena vā purimañca pacchimañca ekaṃ katvā evaṃ vuttanti veditabbaṃ. Iminā nayena itarasmimpi padadvaye attho veditabbo. Muñcitukamyatādīnaṃ tiṇṇaṃ ñāṇānaṃ ekaṭṭhatā heṭṭhā vuttanayā eva.

Nimittācittaṃ vuṭṭhātīti saṅkhāranimitte dosadassanena tattha anallīnatāya saṅkhāranimittā cittaṃ vuṭṭhāti nāma. Animitte cittaṃ pakkhandatīti saṅkhāranimittapaṭipakkhena animittasaṅkhāte nibbāne tanninnatāya cittaṃ pavisati. Sesānupassanādvayepi iminā nayena attho veditabbo. Nirodhe nibbānadhātuyāti idha vutteneva paṭhamānupassanādvayampi vuttameva hoti. Nirodhetipi pāṭho. Bahiddhāvuṭṭhānavivaṭṭane paññāti vuṭṭhānasambandhena gotrabhuñāṇaṃ vuttaṃ. Gotrabhū dhammāti gotrabhuñāṇameva. Itarathā hi ekaṭṭhatā na yujjati. 『『Asaṅkhatā dhammā, appaccayā dhammā』』tiādīsu (dha. sa. dukamātikā 7, 8) viya vā catumaggavasena vā bahuvacanaṃ katanti veditabbaṃ. Yasmā vimokkhoti maggo, maggo ca dubhatovuṭṭhāno, tasmā tena sambandhena yā ca dubhatovuṭṭhānavivaṭṭane paññātiādi vuttaṃ.

  1. Puna vimokkhānaṃ nānākkhaṇānaṃ ekakkhaṇapariyāyaṃ dassetukāmo katihākārehītiādimāha. Tattha ādhipateyyaṭṭhenāti jeṭṭhakaṭṭhena. Adhiṭṭhānaṭṭhenāti patiṭṭhānaṭṭhena. Abhinīhāraṭṭhenāti vipassanāvīthito nīharaṇaṭṭhena. Niyyānaṭṭhenāti nibbānupagamanaṭṭhena. Aniccato manasikarototi vuṭṭhānagāminivipassanākkhaṇeyeva . Animitto vimokkhoti maggakkhaṇeyeva. Esa nayo sesesu. Cittaṃ adhiṭṭhātīti cittaṃ adhikaṃ katvā ṭhāti, cittaṃ patiṭṭhāpetīti adhippāyo. Cittaṃ abhinīharatīti vipassanāvīthito cittaṃ nīharati. Nirodhaṃ nibbānaṃ niyyātīti nirodhasaṅkhātaṃ nibbānaṃ upagacchatīti evaṃ ākāranānattato catudhā nānākkhaṇatā dassitā.

Ekakkhaṇatāya samodhānaṭṭhenāti ekajjhaṃ samosaraṇaṭṭhena. Adhigamanaṭṭhenāti vindanaṭṭhena. Paṭilābhaṭṭhenāti pāpuṇanaṭṭhena. Paṭivedhaṭṭhenāti ñāṇena paṭivijjhanaṭṭhena. Sacchikiriyaṭṭhenāti paccakkhakaraṇaṭṭhena. Phassanaṭṭhenāti ñāṇaphusanāya phusanaṭṭhena. Abhisamayaṭṭhenāti abhimukhaṃ samāgamanaṭṭhena. Ettha 『『samodhānaṭṭhenā』』ti mūlapadaṃ, sesāni adhigamavevacanāni. Tasmāyeva hi sabbesaṃ ekato vissajjanaṃ kataṃ. Nimittā muccatīti niccanimittato muccati. Iminā vimokkhaṭṭho vutto. Yato muccatīti yato nimittato muccati. Tattha na paṇidahatīti tasmiṃ nimitte patthanaṃ na karoti. Yattha na paṇidahatīti yasmiṃ nimitte na paṇidahati. Tena suññoti tena nimittena suñño. Yena suññoti yena nimittena suñño. Tena nimittena animittoti iminā animittaṭṭho vutto.

Paṇidhiyā muccatīti paṇidhito muccati. 『『Paṇidhi muccatī』』ti pāṭho nissakkatthoyeva. Iminā vimokkhaṭṭho vutto. Yattha na paṇidahatīti yasmiṃ dukkhe na paṇidahati. Tena suññoti tena dukkhena suñño. Yena suññoti yena dukkhanimittena suñño. Yena nimittenāti yena dukkhanimittena. Tattha na paṇidahatīti iminā appaṇihitaṭṭho vutto. Abhinivesā muccatīti iminā vimokkhaṭṭho vutto. Yena suññoti yena abhinivesanimittena suñño. Yena nimittenāti yena abhinivesanimittena. Yattha na paṇidahati, tena suññoti yasmiṃ abhinivesanimitte na paṇidahati, tena abhinivesanimittena suñño. Iminā suññataṭṭho vutto.

  1. Puna aṭṭhavimokkhādīni niddisitukāmo atthi vimokkhotiādimāha. Tattha niccato abhinivesātiādīni saññāvimokkhe vuttanayena veditabbāni. Sabbābhinivesehīti vuttappakārehi abhinivesehi. Iti abhinivesamuccanavasena suññatavimokkhā nāma jātā, teyeva niccādinimittamuccanavasena animittavimokkhā, niccantiādipaṇidhīhi muccanavasena appaṇihitavimokkhā. Ettha ca paṇidhi muccatīti sabbattha nissakkattho veditabbo. Paṇidhiyā muccatīti vā pāṭho. 『『Sabbapaṇidhīhi muccatī』』ti cettha sādhakaṃ. Evaṃ tisso anupassanā tadaṅgavimokkhattā ca samucchedavimokkhassa paccayattā ca pariyāyena vimokkhāti vuttā.

230.Tattha jātāti anantare vipassanāvimokkhepi sati imissā kathāya maggavimokkhādhikārattā tasmiṃ maggavimokkhe jātāti vuttaṃ hoti. Anavajjakusalāti rāgādivajjavirahitā kusalā. Vicchedaṃ katvā vā pāṭho. Bodhipakkhiyā dhammāti 『『cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, pañcindriyāni, pañca balāni, satta bojjhaṅgā , ariyo aṭṭhaṅgiko maggo』』ti (ma. ni. 3.35, 43; cūḷani. mettagūmāṇavapucchāniddesa 22; mi. pa. 5.4.1) vuttā sattatiṃsa bodhipakkhiyadhammā. Idaṃ mukhanti idaṃ vuttappakāraṃ dhammajātaṃ ārammaṇato nibbānapavesāya mukhattā mukhaṃ nāmāti vuttaṃ hoti. Tesaṃ dhammānanti tesaṃ bodhipakkhiyānaṃ dhammānaṃ. Idaṃ vimokkhamukhanti nibbānaṃ vikkhambhanatadaṅgasamucchedapaṭippassaddhinissaraṇavimokkhesu nissaraṇavimokkhova, 『『yāvatā, bhikkhave , dhammā saṅkhatā vā asaṅkhatā vā, virāgo tesaṃ dhammānaṃ aggamakkhāyatī』』ti (itivu. 90; a. ni. 4.34) vuttattā uttamaṭṭhena mukhañcāti vimokkhamukhaṃ. Vimokkhañca taṃ mukhañca vimokkhamukhanti kammadhārayasamāsavasena ayameva attho vutto. Vimokkhañcāti ettha liṅgavipallāso kato. Tīṇi akusalamūlānīti lobhadosamohā. Tīṇi duccaritānīti kāyavacīmanoduccaritāni. Sabbepi akusalā dhammāti akusalamūlehi sampayuttā duccaritehi sampayuttā ca asampayuttā ca sevitabbadomanassādīni ṭhapetvā sabbepi akusalā dhammā. Kusalamūlasucaritāni vuttapaṭipakkhena veditabbāni. Sabbepi kusalā dhammāti vuttanayeneva sampayuttā asampayuttā ca vimokkhassa upanissayabhūtā sabbepi kusalā dhammā. Vivaṭṭakathā heṭṭhā vuttā. Vimokkhavivaṭṭasambandhena panettha sesavivaṭṭāpi vuttā. Āsevanāti ādito sevanā. Bhāvanāti tasseva vaḍḍhanā. Bahulīkammanti tasseva vasippattiyā punappunaṃ karaṇaṃ. Maggassa pana ekakkhaṇeyeva kiccasādhanavasena āsevanādīni veditabbāni. Paṭilābho vā vipāko vātiādīni heṭṭhā vuttatthānevāti.

Vimokkhaniddesavaṇṇanā niṭṭhitā.

Saddhammappakāsiniyā paṭisambhidāmagga-aṭṭhakathāya

Vimokkhakathāvaṇṇanā niṭṭhitā.

  1. Gatikathā

Gatikathāvaṇṇanā

  1. Idāni tassā vimokkhuppattiyā hetubhūtaṃ hetusampattiṃ dassentena kathitāya gatikathāya apubbatthānuvaṇṇanā. Duhetukapaṭisandhikassāpi hi 『『natthi jhānaṃ apaññassā』』ti (dha. pa. 372) vacanato jhānampi na uppajjati, kiṃ pana vimokkho. Tattha gatisampattiyāti nirayatiracchānayonipettivisayamanussadevasaṅkhātāsu pañcasu gatīsu manussadevasaṅkhātāya gatisampattiyā. Etena purimā tisso gativipattiyo paṭikkhipati. Gatiyā sampatti gatisampatti, sugatīti vuttaṃ hoti. Gatīti ca sahokāsā khandhā. Pañcasu ca gatīsu pettivisayaggahaṇeneva asurakāyopi gahito. Devāti cha kāmāvacaradevā brahmāno ca. Devaggahaṇena asurāpi saṅgahitā. Ñāṇasampayutteti ñāṇasampayuttapaṭisandhikkhaṇe. Khaṇopi hi ñāṇasampayuttayogena teneva vohārena vuttoti veditabbo. Katinaṃ hetūnanti alobhādosāmohahetūsu katinaṃ hetūnaṃ. Upapattīti upapajjanaṃ, nibbattīti attho.

Yasmā pana suddakulajātāpi tihetukā honti, tasmā te sandhāya paṭhamapucchā. Yasmā ca yebhuyyena mahāpuññā tīsu mahāsālakulesu jāyanti, tasmā tesaṃ tiṇṇaṃ kulānaṃ vasena tisso pucchā. Pāṭho pana saṅkhitto. Mahatī sālā etesanti mahāsālā, mahāgharā mahāvibhavāti attho. Atha vā mahā sāro etesanti mahāsārāti vattabbe ra-kārassa la-kāraṃ katvā 『『mahāsālā』』ti vuttaṃ. Khattiyā mahāsālā, khattiyesu vā mahāsālāti khattiyamahāsālā. Sesesupi eseva nayo. Tattha yassa khattiyassa gehe pacchimantena koṭisataṃ dhanaṃ nidhānagataṃ hoti, kahāpaṇānañca vīsati ambaṇāni divasaṃ valañje nikkhamanti, ayaṃ khattiyamahāsālo nāma. Yassa brāhmaṇassa gehe pacchimantena asītikoṭidhanaṃ nidhānagataṃ hoti, kahāpaṇānañca dasa ambaṇāni divasaṃ valañje nikkhamanti, ayaṃ brāhmaṇamahāsālo nāma. Yassa gahapatissa gehe pacchimantena cattālīsakoṭidhanaṃ nidhānagataṃ hoti, kahāpaṇānañca pañca ambaṇāni divasaṃ valañje nikkhamanti, ayaṃ gahapatimahāsālo nāma.

Rūpāvacarānaṃ arūpāvacarānañca ekantatihetukattā 『『ñāṇasampayutte』』ti na vuttaṃ, manussesu pana duhetukāhetukānañca sabbhāvato, kāmāvacaresu devesu duhetukānañca sabbhāvato sesesu 『『ñāṇasampayutte』』ti vuttaṃ. Ettha ca kāmāvacaradevā pañcakāmaguṇaratiyā kīḷanti, sarīrajutiyā ca jotantīti devā, rūpāvacarabrahmāno jhānaratiyā kīḷanti , sarīrajutiyā ca jotantīti devā, arūpāvacarabrahmāno jhānaratiyā kīḷanti, ñāṇajutiyā ca jotantīti devā.

232.Kusalakammassa javanakkhaṇeti atītajātiyā idha tihetukapaṭisandhijanakassa tihetukakāmāvacarakusalakammassa ca javanavīthiyaṃ punappunaṃ uppattivasena sattavāraṃ javanakkhaṇe, pavattanakāleti attho. Tayo hetū kusalāti alobho kusalahetu adoso kusalahetu amoho kusalahetu. Tasmiṃ khaṇe jātacetanāyāti tasmiṃ vuttakkhaṇeyeva jātāya kusalacetanāya. Sahajātapaccayā hontīti uppajjamānā ca sahauppādanabhāvena upakārakā honti. Tena vuccatīti tena sahajātapaccayabhāveneva vuccati. Kusalamūlapaccayāpi saṅkhārāti ekacittakkhaṇikapaccayākāranayena vuttaṃ. 『『Saṅkhārā』』ti ca bahuvacanena tattha saṅkhārakkhandhasaṅgahitā sabbe cetasikā gahitāti veditabbaṃ. Apisaddena saṅkhārapaccayāpi kusalamūlānītipi vuttaṃ hoti.

Nikantikkhaṇeti attano vipākaṃ dātuṃ paccupaṭṭhitakamme vā tathā paccupaṭṭhitakammena upaṭṭhāpite kammanimitte vā gatinimitte vā uppajjamānānaṃ nikantikkhaṇe. Nikantīti nikāmanā patthanā. Āsannamaraṇassa hi mohena ākulacittattā avīcijālāyapi nikanti uppajjati, kiṃ pana sesesu nimittesu. Dve hetūti lobho akusalahetu moho akusalahetu. Bhavanikanti pana paṭisandhianantaraṃ pavattabhavaṅgavīthito vuṭṭhitamattasseva attano khandhasantānaṃ ārabbha sabbesampi uppajjati. 『『Yassa vā pana yattha akusalā dhammā na uppajjittha, tassa tattha kusalā dhammā na uppajjitthāti āmantā』』ti evamādi idameva sandhāya vuttaṃ. Tasmiṃ khaṇe jātacetanāyāti akusalacetanāya.

Paṭisandhikkhaṇeti tena kammena gahitapaṭisandhikkhaṇe. Tayo hetūti alobho abyākatahetu adoso abyākatahetu amoho abyākatahetu. Tasmiṃ khaṇe jātacetanāyāti vipākābyākatacetanāya. Nāmarūpapaccayāpi viññāṇanti ettha tasmiṃ paṭisandhikkhaṇe tayo vipākahetū sesacetasikā ca nāmaṃ, hadayavatthu rūpaṃ. Tato nāmarūpapaccayatopi paṭisandhiviññāṇaṃ pavattati. Viññāṇapaccayāpi nāmarūpanti etthāpi nāmaṃ vuttappakārameva, rūpaṃ pana idha sahetukamanussapaṭisandhiyā adhippetattā gabbhaseyyakānaṃ vatthudasakaṃ kāyadasakaṃ bhāvadasakanti samatiṃsa rūpāni, saṃsedajānaṃ opapātikānañca paripuṇṇāyatanānaṃ cakkhudasakaṃ sotadasakaṃ ghānadasakaṃ jivhādasakañcāti samasattati rūpāni. Taṃ vuttappakāraṃ nāmarūpaṃ paṭisandhikkhaṇe paṭisandhiviññāṇapaccayā pavattati.

Pañcakkhandhāti ettha paṭisandhicittena paṭisandhikkhaṇe labbhamānāni rūpāni rūpakkhandho, sahajātā vedanā vedanākkhandho, saññā saññākkhandho, sesacetasikā saṅkhārakkhandho, paṭisandhicittaṃ viññāṇakkhandho. Sahajātapaccayā hontīti cattāro arūpino khandhā aññamaññaṃ sahajātapaccayā honti, rūpakkhandhe cattāro mahābhūtā aññamaññaṃ sahajātapaccayā honti, arūpino khandhā ca hadayarūpañca aññamaññaṃ sahajātapaccayā honti, mahābhūtāpi upādārūpānaṃ sahajātapaccayā honti. Aññamaññapaccayā hontīti aññamaññaṃ uppādanupatthambhanabhāvena upakārakā honti, cattāro arūpino khandhā ca aññamaññapaccayā honti, cattāro mahābhūtā aññamaññapaccayā honti. Nissayapaccayā hontīti adhiṭṭhānākārena nissayākārena ca upakārakā honti, cattāro arūpino khandhā ca aññamaññaṃ nissayapaccayā hontīti sahajātā viya vitthāretabbā. Vippayuttapaccayā hontīti ekavatthukādibhāvānupagamanena vippayuttabhāvena upakārakā honti, arūpino khandhā paṭisandhirūpānaṃ vippayuttapaccayā honti, hadayarūpaṃ arūpīnaṃ khandhānaṃ vippayuttapaccayo hoti. 『『Pañcakkhandhā』』ti hettha evaṃ yathālābhavasena vuttaṃ.

Cattāro mahābhūtāti ettha tayo paccayā paṭhamaṃ vuttāyeva. Tayo jīvitasaṅkhārāti āyu ca usmā ca viññāṇañca. Āyūti rūpajīvitindriyaṃ arūpajīvitindriyañca. Usmāti tejodhātu. Viññāṇanti paṭisandhiviññāṇaṃ. Etāni hi uparūpari jīvitasaṅkhāraṃ saṅkharonti pavattentīti jīvitasaṅkhārā. Sahajātapaccayā hontīti arūpajīvitindriyaṃ paṭisandhiviññāṇañca sampayuttakānaṃ khandhānañca hadayarūpassa ca aññamaññasahajātapaccayā honti, tejodhātu tiṇṇaṃ mahābhūtānaṃ aññamaññasahajātapaccayo hoti, upādārūpānaṃ sahajātapaccayova, rūpajīvitindriyaṃ sahajātarūpānaṃ pariyāyena sahajātapaccayo hotīti veditabbaṃ. Aññamaññapaccayā honti, nissayapaccayā hontīti dvayaṃ arūpajīvitindriyaṃ paṭisandhiviññāṇañca sampayuttakhandhānaṃ aññamaññapaccayā honti. Aññamaññanissayapaccayā hontīti vuttanayeneva yojetvā veditabbaṃ. Vippayuttapaccayā hontīti arūpajīvitindriyaṃ paṭisandhiviññāṇañca paṭisandhirūpānaṃ vippayuttapaccayā honti. Rūpajīvitindriyaṃ pana aññamaññanissayavippayuttapaccayatte na yujjati. Tasmā 『『tayo jīvitasaṅkhārā』』ti yathālābhavasena vuttaṃ. Nāmañca rūpañca vuttanayeneva catupaccayatte yojetabbaṃ. Cuddasadhammāti pañcakkhandhā, cattāro mahābhūtā, tayo jīvitasaṅkhārā, nāmañca rūpañcāti evaṃ gaṇanāvasena cuddasa dhammā. Tesañca upari aññesañca sahajātādipaccayabhāvo vuttanayo eva. Sampayuttapaccayā hontīti puna ekavatthukaekārammaṇaekuppādaekanirodhasaṅkhātena sampayuttabhāvena upakārakā honti.

Pañcindriyānīti saddhindriyādīni. Nāmañcāti idha vedanādayo tayo khandhā. Viññāṇañcāti paṭisandhiviññāṇaṃ. Puna cuddasa dhammāti cattāro khandhā, pañcindriyāni, tayo hetū, nāmañca viññāṇañcāti evaṃ gaṇanāvasena cuddasa dhammā. Aṭṭhavīsati dhammāti purimā ca cuddasa, ime ca cuddasāti aṭṭhavīsati. Idha rūpassāpi paviṭṭhattā sampayuttapaccayaṃ apanetvā vippayuttapaccayo vutto.

Evaṃ paṭisandhikkhaṇe vijjamānassa tassa tassa paccayuppannassa dhammassa taṃ taṃ paccayabhedaṃ dassetvā paṭhamaṃ niddiṭṭhe hetū nigametvā dassento imesaṃ aṭṭhannaṃ hetūnaṃ paccayā upapatti hotīti āha. Kammāyūhanakkhaṇe tayo kusalahetū, nikantikkhaṇe dve akusalahetū, paṭisandhikkhaṇe tayo abyākatahetūti evaṃ aṭṭha hetū. Tattha tayo kusalahetū, dve akusalahetū ca idha paṭisandhikkhaṇe pavattiyā upanissayapaccayā honti. Tayo abyākatahetū yathāyogaṃ hetupaccayasahajātapaccayavasena paccayā honti. Sesavāresupi eseva nayo.

Arūpāvacarānaṃ pana rūpābhāvā nāmapaccayāpi viññāṇaṃ, viññāṇapaccayāpi nāmanti vuttaṃ. Rūpamissakacuddasakopi ca parihīno. Tassa parihīnattā 『『aṭṭhavīsati dhammā』』ti vāro ca na labbhati.

  1. Idāni vimokkhassa paccayabhūtaṃ tihetukapaṭisandhiṃ dassetvā teneva sambandhena duhetukapaṭisandhivisesañca dassetukāmo gatisampattiyā ñāṇavippayuttetiādimāha. Kusalakammassa javanakkhaṇeti atītajātiyā idha paṭisandhijanakassa duhetukakusalakammassa vuttanayeneva javanakkhaṇe. Dve hetūti ñāṇavippayuttattā alobho kusalahetu adoso kusalahetu. Dve abyākatahetūpi alobhādosāyeva.

Cattāri indriyānīti paññindriyavajjāni saddhindriyādīni cattāri. Dvādasa dhammāti paññindriyassa amohahetussa ca parihīnattā dvādasa. Tesaṃ dvinnaṃyeva parihīnattā chabbīsati. Channaṃ hetūnanti dvinnaṃ kusalahetūnaṃ, dvinnaṃ akusalahetūnaṃ, dvinnaṃ vipākahetūnanti evaṃ channaṃ hetūnaṃ. Rūpārūpāvacarā panettha ekantatihetukattā na gahitā. Sesaṃ paṭhamavāre vuttanayeneva veditabbaṃ. Imasmiṃ vāre duhetukapaṭisandhiyā duhetukakammasseva vuttattā tihetukakammena duhetukapaṭisandhi na hotīti vuttaṃ hoti. Tasmā yaṃ dhammasaṅgahaṭṭhakathāyaṃ (dha. sa. aṭṭha. 498) tipiṭakamahādhammarakkhitattheravāde 『『tihetukakammena paṭisandhi tihetukāva hoti, duhetukāhetukā na hoti. Duhetukakammena duhetukāhetukā hoti, tihetukā na hotī』』ti vuttaṃ, taṃ imāya pāḷiyā sameti. Yaṃ pana tipiṭakacūḷanāgattherassa ca moravāpivāsimahādattattherassa ca vādesu 『『tihetukakammena paṭisandhi tihetukāpi hoti duhetukāpi, ahetukā na hoti. Duhetukakammena duhetukāpi hoti ahetukāpi, tihetukā na hotī』』ti vuttaṃ, taṃ imāya pāḷiyā viruddhaṃ viya dissati. Imissā kathāya hetuadhikārattā ahetukapaṭisandhi na vuttāti.

Gatikathāvaṇṇanā niṭṭhitā.

  1. Kammakathāvaṇṇanā

Kammakathāvaṇṇanā

  1. Idāni tassā hetusampattiyā paccayabhūtaṃ kammaṃ dassentena kathitāya kammakathāya apubbatthānuvaṇṇanā. Tattha ahosi kammaṃ ahosi kammavipākotiādīsu atītabhavesu katassa kammassa atītabhavesuyeva vipakkavipākaṃ gahetvā 『『ahosi kammaṃ ahosi kammavipāko』』ti vuttaṃ. Tasseva atītassa kammassa diṭṭhadhammavedanīyassa upapajjavedanīyassa ca paccayavekallena atītabhavesuyeva avipakkavipākañca atīteyeva parinibbutassa ca diṭṭhadhammavedanīyaupapajjavedanīyaaparapariyāyavedanīyassa kammassa avipakkavipākañca gahetvā ahosi kammaṃ nāhosi kammavipākoti vuttaṃ. Atītasseva kammassa avipakkavipākassa paccuppannabhave paccayasampattiyā vipaccamānaṃ vipākaṃ gahetvā ahosi kammaṃ atthi kammavipākoti vuttaṃ. Atītasseva kammassa atikkantavipākakālassa ca paccuppannabhave parinibbāyantassa ca avipaccamānaṃ vipākaṃ gahetvā ahosi kammaṃ natthi kammavipākoti vuttaṃ. Atītasseva kammassa vipākārahassa avipakkavipākassa anāgate bhave paccayasampattiyā vipaccitabbaṃ vipākaṃ gahetvā ahosi kammaṃ bhavissati kammavipākoti vuttaṃ. Atītasseva kammassa atikkantavipākakālassa ca anāgatabhave parinibbāyitabbassa ca avipaccitabbaṃ vipākaṃ gahetvā ahosi kammaṃ na bhavissati kammavipākoti vuttaṃ. Evaṃ atītakammaṃ atītapaccuppannānāgatavipākāvipākavasena chadhā dassitaṃ.

Paccuppannabhave katassa diṭṭhadhammavedanīyassa kammassa idheva vipaccamānaṃ vipākaṃ gahetvā atthi kammaṃ atthi kammavipākoti vuttaṃ. Tasseva paccuppannassa kammassa paccayavekallena idha avipaccamānañca diṭṭheva dhamme parinibbāyantassa idha avipaccamānañca vipākaṃ gahetvā atthi kammaṃ natthi kammavipākoti vuttaṃ. Paccuppannasseva kammassa upapajjavedanīyassa ca aparapariyāyavedanīyassa ca anāgatabhave vipaccitabbaṃ vipākaṃ gahetvā atthi kammaṃ bhavissati kammavipākoti vuttaṃ. Paccuppannasseva kammassa upapajjavedanīyassa paccayavekallena anāgatabhave avipaccitabbañca anāgatabhave parinibbāyitabbassa aparapariyāyavedanīyassa avipaccitabbañca vipākaṃ gahetvā atthi kammaṃ na bhavissati kammavipākoti vuttaṃ. Evaṃ paccuppannakammaṃ paccuppannānāgatavipākāvipākavasena catudhā dassitaṃ.

Anāgatabhave kātabbassa kammassa anāgatabhave vipaccitabbaṃ vipākaṃ gahetvā bhavissati kammaṃ bhavissati kammavipākoti vuttaṃ. Tasseva anāgatassa kammassa paccayavekallena avipaccitabbañca anāgatabhave parinibbāyitabbassa avipaccitabbañca vipākaṃ gahetvā bhavissati kammaṃ na bhavissati kammavipākoti vuttaṃ. Evaṃ anāgatakammaṃ anāgatavipākāvipākavasena dvidhā dassitaṃ. Taṃ sabbaṃ ekato katvā dvādasavidhena kammaṃ dassitaṃ hoti.

Imasmiṃ ṭhāne ṭhatvā tīṇi kammacatukkāni āharitvā vuccanti – tesu hi vuttesu ayamattho pākaṭataro bhavissatīti. Catubbidhañhi kammaṃ diṭṭhadhammavedanīyaṃ upapajjavedanīyaṃ aparapariyāyavedanīyaṃ ahosikammanti. Tesu ekajavanavīthiyaṃ sattasu cittesu kusalā vā akusalā vā paṭhamajavanacetanā diṭṭhadhammavedanīyakammaṃ nāma. Taṃ imasmiṃyeva attabhāve vipākaṃ deti. Tathā asakkontaṃ pana 『『ahosi kammaṃ nāhosi kammavipāko, na bhavissati kammavipāko, natthi kammavipāko』』ti imassa tikassa vasena ahosikammaṃ nāma hoti. Atthasādhikā pana sattamajavanacetanā upapajjavedanīyakammaṃ nāma. Taṃ anantare attabhāve vipākaṃ deti. Tathā asakkontaṃ vuttanayeneva ahosikammaṃ nāma hoti. Ubhinnaṃ antare pana pañcajavanacetanā aparapariyāyavedanīyakammaṃ nāma. Taṃ anāgate yadā okāsaṃ labhati, tadā vipākaṃ deti. Sati saṃsārappavattiyā ahosikammaṃ nāma na hoti.

Aparampi catubbidhaṃ kammaṃ yaggarukaṃ yabbahulaṃ yadāsannaṃ kaṭattā vā pana kammanti. Tattha kusalaṃ vā hotu akusalaṃ vā, garukāgarukesu yaṃ garukaṃ mātughātādikammaṃ vā mahaggatakammaṃ vā, tadeva paṭhamaṃ vipaccati. Tathā bahulābahulesupi yaṃ bahulaṃ hoti susīlyaṃ vā dussīlyaṃ vā, tadeva paṭhamaṃ vipaccati. Yadāsannaṃ nāma maraṇakāle anussaritakammaṃ vā katakammaṃ vā. Yañhi āsannamaraṇe anussarituṃ sakkoti kātuṃ vā, teneva upapajjati. Etehi pana tīhi muttaṃ punappunaṃ laddhāsevanaṃ kaṭattā vā pana kammaṃ nāma hoti. Tesaṃ abhāve taṃ paṭisandhiṃ ākaḍḍhati.

Aparaṃ vā catubbidhaṃ kammaṃ janakaṃ upatthambhakaṃ upapīḷakaṃ upaghātakanti. Tattha janakaṃ nāma kusalampi hoti akusalampi. Taṃ paṭisandhiyaṃ pavattepi rūpārūpavipākaṃ janeti. Upatthambhakaṃ pana janetuṃ na sakkoti, aññena kammena dinnāya paṭisandhiyā janite vipāke uppajjanakasukhadukkhaṃ upatthambheti, addhānaṃ pavatteti. Upapīḷakaṃ aññena kammena dinnāya paṭisandhiyā janite vipāke uppajjanakasukhadukkhaṃ pīḷeti bādhati, addhānaṃ pavattituṃ na deti. Upaghātakaṃ pana kusalampi akusalampi samānaṃ aññaṃ dubbalakammaṃ ghātetvā tassa vipākaṃ paṭibāhitvā attano vipākassa okāsaṃ karoti. Evaṃ pana kammena kate okāse taṃ vipākaṃ uppannaṃ nāma vuccati.

Iti imesaṃ dvādasannaṃ kammānaṃ kammantarañca vipākantarañca buddhānaṃ kammavipākañāṇasseva yāthāvasarasato pākaṭaṃ hoti asādhāraṇaṃ sāvakehi. Vipassakena pana kammantaraṃ vipākantarañca ekadesato jānitabbaṃ. Tasmā ayaṃ mukhamattadassanena kammaviseso pakāsitoti.

  1. Evaṃ suddhikakammavasena paṭhamavāraṃ vatvā tadeva kammaṃ dvidhā vibhajitvā kusalākusalādiyugalavasena dasahi pariyāyehi apare dasa vārā vuttā. Tattha ārogyaṭṭhena kusalaṃ, anārogyaṭṭhena akusalaṃ, idaṃ dukaṃ jātivasena vuttaṃ. Akusalameva rāgādidosasaṃyogena sāvajjaṃ, kusalaṃ tadabhāvena anavajjaṃ. Akusalaṃ aparisuddhattā, kaṇhābhijātihetuttā vā kaṇhaṃ, kusalaṃ parisuddhattā, sukkābhijātihetuttā vā sukkaṃ. Kusalaṃ sukhavuddhimattā sukhudrayaṃ, akusalaṃ dukkhavuddhimattā dukkhudrayaṃ. Kusalaṃ sukhaphalavattā sukhavipākaṃ, akusalaṃ dukkhaphalavattā dukkhavipākanti evametesaṃ nānākāro veditabboti.

Kammakathāvaṇṇanā niṭṭhitā.

  1. Vipallāsakathā

Vipallāsakathāvaṇṇanā

  1. Idāni tassa kammassa paccayabhūte vipallāse dassentena kathitāya suttantapubbaṅgamāya vipallāsakathāya apubbatthānuvaṇṇanā. Suttante tāva saññāvipallāsāti saññāya vipallatthabhāvā viparītabhāvā, viparītasaññāti attho. Sesadvayesupi eseva nayo. Cittakiccassa dubbalaṭṭhāne diṭṭhivirahitāya akusalasaññāya sakakiccassa balavakāle saññāvipallāso. Diṭṭhivirahitasseva akusalacittassa sakakiccassa balavakāle cittavipallāso. Diṭṭhisampayutte citte diṭṭhivipallāso. Tasmā sabbadubbalo saññāvipallāso, tato balavataro cittavipallāso, sabbabalavataro diṭṭhivipallāso. Ajātabuddhidārakassa kahāpaṇadassanaṃ viya hi saññā ārammaṇassa upaṭṭhānākāramattaggahaṇato. Gāmikapurisassa kahāpaṇadassanaṃ viya cittaṃ lakkhaṇapaṭivedhassāpi sampāpanato. Kammārassa mahāsaṇḍāsena ayogahaṇaṃ viya diṭṭhi abhinivissa parāmasanato. Anicce niccanti saññāvipallāsoti anicce vatthusmiṃ 『『niccaṃ ida』』nti evaṃ gahetvā uppajjanakasaññā saññāvipallāso. Iminā nayena sabbapadesu attho veditabbo. Na saññāvipallāso na cittavipallāso na diṭṭhivipallāsoti catūsu vatthūsu dvādasannaṃ vipallāsaggāhānaṃ abhāvā yāthāvaggahaṇaṃ vuttaṃ.

Gāthāsu anattani ca attāti anattani attāti evaṃsaññinoti attho. Micchādiṭṭhihatāti na kevalaṃ saññinova, saññāya viya uppajjamānāya micchādiṭṭhiyāpi hatā. Khittacittāti saññādiṭṭhīhi viya uppajjamānena khittena vibbhantena cittena samannāgatā. Visaññinoti desanāmattametaṃ, viparītasaññācittadiṭṭhinoti attho. Atha vā saññāpubbaṅgamattā diṭṭhiyā paṭhamaṃ catūhi padehi saññāvipallāso vutto, tato micchādiṭṭhihatāti diṭṭhivipallāso, khittacittāti cittavipallāso. Visaññinoti tīhi vipallāsaggāhehi pakatisaññāvirahitā mohaṃ gatā 『『mucchito visavegena, visaññī samapajjathā』』tiettha (jā. 2.22.328) viya. Te yogayuttā mārassāti te janā sattā mārassa yoge yuttā nāma honti. Ayogakkheminoti catūhi yogehi ītīhi khemaṃ nibbānaṃ appattā. Sattā gacchanti saṃsāranti teyeva puggalā saṃsāraṃ saṃsaranti. Kasmā? Jātimaraṇagāmino hi te, tasmā saṃsarantīti attho. Buddhāti catusaccabuddhā sabbaññuno. Kālattayasādhāraṇavasena bahuvacanaṃ. Lokasminti okāsaloke. Pabhaṅkarāti lokassa paññālokaṃ karā. Imaṃ dhammaṃ pakāsentīti vipallāsappahānaṃ dhammaṃ jotenti. Dukkhūpasamagāminanti dukkhavūpasamaṃ nibbānaṃ gacchantaṃ. Tesaṃ sutvānāti tesaṃ buddhānaṃ dhammaṃ sutvāna. Sappaññāti bhabbabhūtā paññavanto. Sacittaṃ paccaladdhūti vipallāsavajjitaṃ sakacittaṃ paṭilabhitvā. Paṭialaddhūti padacchedo. Atha vā paṭilabhiṃsu paṭialaddhunti padacchedo. Aniccato dakkhunti aniccavaseneva addasaṃsu. Anattani anattāti anattānaṃ anattāti addakkhuṃ. Atha vā anattani vatthusmiṃ attā natthīti addakkhuṃ. Sammādiṭṭhisamādānāti gahitasammādassanā. Sabbaṃ dukkhaṃ upaccagunti sakalaṃ vaṭṭadukkhaṃ samatikkantā.

Pahīnāpahīnapucchāya diṭṭhisampannassāti sotāpannassa. Dukkhe sukhanti saññā uppajjati. Cittaṃ uppajjatīti mohakālussiyassa appahīnattā saññāmattaṃ vā cittamattaṃ vā uppajjati, anāgāmissapi uppajjati, kiṃ pana sotāpannassa. Ime dve arahatoyeva pahīnā. Asubhe subhanti saññā uppajjati. Cittaṃ uppajjatīti sakadāgāmissapi uppajjati, kiṃ pana sotāpannassa. Ime dve anāgāmissa pahīnāti aṭṭhakathāyaṃ vuttaṃ. Tasmā idaṃ dvayaṃ sotāpannasakadāgāmino sandhāya vuttanti veditabbaṃ. Anāgāmino kāmarāgassa pahīnattā 『『asubhe subha』』nti saññācittavipallāsānañca pahānaṃ vuttanti veditabbaṃ. Dvīsuvatthūsūtiādīhi padehi pahīnāpahīne nigametvā dasseti. Tattha 『『anicce nicca』』nti, 『『anattani attā』』ti imesu dvīsu vatthūsu cha vipallāsā pahīnā. 『『Dukkhe sukha』』nti, 『『asubhe subha』』nti imesu dvīsu vatthūsu dve diṭṭhivipallāsā pahīnā. Kesuci potthakesu dveti paṭhamaṃ likhitaṃ, pacchā chāti. Catūsu vatthūsūti cattāri ekato katvā vuttaṃ. Aṭṭhāti dvīsu cha, dvīsu dveti aṭṭha. Cattāroti dukkhāsubhavatthūsu ekekasmiṃ dve dve saññācittavipallāsāti cattāro. Kesuci potthakesu 『『cha dvīsū』』ti vuttaṭṭhānesupi evameva likhitanti.

Vipallāsakathāvaṇṇanā niṭṭhitā.

  1. Maggakathā

Maggakathāvaṇṇanā

  1. Idāni tesaṃ tiṇṇaṃ vipallāsānaṃ pahānakaraṃ ariyamaggaṃ dassentena kathitāya maggakathāya apubbatthānuvaṇṇanā. Tattha maggoti kenaṭṭhena maggoti yo buddhasāsane maggoti vuccati, so kenaṭṭhena maggo nāma hotīti attho. Micchādiṭṭhiyā pahānāyātiādīsu dasasu pariyāyesu paṭhamo paṭhamo tassa tassa maggaṅgassa ujuvipaccanīkavasena vutto. Maggo ceva hetu cāti tassa tassa kiccassa karaṇāya paṭipadaṭṭhena maggo, sampāpakaṭṭhena hetu. Tena maggassa paṭipadaṭṭho sampāpakaṭṭho ca vutto hoti. 『『Ayaṃ maggo ayaṃ paṭipadā』』tiādīsu (saṃ. ni. 5.5, 48) hi paṭipadā maggo, 『『maggassa niyyānaṭṭho hetuṭṭho』』tiādīsu (paṭi. ma. 2.8) sampāpako hetu. Evaṃ dvīhi dvīhi padehi 『『maggoti kenaṭṭhena maggo』』ti pucchāya vissajjanaṃ kataṃ hoti. Sahajātānaṃ dhammānaṃ upatthambhanāyāti attanā sahajātānaṃ arūpadhammānaṃ sahajātaaññamaññanissayādibhāvena upatthambhanabhāvāya. Kilesānaṃ pariyādānāyāti taṃtaṃmaggavajjhānaṃ vuttāvasesakilesānaṃ khepanāya. Paṭivedhādivisodhanāyāti ettha yasmā 『『ko cādi kusalānaṃ dhammānaṃ, sīlañca suvisuddhaṃ diṭṭhi ca ujukā』』ti (saṃ. ni. 5.369, 381) vacanato sīlañca diṭṭhi ca saccapaṭivedhassa ādi. So ca ādimaggakkhaṇe visujjhati. Tasmā 『『paṭivedhādivisodhanāyā』』ti vuttaṃ. Cittassa adhiṭṭhānāyāti sampayuttacittassa sakakicce patiṭṭhānāya. Cittassa vodānāyāti cittassa parisuddhabhāvāya. Visesādhigamāyāti lokiyato visesapaṭilābhāya. Uttari paṭivedhāyāti lokiyato uttari paṭivijjhanatthāya. Saccābhisamayāyāti catunnaṃ saccānaṃ ekābhisamayāya kiccanipphattivasena ekapaṭivedhāya. Nirodhe patiṭṭhāpanāyāti cittassa vā puggalassa vā nibbāne patiṭṭhāpanatthāya. Sakadāgāmimaggakkhaṇādīsu aṭṭha maggaṅgāni ekato katvā taṃtaṃmaggavajjhakilesappahānaṃ vuttaṃ. Evaṃ vacane kāraṇaṃ heṭṭhā vuttameva. Yasmā uparūparimaggenāpi suṭṭhu ādivisodhanā suṭṭhu cittavodānañca hoti, tasmā tānipi padāni vuttāni.

Dassanamaggotiādīhi yāva pariyosānā tassa dhammassa lakkhaṇavasena maggaṭṭho vutto. Tāni sabbānipi padāni abhiññeyyaniddese vuttatthāneva. Evamettha yathāsambhavaṃ lokiyalokuttaro maggo niddiṭṭho. Hetuṭṭhena maggoti ca aṭṭhaṅgiko maggo niddiṭṭho. Nippariyāyamaggattā cassa puna 『『maggo』』ti na vuttaṃ. Ādhipateyyaṭṭhena indriyāti ādīni ca indriyādīnaṃ atthavasena vuttāni, na maggaṭṭhavasena. Saccānīti cettha saccañāṇāni. Sabbepi te dhammā nibbānassa paṭipadaṭṭhena maggo. Ante vuttaṃ nibbānaṃ pana saṃsāradukkhābhibhūtehi dukkhanissaraṇatthikehi sappurisehi maggīyati gavesīyatīti maggoti vuttanti veditabbanti.

Maggakathāvaṇṇanā niṭṭhitā.

  1. Maṇḍapeyyakathā

Maṇḍapeyyakathāvaṇṇanā

  1. Idāni tassa maggassa maṇḍapeyyattaṃ dassentena kathitāya bhagavato vacanekadesapubbaṅgamāya maṇḍapeyyakathāya apubbatthānuvaṇṇanā. Tattha maṇḍapeyyanti yathā sampannaṃ nimmalaṃ vippasannaṃ sappi sappimaṇḍoti vuccati, evaṃ vippasannaṭṭhena maṇḍo, pātabbaṭṭhena peyyaṃ. Yañhi pivitvā antaravīthiyaṃ patitā visaññino attano sāṭakādīnampi assāmikā honti, taṃ pasannampi na pātabbaṃ. Mayhaṃ pana idaṃ sikkhattayasaṅgahitaṃ sāsanabrahmacariyaṃ sampannattā nimmalattā vippasannattā maṇḍañca hitasukhāvahattā peyyañcāti maṇḍapeyyanti dīpeti. Maṇḍo peyyo etthāti maṇḍapeyyaṃ. Kiṃ taṃ? Sāsanabrahmacariyaṃ. Kasmā sikkhattayaṃ brahmacariyaṃ nāma? Uttamaṭṭhena nibbānaṃ brahmaṃ nāma, sikkhattayaṃ nibbānatthāya pavattanato brahmatthāya cariyāti brahmacariyanti vuccati. Sāsanabrahmacariyanti taṃyeva. Satthāsammukhībhūtoti idamettha kāraṇavacanaṃ. Yasmā pana satthā sammukhībhūto, tasmā vīriyapayogaṃ katvā pivathetaṃ maṇḍaṃ. Bāhirakañhi bhesajjamaṇḍaṃ vejjassa asammukhā pivantānaṃ pamāṇaṃ vā uggamananiggamanaṃ vā na jānāmāti āsaṅkā hoti. Vejjassa sammukhā pana vejjo jānissatīti nirāsaṅkā pivanti. Evamevaṃ amhākañca dhammassāmī satthā sammukhībhūtoti vīriyaṃ katvā pivathāti maṇḍapāne sanniyojeti. Diṭṭhadhammikasamparāyikaparamatthehi yathārahaṃ anusāsatīti satthā. Apica 『『satthā bhagavā satthavāho』』tiādinā (mahāni. 190) niddesanayenapettha attho veditabbo. Sandissamāno mukho bhūtoti sammukhībhūto.

Maṇḍapeyyaniddese tidhattamaṇḍoti tidhābhāvo tidhattaṃ. Tidhattena maṇḍo tidhattamaṇḍo, tividhena maṇḍoti attho. Satthari sammukhībhūteti idaṃ sabbākāraparipuṇṇamaṇḍattayadassanatthaṃ vuttaṃ. Parinibbutepi pana satthari ekadesena maṇḍattayaṃ pavattatiyeva. Teneva cassa niddese 『『satthari sammukhībhūte』』ti avatvā katamo desanāmaṇḍotiādi vuttanti veditabbaṃ.

Desanāmaṇḍoti dhammadesanā eva maṇḍo. Paṭiggahamaṇḍoti desanāpaṭiggāhako eva maṇḍo. Brahmacariyamaṇḍoti maggabrahmacariyameva maṇḍo.

Ācikkhanāti desetabbānaṃ saccādīnaṃ imāni nāmānīti nāmavasena kathanā. Desanāti dassanā. Paññāpanāti jānāpanā, ñāṇamukhe ṭhapanā vā. Āsanaṃ ṭhapento hi 『『āsanaṃ paññāpetī』』ti vuccati. Paṭṭhapanāti paññāpanā, pavattanāti attho, ñāṇamukhe ṭhapanā vā. Vivaraṇāti vivaṭakaraṇaṃ, vivaritvā dassanāti attho. Vibhajanāti vibhāgakiriyā, vibhāgato dassanāti attho. Uttānīkammanti pākaṭabhāvakaraṇaṃ. Atha vā ācikkhanāti desanādīnaṃ channaṃ padānaṃ mūlapadaṃ. Desanādīni cha padāni tassa atthavivaraṇatthaṃ vuttāni. Tattha desanāti ugghaṭitaññūnaṃ vasena saṅkhepato paṭhamaṃ uddesavasena desanā. Ugghaṭitaññū hi saṅkhepena vuttaṃ paṭhamaṃ vuttañca paṭivijjhanti. Paññāpanāti vipañcitaññūnaṃ vasena tesaṃ cittatosanena buddhinisānena ca paṭhamaṃ saṅkhittassa vitthārato niddesavasena paññāpanā. Paṭṭhapanāti tesaṃyeva niddiṭṭhassa niddesassa paṭiniddesavasena vitthārataravacanena paññāpanā. Vivaraṇāti niddiṭṭhassāpi punappunaṃ vacanena vivaraṇā. Vibhajanāti punappunaṃ vuttassāpi vibhāgakaraṇena vibhajanā. Uttānīkammanti vivaṭassa vitthārataravacanena, vibhattassa ca nidassanavacanena uttānīkaraṇaṃ. Ayaṃ desanā neyyānampi paṭivedhāya hoti. Yevāpanaññepi kecīti piyaṅkaramātādikā vinipātikā gahitā. Viññātāroti paṭivedhavasena lokuttaradhammaṃ viññātāro. Ete hi bhikkhuādayo paṭivedhavasena dhammadesanaṃ paṭiggaṇhantīti paṭiggahā. Ayamevātiādīni paṭhamañāṇaniddese vuttatthāni. Ariyamaggo nibbānena saṃsandanato brahmatthāya cariyāti brahmacariyanti vuccati.

  1. Idāni adhimokkhamaṇḍotiādīhi tasmiṃ maggakkhaṇe vijjamānāni indriyabalabojjhaṅgamaggaṅgāni maṇḍapeyyavidhāne yojetvā dasseti. Tattha adhimokkhamaṇḍoti adhimokkhasaṅkhāto maṇḍo. Kasaṭoti pasādavirahito āvilo. Chaḍḍetvāti samucchedavasena pahāya. Saddhindriyassa adhimokkhamaṇḍaṃ pivatīti maṇḍapeyyanti saddhindriyato adhimokkhamaṇḍassa anaññattepi sati aññaṃ viya katvā vohāravasena vuccati, yathā loke nisadapotako nisadapotasarīrassa anaññattepi sati nisadapotassa sarīranti vuccati, yathā ca pāḷiyaṃ 『『phusitatta』』ntiādīsu dhammato anaññopi bhāvo añño viya vutto, yathā ca aṭṭhakathāyaṃ 『『phusanalakkhaṇo phasso』』tiādīsu (dha. sa. aṭṭha. 1 dhammuddesavāra phassapañcamakarāsivaṇṇanā) dhammato anaññampi lakkhaṇaṃ aññaṃ viya vuttaṃ, evamidanti veditabbaṃ . Pivatīti cettha taṃsamaṅgipuggaloti vuttaṃ hoti. Taṃsamaṅgipuggalo taṃ maṇḍaṃ pivatīti katvā tena puggalena so maṇḍo pātabbato maṇḍapeyyaṃ nāma hotīti vuttaṃ hoti. 『『Maṇḍapeyyo』』ti ca vattabbe 『『maṇḍapeyya』』nti liṅgavipallāso kato. Sesānampi iminā nayena attho veditabbo. Apubbesu pana pariḷāhoti pīṇanalakkhaṇāya pītiyā paṭipakkho kilesasantāpo. Duṭṭhullanti upasamapaṭipakkho kilesavasena oḷārikabhāvo asantabhāvo. Appaṭisaṅkhāti paṭisaṅkhānapaṭipakkho kilesavasena asamavāhitabhāvo.

  2. Puna aññena pariyāyena maṇḍapeyyavidhiṃ niddisitukāmo atthi maṇḍotiādimāha. Tattha tatthāti tasmiṃ saddhindriye. Attharasotiādīsu saddhindriyassa adhimuccanaṃ attho, saddhindriyaṃ dhammo, tadeva nānākilesehi vimuttattā vimutti, tassa atthassa sampatti attharaso. Tassa dhammassa sampatti dhammaraso. Tassā vimuttiyā sampatti vimuttiraso. Atha vā atthapaṭilābharati attharaso, dhammapaṭilābharati dhammaraso, vimuttipaṭilābharati vimuttiraso. Ratīti ca taṃsampayuttā, tadārammaṇā vā pīti. Iminā nayena sesapadesupi attho veditabbo. Imasmiṃ pariyāye maṇḍassa peyyaṃ maṇḍapeyyanti attho vutto hoti.

Evaṃ indriyādibodhipakkhiyadhammapaṭipāṭiyā indriyabalabojjhaṅgamaggaṅgānaṃ vasena maṇḍapeyyaṃ dassetvā puna ante ṭhitaṃ brahmacariyamaṇḍaṃ dassento maggassa padhānattā maggaṃ pubbaṅgamaṃ katvā uppaṭipāṭivasena maggaṅgabojjhaṅgabalaindriyāni dassesi . Ādhipateyyaṭṭhena indriyā maṇḍotiādayo yathāyogaṃ lokiyalokuttarā maṇḍā. Taṃ heṭṭhā vuttanayena veditabbaṃ. Tathaṭṭhena saccā maṇḍoti ettha pana dukkhasamudayānaṃ maṇḍattābhāvā mahāhatthipadasutte (ma. ni. 1.300) viya saccañāṇāni saccāti vuttanti veditabbaṃ.

Saddhammappakāsiniyā paṭisambhidāmagga-aṭṭhakathāya

Maṇḍapeyyakathāvaṇṇanā niṭṭhitā.

Niṭṭhitā ca mahāvaggavaṇṇanā.

(2) Yuganaddhavaggo

  1. Yuganaddhakathā

Yuganaddhakathāvaṇṇanā

  1. Idāni maṇḍapeyyaguṇassa ariyamaggassa yuganaddhaguṇaṃ dassentena kathitāya suttantapubbaṅgamāya yuganaddhakathāya apubbatthānuvaṇṇanā. Yasmā pana dhammasenāpati dhammarāje dharamāneyeva dhammarājassa parinibbānasaṃvacchare parinibbuto, tasmā dhammarāje dharamāneyeva dhammabhaṇḍāgārikena desitaṃ idaṃ suttantaṃ tasseva sammukhā sutvā evaṃ me sutantiādimāhāti veditabbaṃ. Tattha āyasmāti piyavacanaṃ garuvacanaṃ sagāravasappatissavacanaṃ, āyumāti attho. Ānandoti tassa therassa nāmaṃ. So hi jāyamānoyeva kule ānandaṃ bhusaṃ tuṭṭhiṃ akāsi. Tasmāssa 『『ānando』』ti nāmaṃ katanti veditabbaṃ. Kosambiyanti evaṃnāmake nagare. Tassa hi nagarassa ārāmapokkharaṇīādīsu tesu tesu ṭhānesu kosambarukkhā ussannā ahesuṃ, tasmā taṃ kosambīti saṅkhaṃ agamāsi. 『『Kusambassa isino assamato avidūre māpitattā』』ti eke.

Ghositārāmeti ghositaseṭṭhinā kārite ārāme. Kosambiyañhi tayo seṭṭhino ahesuṃ ghositaseṭṭhi kukkuṭaseṭṭhi pāvārikaseṭṭhīti. Te tayopi 『『loke buddho uppanno』』ti sutvā pañcahi pañcahi sakaṭasatehi dānūpakaraṇāni gāhāpetvā sāvatthiṃ gantvā jetavanasamīpe khandhāvāraṃ bandhitvā satthu santikaṃ gantvā vanditvā paṭisanthāraṃ katvā nisinnā satthu dhammadesanaṃ sutvā sotāpattiphale patiṭṭhahitvā satthāraṃ nimantetvā buddhappamukhassa bhikkhusaṅghassa aḍḍhamāsamattaṃ mahādānaṃ datvā bhagavato pādamūle nipajjitvā sakajanapadagamanatthaṃ bhagavantaṃ yācitvā 『『suññāgāre kho gahapatayo tathāgatā abhiramantī』』ti bhagavatā vutte 『『dinnā no bhagavatā paṭiññā』』ti ñatvā ativiya tuṭṭhā dasabalaṃ vanditvā nikkhantā antarāmagge yojane yojane bhagavato nivāsatthaṃ vihāraṃ kārentā anupubbena kosambiṃ patvā attano attano ārāme mahantaṃ dhanapariccāgaṃ katvā bhagavato vihāre kārāpayiṃsu. Tattha ghositaseṭṭhinā kārito ghositārāmo nāma ahosi, kukkuṭaseṭṭhinā kārito kukkuṭārāmo nāma, pāvārikaseṭṭhinā ambavane kārito pāvārikambavanaṃ nāma. Taṃ sandhāya vuttaṃ 『『ghositaseṭṭhinā kārite ārāme』』ti.

Āvuso bhikkhavoti ettha buddhā bhagavanto sāvake ālapantā 『『bhikkhavo』』ti ālapanti. Sāvakā pana 『『buddhehi sadisā mā homā』』ti 『『āvuso』』ti paṭhamaṃ vatvā pacchā 『『bhikkhavo』』ti vadanti. Buddhehi ca ālapite bhikkhusaṅgho 『『bhadante』』ti paṭivacanaṃ deti, sāvakehi ālapite 『『āvuso』』ti.

Yo hi kocīti aniyamavacanaṃ. Etena tādisānaṃ sabbabhikkhūnaṃ pariyādānaṃ. Mama santiketi mama samīpe. Arahattappattanti attanā arahattassa pattaṃ. Napuṃsake bhāve siddhavacanaṃ. Arahattaṃ pattanti vā padacchedo, attanā pattaṃ arahattanti attho. Arahattappattaṃ attānanti vā pāṭhaseso. Catūhi maggehīti upari vuccamānehi catūhi paṭipadāmaggehi, na ariyamaggehi. 『『Catūhi maggehī』』ti visuñca vuttattā kassaci arahato paṭhamassa ariyamaggassa dhammuddhaccapubbaṅgamo maggo, ekassa ariyamaggassa samathapubbaṅgamo, ekassa vipassanāpubbaṅgamo, ekassa yuganaddhapubbaṅgamoti evaṃ cattāropi paṭipadā maggā hontīti veditabbaṃ. Etesaṃ vā aññatarenāti etesaṃ catunnaṃ paṭipadānaṃ maggānaṃ ekena vā, paṭipadāmaggena arahattappattaṃ byākarotīti attho. Sukkhavipassakassa hi arahato dhammuddhaccapubbaṅgamaṃ sotāpattimaggaṃ patvā sesamaggattayampi suddhavipassanāhiyeva pattassa arahattappatti dhammuddhaccapubbaṅgamamaggā hoti. Dhammuddhaccaviggahaṃ patvā vā appatvā vā samathapubbaṅgamādīnaṃ tiṇṇaṃ paṭipadānaṃ maggānaṃ ekekassa vasena pattacatumaggassa arahato arahattappatti itaraekekamaggapubbaṅgamā hoti. Tasmā āha – 『『etesaṃ vā aññatarenā』』ti.

Samathapubbaṅgamaṃ vipassanaṃ bhāvetīti samathaṃ pubbaṅgamaṃ purecārikaṃ katvā vipassanaṃ bhāveti, paṭhamaṃ samādhiṃ uppādetvā pacchā vipassanaṃ bhāvetīti attho. Maggo sañjāyatīti paṭhamo lokuttaramaggo nibbattati. So taṃ maggantiādīsu ekacittakkhaṇikassa maggassa āsevanādīni nāma natthi, dutiyamaggādayo pana uppādento tameva maggaṃ 『『āsevati bhāveti bahulīkarotī』』ti vuccati. Saññojanāni pahīyanti, anusayā byantīhontīti yāva arahattamaggā kamena sabbe saññojanā pahīyanti, anusayā byantīhonti. Anusayā byantīhontīti ca puna anuppattiyā vigatantā hontīti attho.

Puna caparanti puna ca aparaṃ kāraṇaṃ. Vipassanāpubbaṅgamaṃ samathaṃ bhāvetīti vipassanaṃ pubbaṅgamaṃ purecārikaṃ katvā samathaṃ bhāveti, paṭhamaṃ vipassanaṃ uppādetvā pacchā samādhiṃ bhāvetīti attho. Yuganaddhaṃ bhāvetīti yuganaddhaṃ katvā bhāveti. Ettha teneva cittena samāpattiṃ samāpajjitvā teneva saṅkhāre sammasituṃ na sakkā. Ayaṃ pana yāvatā samāpattiyo samāpajjati, tāvatā saṅkhāre sammasati. Yāvatā saṅkhāre sammasati, tāvatā samāpattiyo samāpajjati. Kathaṃ? Paṭhamajjhānaṃ samāpajjati, tato vuṭṭhāya saṅkhāre sammasati. Saṅkhāre sammasitvā dutiyajjhānaṃ samāpajjati, tato vuṭṭhāya saṅkhāre sammasati. Saṅkhāre sammasitvā tatiyajjhānaṃ…pe… nevasaññānāsaññāyatanasamāpattiṃ samāpajjati, tato vuṭṭhāya saṅkhāre sammasati. Evaṃ samathavipassanaṃ yuganaddhaṃ bhāveti nāma.

Dhammuddhaccaviggahitaṃ mānasaṃ hotīti ettha mandapaññānaṃ vipassakānaṃ upakkilesavatthuttā vipassanupakkilesasaññitesu obhāsādīsu dasasu dhammesu bhantatāvasena uddhaccasahagatacittuppattiyā vikkhepasaṅkhātaṃ uddhaccaṃ dhammuddhaccaṃ, tena dhammuddhaccena viggahitaṃ virūpaggahitaṃ virodhamāpāditaṃ mānasaṃ cittaṃ dhammuddhaccaviggahitaṃ mānasaṃ hoti, tena vā dhammuddhaccena kāraṇabhūtena tammūlakataṇhāmānadiṭṭhuppattiyā viggahitaṃ mānasaṃ hoti. Dhammuddhaccaviggahitamānasanti vā pāṭho. Hoti so āvuso samayoti iminā maggāmaggavavatthānena taṃ dhammuddhaccaṃ paṭibāhitvā puna vipassanāvīthiṃ paṭipannakālaṃ dasseti. Yaṃ taṃ cittanti yasmiṃ samaye taṃ vipassanāvīthiṃ okkamitvā pavattaṃ cittaṃ. Ajjhattameva santiṭṭhatīti vipassanāvīthiṃ paccotaritvā tasmiṃ samaye gocarajjhattasaṅkhāte ārammaṇe santiṭṭhati patiṭṭhāti. Sannisīdatīti tattheva pavattivasena sammā nisīdati. Ekodi hotīti ekaggaṃ hoti. Samādhiyatīti sammā ādhiyati suṭṭhu ṭhitaṃ hotīti.

Ayaṃ suttantavaṇṇanā.

  1. Suttantaniddesavaṇṇanā

  2. Tassa suttantassa niddesakathāya tattha jāte dhammeti tasmiṃ samādhismiṃ jāte cittacetasike dhamme. Aniccato anupassanaṭṭhenātiādinā vipassanāya bhedaṃ dasseti. Sammādiṭṭhi maggoti sammādiṭṭhisaṅkhāto maggo. Aṭṭhasu maggaṅgesu ekekopi hi maggoti vuccati.Āsevatīti sotāpattimaggavasena. Bhāvetīti sakadāgāmimagguppādanena. Bahulīkarotīti anāgāmiarahattamagguppādanena. Imesaṃ tiṇṇaṃ avatthābhedepi sati āvajjanādīnaṃ sādhāraṇattā sadisameva vissajjanaṃ kataṃ.

  3. Ālokasaññāpaṭinissaggānupassanānaṃ antarāpeyyāle avikkhepādīni ca jhāna samāpattikasiṇānussatiasubhā ca dīghaṃ assāsādīni ca ānantarikasamādhiñāṇaniddese (paṭi. ma. 1.80-81) niddiṭṭhattā saṅkhittāni. Tattha ca avikkhepavasenāti pubbabhāgāvikkhepavasena gahetabbaṃ. Aniccānupassī assāsavasenātiādike suddhavipassanāvasena vuttacatukke pana taruṇavipassanākāle vipassanāsampayuttasamādhipubbaṅgamā balavavipassanā veditabbā.

  4. Vipassanāpubbaṅgamavāre paṭhamaṃ aniccatotiādinā ārammaṇaṃ aniyametvā vipassanā vuttā, pacchā rūpaṃ aniccatotiādinā ārammaṇaṃ niyametvā vuttā. Tattha jātānanti tassā vipassanāya jātānaṃ cittacetasikānaṃ dhammānaṃ. Vosaggārammaṇatāti ettha vosaggo nibbānaṃ. Nibbānañhi saṅkhatavosaggato pariccāgato 『『vosaggo』』ti vutto. Vipassanā ca taṃsampayuttadhammā ca nibbānaninnatāya ajjhāsayavasena nibbāne patiṭṭhitattā nibbānapatiṭṭhā nibbānārammaṇā. Patiṭṭhāpi hi ālambīyatīti ārammaṇaṃ nāma hoti, nibbāne patiṭṭhaṭṭheneva nibbānārammaṇā. Aññattha pāḷiyampi hi patiṭṭhā 『『ārammaṇa』』nti vuccanti. Yathāha – 『『seyyathāpi, āvuso, naḷāgāraṃ vā tiṇāgāraṃ vā sukkhaṃ koḷāpaṃ terovassikaṃ puratthimāya cepi disāya puriso ādittāya tiṇukkāya upasaṅkameyya, labhetha aggi otāraṃ, labhetha aggi ārammaṇa』』ntiādi (saṃ. ni. 4.243). Tasmā tattha jātānaṃ dhammānaṃ vosaggārammaṇatāya nibbānapatiṭṭhābhāvena hetubhūtena uppādito yo cittassa ekaggatāsaṅkhāto upacārappanābhedo avikkhepo, so samādhīti vipassanāto pacchā uppādito nibbedhabhāgiyo samādhi niddiṭṭho hoti. Tasmāyeva hi iti paṭhamaṃ vipassanā, pacchā samathoti vuttaṃ.

  5. Yuganaddhaniddese yasmā heṭṭhā suttantavaṇṇanāyaṃ vutto yuganaddhakkamo purimadvayaniddesanayeneva pākaṭo, maggakkhaṇe yuganaddhakkamo pana na pākaṭo, tasmā pubbabhāge anekantikaṃ yuganaddhabhāvanaṃ avatvā maggakkhaṇe ekantena labbhamānayuganaddhabhāvanameva dassento soḷasahi ākārehītiādimāha. Tattha ārammaṇaṭṭhenātiādīsu sattarasasu ākāresu ante uddiṭṭhaṃ yuganaddhaṃ mūlapadena ekaṭṭhattā taṃ vippahāya sesānaṃ vasena 『『soḷasahī』』ti vuttaṃ. Ārammaṇaṭṭhenāti ālambanaṭṭhena, ārammaṇavasenāti attho. Evaṃ sesesupi. Gocaraṭṭhenāti ārammaṇaṭṭhepi sati nissayitabbaṭṭhānaṭṭhena. Pahānaṭṭhenāti pajahanaṭṭhena. Pariccāgaṭṭhenāti pahānepi sati puna anādiyanena pariccāgaṭṭhena. Vuṭṭhānaṭṭhenāti uggamanaṭṭhena. Vivaṭṭanaṭṭhenāti uggamanepi sati apunarāvaṭṭanena nivattanaṭṭhena. Santaṭṭhenāti nibbutaṭṭhena. Paṇītaṭṭhenāti nibbutaṭṭhepi sati uttamaṭṭhena, atappakaṭṭhena vā. Vimuttaṭṭhenāti bandhanāpagataṭṭhena. Anāsavaṭṭhenāti bandhanamokkhepi sati ārammaṇaṃ katvā pavattamānāsavavirahitaṭṭhena. Taraṇaṭṭhenāti anosīditvā pilavanaṭṭhena, atikkamanaṭṭhena vā. Animittaṭṭhenāti saṅkhāranimittavirahitaṭṭhena. Appaṇihitaṭṭhenāti paṇidhivirahitaṭṭhena. Suññataṭṭhenāti abhinivesavirahitaṭṭhena. Ekarasaṭṭhenāti ekakiccaṭṭhena. Anativattanaṭṭhenāti aññamaññaṃ anatikkamanaṭṭhena. Yuganaddhaṭṭhenāti yugalakaṭṭhena.

Uddhaccaṃ pajahato, avijjaṃ pajahatoti yogino tassa tassa paṭipakkhappahānavasena vuttaṃ. Nirodho cettha nibbānameva. Aññamaññaṃ nātivattantīti samatho ce vipassanaṃ ativatteyya, līnapakkhikattā samathassa cittaṃ kosajjāya saṃvatteyya. Vipassanā ce samathaṃ ativatteyya, uddhaccapakkhikattā vipassanāya cittaṃ uddhaccāya saṃvatteyya. Tasmā samatho ca vipassanaṃ anativattamāno kosajjapātaṃ na karoti, vipassanā samathaṃ anativattamānā uddhaccapātaṃ na karoti. Samatho samaṃ pavattamāno vipassanaṃ uddhaccapātato rakkhati, vipassanā samaṃ pavattamānā samathaṃ kosajjapātato rakkhati. Evamime ubho aññamaññaṃ anativattanakiccena ekakiccā, samā hutvā pavattamānena aññamaññaṃ anativattamānā atthasiddhikarā honti. Tesaṃ maggakkhaṇe yuganaddhattaṃ vuṭṭhānagāminivipassanākkhaṇe yuganaddhattāyeva hoti. Pahānapariccāgavuṭṭhānavivaṭṭanakaraṇānaṃ maggakiccavasena vuttattā sakalassa maggakiccassa dassanatthaṃ uddhaccasahagatakilesā ca khandhā ca avijjāsahagatakilesā ca khandhā ca niddiṭṭhā. Sesānaṃ na tathā vuttattā paṭipakkhadhammamattadassanavasena uddhaccāvijjā eva niddiṭṭhā. Vivaṭṭatoti nivattantassa.

Samādhi kāmāsavā vimutto hotīti samādhissa kāmacchandapaṭipakkhattā vuttaṃ. Rāgavirāgāti rāgassa virāgo samatikkamo etissā atthīti rāgavirāgā, 『『rāgavirāgato』』ti nissakkavacanaṃ vā. Tathā avijjāvirāgā. Cetovimuttīti maggasampayutto samādhi. Paññāvimuttīti maggasampayuttā paññā. Taratoti tarantassa. Sabbapaṇidhīhīti rāgadosamohapaṇidhīhi, sabbapatthanāhi vā. Evaṃ cuddasa ākāre vissajjitvā ekarasaṭṭhañca anativattanaṭṭhañca avibhajitvāva imehi soḷasahi ākārehīti āha. Kasmā? Tesaṃ cuddasannaṃ ākārānaṃ ekekassa avasāne 『『ekarasā honti, yuganaddhā honti, aññamaññaṃ nātivattantī』』ti niddiṭṭhattā te dvepi ākārā niddiṭṭhāva honti. Tasmā 『『soḷasahī』』ti āha. Yuganaddhaṭṭho pana uddesepi na bhaṇitoyevāti.

  1. Dhammuddhaccavāraniddesavaṇṇanā

  2. Dhammuddhaccavāre aniccato manasikaroto obhāso uppajjatīti udayabbayānupassanāya ṭhitassa tīhi anupassanāhi punappunaṃ saṅkhāre vipassantassa vipassantassa vipassanāñāṇesu paripākagatesu tadaṅgavasena kilesappahānena parisuddhacittassa aniccato vā dukkhato vā anattato vā manasikārakkhaṇe vipassanāñāṇānubhāvena pakatiyāva obhāso uppajjatīti paṭhamaṃ tāva aniccato manasikaroto obhāso kathito. Akusalo vipassako tasmiṃ obhāse uppanne 『『na ca vata me ito pubbe evarūpo obhāso uppannapubbo, addhā maggaṃ pattomhi, phalaṃ pattomhī』』ti amaggaṃyeva 『『maggo』』ti, aphalameva 『『phala』』nti gaṇhāti. Tassa amaggaṃ 『『maggo』』ti, aphalaṃ 『『phala』』nti gaṇhato vipassanāvīthi ukkantā hoti. So attano vipassanāvīthiṃ vissajjetvā vikkhepamāpanno vā obhāsameva taṇhādiṭṭhimaññanāhi maññamāno vā nisīdati. So kho panāyaṃ obhāso kassaci bhikkhuno pallaṅkaṭṭhānamattameva obhāsento uppajjati, kassaci antogabbhaṃ, kassaci bahigabbhampi, kassaci sakalavihāraṃ, gāvutaṃ aḍḍhayojanaṃ yojanaṃ dviyojanaṃ…pe… kassaci pathavitalato yāva akaniṭṭhabrahmalokā ekālokaṃ kurumāno. Bhagavato pana dasasahassilokadhātuṃ obhāsento udapādi. Ayañhi obhāso caturaṅgasamannāgatepi andhakāre taṃ taṃ ṭhānaṃ obhāsento uppajjati.

Obhāso dhammoti obhāsaṃ āvajjatīti ayaṃ obhāso maggadhammo phaladhammoti vā taṃ taṃ obhāsaṃ manasi karoti. Tato vikkhepo uddhaccanti tato obhāsato dhammoti āvajjanakaraṇato vā yo uppajjati vikkhepo, so uddhaccaṃ nāmāti attho. Tena uddhaccena viggahitamānasoti tena evaṃ uppajjamānena uddhaccena virodhitacitto, tena vā uddhaccena kāraṇabhūtena tammūlakakilesuppattiyā virodhitacitto vipassako vipassanāvīthiṃ okkamitvā vikkhepaṃ vā tammūlakakilesesu vā ṭhitattā aniccato dukkhato anattato upaṭṭhānāni yathābhūtaṃ nappajānāti. 『『Tena vuccati dhammuddhaccaviggahitamānaso』』ti evaṃ iti-saddo yojetabbo. Hoti so samayoti evaṃ assādavasena upakkiliṭṭhacittassāpi yogino sace upaparikkhā uppajjati, so evaṃ pajānāti – 『『vipassanā nāma saṅkhārārammaṇā, maggaphalāni nibbānārammaṇāni, imāni ca cittāni saṅkhārārammaṇāni, tasmā nāyamobhāso maggo, udayabbayānupassanāyeva nibbānassa lokiko maggo』』ti maggāmaggaṃ vavatthapetvā taṃ vikkhepaṃ parivajjayitvā udayabbayānupassanāya ṭhatvā sādhukaṃ saṅkhāre aniccato dukkhato anattato vipassati. Evaṃ upaparikkhantassa so samayo hoti. Evaṃ apassanto pana 『『maggaphalappattomhī』』ti adhimāniko hoti.

Yaṃ taṃ cittanti yaṃ taṃ vipassanācittaṃ. Ajjhattamevāti aniccānupassanāya ārammaṇe gocarajjhatteyeva. Ñāṇaṃ uppajjatīti tasseva yogāvacarassa rūpārūpadhamme tulayantassa tīrayantassa vissaṭṭhaindavajiramiva avihatavegaṃ tikhiṇaṃ sūramativisadaṃ vipassanāñāṇaṃ uppajjati. Pīti uppajjatīti tasseva tasmiṃ samaye khuddikā pīti, khaṇikā pīti, okkantikā pīti, ubbegā pīti, pharaṇā pītīti ayaṃ pañcavidhā vipassanāsampayuttā pīti sakalasarīraṃ pūrayamānā uppajjati. Passaddhi uppajjatīti tasseva tasmiṃ samaye kāyacittānaṃ neva daratho, na gāravatā, na kakkhaḷatā , na akammaññatā, na gelaññatā, na vaṅkatā hoti. Atha kho panassa kāyacittāni passaddhāni lahūni mudūni kammaññāni paguṇāni suvisadāni ujukāniyeva honti. So imehi passaddhādīhi anuggahitakāyacitto tasmiṃ samaye amānusiṃ nāma ratiṃ anubhavati. Yaṃ sandhāya vuttaṃ –

『『Suññāgāraṃ paviṭṭhassa, santacittassa bhikkhuno;

Amānusī ratī hoti, sammā dhammaṃ vipassato.

『『Yato yato sammasati, khandhānaṃ udayabbayaṃ;

Labhatī pītipāmojjaṃ, amataṃ taṃ vijānata』』nti. (dha. pa. 373-4) –

Evamassa imaṃ amānusiṃ ratiṃ sādhayamānā lahutādīhi sahitā vipassanāsampayuttā kāyacittapassaddhi uppajjati. Sukhaṃ uppajjatīti tasseva tasmiṃ samaye sakalasarīraṃ abhisandayamānaṃ vipassanāsampayuttaṃ sukhaṃ uppajjati. Adhimokkho uppajjatīti tasseva tasmiṃ samaye cittacetasikānaṃ atisayapasādabhūtā vipassanāsampayuttā saddhā uppajjati. Paggaho uppajjatīti tasseva tasmiṃ samaye asithilamanaccāraddhaṃ supaggahitaṃ vipassanāsampayuttaṃ vīriyaṃ uppajjati. Upaṭṭhānaṃ uppajjatīti tasseva tasmiṃ samaye sūpaṭṭhitā suppatiṭṭhitā nikhātā acalā pabbatarājasadisā vipassanāsampayuttā sati uppajjati. So yaṃ yaṃ ṭhānaṃ āvajjati samannāharati manasi karoti paccavekkhati, taṃ taṃ ṭhānamassa okkantitvā pakkhanditvā dibbacakkhuno paraloko viya satiyā upaṭṭhāti (visuddhi. 2.734).

Upekkhāti vipassanupekkhā ceva āvajjanupekkhā ca. Tasmiñhi samaye sabbasaṅkhāresu majjhattabhūtā vipassanupekkhāpi balavatī uppajjati, manodvāre āvajjanupekkhāpi. Sā hissa taṃ taṃ ṭhānaṃ āvajjantassa vissaṭṭhaindavajiramiva pattapuṭe pakkhandatattanārāco viya ca sūrā tikhiṇā hutvā vahati . Evañhi visuddhimagge (visuddhi. 2.734) vuttaṃ. Vipassanupekkhāti cettha 『『vipassanāsampayuttā tatramajjhattupekkhā』』ti ācariyā vadanti. Vipassanāñāṇe hi gayhamāne 『『ñāṇaṃ uppajjatī』』ti vipassanāñāṇassa āgatattā punaruttidoso hoti. Tatiyajjhānavaṇṇanāyañca 『『saṅkhārupekkhāvipassanupekkhānampi atthato ekībhāvo. Paññā eva hi sā, kiccavasena dvidhā bhinnā』』ti vuttaṃ. Tasmā vipassanāsampayuttāya tatramajjhattupekkhāya vuccamānāya punaruttidoso ca na hoti, tatiyajjhānavaṇṇanāya ca sameti. Yasmā ca pañcasu indriyesu 『『ñāṇaṃ adhimokkho paggaho upaṭṭhāna』』nti paññindriyasaddhindriyavīriyindriyasatindriyāni niddiṭṭhāni, samādhindriyaṃ pana aniddiṭṭhaṃ hoti, yuganaddhavasenāpi ca samādhindriyaṃ niddisitabbameva hoti, tasmā samappavatto samādhi puna samādhāne byāpārappahānakaraṇena 『『upekkhā』』ti vuttoti veditabbaṃ.

Nikantiuppajjatīti evaṃ obhāsādipaṭimaṇḍitāya vipassanāya ālayaṃ kurumānā sukhumā santākārā nikanti uppajjati, yā kilesoti pariggahetumpi na sakkā hoti. Yathā ca obhāse, evaṃ etesupi aññatarasmiṃ uppanne yogāvacaro 『『na ca vata me ito pubbe evarūpaṃ ñāṇaṃ uppannapubbaṃ, evarūpā pīti passaddhi sukhaṃ adhimokkho paggaho upaṭṭhānaṃ upekkhā nikanti uppannapubbā, addhā maggaṃ pattomhi, phalaṃ pattomhī』』ti amaggameva 『『maggo』』ti, aphalameva 『『phala』』nti gaṇhāti. Tassa amaggaṃ 『『maggo』』ti, aphalañca 『『phala』』nti gaṇhato vipassanāvīthi ukkantā hoti. So attano mūlakammaṭṭhānaṃ vissajjetvā nikantimeva assādento nisīdati. Ettha ca obhāsādayo upakkilesavatthutāya upakkilesāti vuttā, na akusalattā. Nikanti pana upakkileso ceva upakkilesavatthu ca. Vatthuvaseneva cete dasa, gāhavasena pana samatiṃsa honti. Kathaṃ? 『『Mama obhāso uppanno』』ti gaṇhato hi diṭṭhiggāho hoti, 『『manāpo vata obhāso uppanno』』ti gaṇhato mānaggāho, obhāsaṃ assādayato taṇhāggāho. Iti obhāse diṭṭhimānataṇhāvasena tayo gāhā. Tathā sesesupīti evaṃ gāhavasena samatiṃsa upakkilesā honti. Dukkhato manasikaroto, anattato manasikarototi vāresupi imināva nayena attho veditabbo. Ekekaanupassanāvasena hettha ekekassa vipassanupakkilesuppatti veditabbā, na ekasseva.

Tīsu anupassanāsu. Evaṃ abhedato vipassanāvasena upakkilese dassetvā puna bhedavasena dassento rūpaṃ aniccato manasikarototiādimāha. Tattha jarāmaraṇaṃ aniccato upaṭṭhānanti jarāmaraṇassa aniccato upaṭṭhānaṃ.

  1. Yasmā pubbe vuttānaṃ samatiṃsāya upakkilesānaṃ vasena akusalo abyatto yogāvacaro obhāsādīsu vikampati, obhāsādīsu ekekaṃ 『『etaṃ mama, esohamasmi, eso me attā』』ti samanupassati, tasmā tamatthaṃ dassento obhāse ceva ñāṇe cātiādigāthādvayamāha. Tattha vikampatīti obhāsādike ārammaṇe nānākilesavasena vividhā kampati vedhati. Yehi cittaṃ pavedhatīti yehi passaddhisukhehi cittaṃ nānākilesavasena nānappakārena vedhati kampati. Tasmā passaddhiyā sukhe ceva yogāvacaro vikampatīti sambandho veditabbo. Upekkhāvajjanāya cevāti upekkhāsaṅkhātāya āvajjanāya ceva vikampati, āvajjanupekkhāya ceva vikampatīti attho. Visuddhimagge (visuddhi. 2.736) pana 『『upekkhāvajjanāyañcā』』ti vuttaṃ. Upekkhāya cāti heṭṭhā vuttappakārāya upekkhāya ca vikampati, nikantiyā ca vikampatīti attho. Ettha ca dvinnaṃ upekkhānaṃ niddiṭṭhattā heṭṭhā 『『upekkhā uppajjatī』』ti vuttaṭṭhāne ca ubhayathā attho vutto. Aniccānupassanādīsu ca ekekissāyeva āvajjanupekkhāya sabbhāvato ekekāyeva anupassanā aniccaṃ aniccaṃ, dukkhaṃ dukkhaṃ, anattā anattāti punappunaṃ bhāvīyatīti vuttaṃ hoti. Yasmā pana kusalo paṇḍito byatto buddhisampanno yogāvacaro obhāsādīsu uppannesu 『『ayaṃ kho me obhāso uppanno, so kho panāyaṃ anicco saṅkhato paṭiccasamuppanno khayadhammo vayadhammo virāgadhammo nirodhadhammo』』ti iti vā naṃ paññāya paricchindati upaparikkhati. Atha vā panassa evaṃ hoti – sace obhāso attā bhaveyya, 『『attā』』ti gahetuṃ vaṭṭeyya. Anattāva panāyaṃ 『『attā』』ti gahito. Tasmāyaṃ avasavattanaṭṭhena anattāti passanto diṭṭhiṃ ugghāṭeti. Sace obhāso nicco bhaveyya, 『『nicco』』ti gahetuṃ vaṭṭeyya. Aniccova panāyaṃ 『『nicco』』ti gahito. Tasmāyaṃ hutvā abhāvaṭṭhena aniccoti passanto mānaṃ samugghāṭeti. Sace obhāso sukho bhaveyya, 『『sukho』』ti gahetuṃ vaṭṭeyya. Dukkhova panāyaṃ 『『sukho』』ti gahito. Tasmāyaṃ uppādavayapaṭipīḷanaṭṭhena dukkhoti passanto nikantiṃ pariyādiyati. Yathā ca obhāse, evaṃ sesesupi.

Evaṃ upaparikkhitvā obhāsaṃ 『『netaṃ mama, nesohamasmi, na meso attā』』ti samanupassati. Ñāṇaṃ…pe… nikantiṃ 『『netaṃ mama, nesohamasmi, na meso attā』』ti samanupassati. Evaṃ samanupassanto obhāsādīsu na kampati na vedhati. Tasmā tamatthaṃ dassento imāni dasa ṭhānānīti gāthamāha. Tattha dasa ṭhānānīti obhāsādīni. Paññā yassa pariccitāti yassa upakkilesavimuttāya paññāya paricitāni punappunaṃ phuṭṭhāni paribhāvitāni. Dhammuddhaccakusalo hotīti so paññāya paricitadasaṭṭhāno yogāvacaro pubbe vuttappakārassa dhammuddhaccassa yathāsabhāvapaṭivedhena cheko hoti. Na ca sammoha gacchatīti dhammuddhaccakusalattāyeva taṇhāmānadiṭṭhugghāṭavasena sammohañca na gacchati.

Idāni pubbe vuttameva vidhiṃ aparena pariyāyena vibhāvetvā dassento vikkhipati ceva kilissati cātiādigāthamāha. Tattha mandapañño yogāvacaro obhāsādīsu vikkhepañca avasesakilesuppattiñca pāpuṇāti. Majjhimapañño vikkhepameva pāpuṇāti, nāvasesakilesuppattiṃ, so adhimāniko hoti. Tikkhapañño vikkhepaṃ pāpuṇitvāpi taṃ adhimānaṃ pahāya vipassanaṃ ārabhati. Atitikkhapañño na vikkhepaṃ pāpuṇāti, na cāvasesakilesuppattiṃ. Vikkhippati cevāti tesu mandapañño dhammuddhaccasaṅkhātaṃ vikkhepañceva pāpuṇīyati. Kilissati cāti taṇhāmānadiṭṭhikilesehi kilesīyati ca, upatāpīyati vibādhīyatīti attho. Cavati cittabhāvanāti tassa mandapaññassa vipassanācittabhāvanā kilesesuyeva ṭhānato paṭipakkhāvihatattā cavati, paripatatīti attho. Vikkhipati na kilissatīti majjhimapañño vikkhepena vikkhipati, kilesehi na kilissati. Bhāvanā parihāyatīti tassa majjhimapaññassa adhimānikattā vipassanārambhābhāvena vipassanā parihāyati, nappavattatīti attho. Vikkhipati na kilissatīti tikkhapaññopi vikkhepena vikkhipati, kilesehi na kilissati. Bhāvanā na parihāyatīti tassa tikkhapaññassa santepi vikkhepe taṃ adhimānavikkhepaṃ pahāya vipassanārambhasabbhāvena vipassanābhāvanā na parihāyati, pavattatīti attho. Na ca vikkhipate cittaṃ na kilissatīti atitikkhapaññassa cittaṃ na vikkhepena vikkhipati, na ca kilesehi kilissati. Na cavati cittabhāvanāti tassa vipassanācittabhāvanā na cavati, vikkhepakilesābhāvena yathāṭhāne tiṭṭhatīti attho.

Imehi catūhi ṭhānehītiādīsu idāni vuttehi imehi catūhi ṭhānehi hetubhūtehi, karaṇabhūtehi vā obhāsādike dasa ṭhāne cittassa saṅkhepena ca vikkhepena ca viggahitaṃ mānasaṃ vikkhepakilesuppattivirahito catuttho kusalo mahāpañño yogāvacaro mandapaññādīnaṃ tiṇṇaṃ yogāvacarānaṃ mānasaṃ evañca evañca hotīti nānappakārato jānātīti sambandhato atthavaṇṇanā veditabbā. Saṅkhepoti cettha vikkhepassa ceva kilesānañca uppattivasena cittassa līnabhāvo veditabbo. Vikkhepoti 『『vikkhipati na kilissatī』』ti dvīsu ṭhānesu vuttavikkhepavasena cittassa uddhatabhāvo veditabboti.

Yuganaddhakathāvaṇṇanā niṭṭhitā.

  1. Saccakathā

Saccakathāvaṇṇanā

  1. Idāni yuganaddhaguṇassa ariyamaggassa vasena saccaṭṭhaṃ saccapaṭivedhavisesaṃ saccalakkhaṇādividhānañca dassentena kathitāya suttantapubbaṅgamāya saccakathāya apubbatthānuvaṇṇanā. Tattha suttante tāva tathānīti yathāsabhāvavasena tacchāni. Yathāsabhāvabhūtāneva hi dhammajātāni saccaṭṭhena saccāni. Saccaṭṭho paṭhamañāṇaniddesavaṇṇanāyaṃ vutto. Avitathānīti vuttasabhāve vipariyāyavirahitāni. Na hi saccāni asaccāni nāma honti. Anaññathānīti aññasabhāvavirahitāni. Na hi asaccāni saccāni nāma honti. Idaṃ dukkhanti, bhikkhave, tathametanti bhikkhave, idaṃ dukkhanti yaṃ vuccati, etaṃ yathāsabhāvattā tathaṃ. Dukkhameva hi dukkhaṃ. Vuttasabhāve vipariyāyābhāvato avitathaṃ. Na hi dukkhaṃ adukkhaṃ nāma hoti. Aññasabhāvavirahitattā anaññathaṃ. Na hi dukkhaṃ samudayādisabhāvaṃ hoti. Samudayādīsupi eseva nayo.

  2. Paṭhamasuttantaniddesavaṇṇanā

Tathaṭṭhenāti yathāsabhāvaṭṭhena. Pīḷanaṭṭhādayo ñāṇakathāyaṃ vuttatthāyeva.

9.Ekappaṭivedhānīti ekena maggañāṇena paṭivedho, ekato vā paṭivedho etesanti ekappaṭivedhāni. Anattaṭṭhenāti catunnampi saccānaṃ attavirahitattā anattaṭṭhena. Vuttañhetaṃ visuddhimagge (visuddhi. 2.567) – paramatthato hi sabbāneva saccāni vedakakārakanibbutagamakābhāvato suññānīti veditabbāni. Tenetaṃ vuccati –

『『Dukkhameva hi, na koci dukkhito, kārako na, kiriyāva vijjati;

Atthi nibbuti, na nibbuto pumā, maggamatthi, gamako na vijjatī』』ti. (visuddhi. 2.567);

Atha vā –

『『Dhuvasubhasukhattasuññaṃ, purimadvayamattasuññamamatapadaṃ;

Dhuvasukhaattavirahito, maggo iti suññatā tesū』』ti. (visuddhi. 2.567);

Saccaṭṭhenāti avisaṃvādakaṭṭhena. Paṭivedhaṭṭhenāti maggakkhaṇe paṭivijjhitabbaṭṭhena. Ekasaṅgahitānīti tathaṭṭhādinā ekekeneva atthena saṅgahitāni, ekagaṇanaṃ gatānīti attho. Yaṃ ekasaṅgahitaṃ, taṃ ekattanti yasmā ekena saṅgahitaṃ, tasmā ekattanti attho. Saccānaṃ bahuttepi ekattamapekkhitvā ekavacanaṃ kataṃ. Ekattaṃ ekena ñāṇena paṭivijjhatīti pubbabhāge catunnaṃ saccānaṃ nānattekattaṃ svāvatthitaṃ vavatthapetvā ṭhito maggakkhaṇe ekena maggañāṇena tathaṭṭhāditaṃtaṃekattaṃ paṭivijjhati. Kathaṃ? Nirodhasaccassa tathaṭṭhādike ekatte paṭividdhe sesasaccānampi tathaṭṭhādikaṃ ekattaṃ paṭividdhameva hoti. Yathā pubbabhāge pañcannaṃ khandhānaṃ nānattekattaṃ svāvatthitaṃ vavatthapetvā ṭhitassa maggavuṭṭhānakāle aniccato vā dukkhato vā anattato vā vuṭṭhahantassa ekasmimpi khandhe aniccādito diṭṭhe sesakhandhāpi aniccādito diṭṭhāva honti, evamidanti daṭṭhabbaṃ. Dukkhassa dukkhaṭṭho tathaṭṭhoti dukkhasaccassa pīḷanaṭṭhādiko catubbidho attho sabhāvaṭṭhena tathaṭṭho. Sesasaccesupi eseva nayo. Soyeva catubbidho attho attābhāvato anattaṭṭho. Vuttasabhāve avisaṃvādakato saccaṭṭho. Maggakkhaṇe paṭivijjhitabbato paṭivedhaṭṭho vuttoti veditabbaṃ.

10.Yaṃ aniccantiādi sāmaññalakkhaṇapubbaṅgamaṃ katvā dassitaṃ. Tattha yaṃ aniccaṃ, taṃ dukkhaṃ. Yaṃ dukkhaṃ, taṃ aniccanti dukkhasamudayamaggā gahitā. Tāni hi tīṇi saccāni aniccāni ceva aniccattā dukkhāni ca. Yaṃ aniccañca dukkhañca, taṃ anattāti tāniyeva tīṇi gahitāni. Yaṃ aniccañca dukkhañca anattā cāti tehi tīhi saha nirodhasaccañca saṅgahitaṃ. Cattāripi hi anattāyeva. Taṃ tathanti taṃ saccacatukkaṃ sabhāvabhūtaṃ. Taṃ saccanti tadeva saccacatukkaṃ yathāsabhāve avisaṃvādakaṃ. Navahākārehītiādīsu 『『sabbaṃ, bhikkhave, abhiññeyya』』nti (paṭi. ma. 1.3; saṃ. ni. 4.46) vacanato abhiññaṭṭhena, dukkhassa pariññaṭṭhe, samudayassa pahānaṭṭhe, maggassa bhāvanaṭṭhe, nirodhassa sacchikiriyaṭṭhe āvenikepi idha catūsupi saccesu ñātapariññāsabbhāvato pariññaṭṭhena, catusaccadassanena pahānasabbhāvato pahānaṭṭhena, catusaccabhāvanāsabbhāvato bhāvanaṭṭhena, catunnaṃ saccānaṃ sacchikiriyasabbhāvato sacchikiriyaṭṭhenāti niddiṭṭhanti veditabbaṃ. Navahākārehi tathaṭṭhenātiādīsu paṭhamaṃ vuttanayeneva yojanā kātabbā.

11.Dvādasahi ākārehītiādīsu tathaṭṭhādayo ñāṇakathāyaṃ vuttatthā. Etesaṃ niddesepi vuttanayeneva yojanā veditabbā.

12.Saccānaṃ kati lakkhaṇānītiādīsu upari vattabbāni cha lakkhaṇāni saṅkhatāsaṅkhatavasena dvidhā bhinditvā dve lakkhaṇānīti āha. Tattha saṅkhatalakkhaṇañca asaṅkhatalakkhaṇañcāti 『『tīṇimāni, bhikkhave, saṅkhatassa saṅkhatalakkhaṇāni uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyati. Tīṇimāni, bhikkhave, asaṅkhatassa asaṅkhatalakkhaṇāni na uppādo paññāyati, na vayo paññāyati, na ṭhitassa aññathattaṃ paññāyatī』』ti (a. ni. 3.47-48) evaṃ vuttaṃ saṅkhatassa saṅkhatamiti lakkhaṇañca asaṅkhatassa asaṅkhatamiti lakkhaṇañca. Saṅkhataṃ pana na lakkhaṇaṃ, lakkhaṇaṃ na saṅkhataṃ. Na ca saṅkhataṃ vinā lakkhaṇaṃ paññāpetuṃ sakkā, napi lakkhaṇaṃ vinā saṅkhataṃ. Lakkhaṇena pana saṅkhataṃ pākaṭaṃ hoti.

Puna tadeva lakkhaṇadvayaṃ vitthārato dassento cha lakkhaṇānīti āha. Saṅkhatānaṃ saccānanti dukkhasamudayamaggasaccānaṃ. Tāni hi paccayehi saṅgamma katattā saṅkhatāni. Uppādoti jāti. Paññāyatīti jānīyati. Vayoti bhaṅgo. Ṭhitānaṃ aññathattanti ṭhitippattānaṃ aññathābhāvo jarā. Tiṇṇaṃ saṅkhatasaccānaṃ nipphannattā uppādavayaññathattaṃ vuttaṃ, tesaṃyeva pana uppādassa, jarāya bhaṅgassa ca anipphannattā uppādavayaññathattaṃ na vattabbaṃ. Saṅkhatanissitattā uppādavayaññathattaṃ na paññāyatīti na vattabbaṃ. Saṅkhatavikārattā pana saṅkhatanti vattabbaṃ. Dukkhasamudayānaṃ uppādajarābhaṅgā saccapariyāpannā, maggasaccassa uppādajarābhaṅgā na saccapariyāpannāti vadanti. Tattha 『『saṅkhatānaṃ uppādakkhaṇe saṅkhatāpi uppādalakkhaṇampi kālasaṅkhāto tassa khaṇopi paññāyati, uppāde vītivatte saṅkhatāpi jarālakkhaṇampi kālasaṅkhāto tassa khaṇopi paññāyati, bhaṅgakkhaṇe saṅkhatāpi jarāpi bhaṅgalakkhaṇampi kālasaṅkhāto tassa khaṇopi paññāyatī』』ti khandhakavaggaṭṭhakathāyaṃ (saṃ. ni. aṭṭha. 2.3.37-38) vuttaṃ. Asaṅkhatassa saccassāti nirodhasaccassa. Tañhi paccayehi samāgamma akatattā sayameva nipphannanti asaṅkhataṃ. Ṭhitassāti niccattā ṭhitassa, na ṭhānappattattā. Puna tadeva lakkhaṇadvayaṃ vitthārato dassento dvādasa lakkhaṇānīti āha.

Catunnaṃsaccānaṃ kati kusalātiādīsu abyākatanti vipākābyākataṃ kiriyābyākataṃ rūpābyākataṃ nibbānābyākatanti catūsu abyākatesu nibbānābyākataṃ. Cattāripi hi kusalākusalalakkhaṇena na byākatattā abyākatāni. Siyā kusalanti kāmāvacararūpāvacarārūpāvacarakusalānaṃ vasena kusalampi bhaveyya. Siyā akusalanti taṇhaṃ ṭhapetvā sesākusalavasena. Siyā abyākatanti kāmāvacararūpāvacarārūpāvacaravipākakiriyānaṃ rūpānañca vasena. Siyā tīṇi saccānītiādīsu saṅgahitānīti gaṇitāni. Vatthuvasenāti akusalakusalābyākatadukkhasamudayanirodhamaggasaṅkhātavatthuvasena. Yaṃ dukkhasaccaṃ akusalanti ṭhapetvā taṇhaṃ avasesaṃ akusalaṃ. Akusalaṭṭhena dve saccāni ekasaccena saṅgahitānīti imāni dve dukkhasamudayasaccāni akusalaṭṭhena ekasaccena saṅgahitāni, akusalasaccaṃ nāma hotīti attho. Ekasaccaṃ dvīhi saccehi saṅgahitanti ekaṃ akusalasaccaṃ dvīhi dukkhasamudayasaccehi saṅgahitaṃ. Yaṃ dukkhasaccaṃ kusalanti tebhūmakaṃ kusalaṃ. Imāni dve dukkhamaggasaccāni kusalaṭṭhena ekasaccena saṅgahitāni, kusalasaccaṃ nāma hoti. Ekaṃ kusalasaccaṃ dvīhi dukkhamaggasaccehi saṅgahitaṃ. Yaṃ dukkhasaccaṃ abyākatanti tebhūmakavipākakiriyā rūpañca. Imāni dve dukkhanirodhasaccāni abyākataṭṭhena ekasaccena saṅgahitāni, ekaṃ abyākatasaccaṃ nāma hoti. Ekaṃ abyākatasaccaṃ dvīhi dukkhanirodhasaccehi saṅgahitaṃ. Tīṇi saccāni ekasaccena saṅgahitānīti samudayamagganirodhasaccāni ekena akusalakusalābyākatabhūtena dukkhasaccena saṅgahitāni. Ekaṃ saccaṃ tīhi saccehi saṅgahitanti ekaṃ dukkhasaccaṃ visuṃ akusalakusalaabyākatabhūtehi samudayamagganirodhasaccehi saṅgahitaṃ. Keci pana 『『dukkhasamudayasaccāni akusalaṭṭhena samudayasaccena saṅgahitāni, dukkhamaggasaccāni kusalaṭṭhena maggasaccena saṅgahitāni, na dassanaṭṭhena. Dukkhanirodhasaccāni abyākataṭṭhena nirodhasaccena saṅgahitāni, na asaṅkhataṭṭhenā』』ti vaṇṇayanti.

  1. Dutiyasuttantapāḷivaṇṇanā

  2. Puna aññassa suttantassa atthavasena saccappaṭivedhaṃ niddisitukāmo pubbe me, bhikkhavetiādikaṃ suttantaṃ āharitvā dassesi. Tattha pubbe me, bhikkhave, sambodhāti bhikkhave, mama sambodhito sabbaññutaññāṇato pubbe. Anabhisambuddhassāti sabbadhamme appaṭividdhassa. Bodhisattasseva satoti bodhisattabhūtasseva. Etadahosīti bodhipallaṅke nisinnassa etaṃ parivitakkitaṃ ahosi. Assādoti assādīyatīti assādo. Ādīnavoti doso . Nissaraṇanti apagamanaṃ. Sukhanti sukhayatīti sukhaṃ, yassuppajjati, taṃ sukhitaṃ karotīti attho. Somanassanti pītisomanassayogato sobhanaṃ mano assāti sumano, sumanassa bhāvo somanassaṃ , sukhameva pītiyogato visesitaṃ. Aniccanti addhuvaṃ. Dukkhanti dukkhavatthuttā saṅkhāradukkhattā ca dukkhaṃ. Vipariṇāmadhammanti avasī hutvā jarābhaṅgavasena parivattanapakatikaṃ. Etena anattabhāvo vutto hoti. Chandarāgavinayoti chandasaṅkhātassa rāgassa saṃvaraṇaṃ, na vaṇṇarāgassa. Chandarāgappahānanti tasseva chandarāgassa pajahanaṃ.

Yāvakīvañcātiādīsu yāva imesaṃ pañcannaṃ upādānakkhandhānaṃ…pe… yathābhūtaṃ nābbhaññāsiṃ na adhikena ñāṇena paṭivijjhiṃ, tāva anuttaraṃ sammāsambodhiṃ anuttaraṃ sabbaññubhāvaṃ abhisambuddho abhisametāvī arahanti nevāhaṃ paccaññāsiṃ neva paṭiññaṃ akāsinti sambandhato attho. Kīvañcāti nipātamattaṃ. Yatoti yasmā, yadā vā. Athāti anantaraṃ. Ñāṇañca pana me dassanaṃ udapādīti dassanakiccakaraṇena dassanasaṅkhātaṃ paccavekkhaṇañāṇañca me uppajji. Akuppāti kopetuṃ cāletuṃ asakkuṇeyyā. Vimuttīti arahattaphalavimutti. Etāya eva phalapaccavekkhaṇāya magganibbānapaccavekkhaṇāpi vuttāva honti. Ayamantimā jātīti ayaṃ pacchimā khandhappavatti. Natthidāni punabbhavoti idāni puna uppatti natthi. Etena pahīnakilesapaccavekkhaṇā vuttā. Arahato hi avasiṭṭhakilesapaccavekkhaṇā na hoti.

  1. Dutiyasuttantaniddesavaṇṇanā

  2. Saccappaṭivedhañāṇayojanakkame ca ayaṃ rūpassa assādoti pahānappaṭivedhoti pubbabhāge 『『ayaṃ taṇhāsampayutto rūpassa assādo』』ti ñatvā maggakkhaṇe samudayappahānasaṅkhāto samudayasaccappaṭivedho. Samudayasaccanti samudayasaccappaṭivedhañāṇaṃ. Ariyasaccārammaṇañāṇampi hi 『『ye keci kusalā dhammā, sabbe te catūsu ariyasaccesu saṅgahaṃ gacchantī』』tiādīsu (ma. ni. 1.300) viya 『『sacca』』nti vuccati. Ayaṃ rūpassa ādīnavoti pariññāpaṭivedhoti pubbabhāge 『『ayaṃ rūpassa ādīnavo』』ti ñatvā maggakkhaṇe dukkhapariññāsaṅkhāto dukkhasaccappaṭivedho. Dukkhasaccanti dukkhasaccappaṭivedhañāṇaṃ. Idaṃ rūpassa nissaraṇanti sacchikiriyāpaṭivedhoti pubbabhāge 『『idaṃ rūpassa nissaraṇa』』nti ñatvā maggakkhaṇe nirodhasacchikiriyāsaṅkhāto nirodhasaccappaṭivedho. Nirodhasaccanti nirodhasaccārammaṇaṃ nirodhasaccappaṭivedhañāṇaṃ . Yā imesu tīsu ṭhānesūti imesu yathāvuttesu tīsu samudayadukkhanirodhesu paṭivedhavasena pavattā yā diṭṭhi yo saṅkappoti yojanā. Bhāvanāpaṭivedhoti ayaṃ maggabhāvanāsaṅkhāto maggasaccappaṭivedho. Maggasaccanti maggasaccappaṭivedhañāṇaṃ.

  3. Puna aparena pariyāyena saccāni ca saccappaṭivedhañca dassento saccanti katihākārehi saccantiādimāha. Tattha yasmā sabbepi sabbaññubodhisattā bodhipallaṅke nisinnā jarāmaraṇādikassa dukkhasaccassa jātiādikaṃ samudayasaccaṃ 『『kiṃ nu kho』』ti esanti, tathā esantā ca jarāmaraṇādikassa dukkhasaccassa jātiādikaṃ samudayasaccaṃ 『『paccayo』』ti vavatthapento pariggaṇhanti, tasmā sā ca esanā so ca pariggaho saccānaṃ esanattā pariggahattā ca 『『sacca』』nti katvā esanaṭṭhena pariggahaṭṭhenāti vuttaṃ. Ayañca vidhi paccekabuddhānampi paccayapariggahe labbhatiyeva, sāvakānaṃ pana anussavavasena paccayapariggahe labbhati. Paṭivedhaṭṭhenāti pubbabhāge tathā esitānaṃ pariggahitānañca maggakkhaṇe ekapaṭivedhaṭṭhena.

Kiṃnidānantiādīsu nidānādīni sabbāni kāraṇavevacanāni. Kāraṇañhi yasmā phalaṃ nideti 『『handa naṃ gaṇhathā』』ti appeti viya, tasmā 『『nidāna』』nti vuccati. Yasmā phalaṃ tato samudeti, jāyati, pabhavati; tasmā samudayo, jāti, pabhavoti vuccati. Ayaṃ panettha attho – kiṃ nidānaṃ etassāti kiṃnidānaṃ. Ko samudayo etassāti kiṃsamudayaṃ. Kā jāti etassāti kiṃjātikaṃ. Ko pabhavo etassāti kiṃpabhavaṃ. Yasmā pana tassa jāti yathāvuttena atthena nidānañceva samudayo ca jāti ca pabhavo ca, tasmā jātinidānantiādimāha. Jarāmaraṇanti dukkhasaccaṃ. Jarāmaraṇasamudayanti tassa paccayaṃ samudayasaccaṃ. Jarāmaraṇanirodhanti nirodhasaccaṃ. Jarāmaraṇanirodhagāminiṃ paṭipadanti maggasaccaṃ. Imināva nayena sabbapadesu attho veditabbo.

16.Nirodhappajānanāti ārammaṇakaraṇena nirodhassa pajānanā. Jāti siyā dukkhasaccaṃ, siyā samudayasaccanti bhavapaccayā paññāyanaṭṭhena dukkhasaccaṃ , jarāmaraṇassa paccayaṭṭhena samudayasaccaṃ. Esa nayo sesesupi. Avijjā siyā dukkhasaccanti pana āsavasamudayā avijjāsamudayaṭṭhenāti.

Saccakathāvaṇṇanā niṭṭhitā.

  1. Bojjhaṅgakathā

Bojjhaṅgakathāvaṇṇanā

  1. Idāni saccappaṭivedhasiddhaṃ bojjhaṅgavisesaṃ dassentena kathitāya suttantapubbaṅgamāya bojjhaṅgakathāya apubbatthānuvaṇṇanā. Tattha suttante tāva bojjhaṅgāti bodhiyā, bodhissa vā aṅgāti bojjhaṅgā. Kiṃ vuttaṃ hoti (saṃ. ni. aṭṭha. 3.5.182) – yā hi ayaṃ dhammasāmaggī, yāya lokuttaramaggakkhaṇe uppajjamānāya līnuddhaccapatiṭṭhānāyūhanakāmasukhattakilamathānuyogaucchedasassatābhinivesādīnaṃ anekesaṃ upaddavānaṃ paṭipakkhabhūtāya satidhammavicayavīriyapītipassaddhisamādhiupekkhāsaṅkhātāya dhammasāmaggiyā ariyasāvako bujjhatīti katvā bodhīti vuccati, bujjhatīti kilesasantānaniddāya vuṭṭhahati, cattāri vā ariyasaccāni paṭivijjhati, nibbānameva vā sacchikarotīti vuttaṃ hoti. Yathāha – 『『satta bojjhaṅge bhāvetvā anuttaraṃ sammāsambodhiṃ abhisambuddho』』ti (saṃ. ni. 5.378; dī. ni. 3.143). Tassā dhammasāmaggīsaṅkhātāya bodhiyā aṅgāti bojjhaṅgā jhānaṅgamaggaṅgādayo viya. Yopesa yathāvuttappakārāya etāya dhammasāmaggiyā bujjhatīti katvā ariyasāvako bodhīti vuccati, tassa bodhissa aṅgātipi bojjhaṅgā senaṅgarathaṅgādayo viya. Tenāhu aṭṭhakathācariyā 『『bujjhanakassa puggalassa aṅgāti bojjhaṅgā』』ti. Satisambojjhaṅgādīnaṃ attho abhiññeyyaniddese vutto.

Bojjhaṅgatthaniddese bodhāya saṃvattantīti bujjhanatthāya saṃvattanti. Kassa bujjhanatthāya? Maggaphalehi nibbānassa paccavekkhaṇāya katakiccassa bujjhanatthāya, maggena vā kilesaniddāto pabujjhanatthāya phalena pabuddhabhāvatthāyāpīti vuttaṃ hoti. Balavavipassanāyapi bojjhaṅgā bodhāya saṃvattanti . Tasmā ayaṃ vipassanāmaggaphalabojjhaṅgānaṃ sādhāraṇattho. Tīsupi hi ṭhānesu bodhāya nibbānapaṭivedhāya saṃvattanti. Etena bodhiyā aṅgāti bojjhaṅgāti vuttaṃ hoti. Bujjhantīti bojjhaṅgātiādīhi pañcahi catukkehi vuttānaṃ bojjhaṅgānaṃ uppattiṭṭhānaṃ abhiññeyyaniddese vuttaṃ. Api ca bujjhantīti bojjhaṅgānaṃ sakiccakaraṇe samatthabhāvadassanatthaṃ kattuniddeso . Bujjhanaṭṭhenāti sakiccakaraṇasamatthattepi sati kattuno abhāvadassanatthaṃ bhāvaniddeso. Bodhentīti bojjhaṅgabhāvanāya bujjhantānaṃ yogīnaṃ payojakattā bojjhaṅgānaṃ hetukattuniddeso. Bodhanaṭṭhenāti paṭhamaṃ vuttanayeneva payojakahetukattunā bhāvaniddeso. Etehi bodhiyā aṅgā bojjhaṅgāti vuttaṃ hoti. Bodhipakkhiyaṭṭhenāti bujjhanaṭṭhena bodhīti laddhanāmassa yogissa pakkhe bhavattā. Ayametesaṃ yogino upakārakattaniddeso. Etehi bodhissa aṅgāti bojjhaṅgāti vuttaṃ hoti. Buddhilabhanaṭṭhenātiādike chakke buddhilabhanaṭṭhenāti yogāvacarena buddhiyā pāpuṇanaṭṭhena. Ropanaṭṭhenāti sattānaṃ patiṭṭhāpanaṭṭhena . Pāpanaṭṭhenāti patiṭṭhāpitāya niṭṭhāpanaṭṭhena. Ime vipassanābojjhaṅgā pati-abhi-saṃ-iti tīhi upasaggehi visesitā maggaphalabojjhaṅgāti vadanti. Sabbesampi dhammavohārena niddiṭṭhānaṃ bojjhaṅgānaṃ bodhiyā aṅgāti bojjhaṅgāti vuttaṃ hotīti veditabbaṃ.

Mūlamūlakādidasakavaṇṇanā

18.Mūlaṭṭhenātiādike mūlamūlake dasake mūlaṭṭhenāti vipassanādīsu purimā purimā bojjhaṅgā pacchimānaṃ pacchimānaṃ bojjhaṅgānañca sahajātadhammānañca aññamaññañca mūlaṭṭhena. Mūlacariyaṭṭhenāti mūlaṃ hutvā cariyā pavatti mūlacariyā. Tena mūlacariyaṭṭhena, mūlaṃ hutvā pavattanaṭṭhenāti attho. Mūlapariggahaṭṭhenāti te eva bojjhaṅgā ādito pabhuti uppādanatthāya parigayhamānattā pariggahā, mūlāniyeva pariggahā mūlapariggahā. Tena mūlapariggahaṭṭhena. Te eva aññamaññaṃ parivāravasena parivāraṭṭhena. Bhāvanāpāripūrivasena paripūraṇaṭṭhena. Niṭṭhaṃ pāpuṇanavasena paripākaṭṭhena. Te eva mūlāni ca chabbidhā pabhedabhinnattā paṭisambhidā cāti mūlapaṭisambhidā. Tena mūlapaṭisambhidaṭṭhena. Mūlapaṭisambhidāpāpanaṭṭhenāti bojjhaṅgabhāvanānuyuttassa yogino taṃ mūlapaṭisambhidaṃ pāpanaṭṭhena . Tasseva yogino tassā mūlapaṭisambhidāya vasībhāvaṭṭhena. Sesesupi īdisesu puggalavohāresu bodhissa aṅgāti bojjhaṅgāti vuttaṃ hotīti veditabbaṃ. Mūlapaṭisambhidāya vasībhāvappattānampīti īdisesupi niṭṭhāvacanesu phalabojjhaṅgāti veditabbaṃ. Vasībhāvaṃ pattānantipi pāṭho.

Mūlamūlakadasakaṃ niṭṭhitaṃ.

Sesesupi hetumūlakādīsu navasu dasakesu imināva nayena sādhāraṇavacanānaṃ attho veditabbo . Asādhāraṇesu pana yathāvuttā eva bojjhaṅgā yathāvuttānaṃ dhammānaṃ janakattā hetū nāma honti. Upatthambhakattā paccayā nāma. Te eva tadaṅgasamucchedapaṭippassaddhivisuddhibhūtattā visuddhi nāma. Vajjavirahitattā anavajjā nāma. 『『Sabbepi kusalā dhammā nekkhamma』』nti vacanato nekkhammaṃ nāma. Kilesehi vimuttattā tadaṅgavimuttiādivasena vimutti nāma. Maggaphalabojjhaṅgā visayībhūtehi āsavehi virahitattā anāsavā. Tividhāpi bojjhaṅgā kilesehi suññattā tadaṅgavivekādivasena vivekā. Vipassanāmaggabojjhaṅgā pariccāgavosaggattā pakkhandanavosaggattā ca vosaggā. Phalabojjhaṅgā pakkhandanavosaggattā vosaggā.

19.Mūlaṭṭhaṃbujjhantītiādayo ekekapadavasena niddiṭṭhā nava dasakā vuttanayeneva veditabbā. Vasībhāvappattānanti padaṃ pana vattamānavacanābhāvena na yojitaṃ. Pariggahaṭṭhādayo abhiññeyyaniddese vuttatthā.

  1. Puna thero attanā desitaṃ suttantaṃ uddisitvā tassa niddesavasena bojjhaṅgavidhiṃ dassetukāmo ekaṃ samayantiādikaṃ nidānaṃ vatvā suttantaṃ tāva uddisi. Attanā desitasuttattā eva cettha evaṃ me sutanti na vuttaṃ. Āyasmā sāriputtoti panettha desakabyattibhāvatthaṃ attānaṃ paraṃ viya katvā vuttaṃ. Īdisañhi vacanaṃ loke ganthesu payujjanti. Pubbaṇhasamayanti sakalaṃ pubbaṇhasamayaṃ. Accantasaṃyogatthe upayogavacanaṃ. Sesadvayepi eseva nayo. Satisambojjhaṅgo iti ceme hotīti satisambojjhaṅgoti evañce mayhaṃ hoti. Appamāṇoti me hotīti appamāṇoti evaṃ me hoti. Susamāraddhoti me hotīti suṭṭhu paripuṇṇoti evaṃ me hoti. Tiṭṭhantanti nibbānārammaṇe pavattivasena tiṭṭhantaṃ. Cavatīti nibbānārammaṇato apagacchati. Sesabojjhaṅgesupi eseva nayo.

Rājamahāmattassāti rañño mahāamaccassa, mahatiyā vā bhogamattāya bhogappamāṇena samannāgatassa. Nānārattānanti nānāraṅgarattānaṃ, pūraṇatthe sāmivacanaṃ, nānārattehīti attho. Dussakaraṇḍakoti dussapeḷā. Dussayuganti vatthayugalaṃ. Pārupitunti acchādetuṃ. Imasmiṃ suttante therassa phalabojjhaṅgā kathitā. Yadā hi thero satisambojjhaṅgaṃ sīsaṃ katvā phalasamāpattiṃ samāpajjati, tadā itare tadanvayā honti. Yadā dhammavicayādīsu aññataraṃ, tadā sesāpi tadanvayā hontīti evaṃ phalasamāpattiyā attano ciṇṇavasībhāvaṃ dassento thero imaṃ suttantaṃ kathesīti.

Suttantaniddesavaṇṇanā

21.Kathaṃsatisambojjhaṅgo iti ce hotīti bojjhaṅgoti satisambojjhaṅgaṃ sīsaṃ katvā phalasamāpattiṃ samāpajjantassa aññesu bojjhaṅgesu vijjamānesu evaṃ ayaṃ satisambojjhaṅgo hotīti iti ce pavattassa kathaṃ so satisambojjhaṅgo hotīti attho. Yāvatā nirodhūpaṭṭhātīti yattakena kālena nirodho upaṭṭhāti, yattake kāle ārammaṇato nibbānaṃ upaṭṭhātīti attho. Yāvatā accīti yattakena parimāṇena jālā. Kathaṃ appamāṇo iti ce hotīti bojjhaṅgoti na appamāṇepi satisambojjhaṅge vijjamāne evaṃ ayaṃ appamāṇo hotīti iti ce pavattassa so appamāṇo satisambojjhaṅgo kathaṃ hotīti attho. Pamāṇabaddhāti kilesā ca pariyuṭṭhānā ca ponobhavikasaṅkhārā ca pamāṇabaddhā nāma honti. 『『Rāgopamāṇakaraṇo, doso pamāṇakaraṇo, moho pamāṇakaraṇo』』ti (ma. ni. 1.459) vacanato rāgādayo yassa uppajjanti, 『『ayaṃ ettako』』ti tassa pamāṇakaraṇato pamāṇaṃ nāma. Tasmiṃ pamāṇe baddhā paṭibaddhā āyattāti kilesādayo pamāṇabaddhā nāma honti. Kilesāti anusayabhūtā, pariyuṭṭhānāti samudācārappattakilesā. Saṅkhārā ponobhavikāti punappunaṃ bhavakaraṇaṃ punabhavo, punabhavo sīlametesanti ponabhavikā, ponabhavikā eva ponobhavikā. Kusalākusalakammasaṅkhātā saṅkhārā. Appamāṇoti vuttappakārassa pamāṇassa abhāvena appamāṇo. Maggaphalānampi appamāṇattā tato visesanatthaṃ acalaṭṭhena asaṅkhataṭṭhenāti vuttaṃ. Bhaṅgābhāvato acalo, paccayābhāvato asaṅkhato. Yo hi acalo asaṅkhato ca, so ativiya pamāṇavirahito hoti.

Kathaṃ susamāraddho iti ce hotīti bojjhaṅgoti anantaraṃ vuttanayena yojetabbaṃ. Visamāti sayañca visamattā, visamassa ca bhāvassa hetuttā visamā. Samadhammoti santaṭṭhena paṇītaṭṭhena samo dhammo. Pamāṇābhāvato santo. 『『Yāvatā, bhikkhave, dhammā saṅkhatā vā asaṅkhatā vā, virāgo tesaṃ dhammānaṃ aggamakkhāyatī』』ti (a. ni. 4.34; itivu. 90) vacanato sabbadhammuttamaṭṭhena paṇīto. Tasmiṃ samadhammoti vutte susame āraddho susamāraddho. Āvajjitattāti phalasamāpattiyā pavattakālaṃ sandhāya vuttaṃ. Anuppādādisaṅkhāte nibbāne manodvārāvajjanassa uppannattāti vuttaṃ hoti. Tiṭṭhatīti pavattati. Uppādādīni heṭṭhā vuttatthāni. Sesabojjhaṅgamūlakesupi vāresu eseva nayo.

Bojjhaṅgakathāvaṇṇanā niṭṭhitā.

  1. Mettākathā

Mettākathāvaṇṇanā

  1. Idāni bojjhaṅgakathānantaraṃ kathitāya bojjhaṅgakathāgatiyā suttantapubbaṅgamāya mettākathāya apubbatthānuvaṇṇanā. Tattha suttante tāva āsevitāyāti ādarena sevitāya. Bhāvitāyāti vaḍḍhitāya. Bahulīkatāyāti punappunaṃ katāya. Yānīkatāyāti yuttayānasadisāya katāya. Vatthukatāyāti patiṭṭhānaṭṭhena vatthu viya katāya. Anuṭṭhitāyāti paccupaṭṭhitāya. Paricitāyāti samantato citāya upacitāya. Susamāraddhāyāti suṭṭhu samāraddhāya sukatāya . Ānisaṃsāti guṇā. Pāṭikaṅkhāti paṭikaṅkhitabbā icchitabbā. Sukhaṃ supatīti yathā sesajanā samparivattamānā kākacchamānā dukkhaṃ supanti, evaṃ asupitvā sukhaṃ supati. Niddaṃ okkantopi samāpattiṃ samāpanno viya hoti. Sukhaṃ paṭibujjhatīti yathā aññe nitthunantā vijambhantā samparivattantā dukkhaṃ paṭibujjhanti, evaṃ apaṭibujjhitvā vikasamānamiva padumaṃ sukhaṃ nibbikāraṃ paṭibujjhati. Na pāpakaṃ supinaṃ passatīti supinaṃ passantopi bhaddakameva supinaṃ passati. Cetiyaṃ vandanto viya pūjaṃ karonto viya dhammaṃ suṇanto viya ca hoti. Yathā panaññe attānaṃ corehi parivāritaṃ viya vāḷehi upaddutaṃ viya papāte patantaṃ viya ca passanti, na evaṃ pāpakaṃ supinaṃ passati. Manussānaṃ piyo hotīti ure āmuttamuttāhāro viya sīse piḷandhamālā viya ca manussānaṃ piyo hoti manāpo. Amanussānaṃ piyo hotīti yatheva ca manussānaṃ, evaṃ amanussānampi piyo hoti. Devatā rakkhantīti puttamiva mātāpitaro devatā rakkhanti. Nāssa aggi vā visaṃ vā satthaṃ vā kamatīti mettāvihārissa kāye aggi vā visaṃ vā satthaṃ vā na kamati na pavisati, nāssa kāyaṃ vikopetīti vuttaṃ hoti. Tuvaṭaṃ cittaṃ samādhiyatīti mettāvihārino khippameva cittaṃ samādhiyati, natthi tassa dandhāyitattaṃ. Mukhavaṇṇo vippasīdatīti bandhanā pamuttatālapakkaṃ viya cassa vippasannavaṇṇaṃ mukhaṃ hoti. Asammūḷho kālaṃ karotīti mettāvihārino sammohamaraṇaṃ nāma natthi, asammūḷho niddaṃ okkamanto viya kālaṃ karoti. Uttari appaṭivijjhantoti mettāsamāpattito uttariṃ arahattaṃ adhigantuṃ asakkonto ito cavitvā suttappabuddho viya brahmalokūpago hotīti brahmalokaṃ upapajjatīti attho.

Mettāniddese anodhiso pharaṇāti odhi mariyādā, na odhi anodhi. Tato anodhiso, anodhitoti attho, nippadesato phusanāti vuttaṃ hoti. Odhisoti padesavasena. Disāpharaṇāti disāsu pharaṇā. Sabbeti anavasesapariyādānaṃ. Sattātipadassa attho ñāṇakathāmātikāvaṇṇanāyaṃ vutto, ruḷhīsaddena pana vītarāgesupi ayaṃ vohāro vattati vilīvamayepi bījanivisese tālavaṇṭavohāro viya. Averāti verarahitā. Abyāpajjāti byāpādarahitā. Anīghāti niddukkhā. Anigghātipi pāṭho. Sukhī attānaṃpariharantūti sukhitā hutvā attabhāvaṃ vattayantu. 『『Averā』』ti ca sakasantāne ca pare paṭicca, parasantāne ca itare paṭicca verābhāvo dassito, 『『abyāpajjā』』tiādīsu verābhāvā tammūlakabyāpādābhāvo, 『『anīghā』』ti byāpādābhāvā tammūlakadukkhābhāvo, 『『sukhī attānaṃ pariharantū』』ti dukkhābhāvāsukhena attabhāvapariharaṇaṃ dassitanti evamettha vacanasambandho veditabboti. Imesu ca 『『averā hontū』』tiādīsu catūsupi vacanesu yaṃ yaṃ pākaṭaṃ hoti, tassa tassa vasena mettāya pharati.

Pāṇātiādīsu pāṇanatāya pāṇā, assāsapassāsāyattavuttitāyāti attho. Bhūtattā bhūtā, abhinibbattāti attho. Puṃ vuccati nirayo, taṃ puṃ galanti gacchantīti puggalā. Attabhāvo vuccati sarīraṃ, khandhapañcakameva vā, taṃ upādāya paññattimattasabbhāvato, tasmiṃ attabhāve pariyāpannā paricchinnā antogadhāti attabhāvapariyāpannā. Yathā ca sattāti vacanaṃ, evaṃ sesānipi ruḷhīvasena āropetvā sabbānetāni sabbasattavevacanānīti veditabbāni. Kāmañca aññānipi 『『sabbe jantū sabbe jīvā』』tiādīni sabbasattavevacanāni atthi, pākaṭavasena pana imāneva pañca gahetvā 『『pañcahākārehi anodhiso pharaṇā mettācetovimuttī』』ti vuccati. Ye pana 『『sattā pāṇā』』tiādīnaṃ na kevalaṃ vacanamattatova, atha kho atthatopi nānattameva iccheyyuṃ, tesaṃ anodhiso pharaṇā virujjhati. Tasmā tathā atthaṃ aggahetvā imesu pañcasu ākāresu aññataravasena anodhiso mettāya pharati.

Odhiso pharaṇe pana itthiyo purisāti liṅgavasena vuttaṃ, ariyā anariyāti ariyaputhujjanavasena, devāmanussā vinipātikāti upapattivasena. Disāpharaṇepi disāvibhāgaṃ akatvā sabbadisāsu 『『sabbe sattā』』tiādinā nayena pharaṇato anodhiso pharaṇā hoti, sabbadisāsu 『『sabbā itthiyo』』tiādinā nayena pharaṇato odhiso pharaṇā.

Yasmā pana ayaṃ tividhāpi mettāpharaṇā appanāpattacittassa vasena vuttā, tasmā tīsu vāresu appanā gahetabbā. Anodhiso pharaṇe tāva 『『sabbe sattā averā hontū』』ti ekā, 『『abyāpajjā hontū』』ti ekā 『『anīghā hontū』』ti ekā, 『『sukhī attānaṃ pariharantū』』ti ekā. Tānipi hi cattāri hitopasaṃhāravaseneva vuttāni. Hitopasaṃhāralakkhaṇā hi mettā. Iti 『『sattā』』tiādīsu pañcasu ākāresu catassannaṃ catassannaṃ appanānaṃ vasena vīsati appanā honti, odhiso pharaṇe 『『sabbā itthiyo』』tiādīsu sattasu ākāresu catassannaṃ catassannaṃ vasena aṭṭhavīsati appanā. Disāpharaṇe pana 『『sabbe puratthimāya disāya sattā』』tiādinā nayena ekamekissā disāya vīsati vīsati katvā dve satāni, 『『sabbā puratthimāya disāya itthiyo』』tiādinā nayena ekamekissā disāya aṭṭhavīsati aṭṭhavīsati katvā asīti dve satānīti cattāri satāni asīti ca appanā. Iti sabbānipi idha vuttāni aṭṭhavīsādhikāni pañca appanāsatāni honti. Yathā ca mettāya tividhena pharaṇā vuttā, tathā karuṇāmuditāupekkhānampi vuttāva hotīti veditabbaṃ.

  1. Indriyavāravaṇṇanā

  2. Atha mettūpasaṃhārākāraṃ indriyādiparibhāvanañca dassetuṃ sabbesaṃ sattānaṃ pīḷanaṃ vajjetvātiādimāha. Tattha pīḷananti abbhantarato sarīrapīḷanaṃ. Upaghātanti bāhirato sarīropaghātaṃ. Santāpanti yathā tathā vā cittasantāpanaṃ. Pariyādānanti pakatiyā jīvitādiparikkhayaṃ. Vihesanti parato jīvitaviheṭhanaṃ. Vajjetvāti pīḷanādīsu ekekaṃ attano citteneva apanetvā. Imāni pīḷanādīni pañca padāni mettopasaṃhārassa paṭipakkhavivajjanavasena vuttāni, apīḷanāyātiādīni mettopasaṃhāravasena. Apīḷanāyāti apīḷanākārena, sabbe satte mettāyatīti sambandho. Evaṃ sesesupi. Mā verino mā dukkhino mā dukkhitattāti imānipi tīṇi mettopasaṃhārassa paṭipakkhapaṭikkhepavacanāni. Mā-vacanassa mā hontūti attho. Averino sukhino sukhitattāti imāni tīṇi mettopasaṃhāravacanāni. 『『Abyāpajjā anīghā』』ti idaṃ dvayaṃ 『『sukhino』』ti vacanena saṅgahitanti veditabbaṃ. Sukhitattāti tasseva sukhassa niccappavattidassanaṃ. 『『Sukhitattā』』ti ca 『『sukhī attānaṃ pariharantū』』ti ca atthato ekaṃ. 『『Apīḷanāyā』』tiādīhi vā abyāpajjānīghavacanāni saṅgahitāni. Aṭṭhahākārehīti 『『apīḷanāyā』』tiādayo pañca mettopasaṃhārākārā 『『averino hontū』』tiādayo tayo mettopasaṃhārākārāti imehi aṭṭhahākārehi. Mettāyatīti siniyhati. Taṃ dhammaṃ cetayatīti taṃ hitopasaṃhāraṃ cetayati abhisandahati, pavattetīti attho. Sabbabyāpādapariyuṭṭhānehivimuccatīti mettāya paṭipakkhabhūtehi sabbehi byāpādasamudācārehi vikkhambhanato vimuccati. Mettā ca ceto ca vimutti cāti ekāyeva mettā tidhā vaṇṇitā.

Averino khemino sukhinoti imāni tīṇi padāni pubbe vutte ākāre saṅkhepena saṅgahetvā vuttāni. Saddhāya adhimuccatītiādinā nayena vuttāni pañcindriyāni mettāya sampayuttāniyeva. Āsevanātiādīsu chasu vāresu āsevīyati etehi mettāti āsevanā. Tathā bhāvanā bahulīkammaṃ. Alaṅkārāti vibhūsanā. Svālaṅkatāti suṭṭhu alaṅkatā bhūsitā. Parikkhārāti sambhārā. Suparikkhatāti suṭṭhu sambhatā. Parivārāti rakkhanaṭṭhena. Puna āsevanādīni aṭṭhavīsati padāni mettāya vaṇṇabhaṇanatthaṃ vuttāni. Tattha pāripūrīti paripuṇṇabhāvā. Sahagatāti mettāya sahagatā. Tathā sahajātādayo. Pakkhandanāti mettāya pavisanā, pakkhandati etehi mettāti vā pakkhandanā. Tathā saṃsīdanādayo. Etaṃ santanti phassanāti esā mettā santāti etehi phassanā hotīti etaṃ santanti phassanā 『『etadagga』』ntiādīsu (a. ni. 1.188 ādayo) viya napuṃsakavacanaṃ. Svādhiṭṭhitāti suṭṭhu patiṭṭhitā. Susamuggatāti suṭṭhu samussitā. Suvimuttāti attano attano paccanīkehi suṭṭhu vimuttā. Nibbattentīti mettāsampayuttā hutvā mettaṃ nibbattenti. Jotentīti pākaṭaṃ karonti. Patāpentīti virocenti.

2-4. Balādivārattayavaṇṇanā

24-27. Indriyavāre vuttanayeneva balavāropi veditabbo. Bojjhaṅgamaggaṅgavārā pariyāyena vuttā, na yathālakkhaṇavasena. Maggaṅgavāre sammāvācākammantājīvā mettāya pubbabhāgavasena vuttā, na appanāvasena. Na hi ete mettāya saha bhavanti. Sabbesaṃ pāṇānantiādīnaṃ sesavārānampi sattavāre vuttanayeneva attho veditabbo. Mettābhāvanāvidhānaṃ pana visuddhimaggato (visuddhi. 1.240 ādayo) gahetabbanti.

Mettākathāvaṇṇanā niṭṭhitā.

  1. Virāgakathā

Virāgakathāvaṇṇanā

  1. Idāni maggapayojanapariyosānāya mettākathāya anantaraṃ kathitāya virāgasaṅkhātamaggapubbaṅgamāya virāgakathāya apubbatthānuvaṇṇanā. Tattha paṭhamaṃ tāva 『『nibbindaṃ virajjati virāgā vimuccatī』』ti (mahāva 23) vuttānaṃ dvinnaṃ suttantapadānaṃ atthaṃ niddisitukāmena virāgo maggo, vimutti phalanti uddeso ṭhapito. Tattha paṭhamaṃ vacanatthaṃ tāva niddisitukāmo kathaṃ virāgo maggotiādimāha. Tattha virajjatīti virattā hoti. Sesāni maggañāṇaniddese vuttatthāni. Virāgoti yasmā sammādiṭṭhi virajjati, tasmā virāgo nāmāti attho . So ca virāgo yasmā virāgārammaṇo…pe… virāge patiṭṭhito, tasmā ca virāgoti evaṃ 『『virāgārammaṇo』』tiādīnaṃ pañcannaṃ vacanānaṃ sambandho veditabbo. Tattha virāgārammaṇoti nibbānārammaṇo. Virāgagocaroti nibbānavisayo. Virāge samudāgatoti nibbāne samuppanno. Virāge ṭhitoti pavattivasena nibbāne ṭhito. Virāge patiṭṭhitoti anivattanavasena nibbāne patiṭṭhito.

Nibbānañca virāgoti nibbānaṃ virāgahetuttā virāgo. Nibbānārammaṇatājātāti nibbānārammaṇe jātā, nibbānārammaṇabhāvena vā jātā. Te maggasampayuttā sabbeva phassādayo dhammā virajjanaṭṭhena virāgā hontīti virāgā nāma honti. Sahajātānīti sammādiṭṭhisahajātāni sammāsaṅkappādīni satta maggaṅgāni. Virāgaṃ gacchantīti virāgo maggoti virāgaṃ nibbānaṃ ārammaṇaṃ katvā gacchantīti virāgārammaṇattā virāgo nāma, magganaṭṭhena maggo nāma hotīti attho. Ekekampi maggaṅgaṃ maggoti nāmaṃ labhati. Iti ekekassa aṅgassa maggatte vutte sammādiṭṭhiyāpi maggattaṃ vuttameva hoti. Tasmāyeva ca etena maggenāti aṭṭha maggaṅgāni gahetvā vuttaṃ. Buddhā cāti paccekabuddhāpi saṅgahitā. Tepi hi 『『dveme, bhikkhave, buddhā tathāgato ca arahaṃ sammāsambuddho paccekabuddho cā』』ti (a. ni. 2.57) vuttattā buddhāyeva . Agatanti anamatagge saṃsāre agatapubbaṃ. Disanti sakalāyapaṭipattiyā dissati apadissati abhisandahīyatīti disā, sabbabuddhehi vā paramaṃ sukhanti dissati apadissati kathīyatīti disā , sabbadukkhaṃ vā dissanti vissajjenti ujjhanti etāyāti disā. Taṃ disaṃ. Aṭṭhaṅgiko maggoti kiṃ vuttaṃ hoti? Yo so aṭṭhaṅgiko dhammasamūho, so etena nibbānaṃ gacchantīti gamanaṭṭhena maggo nāmāti vuttaṃ hoti. Puthusamaṇabrāhmaṇānaṃ parappavādānanti visuṃ visuṃ samaṇānaṃ brāhmaṇānañca ito aññaladdhikānaṃ. Aggoti tesaṃ sesamaggānaṃ visiṭṭho. Seṭṭhoti sesamaggato ativiya pasaṃsanīyo. Mokkhoti mukhe sādhu, sesamaggānaṃ abhimukhe ayameva sādhūti attho. Uttamoti sesamagge ativiya uttiṇṇo. Pavaroti sesamaggato nānappakārehi saṃbhajanīyo. Itīti kāraṇatthe nipāto. Tasmā bhagavatā 『『maggānaṃ aṭṭhaṅgiko seṭṭho』』ti vuttoti adhippāyo. Vuttañhi bhagavatā –

『『Maggānaṭṭhaṅgiko seṭṭho, saccānaṃ caturo padā;

Virāgo seṭṭho dhammānaṃ, dvipadānañca cakkhumā』』ti. (dha. pa. 273);

Taṃ idha vicchinditvā 『『maggānaṃ aṭṭhaṅgiko seṭṭho』』ti vuttaṃ. Sesavāresupi iminā ca nayena heṭṭhā vuttanayena ca attho veditabbo.

Dassanavirāgotiādīsu dassanasaṅkhāto virāgo dassanavirāgo. Indriyaṭṭhato balassa visiṭṭhattā idha indriyato balaṃ paṭhamaṃ vuttanti veditabbaṃ. Ādhipateyyaṭṭhena indriyānītiādi indriyādīnaṃ atthavibhāvanā, na virāgassa. Tathaṭṭhena saccāti saccañāṇaṃ veditabbaṃ. Sīlavisuddhīti sammāvācākammantājīvā. Cittavisuddhīti sammāsamādhi. Diṭṭhivisuddhīti sammādiṭṭhisaṅkappā. Vimuttaṭṭhenāti taṃtaṃmaggavajjhakilesehi muttaṭṭhena. Vijjāti sammādiṭṭhi. Vimuttīti samucchedavimutti. Amatogadhaṃ nibbānaṃ pariyosānaṭṭhena maggoti maggaphalapaccavekkhaṇāhi maggīyatīti maggo.

Imasmiṃ virāganiddese vuttā dhammā sabbepi maggakkhaṇeyeva. Vimuttiniddese phalakkhaṇe. Tasmā chandamanasikārāpi maggaphalasampayuttā.

  1. Virāganiddese vuttanayeneva vimuttiniddesepi attho veditabbo. Phalaṃ panettha paṭippassaddhivimuttattā vimutti, nibbānaṃ nissaraṇavimuttattā vimutti. 『『Sahajātāni sattaṅgānī』』tiādīni vacanāni idha na labbhantīti na vuttāni. Sayaṃ phalavimuttattā pariccāgaṭṭhena vimuttīti ettakameva vuttaṃ. Sesaṃ vuttanayamevāti.

Virāgakathāvaṇṇanā niṭṭhitā.

  1. Paṭisambhidākathā

  2. Dhammacakkapavattanavāravaṇṇanā

  3. Idāni virāgasaṅkhātamaggavasena siddhaṃ paṭisambhidāpabhedaṃ dassentena kathitāya dhammacakkappavattanasuttantapubbaṅgamāya paṭisambhidākathāya apubbatthānuvaṇṇanā. Suttante tāva bārāṇasiyanti bārāṇasā nāma nadī, bārāṇasāya avidūre bhavā nagarī bārāṇasī. Tassaṃ bārāṇasiyaṃ. Isipatane migadāyeti isīnaṃ patanuppatanavasena evaṃladdhanāme migānaṃ abhayadānadinnaṭṭhānattā migadāyasaṅkhāte ārāme. Tattha hi uppannuppannā sabbaññuisayo patanti, dhammacakkappavattanatthaṃ nisīdantīti attho. Nandamūlakapabbhārato sattāhaccayena nirodhasamāpattito vuṭṭhitā anotattadahe katamukhadhovanakiccā ākāsena āgantvā paccekabuddhaisayopettha samosaraṇavasena patanti , uposathatthañca anuposathatthañca sannipatanti, gandhamādanaṃ paṭigacchantā ca tato ca uppatantītipi iminā isīnaṃ patanuppatanavasena taṃ 『『isipatana』』nti vuccati. 『『Isipadana』』ntipi pāṭho. Pañcavaggiyeti –

『『Koṇḍañño bhaddiyo vappo, mahānāmo ca assaji;

Ete pañca mahātherā, pañcavaggāti vuccare』』ti. –

Evaṃ vuttānaṃ pañcannaṃ bhikkhūnaṃ vaggo pañcavaggo. Tasmiṃ pañcavagge bhavā taṃpariyāpannattāti pañcavaggiyā, te pañcavaggiye. Bhikkhū āmantesīti dīpaṅkaradasabalassa pādamūle katābhinīhārato paṭṭhāya pāramiyo pūrento anupubbena pacchimabhavaṃ patvā pacchimabhave ca katābhinikkhamano anupubbena bodhimaṇḍaṃ patvā tattha aparājitapallaṅke nisinno mārabalaṃ bhinditvā paṭhamayāme pubbenivāsaṃ anussaritvā majjhimayāme dibbacakkhuṃ visodhetvā pacchimayāmāvasāne dasasahassilokadhātuṃ unnādento sampakampento sabbaññutaṃ patvā satta sattāhāni bodhimaṇḍe vītināmetvā mahābrahmunā āyācitadhammadesanā buddhacakkhunā lokaṃ voloketvā lokānuggahena bārāṇasiṃ gantvā pañcavaggiye bhikkhū saññāpetvā dhammacakkaṃ pavattetukāmo āmantesi.

Dveme, bhikkhave, antāti dveme, bhikkhave, koṭṭhāsā. Imassa pana vacanassa samudāhārena samudāhāranigghoso heṭṭhā avīciṃ upari bhavaggaṃ patvā dasasahassiṃ lokadhātuṃ pattharitvā aṭṭhāsi, tasmiṃyeva samaye aṭṭhārasakoṭisaṅkhā brahmāno samāgacchiṃsu. Pacchimadisāya sūriyo atthaṅgameti, puratthimāya disāya uttarāsāḷhanakkhattena yutto puṇṇacando uggacchati. Tasmiṃ samaye bhagavā dhammacakkappavattanasuttantaṃ ārabhanto 『『dveme, bhikkhave, antā』』tiādimāha.

Tattha pabbajitenāti gihisaṃyojanaṃ vatthukāmaṃ chetvā pabbajitena. Na sevitabbāti na valañjetabbā. Pabbajitānaṃyeva visesato paṭipattiyā bhājanabhūtattā 『『pabbajitena na sevitabbā』』ti vuttaṃ. Yo cāyaṃ kāmesu kāmasukhallikānuyogoti yo ca ayaṃ vatthukāmesu kilesakāmasukhassa, kilesakāmasukhanissayassa vā anuyogo. Hīnoti lāmako. Gammoti gāmavāsīnaṃ santako. Pothujjanikoti puthujjanena andhabālajanena āciṇṇo. Anariyoti na ariyo. Atha vā na visuddhānaṃ uttamānaṃ ariyānaṃ santako. Anatthasaṃhitoti na atthasaṃhito, sukhāvahakāraṇaṃ anissitoti attho. Attakilamathānuyogoti attano kilamathassa anuyogo , attano dukkhakaraṇanti attho. Dukkhoti kaṇṭakāpassayaseyyādīhi attamāraṇehi dukkhāvaho. Tapassīhi 『『uttamaṃ tapo』』ti gahitattā tesaṃ cittānurakkhanatthaṃ idha 『『hīno』』ti na vuttaṃ, pabbajitānaṃ dhammattā 『『gammo』』ti ca, gihīhi asādhāraṇattā 『『pothujjaniko』』ti ca na vuttaṃ. Tattha pana kehici pabbajitapaṭiññehi diṭṭhadhammanibbānavādehi 『『yato kho, bho , ayaṃ attā pañcahi kāmaguṇehi samappito samaṅgibhūto paricāreti, ettāvatā kho, bho, ayaṃ attā diṭṭhadhammanibbānappatto hotī』』ti (dī. ni. 1.94) gahitattā tesaṃ cittānurakkhanatthañca paccuppanne sukhattā ca tassa dhammasamādānassa 『『dukkho』』ti na vuttaṃ. Kāmasukhallikānuyogo paccuppanne taṇhādiṭṭhisaṃkiliṭṭhasukhattā āyatiñca dukkhavipākattā tadanuyuttānaṃ taṇhādiṭṭhibandhanabaddhattā ca na sevitabbo, attakilamathānuyogo paccuppanne diṭṭhisaṃkiliṭṭhadukkhattā āyatiñca dukkhavipākattā tadanuyuttānaṃ diṭṭhibandhanabaddhattā ca na sevitabbo, ete khoti te ete. Anupagammāti na upagantvā. Majjhimāti saṃkiliṭṭhasukhadukkhānaṃ abhāvā majjhe bhavāti majjhimā. Sā eva nibbānaṃ paṭipajjanti etāyāti paṭipadā. Abhisambuddhāti paṭividdhā. Cakkhukaraṇītiādīsu paññācakkhuṃ karotīti cakkhukaraṇī. Ñāṇakaraṇīti tasseva vevacanaṃ. Upasamāyāti kilesūpasamāya. Abhiññāyāti catunnaṃ saccānaṃ abhijānanatthāya. Sambodhāyāti tesaṃyeva sambujjhanatthāya. Nibbānāyāti nibbānasacchikiriyatthāya. Atha vā dassanamaggañāṇaṃ karotīti cakkhukaraṇī. Bhāvanāmaggañāṇaṃ karotīti ñāṇakaraṇī. Sabbakilesānaṃ upasamāya. Sabbadhammānaṃ abhiññāya. Arahattaphalasambodhāya. Kilesānañca khandhānañca nibbānāya. Saccakathā abhiññeyyaniddese vuttā.

Evaṃ bhagavā saccāni pakāsetvā attani katabahumānānaṃ tesaṃ attano paṭivedhakkamaṃ sutvā paṭipattiyā bahumānāropanena paṭipattiyaṃ ṭhatvā saccappaṭivedhaṃ passanto idaṃ dukkhaṃ ariyasaccanti me, bhikkhavetiādinā attano paṭivedhakkamaṃ dassesi. Tattha ananussutesūti na anussutesu, paraṃ anugantvā assutesūti attho. Cakkhūtiādīnaṃ attho parato āvi bhavissati. Idaṃ dukkhaṃ ariyasaccaṃ, idaṃ dukkhasamudayaṃ, idaṃ dukkhanirodhaṃ, idaṃ dukkhanirodhagāminī paṭipadā ariyasaccanti catunnaṃ saccānaṃ dassanapaṭivedho sekhabhūmiyaṃ. Pariññeyyaṃ pahātabbaṃ sacchikātabbaṃ bhāvetabbanti catunnaṃ saccānaṃ bhāvanāpaṭivedho sekhabhūmiyaṃyeva. Pariññātaṃ pahīnaṃ sacchikataṃ bhāvitanti catunnaṃ saccānaṃ paccavekkhaṇā asekhabhūmiyaṃ.

Tiparivaṭṭanti saccañāṇakiccañāṇakatañāṇasaṅkhātānaṃ tiṇṇaṃ parivaṭṭānaṃ vasena tayo parivaṭṭā assāti tiparivaṭṭaṃ. Ettha hi 『『idaṃ dukkhaṃ, idaṃ dukkhasamudayaṃ , idaṃ dukkhanirodhaṃ, idaṃ dukkhanirodhagāminī paṭipadā ariyasacca』』nti evaṃ catūsu saccesu yathābhūtañāṇaṃ saccañāṇaṃ nāma. Tesuyeva 『『pariññeyyaṃ pahātabbaṃ sacchikātabbaṃ bhāvetabba』』nti evaṃ kattabbakiccajānanañāṇaṃ kiccañāṇaṃ nāma. 『『Pariññātaṃ pahīnaṃ sacchikataṃ bhāvita』』nti evaṃ tassa kiccassa katabhāvajānanañāṇaṃ katañāṇaṃ nāma. Dvādasākāranti tesaṃyeva ekekasmiṃ sacce tiṇṇaṃ tiṇṇaṃ ākārānaṃ vasena dvādasa ākārā assāti dvādasākāraṃ. Ñāṇadassananti etesaṃ tiparivaṭṭānaṃ dvādasannaṃ ākārānaṃ vasena uppannaṃ ñāṇasaṅkhātaṃ dassanaṃ. Attamanāti sakamanā. Sattānañhi sukhakāmattā dukkhapaṭikūlattā pītisomanassayuttamano sakamano nāma, pītisomanassehi attamanā gahitamanā byāpitamanāti vā attho. Abhinandunti abhimukhā hutvā nandiṃsu. Veyyākaraṇeti suttante. Niggāthako hi suttanto kevalaṃ atthassa byākaraṇato veyyākaraṇaṃ nāma. Bhaññamāneti kathiyamāne. Vattamānasamīpe vattamānavacanaṃ kataṃ, bhaṇiteti attho. Virajanti vigatarāgādirajaṃ. Vītamalanti vigatarāgādimalaṃ. Rāgādayo hi ajjhottharaṇaṭṭhena rajo nāma, dūsanaṭṭhena malaṃ nāma. Dhammacakkhunti katthaci paṭhamamaggañāṇaṃ, katthaci ādīni tīṇi maggañāṇāni, katthaci catutthamaggañāṇampi . Idha pana paṭhamamaggañāṇameva. Yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhammanti vipassanāvasena evaṃ pavattassa dhammacakkhuṃ udapādīti attho.

Dhammacakketi paṭivedhañāṇe ca desanāñāṇe ca. Bodhipallaṅke nisinnassa hi bhagavato catūsu saccesu dvādasākāraṃ paṭivedhañāṇampi isipatane nisinnassa dvādasākārameva saccadesanāya pavattakadesanāñāṇampi dhammacakkaṃ nāma. Ubhayampi hetaṃ dasabalassa pavattañāṇameva. Taṃ imāya desanāya pakāsentena bhagavatā dhammacakkaṃ pavattitaṃ nāma. Taṃ panetaṃ dhammacakkaṃ yāva aññātakoṇḍaññatthero aṭṭhārasahi brahmakoṭīhi saddhiṃ sotāpattiphale na patiṭṭhāti, tāva bhagavā pavatteti nāma, patiṭṭhite pana pavattitaṃ nāma. Taṃ sandhāya 『『pavattite ca bhagavatā dhammacakke』』ti vuttaṃ.

Bhummādevāti bhūmaṭṭhakā devā. Saddamanussāvesunti ekappahāreneva sādhukāraṃ datvā etaṃ bhagavatātiādīni vadantā saddaṃ anussāvayiṃsu. Appaṭivattiyanti 『『nayidaṃ tathā』』ti paṭilomaṃ vattetuṃ asakkuṇeyyaṃ. Sannipatitā cettha devabrahmāno desanāpariyosāne ekappahāreneva sādhukāraṃ adaṃsu, sannipātaṃ anāgatā pana bhummadevādayo tesaṃ tesaṃ saddaṃ sutvā sādhukāramadaṃsūti veditabbaṃ. Tesu pana pabbatarukkhādīsu nibbattā bhummadevā. Te cātumahārājikapariyāpannā hontāpi idha visuṃ katvā vuttā. Cātumahārājikāti ca dhataraṭṭhavirūḷhakavirūpakkhakuverasaṅkhātā catumahārājā devatā etesanti cātumahārājikā. Te sineruvemajjhe honti. Tesu pabbataṭṭhakāpi atthi ākāsaṭṭhakāpi. Tesaṃ paramparā cakkavāḷapabbataṃ pattā. Khiḍḍāpadosikā manopadosikā sītavalāhakā uṇhavalāhakā candimā devaputto sūriyo devaputtoti ete sabbepi cātumahārājikadevalokaṭṭhā eva. Tettiṃsa janā tattha uppannāti tāvatiṃsā. Apica 『『tāvatiṃsā』』ti tesaṃ devānaṃ nāmamevātipi vuttaṃ. Tepi atthi pabbataṭṭhakā atthi ākāsaṭṭhakā. Tesaṃ paramparā cakkavāḷapabbataṃ pattā, tathā yāmādīnaṃ. Ekadevalokepi hi devānaṃ paramparā cakkavāḷapabbataṃ appattā nāma natthi. Dibbaṃ sukhaṃ yātā payātā sampattāti yāmā. Tuṭṭhā pahaṭṭhāti tusitā. Pakatipaṭiyattārammaṇato atirekena ramitukāmakāle yathārucite bhoge nimminitvā nimminitvā ramantīti nimmānaratī. Cittācāraṃ ñatvā paranimmitesu bhogesu vasaṃ vattentīti paranimmitavasavattī. Brahmakāye brahmaghaṭāya niyuttāti brahmakāyikā. Sabbepi pañcavokārabrahmāno gahitā.

Tena khaṇenāti vacanaṃ visesetvā tena muhuttenāti vuttaṃ. Muhuttasaṅkhātena khaṇena, na paramatthakhaṇenāti vuttaṃ hoti. Yāva brahmalokāti brahmalokaṃ antokatvā. Saddoti sādhukārasaddo. Dasasahassīti dasasahassacakkavāḷavatī. Saṅkampīti uddhaṃ uggacchantī suṭṭhu kampi. Sampakampīti uddhaṃ uggacchantī adho okkamantī suṭṭhu pakampi. Sampavedhīti catudisā gacchantī suṭṭhu pavedhi. Sambuddhabhāvāya mātukucchiṃ okkamante ca bodhisatte tato nikkhamante ca mahāpathavī puññatejena akampittha, abhisambodhiyaṃ paṭivedhañāṇatejena. Dhammacakkappavattane desanāñāṇatejena sādhukāraṃ dātukāmā viya pathavī devatānubhāvena akampittha, āyusaṅkhārossajjane mahāparinibbāne ca kāruññena cittasaṅkhobhaṃ asahamānā viya pathavī devatānubhāvena akampittha. Appamāṇoti vuddhappamāṇo. Uḷāroti ettha 『『uḷārāni uḷārāni khādanīyāni khādantī』』tiādīsu (ma. ni. 1.366) madhuraṃ uḷāranti vuttaṃ. 『『Uḷārāya vatthabhogāya cittaṃ na namatī』』tiādīsu (a. ni. 9.20) paṇītaṃ uḷāranti vuttaṃ. 『『Uḷārāya khalu bhavaṃ vacchāyano samaṇaṃ gotamaṃ pasaṃsāya pasaṃsatī』』tiādīsu seṭṭhaṃ uḷāranti vuttaṃ. Idha pana 『『vipulo uḷāro』』ti vutto. Obhāsoti desanāñāṇānubhāvena ca devatānubhāvena ca jātaobhāso. Loketi cakkavāḷassa dasasahassiyaṃyeva. Atikkammeva devānaṃ devānubhāvanti devānaṃ ayamānubhāvo – nivatthavatthappabhā dvādasa yojanāni pharati, tathā sarīrassa alaṅkārassa vimānassa ca. Taṃ devānaṃ devānubhāvaṃ atikkamitvāyevāti attho. Udānanti somanassañāṇamayikaṃ udāhāraṃ. Udānesīti udāhari. Aññāsi vata, bho koṇḍaññoti imassapi udānassa udāharaṇaghoso dasasahassilokadhātuṃ pharitvā aṭṭhāsi. Aññāsikoṇḍaññoti bhusaṃ ñātakoṇḍaññoti attho.

Cakkhuādīnaṃ niddese dassanaṭṭhenātiādīsu ekameva ñāṇaṃ yathāvuttassa neyyassa cakkhu viya dassanakiccakaraṇena cakkhu. Ñāṇakiccakaraṇena ñāṇaṃ. Nānappakārato jānanakiccakaraṇena paññā. Anavasesapaṭivedhakaraṇena vijjā. Sabbathā obhāsakiccakaraṇena āloko nāmāti attho. Cakkhuṃ dhammotiādīsupi ekaṃyeva ñāṇaṃ kiccanānattena pañcadhā vaṇṇitaṃ. Ārammaṇāti upatthambhanaṭṭhena. Gocarāti visayaṭṭhena. Dassanaṭṭhenātiādīsu ñāṇakiccaṃ pañcadhā vuttaṃ. Iminā nayena tīsu vāresu ekekasmiṃ pañca pañca katvā pannarasa dhammā, pannarasa atthā, dvīsu pannarasakesu tiṃsa niruttiyo, pannarasasu dhammesu pannarasasu atthesu tiṃsāya niruttīsūti saṭṭhi ñāṇāni veditabbāni. Sesaariyasaccesupi eseva nayo. Catūsu ariyasaccesu ekekasmiṃ ariyasacce pannarasannaṃ pannarasannaṃ dhammānaṃ atthānañca vasena saṭṭhi dhammā, saṭṭhi atthā, saṭṭhiyā dhammesu saṭṭhiyā atthesu ca vīsasataṃ niruttiyo, vīsādhikaṃ satanti attho. Saṭṭhiyā dhammesu saṭṭhiyā atthesu vīsuttarasate niruttīsūti evaṃ cattārīsañca dve ca ñāṇasatāni.

2-3. Satipaṭṭhānavārādivaṇṇanā

31-32. Satipaṭṭhānasuttantapubbaṅgame iddhipādasuttantapubbaṅgame ca paṭisambhidāniddese imināva nayena attho ca gaṇanā ca veditabbā.

4-8. Sattabodhisattavārādivaṇṇanā

33-37. Sattannaṃ bodhisattānaṃ suttantesu ekekasmiṃyeva samudaye cakkhādayo pañca, nirodhe pañcāti dasa dhammā, samudaye dassanaṭṭhādayo pañca, nirodhe pañcāti dasa atthā, tesaṃ vasena vīsati niruttiyo cattārīsaṃ ñāṇāni. Satta ekato katvā vuttagaṇanā suviññeyyā eva. Sabbaññutaññāṇavasena vuttapaṭisambhidāniddese ekekamūlakesu 『『ñāto diṭṭho vidito sacchikato phassito paññāyā』』ti (paṭi. ma. 1.121) imesu pañcasu vacanesu ekekasmiṃyeva cakkhādayo pañca, dassanaṭṭhādayo pañcāti pañcapañcakānaṃ vasena pañcavīsati dhammā, pañcavīsati atthā, taddiguṇā niruttiyo, taddiguṇāni ñāṇāni ñeyyāni. Pañca ekato katvā vuttavārepi pañcakkhattuṃ pañca pañcavīsati katvā pañcavīsasataṃ dhammā, pañcavīsasataṃ atthā, taddiguṇā niruttiyo, taddiguṇāni ñāṇāni ñeyyāni. Aḍḍhateyyānīti cettha dve satāni ca paññāsañca. Khandhādīsupi eseva nayo. Imināva nayena saccavārapaṭisambhidāvāre ca dhammādigaṇanā veditabbā.

  1. Chabuddhadhammavāravaṇṇanā

  2. Buddhadhammavāre diyaḍḍhasatanti chakkhattuṃ pañcavīsati satañca paññāsañca honti, taddiguṇā niruttiyo taddiguṇāni ñāṇāni. Paṭisambhidādhikaraṇeti paṭisambhidādhikāre. Aḍḍhanavadhammasatānīti paṭhamaṃ vuttesu catūsu saccesu saṭṭhi, catūsu satipaṭṭhānesu saṭṭhi, catūsu sammappadhānesu saṭṭhi, sattabodhisattaveyyākaraṇesu sattati, abhiññaṭṭhādīsu pañcasu pañcavīsasataṃ, khandhaṭṭhādīsu pañcasu pañcavīsasataṃ, puna catūsu ariyasaccesu sataṃ, catūsu paṭisambhidāsu sataṃ, chasu buddhadhammesu diyaḍḍhasatanti evaṃ aṭṭhasatāni ca paññāsañca dhammā honti. Evaṃ atthāpi tattakā eva honti. Evameva saccādīsu tīsu ṭhānesu vīsasataṃ niruttiyo, sattasu veyyākaraṇesu cattārīsasataṃ niruttiyo, abhiññaṭṭhādīsu khandhaṭṭhādīsu ca aḍḍhateyyāni aḍḍhateyyāni niruttisatāni, ariyasaccesu paṭisambhidāsu ca dve dve niruttisatāni, buddhadhammesu tīṇi niruttisatānīti evaṃ niruttisahassañca sattaniruttisatāni ca honti. Evameva saccādīsu tīsu ṭhānesu cattārīsādhikāni dve dve ñāṇasatāni, sattasu veyyākaraṇesu asītiadhikāni dve ñāṇasatāni, abhiññaṭṭhādīsu khandhaṭṭhādīsu ca pañcapañcañāṇasatāni , saccesu paṭisambhidāsu ca cattāri cattāri ñāṇasatāni, buddhadhammesu cha ñāṇasatānīti evaṃ tīṇi ca ñāṇasahassāni cattāri ca ñāṇasatāni hontīti.

Paṭisambhidākathāvaṇṇanā niṭṭhitā.

  1. Dhammacakkakathā

  2. Saccavāravaṇṇanā

  3. Puna dhammacakkappavattanasuttantameva pubbaṅgamaṃ katvā kathitāya dhammacakkakathāya apubbatthānuvaṇṇanā. Tattha dukkhavatthukāti ekābhisamayavasena dukkhaṃ vatthu etesanti dukkhavatthukā. Tadeva dukkhaṃ visesetvā saccavatthukātiādimāha. Tattha saccaṃ ārammaṇaṃ upatthambho etesanti saccārammaṇā. Saccaṃ gocaro visayo etesanti saccagocarā. Saccasaṅgahitāti maggasaccena saṅgahitā. Saccapariyāpannāti maggasaccāyattā. Sacce samudāgatāti dukkhaparijānanena dukkhasacce samuppannā. Tathā tattheva ṭhitā patiṭṭhitā ca.

  4. Idāni 『『pavattite ca bhagavatā dhammacakke』』ti vuttaṃ dhammacakkaṃ niddisitukāmo dhammacakkantiādimāha. Tattha duvidhaṃ dhammacakkaṃ paṭivedhadhammacakkaṃ desanādhammacakkañca. Paṭivedhadhammacakkaṃ bodhipallaṅke, desanādhammacakkaṃ isipatane. Dhammañca pavatteti cakkañcāti paṭivedhadhammacakkaṃ vuttaṃ, cakkañca pavatteti dhammañcāti desanādhammacakkaṃ. Kathaṃ? Bhagavā hi bodhipallaṅke nisinno maggakkhaṇe indriyabalabojjhaṅgamaggaṅgādibhedaṃ dhammañca pavatteti, soyeva ca dhammo kilesasattughātāya pavattanato paharaṇacakkaṃ viyāti cakkañca. Dhammaṃ pavattentoyeva bhagavā taṃ cakkaṃ pavatteti nāma. Etena dhammoyeva cakkanti kammadhārayasamāsatā vuttā hoti. Isipatane nisinno bhagavā dhammadesanakkhaṇe veneyyasantāne kilesasattughātāya pavattanato paharaṇacakkasadisaṃ desanācakkañca pavatteti, veneyyasantāne indriyabalabojjhaṅgamaggaṅgādibhedaṃ dhammacakkañca pavatteti. Etena dhammo ca cakkañca dhammacakkanti dvandasamāsatā vuttā hoti. Yasmā pana pavattake sati pavattanā nāma hoti, tasmā sabbatthāpi 『『pavattetī』』ti vuttaṃ, pavattanaṭṭhena pana 『『cakka』』nti vuttaṃ hotīti veditabbaṃ. Dhammena pavattetīti dhammacakkantiādīni desanādhammacakkameva sandhāya vuttānīti veditabbāni.

Tattha dhammena pavattetīti yathāsabhāvattā dhammena pavattaṃ cakkanti dhammacakkanti vuttaṃ hoti. Dhammacariyāya pavattetīti veneyyasantāne dhammatthāya pavattaṃ cakkanti dhammacakkanti vuttaṃ hoti. Dhamme ṭhitotiādīhi bhagavato dhammabhūtatā dhammassāmitā ca vuttā hoti. Yathāha – 『『so hāvuso, bhagavā jānaṃ jānāti passaṃ passati cakkhubhūto ñāṇabhūto dhammabhūto brahmabhūto vattā pavattā atthassa ninnetā amatassa dātā dhammassāmī tathāgato』』ti (ma. ni. 1.203). Tasmā tehi dhammassa cakkanti dhammacakkanti vuttaṃ hoti. Ṭhitoti visayībhāvena ṭhito. Patiṭṭhitoti acalabhāvena patiṭṭhito. Vasippattoti issarabhāvaṃ patto. Pāramippattoti koṭippatto. Vesārajjappattoti visāradabhāvaṃ patto. Dhamme patiṭṭhāpentotiādīhi veneyyasantānamapekkhitvā vuttehi pana vacanehi dhammassāmitāya ca dhammatthāya cakkanti vuttaṃ hoti. Dhammaṃ sakkarontotihaādīhi dhammatthāya cakkanti vuttaṃ hoti. Yo hi dhammaṃ sakkārādivasena pavatteti, so dhammatthaṃ pavatteti. Dhammaṃ sakkarontoti yathā kato so dhammo sukato hoti, evameva naṃ karonto. Dhammaṃ garuṃ karontoti tasmiṃ gāravuppattiyā taṃ garuṃ karonto. Dhammaṃ mānentoti dhammaṃ piyañca bhāvanīyañca katvā viharanto. Dhammaṃ pūjentoti taṃ apadisitvā desanāpaṭipattipūjāya pūjaṃ karonto. Dhammaṃ apacāyamānoti tasseva dhammassa sakkāragarukārehi nīcavuttitaṃ karonto. Dhammaddhajo dhammaketūti taṃ dhammaṃ dhajamiva purakkhatvā ketumiva ca ukkhipitvā pavattiyā dhammaddhajo dhammaketu ca hutvāti attho. Dhammādhipateyyoti dhammādhipatito āgato bhāvanādhammavaseneva ca sabbakiriyānaṃ karaṇena dhammādhipateyyo hutvā. Taṃ kho pana dhammacakkaṃ appaṭivattiyanti kenaci nivattetuṃ asakkuṇeyyatāya appaṭihatapavattitā vuttā. Tasmā so dhammo pavattanaṭṭhena cakkanti vuttaṃ hoti.

Saddhindriyaṃ dhammo, taṃ dhammaṃ pavattetīti veneyyasantāne maggasampayuttasaddhindriyuppādanena taṃ saddhindriyaṃ dhammaṃ pavattetīti attho. Eseva nayo sesesupi. Saccāti saccañāṇāni. Vipassanā ca vijjā ca maggañāṇameva. Anuppāde ñāṇanti arahattaphale ñāṇaṃ. Tampi veneyyasantāne pavattetiyeva, nibbānañca paṭivedhaṃ karonto pavattetiyeva nāma.

Samudayavārādīsu samudayavatthukā nirodhavatthukā maggavatthukāti visesapadaṃ dassetvā saṅkhittā. Etthāpi vuttasadisaṃ paṭhamaṃ vuttanayeneva veditabbaṃ.

2-3. Satipaṭṭhānavārādivaṇṇanā

41-42. Satipaṭṭhānaiddhipādapubbaṅgamavārāpi maggakkhaṇavasena vuttā. Tepi tattha tattha visesapadaṃ dassetvā saṅkhittāti.

Dhammacakkakathāvaṇṇanā niṭṭhitā.

  1. Lokuttarakathā

Lokuttarakathāvaṇṇanā

  1. Idāni lokuttaradhammavatiyā dhammacakkakathāya anantaraṃ kathitāya lokuttarakathāya apubbatthānuvaṇṇanā. Tattha lokuttarapadassa attho niddesavāre āvi bhavissati. Cattāro satipaṭṭhānātiādayo sattatiṃsa bodhipakkhiyadhammā yathāyogaṃ maggaphalasampayuttā. Te bujjhanaṭṭhena bodhīti evaṃladdhanāmassa ariyassa pakkhe bhavattā bodhipakkhiyā nāma. Pakkhe bhavattāti upakārabhāve ṭhitattā. Tesu ārammaṇesu okkantitvā pakkhanditvā upaṭṭhānato upaṭṭhānaṃ, satiyeva upaṭṭhānaṃ satipaṭṭhānaṃ. Kāyavedanācittadhammesu panassa asubhadukkhāniccānattākāragahaṇavasena subhasukhaniccaattasaññāpahānakiccasādhanavasena ca pavattito catudhā bhedo hoti. Tasmā cattāro satipaṭṭhānāti vuccati. Padahanti etenāti padhānaṃ, sobhanaṃ padhānaṃ sammappadhānaṃ, sammā vā padahanti etenāti sammappadhānaṃ, sobhanaṃ vā taṃ kilesavirūpapavattavirahitato padhānañca hitasukhanipphādakaṭṭhena seṭṭhabhāvāvahanato padhānabhāvakaraṇato vāti sammappadhānaṃ. Vīriyassetaṃ adhivacanaṃ. Tayidaṃ uppannānuppannānaṃ akusalānaṃ pahānānuppattikiccaṃ, anuppannuppannānañca kusalānaṃ uppattiṭṭhitikiccaṃ sādhayatīti catubbidhaṃ hoti. Tasmā cattāro sammappadhānāti vuccati. Nipphattipariyāyena ijjhanaṭṭhena, ijjhanti etāya sattā iddhā vuddhā ukkaṃsagatā hontīti iminā vā pariyāyena iddhi, tassā sampayuttāya pubbaṅgamaṭṭhena phalabhūtāya pubbabhāgakāraṇaṭṭhena ca iddhiyā pādoti iddhipādo. So chandavīriyacittavīmaṃsāvasena catubbidhova hoti. Tasmā cattāro iddhipādāti vuccati. Assaddhiyakosajjapamādavikkhepasammohānaṃ abhibhavanato abhibhavanasaṅkhātena adhipatiyaṭṭhena indriyaṃ. Assaddhiyādīhi anabhibhavanīyato akampiyaṭṭhena balaṃ. Tadubhayampi saddhāvīriyasatisamādhipaññāvasena pañcavidhaṃ hoti. Tasmā pañcindriyāni pañca balānīti vuccanti. Bujjhanakasattassa pana aṅgabhāvena satiādayo satta dhammā bojjhaṅgā, niyyānaṭṭhena ca sammādiṭṭhiādayo aṭṭha maggaṅgā honti. Tena vuccati satta bojjhaṅgā ariyo aṭṭhaṅgiko maggoti.

Iti ime sattatiṃsa bodhipakkhiyā dhammā pubbabhāge lokiyavipassanāya vattamānāya cuddasavidhena kāyaṃ pariggaṇhato ca kāyānupassanāsatipaṭṭhānaṃ, navavidhena vedanaṃ pariggaṇhato ca vedanānupassanāsatipaṭṭhānaṃ, soḷasavidhena cittaṃ pariggaṇhato ca cittānupassanāsatipaṭṭhānaṃ, pañcavidhena dhamme pariggaṇhato ca dhammānupassanāsatipaṭṭhānaṃ. Iti imasmiṃ attabhāve anuppannapubbaṃ parassa uppannaṃ akusalaṃ disvā 『『yathā paṭipannassa tassa taṃ uppannaṃ, na tathā paṭipajjissāmi, evaṃ me etaṃ nuppajjissatī』』ti tassa anuppādāya vāyamanakāle paṭhamaṃ sammappadhānaṃ, attano samudācārappattamakusalaṃ disvā tassa pahānāya vāyamanakāle dutiyaṃ, imasmiṃ attabhāve anuppannapubbaṃ jhānaṃ vā vipassanaṃ vā uppādetuṃ vāyamantassa tatiyaṃ, uppannaṃ yathā na parihāyati, evaṃ punappunaṃ uppādentassa catutthaṃ sammappadhānaṃ. Chandaṃ dhuraṃ katvā kusaluppādanakāle chandiddhipādo, vīriyaṃ, cittaṃ, vīmaṃsaṃ dhuraṃ katvā kusaluppādanakāle vīmaṃsiddhipādo. Micchāvācāya viramaṇakāle sammāvācā , micchākammantā, micchājīvā viramaṇakāle sammājīvoti evaṃ nānācittesu labbhanti. Catumaggakkhaṇe pana ekacitte labbhanti, phalakkhaṇe ṭhapetvā cattāro sammappadhāne avasesā tettiṃsa labbhanti. Evaṃ ekacitte labbhamānesu cetesu ekāva nibbānārammaṇā sati kāyādīsu subhasaññādipahānakiccasādhanavasena 『『cattāro satipaṭṭhānā』』ti vuccati. Ekameva ca vīriyaṃ anuppannuppannānaṃ anuppādādikiccasādhanavasena 『『cattāro sammappadhānā』』ti vuccati. Sesesu hāpanavaḍḍhanaṃ natthi.

Apica tesu –

Nava ekavidhā eko, dvedhātha catupañcadhā;

Aṭṭhadhā navadhā ceva, iti chaddhā bhavanti te.

Navaekavidhāti chando cittaṃ pīti passaddhi upekkhā saṅkappo vācā kammanto ājīvoti ime nava chandiddhipādādivasena ekavidhāva honti, aññakoṭṭhāsaṃ na bhajanti. Eko dvedhāti saddhā indriyabalavasena dvedhā ṭhitā. Atha catupañcadhāti athañño eko catudhā, añño pañcadhā ṭhitoti attho. Tattha samādhi eko indriyabalabojjhaṅgamaggaṅgavasena catudhā ṭhito, paññā tesaṃ catunnaṃ iddhipādakoṭṭhāsassa ca vasena pañcadhā. Aṭṭhadhā navadhā cevāti aparo eko aṭṭhadhā, eko navadhā ṭhitoti attho. Catusatipaṭṭhānaindriyabalabojjhaṅgamaggaṅgavasena sati aṭṭhadhā ṭhitā, catusammappadhānaiddhipādaindriyabalabojjhaṅgamaggaṅgavasena vīriyaṃ navadhāti. Evaṃ –

Cuddaseva asambhinnā, hontete bodhipakkhiyā;

Koṭṭhāsato sattavidhā, sattatiṃsa pabhedato.

Sakiccanipphādanato, sarūpena ca vuttito;

Sabbeva ariyamaggassa, sambhave sambhavanti te.

Evaṃ maggaphalasampayutte sattatiṃsa bodhipakkhiyadhamme dassetvā puna te maggaphalesu saṅkhipitvā cattāro ariyamaggā cattāri ca sāmaññaphalānīti āha. Samaṇabhāvo sāmaññaṃ, catunnaṃ ariyamaggānametaṃ nāmaṃ. Sāmaññānaṃ phalāni sāmaññaphalāni. Nibbānaṃ pana sabbehi asammissameva. Iti vitthārato sattatiṃsabodhipakkhiyacatumaggacatuphalanibbānānaṃ vasena chacattālīsa lokuttaradhammā, tato saṅkhepena catumaggacatuphalanibbānānaṃ vasena nava lokuttaradhammā, tatopi saṅkhepena maggaphalanibbānānaṃ vasena tayo lokuttaradhammāti veditabbaṃ. Satipaṭṭhānādīnaṃ maggaphalānañca lokuttaratte vutte taṃsampayuttānaṃ phassādīnampi lokuttarattaṃ vuttameva hoti. Padhānadhammavasena pana satipaṭṭhānādayova vuttā. Abhidhamme (dha. sa. 277 ādayo, 505 ādayo) ca lokuttaradhammaniddese maggaphalasampayuttānaṃ phassādīnaṃ lokuttarattaṃ vuttamevāti.

Lokaṃ tarantīti lokaṃ atikkamanti. Sabbamidha īdisaṃ vattamānakālavacanaṃ cattāro ariyamagge sandhāya vuttaṃ. Sotāpattimaggo hi apāyalokaṃ tarati, sakadāgāmimaggo kāmāvacaralokekadesaṃ tarati, anāgāmimaggo kāmāvacaralokaṃ tarati, arahattamaggo rūpārūpāvacaralokaṃ tarati. Lokā uttarantīti lokā uggacchanti. Lokatoti ca lokamhāti ca tadeva nissakkavacanaṃ visesetvā dassitaṃ. Lokaṃ samatikkamantīti paṭhamaṃ vuttatthameva. Tattha upasaggatthaṃ anapekkhitvā vuttaṃ, idha saha upasaggatthena vuttaṃ. Lokaṃ samatikkantāti yathāvuttaṃ lokaṃ sammā atikkantā. Sabbamidha īdisaṃ atītakālavacanaṃ phalanibbānāni sandhāya vuttaṃ, sotāpattiphalādīni hi yathāvuttaṃ lokaṃ atikkamitvā ṭhitāni, sadā nibbānaṃ sabbalokaṃ atikkamitvā ṭhitaṃ. Lokena atirekāti lokato adhikabhūtā. Idaṃ sabbepi lokuttaradhamme sandhāya vuttaṃ. Nissarantīti niggacchanti. Nissaṭāti niggatā. Loke na tiṭṭhantītiādīni aṭṭhārasa vacanāni sabbalokuttaresupi yujjanti. Na tiṭṭhantīti loke apariyāpannattā vuttaṃ. Loke na limpantīti khandhasantāne vattamānāpi tasmiṃ na limpantīti attho. Lokena na limpantīti akatapaṭivedhānaṃ kenaci cittena, katapaṭivedhānaṃ akusalena appamattenapi cittena na limpantīti attho. Asaṃlittā anupalittāti upasaggena visesitaṃ.

Vippamuttāti alittattameva nānābyañjanena visesitaṃ. Ye keci hi yattha yena vā alittā, te tattha tena vā vippamuttā honti. Lokā vippamuttātiādīni tīṇi nissakkavasena vuttāni. Visaññuttāti vippamuttattavisesanaṃ. Ye keci hi yattha yena yato vippamuttā, te tattha tena tato visaññuttā nāma honti. Lokā sujjhantīti lokamalaṃ dhovitvā lokā sujjhanti. Visujjhantīti tadeva upasaggena visesitaṃ. Vuṭṭhahantīti uṭṭhitā honti. Vivaṭṭantīti nivaṭṭanti. Na sajjantīti na lagganti. Na gayhantīti na gaṇhīyanti. Na bajjhantīti na bādhīyanti. Samucchindantīti appavattiṃ karonti. Yathā ca lokaṃ samucchinnattāti, tatheva 『『lokā visuddhattā』』tiādi vuttameva hoti. Paṭippassambhentīti nirodhenti. Apathātiādīni cattāri sabbesupi lokuttaresu yujjanti. Apathāti amaggā. Agatīti appatiṭṭhā. Avisayāti anāyattā. Asādhāraṇāti asamānā. Vamantīti uggilanti. Na paccāvamantīti vuttapaṭipakkhanayena vuttaṃ, vantaṃ puna na adantīti attho. Etena vantassa suvantabhāvo vutto hoti. Anantaradukattayepi eseva nayo. Visīnentīti vikiranti vimuccanti, na bandhantīti attho. Na ussīnentīti na vikiranti na vimuccanti. 『『Visinentī』』ti 『『na ussinentī』』ti rassaṃ katvā pāṭho sundaro. Vidhūpentīti nibbāpenti. Nasaṃdhūpentīti na ujjalanti. Lokaṃ samatikkamma abhibhuyya tiṭṭhantīti sabbepi lokuttarā dhammā lokaṃ sammā atikkamitvā abhibhavitvā ca tiṭṭhantīti lokuttarā. Sabbehipi imehi yathāvuttehi pakārehi lokuttarānaṃ lokato uttarabhāvo adhikabhāvo ca vutto hotīti.

Lokuttarakathāvaṇṇanā niṭṭhitā.

  1. Balakathā

Balakathāvaṇṇanā

  1. Idāni lokuttarakathāya anantaraṃ kathitāya lokuttarakathāvatiyā suttantapubbaṅgamāya balakathāya apubbatthānuvaṇṇanā. Tattha ādito suttantavasena pañca balāni dassetvā tadaññānipi balāni dassetukāmo apica aṭṭhasaṭṭhi balānītiādimāha. Sabbānipi taṃtaṃpaṭipakkhehi akampiyaṭṭhena balāni nāma honti. Hiribalantiādīsu pāpato hirīyanti etāyāti hirī, lajjāyetaṃ nāmaṃ. Pāpato ottappanti etenāti ottappaṃ, pāpato ubbegassetaṃ nāmaṃ. Ajjhattasamuṭṭhānā hirī, bahiddhāsamuṭṭhānaṃ ottappaṃ. Attādhipati hirī, lokādhipati ottappaṃ . Lajjāsabhāvasaṇṭhitā hirī, bhayasabhāvasaṇṭhitaṃ ottappaṃ. Sappatissavalakkhaṇā hirī, vajjabhīrukabhayadassāvilakkhaṇaṃ ottappaṃ. Sā eva hirī ahirikena na kampatīti hiribalaṃ. Tadeva ottappaṃ anottappena na kampatīti ottappabalaṃ. Appaṭisaṅkhānena na kampatīti paṭisaṅkhānabalaṃ. Upaparikkhaṇapaññāyetaṃ nāmaṃ. Vīriyasīsena satta bojjhaṅge bhāventassa uppannabalaṃ bhāvanābalaṃ. Tathāpavattānaṃ catunnaṃ khandhānametaṃ nāmaṃ. Parisuddhāni sīlādīni anavajjabalaṃ. Cattāri saṅgahavatthūni saṅgahabalaṃ. Saṅgahe balantipi pāṭho. Dukkhamānaṃ adhivāsanaṃ khantibalaṃ. Dhammakathāya paresaṃ tosanaṃ paññattibalaṃ. Adhitassa atthassa adhigamāpanaṃ nijjhattibalaṃ. Kusalesu bahubhāvo issariyabalaṃ. Kusalesu yathāruci patiṭṭhānaṃ adhiṭṭhānabalaṃ. Hiribalādīnaṃ attho mātikāpadesu byañjanavasena visesato yujjamānaṃ gahetvā vutto. Samathabalaṃ vipassanābalanti balappattā samathavipassanā eva.

Mātikāniddese assaddhiye na kampatīti saddhābalanti mūlabalaṭṭhaṃ vatvā tameva aparehi navahi pariyāyehi visesetvā dassesi. Yo hi dhammo akampiyo balappatto hoti, so sahajāte upatthambheti, attano paṭipakkhe kilese pariyādiyati, paṭivedhassa ādibhūtaṃ sīlaṃ diṭṭhiñca visodheti, cittaṃ ārammaṇe patiṭṭhāpeti, cittaṃ pabhassaraṃ karonto vodāpeti, vasiṃ pāpento visesaṃ adhigamāpeti, tato uttariṃ pāpento uttaripaṭivedhaṃ kāreti, kamena ariyamaggaṃ pāpetvā saccābhisamayaṃ kāreti, phalappattiyā nirodhe patiṭṭhāpeti. Tasmā navadhā balaṭṭho visesito. Esa nayo vīriyabalādīsu catūsu.

Kāmacchandaṃ hirīyatīti nekkhammayutto yogī nekkhammena kāmacchandato hirīyati. Ottappepi eseva nayo. Etehi sabbākusalehipi hirīyanā ottappanā vuttāyeva honti. Byāpādantiādīnampi imināva nayena attho veditabbo. Paṭisaṅkhātīti asammohavasena ādīnavato upaparikkhati. Bhāvetīti vaḍḍheti. Vajjanti rāgādivajjaṃ. Saṅgaṇhātīti bandhati. Khamatīti tassa yogissa khamati ruccati. Paññāpetīti toseti. Nijjhāpetīti cintāpeti. Vasaṃ vattetīti citte pahu hutvā cittaṃ attano vasaṃ katvā pavatteti. Adhiṭṭhātīti vidahati. Bhāvanābalādīni sabbānipi nekkhammādīniyeva. Mātikāvaṇṇanāya aññathā vutto, attho pana byañjanavaseneva pākaṭattā idha na vuttoti veditabbaṃ. Samathabalaṃ vipassanābalañca vitthārato niddisitvā avasāne uddhaccasahagatakilese ca khandhe ca na kampatītiādi ca avijjāsahagatakilese ca khandhe ca na kampatītiādi ca samathabalavipassanābalānaṃ lakkhaṇadassanatthaṃ vuttaṃ.

Sekhāsekhabalesu sammādiṭṭhiṃ sikkhatīti sekhabalanti sekhapuggalo sammādiṭṭhiṃ sikkhatīti sekho, sā sammādiṭṭhi tassa sekhassa balanti sekhabalanti attho. Tattha sikkhitattā asekhabalanti asekhapuggalo tattha sammādiṭṭhiyā sikkhitattā na sikkhatīti asekho, sāyeva sammādiṭṭhi tassa asekhassa balanti asekhabalaṃ. Eseva nayo sammāsaṅkappādīsu. Sammāñāṇanti paccavekkhaṇañāṇaṃ. Tampi hi lokikampi hontaṃ sekhassa pavattattā sekhabalaṃ, asekhassa pavattattā asekhabalanti vuttaṃ. Sammāvimuttīti aṭṭha maggaṅgāni ṭhapetvā sesā phalasampayuttā dhammā . Keci pana 『『ṭhapetvā lokuttaravimuttiṃ avasesā vimuttiyo sammāvimuttī』』ti vadanti. Tassa sekhāsekhabalattaṃ vuttanayameva.

Khīṇāsavabalesu sabbānipi ñāṇabalāni. Khīṇāsavassa bhikkhunoti karaṇatthe sāmivacanaṃ, khīṇāsavena bhikkhunāti attho. Aniccatoti hutvā abhāvākārena aniccato. Yathābhūtanti yathāsabhāvato. Paññāyāti sahavipassanāya maggapaññāya. Aniccato sudiṭṭhā dukkhato anattato sudiṭṭhā honti tammūlakattā. Yanti bhāvanapuṃsakavacanaṃ, yena kāraṇenāti vā attho. Āgammāti paṭicca. Paṭijānātīti sampaṭicchati paṭiññaṃ karoti. Aṅgārakāsūpamāti mahābhitāpaṭṭhena aṅgārakāsuyā upamitā. Kāmāti vatthukāmā ca kilesakāmā ca.

Vivekaninnanti phalasamāpattivasena upadhivivekasaṅkhātanibbānaninnaṃ. Tayo hi vivekā – kāyaviveko cittaviveko upadhivivekoti. Kāyaviveko ca vivekaṭṭhakāyānaṃ nekkhammābhiratānaṃ. Cittaviveko ca adhicittamanuyuttānaṃ. Upadhiviveko ca nirupadhīnaṃ puggalānaṃ visaṅkhāragatānaṃ, nissaraṇavivekasaṅkhātanibbānaninnaṃ vā. Pañca hi vivekā – vikkhambhanaviveko tadaṅgaviveko samucchedaviveko paṭippassaddhiviveko nissaraṇavivekoti. Vivekaninnanti viveke ninnaṃ. Vivekapoṇanti viveke nataṃ. Vivekapabbhāranti vivekasīsabhāraṃ. Dvepi purimasseva vevacanāni. Vivekaṭṭhanti kilesehi vajjitaṃ, dūrībhūtaṃ vā. Nekkhammābhiratanti nibbāne abhirataṃ, pabbajjāya abhirataṃ vā. Byantībhūtanti vigatantībhūtaṃ, ekadesenāpi anallīnaṃ vippamuttaṃ visaṃsaṭṭhaṃ. Sabbasoti sabbathā. Āsavaṭṭhāniyehi dhammehīti saṃyogavasena āsavānaṃ kāraṇabhūtehi kilesadhammehīti attho. Atha vā byantībhūtanti vigatanikantibhūtaṃ, nittaṇhanti attho. Kuto? Sabbaso āsavaṭṭhāniyehi dhammehi sabbehi tebhūmakadhammehīti attho. Idha dasahi khīṇāsavabalehi khīṇāsavassa lokiyalokuttaro maggo kathito. 『『Aniccato sabbe saṅkhārā』』ti dukkhapariññābalaṃ, 『『aṅgārakāsūpamā kāmā』』ti samudayapahānabalaṃ, 『『vivekaninnaṃ cittaṃ hotī』』ti nirodhasacchikiriyābalaṃ, 『『cattāro satipaṭṭhānā』』tiādi sattavidhaṃ maggabhāvanābalantipi vadanti. Dasa iddhibalāni iddhikathāya āvi bhavissanti.

Tathāgatabalaniddese tathāgatabalānīti aññehi asādhāraṇāni tathāgatasseva balāni. Yathā vā pubbabuddhānaṃ balāni puññussayasampattiyā āgatāni, tathā āgatabalānītipi attho. Tattha duvidhaṃ tathāgatabalaṃ – kāyabalaṃ ñāṇabalañca. Tesu kāyabalaṃ hatthikulānusārena veditabbaṃ. Vuttañhetaṃ porāṇehi –

『『Kāḷāvakañca gaṅgeyyaṃ, paṇḍaraṃ tambapiṅgalaṃ;

Gandhamaṅgalahemañca, uposathachaddantime dasā』』ti. (vibha. aṭṭha. 760; ma. ni. aṭṭha. 1.148; saṃ. ni. aṭṭha. 2.2.22);

Imāni dasa hatthikulāni. Tattha kāḷāvakanti pakatihatthikulaṃ daṭṭhabbaṃ. Yaṃ dasannaṃ purisānaṃ kāyabalaṃ, taṃ ekassa kāḷāvakassa hatthino balaṃ. Yaṃ dasannaṃ kāḷāvakānaṃ balaṃ, taṃ ekassa gaṅgeyyassa balaṃ. Yaṃ dasannaṃ gaṅgeyyānaṃ, taṃ ekassa paṇḍarassa. Yaṃ dasannaṃ paṇḍarānaṃ , taṃ ekassa tambassa. Yaṃ dasannaṃ tambānaṃ, taṃ ekassa piṅgalassa. Yaṃ dasannaṃ piṅgalānaṃ, taṃ ekassa gandhahatthino. Yaṃ dasannaṃ gandhahatthīnaṃ, taṃ ekassa maṅgalahatthino. Yaṃ dasannaṃ maṅgalahatthīnaṃ, taṃ ekassa hemavatassa. Yaṃ dasannaṃ hemavatānaṃ, taṃ ekassa uposathassa. Yaṃ dasannaṃ uposathānaṃ, taṃ ekassa chaddantassa. Yaṃ dasannaṃ chaddantānaṃ, taṃ ekassa tathāgatassa balaṃ. Nārāyanasaṅghātabalantipi idameva vuccati. Tadetaṃ pakatihatthino gaṇanāya hatthīnaṃ koṭisahassassa, purisagaṇanāya dasannaṃ purisakoṭisahassānaṃ balaṃ hoti. Idaṃ tāva tathāgatassa kāyabalaṃ.

Ñāṇabalaṃ pana idha tāva aññattha ca pāḷiyaṃ āgatameva dasabalañāṇaṃ, majjhime (ma. ni. 1.150) āgataṃ catuvesārajjañāṇaṃ, aṭṭhasu parisāsu akampanañāṇaṃ, catuyoniparicchedakañāṇaṃ, pañcagatiparicchedakañāṇaṃ, saṃyuttake (saṃ. ni. 2.33-34) āgatāni tesattati ñāṇāni, sattasattati ñāṇānīti evamaññānipi anekāni ñāṇasahassāni. Etaṃ ñāṇabalaṃ nāma. Idhāpi ñāṇabalameva adhippetaṃ. Ñāṇañhi akampiyaṭṭhena upatthambhanaṭṭhena ca balanti vuttaṃ.

Ṭhānañca ṭhānatoti kāraṇañca kāraṇato. Kāraṇañhi yasmā tattha phalaṃ tiṭṭhati tadāyattavuttitāya uppajjati ceva pavattati ca, tasmā ṭhānanti vuccati. Taṃ bhagavā ye ye dhammā yesaṃ yesaṃ dhammānaṃ hetū paccayā uppādāya, taṃ taṃ ṭhānanti, ye ye dhammā yesaṃ yesaṃ dhammānaṃ na hetū na paccayā uppādāya, taṃ taṃ aṭṭhānanti pajānanto ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ pajānāti. Yampīti yena ñāṇena. Idampīti idampi ṭhānāṭṭhānañāṇaṃ, tathāgatassa tathāgatabalaṃ nāma hotīti attho. Evaṃ sesapadesupi yojanā veditabbā.

Āsabhaṃṭhānanti seṭṭhaṭṭhānaṃ uttamaṭṭhānaṃ, āsabhā vā pubbabuddhā, tesaṃ ṭhānanti attho. Apica gavasatajeṭṭhako usabho, gavasahassajeṭṭhako vasabho, vajasatajeṭṭhako vā usabho, vajasahassajeṭṭhako vasabho, sabbagavaseṭṭho sabbaparissayasaho seto pāsādiko mahābhāravaho asanisatasaddehipi asantasanīyo nisabho, so idha usabhoti adhippeto. Idampi hi tassa pariyāyavacanaṃ. Usabhassa idanti āsabhaṃ. Ṭhānanti catūhi pādehi pathaviṃ uppīḷetvā avaṭṭhānaṃ. Idaṃ pana āsabhaṃ viyāti āsabhaṃ yatheva hi nisabhasaṅkhāto usabho usabhabalena samannāgato catūhi pādehi pathaviṃ uppīḷetvā acalaṭṭhānena tiṭṭhati, evaṃ tathāgatopi dasahi tathāgatabalehi samannāgato catūhi vesārajjapādehi aṭṭhaparisapathaviṃ uppīḷetvā sadevake loke kenaci paccatthikena paccāmittena akampiyo acalaṭṭhānena tiṭṭhati, evaṃ tiṭṭhamāno ca taṃ āsabhaṃ ṭhānaṃ paṭijānāti upagacchati na paccakkhāti, attani āropeti. Tena vuttaṃ – 『『āsabhaṃ ṭhānaṃ paṭijānātī』』ti (saṃ. ni. aṭṭha. 2.2.22; ma. ni. aṭṭha. 1.148).

Parisāsūti khattiyabrāhmaṇagahapatisamaṇacātumahārājikatāvatiṃsamārabrahmānaṃ vasena aṭṭhasu parisāsu. Sīhanādaṃ nadatīti seṭṭhanādaṃ achambhitanādaṃ nadati, sīhanādasadisaṃ vā nādaṃ nadati. Ayamattho sīhanādasuttena (ma. ni. 1.146 ādayo; dī. ni. 1.381 ādayo) dīpetabbo. Yathā vā sīho sahanato hananato ca sīhoti vuccati, evaṃ tathāgato lokadhammānaṃ sahanato parappavādānaṃ hananato sīhoti vuccati. Evaṃ vuttassa sīhassa nādaṃ sīhanādaṃ. Tattha yathā sīho sīhabalena samannāgato sabbattha visārado vigatalomahaṃso sīhanādaṃ nadati, evaṃ tathāgatasīhopi tathāgatabalehi samannāgato aṭṭhasu parisāsu visārado vigatalomahaṃso 『『iti rūpa』』ntiādinā (saṃ. ni. 3.78) nayena nānāvidhadesanāvilāsasampannaṃ sīhanādaṃ nadati. Tena vuttaṃ – 『『parisāsu sīhanādaṃ nadatī』』ti.

Brahmacakkaṃ pavattetīti ettha brahmanti seṭṭhaṃ uttamaṃ visuddhaṃ. Cakkasaddo panāyaṃ –

Sampattiyaṃ lakkhaṇe ca, rathaṅge iriyāpathe;

Dāne ratanadhammūra, cakkādīsu ca dissati;

Dhammacakke idha mato, tampi dvedhā vibhāvaye.

『『Cattārimāni , bhikkhave, cakkāni, yehi samannāgatānaṃ devamanussāna』』ntiādīsu (a. ni. 4.31) hi ayaṃ sampattiyaṃ dissati. 『『Heṭṭhā pādatalesu cakkāni jātāni hontī』』ti (dī. ni. 2.35) ettha lakkhaṇe. 『『Cakkaṃva vahato pada』』nti (dha. pa. 1) ettha rathaṅge. 『『Catucakkaṃ navadvāra』』nti (saṃ. ni. 1.29) ettha iriyāpathe. 『『Dadaṃ bhuñja mā ca pamādo , cakkaṃ vattaya kosalādhipā』』ti (jā. 1.7.149) ettha dāne. 『『Dibbaṃ cakkaratanaṃ pāturahosī』』ti (dī. ni. 2.243) ettha ratanacakke. 『『Mayā pavattitaṃ cakka』』nti (su. ni. 562) ettha dhammacakke. 『『Icchāhatassa posassa, cakkaṃ bhamati matthake』』ti (jā. 1.1.104; 1.5.103) ettha uracakke. 『『Khurapariyantena cepi cakkenā』』ti (dī. ni. 1.166) ettha paharaṇacakke. 『『Asanivicakka』』nti (dī. ni. 3.61; saṃ. ni. 2.162) ettha asanimaṇḍale. Idha panāyaṃ dhammacakke mato.

Taṃ panetaṃ dhammacakkaṃ duvidhaṃ hoti paṭivedhañāṇañca desanāñāṇañca. Tattha paññāpabhāvitaṃ attano ariyaphalāvahaṃ paṭivedhañāṇaṃ, karuṇāpabhāvitaṃ sāvakānaṃ ariyaphalāvahaṃ desanāñāṇaṃ. Tattha paṭivedhañāṇaṃ uppajjamānaṃ uppannanti duvidhaṃ. Tañhi abhinikkhamanato yāva arahattamaggā uppajjamānaṃ nāma, phalakkhaṇe uppannaṃ nāma. Tusitabhavanato vā yāva bodhipallaṅke arahattamaggā uppajjamānaṃ nāma, phalakkhaṇe uppannaṃ nāma. Dīpaṅkaradasabalato vā paṭṭhāya yāva arahattamaggā uppajjamānaṃ nāma, phalakkhaṇe uppannaṃ nāma. Desanāñāṇampi pavattamānaṃ pavattanti duvidhaṃ. Tañhi yāva aññātakoṇḍaññattherassa arahattamaggā pavattamānaṃ nāma, phalakkhaṇe pavattaṃ nāma. Tattha paṭivedhañāṇaṃ lokuttaraṃ, desanāñāṇaṃ lokiyaṃ. Ubhayampi panetaṃ aññehi asādhāraṇaṃ, buddhānaṃyeva orasañāṇaṃ. Tena vuttaṃ – 『『brahmacakkaṃ pavattetī』』ti.

Kammasamādānānanti samādiyitvā katānaṃ kusalākusalakammānaṃ, kammameva vā kammasamādānaṃ. Ṭhānaso hetusoti paccayato ceva hetuto ca. Tattha gatiupadhikālapayogā vipākassa ṭhānaṃ. Kammaṃ hetu.

Sabbatthagāmininti sabbagatigāminiñca agatigāminiñca. Paṭipadanti maggaṃ. Yathābhūtaṃ pajānātīti bahūsupi manussesu ekameva pāṇaṃ ghātentesu imassa cetanā nirayagāminī bhavissati, imassa tiracchānayonigāminīti iminā nayena ekavatthusmimpi kusalākusalacetanāsaṅkhātānaṃ paṭipattīnaṃ aviparītato sabhāvaṃ jānāti.

Anekadhātunti cakkhudhātuādīhi, kāmadhātuādīhi vā dhātūhi bahudhātuṃ. Nānādhātunti tāsaṃyeva dhātūnaṃ vilakkhaṇattā nānappakāradhātuṃ . Lokanti khandhāyatanadhātulokaṃ. Yathābhūtaṃ pajānātīti tāsaṃ tāsaṃ dhātūnaṃ aviparītato sabhāvaṃ paṭivijjhati.

Nānādhimuttikatanti hīnapaṇītādiadhimuttīhi nānādhimuttikabhāvaṃ.

Parasattānanti padhānasattānaṃ. Parapuggalānanti tato paresaṃ hīnasattānaṃ. Ekatthameva vā etaṃ padadvayaṃ veneyyavasena bhagavatā dvedhā vuttaṃ. Idhāpi bhagavatā vuttanayeneva vuttaṃ. Indriyaparopariyattanti saddhādīnaṃ indriyānaṃ parabhāvañca aparabhāvañca, vuddhiñca hāniñcāti attho.

Jhānavimokkhasamādhisamāpattīnanti paṭhamādīnaṃ catunnaṃ jhānānaṃ, 『『rūpī rūpāni passatī』』tiādīnaṃ (paṭi. ma. 1.209) aṭṭhannaṃ vimokkhānaṃ, savitakkasavicārādīnaṃ tiṇṇaṃ samādhīnaṃ, paṭhamajjhānasamāpattiādīnañca navannaṃ anupubbasamāpattīnaṃ. Saṃkilesanti hānabhāgiyadhammaṃ. Vodānanti visesabhāgiyadhammaṃ. Vuṭṭhānanti yena kāraṇena jhānādīhi vuṭṭhahanti, taṃ kāraṇaṃ. Taṃ pana 『『vodānampi vuṭṭhānaṃ, tamhā tamhā samādhimhā vuṭṭhānampi vuṭṭhāna』』nti (vibha. 828) evaṃ vuttaṃ paguṇajjhānañceva bhavaṅgaphalasamāpattiyo ca. Heṭṭhimaṃ heṭṭhimañhi paguṇajjhānaṃ uparimassa uparimassa padaṭṭhānaṃ hoti, tasmā 『『vodānampi vuṭṭhāna』』nti vuttaṃ. Bhavaṅgena pana sabbajjhānehi vuṭṭhānaṃ hoti, nirodhasamāpattito phalasamāpattiyā vuṭṭhānaṃ hoti. Taṃ sandhāya 『『tamhā tamhā samādhimhā vuṭṭhānampi vuṭṭhāna』』nti vuttaṃ.

Pubbenivāsadibbacakkhuāsavakkhayañāṇāni heṭṭhā pakāsitāneva.

Tattha āsavānaṃ khayāti arahattamaggena sabbakilesānaṃ khayā. Anāsavanti āsavavirahitaṃ. Cetovimuttiṃ paññāvimuttinti ettha cetovacanena arahattaphalasampayutto samādhi, paññāvacanena taṃsampayuttā ca paññā vuttā. Tattha ca samādhi rāgato vimuttattā cetovimutti, paññā avijjāya vimuttattā paññāvimuttīti veditabbā. Vuttañhetaṃ bhagavatā – 『『yo hissa, bhikkhave, samādhi, tadassa samādhindriyaṃ. Yā hissa, bhikkhave, paññā, tadassa paññindriyaṃ. Iti kho, bhikkhave, rāgavirāgā cetovimutti avijjāvirāgā paññāvimuttī』』ti (saṃ. ni. 5.516; 520). Apicettha samathabalaṃ cetovimutti, vipassanābalaṃ paññāvimuttīti veditabbaṃ. Diṭṭheva dhammeti imasmiṃyeva attabhāve. Sayaṃ abhiññā sacchikatvāti adhikāya paññāya attanāyeva paccakkhaṃ katvā, aparappaccayena ñatvāti attho. Upasampajjāti adhigantvā, nipphādetvā vā. Imesaṃ pana dasannaṃ dasabalañāṇānaṃ vitthāro abhidhamme (vibha. 809 ādayo) vuttanayena veditabbo.

Tattha paravādikathā hoti – dasabalañāṇaṃ nāma pāṭiyekkaṃ ñāṇaṃ natthi, sabbaññutaññāṇassevāyaṃ pabhedoti. Na taṃ tathā daṭṭhabbaṃ. Aññameva hi dasabalañāṇaṃ, aññaṃ sabbaññutaññāṇaṃ. Dasabalañāṇañhi sakasakakiccameva jānāti, sabbaññutaññāṇaṃ tampi, tato avasesampi jānāti. Dasabalañāṇesu hi paṭhamaṃ kāraṇākāraṇameva jānāti, dutiyaṃ kammantaravipākantarameva, tatiyaṃ kammaparicchedameva, catutthaṃ dhātunānattakāraṇameva, pañcamaṃ sattānaṃ ajjhāsayādhimuttimeva, chaṭṭhaṃ indriyānaṃ tikkhamudubhāvameva, sattamaṃ jhānādīhi saddhiṃ tesaṃ saṃkilesādimeva, aṭṭhamaṃ pubbenivutthakhandhasantatimeva, navamaṃ sattānaṃ cutipaṭisandhimeva, dasamaṃ saccaparicchedameva. Sabbaññutaññāṇaṃ pana etehi jānitabbañca, tato uttariñca pajānāti. Etesaṃ pana kiccaṃ na sabbaṃ karoti. Tañhi jhānaṃ hutvā appetuṃ na sakkoti, iddhi hutvā vikubbituṃ na sakkoti, maggo hutvā kilese khepetuṃ na sakkoti.

Apica paravādī evaṃ pucchitabbo 『『dasabalañāṇaṃ nāmetaṃ savitakkasavicāraṃ avitakkavicāramattaṃ avitakkāvicāraṃ kāmāvacaraṃ rūpāvacaraṃ arūpāvacaraṃ lokiyaṃ lokuttara』』nti. Jānanto 『『paṭipāṭiyā satta ñāṇāni savitakkasavicārānī』』ti vakkhati. 『『Tato parāni dve avitakkaavicārānī』』ti vakkhati. 『『Āsavakkhayañāṇaṃ siyā savitakkasavicāraṃ, siyā avitakkavicāramattaṃ, siyā avitakkaavicāra』』nti vakkhati. Tathā 『『paṭipāṭiyā satta kāmāvacarāni, tato parāni dve rūpāvacarāni, tato avasāne ekaṃ lokuttara』』nti vakkhati. 『『Sabbaññutaññāṇaṃ pana savitakkasavicārameva kāmāvacarameva lokiyamevā』』ti vakkhati.

Evamettha apubbatthānuvaṇṇanaṃ ñatvā idāni yasmā tathāgato paṭhamaṃyeva ṭhānāṭṭhānañāṇena veneyyasattānaṃ āsavakkhayādhigamassa ceva anadhigamassa ca ṭhānāṭṭhānabhūtaṃ kilesāvaraṇābhāvaṃ passati lokiyasammādiṭṭhiṭṭhānadassanato niyatamicchādiṭṭhiṭṭhānābhāvadassanato ca. Atha nesaṃ kammavipākañāṇena vipākāvaraṇābhāvaṃ passati tihetukapaṭisandhidassanato. Sabbatthagāminipaṭipadāñāṇena kammāvaraṇābhāvaṃ passati ānantarikakammābhāvadassanato. Evaṃ anāvaraṇānaṃ anekadhātunānādhātuñāṇena anukūladhammadesanatthaṃ cariyāvisesaṃ passati dhātuvemattadassanato. Atha nesaṃ nānādhimuttikatāñāṇena adhimuttiṃ passati payogaṃ anādiyitvāpi adhimuttivasena dhammadesanatthaṃ . Athevaṃ diṭṭhaadhimuttīnaṃ yathāsatti yathābalaṃ dhammaṃ desetuṃ indriyaparopariyattañāṇena indriyaparopariyattaṃ passati saddhādīnaṃ tikkhamudubhāvadassanato. Evaṃ pariññātindriyaparopariyattāpi panete sace dūre honti, atha jhānādiñāṇena jhānādīsu vasībhūtattā iddhivisesena khippaṃ upagacchati. Upagantvā ca nesaṃ pubbenivāsānussatiñāṇena pubbajātivibhāvanaṃ dibbacakkhānubhāvato pattabbena cetopariyañāṇena sampati cittavisesaṃ passanto āsavakkhayañāṇānubhāvena āsavakkhayagāminiyā paṭipadāya vigatasammohattā āsavakkhayāya dhammaṃ deseti. Tasmā iminānukkamena imāni dasa balāni vuttānīti veditabbānīti.

  1. Idāni sabbabalāni lakkhaṇato niddisitukāmo kenaṭṭhena saddhābalantiādinā nayena pucchaṃ katvā assaddhiye akampiyaṭṭhenātiādinā nayena vissajjanaṃ akāsi. Tattha hirīyatītiādi puggalādhiṭṭhānā desanā. Bhāvanābalādīsu adhiṭṭhānabalapariyantesu 『『tatthā』』ti ca, 『『tenā』』ti ca, 『『ta』』nti ca nekkhammādikameva sandhāya vuttanti veditabbaṃ. Tena cittaṃ ekagganti tena samādhinā cittaṃ ekaggaṃ hotīti vuttaṃ hoti. Tattha jāteti tattha samathe sampayogavasena jāte, tasmiṃ vā vipassanārammaṇaṃ hutvā jāte. Tattha sikkhatīti tattha sekhabale sekho sikkhatīti sekhabalanti attho. Tattha sikkhitattāti tattha asekhabale asekhassa sikkhitattā asekhabalaṃ. Tena āsavā khīṇāti tena lokiyalokuttarena ñāṇena āsavā khīṇāti taṃ ñāṇaṃ khīṇāsavabalaṃ . Lokiyenāpi hi ñāṇena āsavā khīṇā nāma vipassanāya abhāve lokuttaramaggābhāvato. Evaṃ khīṇāsavassa balanti khīṇāsavabalaṃ. Tassa ijjhatīti iddhibalanti tassa iddhimato ijjhatīti iddhiyeva balaṃ iddhibalaṃ. Appameyyaṭṭhenāti yasmā sāvakā ṭhānāṭṭhānādīni ekadesena jānanti, sabbākārena pajānanaṃyeva sandhāya 『『yathābhūtaṃ pajānātī』』ti vuttaṃ. Kiñcāpi tīsu vijjāsu 『『yathābhūtaṃ pajānātī』』ti na vuttaṃ, aññattha pana vuttattā tāsupi vuttameva hoti. Aññatthāti sesesu sattasu ñāṇabalesu ca abhidhamme (vibha. 760) ca dasasupi balesu. Indriyaparopariyattañāṇaṃ pana sabbathāpi sāvakehi asādhāraṇameva. Tasmā dasapi balāni sāvakehi asādhāraṇānīti. Adhimattaṭṭhena atuliyaṭṭhena appameyyāni, tasmāyeva ca 『『appameyyaṭṭhena tathāgatabala』』nti vuttanti.

Balakathāvaṇṇanā niṭṭhitā.

  1. Suññakathā

Suññakathāvaṇṇanā

  1. Idāni lokuttarabalapariyosānāya balakathāya anantaraṃ kathitāya lokuttarasuññatāpariyosānāya suttantapubbaṅgamāya suññatākathāya apubbatthānuvaṇṇanā. Suttante tāva athāti vacanopādāne nipāto. Etena āyasmātiādivacanassa upādānaṃ kataṃ hoti. Khoti padapūraṇatthe nipāto. Yena bhagavā tenupasaṅkamīti bhummatthe karaṇavacanaṃ. Tasmā yattha bhagavā, tattha upasaṅkamīti evamettha attho daṭṭhabbo. Yena vā kāraṇena bhagavā devamanussehi upasaṅkamitabbo, teneva kāraṇena upasaṅkamīti evamettha attho daṭṭhabbo. Kena ca kāraṇena bhagavā upasaṅkamitabbo? Nānappakāraguṇavisesādhigamādhippāyena, sāduphalūpabhogādhippāyena dijagaṇehi niccaphalitamahārukkho viya, tena kāraṇena upasaṅkamīti evamettha attho daṭṭhabbo. Upasaṅkamīti ca gatoti vuttaṃ hoti. Upasaṅkamitvāti upasaṅkamanapariyosānadīpanaṃ. Atha vā evañca gato tato āsannataraṃ ṭhānaṃ bhagavato samīpasaṅkhātaṃ gantvātipi vuttaṃ hoti.

Abhivādetvāti pañcapatiṭṭhitena vanditvā. Idāni yenaṭṭhena loke aggapuggalassa upaṭṭhānaṃ āgato, taṃ pucchitukāmo dasanakhasamodhānasamujjalaṃ añjaliṃ sirasi patiṭṭhapetvā ekamantaṃ nisīdi. Ekamantanti ca bhāvanapuṃsakaniddeso 『『visamaṃ candimasūriyā pariharantī』』tiādīsu (a. ni. 4.70) viya. Tasmā yathā nisinno ekamantaṃ nisinno hoti, tathā nisīdīti evamettha attho daṭṭhabbo. Bhummatthe vā etaṃ upayogavacanaṃ. Nisīdīti nisajjaṃ kappesi. Paṇḍitā hi devamanussā garuṭṭhānīyaṃ upasaṅkamitvā āsanakusalatāya ekamantaṃ nisīdanti, ayañca thero tesaṃ aññataro, tasmā ekamantaṃ nisīdi.

Kathaṃ nisinno pana ekamantaṃ nisinno hotīti? Cha nisajjadose vajjetvā. Seyyathidaṃ – atidūraṃ accāsannaṃ uparivātaṃ unnatappadesaṃ atisammukhaṃ atipacchāti. Atidūre nisinno hi sace kathetukāmo hoti, uccāsaddena kathetabbaṃ hoti. Accāsanne nisinno saṅghaṭṭanaṃ karoti. Uparivāte nisinno sarīragandhena bādhati. Unnatappadese nisinno agāravaṃ pakāseti. Atisammukhā nisinno sace daṭṭhukāmo hoti, cakkhunā cakkhuṃ āhacca daṭṭhabbaṃ hoti. Atipacchā nisinno sace daṭṭhukāmo hoti, gīvaṃ pasāretvā daṭṭhabbaṃ hoti. Tasmā ayampi ete cha nisajjadose vajjetvā nisīdi. Tena vuttaṃ 『『ekamantaṃ nisīdī』』ti. Etadavocāti etaṃ avoca.

Suñño loko suñño lokoti, bhante, vuccatīti imasmiṃ sāsane paṭipannehi tehi tehi bhikkhūhi 『『suñño loko suñño loko』』ti kathīyatīti attho. Tahiṃ tahiṃ tādisānaṃ vacanānaṃ bahukattā tesaṃ sabbesaṃ saṅgaṇhanatthaṃ āmeḍitavacanaṃ kataṃ. Evañhi vutte sabbāni tāni vacanāni saṅgahitāni honti. Kittāvatāti kittakena parimāṇena. Nu-iti saṃsayatthe nipāto. Suññaṃ attena vā attaniyena vāti 『『kārako vedako sayaṃvasī』』ti evaṃ lokaparikappitena attanā ca attābhāvatoyeva attano santakena parikkhārena ca suññaṃ. Sabbaṃ cakkhādi lokiyaṃ dhammajātaṃ, taṃyeva lujjanapalujjanaṭṭhena loko nāma. Yasmā ca attā ca ettha natthi, attaniyañca ettha natthi, tasmā suñño lokoti vuccatīti attho. Lokuttaropi ca dhammo attattaniyehi suñño eva, pucchānurūpena pana lokiyova dhammo vutto. Suññoti ca dhammo natthīti vuttaṃ na hoti, tasmiṃ dhamme attattaniyasārassa natthibhāvo vutto hoti. Loke ca 『『suññaṃ gharaṃ, suñño ghaṭo』』ti vutte gharassa ghaṭassa ca natthibhāvo vutto na hoti, tasmiṃ ghare ghaṭe ca aññassa natthibhāvo vutto hoti. Bhagavatā ca 『『iti yañhi kho tattha na hoti, tena taṃ suññaṃ samanupassati. Yaṃ pana tattha avasiṭṭhaṃ hoti, taṃ santaṃ idamatthīti pajānātī』』ti ayameva attho vutto. Tathā ñāyaganthe ca saddaganthe ca ayameva attho. Iti imasmiṃ suttante anattalakkhaṇameva kathitaṃ.

  1. Suttantaniddese suññasuññantiādīni pañcavīsati mātikāpadāni suññasambandhena uddisitvā tesaṃ niddeso kato. Tattha mātikāya tāva suññasaṅkhātaṃ suññaṃ, na aññena upapadena visesitanti suññasuññaṃ. Asukanti aniddiṭṭhattā cettha suññattameva vā apekkhitvā napuṃsakavacanaṃ kataṃ. Evaṃ sesesupi. Saṅkhāroyeva sesasaṅkhārehi suññoti saṅkhārasuññaṃ. Jarābhaṅgavasena virūpo pariṇāmo vipariṇāmo, tena vipariṇāmena suññaṃ vipariṇāmasuññaṃ. Aggañca taṃ attattaniyehi, sabbasaṅkhārehi vā suññañcāti aggasuññaṃ. Lakkhaṇameva sesalakkhaṇehi suññanti lakkhaṇasuññaṃ. Nekkhammādinā vikkhambhanena suññaṃ. Vikkhambhanasuññaṃ. Tadaṅgasuññādīsupi catūsu eseva nayo. Ajjhattañca taṃ attattaniyādīhi suññañcāti ajjhattasuññaṃ. Bahiddhā ca taṃ attattaniyādīhi suññañcāti bahiddhāsuññaṃ. Tadubhayaṃ attattaniyādīhi suññanti dubhatosuññaṃ. Samāno bhāgo etassāti sabhāgaṃ, sabhāgañca taṃ attattaniyādīhi suññañcāti sabhāgasuññaṃ, sadisasuññanti attho. Vigataṃ sabhāgaṃ visabhāgaṃ, visabhāgañca taṃ attattaniyādīhi suññañcāti visabhāgasuññaṃ, visadisasuññanti attho. Kesuci potthakesu sabhāgasuññaṃ visabhāgasuññaṃ nissaraṇasuññānantaraṃ likhitaṃ. Nekkhammādiesanā kāmacchandādinā suññāti esanāsuññaṃ. Pariggahasuññādīsu tīsupi eseva nayo. Ekārammaṇe patiṭṭhitattā nānārammaṇavikkhepābhāvato ekattañca taṃ nānattena suññañcāti ekattasuññaṃ. Tabbiparītena nānattañca taṃ ekattena suññañcāti nānattasuññaṃ. Nekkhammādikhanti kāmacchandādinā suññāti khantisuññaṃ. Adhiṭṭhānasuññe pariyogāhanasuññe ca eseva nayo. Pariyogahanasuññantipi pāṭho. Sampajānassāti sampajaññena samannāgatassa parinibbāyantassa arahato. Pavattapariyādānanti anupādāparinibbānaṃ. Sabbasuññatānanti sabbasuññānaṃ. Paramatthasuññanti sabbasaṅkhārābhāvato uttamatthabhūtaṃ suññaṃ.

  2. Mātikāniddese niccena vāti bhaṅgaṃ atikkamitvā pavattamānassa kassaci niccassa abhāvato niccena ca suññaṃ. Dhuvena vāti vijjamānakālepi paccayāyattavuttitāya thirassa kassaci abhāvato dhuvena ca suññaṃ. Sassatena vāti abbocchinnassa sabbakāle vijjamānassa kassaci abhāvato sassatena ca suññaṃ. Avipariṇāmadhammena vāti jarābhaṅgavasena avipariṇāmapakatikassa kassaci abhāvato avipariṇāmadhammena ca suññaṃ. Suttante attasuññatāya eva vuttāyapi niccasuññatañca sukhasuññatañca dassetuṃ idha niccena vātiādīnipi vuttāni. Aniccasseva hi pīḷāyogena dukkhattā niccasuññatāya vuttāya sukhasuññatāpi vuttāva hoti. Rūpādayo panettha cha visayā, cakkhuviññāṇādīni cha viññāṇāni, cakkhusamphassādayo cha phassā, cakkhusamphassajā vedanādayo cha vedanā cha saṅkhittāti veditabbaṃ.

Puññābhisaṅkhārotiādīsu punāti attano kārakaṃ, pūreti cassa ajjhāsayaṃ, pujjañca bhavaṃ nibbattetīti puññaṃ, abhisaṅkharoti vipākaṃ kaṭattārūpañcāti abhisaṅkhāro, puññaṃ abhisaṅkhāro puññābhisaṅkhāro. Puññapaṭipakkhato apuññaṃ abhisaṅkhāro apuññābhisaṅkhāro. Na iñjaṃ aneñjaṃ, aneñjaṃ bhavaṃ abhisaṅkharotīti āneñjābhisaṅkhāro. Puññābhisaṅkhāro dānasīlabhāvanāvasena pavattā aṭṭha kāmāvacarakusalacetanā, bhāvanāvaseneva pavattā pañca rūpāvacarakusalacetanāti terasa cetanā honti, apuññābhisaṅkhāro pāṇātipātādivasena pavattā dvādasa akusalacetanā, āneñjābhisaṅkhāro bhāvanāvaseneva pavattā catasso arūpāvacaracetanāti tayopi saṅkhārā ekūnatiṃsa cetanā honti. Kāyasaṅkhārotiādīsu kāyato vā pavatto, kāyassa vā saṅkhāroti kāyasaṅkhāro. Vacīsaṅkhāracittasaṅkhāresupi eseva nayo. Ayaṃ tiko kammāyūhanakkhaṇe puññābhisaṅkhārādīnaṃ dvārato pavattidassanatthaṃ vutto. Kāyaviññattiṃ samuṭṭhāpetvā hi kāyadvārato pavattā aṭṭha kāmāvacarakusalacetanā, dvādasa akusalacetanā, abhiññācetanā cāti ekavīsati cetanā kāyasaṅkhāro nāma, tā eva ca vacīviññattiṃ samuṭṭhāpetvā vacīdvārato pavattā vacīsaṅkhāro nāma, manodvāre pavattā pana sabbāpi ekūnatiṃsa cetanā cittasaṅkhāro nāma. Atītā saṅkhārātiādīsu sabbepi saṅkhatadhammā sakakkhaṇaṃ patvā niruddhā atītā saṅkhārā, sakakkhaṇaṃ appattā anāgatā saṅkhārā, sakakkhaṇaṃ pattā paccuppannā saṅkhārāti.

Vipariṇāmasuññe paccuppannaṃ dassetvā tassa tassa vipariṇāmo sukhena vattuṃ sakkāti paṭhamaṃ paccuppannadhammā dassitā. Tattha jātaṃ rūpanti paccuppannaṃ rūpaṃ. Sabhāvena suññanti ettha sayaṃ bhāvo sabhāvo, sayameva uppādoti attho. Sato vā bhāvo sabhāvo, attatoyeva uppādoti attho. Paccayāyattavuttittā paccayaṃ vinā sayameva bhāvo, attato eva vā bhāvo etasmiṃ natthīti sabhāvena suññaṃ, sayameva bhāvena, attato eva vā bhāvena suññanti vuttaṃ hoti. Atha vā sakassa bhāvo sabhāvo. Pathavīdhātuādīsu hi anekesu rūpārūpadhammesu ekeko dhammo paraṃ upādāya sako nāma. Bhāvoti ca dhammapariyāyavacanametaṃ. Ekassa ca dhammassa añño bhāvasaṅkhāto dhammo natthi, tasmā sakassa aññena bhāvena suññaṃ, sako aññena bhāvena suññoti attho. Tena ekassa dhammassa ekasabhāvatā vuttā hoti. Atha vā sabhāvena suññanti suññasabhāveneva suññaṃ. Kiṃ vuttaṃ hoti? Suññasuññatāya eva suññaṃ, na aññāhi pariyāyasuññatāhi suññanti vuttaṃ hoti.

Sace pana keci vadeyyuṃ 『『sako bhāvo sabhāvo, tena sabhāvena suñña』』nti. Kiṃ vuttaṃ hoti? Bhāvoti dhammo, so paraṃ upādāya sapadena visesito sabhāvo nāma hoti. Dhammassa kassaci avijjamānattā 『『jātaṃ rūpaṃ sabhāvena suñña』』nti rūpassa avijjamānatā vuttā hotīti. Evaṃ sati 『『jātaṃ rūpa』』ntivacanena virujjhati. Na hi uppādarahitaṃ jātaṃ nāma hoti. Nibbānañhi uppādarahitaṃ, taṃ jātaṃ nāma na hoti, jātijarāmaraṇāni ca uppādarahitāni jātāni nāma na honti. Tenevettha 『『jātā jāti sabhāvena suññā , jātaṃ jarāmaraṇaṃ sabhāvena suñña』』nti evaṃ anuddharitvā bhavameva avasānaṃ katvā niddiṭṭhaṃ. Yadi uppādarahitassāpi 『『jāta』』ntivacanaṃ yujjeyya, 『『jātā jāti, jātaṃ jarāmaraṇa』』nti vattabbaṃ bhaveyya. Yasmā uppādarahitesu jātijarāmaraṇesu 『『jāta』』ntivacanaṃ na vuttaṃ, tasmā 『『sabhāvena suññaṃ avijjamāna』』nti vacanaṃ avijjamānassa uppādarahitattā 『『jāta』』ntivacanena virujjhati. Avijjamānassa ca 『『suñña』』ntivacanaṃ heṭṭhā vuttena lokavacanena ca bhagavato vacanena ca ñāyasaddaganthavacanena ca virujjhati, anekāhi ca yuttīhi virujjhati, tasmā taṃ vacanaṃ kacavaramiva chaḍḍitabbaṃ. 『『Yaṃ, bhikkhave, atthisammataṃ loke paṇḍitānaṃ, ahampi taṃ atthīti vadāmi. Yaṃ, bhikkhave, natthisammataṃ loke paṇḍitānaṃ, ahampi taṃ natthīti vadāmi. Kiñca, bhikkhave, atthisammataṃ loke paṇḍitānaṃ, yamahaṃ atthīti vadāmi? Rūpaṃ, bhikkhave, aniccaṃ dukkhaṃ vipariṇāmadhammaṃ atthisammataṃ loke paṇḍitānaṃ, ahampi taṃ atthīti vadāmī』』tiādīhi (saṃ. ni. 3.94) anekehi buddhavacanappamāṇehi anekāhi ca yuttīhi dhammā sakakkhaṇe vijjamānā evāti niṭṭhamettha gantabbaṃ.

Vigataṃ rūpanti uppajjitvā bhaṅgaṃ patvā niruddhaṃ atītaṃ rūpaṃ. Vipariṇatañceva suññañcāti jarābhaṅgavasena virūpaṃ pariṇāmaṃ pattañca vattamānasseva vipariṇāmasabbhāvato atītassa vipariṇāmābhāvato tena vipariṇāmena suññañcāti attho. Jātā vedanātiādīsupi eseva nayo. Jātijarāmaraṇaṃ pana anipphannattā sakabhāvena anupalabbhanīyato idha na yujjati, tasmā 『『jātā jāti, jātaṃ jarāmaraṇa』』ntiādike dve naye pahāya bhavādikameva nayaṃ pariyosānaṃ katvā ṭhapitaṃ.

Agganti agge bhavaṃ. Seṭṭhanti ativiya pasaṃsanīyaṃ. Visiṭṭhanti atisayabhūtaṃ. Viseṭṭhantipi pāṭho. Tidhāpi pasatthaṃ nibbānaṃ sammāpaṭipadāya paṭipajjitabbato padaṃ nāma. Yadidanti yaṃ idaṃ. Idāni vattabbaṃ nibbānaṃ nidasseti. Yasmā nibbānaṃ āgamma sabbasaṅkhārānaṃ samatho hoti, khandhūpadhikilesūpadhiabhisaṅkhārūpadhikāmaguṇūpadhisaṅkhātānaṃ upadhīnaṃ paṭinissaggo hoti, taṇhānaṃ khayo virāgo nirodho ca hoti, tasmā sabbasaṅkhārasamatho sabbūpadhipaṭinissaggotaṇhakkhayo virāgo nirodhoti vuccati. Nibbānanti sabhāvalakkhaṇena nigamitaṃ.

Lakkhaṇesu hi 『『tīṇimāni, bhikkhave, bālassa bālalakkhaṇāni bālanimittāni bālāpadānāni. Katamāni tīṇi? Idha, bhikkhave, bālo duccintitacintī ca hoti dubbhāsitabhāsī ca dukkaṭakammakārī ca. Imāni kho, bhikkhave, tīṇi bālassa bālalakkhaṇāni bālanimittāni bālāpadānānī』』ti (a. ni. 3.3; ma. ni. 3.246) vuttaṃ. Paṇḍitehi bālassa bāloti sallakkhaṇato tividhaṃ bālalakkhaṇaṃ. 『『Tīṇimāni, bhikkhave, paṇḍitassa paṇḍitalakkhaṇāni paṇḍitanimittāni paṇḍitāpadānāni. Katamāni tīṇi? Idha, bhikkhave, paṇḍito sucintitacintī ca hoti subhāsitabhāsī ca sukatakammakārī ca. Imāni kho, bhikkhave, tīṇi paṇḍitassa paṇḍitalakkhaṇāni paṇḍitanimittāni paṇḍitāpadānānī』』ti (a. ni. 3.3; ma. ni. 3.253) vuttaṃ. Paṇḍitehi paṇḍitassa paṇḍitoti sallakkhaṇato tividhaṃ paṇḍitalakkhaṇaṃ.

『『Tīṇimāni, bhikkhave, saṅkhatassa saṅkhatalakkhaṇāni. Katamāni tīṇi? Uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyati. Imāni kho, bhikkhave, tīṇi saṅkhatassa saṅkhatalakkhaṇānī』』ti (a. ni. 3.47-48) vuttaṃ. Uppādo eva saṅkhatamiti lakkhaṇanti saṅkhatalakkhaṇaṃ. Evamitaradvayepi attho veditabbo. Iminā uppādakkhaṇe sesadvinnaṃ, ṭhitikkhaṇe sesadvinnaṃ, bhaṅgakkhaṇe ca sesadvinnaṃ abhāvo dassito. Yaṃ panettha peyyālamukhena jātiyā ca jarāmaraṇassa ca uppādādilakkhaṇaṃ vuttaṃ, taṃ vipariṇāmasuññatāya jātijarāmaraṇāni hitvā bhavapariyosānasseva nayassa vacanena ca uppādādīnaṃ uppādādiavacanasamayena ca virujjhati. Lakkhaṇasote patitattā pana sotapatitaṃ katvā likhitanti veditabbaṃ. Yathā ca abhidhamme (dha. sa. 562-565) ahetukavipākamanodhātumanoviññāṇadhātūnaṃ saṅgahavāre labbhamānampi jhānaṅgaṃ pañcaviññāṇasote patitvā gatanti na uddhaṭanti vuttaṃ, evamidhāpi sotapatitatā veditabbā. Atha vā jātijarāmaraṇavantānaṃ saṅkhārānaṃ uppādādayo 『『jātijarāmaraṇaṃ aniccato』』tiādīsu (paṭi. ma. 1.73; 2.4) viya tesaṃ viya katvā vuttanti veditabbaṃ.

Nekkhammenakāmacchando vikkhambhito ceva suñño cāti kāmacchando nekkhammena vikkhambhito ceva nekkhammassa tattha abhāvato teneva vikkhambhanasaṅkhātena nekkhammena suñño ca. Evaṃ sesesupi yojanā kātabbā. Tadaṅgappahānasamucchedappahānesupi cettha tadaṅgavasena ca samucchedavasena ca pahīnaṃ dūrīkatameva hotīti iminā dūrīkaraṇaṭṭhena vikkhambhanaṃ vuttaṃ.

Nekkhammenakāmacchando tadaṅgasuññoti nekkhammena pahīno kāmacchando tena nekkhammasaṅkhātena aṅgena suñño. Atha vā yo koci kāmacchando nekkhammassa tattha abhāvato nekkhammena tena aṅgena suñño. Evaṃ sesesupi yojanā kātabbā. Tassa tassa aṅgassa tattha tattha abhāvamatteneva cettha upacārappanājhānavasena ca vipassanāvasena ca tadaṅgasuññatā niddiṭṭhā. Pahānadīpakassa vacanassa abhāvena pana vivaṭṭanānupassanaṃyeva pariyosānaṃ katvā vipassanā niddiṭṭhā, cattāro maggā na niddiṭṭhā. Nekkhammena kāmacchando samucchinno ceva suñño cātiādīsu vikkhambhane vuttanayeneva attho veditabbo. Tadaṅgavikkhambhanavasena pahīnānipi cettha samudācārābhāvato samucchinnāni nāma hontīti iminā pariyāyena samucchedo vutto, taṃtaṃsamucchedakiccasādhanavasena vā maggasampayuttanekkhammādivasena vuttantipi veditabbaṃ. Paṭippassaddhinissaraṇasuññesu ca idha vuttanayeneva attho veditabbo. Tadaṅgavikkhambhanasamucchedapahānesu panettha paṭippassaddhimattattaṃ nissaṭamattattañca gahetvā vuttaṃ. Pañcasupi etesu suññesu nekkhammādīniyeva vikkhambhanatadaṅgasamucchedapaṭippassaddhinissaraṇanāmena vuttāni. Ajjhattanti ajjhattabhūtaṃ. Bahiddhāti bahiddhābhūtaṃ. Dubhatosuññanti ubhayasuññaṃ. Paccattādīsupi hi to-itivacanaṃ hotiyeva.

Cha ajjhattikāyatanādīni chaajjhattikāyatanādīnaṃ bhāvena sabhāgāni. Parehi visabhāgāni. Viññāṇakāyātiādīsu cettha kāyavacanena viññāṇādīniyeva vuttāni. Nekkhammesanādīsu nekkhammādīniyeva tadatthikehi viññūhi esīyantīti esanā. Atha vā pubbabhāge nekkhammādīnaṃ esanāpi kāmacchandādīhi suññā, kiṃ pana nekkhammādīnītipi vuttaṃ hoti? Pariggahādīsu nekkhammādīniyeva pubbabhāge esitāni aparabhāge pariggayhantīti pariggahoti, pariggahitāni pattivasena paṭilabbhantīti paṭilābhoti, paṭiladdhāni ñāṇavasena paṭivijjhīyantīti paṭivedhoti ca vuttāni. Ekattasuññañca nānattasuññañca sakiṃyeva pucchitvā ekattasuññaṃ vissajjetvā nānattasuññaṃ avissajjetvāva sakiṃ nigamanaṃ kataṃ. Kasmā na vissajjitanti ce? Vuttapariyāyenevettha yojanā ñāyatīti na vissajjitanti veditabbaṃ. Ayaṃ panettha yojanā – nekkhammaṃ ekattaṃ, kāmacchando nānattaṃ, kāmacchando nānattaṃ, nekkhammekattena suññanti. Evaṃ sesesupi yojanā veditabbā.

Khantiādīsu nekkhammādīniyeva khamanato ruccanato khantīti, rocitāniyeva pavisitvā tiṭṭhanato adhiṭṭhānanti, pavisitvā ṭhitānaṃ yathārucimeva sevanato pariyogāhananti ca vuttāni. Idhasampajānotiādiko paramatthasuññaniddeso parinibbānañāṇaniddese vaṇṇitoyeva.

Imesu ca sabbesu suññesu saṅkhārasuññaṃ vipariṇāmasuññaṃ lakkhaṇasuññañca yathāvuttānaṃ dhammānaṃ aññamaññaasammissatādassanatthaṃ. Yattha pana akusalapakkhikānaṃ kusalapakkhikena suññatā vuttā, tena akusale ādīnavadassanatthaṃ. Yattha pana kusalapakkhikānaṃ akusalapakkhikena suññatā vuttā, tena kusale ānisaṃsadassanatthaṃ. Yattha attattaniyādīhi suññatā vuttā, taṃ sabbasaṅkhāresu nibbidājananatthaṃ. Aggasuññaṃ paramatthasuññañca nibbāne ussāhajananatthaṃ vuttanti veditabbaṃ.

Tesu aggasuññañca paramatthasuññañcāti dve suññāni atthato ekameva nibbānaṃ aggaparamatthavasena saupādisesaanupādisesavasena ca dvidhā katvā vuttaṃ. Tāni dve attattaniyasuññato saṅkhārasuññato ca sabhāgāni. 『『Suññasuññaṃ ajjhattasuññaṃ bahiddhāsuññaṃ dubhatosuññaṃ sabhāgasuññaṃ visabhāgasuñña』』nti imāni cha suññāni suññasuññameva hoti. Ajjhattādibhedato pana chadhā vuttāni. Tāni cha ca attattaniyādisuññato sabhāgāni. Saṅkhāravipariṇāmalakkhaṇasuññāni, vikkhambhanatadaṅgasamucchedapaṭippassaddhinissaraṇasuññāni, esanāpariggahapaṭilābhapaṭivedhasuññāni, ekattanānattasuññāni, khantiadhiṭṭhānapariyogāhanasuññāni cāti sattarasa suññāni attani avijjamānehi tehi tehi dhammehi suññattā avijjamānānaṃ vasena visuṃ visuṃ vuttāni. Saṅkhāravipariṇāmalakkhaṇasuññāni pana itarena itarena asammissavasena sabhāgāni, vikkhambhanādīni pañca kusalapakkhena suññattā sabhāgāni, esanādīni cattāri, khantiādīni ca tīṇi akusalapakkhena suññattā sabhāgāni, ekattanānattasuññāni aññamaññapaṭipakkhavasena sabhāgāni.

Sabbe dhammā samāsena, tidhā dvedhā tathekadhā;

Suññāti suññatthavidū, vaṇṇayantīdha sāsane.

Kathaṃ? Sabbe tāva lokiyā dhammā dhuvasubhasukhaattavirahitattā dhuvasubhasukhaattasuññā. Maggaphaladhammā dhuvasukhattavirahitattā dhuvasukhattasuññā. Aniccattāyeva sukhena suññā. Anāsavattā na subhena suññā. Nibbānadhammo attasseva abhāvato attasuñño. Lokiyalokuttarā pana sabbepi saṅkhatā dhammā sattassa kassaci abhāvato sattasuññā. Asaṅkhato nibbānadhammo tesaṃ saṅkhārānampi abhāvato saṅkhārasuñño. Saṅkhatāsaṅkhatā pana sabbepi dhammā attasaṅkhātassa puggalassa abhāvato attasuññāti.

Saddhammappakāsiniyā paṭisambhidāmaggaaṭṭhakathāya

Suññakathāvaṇṇanā niṭṭhitā.

Yuganaddhavaggavaṇṇanā niṭṭhitā.

Niṭṭhitā ca majjhimavaggassa apubbatthānuvaṇṇanā.

(3) Paññāvaggo

  1. Mahāpaññākathā

Mahāpaññākathāvaṇṇanā

  1. Idāni visesato paññāpadaṭṭhānabhūtāya suññakathāya anantaraṃ kathitāya paññākathāya apubbatthānuvaṇṇanā. Tattha ādito tāva sattasu anupassanāsu ekekamūlakā satta paññā pucchāpubbaṅgamaṃ katvā niddiṭṭhā, puna sattānupassanāmūlakā ekekuttaramūlakā ca tisso paññā pucchaṃ akatvāva niddiṭṭhā, evamādito dasapaññāpāripūrī niddiṭṭhā. Tattha aniccānupassanā tāva yasmā aniccato diṭṭhesu saṅkhāresu 『『yadaniccaṃ, taṃ dukkha』』nti dukkhato ca 『『yaṃ dukkhaṃ, tadanattā』』ti anattato ca javati, tasmā sā bhāvitā bahulīkatā javanapaññaṃ paripūreti. Sā hi sakavisayesu javatīti javanā, javanā ca sā paññā cāti javanapaññā. Dukkhānupassanā samādhindriyanissitattā balavatī hutvā paṇidhiṃ nibbijjhati padāleti, tasmā nibbedhikapaññaṃ paripūreti. Sā hi nibbijjhatīti nibbedhikā, nibbedhikā ca sā paññā cāti nibbedhikapaññā. Anattānupassanā suññatādassanena vuddhippattiyā mahattappattattā mahāpaññaṃ paripūreti. Sā hi vuddhippattattā mahatī ca sā paññā cāti mahāpaññā. Nibbidānupassanā yasmā tissannaṃyeva anupassanānaṃ purimatopi āsevanāya balappattāvatthattā sabbasaṅkhāresu nibbindanasamatthā hutvā tikkhā hoti, tasmā tikkhapaññaṃ paripūreti. Virāgānupassanāpi yasmā tissannaṃyeva anupassanānaṃ purimatopi āsevanābalappattānaṃ vuddhatarāvatthattā sabbasaṅkhārehi virajjanasamatthā hutvā vipulā hoti, tasmā vipulapaññaṃ paripūreti.

Nirodhānupassanāpi yasmā tissannaṃyeva anupassanānaṃ purimatopi āsevanābalappattānaṃ vuddhatarāvatthattā vayalakkhaṇavasena sabbasaṅkhārānaṃ nirodhadassanasamatthā hutvā gambhīrā hoti, tasmā gambhīrapaññaṃ paripūreti. Nirodho hi uttānapaññehi alabbhaneyyapatiṭṭhattā gambhīro, tasmiṃ gambhīre gādhappattā paññāpi gambhīrā. Paṭinissaggānupassanāpi yasmā tissannaṃyeva anupassanānaṃ purimatopi āsevanābalappattānaṃ vuddhatarāvatthattā vayalakkhaṇavasena sabbasaṅkhārapaṭinissajjanasamatthā hutvā asāmantā hoti, vuddhipariyantappattattā chahi paññāhi dūre hotīti attho. Tasmā sayaṃ asāmantattā asāmantapaññaṃ paripūreti. Sā hi heṭṭhimapaññāhi dūrattā asāmantā, asamīpā vā paññāti asāmantapaññā. Paṇḍiccaṃ paripūrentīti paṇḍitabhāvaṃ paripūrenti. Yasmā yathāvuttā satta paññā paripuṇṇā bhāvetvā paṇḍitalakkhaṇappatto sikhappattavuṭṭhānagāminivipassanāsaṅkhātehi saṅkhārupekkhānulomagotrabhuñāṇehi paṇḍito hutvā paṇḍiccena samannāgato hoti, tasmā 『『paṇḍiccaṃ paripūrentī』』ti vuttaṃ.

Aṭṭha paññāti paṇḍiccasaṅkhātāya paññāya saha sabbā aṭṭha paññā. Puthupaññaṃ paripūrentīti yasmā tena paṇḍiccena samannāgato hutvā so paṇḍito gotrabhuñāṇānantaraṃ nibbānaṃ ārammaṇaṃ katvā lokuttarabhāvappattiyā lokiyato puthubhūtattā visuṃbhūtattā puthupaññātisaṅkhātaṃ maggaphalapaññaṃ pāpuṇāti, tasmā 『『aṭṭha paññā puthupaññaṃ paripūrentī』』ti vuttaṃ.

Imā nava paññātiādīsu tasseva kamena adhigatamaggaphalassa ariyapuggalassa paṇītalokuttaradhammopayogena paṇītacittasantānattā pahaṭṭhākāreneva ca pavattamānacittasantānassa phalānantaraṃ otiṇṇabhavaṅgato vuṭṭhitassa maggapaccavekkhaṇā, tato ca bhavaṅgaṃ otaritvā vuṭṭhitassa phalapaccavekkhaṇā, imināva nayena pahīnakilesapaccavekkhaṇā, avasiṭṭhakilesapaccavekkhaṇā, nibbānapaccavekkhaṇāti pañca paccavekkhaṇā pavattanti. Tāsu paccavekkhaṇāsu maggapaccavekkhaṇā phalapaccavekkhaṇā ca paṭibhānapaṭisambhidā hoti. Kathaṃ? 『『Yaṃkiñci paccayasambhūtaṃ nibbānaṃ bhāsitattho vipāko kiriyāti ime pañca dhammā attho』』ti abhidhamme pāḷiṃ anugantvā tadaṭṭhakathāyaṃ vuttaṃ. Nibbānassa ca atthattā tadārammaṇaṃ maggaphalañāṇaṃ 『『atthesu ñāṇaṃ atthapaṭisambhidā』』ti (vibha. 718; paṭi. ma. 1.110) vacanato atthapaṭisambhidā hoti. Tassa atthapaṭisambhidābhūtassa maggaphalañāṇassa paccavekkhaṇañāṇaṃ 『『ñāṇesu ñāṇaṃ paṭibhānapaṭisambhidā』』ti vacanato paṭibhānapaṭisambhidā hoti. Sā ca paccavekkhaṇapaññā hāsākārena pavattamānacittasantānassa hāsapaññā nāma hoti. Tasmā nava paññā hāsapaññaṃ paripūrentīti ca hāsapaññā paṭibhānapaṭisambhidāti ca vuttaṃ. Sabbappakārāpi paññā tassa tassa atthassa pākaṭakaraṇasaṅkhātena paññāpanaṭṭhena paññā, tena tena vā pakārena dhamme jānātīti paññā.

Tassāti tassa vuttappakārassa ariyapuggalassa. Karaṇatthe sāmivacanaṃ. Atthavavatthānatoti yathāvuttassa pañcavidhassa atthassa vavatthāpanavasena. Vuttampi cetaṃ samaṇakaraṇīyakathāyaṃ 『『hetuphalaṃ nibbānaṃ vacanattho atha vipākaṃ kiriyāti atthe pañca pabhede paṭhamantapabhedagataṃ ñāṇa』』nti. Adhigatā hotīti paṭiladdhā hoti. Sāyeva paṭilābhasacchikiriyāya sacchikatā. Paṭilābhaphasseneva phassitā paññāya. Dhammavavatthānatoti 『『yo koci phalanibbattako hetu ariyamaggo bhāsitaṃ kusalaṃ akusalanti ime pañca dhammā dhammo』』ti abhidhamme pāḷiyānusārena vuttānaṃ pañcannaṃ dhammānaṃ vavatthāpanavasena. Vuttampi cetaṃ samaṇakaraṇīyakathāyaṃ 『『hetu ariyamaggo vacanaṃ kusalañca akusalañcāti dhamme pañca pabhede dutiyantapabhedagataṃ ñāṇa』』nti. Niruttivavatthānatoti tesaṃ tesaṃ atthadhammānaṃ anurūpaniruttīnaṃ vavatthāpanavasena. Paṭibhānavavatthānatoti paṭibhānasaṅkhātānaṃ tiṇṇaṃ paṭisambhidāñāṇānaṃ vavatthāpanavasena. Tassimāti nigamanavacanametaṃ.

  1. Evaṃ sabbasaṅgāhakavasena anupassanānaṃ visesaṃ dassetvā idāni vatthubhedavasena dassento rūpe aniccānupassanātiādimāha. Taṃ heṭṭhā vuttatthameva. Puna rūpādīsuyeva atītānāgatapaccuppannavasena javanapaññaṃ dassetukāmo kevalaṃ rūpādivasena ca atītānāgatapaccuppannarūpādivasena ca pucchaṃ katvā pucchākameneva vissajjanaṃ akāsi. Tattha suddharūpādivissajjanesu paṭhamaṃ niddiṭṭhā eva paññā atītānāgatapaccuppannamūlakesu sabbavissajjanesu tesu atītādīsu javanavasena javanapaññāti niddiṭṭhā.

  2. Puna anekasuttantapubbaṅgamaṃ paññāpabhedaṃ dassetukāmo paṭhamaṃ tāva suttante uddisi. Tattha sappurisasaṃsevoti heṭṭhā vuttappakārānaṃ sappurisānaṃ bhajanaṃ. Saddhammassavananti tesaṃ sappurisānaṃ santike sīlādipaṭipattidīpakassa saddhammavacanassa savanaṃ. Yonisomanasikāroti sutānaṃ dhammānaṃ atthūpaparikkhaṇavasena upāyena manasikāro. Dhammānudhammapaṭipattīti lokuttaradhamme anugatassa sīlādipaṭipadādhammassa paṭipajjanaṃ. Paññāpaṭilābhāyapaññāvuddhiyā paññāvepullāya paññābāhullāyāti imāni cattāri paññāvasena bhāvavacanāni. Sesāni dvādasa puggalavasena bhāvavacanāni.

  3. Soḷasapaññāniddesavaṇṇanā

  4. Suttantaniddese channaṃ abhiññāñāṇānanti iddhividhadibbasotacetopariyapubbenivāsadibbacakkhuāsavānaṃ khayañāṇānaṃ. Tesattatīnaṃ ñāṇānanti ñāṇakathāya niddiṭṭhānaṃ sāvakasādhāraṇānaṃ ñāṇānaṃ. Sattasattatīnaṃ ñāṇānanti ettha –

『『Sattasattari vo, bhikkhave, ñāṇavatthūni desessāmi, taṃ suṇātha sādhukaṃ manasi karotha, bhāsissāmīti. Katamāni, bhikkhave, sattasattari ñāṇavatthūni? Jātipaccayā jarāmaraṇanti ñāṇaṃ, asati jātiyā natthi jarāmaraṇanti ñāṇaṃ. Atītampi addhānaṃ jātipaccayā jarāmaraṇanti ñāṇaṃ, asati jātiyā natthi jarāmaraṇanti ñāṇaṃ, anāgatampi addhānaṃ jātipaccayā jarāmaraṇanti ñāṇaṃ, asati jātiyā natthi jarāmaraṇanti ñāṇaṃ. Yampissa taṃ dhammaṭṭhitiñāṇaṃ, tampi khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti ñāṇaṃ. Bhavapaccayā jātīti ñāṇaṃ…pe… upādānapaccayā bhavoti ñāṇaṃ… taṇhāpaccayā upādānanti ñāṇaṃ… vedanāpaccayā taṇhāti ñāṇaṃ… phassapaccayā vedanāti ñāṇaṃ… saḷāyatanapaccayā phassoti ñāṇaṃ… nāmarūpapaccayā saḷāyatananti ñāṇaṃ… viññāṇapaccayā nāmarūpanti ñāṇaṃ… saṅkhārapaccayā viññāṇanti ñāṇaṃ… avijjāpaccayā saṅkhārāti ñāṇaṃ, asati avijjāya natthi saṅkhārāti ñāṇaṃ. Atītampi addhānaṃ avijjāpaccayā saṅkhārāti ñāṇaṃ, asati avijjāya natthi saṅkhārāti ñāṇaṃ, anāgatampi addhānaṃ avijjāpaccayā saṅkhārāti ñāṇaṃ, asati avijjāya natthi saṅkhārāti ñāṇaṃ. Yampissa taṃ dhammaṭṭhitiñāṇaṃ, tampi khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti ñāṇaṃ. Imāni vuccanti, bhikkhave, sattasattari ñāṇavatthūnī』』ti (saṃ. ni. 2.34) –

Evaṃ bhagavatā nidānavagge vuttāni sattasattati ñāṇāni. 『『Jarāmaraṇe ñāṇaṃ, jarāmaraṇasamudaye ñāṇaṃ, jarāmaraṇanirodhe ñāṇaṃ, jarāmaraṇanirodhagāminiyā paṭipadāya ñāṇa』』nti (saṃ. ni. 2.33) iminā nayena ekādasasu aṅgesu cattāri cattāri katvā vuttāni catucattārīsa ñāṇavatthūni pana idha na gahitāni. Ubhayattha ca ñāṇāniyeva hitasukhassa vatthūnīti ñāṇavatthūni. Lābhotiādīsu lābhoyeva upasaggena visesetvā paṭilābhoti vutto. Puna tasseva atthavivaraṇavasena patti sampattīti vuttaṃ. Phassanāti adhigamavasena phusanā. Sacchikiriyāti paṭilābhasacchikiriyā. Upasampadāti nipphādanā.

Sattannañca sekkhānanti tisso sikkhā sikkhantīti sekkhasaññitānaṃ sotāpattimaggaṭṭhādīnaṃ sattannaṃ. Puthujjanakalyāṇakassa cāti nibbānagāminiyā paṭipadāya yuttattā sundaraṭṭhena kalyāṇasaññitassa puthujjanassa. Vaḍḍhitaṃ vaḍḍhanaṃ etāyāti vaḍḍhitavaḍḍhanā. Yathāvuttānaṃ aṭṭhannampi paññānaṃ vasena visesato ca arahato paññāvasena paññāvuddhiyā. Tathā paññāvepullāya. Mahanteatthe pariggaṇhātītiādīsu paṭisambhidappatto ariyasāvako atthādayo ārammaṇakaraṇena pariggaṇhāti. Sabbāpi mahāpaññā ariyasāvakānaṃyeva. Tassā ca paññāya visayā heṭṭhā vuttatthā eva.

Puthunānākhandhesūtiādīsu nānāsaddo puthusaddassa atthavacanaṃ. Ñāṇaṃ pavattatīti puthupaññāti tesu tathāvuttesu khandhādīsu ñāṇaṃ pavattatīti katvā taṃ ñāṇaṃ puthupaññā nāmāti attho. Nānāpaṭiccasamuppādesūti paṭiccasamuppannānaṃ dhammānaṃ vasena paccayabahuttā vuttaṃ. Nānāsuññatamanupalabbhesūti upalabbhanaṃ upalabbho, gahaṇanti attho. Na upalabbho anupalabbho, anupalabbhānaṃ bahuttā bahuvacanena anupalabbhā, pañcavīsatisuññatāvasena vā nānāsuññatāsu attattaniyādīnaṃ anupalabbhā nānāsuññatānupalabbhā, tesu. 『『Nānāsuññatānupalabbhesū』』ti vattabbe 『『adukkhamasukhā』』tiādīsu (dha. sa. tikamātikā 2) viya ma-kāro padasandhivasena vutto. Imā pañca paññā kalyāṇaputhujjanehi sādhāraṇā, nānāatthādīsu paññā ariyānaṃyeva. Puthujjanasādhāraṇe dhammeti lokiyadhamme. Iminā avasānapariyāyena lokiyato puthubhūtanibbānārammaṇattā puthubhūtā visuṃbhūtā paññāti puthupaññā nāmāti vuttaṃ hoti.

Vipulapaññā mahāpaññānayena veditabbā. Yathāvutte dhamme pariggaṇhantassa guṇamahantatāya tesaṃ dhammānaṃ pariggāhikāya ca paññāya mahantatā, tesaṃ dhammānaṃ sayameva mahantattā uḷārattā dhammānañca paññāya ca vipulatā veditabbā. Gambhīrapaññā puthupaññānayena veditabbā. Te ca dhammā te ca anupalabbhā sā ca paññā pakatijanena alabbhaneyyapatiṭṭhattā gambhīrā.

Yassa puggalassāti ariyapuggalasseva. Añño kocīti puthujjano. Abhisambhavitunti sampāpuṇituṃ. Anabhisambhavanīyoti sampāpuṇituṃ asakkuṇeyyo. Aññehīti puthujjaneheva. Aṭṭhamakassāti arahattaphalaṭṭhato paṭṭhāya gaṇiyamāne aṭṭhamabhūtassa sotāpattimaggaṭṭhassa. Dūreti vippakaṭṭhe. Vidūreti visesena vippakaṭṭhe. Suvidūreti suṭṭhu visesena vippakaṭṭhe. Na santiketi na samīpe. Na sāmantāti na samīpabhāge. Imāni dve paṭisedhasahitāni vacanāni dūrabhāvasseva niyamanāni. Upādāyāti paṭicca. Sotāpannassāti sotāpattiphalaṭṭhassa. Eteneva taṃtaṃmaggapaññā taṃtaṃphalapaññāya dūreti vuttaṃ hoti. Paccekasambuddhoti upasaggena visesitaṃ. Itaradvayaṃ pana suddhameva āgataṃ.

  1. 『『Paccekabuddhassa sadevakassa ca lokassa paññā tathāgatassa paññāya dūre』』tiādīni vatvā tameva dūraṭṭhaṃ anekappakārato dassetukāmo paññāpabhedakusalotiādimāha . Tattha paññāpabhedakusaloti attano anantavikappe paññāpabhede cheko. Pabhinnañāṇoti anantappabhedapattañāṇo. Etena paññāpabhedakusalattepi sati tāsaṃ paññānaṃ anantabhedattaṃ dasseti. Adhigatapaṭisambhidoti paṭiladdhaaggacatupaṭisambhidāñāṇo. Catuvesārajjappattoti cattāri visāradabhāvasaṅkhātāni ñāṇāni patto. Yathāha –

『『Sammāsambuddhassa te paṭijānato 『ime dhammā anabhisambuddhā』ti, tatra vata maṃ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ saha dhammena paṭicodessatīti nimittametaṃ, bhikkhave, na samanupassāmi, etamahaṃ, bhikkhave, nimittaṃ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi. Khīṇāsavassa te paṭijānato 『ime āsavā aparikkhīṇā』ti, 『ye kho pana te antarāyikā dhammā vuttā, te paṭisevato nālaṃ antarāyāyā』ti, 『yassa kho pana te atthāya dhammo desito, so na niyyāti takkarassa sammā dukkhakkhayāyā』ti, tatra vata maṃ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ saha dhammena paṭicodessatīti nimittametaṃ, bhikkhave, na samanupassāmi, etamahaṃ, bhikkhave, nimittaṃ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmī』』ti (a. ni. 4.8; ma. ni. 1.150).

Dasabalabaladhārīti dasa balāni etesanti dasabalā, dasabalānaṃ balāni dasabalabalāni, tāni dasabalabalāni dhārayatīti dasabalabaladhārī, dasabalañāṇabaladhārīti attho. Etehi tīhi vacanehi anantappabhedānaṃ neyyānaṃ pabhedamukhamattaṃ dassitaṃ. Soyeva paññāpayogavasena abhimaṅgalasammataṭṭhena purisāsabho. Asantāsaṭṭhena purisasīho. Mahantaṭṭhena purisanāgo. Pajānanaṭṭhena purisājañño. Lokakiccadhuravahanaṭṭhena purisadhorayho.

Atha tejādikaṃ anantañāṇato laddhaṃ guṇavisesaṃ dassetukāmo tesaṃ tejādīnaṃ anantañāṇamūlakabhāvaṃ dassento anantañāṇoti vatvā anantatejotiādimāha. Tattha anantañāṇoti gaṇanavasena ca pabhāvavasena ca antavirahitañāṇo. Anantatejoti veneyyasantāne mohatamavidhamanena anantañāṇatejo. Anantayasoti paññāguṇeheva lokattayavitthatānantakittighoso. Aḍḍhoti paññādhanasamiddhiyā samiddho. Mahaddhanoti paññādhanavaḍḍhattepi pabhāvamahattena mahantaṃ paññādhanamassāti mahaddhano . Mahādhanotipi pāṭho. Dhanavāti pasaṃsitabbapaññādhanavattā niccayuttapaññādhanavattā atisayabhūtapaññādhanavattā dhanavā. Etesupi hi tīsu atthesu idaṃ vacanaṃ saddavidū icchanti.

Evaṃ paññāguṇena bhagavato attasampattisiddhiṃ dassetvā puna paññāguṇeneva lokahitasampattisiddhiṃ dassento netātiādimāha. Tattha veneyye saṃsārasaṅkhātabhayaṭṭhānato nibbānasaṅkhātakhemaṭṭhānaṃ netā. Tattha nayanakāle eva saṃvaravinayapahānavinayavasena veneyye vinetā. Dhammadesanākāle eva saṃsayacchedanena anunetā. Saṃsayaṃ chinditvā paññāpetabbaṃ atthaṃ paññāpetā. Tathā paññāpitānaṃ nicchayakaraṇena nijjhāpetā. Tathā nijjhāyitassa atthassa paṭipattipayojanavasena pekkhetā. Tathāpaṭipanne paṭipattiphalena pasādetā. So hi bhagavāti ettha hi-kāro anantaraṃ vuttassa atthassa kāraṇopadese nipāto. Anuppannassa maggassa uppādetāti sakasantāne na uppannapubbassa chaasādhāraṇañāṇahetubhūtassa ariyamaggassa bodhimūle lokahitatthaṃ sakasantāne uppādetā. Asañjātassa maggassa sañjanetāti veneyyasantāne asañjātapubbassa sāvakapāramiñāṇahetubhūtassa ariyamaggassa dhammacakkappavattanato pabhuti yāvajjakālā veneyyasantāne sañjanetā. Sāvakaveneyyānampi hi santāne bhagavato vuttavacaneneva ariyamaggassa sañjananato bhagavā sañjanetā nāma hoti. Anakkhātassa maggassa akkhātāti aṭṭhadhammasamannāgatānaṃ buddhabhāvāya katābhinīhārānaṃ bodhisattānaṃ buddhabhāvāya byākaraṇaṃ datvā anakkhātapubbassa pāramitāmaggassa, 『『buddho bhavissatī』』ti byākaraṇamatteneva vā bodhimūle uppajjitabbassa ariyamaggassa akkhātā. Ayaṃ nayo paccekabodhisattabyākaraṇepi labbhatiyeva.

Maggaññūti paccavekkhaṇāvasena attanā uppāditaariyamaggassa ñātā. Maggavidūti veneyyasantāne janetabbassa ariyamaggassa kusalo. Maggakovidoti bodhisattānaṃ akkhātabbamagge vicakkhaṇo. Atha vā abhisambodhipaṭipattimaggaññū, paccekabodhipaṭipattimaggavidū, sāvakabodhipaṭipattimaggakovido. Atha vā 『『etena maggena ataṃsu pubbe, tarissantiyeva taranti ogha』』nti (saṃ. ni. 5.409) vacanato yathāyogaṃ atītānāgatapaccuppannabuddhapaccekabuddhasāvakānaṃ maggavasena ca suññatānimittaappaṇihitamaggavasena ca ugghaṭitaññūvipañcitaññūneyyapuggalānaṃ maggavasena ca yathākkamenatthayojanaṃ karonti. Maggānugāmī ca panāti bhagavatā gatamaggānugāmino hutvā . Ettha ca-saddo hetuatthe nipāto. Etena ca bhagavato magguppādanādiguṇādhigamāya hetu vutto hoti. Pana-saddo katatthe nipāto. Tena bhagavatā katamaggakaraṇaṃ vuttaṃ hoti. Pacchā samannāgatāti paṭhamaṃ gatassa bhagavato pacchāgatasīlādiguṇena samannāgatā. Iti thero 『『anuppannassa maggassa uppādetā』』tiādīhi yasmā sabbepi bhagavato sīlādayo guṇā arahattamaggameva nissāya āgatā, tasmā arahattamaggameva nissāya guṇaṃ kathesi.

Jānaṃ jānātīti jānitabbaṃ jānāti, sabbaññutāya yaṃkiñci paññāya jānitabbaṃ nāma atthi, taṃ sabbaṃ pañcaneyyapathabhūtaṃ paññāya jānātīti attho. Passaṃ passatīti passitabbaṃ passati, sabbadassāvitāya taṃyeva neyyapathaṃ cakkhunā diṭṭhaṃ viya karonto paññācakkhunā passatīti attho. Yathā vā ekacco viparītaṃ gaṇhanto jānantopi na jānāti, passantopi na passati, na evaṃ bhagavā. Bhagavā pana yathāsabhāvaṃ gaṇhanto jānanto jānātiyeva, passanto passatiyeva. Svāyaṃ dassanapariṇāyakaṭṭhena cakkhubhūto. Viditatādiatthena ñāṇabhūto. Aviparītasabhāvaṭṭhena vā pariyattidhammapavattanato hadayena cintetvā vācāya nicchāritadhammamayoti vā dhammabhūto. Seṭṭhaṭṭhena brahmabhūto. Atha vā cakkhu viya bhūtoti cakkhubhūto. Ñāṇaṃ viya bhūtoti ñāṇabhūto. Dhammo viya bhūtoti dhammabhūto. Brahmā viya bhūtoti brahmabhūto. Svāyaṃ dhammassa vacanato, vattanato vā vattā. Nānappakārehi vacanato, vattanato vā pavattā. Atthaṃ nīharitvā nīharitvā nayanato atthassa ninnetā. Amatādhigamāya paṭipattidesanato, amatappakāsanāya vā dhammadesanāya amatassa adhigamāpanato amatassa dātā. Lokuttaradhammassa uppāditattā veneyyānurūpena yathāsukhaṃ lokuttaradhammassa dānena ca, dhammesu ca issaroti dhammassāmī. Tathāgatapadaṃ heṭṭhā vuttatthaṃ.

Idāni 『『jānaṃ jānātī』』tiādīhi vuttaṃ guṇaṃ sabbaññutāya visesetvā dassetukāmo sabbaññutaṃ sādhento natthītiādimāha. Evaṃbhūtassa hi tassa bhagavato pāramitāpuññabalappabhāvanipphannena arahattamaggañāṇena sabbadhammesu savāsanassa sammohassa vihatattā asacchikataṃ nāma natthi. Asammohato sabbadhammānaṃ ñātattā aññātaṃ nāma natthi. Tatheva ca sabbadhammānaṃ cakkhunā viya ñāṇacakkhunā diṭṭhattā adiṭṭhaṃ nāma natthi. Ñāṇena pana pattattā aviditaṃ nāma natthi. Asammohasacchikiriyāya sacchikatattā asacchikataṃ nāma natthi. Asammohapaññāya phuṭṭhattā paññāya aphassitaṃ nāma natthi. Paccuppannanti paccuppannaṃ kālaṃ vā dhammaṃ vā. Upādāyāti ādāya, antokatvāti attho. 『『Upādāyā』』ti vacaneneva kālavinimuttaṃ nibbānampi gahitameva hoti. 『『Atītā』』divacanāni ca 『『natthī』』tiādivacaneneva ghaṭīyanti, 『『sabbe』』tiādivacanena vā. Sabbe dhammāti sabbasaṅkhatāsaṅkhatadhammapariyādānaṃ. Sabbākārenāti sabbadhammesu ekekasseva dhammassa aniccākārādisabbākārapariyādānaṃ . Ñāṇamukheti ñāṇābhimukhe. Āpāthaṃ āgacchantīti osaraṇaṃ upenti. 『『Jānitabba』』ntipadaṃ 『『neyya』』ntipadassa atthavivaraṇatthaṃ vuttaṃ.

Attattho vātiādīsu vā-saddo samuccayattho. Attatthoti attano attho. Paratthoti paresaṃ tiṇṇaṃ lokānaṃ attho. Ubhayatthoti attano ca paresañcāti sakiṃyeva ubhinnaṃ attho. Diṭṭhadhammikoti diṭṭhadhamme niyutto, diṭṭhadhammappayojano vā attho. Samparāye niyutto, samparāyappayojano vā samparāyiko. Uttānotiādīsu vohāravasena vattabbo sukhapatiṭṭhattā uttāno. Vohāraṃ atikkamitvā vattabbo suññatāpaṭisaṃyutto dukkhapatiṭṭhattā gambhīro. Lokuttaro accantatirokkhattā gūḷho. Aniccatādiko ghanādīhi paṭicchannattā paṭicchanno. Appacuravohārena vattabbo yathārutaṃ aggahetvā adhippāyassa netabbattā neyyo. Pacuravohārena vattabbo vacanamattena adhippāyassa nītattā nīto. Suparisuddhasīlasamādhivipassanattho tadaṅgavikkhambhanavasena vajjavirahitattā anavajjo. Kilesasamucchedanato ariyamaggattho nikkileso. Kilesapaṭippassaddhattā ariyaphalattho vodāno. Saṅkhatāsaṅkhatesu aggadhammattā nibbānaṃ paramattho. Parivattatīti buddhañāṇassa visayabhāvato abahibhūtattā antobuddhañāṇe byāpitvā vā samantā vā āliṅgitvā vā visesena vā vattati.

Sabbaṃ kāyakammantiādīhi bhagavato ñāṇamayataṃ dasseti. Ñāṇānuparivattatīti ñāṇaṃ anuparivattati, ñāṇavirahitaṃ na hotīti attho. Appaṭihatanti nirāvaraṇataṃ dasseti. Puna sabbaññutaṃ upamāya sādhetukāmo yāvatakantiādimāha. Tattha jānitabbanti neyyaṃ, neyyapariyanto neyyāvasānamassa atthīti neyyapariyantikaṃ. Asabbaññūnaṃ pana neyyāvasānameva natthi. Ñāṇapariyantikepi eseva nayo. Purimayamake vuttatthameva iminā yamakena visesetvā dasseti, tatiyayamakena paṭisedhavasena niyamitvā dasseti . Ettha ca neyyaṃ ñāṇassa pathattā neyyapatho. Aññamaññapariyantaṭṭhāyinoti neyyañca ñāṇañca khepetvā ṭhānato aññamaññassa pariyante ṭhānasīlā. Āvajjanappaṭibaddhāti manodvārāvajjanāyattā, āvajjitānantarameva jānātīti attho. Ākaṅkhappaṭibaddhāti ruciāyattā, āvajjanānantaraṃ javanañāṇena jānātīti attho. Itarāni dve padāni imesaṃ dvinnaṃ padānaṃ yathākkamena atthappakāsanatthaṃ vuttāni. Buddho āsayaṃ jānātītiādīni ñāṇakathāyaṃ vaṇṇitāni. Mahāniddese pana 『『bhagavā āsayaṃ jānātī』』ti (mahāni. 69) āgataṃ. Tattha 『『buddhassa bhagavato』』ti (mahāni. 69) āgataṭṭhāne ca idha katthaci 『『buddhassā』』ti āgataṃ.

Antamasoti uparimantena. Timitimiṅgalanti ettha timi nāma ekā macchajāti, timiṃ gilituṃ samatthā tato mahantasarīrā timiṅgalā nāma ekā macchajāti, timiṅgalampi gilituṃ samatthā pañcayojanasatikasarīrā timitimiṅgalā nāma ekā macchajāti. Idha jātiggahaṇena ekavacanaṃ katanti veditabbaṃ. Garuḷaṃ venateyyanti ettha garuḷoti jātivasena nāmaṃ, venateyyoti gottavasena. Padeseti ekadese. Sāriputtasamāti sabbabuddhānaṃ dhammasenāpatitthere gahetvā vuttanti veditabbaṃ. Sesasāvakā hi paññāya dhammasenāpatittherena samā nāma natthi. Yathāha – 『『etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ mahāpaññānaṃ yadidaṃ sāriputto』』ti (a. ni. 1.188-189). Aṭṭhakathāyañca vuttaṃ –

『『Lokanāthaṃ ṭhapetvāna, ye caññe santi pāṇino;

Paññāya sāriputtassa, kalaṃ nāgghanti soḷasi』』nti. (visuddhi. 1.171);

Pharitvāti buddhañāṇaṃ sabbadevamanussānampi paññaṃ pāpuṇitvā ṭhānato tesaṃ paññaṃ pharitvā byāpitvā tiṭṭhati. Atighaṃsitvāti buddhañāṇaṃ sabbadevamanussānampi paññaṃ atikkamitvā tesaṃ avisayabhūtampi sabbaṃ neyyaṃ ghaṃsitvā bhañjitvā tiṭṭhati. Mahāniddese pana (mahāni. 69) 『『abhibhavitvā』』ti pāṭho, madditvātipi attho. Yepi tetiādīhi evaṃ pharitvā atighaṃsitvā ṭhānassa paccakkhakāraṇaṃ dasseti. Tattha paṇḍitāti paṇḍiccena samannāgatā. Nipuṇāti saṇhasukhumabuddhino sukhume atthantare paṭivijjhanasamatthā. Kataparappavādāti ñātaparappavādā ceva parehi saddhiṃ katavādaparicayā ca. Vālavedhirūpāti vālavedhidhanuggahasadisā. Vobhindantā maññe caranti paññāgatena diṭṭhigatānīti vālavedhī viya vālaṃ sukhumānipi paresaṃ diṭṭhigamanāni attano paññāgamanena bhindantā viya carantīti attho. Atha vā 『『gūthagataṃ muttagata』』ntiādīsu (a. ni. 9.11) viya paññā eva paññāgatāni, diṭṭhiyo eva diṭṭhigatāni.

Pañhaṃ abhisaṅkharitvāti dvipadampi tipadampi catuppadampi pucchaṃ racayitvā. Tesaṃ pañhānaṃ atibahukattā sabbasaṅgahatthaṃ dvikkhattuṃ vuttaṃ. Gūḷhāni ca paṭicchannāni atthajātānīti pāṭhaseso. Tesaṃ tathā vinayaṃ disvā 『『attanā abhisaṅkhatapañhaṃ pucchatū』』ti evaṃ bhagavatā adhippetattā pañhaṃ pucchanti. Aññesaṃ pana pucchāya okāsameva adatvā bhagavā upasaṅkamantānaṃ dhammaṃ deseti. Yathāha –

『『Te pañhaṃ abhisaṅkharonti 『imaṃ mayaṃ pañhaṃ samaṇaṃ gotamaṃ upasaṅkamitvā pucchissāma, sace no samaṇo gotamo evaṃ puṭṭho evaṃ byākarissati, evamassa mayaṃ vādaṃ āropessāma. Evaṃ cepi no puṭṭho evaṃ byākarissati, evaṃpissa mayaṃ vādaṃ āropessāmā』ti. Te yena samaṇo gotamo, tenupasaṅkamanti, te samaṇo gotamo dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti. Te samaṇena gotamena dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā na ceva samaṇaṃ gotamaṃ pañhaṃ pucchanti, kutossa vādaṃ āropessanti? Aññadatthu samaṇasseva gotamassa sāvakā sampajjantī』』ti (ma. ni. 1.289).

Kasmā pañhaṃ na pucchantīti ce? Bhagavā kira parisamajjhe dhammaṃ desento parisāya ajjhāsayaṃ oloketi. Tato passati 『『ime paṇḍitā gūḷhaṃ rahassaṃ pañhaṃ ovaṭṭikasāraṃ katvā āgatā』』ti. So tehi apuṭṭhoyeva 『『pañhapucchāya ettakā dosā, vissajjane ettakā, atthe pade akkhare ettakāti ime pañhe pucchanto evaṃ puccheyya, vissajjento evaṃ vissajjeyyā』』ti iti ovaṭṭikasāraṃ katvā ānīte pañhe dhammakathāya antare pakkhipitvā vidaṃseti. Te paṇḍitā 『『seyyā vata no, ye mayaṃ ime pañhe na pucchimha. Sacepi mayaṃ puccheyyāma, appatiṭṭhite no katvā samaṇo gotamo khipeyyā』』ti attamanā bhavanti. Apica buddhā nāma dhammaṃ desentā parisaṃ mettāya pharanti. Mettāya ca pharaṇena dasabalesu mahājanassa cittaṃ pasīdati. Buddhā nāma rūpaggappattā honti dassanasampannā madhurassarā mudujivhā suphusitadantāvaraṇā amatena hadayaṃ siñcantā viya dhammaṃ kathenti. Tatra nesaṃ mettāpharaṇena pasannacittānaṃ evaṃ hoti – evarūpaṃ advejjhakathaṃ amoghakathaṃ niyyānikakathaṃ kathentena bhagavatā saddhiṃ na sakkhissāma paccanīkaggāhaṃ gaṇhitunti attano pasannabhāveneva pañhaṃ na pucchantīti.

Kathitā visajjitā cāti evaṃ tumhe pucchathāti pucchitapañhānaṃ uccāraṇena te pañhā bhagavatā kathitā eva honti. Yathā ca te visajjetabbā, tathā visajjitā eva honti. Niddiṭṭhakāraṇāti iminā kāraṇena iminā hetunā evaṃ hotīti evaṃ sahetukaṃ katvā visajjanena bhagavatā niddiṭṭhakāraṇā eva honti te pañhā. Upakkhittakā ca te bhagavato sampajjantīti te khattiyapaṇḍitādayo bhagavato pañhavisajjaneneva bhagavato samīpe khittakā pādakhittakā sampajjanti, sāvakā vā sampajjanti upāsakā vāti attho, sāvakasampattiṃ vā pāpuṇanti upāsakasampattiṃ vāti vuttaṃ hoti. Athāti anantaratthe, tesaṃ upakkhittakasampattisamanantaramevāti attho . Tatthāti tasmiṃ ṭhāne, tasmiṃ adhikāre vā. Atirocatīti ativiya joteti pakāsati. Yadidaṃ paññāyāti yāyaṃ bhagavato paññā, tāya paññāya bhagavāva atirocatīti attho. Itisaddo kāraṇatthe, iminā kāraṇena aggo asāmantapaññoti attho.

6.Rāgaṃ abhibhuyyatīti bhūripaññāti sā sā maggapaññā attanā vajjhaṃ rāgaṃ abhibhuyyati abhibhavati maddatīti bhūripaññā. Bhūrīti hi phuṭaṭṭho visadattho . Yā ca phuṭā, sā paṭipakkhaṃ abhibhavati na aphuṭā, tasmā bhūripaññāya abhibhavanattho vutto. Abhibhavitāti sā sā phalapaññā taṃ taṃ rāgaṃ abhibhavitavatī madditavatīti bhūripaññā. Abhibhavatāti vā pāṭho. Sesesupi eseva nayo. Rāgādīsu pana rajjanalakkhaṇo rāgo. Dussanalakkhaṇo doso. Muyhanalakkhaṇo moho. Kujjhanalakkhaṇo kodho. Upanandhanalakkhaṇo upanāho. Pubbakālaṃ kodho, aparakālaṃ upanāho. Paraguṇamakkhanalakkhaṇo makkho. Yugaggāhalakkhaṇo paḷāso. Parasampattikhīyanalakkhaṇā issā. Attano sampattinigūhaṇalakkhaṇaṃ macchariyaṃ. Attanā katapāpapaṭicchādanalakkhaṇā māyā. Attano avijjamānaguṇappakāsanalakkhaṇaṃ sāṭheyyaṃ. Cittassa uddhumātabhāvalakkhaṇo thambho. Karaṇuttariyalakkhaṇo sārambho. Unnatilakkhaṇo māno. Abbhunnatilakkhaṇo atimāno. Mattabhāvalakkhaṇo mado. Pañcasu kāmaguṇesu cittavosaggalakkhaṇo pamādo.

Rāgo ari, taṃ ariṃ maddanipaññātiādīhi kiṃ vuttaṃ hoti? Rāgādiko kileso cittasantāne bhūto arīti bhū-ari, padasandhivasena a-kāra lopaṃ katvā bhūrīti vutto. Tassa bhūrissa maddanī paññā bhūrimaddanipaññāti vattabbe maddani sadda lopaṃ katvā 『『bhūripaññā』』ti vuttanti veditabbaṃ. Taṃ ariṃ maddanīti ca tesaṃ arīnaṃ maddanīti padacchedo kātabbo. Pathavīsamāyāti vitthatavipulaṭṭheneva pathavīsamāya. Vitthatāyāti pajānitabbe visaye patthaṭāya, na ekadese vattamānāya. Vipulāyāti oḷārikabhūtāya. Mahāniddese pana 『『vipulāya vitthatāyā』』ti (mahāni. 27) āgataṃ. Samannāgatoti puggalo. Itisaddo kāraṇatthe, iminā kāraṇena puggalassa bhūripaññāya samannāgatattā tassa paññā bhūripaññā nāmāti bhūte atthe ramatīti attho. Bhūripaññassa paññā bhūripaññapaññāti vattabbe ekassa paññāsaddassa lopaṃ katvā 『『bhūripaññā』』ti vuttaṃ. Bhūrisamā paññāti vā bhūripaññā. Apicāti aññapariyāyadassanatthaṃ vuttaṃ. Paññāyametanti paññāya etaṃ. Adhivacananti adhikavacanaṃ. Bhūrīti bhūte atthe ramatīti bhūri. Medhāti asani viya siluccaye kilese medhati hiṃsatīti medhā, khippaṃ gahaṇadhāraṇaṭṭhena vā medhā. Pariṇāyikāti yassuppajjati, taṃ sattaṃ hitapaṭipattiyaṃ sampayuttadhamme ca yāthāvalakkhaṇapaṭivedhe ca parinetīti pariṇāyikā. Imeheva aññānipi paññāpariyāyavacanāni vuttāni honti.

Paññābāhullanti paññā bahulā assāti paññābahulo, tassa bhāvo paññābāhullaṃ. Tañca bahulaṃ pavattamānā paññā eva. Idhekaccotiādīsu puthujjanakalyāṇako vā ariyo vā. Paññā garukā assāti paññāgaruko. Paññā caritaṃ pavattaṃ assāti paññācarito. Paññā āsayo assāti paññāsayo. Paññāya adhimuttoti paññādhimutto. Paññā eva dhajabhūtā assāti paññādhajo. Paññā eva ketubhūtā assāti paññāketu. Paññā eva adhipati paññādhipati, paññādhipatito āgatattā paññādhipateyyo. Dhammasabhāvavicinanaṃ bahulamassāti vicayabahulo. Nānappakārena dhammasabhāvavicinanaṃ bahulamassāti pavicayabahulo. Paññāya ogāhetvā tassa tassa dhammassa khāyanaṃ pākaṭakaraṇaṃ okkhāyanaṃ, okkhāyanaṃ bahulamassāti okkhāyanabahulo. Paññāya tassa tassa dhammassa sammā pekkhaṇā sampekkhā, sampekkhāya ayanaṃ pavattanaṃ sampekkhāyanaṃ, sampekkhāyanaṃ dhammo pakati assāti sampekkhāyanadhammo. Taṃ taṃ dhammaṃ vibhūtaṃ pākaṭaṃ katvā viharatīti vibhūtavihārī, vibhūto vihāro vā assa atthīti vibhūtavihārī. Sā paññā caritaṃ, garukā, bahulā assāti taccarito taggaruko tabbahulo. Tassaṃ paññāyaṃ ninno, poṇo, pabbhāro, adhimuttoti tanninno tappoṇo tappabbhāro tadadhimutto. Sā paññā adhipati tadadhipati, tato āgato tadadhipateyyo. 『『Paññāgaruko』』tiādīni 『『kāmaṃ sevantaṃyeva jānāti ayaṃ puggalo kāmagaruko』』tiādīsu (paṭi. ma. 1.113) viya purimajātito pabhuti vuttāni. 『『Taccarito』』tiādīni imissā jātiyā vuttāni.

Sīghapaññā ca lahupaññā ca hāsapaññā ca javanapaññā ca lokiyalokuttaramissakā. Khippaṭṭhena sīghapaññā. Lahukaṭṭhena lahupaññā. Hāsabahulaṭṭhena hāsapaññā. Vipassanūpagasaṅkhāresu ca visaṅkhāre ca javanaṭṭhena javanapaññā. Sīghaṃ sīghanti bahunnaṃ sīlādīnaṃ saṅgahatthaṃ dvikkhattuṃ vuttaṃ. Sīlānīti cārittavārittavasena paññattāni pātimokkhasaṃvarasīlāni. Indriyasaṃvaranti cakkhādīnaṃ channaṃ indriyānaṃ rāgapaṭighappavesaṃ akatvā satikavāṭena vāraṇaṃ thakanaṃ. Bhojane mattaññutanti paccavekkhitaparibhogavasena bhojane pamāṇaññubhāvaṃ. Jāgariyānuyoganti divasassa tīsu koṭṭhāsesu, rattiyā paṭhamapacchimakoṭṭhāsesu ca jāgarati na niddāyati, samaṇadhammameva ca karotīti jāgaro, jāgarassa bhāvo, kammaṃ vā jāgariyaṃ, jāgariyassa anuyogo jāgariyānuyogo. Taṃ jāgariyānuyogaṃ. Sīlakkhandhanti sekkhaṃ asekkhaṃ vā sīlakkhandhaṃ. Evamitarepi khandhā veditabbā. Paññākkhandhanti maggapaññañca sekkhāsekkhānaṃ lokiyapaññañca. Vimuttikkhandhanti phalavimuttiṃ. Vimuttiñāṇadassanakkhandhanti paccavekkhaṇañāṇaṃ.

Hāsabahuloti mūlapadaṃ. Vedabahuloti tassā eva pītiyā sampayuttasomanassavedanāvasena niddesapadaṃ. Tuṭṭhibahuloti nātibalavapītiyā tuṭṭhākāravasena. Pāmojjabahuloti balavapītiyā pamuditabhāvavasena.

7.Yaṃ kiñci rūpantiādi sammasanañāṇaniddese vuttatthaṃ. Tulayitvāti kalāpasammasanavasena tuletvā. Tīrayitvāti udayabbayānupassanāvasena tīrayitvā. Vibhāvayitvāti bhaṅgānupassanādivasena pākaṭaṃ katvā. Vibhūtaṃ katvāti saṅkhārupekkhānulomavasena phuṭaṃ katvā. Tikkhapaññā lokuttarā eva. Uppannanti samathavipassanāvasena vikkhambhanatadaṅgavasena pahīnampi ariyamaggena asamūhatattā uppattidhammataṃ anatītatāya asamūhatuppannanti vuccati, taṃ idha adhippetaṃ. Nādhivāsetīti santānaṃ āropetvā na vāseti. Pajahatīti samucchedavasena pajahati. Vinodetīti khipati. Byantīkarotīti vigatantaṃ karoti. Anabhāvaṃ gametīti anu abhāvaṃ gameti, vipassanānukkamena ariyamaggaṃ patvā samucchedavaseneva abhāvaṃ gamayatīti attho. Ettha ca kāmapaṭisaṃyutto vitakko kāmavitakko. 『『Ime sattā marantū』』ti paresaṃ maraṇapaṭisaṃyutto vitakko byāpādavitakko. 『『Ime sattā vihiṃsīyantū』』ti paresaṃ vihiṃsāpaṭisaṃyutto vitakko vihiṃsāvitakko. Pāpaketi lāmake. Akusale dhammeti akosallasambhūte dhamme.

Nibbedhikapaññāti nibbidābahulassa puggalassa uppannamaggapaññā eva. Ubbegabahuloti ñāṇabhayavasena bhayabahulo. Uttāsabahuloti balavabhayabahulo . Idaṃ purimasseva atthavivaraṇaṃ. Ukkaṇṭhanabahuloti saṅkhārato uddhaṃ visaṅkhārābhimukhatāya ukkaṇṭhanabahulo. Anabhiratibahuloti ukkaṇṭhanavaseneva abhiratiabhāvaṃ dīpeti. Idānipi tamatthaṃ dvīhi vacanehi vivarati. Tattha bahimukhoti saṅkhārato bahibhūtanibbānābhimukho. Na ramatīti nābhiramati. Anibbiddhapubbanti anamatagge saṃsāre antaṃ pāpetvā anibbiddhapubbaṃ. Appadālitapubbanti tasseva atthavacanaṃ, antakaraṇeneva apadālitapubbanti attho. Lobhakkhandhanti lobharāsiṃ, lobhakoṭṭhāsaṃ vā. Imāhi soḷasahi paññāhi samannāgatoti ukkaṭṭhaparicchedena arahāyeva vutto. Upari 『『eko sekkhapaṭisambhidappatto』』ti (paṭi. ma. 3.8) vuttattā sotāpannasakadāgāmianāgāminopi labbhantiyeva.

  1. Puggalavisesaniddesavaṇṇanā

8.Dvepuggalātiādīhi paṭisambhidappattapuggalavisesapaṭipāṭiṃ dasseti. Tattha pubbayogoti atītajātīsu paṭisambhidappattihetubhūto puññapayogo. Tenāti tena pubbayogakāraṇena. Evaṃ sesesupi. Atireko hotīti atiritto hoti, atirekayogato vā 『『atireko』』ti vutto. Adhiko hotīti aggo hoti. Viseso hotīti visiṭṭho hoti, visesayogato vā viseso. Ñāṇaṃ pabhijjatīti paṭisambhidāñāṇappabhedaṃ pāpuṇāti.

Bahussutoti buddhavacanavasena. Desanābahuloti dhammadesanāvasena. Garūpanissitoti paññāya adhikaṃ garuṃ upanissito. Vihārabahuloti vipassanāvihārabahulo, phalasamāpattivihārabahulo vā. Paccavekkhaṇābahuloti vipassanāvihāre sati vipassanāpaccavekkhaṇābahulo, phalasamāpattivihāre sati phalasamāpattipaccavekkhaṇābahulo. Sekhapaṭisambhidappattoti sekho hutvā paṭisambhidappatto. Evaṃ asekhapaṭisambhidappatto. Sāvakapāramippattoti ettha mahāpaññānaṃ aggassa mahāsāvakassa sattasaṭṭhiyā sāvakañāṇānaṃ pāragamanaṃ pāramī, sāvakassa pāramī sāvakapāramī, taṃ sāvakapāramiṃ pattoti sāvakapāramippatto. Sāvakapāramitāppattoti vā pāṭho. Sattasaṭṭhiyā sāvakañāṇānaṃ pālako pūrako ca so mahāsāvako paramo, tassa paramassa ayaṃ sattasaṭṭhibhedā ñāṇakiriyā paramassa bhāvo, kammaṃ vāti pāramī, tassa sāvakassa pāramī sāvakapāramī , taṃ pattoti sāvakapāramippatto. Sāvakapāramippattoti mahāmoggallānattherādiko yo koci sāvako. Sāvakapāramippattasāvakato atirekassa aññassa sāvakassa abhāvā eko paccekasambuddhoti āha. Puna paññāpabhedakusalotiādīhi vuttatthameva nigametvā dassesīti. Ñāṇakathāya yebhuyyena anekāni ñāṇāni niddiṭṭhāni. Paññākathāya yebhuyyena ekāpi paññā nānākāravasena nānākatvā vuttāti ayaṃ viseso.

Mahāpaññākathāvaṇṇanā niṭṭhitā.

  1. Iddhikathā

Iddhikathāvaṇṇanā

  1. Idāni paññākathāya anantaraṃ paññānubhāvaṃ dassentena kathitāya iddhikathāya apubbatthānuvaṇṇanā. Tattha pucchāsu tāva kā iddhīti sabhāvapucchā. Kati iddhiyoti pabhedapucchā. Kati bhūmiyoti sambhārapucchā. Kati pādāti patiṭṭhapucchā. Kati padānīti āsannakāraṇapucchā. Kati mūlānīti ādikāraṇapucchā. Visajjanesu ijjhanaṭṭhena iddhīti nipphattiatthena paṭilābhaṭṭhena cāti attho. Yañhi nipphajjati paṭilabbhati ca, taṃ ijjhatīti vuccati. Yathāha – 『『kāmaṃ kāmayamānassa, tassa cetaṃ samijjhatī』』ti (su. ni. 772). 『『Nekkhammaṃ ijjhatīti iddhi, paṭiharatīti pāṭihāriya』』ntiādi (paṭi. ma. 3.32). Aparo nayo – ijjhanaṭṭhena iddhi, upāyasampadāyetaṃ adhivacanaṃ. Upāyasampadā hi ijjhati adhippetaphalappasavanato. Yathāha – 『『ayaṃ kho, citto gahapati, sīlavā kalyāṇadhammo, sace paṇidahissati 『anāgatamaddhānaṃ rājā assaṃ cakkavattī』ti. Ijjhissati hi sīlavato cetopaṇidhi visuddhattā』』ti (saṃ. ni. 4.352). Aparo nayo – etāya sattā ijjhantīti iddhi. Ijjhantīti iddhā vuddhā ukkaṃsagatā hontīti vuttaṃ hoti.

  2. Dasasu iddhīsu adhiṭṭhānavasena nipphannattā adhiṭṭhānā iddhi. Pakativaṇṇavijahanavikāravasena pavattattā vikubbanā iddhi. Sarīrabbhantare aññassa manomayassa sarīrassa nipphattivasena pavattattā manomayā iddhi. Ñāṇappavattito pubbe vā pacchā vā taṃkhaṇe vā ñāṇānubhāvanibbatto viseso ñāṇavipphārā iddhi. Samādhito pubbe vā pacchā vā taṃkhaṇe vā samathānubhāvanibbatto viseso samādhivipphārā iddhi. Cetovasippattānaṃ ariyānaṃyeva sambhavato ariyā iddhi. Kammavipākavasena jāto viseso kammavipākajā iddhi. Pubbe katapuññassa jāto viseso puññavato iddhi. Vijjāya jāto viseso vijjāmayā iddhi. Tena tena sammāpayogena tassa tassa kammassa ijjhanaṃ tattha tattha sammāpayogapaccayā ijjhanaṭṭhena iddhi.

Iddhiyācatasso bhūmiyoti avisesetvā vuttepi yathālābhavasena adhiṭṭhānavikubbanamanomayiddhiyā eva bhūmiyo, na sesānaṃ. Vivekajā bhūmīti vivekato vā viveke vā jātā vivekajā bhūmi. Pītisukhabhūmīti pītisukhayuttā bhūmi. Upekkhāsukhabhūmīti tatramajjhattupekkhāya ca sukhena ca yuttā bhūmi. Adukkhamasukhābhūmīti adukkhamasukhavedanāyuttā bhūmi. Tesu paṭhamadutiyāni jhānāni pītipharaṇatā, tīṇi jhānāni sukhapharaṇatā, catutthajjhānaṃ cetopharaṇatā. Ettha ca purimāni tīṇi jhānāni yasmā pītipharaṇena ca sukhapharaṇena ca sukhasaññañca lahusaññañca okkamitvā lahumudukammaññakāyo hutvā iddhiṃ pāpuṇāti, tasmā iminā pariyāyena iddhilābhāya saṃvattanato sambhārabhūmiyoti veditabbāni. Catutthajjhānaṃ pana iddhilābhāya pakatibhūmiyeva. Iddhilābhāyāti attano santāne pātubhāvavasena iddhīnaṃ lābhāya. Iddhipaṭilābhāyāti parihīnānaṃ vā iddhīnaṃ vīriyārambhavasena puna lābhāya, upasaggavasena vā padaṃ vaḍḍhitaṃ. Iddhivikubbanatāyāti iddhiyā vividhakaraṇabhāvāya. Iddhivisavitāyāti vividhaṃ visesaṃ savati janeti pavattetīti visavī, vividhaṃ savanaṃ vā assa atthīti visavī, tassa bhāvo visavitā. Tassā visavitāya, iddhiyā vividhavisesapavattanabhāvāyāti attho. Iddhivasībhāvāyāti iddhiyā issarabhāvāya. Iddhivesārajjāyāti iddhivisāradabhāvāya. Iddhipādā ñāṇakathāyaṃ vuttatthā.

Chandaṃce bhikkhu nissāyāti yadi bhikkhu chandaṃ nissāya chandaṃ adhipatiṃ karitvā. Labhati samādhinti samādhiṃ paṭilabhati nibbatteti. Sesesupi eseva nayo. Tattha chandavīriyacittavīmaṃsā cattāri padāni, taṃsampayuttā cattāro samādhī cattāri padānīti evaṃ aṭṭha padāni. Yasmā pana iddhimuppādetukāmatāchando samādhinā ekato niyuttova iddhilābhāya saṃvattati, tathā vīriyādayo, tasmā imāni aṭṭha padāni vuttānīti veditabbāni.

Yaṃ taṃ bhagavatā abhiññā uppādetukāmassa yogino kattabbayogavidhiṃ dassentena 『『so evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte』』ti (dī. ni. 1.238) cittassa āneñjaṃ vuttaṃ, taṃ thero soḷasadhā dassento soḷasamūlānītiādimāha. Tattha anonatanti kosajjavasena anonataṃ, asallīnanti attho. Anunnatanti uddhaccavasena uddhaṃ na āruḷhaṃ, anuddhatanti attho. Anabhinatanti lobhavasena na abhinataṃ, anallīnanti attho. Abhikāmatāya nataṃ abhinatanti, idaṃ tādisaṃ na hotīti vuttaṃ hoti. Rāgeti saṅkhāravatthukena lobhena. Anapanatanti dosavasena na apanataṃ, na ghaṭṭananti attho. 『『Nataṃ natī』』ti atthato ekaṃ. Apagatanatanti apanataṃ, idaṃ tādisaṃ na hotīti vuttaṃ hoti. Anissitanti anattato diṭṭhattā diṭṭhivasena 『『attā』』ti vā 『『attaniya』』nti vā kiñci na nissitaṃ. Appaṭibaddhanti paccupakārāsāvasena nappaṭibaddhaṃ. Chandarāgeti sattavatthukena lobhena. Vippamuttanti vikkhambhanavimuttivasena kāmarāgato vippamuttaṃ. Atha vā pañcavimuttivasena kāmarāgato vippamuttaṃ. Atha vā pañcavimuttivasena tato tato paṭipakkhato vippamuttaṃ. Idaṃ puthujjanasekhāsekhānampi abhiññāya uppādanato nirodhasamāpattiñāṇe 『『soḷasahi ñāṇacariyāhī』』ti (paṭi. ma. 1.84) vuttanayena ukkaṭṭhaparicchedena vuttaṃ, yathālābhavasena pana gahetabbaṃ. Kāmarāgeti methunarāgena. Visaññuttanti vikkhambhanato sesakilesehi visaṃyuttaṃ, ukkaṭṭhanayena samucchedato vā vippayuttaṃ. Kileseti sesakilesena. Vimariyādikatanti vikkhambhitabbamariyādavasena vigatakilesamariyādaṃ kataṃ, tena tena maggena pahātabbamariyādavasena vā vigatakilesamariyādaṃ kataṃ. Kilesamariyādeti tena tena pahīnena kilesamariyādena. Liṅgavipallāso cettha daṭṭhabbo. Ekattagatanti ekārammaṇagataṃ. Nānattakilesehīti nānārammaṇe pavattamānehi kilesehi. Idaṃ ārammaṇamapekkhitvā vuttaṃ, 『『anonata』』ntiādi pana kilese eva apekkhitvā. Obhāsagatanti paññāya visadappavattivasena paññobhāsaṃ gataṃ. Avijjandhakāreti balavaavijjāya. Catasso ca bhūmiyo soḷasa ca mūlāni iddhiyā pubbabhāgavasena vuttāni, cattāro ca pādā aṭṭha ca padāni pubbabhāgavasena ca sampayogavasena ca vuttānīti.

  1. Evaṃ iddhiyā bhūmipādapadamūlabhūte dhamme dassetvā idāni tā iddhiyo dassento katamā adhiṭṭhānā iddhītiādimāha. Tattha uddesapadānaṃ attho iddhividhañāṇaniddese vuttoyeva. Idha bhikkhūti imasmiṃ sāsane bhikkhu. Tena sabbapakāravasena iddhividhakārakassa aññattha abhāvaṃ dīpeti. Imesaṃ dvinnaṃ padānaṃ niddeso heṭṭhā vuttattho. Teneva ca iddhiyā bhūmipādapadamūlabhūtehi dhammehi samannāgato visuddhimagge (visuddhi. 2.365-366) vuttehi cuddasahi pannarasahi vā ākārehi paridamitacittatā ca chandādiekekādhipatisamāpajjanavasena āvajjanādivasībhāvavasena ca mudukammaññakatacittatā ca vuttā hoti. Balavapubbayogasampanno pubbayogasampattiyā arahattapaṭilābheneva paṭiladdhābhiññādiguṇo bhikkhu bhūmiādīhi dhammehi samannāgato hotīti katvā sopi vuttova hoti.

Bahukaṃ āvajjatīti pathavīkasiṇārammaṇaṃ abhiññāpādakaṃ catutthajjhānaṃ samāpajjitvā vuṭṭhāya sace sataṃ icchati, 『『sataṃ homi, sataṃ homī』』ti parikammakaraṇavasena āvajjati. Āvajjitvāñāṇena adhiṭṭhātīti evaṃ parikammaṃ katvā abhiññāñāṇena adhiṭṭhāti. Ettha parikammaṃ katvā puna pādakajjhānasamāpajjanaṃ na vuttaṃ. Kiñcāpi na vuttaṃ, atha kho aṭṭhakathāyaṃ (visuddhi. 2.386) 『『āvajjatīti parikammavaseneva vuttaṃ, āvajjitvā ñāṇena adhiṭṭhātīti abhiññāñāṇavasena vuttaṃ, tasmā bahukaṃ āvajjati, tato tesaṃ parikammacittānaṃ avasāne samāpajjati, samāpattito vuṭṭhahitvā puna 『bahuko homī』ti āvajjitvā tato paraṃ pavattānaṃ tiṇṇaṃ catunnaṃ vā pubbabhāgacittānaṃ anantarā uppannena sanniṭṭhāpanavasena adhiṭṭhānanti laddhanāmena ekeneva abhiññāñāṇena adhiṭṭhātīti evamettha attho daṭṭhabbo』』ti vuttattā evameva daṭṭhabbaṃ. Yathā 『『bhuñjitvā sayatī』』ti vutte pānīyaṃ apivitvā hatthadhovanādīni akatvā bhuttānantarameva sayatīti attho na hotīti antarā santesupi aññesu kiccesu 『『bhutvā sayatī』』ti vuccati, evamidhāpīti daṭṭhabbaṃ. Paṭhamaṃ pādakajjhānasamāpajjanampi hi pāḷiyaṃ avuttamevāti. Tena pana adhiṭṭhānañāṇena saheva sataṃ hoti. Sahassepi satasahassepi eseva nayo. Sace evaṃ na ijjhati, puna parikammaṃ katvā dutiyampi samāpajjitvā vuṭṭhāya adhiṭṭhātabbaṃ. Saṃyuttaṭṭhakathāyañhi 『『ekavāraṃ dvivāraṃ samāpajjituṃ vaṭṭatī』』ti vuttaṃ. Tattha pādakajjhānacittaṃ nimittārammaṇaṃ, parikammacittāni satārammaṇāni vā sahassārammaṇāni vā. Tāni ca kho vaṇṇavasena, na paṇṇattivasena. Adhiṭṭhānacittampi tatheva satārammaṇaṃ vā sahassārammaṇaṃ vā. Taṃ pubbe vuttaappanācittamiva gotrabhuanantaraṃ ekameva uppajjati rūpāvacaracatutthajjhānikaṃ.

Yathāyasmā cūḷapanthako ekopi hutvā bahudhā hotīti bahudhābhāvassa kāyasakkhidassanatthaṃ vuttaṃ. Vattamānavacanaṃ panettha therassa tathākaraṇapakatikattā tassa dharamānakālattā ca katanti veditabbaṃ. Eko hotīti vārepi eseva nayo.

Tatridaṃ vatthu (visuddhi. 2.386) – te dve bhātaro kira therā panthe jātattā 『『panthakā』』ti nāmaṃ labhiṃsu. Tesu jeṭṭho mahāpanthako pabbajitvā saha paṭisambhidāhi arahattaṃ pāpuṇi. So arahā hutvā cūḷapanthakaṃ pabbājetvā –

『『Padumaṃ yathā kokanadaṃ sugandhaṃ, pāto siyā phullamavītagandhaṃ;

Aṅgīrasaṃ passa virocamānaṃ, tapantamādiccamivantalikkhe』』ti. (a. ni. 5.195; saṃ. ni. 1.123) –

Imaṃ gāthaṃ adāsi. So taṃ catūhi māsehi paguṇaṃ kātuṃ nāsakkhi. Atha naṃ thero 『『abhabbo tvaṃ imasmiṃ sāsane, nikkhama ito』』ti āha. Tasmiñca kāle thero bhattuddesako hoti. Jīvako komārabhacco bahuṃ mālāgandhavilepanaṃ ādāya attano ambavanaṃ gantvā satthāraṃ pūjetvā dhammaṃ sutvā dasabalaṃ vanditvā theraṃ upasaṅkamitvā 『『sve, bhante, buddhappamukhāni pañca bhikkhusatāni ādāya amhākaṃ nivesane bhikkhaṃ gaṇhathā』』ti āha. Theropi 『『ṭhapetvā cūḷapanthakaṃ sesānaṃ adhivāsemī』』ti āha. Taṃ sutvā cūḷapanthako bhiyyoso mattāya domanassappatto hutvā punadivase pātova vihārā nikkhamitvā sāsane sāpekkhatāya vihāradvārakoṭṭhake rodamāno aṭṭhāsi.

Bhagavā tassa upanissayaṃ disvā taṃ upasaṅkamitvā 『『kasmā rodasī』』ti āha. So taṃ pavattiṃ ācikkhi. Bhagavā 『『na sajjhāyaṃ kātuṃ asakkonto mama sāsane abhabbo nāma hoti, mā soci, panthakā』』ti cakkacittatalena pāṇinā tassa sīsaṃ parāmasitvā taṃ bāhāyaṃ gahetvā vihāraṃ pavisitvā gandhakuṭipamukhe nisīdāpetvā iddhiyā abhisaṅkhataṃ parisuddhaṃ pilotikakhaṇḍaṃ 『『imaṃ pilotikaṃ 『rajoharaṇaṃ rajoharaṇa』nti hatthena parimajjanto nisīda, panthakā』』ti vatvā tassa pilotikakhaṇḍaṃ datvā kāle ārocite bhikkhusaṅghaparivuto jīvakassa gehaṃ gantvā paññattāsane nisīdi. Tassa taṃ pilotikakhaṇḍaṃ tathāparimajjantassa kiliṭṭhaṃ hutvā kamena kāḷavaṇṇaṃ ahosi. So 『『idaṃ parisuddhaṃ pilotikakhaṇḍaṃ, natthettha doso, attabhāvaṃ nissāya panāyaṃ doso』』ti saññaṃ paṭilabhitvā pañcasu khandhesu ñāṇaṃ otāretvā vipassanaṃ vaḍḍhesi. Athassa bhagavā obhāsaṃ vissajjetvā purato nisinno viya paññāyamānarūpo hutvā imā obhāsagāthā abhāsi –

『『Rāgo rajo na ca pana reṇu vuccati, rāgassetaṃ adhivacanaṃ rajoti;

Etaṃ rajaṃ vippajahitva bhikkhavo, viharanti te vigatarajassa sāsane.

『『Doso…pe… sāsane.

『『Moho rajo na ca pana reṇu vuccati, mohassetaṃ adhivacanaṃ rajoti;

Etaṃ rajaṃ vippajahitva bhikkhavo, viharanti te vigatarajassa sāsane. (mahāni. 209);

『『Adhicetaso appamajjato, munino monapathesu sikkhato;

Sokā na bhavanti tādino, upasantassa sadā satīmato』』ti. (udā. 37);

Gāthāpariyosāne thero saha paṭisambhidāhi arahattaṃ pāpuṇi. So manomayajjhānalābhī hutvā eko hutvā bahudhā, bahudhā hutvā eko bhavituṃ samattho ahosi. Arahattamaggenevassa tīṇi piṭakāni cha ca abhiññā āgamiṃsu.

Jīvakopi kho dasabalassa dakkhiṇodakaṃ upanāmesi. Satthā pattaṃ hatthena pidahitvā 『『kiṃ bhante』』ti puṭṭho 『『vihāre eko bhikkhu atthi, jīvakā』』ti āha. So purisaṃ pesesi 『『gaccha ayyaṃ gahetvā sīghaṃ ehī』』ti. Cūḷapanthakatthero tassa purisassa pure āgamanāyeva bhātaraṃ attano pattavisesaṃ ñāpetukāmo bhikkhusahassaṃ nimminitvā ekampi ekena asadisaṃ, ekassāpi ca cīvaravicāraṇādisāmaṇakakammaṃ aññena asadisaṃ akāsi. Puriso gantvā vihāre bahū bhikkhū disvā paccāgantvā 『『bahū, bhante, vihāre bhikkhū, pakkositabbaṃ ayyaṃ na passāmī』』ti jīvakassa kathesi. Jīvako satthāraṃ pucchitvā tassa nāmaṃ vatvā puna taṃ pesesi. So gantvā 『『cūḷapanthako nāma kataro bhante』』ti pucchi. 『『Ahaṃ cūḷapanthako, ahaṃ cūḷapanthako』』ti sakiṃyeva mukhasahassaṃ kathesi. So puna gantvā 『『sabbepi kira cūḷapanthakā, ahaṃ pakkositabbaṃ na jānāmī』』ti āha. Jīvako paṭividdhasaccatāya 『『iddhimā bhikkhū』』ti nayato aññāsi. Bhagavā āha – 『『gaccha, yaṃ paṭhamaṃ passasi, taṃ cīvarakaṇṇe gahetvā satthā taṃ āmantetīti vatvā ānehī』』ti. So gantvā tathā akāsi. Tāvadeva sabbepi nimmitā antaradhāyiṃsu. Thero taṃ uyyojetvā mukhadhovanādisarīrakiccaṃ niṭṭhapetvā paṭhamataraṃ gantvā paññattāsane nisīdi. Tasmiṃ khaṇe satthā dakkhiṇodakaṃ gaṇhitvā bhattakiccaṃ katvā cūḷapanthakatthereneva bhattānumodanaṃ dhammakathaṃ kathāpesi. Thero dīghamajjhimāgamappamāṇaṃ dhammakathaṃ kathesīti.

Aññe bhikkhū adhiṭṭhānena manomayaṃ kāyaṃ abhinimminitvā tayo vā cattāro vā abhinimminanti, bahuke ekasadiseyeva ca katvā nimminanti ekavidhameva kammaṃ kurumāne. Cūḷapanthakatthero pana ekāvajjaneneva bhikkhusahassaṃ māpesi. Dvepi jane na ekasadise akāsi, na ekavidhaṃ kammaṃ kurumāne. Tasmā manomayaṃ kāyaṃ abhinimminantānaṃ aggo nāma jāto. Aññe pana bahū aniyametvā nimmitā iddhimatā sadisāva honti. Ṭhānanisajjādīsu ca bhāsitatuṇhībhāvādīsu ca yaṃ yaṃ iddhimā karoti, taṃ tadeva karonti. Sace pana nānāvaṇṇaṃ kātukāmo hoti keci paṭhamavaye keci majjhimavaye keci pacchimavaye, tathā dīghakese upaḍḍhamuṇḍe muṇḍe missakakese upaḍḍharattacīvare paṇḍukacīvare padabhāṇadhammakathāsarabhaññapañhāpucchanapañhāvisajjanarajanapacanacīvarasibbanadhovanādīni karonte aparepi vā nānappakārake kātukāmo hoti, tena pādakajjhānato vuṭṭhāya 『『ettakā bhikkhū paṭhamavayā hontū』』tiādinā nayena parikammaṃ katvā puna samāpajjitvā vuṭṭhāya adhiṭṭhātabbaṃ, adhiṭṭhānacittena saddhiṃ icchiticchitappakārāyeva hontīti. Eseva nayo bahudhāpi hutvā eko hotītiādīsu.

Ayaṃ pana viseso – pakatiyā bahukoti nimmitakālabbhantare nimmitapakatiyā bahuko. Iminā ca bhikkhunā evaṃ bahubhāvaṃ nimminitvā puna 『『ekova hutvā caṅkamissāmi, sajjhāyaṃ karissāmi, pañhaṃ pucchissāmī』』ti cintetvā vā, 『『ayaṃ vihāro appabhikkhuko, sace keci āgamissanti 『kuto ime ettakā ekasadisā bhikkhū, addhā therassa esa ānubhāvo』ti maṃ jānissantī』』ti appicchatāya vā antarāva 『『eko homī』』ti icchantena pādakajjhānaṃ samāpajjitvā vuṭṭhāya 『『eko homī』』ti parikammaṃ katvā puna samāpajjitvā vuṭṭhāya 『『eko homī』』ti adhiṭṭhātabbaṃ. Adhiṭṭhānacittena saddhiṃyeva eko hoti. Evaṃ akaronto pana yathāparicchinnakālavasena sayameva eko hoti.

11.Āvibhāvanti padaṃ nikkhipitvā kenaci anāvaṭaṃ hotīti vuttattā kenaci anāvaṭapadena āvibhāvapadassa pākaṭabhāvattho vutto. 『『Hotī』』ti padena 『『karotī』』ti pāṭhaseso vutto hoti. Pākaṭaṃ hontañhi āvibhāve kate hoti. Kenaci anāvaṭanti kuṭṭādinā yena kenaci anāvaṭaṃ āvaraṇavirahitaṃ. Appaṭicchannanti uparito acchāditaṃ. Tadeva anāvaṭattā vivaṭaṃ. Appaṭicchannattā pākaṭaṃ. Tirobhāvanti antaritabhāvaṃ karoti. Āvaṭaṃyeva tena āvaraṇena pihitaṃ. Paṭicchannaṃyeva tena paṭicchādanena paṭikujjitaṃ.

Ākāsakasiṇasamāpattiyāti paricchedākāsakasiṇe uppāditāya catutthajjhānasamāpattiyā. Lābhīti lābho assa atthīti lābhī. Aparikkhitteti kenaci samantato aparikkhitte padese. Idha ākāsakasiṇasseva vuttattā tattha bhāvitameva jhānaṃ ākāsakaraṇassa paccayo hoti, na aññanti daṭṭhabbaṃ. Upariāpokasiṇādīsupi tadārammaṇameva jhānaṃ daṭṭhabbaṃ, na aññaṃ . Pathaviṃ āvajjati, udakaṃ āvajjati, ākāsaṃ āvajjatīti pakatipathavīudakaākāse āvajjati. Antalikkheti tassa ākāsassa pathavito dūrākāsabhāvaṃ dīpeti.

  1. Candimasūriyaparimajjane kasiṇaniyamaṃ akatvā 『『iddhimā cetovasippatto』』ti avisesena vuttattā natthettha kasiṇasamāpattiniyamoti veditabbaṃ. Nisinnako vā nipannako vāti nisinno vā nipanno vā. Imeheva itarairiyāpathadvayampi vuttameva hoti. Hatthapāse hotūti hatthasamīpe hotu. Hatthapasse hotūtipi pāṭho. Idaṃ tathā kātukāmassa vasena vuttaṃ. Ayaṃ pana tattha gantvāpi hatthaṃ vaḍḍhetvāpi āmasati. Āmasatīti īsakaṃ phusati. Parāmasatīti bāḷhaṃ phusati. Parimajjatīti samantato phusati. Rūpagatanti hatthapāse ṭhitarūpameva.

Dūrepi santike adhiṭṭhātīti pādakajjhānato vuṭṭhāya dūre devalokaṃ vā brahmalokaṃ vā āvajjati 『『santike hotū』』ti. Āvajjitvā parikammaṃ katvā puna samāpajjitvā vuṭṭhāya ñāṇena adhiṭṭhāti 『『santike hotū』』ti. Santike hoti. Esa nayo sesapadesupi. Brahmalokaṃ pana gantukāmassa dūrassa santikakaraṇaṃ vatvā brahmalokagamanassa anupakārampi imāya iddhiyā ijjhamānavisesaṃ dassento santikepītiādimāha. Tattha na kevalaṃ thokakaraṇabahukaraṇameva, 『『amadhuraṃ madhura』』ntiādīsupi yaṃ yaṃ icchati, taṃ sabbaṃ iddhimato ijjhati. Aparo nayo – dūrepi santike adhiṭṭhātīti dūre brahmalokaṃ vā manussalokassa santike adhiṭṭhāti. Santikepi dūre adhiṭṭhātīti santike manussalokaṃ vā dūre brahmaloke adhiṭṭhāti. Bahukampi thokaṃ adhiṭṭhātīti sace brahmāno bahū sannipatitā honti, mahāattabhāvattā dassanūpacāraṃ savanūpacāraṃ pajahanti, dassanūpacāre ca savanūpacāre ca ekajjhaṃ saṅkhipitvā bahukampi thokanti adhiṭṭhāti. Thokampi bahukaṃ adhiṭṭhātīti sace mahāparivārena gantukāmo hoti, ekakattā thokaṃ attānaṃ bahukaṃ adhiṭṭhahitvā mahāparivāro gacchatīti evamettha attho daṭṭhabbo. Evaṃ sati catubbidhampi taṃ brahmalokagamane upakāro hoti.

Dibbena cakkhunā tassa brahmuno rūpaṃ passatīti idha ṭhito ālokaṃ vaḍḍhetvā yassa brahmuno rūpaṃ daṭṭhukāmo, dibbena cakkhunā tassa brahmuno rūpaṃ passati. Idheva ṭhito dibbāya sotadhātuyā tassa brahmuno bhāsamānassa saddaṃ suṇāti. Cetopariyañāṇena tassa brahmuno cittaṃ pajānāti. Dissamānenāti cakkhunā pekkhiyamānena. Kāyavasena cittaṃ pariṇāmetīti rūpakāyassa vasena cittaṃ pariṇāmeti. Pādakajjhānacittaṃ gahetvā kāye āropeti, kāyānugatikaṃ karoti dandhagamanaṃ. Kāyagamanañhi dandhaṃ hoti. Adhiṭṭhātīti tasseva vevacanaṃ, sanniṭṭhāpetīti attho. Sukhasaññañca lahusaññañca okkamitvāti pādakajjhānārammaṇena iddhicittena sahajātaṃ sukhasaññañca lahusaññañca okkamitvā pavisitvā phusitvā pāpuṇitvā. Sukhasaññā ca nāma upekkhāsampayuttasaññā. Upekkhā hi santaṃ sukhanti vuttā, sāyeva saññā nīvaraṇehi ceva vitakkādipaccanīkehi ca vimuttattā lahusaññātipi veditabbā. Taṃ okkantassa panassa karajakāyopi tūlapicu viya sallahuko hoti. So evaṃ vātakkhittatūlapicunā viya sallahukena dissamānena kāyena brahmalokaṃ gacchati. Evaṃ gacchanto ca sace icchati, pathavīkasiṇavasena ākāse maggaṃ nimminitvā padasā gacchati. Sace icchati, ākāse pathavīkasiṇavaseneva pade pade padumaṃ nimminitvā padume padume padaṃ nikkhipanto padasā gacchati. Sace icchati, vāyokasiṇavasena vātaṃ adhiṭṭhahitvā tūlapicu viya vāyunā gacchati. Apica gantukāmatāva ettha pamāṇaṃ. Sati hi gantukāmatāya evaṃkatacittādhiṭṭhāno adhiṭṭhānavegakkhittova so jiyāvegakkhitto saro viya dissamāno gacchati.

Cittavasena kāyaṃ pariṇāmetīti karajakāyaṃ gahetvā pādakajjhānacitte āropeti, cittānugatikaṃ karoti sīghagamanaṃ. Cittagamanañhi sīghaṃ hoti. Sukhasaññañca lahusaññañca okkamitvāti rūpakāyārammaṇena iddhicittena sahajātaṃ sukhasaññañca lahusaññañca. Sesaṃ vuttanayeneva veditabbaṃ. Idaṃ pana cittagamanameva hoti. Evaṃ adissamānena kāyena gacchanto panāyaṃ kiṃ tassādhiṭṭhānacittassa uppādakkhaṇe gacchati? Udāhu ṭhitikkhaṇe bhaṅgakkhaṇe vāti vutte 『『tīsupi khaṇesu gacchatī』』ti thero āha. Kiṃ pana so sayaṃ gacchati, nimmitaṃ pesetīti? Yathāruci karoti. Idha panassa sayaṃ gamanameva āgataṃ.

Manomayanti adhiṭṭhānamanena nimmitattā manomayaṃ. Sabbaṅgapaccaṅganti sabbaaṅgapaccaṅgavantaṃ. Ahīnindriyanti idaṃ cakkhusotādīnaṃ saṇṭhānavasena vuttaṃ, nimmitarūpe pana pasādo nāma natthi. Sace so iddhimā caṅkamati, nimmitopi tattha caṅkamatītiādi sabbaṃ sāvakanimmitaṃ sandhāya vuttaṃ. Buddhanimmitā pana yaṃ yaṃ bhagavā karoti, taṃ tampi karonti, bhagavato cittavasena aññampi karontīti. Dhūmāyati pajjalatīti tejokasiṇavasena. Dhammaṃ bhāsatītiādīni tīṇi aniyametvā vuttāni. Santiṭṭhatīti saṅgamma tiṭṭhati. Sallapatīti saṅgamma lapati. Sākacchaṃ samāpajjatīti aññamaññassa uttarapaccuttaradānavasena saṃkathaṃ karoti. Ettha ca yaṃ so iddhimā idheva ṭhito dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti, cetopariyañāṇena cittaṃ pajānāti, yampi so idheva ṭhito tena brahmunā saddhiṃ santiṭṭhati , sallapati, sākacchaṃ samāpajjati, yampissa 『『dūrepi santike adhiṭṭhātī』』tiādikaṃ adhiṭṭhānaṃ, yampi so dissamānena vā adissamānena vā kāyena brahmalokaṃ gacchati, ettāvatā na kāyena vasaṃ vatteti. Yañca kho 『『so tassa brahmuno purato rūpiṃ abhinimminātī』』tiādinā nayena vuttavidhānaṃ āpajjati, ettāvatā kāyena vasaṃ vatteti nāma. Sesaṃ pana kāyena vasavattanāya pubbabhāgadassanatthaṃ vuttanti. Ayaṃ tāva adhiṭṭhānā iddhi.

  1. Vikubbaniddhiniddese sikhissa bhagavato sāvakanidassanaṃ vikubbaniddhiyā kāyasakkhipuggaladassanatthaṃ vuttaṃ. Tampi dassento paṭhamaṃ tāva brahmaloke ṭhito sahassilokadhātuṃ sarena viññāpesīti ativiya acchariyaabbhutabhūtaṃ sahassilokadhātuyā saddasavanaṃ adhiṭṭhāniddhiṃ dassesi. Idāni tassa vatthussa paridīpanatthamidaṃ vuccati – imasmā hi kappā ekatiṃse kappe sikhī bhagavā anantarajātiyā tusitapurato cavitvā aruṇavatīnagare aruṇavato rañño pabhāvatiyā nāma mahesiyā kucchismiṃ nibbattitvā paripakkañāṇo mahābhinikkhamanaṃ nikkhamitvā bodhimaṇḍe sabbaññutaññāṇaṃ paṭivijjhitvā pavattavaradhammacakko aruṇavatiṃ nissāya viharanto ekadivasaṃ pātova sarīrapaṭijagganaṃ katvā mahābhikkhusaṅghaparivāro 『『aruṇavatiṃ piṇḍāya pavisissāmī』』ti nikkhamitvā vihāradvārakoṭṭhakasamīpe ṭhito abhibhuṃ nāma aggasāvakaṃ āmantesi – 『『atippago kho, bhikkhu, aruṇavatiṃ piṇḍāya pavisituṃ. Yena aññataro brahmaloko tenupasaṅkamissāmā』』ti. Yathāha –

『『Atha kho, bhikkhave, sikhī bhagavā arahaṃ sammāsambuddho abhibhuṃ bhikkhuṃ āmantesi – 『āyāma, brāhmaṇa, yena aññataro brahmaloko, tenupasaṅkamissāma yāva bhattassa kālo bhavissatī』ti. 『Evaṃ bhante』ti kho, bhikkhave, abhibhū bhikkhu sikhissa bhagavato arahato sammāsambuddhassa paccassosi. Atha kho, bhikkhave, sikhī ca bhagavā abhibhū ca bhikkhu yena aññataro brahmaloko, tenupasaṅkamiṃsū』』ti (saṃ. ni. 1.185).

Tattha mahābrahmā sammāsambuddhaṃ disvā attamano paccuggamanaṃ katvā brahmāsanaṃ paññāpetvā adāsi. Therassāpi anucchavikaṃ āsanaṃ paññāpayiṃsu. Nisīdi bhagavā paññatte āsane, theropi attano pattāsane nisīdi. Mahābrahmāpi dasabalaṃ vanditvā ekamantaṃ nisīdi. Tenāha – atha kho, bhikkhave, sikhī bhagavā arahaṃ sammāsambuddho abhibhuṃ bhikkhuṃ āmantesi – 『『paṭibhātu, brāhmaṇa, taṃ brahmuno ca brahmaparisāya ca brahmapārisajjānañca dhammī kathā』』ti. 『『Evaṃ, bhante』』ti kho, bhikkhave, abhibhū bhikkhu sikhissa bhagavato arahato sammāsambuddhassa paṭissuṇitvā brahmuno ca brahmaparisāya ca brahmapārisajjānañca dhammakathaṃ kathesi. There dhammakathaṃ kathente brahmāno ujjhāyiṃsu 『『cirassañca mayaṃ satthu brahmalokāgamanaṃ labhimhā, ayañca bhikkhu ṭhapetvā satthāraṃ sayaṃ dhammakathaṃ ārabhī』』ti. Satthā tesaṃ anattamanabhāvaṃ ñatvā abhibhuṃ bhikkhuṃ etadavoca – 『『ujjhāyanti kho te, brāhmaṇa, brahmā ca brahmaparisā ca brahmapārisajjā ca. Tena hi, tvaṃ brāhmaṇa, bhiyyoso mattāya saṃvejehī』』ti. Thero satthu vacanaṃ sampaṭicchitvā anekavihitaṃ iddhivikubbanaṃ katvā sahassilokadhātuṃ sarena viññāpento –

『『Ārambhatha nikkamatha, yuñjatha buddhasāsane;

Dhunātha maccuno senaṃ, naḷāgāraṃva kuñjaro.

『『Yo imasmiṃ dhammavinaye, appamatto vihassati;

Pahāya jātisaṃsāraṃ, dukkhassantaṃ karissatī』』ti. (a. ni. 1.185) –

Imaṃ gāthādvayaṃ abhāsi.

Kiṃ pana katvā thero sahassilokadhātuṃ sarena viññāpesīti? Nīlakasiṇaṃ tāva samāpajjitvā vuṭṭhāya abhiññāñāṇena cakkavāḷasahasse sabbattha andhakāraṃ phari. Tato 『『kimidaṃ andhakāra』』nti sattānaṃ ābhoge uppanne ālokakasiṇaṃ samāpajjitvā vuṭṭhāya ālokaṃ dassesi. 『『Kiṃ āloko aya』』nti vicinantānaṃ attānaṃ dassesi. Cakkavāḷasahasse ca devamanussā añjaliṃ paggaṇhitvā theraṃyeva namassamānā aṭṭhaṃsu. Thero 『『mahājano mayhaṃ dhammaṃ desentassa saddaṃ suṇātū』』ti imā gāthā abhāsi. Sabbe osaṭāya parisāya majjhe nisīditvā dhammaṃ desentassa viya saddaṃ assosuṃ. Atthopi tesaṃ pākaṭo ahosi. Taṃ viññāpanaṃ sandhāya 『『sarena viññāpesī』』ti vuttaṃ. Tena kataṃ anekavihitaṃ iddhivikubbanaṃ sandhāya puna so dissamānenapītiādi vuttaṃ. Tattha dhammaṃ desesīti paṭhamaṃ vuttappakāraṃ iddhivikubbanaṃ dassento dhammaṃ desesi, tato yathāvuttakkamena dve gāthā bhāsanto sarena viññāpesīti veditabbaṃ. Dissamānenapi kāyenātiādīsu ca itthaṃbhūtalakkhaṇe karaṇavacanaṃ, evaṃbhūtakāyo hutvāti attho.

Idāni taṃ vatthuṃ dassetvā aññassāpi iddhimato vikubbaniddhikaraṇavidhānaṃ dassento so pakativaṇṇaṃ vijahitvātiādimāha. Tattha soti heṭṭhā vuttavidhānena mudukammaññakatacitto so iddhimā bhikkhu. Sace vikubbaniddhiṃ kātukāmo hoti, attano pakativaṇṇaṃ pakatisaṇṭhānaṃ vijahitvā kumārakavaṇṇaṃ vā dasseti. Kathaṃ? Pathavīkasiṇārammaṇābhiññāpādakacatutthajjhānato vuṭṭhāya 『『evarūpo kumārako homī』』ti nimminitabbaṃ kumārakavaṇṇaṃ āvajjitvā kataparikammāvasāne puna samāpajjitvā vuṭṭhāya 『『evarūpo nāma kumārako homī』』ti abhiññāñāṇena adhiṭṭhāti, saha adhiṭṭhānena kumārako hotīti. Visuddhimagge (visuddhi. 1.100) kasiṇaniddese 『『pathavīkasiṇavasena ekopi hutvā bahudhā hotītiādibhāvo…pe… evamādīni ijjhantī』』ti vacanena idha pathavīkasiṇārammaṇaṃ pādakajjhānaṃ yujjati. Tattheva pana abhiññāniddese vikubbaniddhiyā 『『pathavīkasiṇādīsu aññatarārammaṇato abhiññāpādakajjhānato vuṭṭhāyā』』ti vuttaṃ, tattheva (visuddhi. 2.398) ca 『『attano kumārakavaṇṇo āvajjitabbo』』ti vuttaṃ, taṃ nāgādinimmāne na yujjati viya. Nāgavaṇṇādinimmānepi eseva nayo.

Tattha nāgavaṇṇanti sappasaṇṭhānaṃ. Supaṇṇavaṇṇanti garuḷasaṇṭhānaṃ. Indavaṇṇanti sakkasaṇṭhānaṃ. Devavaṇṇanti sesadevasaṇṭhānaṃ. Samuddavaṇṇaṃ pana āpokasiṇavasena ijjhati. Pattinti padātiṃ. Vividhampi senābyūhanti hatthiādīnaṃ vasena anekavihitaṃ senāsamūhaṃ. Visuddhimagge pana 『『hatthimpi dassetītiādi panettha bahiddhāpi hatthiādidassanavasena vuttaṃ. Tattha 『hatthī homī』ti anadhiṭṭhahitvā 『hatthī hotū』ti adhiṭṭhātabbaṃ. Assādīsupi eseva nayo』』ti vuttaṃ, taṃ 『『pakativaṇṇaṃ vijahitvā』』ti vuttamūlapadena ca vikubbaniddhibhāvena ca virujjhati. Pāḷiyaṃ vuttakkamena hi pakativaṇṇaṃ avijahitvā adhiṭṭhānavasena aññassa dassanaṃ adhiṭṭhāniddhi nāma, pakativaṇṇaṃ vijahitvā adhiṭṭhānavasena attano aññathādassanaṃ vikubbaniddhi nāma.

  1. Manomayiddhiñāṇaniddese imamhā kāyā aññaṃ kāyaṃ abhinimminātītiādīsu iddhimā bhikkhu manomayiddhiṃ kātukāmo ākāsakasiṇārammaṇapādakajjhānato vuṭṭhāya attano rūpakāyaṃ tāva āvajjitvā vuttanayeneva 『『susiro hotū』』ti adhiṭṭhāti, susiro hoti . Atha tassa abbhantare pathavīkasiṇavasena aññaṃ kāyaṃ āvajjitvā parikammaṃ katvā vuttanayeneva adhiṭṭhāti, tassa abbhantare añño kāyo hoti. So taṃ mukhato abbūhitvā bahi ṭhapeti. Idāni tamatthaṃ upamāhi pakāsento seyyathāpītiādimāha. Tattha muñjamhāti muñjatiṇamhā. Īsikaṃ pavāheyyāti kaḷīraṃ luñceyya. Kosiyāti kosakato. Karaṇḍāti karaṇḍāya, purāṇatacakañcukatoti attho. Tattha ca uddhareyyāti cittenevassa uddharaṇaṃ veditabbaṃ. Ayañhi ahi nāma sajātiyaṃ ṭhito, kaṭṭhantaraṃ vā rukkhantaraṃ vā nissāya, tacato sarīraṃ nikkaḍḍhanapayogasaṅkhātena thāmena, sarīraṃ khādayamānaṃ viya purāṇatacaṃ jigucchanto imehi catūhi kāraṇehi sayameva kañcukaṃ pajahāti.

Ettha ca yathā īsikādayo muñjādīhi sadisā honti, evamidaṃ manomayaṃ rūpaṃ iddhimatā sabbākārehi sadisameva hotīti dassanatthaṃ imā upamā vuttāti. 『『Manomayena kāyena, iddhiyā upasaṅkamī』』ti (theragā. 901) ettha abhiññāmanena katakāyo manomayakāyo nāma. 『『Aññataraṃ manomayaṃ kāyaṃ upapajjatī』』ti (cūḷava. 333) ettha jhānamanena nibbittitakāyo tena manena katattā manomayakāyo nāma. Idha pana abhiññāmanena uppāditakāyo tena manena katattā manomayakāyo nāma. Evaṃ sati adhiṭṭhāniddhiyā vikubbaniddhiyā ca kato manomayakāyo nāma hotīti ce? Hotiyeva. Idha pana tāsaṃ visuṃ visuṃ visesena visesetvā adhiṭṭhāniddhi vikubbaniddhīti ca vuttattā abbhantarato nimmānameva manomayiddhi nāma.

  1. Ñāṇavipphāriddhiniddese ñāṇassa vipphāro vego assā atthīti ñāṇavipphārā. Ettha ca sattaanupassanāvaseneva iddhiṃ dassetvā sesā yāva arahattamaggā saṅkhittāti veditabbā.

Āyasmatobākulassa ñāṇavipphārā iddhītiādīsu bākulatthero tāva dvīsu kulesu vaḍḍhitattā evaṃladdhanāmo pubbabuddhesu katādhikāro puññasampadāya sampanno thero. So hi mahāsampattiṃ anubhavamāno devamanussesu saṃsaranto amhākaṃ dasabalassa nibbattito puretarameva kosambiyaṃ seṭṭhikule nibbatti. Taṃ jātakāle maṅgalatthāya mahāparivārena yamunaṃ netvā saparivārā dhātī nimujjanummujjanavasena kīḷāpentī nhāpeti. Eko mahāmaccho 『『bhakkho me aya』』nti maññamāno mukhaṃ vivaritvā upagato. Dhātī dārakaṃ chaḍḍetvā palātā. Mahāmaccho taṃ gili. Puññavā satto sayanagabbhaṃ pavisitvā nipanno viya na kiñci dukkhaṃ pāpuṇi. Maccho dārakassa tejena tattakaṃ phālaṃ gilitvā viya dayhamāno vegena tiṃsayojanaṃ gantvā bārāṇasivāsino macchabandhassa jālaṃ pāvisi. So dārakassa tejena jālato nīhaṭamattova mato. Macchabandhā taṃ sakalameva antarakājena ādāya 『『sahassena demā』』ti nagare carantā asītikoṭidhanassa aputtakassa seṭṭhissa gharadvāraṃ gantvā seṭṭhibhariyāya ekena kahāpaṇena adaṃsu. Sā taṃ sayameva phalake ṭhapetvā piṭṭhito phālentī macchakucchiyaṃ suvaṇṇavaṇṇaṃ dārakaṃ disvā 『『macchakucchiyaṃ me putto laddho』』ti nādaṃ naditvā dārakaṃ ādāya sāmikaṃ upagacchi. Seṭṭhi tāvadeva bheriṃ carāpetvā dārakaṃ ādāya rañño santikaṃ ānetvā tamatthaṃ ārocesi. Rājā 『『puññavā dārako, posehi na』』nti āha. Itarampi seṭṭhikulaṃ taṃ pavattiṃ sutvā tattha gantvā 『『amhākaṃ putto』』ti taṃ dārakaṃ gaṇhituṃ vivadi. Ubhopi rājakulaṃ agamaṃsu. Rājā 『『dvinnampi aputtakaṃ kātuṃ na sakkā, dvinnampi dāyādo hotū』』ti āha. Tato paṭṭhāya dvepi kulāni lābhaggayasaggappattāni ahesuṃ. Tassa dvīhi kulehi vaḍḍhitattā 『『bākulakumāro』』ti nāmaṃ akaṃsu. Tassa viññutaṃ pattassa dvīsupi nagaresu tayo tayo pāsāde kāretvā nāṭakāni paccupaṭṭhapesuṃ. Ekekasmiṃ nagare cattāro cattāro māse vasi. Tahiṃ ekasmiṃ nagare cattāro māse vuṭṭhassa saṅghāṭanāvāsu maṇḍapaṃ kāretvā tattha naṃ nāṭakehi saddhiṃ āropetvā mahāsampattiṃ anubhavamānaṃ dvīhi māsehi itaraṃ nagaraṃ upaḍḍhapathaṃ nenti. Itaranagaravāsino nāṭakāpi 『『dvīhi māsehi upaḍḍhapathaṃ āgato bhavissatī』』ti tatheva paccuggantvā dvīhi māsehi attano nagaraṃ ānenti. Itaranāṭakā majjhe nivattitvā attano nagarameva gacchanti. Tattha cattāro māse vasitvā teneva niyāmena puna itaranagaraṃ gacchati. Evamassa sampattiṃ anubhavantassa asīti vassāni paripuṇṇāni.

Tasmiṃ samaye amhākaṃ bodhisatto sabbaññutaṃ pāpuṇitvā pavattavaradhammacakko anukkamena cārikaṃ caranto kosambiṃ pāpuṇi. 『『Bārāṇasi』』nti majjhimabhāṇakā. Bākulaseṭṭhipi kho 『『dasabalo āgato』』ti sutvā bahuṃ gandhamālaṃ ādāya satthu santikaṃ gantvā dhammakathaṃ sutvā paṭiladdhasaddho pabbaji. So sattāhameva puthujjano hutvā aṭṭhame aruṇe saha paṭisambhidāhi arahattaṃ pāpuṇi. Athassa dvīsu nagaresu paricitamātugāmā attano kulagharāni āgantvā tattheva vasamānā cīvarāni karitvā pahiṇiṃsu. Thero ekaṃ aḍḍhamāsaṃ kosambivāsīhi pahitaṃ cīvaraṃ paribhuñjati, ekaṃ aḍḍhamāsaṃ bārāṇasivāsīhīti eteneva niyāmena dvīsu nagaresu yaṃ yaṃ uttamaṃ, taṃ taṃ therasseva āharīyati. Pabbajitassāpissa sukheneva asīti vassāni agamaṃsu. Ubhayatthāpissa muhuttamattampi appamattakopi ābādho na uppannapubbo. So pacchime kāle bākulasuttaṃ (ma. ni. 3.209 ādayo) kathetvā parinibbāyīti . Evaṃ macchakucchiyaṃ arogabhāvo āyasmato bākulassa pacchimabhavikassa tena attabhāvena paṭilabhitabbaarahattañāṇānubhāvena nibbattattā ñāṇavipphārā iddhi nāma. Sucaritakammaphalappattassa paṭisambhidāñāṇassa ānubhāvenātipi vadanti.

Saṃkiccattheropi (visuddhi. 2.373) pubbe katapuñño dhammasenāpatittherassa upaṭṭhākassa sāvatthiyaṃ aḍḍhakulassa dhītu kucchismiṃ nibbatti. Sā tasmiṃ kucchigate ekena byādhinā taṃ khaṇaṃyeva kālamakāsi, tassā sarīre jhāpiyamāne ṭhapetvā gabbhamaṃsaṃ sesamaṃsaṃ jhāpayi. Athassā gabbhamaṃsaṃ citakato otāretvā dvīsu tīsu ṭhānesu sūlehi vijjhiṃsu. Sūlakoṭi dārakassa akkhikoṭiṃ phusi. Evaṃ gabbhamaṃsaṃ vijjhitvā aṅgārarāsimhi pakkhipitvā aṅgāreheva paṭicchādetvā pakkamiṃsu. Gabbhamaṃsaṃ jhāyi, aṅgāramatthake pana suvaṇṇabimbasadiso dārako padumagabbhe nipanno viya ahosi. Pacchimabhavikasattassa hi sinerunā otthariyamānassāpi arahattaṃ appatvā jīvitakkhayo nāma natthi. Punadivase 『『citakaṃ nibbāpessāmā』』ti āgatā tathā nipannaṃ dārakaṃ disvā acchariyabbhutacittajātā dārakaṃ ādāya nagaraṃ gantvā nemittake pucchiṃsu. Nemittakā 『『sace ayaṃ dārako agāraṃ ajjhāvasissati, yāva sattamā kulaparivaṭṭā ñātakā duggatā bhavissanti. Sace pabbajissati, pañcahi samaṇasatehi parivuto carissatī』』ti āhaṃsu. Ayyakā taṃ dārakaṃ vaḍḍhesi. Ñātakāpi vaḍḍhitakāle 『『amhākaṃ ayyassa santike pabbājessāmā』』ti posayiṃsu. So sattavassikakāle 『『tava kucchiyā vasanakāle mātā te kālamakāsi, tassā sarīre jhāpiyamānepi tvaṃ na jhāyī』』ti kumārakānaṃ kathaṃ sutvā 『『ahaṃ kira evarūpā bhayā mutto, kiṃ me gharāvāsena pabbajissāmī』』ti ñātakānaṃ ārocesi. Te 『『sādhu, tātā』』ti taṃ dhammasenāpatittherassa santikaṃ netvā 『『bhante, imaṃ pabbājethā』』ti adaṃsu. Thero tacapañcakakammaṭṭhānaṃ datvā pabbājesi. So khuraggeyeva saha paṭisambhidāhi arahattaṃ pāpuṇi. Paripuṇṇavasso ca upasampadaṃ labhitvā dasavasso hutvā pañcasatabhikkhuparivāro vicarīti. Evaṃ vuttanayeneva dārucitakāya arogabhāvo āyasmato saṃkiccassa ñāṇavipphārā iddhi nāma.

Bhūtapālattheropi (visuddhi. 2.373) pubbahetusampanno. Tassa pitā rājagahe daliddamanusso. So taṃ dārakaṃ gahetvā dārūnaṃ atthāya sakaṭena aṭaviṃ gantvā dārubhāraṃ katvā sāyaṃ nagaradvārasamīpaṃ patto. Athassa goṇā yugaṃ ossajitvā nagaraṃ pavisiṃsu. So sakaṭamūle puttakaṃ nisīdāpetvā goṇānaṃ anupadaṃ gacchanto nagarameva pāvisi. Tassa anikkhantasseva dvāraṃ pidahi. Dārako sakalarattiṃ sakaṭassa heṭṭhā nipajjitvā niddaṃ okkami. Rājagahaṃ pakatiyāpi amanussabahulaṃ, idaṃ pana susānasamīpaṭṭhānaṃ. Na ca koci yakkho tassa pacchimabhavikassa dārakassa upaddavaṃ kātumasakkhi. So aparena samayena pabbajitvā arahattaṃ pāpuṇitvā bhūtapālatthero nāma ahosīti. Evaṃ vāḷayakkhānucaritepi padese vuttanayeneva arogabhāvo āyasmato bhūtapālassa ñāṇavipphārā iddhi nāma.

  1. Samādhivipphāriddhiniddese āyasmato sāriputtassa samādhivipphārā iddhītiādīsu āyasmato sāriputtassa mahāmoggallānattherena saddhiṃ kapotakandarāyaṃ viharato juṇhāya rattiyā navoropitehi kesehi ajjhokāse nisinnassa eko duṭṭhayakkho sahāyakena yakkhena vāriyamānopi sīse pahāraṃ adāsi. Yassa meghassa viya gajjato saddo ahosi, thero tassa paharaṇasamaye samāpattiṃ appetvā nisinno hoti. Athassa tena pahārena na koci ābādho ahosi. Ayaṃ tassa āyasmato samādhivipphārā iddhi. Yathāha –

『『Evaṃ me sutaṃ (udā. 34) – ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena āyasmā ca sāriputto āyasmā ca mahāmoggallāno kapotakandarāyaṃ viharanti. Tena kho pana samayena āyasmā sāriputto juṇhāya rattiyā navoropitehi kesehi abbhokāse nisinno hoti aññataraṃ samādhiṃ samāpajjitvā.

『『Tena kho pana samayena dve yakkhā sahāyakā uttarāya disāya dakkhiṇaṃ disaṃ gacchanti kenacideva karaṇīyena. Addasaṃsu kho te yakkhā āyasmantaṃ sāriputtaṃ juṇhāya rattiyā navoropitehi kesehi abbhokāse nisinnaṃ, disvāna eko yakkho dutiyaṃ yakkhaṃ etadavoca – 『paṭibhāti maṃ, samma, imassa samaṇassa sīse pahāraṃ dātu』nti. Evaṃ vutte so yakkho taṃ yakkhaṃ etadavoca – 『alaṃ, samma, mā samaṇaṃ āsādesi, uḷāro so, samma, samaṇo mahiddhiko mahānubhāvo』ti.

『『Dutiyampi kho…pe… tatiyampi kho so yakkho taṃ yakkhaṃ etadavoca – 『paṭibhāti maṃ, samma, imassa samaṇassa sīse pahāraṃ dātu』nti. Tatiyampi kho so yakkho taṃ yakkhaṃ etadavoca – 『alaṃ, samma, mā samaṇaṃ āsādesi, uḷāro so, samma, samaṇo mahiddhiko mahānubhāvo』ti.

『『Atha kho so yakkho taṃ yakkhaṃ anādiyitvā āyasmato sāriputtassa sīse pahāraṃ adāsi. Tāva mahāpahāro ahosi, api tena pahārena sattaratanaṃ vā aḍḍhaṭṭhamaratanaṃ vā nāgaṃ osāreyya, mahantaṃ vā pabbatakūṭaṃ padāleyya. Atha ca pana so yakkho 『dayhāmi dayhāmī』ti tattheva mahānirayaṃ apatāsi.

『『Addasā kho āyasmā mahāmoggallāno dibbena cakkhunā visuddhena atikkantamānusakena tena yakkhena āyasmato sāriputtassa sīse pahāraṃ dīyamānaṃ, disvā yena āyasmā sāriputto tenupasaṅkami, upasaṅkamitvā āyasmantaṃ sāriputtaṃ etadavoca – 『kacci te, āvuso sāriputta, khamanīyaṃ, kacci yāpanīyaṃ, kacci na kiñci dukkha』nti. 『Khamanīyaṃ me, āvuso moggallāna, yāpanīyaṃ me, āvuso moggallāna, api ca me sīsaṃ thokaṃ dukkha』nti.

『『Acchariyaṃ, āvuso sāriputta, abbhutaṃ, āvuso sāriputta, yāva mahiddhiko āyasmā sāriputto mahānubhāvo. Idha te, āvuso sāriputta, aññataro yakkho sīse pahāraṃ adāsi. Tāva mahā pahāro ahosi, api tena pahārena sattaratanaṃ vā aḍḍhaṭṭhamaratanaṃ vā nāgaṃ osāreyya, mahantaṃ vā pabbatakūṭaṃ padāleyya. Atha ca panāyasmā sāriputto evamāha – 『khamanīyaṃ me, āvuso moggallāna, yāpanīyaṃ me, āvuso moggallāna, api ca me sīsaṃ thokaṃ dukkha』nti.

『『Acchariyaṃ, āvuso moggallāna, abbhutaṃ, āvuso moggallāna, yāva mahiddhiko āyasmā mahāmoggallāno mahānubhāvo, yatra hi nāma yakkhampi passissati, mayaṃ panetarahi paṃsupisācakampi na passāmāti.

『『Assosi kho bhagavā dibbāya sotadhātuyā visuddhāya atikkantamānusikāya tesaṃ ubhinnaṃ mahānāgānaṃ imaṃ evarūpaṃ kathāsallāpaṃ.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

『『Yassa selūpamaṃ cittaṃ, ṭhitaṃ nānupakampati;

Virattaṃ rajanīyesu, kopanīye na kuppati;

Yassevaṃ bhāvitaṃ cittaṃ, kuto taṃ dukkhamessatī』』ti. (udā. 34);

Ettha ca 『『kuto taṃ dukkhamessatī』』ti bhagavatā vuttavacanena 『『tena pahārena na koci ābādho ahosī』』ti aṭṭhakathāvacanaṃ ativiya sameti. Tasmā 『『apica me sīsaṃ thokaṃ dukkha』』nti vacanena dukkhavedanā na hoti, sīsassa pana akammaññabhāvaṃ sandhāya 『『dukkha』』nti vuttaṃ. Lokepi hi akicchena pariharituṃ sakkuṇeyyo sukhasīlo, kicchena pariharituṃ sakkuṇeyyo dukkhasīloti vuccati. Tampi kho akammaññataṃ samāpattito vuṭṭhitasamayattā ahosīti veditabbo. Samāpattiappitasamaye hi tampi na bhaveyyāti. 『『Etarahi paṃsupisācakampi na passāmā』』ti daṭṭhuṃ asamatthatāya na vuttaṃ, abhiññāsu byāpārābhāvena vuttaṃ. Thero kira 『『pacchimā janatā pothujjanikāya iddhiyā sārasaññā māhesu』』nti pacchimaṃ janataṃ anukampamāno yebhuyyena iddhiṃ na valañjesi. Theragāthāya ca –

『『Neva pubbenivāsāya, napi dibbassa cakkhuno;

Cetopariyāya iddhiyā, cutiyā upapattiyā;

Sotadhātuvisuddhiyā, paṇidhi me na vijjatī』』ti. (theragā. 996) –

Therena sayameva abhiññāsu patthanābhāvo vutto. Thero pana sattasaṭṭhiyā sāvakapāramīñāṇesu pāramippattoti.

Sañjīvattheraṃ pana kakusandhassa bhagavato dutiyaaggasāvakaṃ nirodhasamāpannaṃ 『『kālaṅkato』』ti sallakkhetvā gopālakādayo tiṇakaṭṭhādīni saṃkaḍḍhitvā aggiṃ adaṃsu. Therassa cīvare aṃsumattampi na jhāyittha. Ayamassāyasmato anupubbasamāpattivasena pavattasamathānubhāvanibbattattā samādhivipphārā iddhi. Yathāha –

『『Tena kho pana, pāpima, samayena kakusandho bhagavā arahaṃ sammāsambuddho loke uppanno hoti. Kakusandhassa kho pana, pāpima, bhagavato arahato sammāsambuddhassa vidhurasañjīvaṃ nāma sāvakayugaṃ ahosi aggaṃ bhaddayugaṃ. Yāvatā pana, pāpima, kakusandhassa bhagavato arahato sammāsambuddhassa sāvakā. Tesu na ca koci āyasmatā vidhurena samasamo hoti yadidaṃ dhammadesanāya. Iminā kho etaṃ, pāpima, pariyāyena āyasmato vidhurassa vidhuroteva samaññā udapādi. Āyasmā pana, pāpima, sañjīvo araññagatopi rukkhamūlagatopi suññāgāragatopi appakasireneva saññāvedayitanirodhaṃ samāpajjati.

『『Bhūtapubbaṃ, pāpima, āyasmā sañjīvo aññatarasmiṃ rukkhamūle saññāvedayitanirodhaṃ samāpanno nisinno hoti. Addasaṃsu kho, pāpima, gopālakā pasupālakā kassakā pathāvino āyasmantaṃ sañjīvaṃ aññatarasmiṃ rukkhamūle saññāvedayitanirodhaṃ samāpannaṃ, disvāna tesaṃ etadahosi – 『acchariyaṃ vata bho, abbhutaṃ vata bho, ayaṃ samaṇo nisinnako kālaṅkato, handa naṃ dahāmā』ti.

『『Atha kho te, pāpima, gopālakā pasupālakā kassakā pathāvino tiṇañca kaṭṭhañca gomayañca saṃkaḍḍhitvā āyasmato sañjīvassa kāye upacinitvā aggiṃ datvā pakkamiṃsu. Atha kho, pāpima, āyasmā sañjīvo tassā rattiyā accayena tāya samāpattiyā vuṭṭhahitvā cīvarāni papphoṭetvā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya gāmaṃ piṇḍāya pāvisi. Addasaṃsu kho te, pāpima, gopālakā pasupālakā kassakā pathāvino āyasmantaṃ sañjīvaṃ piṇḍāya carantaṃ, disvāna nesaṃ etadahosi – 『acchariyaṃ vata bho, abbhutaṃ vata bho, ayaṃ samaṇo nisinnakova kālaṅkato, svāyaṃ paṭisañjīvito』ti. Iminā kho evaṃ, pāpima, pariyāyena āyasmato sañjīvassa sañjīvoteva samaññā udapādī』』ti (ma. ni. 1.507).

Khāṇukoṇḍaññatthero pana pakatiyāva samāpattibahulo, so aññatarasmiṃ araññe rattiṃ samāpattiṃ appetvā nisīdi, pañcasatā corā bhaṇḍakaṃ thenetvā gacchantā 『『idāni amhākaṃ anupadaṃ gacchantā natthī』』ti vissamitukāmā bhaṇḍakaṃ oropayamānā 『『khāṇuko aya』』nti maññamānā therasseva upari sabbabhaṇḍakāni ṭhapesuṃ. Tesaṃ vissamitvā gacchantānaṃ paṭhamaṃ ṭhapitabhaṇḍakassa gahaṇakāle kālaparicchedavasena thero vuṭṭhāsi. Te therassa calanākāraṃ disvā bhītā viraviṃsu. Thero 『『mā bhāyatha, upāsakā, bhikkhu aha』』nti āha. Te āgantvā vanditvā theragatena pasādena pabbajitvā saha paṭisambhidāhi arahattaṃ pāpuṇiṃsu. Tato pabhuti ca thero khāṇukoṇḍaññatthero nāma ahosi. Ayamettha pañcahi bhaṇḍakasatehi ajjhotthaṭassa tassāyasmato ābādhābhāvo samādhivipphārā iddhi.

Uttarā (a. ni. aṭṭha. 1.1.262) pana upāsikā rājagahe mahādhanassa puṇṇassa seṭṭhino dhītā, kumārikakāleyeva saddhiṃ mātāpitūhi sotāpattiphalaṃ pattā, sā vayappattā rājagahaseṭṭhino mahatā nibandhena tassa puttassa micchādiṭṭhikassa dinnā. Sā buddhadassanāya dhammassavanāya buddhappamukhassa bhikkhusaṅghassa dānañca dātuṃ dhammañca sotuṃ okāsaṃ alabhamānā upaddutā hutvā tasmiṃyeva nagare sirimaṃ nāma gaṇikaṃ pakkosāpetvā okāsakaraṇatthameva pitu gharāva ānītāni pañcadasakahāpaṇasahassāni tassā datvā 『『ime kahāpaṇe gahetvā imaṃ aḍḍhamāsaṃ seṭṭhiputtaṃ paricarāhī』』ti taṃ sāmikassa appetvā sayaṃ uposathaṅgāni adhiṭṭhāya 『『imaṃ aḍḍhamāsaṃ buddhadassanādīni labhissāmī』』ti tuṭṭhamānasā yāva pavāraṇāya buddhappamukhaṃ bhikkhusaṅghaṃ nimantāpetvā aḍḍhamāsaṃ mahādānaṃ adāsi, pacchābhattaṃ mahānase khajjabhojjādīni saṃvidahāpeti. Tassā sāmiko 『『sve pavāraṇā』』ti sirimāya saha vātapāne ṭhatvā bahi olokento taṃ tathāvicarantiṃ sedakilinnaṃ chārikāya okiṇṇaṃ aṅgāramasimakkhitaṃ disvā 『『attano sampattiṃ abhuñjitvā kusalaṃ nāma karoti bālā』』ti hasi. Uttarāpi taṃ oloketvā 『『samparāyatthaṃ kusalaṃ na karoti bālo』』ti hasi.

Sirimā ubhinnampi taṃ kiriyaṃ disvā 『『ahaṃ gharasāminī』』ti maññamānā issāpakatā uttarāya kujjhitvā 『『dukkhaṃ uppādessāmī』』ti pāsādā otarati. Uttarā taṃ ñatvā pīṭhake nisīditvā taṃ mettena cittena phari. Sirimā pāsādā oruyha mahānasaṃ pavisitvā pūvapacanato uḷuṅkapūraṃ pakkuthitaṃ sappiṃ gahetvā tassā matthake okiri. Taṃ paduminipaṇṇe sītūdakaṃ viya vinivaṭṭetvā agamāsi. Dāsiyo sirimaṃ hatthehi pādehi pothetvā bhūmiyaṃ pātesuṃ. Uttarā mettājhānato vuṭṭhāya dāsiyo vāresi. Sirimā uttaraṃ khamāpesi. Uttarā 『『sve satthu purato khamāpehī』』ti vatvā tāya kāyaveyyāvaṭikaṃ yācitāya byañjanasampādanaṃ ācikkhi. Sā taṃ sampādetvā attano parivārā pañcasatā gaṇikāyo sasaṅghaṃ satthāraṃ parivisitvā 『『khamāpanasahāyikā hothā』』ti vatvā punadivase tathā tāhi gaṇikāhi saddhiṃ satthu bhattakiccāvasāne satthāraṃ vanditvā 『『ahaṃ bhagavā uttarāya aparajjhiṃ, khamatu me uttarā』』ti āha. Satthā 『『khama, uttare』』ti vatvā 『『khamāmi, bhagavā』』ti vutte 『『akkodhena jine kodha』』ntiādikaṃ (dha. pa. 223) dhammaṃ desesi. Uttarā puretarameva sāmikañca sassusasure ca satthu santike upanesi. Desanāvasāne te ca tayo janā, sabbā ca gaṇikāyo sotāpattiphale patiṭṭhahiṃsūti. Evaṃ uttarāya upāsikāya pakkuthitasappinā pīḷābhāvo samādhivipphārā iddhi.

Sāmāvatīupāsikā nāma kosambiyaṃ udenassa rañño aggamahesī. Tassa hi rañño pañcasatapañcasataitthiparivārā tisso aggamahesiyo ahesuṃ. Tāsaṃ sāmāvatī bhaddiyanagare bhaddiyaseṭṭhino dhītā. Pitari kālaṅkate pitu sahāyakassa kosambiyaṃ ghositaseṭṭhino ghare pañcasataitthiparivāravaḍḍhitaṃ vayappattaṃ rājā disvā sañjātasineho saparivāramattano gharaṃ netvā abhisekaṭṭhānaṃ adāsi. Caṇḍapajjotassa rañño dhītā vāsuladattā nāma ekā mahesī. Māgaṇḍiyabrāhmaṇassa dhītā bhagavato pādaparicārikaṃ katvā pitarā diyyamānā –

『『Disvāna taṇhaṃ aratiṃ ragañca, nāhosi chando api methunasmiṃ;

Kimevidaṃ muttakarīsapuṇṇaṃ, pādāpi naṃ samphusituṃ na icche』』ti. (su. ni. 841) –

Bhagavatā bhāsitaṃ gāthaṃ sutvā bhagavati āghātaṃ bandhi. Tassā mātāpitaro māgaṇḍiyasuttadesanāvasāne anāgāmiphalaṃ patvā pabbajitvā arahattaṃ pāpuṇiṃsu. Tassā cūḷapitā māgaṇḍiyo taṃ kosambiṃ netvā rañño adāsi. Sā rañño ekā mahesī.

Atha kho ghositaseṭṭhi kukkuṭaseṭṭhi pāvārikaseṭṭhīti tayo seṭṭhino loke tathāgatuppādaṃ sutvā jetavanaṃ satthu santikaṃ gantvā dhammaṃ sutvā sotāpattiphalaṃ patvā aḍḍhamāsaṃ buddhappamukhassa bhikkhusaṅghassa mahādānaṃ datvā satthu kosambigamanaṃ āyācitvā kosambiṃ gantvā ghositārāmo kukkuṭārāmo pāvārikārāmoti tayo janā tayo ārāme kārāpetvā anupubbena tattha āgataṃ satthāraṃ paṭipāṭiyā ekekasmiṃ divase ekekasmiṃ vihāre vasāpetvā ekeko sasaṅghassa bhagavato mahādānamadāsi. Athekadivasaṃ tesaṃ upaṭṭhāko sumano nāma mālākāro seṭṭhino āyācitvā sasaṅghaṃ satthāraṃ bhojetuṃ attano ghare nisīdāpesi. Tasmiṃ khaṇe sāmāvatiyā paricārikā khujjuttarā nāma dāsī aṭṭha kahāpaṇe gahetvā tassa gharaṃ agamāsi. So 『『sasaṅghassa tāva satthuno parivesanasahāyā hohī』』ti āha. Sā tathā katvā satthu bhattakiccāvasāne dhammadesanaṃ sutvā sotāpannā hutvā aññadā cattāro kahāpaṇe attano ādiyantī adinnaṃ ādiyituṃ abhabbattā aṭṭhahi kahāpaṇehi pupphāni ādāya sāmāvatiyā upanāmesi. Tāya pupphānaṃ bahubhāvakāraṇaṃ puṭṭhā musā bhaṇituṃ abhabbattā yathāsabhāvaṃ āha. 『『Ajja kasmā na gaṇhī』』ti vuttā 『『sammāsambuddhassa dhammaṃ sutvā amataṃ sacchākāsi』』nti āha. 『『Amma uttare, taṃ dhammaṃ amhākampi kathehī』』ti. 『『Tena hi maṃ nhāpetvā suddhaṃ vatthayugaṃ datvā ucce āsane nisīdāpetvā sabbā nīcāsanesu nisīdathā』』ti āha. Tā sabbāpi tathā kariṃsu. Sā sekhapaṭisambhidappattā ariyasāvikā ekaṃ vatthaṃ nivāsetvā ekaṃ uttarāsaṅgaṃ katvā bījaniṃ gahetvā tāsaṃ dhammaṃ desesi. Sāmāvatī ca pañcasatā ca itthiyo sotāpattiphalaṃ pāpuṇiṃsu. Tā sabbāpi khujjuttaraṃ vanditvā 『『amma, ajjato paṭṭhāya veyyāvaccaṃ akatvā amhākaṃ mātuṭṭhāne ācariyaṭṭhāne ca ṭhatvā satthārā desitadesitaṃ dhammaṃ sutvā amhākaṃ kathehī』』ti āhaṃsu. Sā tathā karontī aparabhāge tipiṭakadharā hutvā satthārā bahussutānaṃ upāsikānaṃ aggaṭṭhāne ṭhapitā aggaṭṭhānaṃ labhi. Sāmāvatimissikā buddhassa dassanaṃ pihenti, dasabale antaravīthiṃ paṭipanne vātapānesu appahontesu bhittiṃ bhinditvā satthāraṃ olokenti, vandanapūjanañca karonti.

Māgaṇḍiyā tattha gatā tāni chiddāni disvā tattha kāraṇaṃ pucchantī satthu āgatabhāvaṃ ñatvā bhagavati āghātena tāsampi kujjhitvā 『『mahārāja, sāmāvatimissikānaṃ bahiddhā patthanā atthi, bhittiṃ bhinditvā samaṇaṃ gotamaṃ olokenti, katipāhena taṃ māressantī』』ti rājānaṃ āha. Rājā chiddāni disvāpi tassā vacanaṃ na saddahi, uddhacchiddakavātapānāni kārāpesi. Puna māgaṇḍiyā rājānaṃ tāsu bhinditukāmā aṭṭha sajīvakukkuṭe āharāpetvā 『『mahārāja, tāsaṃ vīmaṃsanatthaṃ ime kukkuṭe māretvā 『mamatthāya pacāhī』ti pesehī』』ti āha. Rājā tathā pesesi. Tāya 『『pāṇātipātaṃ na karomā』』ti vutte puna 『『tassa samaṇassa gotamassa pacitvā pesehī』』ti āha. Raññā tathā pesite māgaṇḍiyā aṭṭha māritakukkuṭe tathā vatvā pesesi. Sāmāvatī pacitvā dasabalassa pāhesi. Māgaṇḍiyā tenapi rājānaṃ kopetuṃ nāsakkhi.

Rājā pana tīsu mahesīsu ekekissā vasanaṭṭhāne satta satta divasāni vasati. Rājā attano gamanaṭṭhānaṃ hatthikantavīṇaṃ ādāya gacchati. Māgaṇḍiyā rañño sāmāvatiyā pāsādagamanakāle dāṭhā agadena dhovāpetvā veḷupabbe pakkhipāpetvā ekaṃ kaṇhasappapotakaṃ āharāpetvā antovīṇāya pakkhipitvā mālāguḷakena chiddaṃ pidahi. Taṃ rañño tattha gatakāle aparāparaṃ vicarantī viya hutvā vīṇāchiddato mālāguḷakaṃ apanesi. Sappo nikkhamitvā passasanto phaṇaṃ katvā sayanapiṭṭhe nipajji. Sā āha – 『『dhī sappo』』ti mahāsaddamakāsi. Rājā sappaṃ disvā kujjhi. Sāmāvatī rañño kuddhabhāvaṃ ñatvā pañcannaṃ itthisatānaṃ saññamadāsi 『『ajja odhisakamettāpharaṇena rājānaṃ pharathā』』ti. Sayampi tathā akāsi. Rājā sahassathāmadhanuṃ ādāya jiyaṃ poṭhetvā sāmāvatiṃ dhure katvā sabbā tā itthiyo paṭipāṭiyā ṭhapāpetvā visapītaṃ khurappaṃ sannayhitvā dhanuṃ pūretvā aṭṭhāsi. Khurappaṃ neva khipituṃ , na oropituṃ sakkoti, gattehi sedā muccanti, sarīraṃ vedhati, mukhato kheḷo patati, gaṇhitabbagahaṇaṃ na passati, atha naṃ sāmāvatī 『『kiṃ, mahārāja, kilamasī』』ti āha. 『『Āma, devi, kilamāmi, avassayo me hohī』』ti. 『『Sādhu, mahārāja, khurappaṃ pathavīmukhaṃ karohī』』ti. Rājā tathā akāsi. Sā 『『rañño hatthato khurappaṃ muccatū』』ti adhiṭṭhāsi. Tasmiṃ khaṇe khurappaṃ mucci. Rājā taṃkhaṇaññeva udake nimujjitvā allavattho allakeso sāmāvatiyā pādesu nipatitvā 『『khama, devi, mayhaṃ –

『Sammuyhāmi pamuyhāmi, sabbā muyhanti me disā;

Sāmāvatī maṃ tāyassu, tvañca me saraṇaṃ bhavā』』』ti. – āha;

Sāmāvatī –

『『Mā maṃ tvaṃ saraṇaṃ gaccha, yamahaṃ saraṇaṃ gatā;

Saraṇaṃ gaccha taṃ buddhaṃ, tvañca me saraṇaṃ bhavā』』ti. –

Āha. Rājā 『『tena hi taṃ saraṇaṃ gacchāmi satthārañca, varañca te dammī』』ti āha. Sā 『『varo gahito hotu, mahārājā』』ti āha. Rājā satthāraṃ upasaṅkamitvā saraṇaṃ gantvā nimantetvā buddhappamukhassa saṅghassa sattāhaṃ mahādānaṃ datvā 『『sāmāvatiṃ varaṃ gaṇhāhī』』ti āha. 『『Sādhu, mahārāja, imaṃ me varaṃ dehi, satthā pañcahi bhikkhusatehi saddhiṃ idhāgacchatu, dhammaṃ sossāmī』』ti āha. Rājā satthāraṃ vanditvā 『『bhante, pañcahi bhikkhusatehi saddhiṃ nibaddhaṃ idhāgacchatha, sāmāvatimissikā 『dhammaṃ sossāmā』ti vadantī』』ti āha. Satthā 『『mahārāja, buddhānaṃ nāma ekaṭṭhānaṃ nibaddhaṃ gantuṃ na vaṭṭati, mahājanopi paccāsīsatī』』ti āha. 『『Tena hi, bhante, bhikkhū āṇāpethā』』ti. Satthā ānandattheraṃ āṇāpesi. Thero pañca bhikkhusatāni ādāya nibaddhaṃ rājakulaṃ gacchati. Tāpi devīpamukhā itthiyo theraṃ bhojetvā dhammaṃ suṇiṃsu. Sāmāvatiñca satthā mettāvihārīnaṃ upāsikānaṃ aggaṭṭhāne ṭhapesīti. Evaṃ rañño khurappaṃ muñcituṃ avisahanabhāvo sāmāvatiyā upāsikāya samādhivipphārā iddhīti . Ettha ca aveccappasādena vā okappanapasādena vā ratanattayasaraṇagamanena vā ratanattayaṃ upāsatīti upāsikāti vuccatīti.

  1. Ariyiddhiniddese ariyā iddhīti cetovasippattānaṃ khīṇāsavaariyānaṃyeva sambhavato ariyā iddhīti vuccatīti. Idha bhikkhūti imasmiṃ sāsane khīṇāsavo bhikkhu. Aniṭṭhe vatthusminti ārammaṇapakatiyā amanāpe vatthusmiṃ satte vā saṅkhāre vā. Mettāya vā pharatīti satto ce hoti, mettābhāvanāya pharati. Dhātuto vā upasaṃharatīti saṅkhāro ce hoti, 『『dhātumatta』』nti dhātumanasikāraṃ upasaṃharati. Sattepi dhātūpasaṃhāro vaṭṭati. Asubhāya vā pharatīti satto ce, asubhabhāvanāya pharati. Aniccato vā upasaṃharatīti saṅkhāro ce, 『『anicca』』nti manasikāraṃ upasaṃharati. Tadubhayanti taṃ ubhayaṃ. Upekkhakoti chaḷaṅgupekkhāya upekkhako. Satoti sativepullappattattā. Sampajānoti paññāya sampajānakārittā. Cakkhunā rūpaṃ disvāti kāraṇavasena cakkhūti laddhavohārena rūpadassanasamatthena cakkhuviññāṇena rūpaṃ disvā. Porāṇā panāhu – 『『cakkhu rūpaṃ na passati acittakattā, cittaṃ na passati acakkhukattā, dvārārammaṇasaṅghaṭṭane pana pasādavatthukena cittena passati. Īdisī panesā 『dhanunā vijjhatī』tiādīsu viya sasambhārakathā nāma hoti. Tasmā cakkhuviññāṇena rūpaṃ disvāti ayamettha attho』』ti (dha. sa. aṭṭha. 1352). Atha vā cakkhunā karaṇabhūtena rūpaṃ disvāti attho. Neva sumano hotīti gehasitasomanassapaṭikkhepo, na kiriyabhūtāya somanassavedanāya. Na dummanoti sabbadomanassapaṭikkhepo. Upekkhako viharatīti iṭṭhāniṭṭhārammaṇāpāthe parisuddhapakatibhāvāvijahanākārabhūtāya chasu dvāresu pavattanato 『『chaḷaṅgupekkhā』』ti laddhanāmāya tatramajjhattupekkhāya upekkhako viharati. Sotena saddaṃ sutvātiādīsupi eseva nayo.

  2. Kammavipākajiddhiniddese sabbesaṃ pakkhīnanti sabbesaṃ pakkhijātānaṃ jhānābhiññā vināyeva ākāsena gamanaṃ. Tathā sabbesaṃ devānaṃ ākāsagamanaṃ dassanādīni ca. Ekaccānaṃ manussānanti paṭhamakappikānaṃ manussānaṃ. Ekaccānaṃ vinipātikānanti piyaṅkaramātā punabbasumātā phussamittā dhammaguttātievamādīnaṃ sukhasamussayato vinipatitattā vinipātikānaṃ aññesañca petānaṃ nāgasupaṇṇānañca ākāsagamanādikaṃ kammavipākajā iddhi.

Puññavato iddhiniddese rājāti dhammena paresaṃ rañjanato rājā. Ratanacakkaṃ vattetīti cakkavattī. Vehāsaṃ gacchatīti accantasaṃyogatthe upayogavacanaṃ. Caturaṅginiyāti hatthiassarathapattisaṅkhātacatuaṅgavatiyā. Senāti tesaṃ samūhamattameva. Antamasoti heṭṭhimantato. Assabandhā nāma assānaṃ rakkhakā. Gopurisā nāma gunnaṃ rakkhakā. Upādāyāti avissajjetvā. Evaṃ tesaṃ vehāsagamanañca puññavato iddhīti attho.

Jotikassagahapatissa puññavato iddhīti jotiko nāma pubbe paccekabuddhesu katādhikāro rājagahanagare seṭṭhi. Tassa kira jātadivase sakalanagare sabbāvudhāni jaliṃsu, sabbesaṃ kāyāruḷhāni ābharaṇānipi pajjalitāni viya obhāsaṃ muñciṃsu, nagaraṃ ekapajjotaṃ ahosi. Athassa nāmaggahaṇadivase sakalanagarassa ekajotibhūtattā jotikoti nāmaṃ kariṃsu. Athassa vayappattakāle gehakaraṇatthāya bhūmitale sodhiyamāne sakko devarājā āgantvā soḷasakarīsamatte ṭhāne pathaviṃ bhinditvā sattaratanamayaṃ sattabhūmikaṃ pāsādaṃ uṭṭhāpesi, pāsādaṃ parikkhipitvā sattaratanamaye sattadvārakoṭṭhakayutte sattapākāre uṭṭhāpesi, pākārapariyante catusaṭṭhi kapparukkhe uṭṭhāpesi, pāsādassa catūsu kaṇṇesu yojanikatigāvutikadvigāvutikaekagāvutikā catasso nidhikumbhiyo uṭṭhāpesi. Pāsādassa catūsu kaṇṇesu taruṇatālakkhandhappamāṇā catasso suvaṇṇamayā ucchuyaṭṭhiyo nibbattiṃsu. Tāsaṃ maṇimayāni pattāni suvaṇṇamayāni pabbāni ahesuṃ. Sattasu dvārakoṭṭhakesu ekekasmiṃ ekadviticatupañcachasattayakkhasahassaparivārā satta yakkhā ārakkhaṃ gaṇhiṃsu.

Bimbisāramahārājā pāsādādīnaṃ uṭṭhānaṃ sutvā seṭṭhichattaṃ pahiṇi. So jotikaseṭṭhīti sakalajambudīpe pākaṭo hutvā uttarakuruto devatāhi ānetvā sirigabbhe nisīdāpitāya ekañca taṇḍulanāḷiṃ tayo ca jotipāsāṇe gahetvā āgatāya bhariyāya saddhiṃ tasmiṃ pāsāde mahāsampattiṃ anubhavanto vasi. Tesaṃ yāvajīvaṃ tāya ekataṇḍulanāḷiyā bhattaṃ pahosi. Sace kira te sakaṭasatampi taṇḍulānaṃ pūretukāmā honti, sā taṇḍulanāḷiyeva hutvā tiṭṭhati. Bhattapacanakāle taṇḍule ukkhaliyaṃ pakkhipitvā tesaṃ pāsāṇānaṃ upari ṭhapenti. Pāsāṇā tāvadeva pajjalitvā bhatte pakkamatte nibbāyanti. Teneva saññāṇena bhattassa pakkabhāvaṃ jānanti. Sūpeyyādipacanakālepi eseva nayo. Evaṃ tesaṃ jotipāsāṇehi āhāro paccati, maṇiālokena vasanti. Aggissa vā dīpassa vā obhāsameva na jāniṃsu. Jotikassa kira evarūpā sampattīti sakalajambudīpe pākaṭo ahosi. Mahājano yānādīhi dassanatthāya āgacchati. Jotikaseṭṭhi āgatāgatānaṃ uttarakurutaṇḍulānaṃ bhattaṃ dāpeti, 『『kapparukkhehi vatthābharaṇāni gaṇhantū』』ti āṇāpeti, 『『gāvutikanidhikumbhiyā mukhaṃ vivarāpetvā yāpanamattaṃ gaṇhantū』』ti āṇāpeti. Sakalajambudīpavāsikesu dhanaṃ gahetvā gacchantesu nidhikumbhiyā aṅgulamattampi ūnaṃ nāhosīti ayamassa puññavato iddhi.

Jaṭilassa gahapatissa puññavato iddhīti jaṭilo nāma kassapassa bhagavato dhātucetiye katādhikāro takkasilāyaṃ seṭṭhi. Tassa kira mātā bārāṇasiyaṃ seṭṭhidhītā abhirūpā ahosi . Taṃ pannarasasoḷasavassuddesikakāle ārakkhanatthāya sattabhūmikassa pāsādassa uparitale vāsayiṃsu. Taṃ ekadivasaṃ vātapānaṃ vivaritvā bahi olokiyamānaṃ ākāsena gacchanto vijjādharo disvā uppannasineho vātapānena pavisitvā tāya saddhiṃ santhavamakāsi. Sā tena gabbhaṃ gaṇhi. Atha naṃ dāsī disvā 『『amma, kiṃ ida』』nti vatvā 『『hotu, kassaci mā ācikkhī』』ti vuttā bhayena tuṇhī ahosi. Sāpi dasame māse puttaṃ vijāyitvā navabhājanaṃ āharāpetvā tattha taṃ dārakaṃ nipajjāpetvā taṃ bhājanaṃ pidahitvā upari pupphadāmāni ṭhapetvā 『『imaṃ sīsena ukkhipitvā gantvā gaṅgāya vissajjehi, 『kiṃ ida』nti ca puṭṭhā 『ayyāya me balikamma』nti vadeyyāsī』』ti dāsiṃ āṇāpesi. Sā tathā akāsi. Heṭṭhāgaṅgāyapi dve itthiyo nhāyamānā taṃ bhājanaṃ udakena āhariyamānaṃ disvā ekā 『『mayhetaṃ bhājana』』nti āha. Ekā 『『yaṃ etassa anto, taṃ mayha』』nti vatvā bhājane sampatte taṃ ādāya thale ṭhapetvā vivaritvā dārakaṃ disvā ekā 『『mama bhājana』』nti vuttattā 『『dārako mameva hotī』』ti āha. Ekā 『『yaṃ bhājanassa anto, taṃ mamā』』ti vuttattā 『『mama dārako』』ti āha. Tā vivadamānā vinicchayaṃ gantvā amaccesu vinicchituṃ asakkontesu rañño santikaṃ agamaṃsu. Rājā tāsaṃ vacanaṃ sutvā 『『tvaṃ dārakaṃ gaṇha, tvaṃ bhājana』』nti āha. Yāya pana dārako laddho, sā mahākaccāyanattherassa upaṭṭhāyikā hoti. Sā taṃ dārakaṃ 『『therassa santike pabbājessāmī』』ti posesi. Tassa jātadivase gabbhamalassa dhovitvā anapanītattā kesā jaṭitā hutvā aṭṭhaṃsu. Tenassa jaṭiloteva nāmaṃ akaṃsu.

Tassa padasā vicaraṇakāle thero taṃ gehaṃ piṇḍāya pāvisi. Upāsikā theraṃ nisīdāpetvā āhāramadāsi. Thero dārakaṃ disvā 『『upāsike, dārako te laddho』』ti pucchi. 『『Āma, bhante, imāhaṃ tumhākaṃ santike pabbājessanti posesi』』nti āha. Thero 『『sādhū』』ti taṃ ādāya gacchanto 『『atthi nu kho imassa gihisampattiṃ anubhavituṃ puññakamma』』nti olokento 『『mahāpuñño satto mahāsampattiṃ anubhavissati, daharo eva ca tāva, ñāṇampi tāvassa paripākaṃ na gacchatī』』ti cintetvā taṃ ādāya takkasilāyaṃ ekassa upaṭṭhākassa gehaṃ agamāsi. So theraṃ vanditvā ṭhito dārakaṃ disvā 『『dārako, bhante, laddho』』ti pucchi. 『『Āma, upāsaka, pabbajissati, daharo tāva tava santike hotū』』ti. So 『『sādhu, bhante』』ti taṃ puttaṭṭhāne ṭhapetvā paṭijaggi. Tassa pana gehe dvādasa vassāni bhaṇḍakaṃ ussannaṃ hoti. So gāmantaraṃ gacchanto sabbampi taṃ bhaṇḍakaṃ āpaṇaṃ āharitvā tassa tassa bhaṇḍakassa mūlaṃ ācikkhitvā 『『idañcidañca ettakaṃ nāma dhanaṃ gahetvā dadeyyāsī』』ti vatvā pakkāmi.

Taṃ divasaṃ nagarapariggāhikā devatā antamaso jīrakamaricamattakenāpi atthike tasseva āpaṇābhimukhe kariṃsu. So dvādasa vassāni ussannabhaṇḍakaṃ ekadivaseneva vikkiṇi. Kuṭumbiko āgantvā āpaṇe kiñci adisvā 『『sabbaṃ te, tāta, bhaṇḍakaṃ nāsita』』nti āha. 『『Na nāsitaṃ, tāta, sabbaṃ tumhehi vuttanayena vikkiṇitaṃ, idaṃ asukassa mūlaṃ, idaṃ asukassa mūla』』nti sabbamūlaṃ tasseva appesi. Kuṭumbiko pasīditvā 『『anaggho puriso yattha katthaci jīvituṃ samattho』』ti attano vayappattaṃ dhītaraṃ tassa datvā 『『gehamassa karothā』』ti purise āṇāpetvā niṭṭhite gehe 『『gacchatha tumhe, attano gehe vasathā』』ti āha. Athassa gehapavisanakāle ekena pādena ummāre akkantamatte gehassa pacchimabhāge bhūmiṭṭhāne asītihattho suvaṇṇapabbato uṭṭhahi. Rājā kira jaṭilassa gehe bhūmiṃ bhinditvā suvaṇṇapabbato uṭṭhitoti sutvā tassa seṭṭhichattaṃ pesesi. So jaṭilaseṭṭhi nāma ahosīti ayamassa puññavato iddhi.

Meṇḍakassa seṭṭhissa puññavato iddhīti (mahāva. 296) meṇḍako nāma vipassimhi bhagavati katādhikāro magadharaṭṭhe bhaddiyanagare seṭṭhi. Tassa kira pacchimagehe aṭṭhakarīsamatte ṭhāne hatthiassausabhappamāṇā suvaṇṇameṇḍakā pathaviṃ bhinditvā piṭṭhiyā piṭṭhiṃ paharamānā uṭṭhahiṃsu, tesaṃ mukhesu pañcavaṇṇānaṃ suttānaṃ geṇḍukā pakkhittā honti. Sappitelamadhuphāṇitādīhi ca vatthacchādanahiraññasuvaṇṇādīhi ca atthe sati tesaṃ mukhato geṇḍukaṃ apanenti. Ekassapi meṇḍakassa mukhato sakalajambudīpavāsīnaṃ pahonakaṃ sappitelamadhuphāṇitavatthacchādanahiraññasuvaṇṇaṃ nikkhamati. Tato paṭṭhāyesa meṇḍakaseṭṭhīti paññāyīti ayamassa puññavato iddhi.

Ghositassagahapatissa puññavato iddhīti ghosito (a. ni. aṭṭha. 1.1.260-261) nāma paccekasambuddhe katādhikāro sakkaraṭṭhe kosambiyaṃ seṭṭhi. So kira devalokato cavitvā kosambiyaṃ nagarasobhiniyā kucchismiṃ nibbatti. Sā taṃ vijātadivase suppe sayāpetvā saṅkārakūṭe chaḍḍāpesi. Dārakaṃ kākasunakhā parivāretvā nisīdiṃsu. Eko puriso taṃ disvāva puttasaññaṃ paṭilabhitvā 『『putto me laddho』』ti gehaṃ nesi. Tadā kosambikaseṭṭhi purohitaṃ disvā 『『kiṃ, ācariya, ajja te tithikaraṇanakkhattādayo olokitā』』ti pucchitvā 『『āma, mahāseṭṭhī』』ti vutte 『『janapadassa kiṃ bhavissatī』』ti pucchi. 『『Imasmiṃ nagare ajja jātadārako jeṭṭhaseṭṭhi bhavissatī』』ti āha. Tadā seṭṭhino bhariyā garugabbhā hoti, tasmā so sīghaṃ gehaṃ pesesi 『『gaccha, jānāhi naṃ vijātā vā, na vā』』ti. 『『Na vijātā』』ti sutvā gehaṃ gantvā kāḷiṃ nāma dāsiṃ pakkositvā sahassaṃ datvā 『『gaccha, imasmiṃ nagare upadhāretvā ajja jātadārakaṃ gaṇhitvā ehī』』ti āha. Sā upadhārentī taṃ gehaṃ gantvā taṃ dārakaṃ taṃ divasaṃ jātaṃ ñatvā sahassaṃ datvā ānetvā seṭṭhino dassesi. Seṭṭhi 『『sace me dhītā jāyissati, tāya naṃ saddhiṃ nivāsetvā seṭṭhiṭṭhānassa sāmikaṃ karissāmi. Sace putto jāyissati, ghātessāmi na』』nti cintetvā taṃ gehe vaḍḍhāpesi.

Athassa bhariyā katipāhaccayena puttaṃ vijāyi. Seṭṭhi 『『imasmiṃ asati mama putto seṭṭhiṭṭhānaṃ labhissati. Idāneva naṃ māretuṃ vaṭṭatī』』ti kāḷiṃ āmantetvā 『『gaccha je, vajato gunnaṃ nikkhamanavelāya vajadvāramajjhe imaṃ tiriyaṃ nipajjāpehi, gāviyo naṃ madditvā māressanti, madditāmadditabhāvaṃ panassa ñatvā ehī』』ti āha. Sā gantvā gopālakena vajadvāre vivaṭamatteyeva taṃ tathā nipajjāpesi. Gogaṇajeṭṭhako usabho aññasmiṃ kāle sabbapacchā nikkhamantopi taṃdivasaṃ sabbapaṭhamaṃ nikkhamitvā dārakaṃ catunnaṃ pādānaṃ antare katvā aṭṭhāsi. Anekasatā gāvo usabhassa dve passāni ghaṃsantiyo nikkhamiṃsu. Gopālakopi 『『ayaṃ usabho pubbe sabbapacchā nikkhamati, ajja pana paṭhamaṃ nikkhamitvā dvāramajjhe niccalova ṭhito, kiṃ nu kho eta』』nti cintetvā gantvā tassa heṭṭhā nipannaṃ dārakaṃ disvā puttasinehaṃ paṭilabhitvā 『『putto me laddho』』ti gehaṃ nesi.

Kāḷī gantvā seṭṭhinā pucchitā tamatthaṃ ārocetvā 『『gaccha, naṃ puna imaṃ sahassaṃ datvā ānehī』』ti vuttā puna ānetvā adāsi. Atha naṃ seṭṭhi āha – 『『amma kāḷi, imasmiṃ nagare pañcasakaṭasatāni paccūsakāle uṭṭhāya vāṇijjāya gacchanti, tvaṃ imaṃ netvā cakkamagge nipajjāpehi, goṇā vā naṃ maddissanti, cakkaṃ vā chindissati, pavattiñcassa ñatvā āgaccheyyāsī』』ti. Sā gantvā cakkamagge nipajjāpesi. Sākaṭikajeṭṭhako purato ahosi. Athassa goṇā taṃ ṭhānaṃ patvā dhuraṃ chaḍḍesuṃ, punappunaṃ āropetvā pājiyamānāpi purato na gacchiṃsu. Evaṃ tassa tehi saddhiṃ vāyamantasseva aruṇaṃ uṭṭhahi. So 『『kiṃ nāma goṇā kariṃsū』』ti maggaṃ olokento dārakaṃ disvā 『『bhāriyaṃ vata kamma』』nti cintetvā 『『putto me laddho』』ti tuṭṭhamānaso taṃ gehaṃ nesi.

Kāḷīpi gantvā seṭṭhinā pucchitā taṃ pavattiṃ ācikkhitvā 『『gaccha, naṃ puna sahassaṃ datvā ānehī』』ti vuttā tathā akāsi. Atha naṃ seṭṭhi āha – 『『idāni naṃ āmakasusānaṃ netvā gacchantare nipajjāpehi, tattha sunakhādīhi khādito, amanussena vā pahaṭo marissati, matāmatabhāvañcassa jānitvā āgaccheyyāsī』』ti. Sā taṃ netvā tattha nipajjāpetvā ekamante aṭṭhāsi. Taṃ sunakhādayo vā amanusso vā upasaṅkamituṃ nāsakkhiṃsu. Atheko ajapālo ajā gocaraṃ nento susānapassena gacchati. Ekā ajā paṇṇāni khādamānā gacchantaraṃ pavisitvā dārakaṃ disvā jaṇṇukehi ṭhatvā dārakassa thanaṃ adāsi. Ajapālakena 『『he he』』ti sadde katepi na nikkhami. So 『『yaṭṭhiyā naṃ paharitvā nīharissāmī』』ti gacchantaraṃ paviṭṭho jaṇṇukehi ṭhatvā dārakaṃ khīraṃ pāyantiṃ disvā dārake puttasinehaṃ paṭilabhitvā 『『putto me laddho』』ti ādāya pakkāmi.

Kāḷī gantvā seṭṭhinā pucchitā taṃ pavattiṃ ācikkhitvā 『『gaccha, naṃ puna sahassaṃ datvā ānehī』』ti vuttā tathā akāsi. Aya naṃ seṭṭhi āha – 『『amma, imaṃ ādāya corapapātapabbataṃ abhiruhitvā papāte khipa, pabbatakucchiyaṃ paṭihaññamāno khaṇḍākhaṇḍiko hutvā bhūmiyaṃ patissati, matāmatabhāvañcassa ñatvā āgaccheyyāsī』』ti. Sā taṃ tathā netvā pabbatamatthake ṭhatvā khipi. Taṃ kho pana pabbatakucchiṃ nissāya mahāveḷugumbo pabbatānusāreneva vaḍḍhi, tassa matthakaṃ ghanajāto jiñjukagumbo avatthari. Dārako patanto kojave viya tasmiṃ pati. Taṃ divasañca naḷakārajeṭṭhakassa veṇubali patto hoti. So puttena saddhiṃ gantvā taṃ veḷugumbaṃ chindituṃ ārabhi. Tasmiṃ calite dārako saddamakāsi. So dārakasaddo viyāti ekena passena abhiruhitvā taṃ disvā 『『putto me laddho』』ti tuṭṭhacitto ādāya gato. Kāḷī gantvā seṭṭhinā pucchitā taṃ pavattiṃ ācikkhitvā 『『gaccha, naṃ puna sahassaṃ datvā ānehī』』ti vuttā tathā akāsi.

Seṭṭhino idañcidañca karontasseva dārako vaḍḍhito. Mahāghosavacanattā cassa ghositoteva nāmaṃ ahosi. So seṭṭhino akkhimhi kaṇṭako viya khāyi, ujukaṃ oloketumpi na visahi. Athassa maraṇūpāyaṃ cintento attano kumbhakārassa santikaṃ gantvā tassa 『『kadā āvāpaṃ ālimpessasī』』ti pucchitvā 『『sve』』ti vutte 『『tena hi idaṃ sahassaṃ gaṇhitvā mamekaṃ kammaṃ karohī』』ti āha. 『『Kiṃ sāmī』』ti? 『『Eko me avajātaputto atthi, taṃ tava santikaṃ pesissāmi, atha naṃ gabbhaṃ pavesetvā tiṇhāya vāsiyā khaṇḍākhaṇḍikaṃ chinditvā cāṭiyaṃ pakkhipitvā āvāpe paveseyyāsīti. Idaṃ te sahassaṃ saccakārasadisaṃ, uttariṃ pana te kattabbayuttakaṃ pacchā karissāmī』』ti. Kumbhakāro 『『sādhū』』ti sampaṭicchi.

Seṭṭhi punadivase ghositaṃ pakkositvā 『『hiyyo mayā kumbhakāro ekaṃ kammaṃ āṇatto, ehi , tvaṃ tāta, tassa santikaṃ gantvā evaṃ vadehi 『hiyyo kira me pitarā āṇattaṃ kammaṃ nipphādehī』』』ti pahiṇi. So 『『sādhū』』ti agamāsi. Taṃ tattha gacchantaṃ itaro seṭṭhino putto dārakehi saddhiṃ guḷakakīḷaṃ kīḷanto disvā pakkositvā 『『kuhiṃ gacchasī』』ti pucchitvā pitu sāsanaṃ gahetvā 『『kumbhakārassa santika』』nti vutte 『『ahaṃ tattha gamissāmi, ime maṃ dārakā bahulakkhaṃ jiniṃsu, taṃ me paṭijinitvā dehī』』ti āha. 『『Ahaṃ pitu bhāyāmī』』ti. 『『Mā bhāyi, bhātika, ahaṃ taṃ sāsanaṃ harissāmī』』ti. 『『Bahūhi jito yāvāhaṃ āgacchāmi, tāva me lakkhaṃ paṭijināhī』』ti. Ghosito kira guḷakakīḷāyaṃ cheko, tena naṃ evaṃ nibandhi. Sopi taṃ 『『tena hi gantvā kumbhakāraṃ vadehi 『pitarā kira me hiyyo ekaṃ kammaṃ āṇattaṃ, taṃ nipphādehī』』』ti uyyojesi. So tassa santikaṃ gantvā tathā avaca. Atha naṃ kumbhakāro seṭṭhinā vuttaniyāmena māretvā āvāpe khipi. Ghositopi divasabhāgaṃ kīḷitvā sāyanhasamayeva gehaṃ gantvā 『『kiṃ, tāta, na gatosī』』ti vutte attano agatakāraṇañca kaniṭṭhassa gatakāraṇañca ārocesi. Seṭṭhi 『『dhī dhī』』ti mahāviravaṃ viravitvā sakalasarīre pakkuthitalohito viya hutvā 『『ambho kumbhakāra, mā nāsayi, mā nāsayī』』ti bāhā paggayha kandanto tassa santikaṃ agamāsi. Kumbhakāro taṃ tathā āgacchantaṃ disvā 『『sāmi, mā saddaṃ kari, kammaṃ nipphanna』』nti āha. So pabbatena viya mahantena sokena avatthaṭo hutvā anappakaṃ domanassaṃ paṭisaṃvedesi.

Evaṃ santepi pana seṭṭhi taṃ ujukaṃ oloketuṃ na sakkoti. 『『Kinti naṃ māreyya』』nti cintento 『『mama gāmasate āyuttakassa santikaṃ pesetvā mārāpessāmī』』ti upāyaṃ disvā 『『ayaṃ me avajātaputto, imaṃ māretvā vaccakūpe khipatu, evañca kate ahaṃ mātulassa kattabbayuttakaṃ jānissāmī』』ti tassa paṇṇaṃ likhitvā 『『tāta ghosita, amhākaṃ gāmasate āyuttako atthi, imaṃ paṇṇaṃ haritvā tassa dehī』』ti vatvā paṇṇaṃ tassa dussante bandhi. So pana akkharasamayaṃ na jānāti. Daharakālato paṭṭhāya hi taṃ mārāpentova seṭṭhi māretuṃ nāsakkhi, kiṃ akkharasamayaṃ sikkhāpessati. So attano maraṇapaṇṇameva dussante bandhitvā nikkhamanto āha – 『『pātheyyaṃ me, tāta, natthī』』ti. 『『Pātheyyena kammaṃ natthi, antarāmagge asukagāme nāma mama sahāyako seṭṭhi atthi, tassa ghare pātarāsaṃ katvā purato gacchā』』ti. So 『『sādhū』』ti pitaraṃ vanditvā nikkhanto taṃ gāmaṃ patvā seṭṭhigharaṃ pucchitvā gantvā seṭṭhijāyaṃ passi. 『『Kuto āgatosī』』ti ca vutte 『『antonagarato』』ti āha. 『『Kassa puttosī』』ti? 『『Tumhākaṃ sahāyaseṭṭhino, ammā』』ti. 『『Tvaṃsi ghosito nāmā』』ti? 『『Āma, ammā』』ti. Tassā saha dassaneneva tasmiṃ puttasineho uppajji. Seṭṭhino panekā dhītā atthi pannarasasoḷasavassuddesikā abhirūpā pāsādikā, taṃ rakkhituṃ ekameva pesanakārikaṃ dāsiṃ datvā sattabhūmikassa pāsādassa uparimatale sirigabbhe vasāpenti. Seṭṭhidhītā tasmiṃ khaṇe taṃ dāsiṃ antarāpaṇaṃ pesesi. Atha naṃ seṭṭhijāyā disvā 『『kuhiṃ gacchasī』』ti pucchitvā 『『ayyadhītāya pesanenā』』ti vutte 『『ito tāva ehi, tiṭṭhatu pesanaṃ, puttassa me pīṭhakaṃ attharitvā udakaṃ āharitvā pāde dhovitvā telaṃ makkhitvā sayanaṃ attharitvā dehi, pacchā pesanaṃ karissasī』』ti āha. Sā tathā akāsi.

Atha naṃ cirenāgataṃ seṭṭhidhītā santajjesi. Atha naṃ sā āha – 『『mā me kujjhi, seṭṭhiputto ghosito āgato, tassa idañcidañca katvā tattha gantvā āgatāmhī』』ti. Seṭṭhidhītāya 『『seṭṭhiputto ghosito』』ti nāmaṃ sutvāva pubbasannivāsavasena pemaṃ chaviādīni chinditvā aṭṭhimiñjaṃ āhacca ṭhitaṃ. Atha naṃ pucchi 『『kuhiṃ so ammā』』ti? 『『Sayane nipanno niddāyatī』』ti . 『『Atthi panassa hatthe kiñcī』』ti? 『『Dussante paṇṇaṃ atthī』』ti. Sā 『『kiṃ paṇṇaṃ nu kho eta』』nti tasmiṃ niddāyante mātāpitūnaṃ aññavihitatāya apassantānaṃ otaritvā tassa santikaṃ gantvā taṃ paṇṇaṃ mocetvā ādāya attano gabbhaṃ pavisitvā dvāraṃ pidhāya vātapānaṃ vivaritvā akkharasamaye kusalatāya taṃ paṇṇaṃ vācetvā 『『aho vata bālo attano maraṇapaṇṇaṃ dussante bandhitvā vicarati, sace mayā na diṭṭhaṃ assa, natthi tassa jīvita』』nti. Taṃ paṇṇaṃ phāletvā nāsetvā seṭṭhissa vacanena aparaṃ paṇṇaṃ likhi – 『『ayaṃ mama putto ghosito nāma, gāmasatato paṇṇākāraṃ āharāpetvā imassa janapadaseṭṭhino dhītarā saddhiṃ maṅgalaṃ katvā attano vasanagāmassa majjhe dvibhūmikaṃ gehaṃ kāretvā pākāraparikkhepena ceva purisaguttīhi ca susaṃvihitārakkhaṃ karotu, mayhaṃ idañcidañca mayā katanti sāsanaṃ pesetu. Evaṃ kate ahaṃ mātulassa kattabbayuttakaṃ jānissāmī』』ti likhitvā ca paṇṇaṃ saṅgharitvā dussanteyevassa bandhi.

So divasabhāgaṃ niddāyitvā uṭṭhāya bhuñjitvā pakkāmi, punadivase pātova taṃ gāmaṃ gantvā āyuttakaṃ gāmakiccaṃ karontameva passi. So taṃ disvā 『『kiṃ tātā』』ti pucchitvā 『『pitarā me tumhākaṃ paṇṇaṃ pesita』』nti vutte paṇṇaṃ gahetvā vācetvā tuṭṭhamānaso 『『passatha, bho, mama sāmino mayi sinehaṃ katvā jeṭṭhaputtassa maṅgalaṃ karotū』』ti mama santikaṃ pahiṇi. 『『Sīghaṃ dāruādīni āharathā』』ti gahapatike āṇāpetvā gāmamajjhe vuttappakāraṃ gehaṃ kārāpetvā gāmasatato paṇṇākāraṃ āharāpetvā janapadaseṭṭhino dhītaraṃ ānetvā maṅgalaṃ katvā seṭṭhissa sāsanaṃ pahiṇi 『『idañcidañca mayā kata』』nti.

Taṃ sutvā seṭṭhino 『『yaṃ kāremi, taṃ na hoti. Yaṃ na kāremi, taṃ hotī』』ti mahantaṃ domanassaṃ uppajji. Puttasokena saddhiṃ so soko ekato hutvā kucchidāhaṃ uppādetvā atisāraṃ janesi. Seṭṭhidhītāpi 『『sace koci seṭṭhino santikā āgacchati, mama akathetvā seṭṭhiputtassa paṭhamataraṃ mā kathethā』』ti āṇāpesi. Seṭṭhipi kho 『『na dāni duṭṭhaputtaṃ mama sāpateyyassa sāmikaṃ karissāmī』』ti cintetvā ekaṃ āyuttakaṃ āha – 『『mātula, puttaṃ me daṭṭhukāmomhi, ekaṃ pādamūlikaṃ pesetvā ekaṃ paṇṇaṃ likhitvā pesetvā mama puttaṃ pakkosāpehī』』ti. So 『『sādhū』』ti paṇṇaṃ datvā ekaṃ purisaṃ pesesi. Seṭṭhidhītā seṭṭhissa balavagilānakāle ghositakumāraṃ ādāya agamāsi. Seṭṭhi kālamakāsi. Rājā pitari kālaṅkate pitarā bhuttabhogaṃ datvā sabbasatena seṭṭhiṭṭhānaṃ adāsi. Ghositaseṭṭhi nāma hutvā mahāsampattiyaṃ ṭhito seṭṭhidhītāya kāḷiyā vacanena ādito paṭṭhāya sattasu ṭhānesu attano maraṇamuttabhāvaṃ ñatvā devasikaṃ satasahassaṃ vissajjetvā dānaṃ paṭṭhapesīti. Evamassa sattasu ṭhānesu arogabhāvo puññavato iddhi. Tattha gahanti gehaṃ vuccati, gahe pati gahapati. Mahāsālakule adhipatissetaṃ nāmaṃ. Kesuci potthakesu ghositānantaraṃ meṇḍako likhito.

Pañcannaṃ mahāpuññānaṃ puññavato iddhīti ettha puññiddhi pañcannaṃ mahāpuññānaṃ daṭṭhabbāti attho. Pañca mahāpuññā nāma meṇḍakaseṭṭhi, tassa bhariyā candapadumā, putto dhanañcayaseṭṭhi, suṇisā sumanadevī, doso puṇṇo nāmāti ime pañca janā paccekasambuddhe katādhikārā. Tesu meṇḍakaseṭṭhi aḍḍhaterasāni koṭṭhasatāni sodhāpetvā sīsaṃ nhāto dvāre nisīditvā uddhaṃ ulloketi, ākāsato rattasālidhārā opatitvā sabbakoṭṭhe pūreti. Tassa bhariyā taṇḍulaṃ ekanāḷimattaṃ gahetvā bhattaṃ pacāpetvā ekasmiṃ sūpabyañjanake sūpaṃ kāretvā sabbālaṅkārapaṭimaṇḍitā dvārakoṭṭhake paññattāsane nisīditvā 『『sabbe bhattena atthikā āgacchantū』』ti ghosāpetvā pakkosāpetvā suvaṇṇakaṭacchuṃ ādāya āgatāgatānaṃ upanītabhājanāni pūretvā deti, sakaladivasampi dentiyā kaṭacchunā sakiṃ gahitaṭṭhānamattameva paññāyati. Tassa putto sīsaṃ nhāto sahassatthavikaṃ ādāya 『『kahāpaṇehi atthikā āgacchantū』』ti ghosāpetvā āgatāgatānaṃ gahitabhājanāni pūretvā deti. Thavikāya kahāpaṇasahassameva hoti. Tassa suṇisā sabbālaṅkārapaṭimaṇḍitā catudoṇikaṃ vīhipiṭakaṃ ādāya āsane nisinnā 『『bījabhattena atthikā āgacchantū』』ti ghosāpetvā āgatāgatānaṃ gahitabhājanāni pūretvā deti, piṭakaṃ yathāpūritameva hoti. Tassa dāso sabbālaṅkārapaṭimaṇḍito suvaṇṇayuge suvaṇṇayottehi goṇe yojetvā suvaṇṇapatodayaṭṭhiṃ ādāya goṇānaṃ gandhapañcaṅgulikāni datvā visāṇesu suvaṇṇakosake paṭimuñcitvā khettaṃ gantvā pājeti , ito tisso, ito tisso, majjhe ekāti satta sītāyo bhijjitvā gacchanti. Jambudīpavāsino bhattabījahiraññasuvaṇṇādīsu yathārucitaṃ seṭṭhigehatoyeva gaṇhiṃsu. Anukkamena pana bhaddiyanagaraṃ anuppatte bhagavati bhagavato dhammadesanāya pañca mahāpuññā ca dhanañcayaseṭṭhissa dhītā visākhā ca sotāpattiphalaṃ pāpuṇiṃsu. Ayaṃ pana nesaṃ pañcannaṃ mahāpuññānaṃ puññavato iddhi. Saṅkhepena pana paripākagate puññasambhāre ijjhanakaviseso puññavato iddhi.

Vijjāmayiddhiniddese ijjhanākāraṃ gandhārivijjaṃ vā upacārasiddhaṃ patthitasiddhaṃ aññaṃ vā vijjaṃ dhārentīti vijjādharā. Vijjaṃ parijappetvāti yathopacāraṃ vijjaṃ mukhena parivattetvā. Sesaṃ vuttatthamevāti.

Sammāpayogiddhiniddese ijjhanākāramattaṃ pucchitvā aññassa visesassa abhāvato 『『katamā』』ti apucchitvā pakāramattameva pucchantena 『『katha』』nti pucchā katā, tatheva 『『eva』』nti nigamanaṃ kataṃ. Ettha ca paṭipattisaṅkhātasseva sammāpayogassa dīpanavasena purimapāḷisadisāva pāḷi āgatā. Aṭṭhakathāyaṃ pana sakaṭabyūhādikaraṇavasena yaṃkiñci saṃvidahanaṃ yaṃkiñci sippakammaṃ yaṃkiñci vejjakammaṃ tiṇṇaṃ vedānaṃ uggahaṇaṃ tiṇṇaṃ piṭakānaṃ uggahaṇaṃ, antamaso kasanavapanādīni upādāya taṃ taṃ kammaṃ katvā nibbattaviseso tattha tattha sammāpayogapaccayā ijjhanaṭṭhena iddhīti āgatāti.

Iddhikathāvaṇṇanā niṭṭhitā.

  1. Abhisamayakathā

Abhisamayakathāvaṇṇanā

19.

Idāni iddhikathānantaraṃ paramiddhibhūtaṃ abhisamayaṃ dassentena kathitāya abhisamayakathāya apubbatthānuvaṇṇanā. Tattha abhisamayoti saccānaṃ abhimukhena samāgamo, paṭivedhoti attho. Kenaabhisametīti kiṃ vuttaṃ hoti? 『『Evaṃ mahatthiyo kho, bhikkhave, dhammābhisamayo』』tiādīsu (saṃ. ni. 2.74) suttapadesu yo so abhisamayoti vutto, tasmiṃ abhisamaye vattamāne abhisametā puggalo kena dhammena saccāni abhisameti, abhimukho hutvā samāgacchati, paṭivijjhatīti vuttaṃ hotīti. Ayaṃ tāva codakassa pucchā. Cittena abhisametīti cittaṃ vinā abhisamayābhāvato tathā vissajjanaṃ. Hañcītiādi puna codanā. Hañci yadīti attho. 『『Cittenā』』ti vuttattā tena hi aññāṇī abhisametīti āha. Na aññāṇī abhisametīti cittamatteneva abhisamayābhāvato paṭikkhepo. Ñāṇena abhisametīti paṭiññā. Puna hañcītiādi 『『ñāṇenā』』ti vuttattā aññāṇī acittakoti codanā. Na acittako abhisametīti acittakassa abhisamayābhāvato paṭikkhepo. Cittena cātiādi paṭiññā. Puna hañcītiādi sabbacittañāṇasādhāraṇavasena codanā. Sesacodanāvissajjanesupi eseva nayo.

Parato pana kammassakatacittena ca ñāṇena cāti kammassakā sattāti evaṃ kammassakatāya pavattacittena ca ñāṇena ca. Saccānulomikacittena ca ñāṇena cāti saccapaṭivedhassa anukūlattā saccānulomikasaṅkhātena vipassanāsampayuttacittena ca vipassanāñāṇena ca. Kathanti yathā abhisamayo hoti, tathā kathetukamyatā pucchā. Uppādādhipateyyanti yasmā cittassa uppāde asati cetasikānaṃ uppādo natthi. Ārammaṇaggahaṇañhi cittaṃ tena saha uppajjamānā cetasikā kathaṃ ārammaṇe aggahite uppajjissanti. Abhidhammepi cittuppādeneva cetasikā vibhattā, tasmā maggañāṇassa uppāde adhipatibhūtaṃ cittanti attho. Ñāṇassāti maggañāṇassa. Hetu paccayo cāti janako ca upatthambhako ca. Taṃsampayuttanti tena ñāṇena sampayuttaṃ. Nirodhagocaranti nibbānārammaṇaṃ. Dassanādhipateyyanti sesānaṃ dassanakiccābhāvā nibbānadassane adhipatibhūtaṃ. Cittassāti maggasampayuttacittassa. Taṃsampayuttanti tena cittena sampayuttaṃ.

20.

Yasmā etampi pariyāyaṃ, na kevalaṃ cittañāṇehiyeva abhisamayo, atha kho sabbepi maggasampayuttacittacetasikā dhammā saccābhisamayakiccasādhanavasena abhisamayo nāma honti, tasmā tampi pariyāyaṃ dassetukāmo kiṃ nu ettakoyeva abhisamayoti pucchitvā na hīti taṃ vacanaṃ paṭikkhipitvā lokuttaramaggakkhaṇetiādimāha. Dassanābhisamayoti dassanabhūto abhisamayo. Esa nayo sesesupi. Saccāti saccañāṇāni. Maggañāṇameva nibbānānupassanaṭṭhena vipassanā. Vimokkhoti maggavimokkho. Vijjāti maggañāṇameva. Vimuttīti samucchedavimutti. Nibbānaṃ abhisamīyatīti abhisamayo, sesā abhisamenti etehīti abhisamayā.

21.

Puna maggaphalavasena abhisamayaṃ bhinditvā dassetuṃ kiṃ nūtiādimāha. Phalakkhaṇe panettha yasmā samucchedanaṭṭhena khaye ñāṇaṃ na labbhati, tasmā paṭippassaddhaṭṭhena anuppāde ñāṇanti vuttaṃ. Sesaṃ pana yathānurūpaṃ veditabbanti. Idāni yasmā kilesappahāne sati abhisamayo hoti, abhisamaye ca sati kilesappahānaṃ hoti, tasmā codanāpubbaṅgamaṃ kilesappahānaṃ dassetukāmo yvāyantiādimāha. Tattha yvāyanti yo ayaṃ maggaṭṭho ariyapuggalo. Evamādikāni panettha cattāri vacanāni codakassa pucchā. Puna atīte kilese pajahatīti idaṃ codanāya okāsadānatthaṃ vissajjanaṃ. Khīṇanti bhaṅgavasena khīṇaṃ. Niruddhanti santānavasena punappunaṃ anuppattiyā niruddhaṃ. Vigatanti vattamānakkhaṇato apagataṃ. Vigametīti apagamayati. Atthaṅgatanti abhāvaṃ gataṃ. Atthaṅgametīti abhāvaṃ gamayati. Tattha dosaṃ dassetvā na atīte kilese pajahatīti paṭikkhittaṃ. Anāgatacodanāya ajātanti jātiṃ appattaṃ. Anibbattanti sabhāvaṃ appattaṃ. Anuppannanti uppādato pabhuti uddhaṃ na paṭipannaṃ. Apātubhūtanti paccuppannabhāvena cittassa apātubhūtaṃ. Atītānāgate pajahato pahātabbānaṃ natthitāya aphalo vāyāmo āpajjatīti tadubhayampi paṭikkhittaṃ. Ratto rāgaṃ pajahatīti vattamānena rāgena ratto tameva rāgaṃ pajahati. Vattamānakilesesupi eseva nayo. Thāmagatoti thirasabhāvaṃ gato. Kaṇhasukkāti akusalā ca kusalā ca dhammā yuganaddhā samameva vattantīti āpajjatīti attho. Saṃkilesikāti evaṃ saṃkilesānaṃ sampayuttabhāve sati saṃkilese niyuttā maggabhāvanā hotīti āpajjatīti attho. Evaṃ paccuppanne pajahato vāyāmena saddhiṃ pahātabbānaṃ atthitāya saṃkilesikā ca maggabhāvanā hoti, vāyāmo ca aphalo hoti. Na hi paccuppannānaṃ kilesānaṃ cittavippayuttatā nāma atthīti.

Na hīti catudhā vuttassa vacanassa paṭikkhepo. Atthīti paṭijānanaṃ. Yathā kathaṃ viyāti atthibhāvassa udāharaṇadassanatthaṃ pucchā. Yathā atthi, taṃ kena pakārena viya atthi, kiṃ viya atthīti attho. Seyyathāpīti yathā nāma. Taruṇarukkhoti phaladāyakabhāvadīpanatthaṃ taruṇaggahaṇaṃ. Ajātaphaloti phaladāyakattepi sati phalaggahaṇato purekālaggahaṇaṃ. Tamenanti taṃ rukkhaṃ. Enanti nipātamattaṃ, taṃ etanti vā attho. Mūlaṃ chindeyyāti mūlato chindeyya. Ajātaphalāti ajātāni phalāni. Evamevanti evaṃ evaṃ. Uppādo pavattaṃ nimittaṃ āyūhanāti catūhipi paccuppannakhandhasantānameva vuttaṃ. Yasmiñhi khandhasantāne yaṃ yaṃ maggañāṇaṃ uppajjati, tena tena maggañāṇena pahātabbānaṃ kilesānaṃ taṃ khandhasantānaṃ abījaṃ hoti, tassa abījabhūtattā tappaccayā te te kilesā anuppannā eva na uppajjanti. Ādīnavaṃ disvāti aniccādito ādīnavaṃ disvā. Anuppādotiādīhi catūhi nibbānameva vuttaṃ. Cittaṃ pakkhandatīti maggasampayuttaṃ cittaṃ pakkhandati. Hetunirodhā dukkhanirodhoti kilesānaṃ bījabhūtassa santānassa anuppādanirodhā anāgatakkhandhabhūtassa dukkhassa hetubhūtānaṃ kilesānaṃ anuppādanirodho hoti. Evaṃ dukkhassa hetubhūtakilesānaṃ anuppādanirodhā dukkhassa anuppādanirodho hoti. Evaṃ kilesappahānayuttisabbhāvato eva atthi maggabhāvanātiādimāha. Aṭṭhakathāyaṃ (visuddhi. 2.832) pana 『『etena kiṃ dīpitaṃ hoti? Bhūmiladdhānaṃ kilesānaṃ pahānaṃ dīpitaṃ hoti. Bhūmiladdhā pana kiṃ atītā anāgatā, udāhu paccuppannāti? Bhūmiladdhuppannāyeva nāmā』』ti vatvā kathitakilesappahānassa vitthārakathā sutamayañāṇakathāya maggasaccaniddesavaṇṇanāyaṃ vuttanayeneva veditabbā, idha pana maggañāṇena pahātabbā kilesāyeva adhippetāti.

Abhisamayakathāvaṇṇanā niṭṭhitā.

  1. Vivekakathā

Vivekakathāvaṇṇanā

  1. Idāni pahānāvasānāya abhisamayakathāya anantaraṃ pahānākāraṃ dassentena kathitāya suttantapubbaṅgamāya vivekakathāya apubbatthānuvaṇṇanā. Tattha suttante tāva ye kecīti anavasesapariyādānaṃ. Balakaraṇīyāti ūrubalena bāhubalena kattabbā. Kammantāti dhāvanalaṅghanakasanavapanādīni kammāni. Karīyantīti balavantehi karīyanti. Sīlaṃ nissāyāti catupārisuddhisīlaṃ nissayaṃ katvā. Bhāvetīti bhinnasīlassa bhāvanābhāvato idha pana lokiyalokuttarā maggabhāvanā adhippetāti. Vivekanissitanti tadaṅgavivekaṃ samucchedavivekaṃ nissaraṇavivekaṃ nissitaṃ. Vivekoti vivittatā. Ayañhi ariyamaggabhāvanānuyutto yogī vipassanākkhaṇe kiccato tadaṅgavivekanissitaṃ, ajjhāsayato nissaraṇavivekanissitaṃ, maggakkhaṇe kiccato samucchedavivekanissitaṃ, ārammaṇato nissaraṇavivekanissitaṃ bhāveti. Esa nayo virāganissitādīsu. Vivekoyeva hi virajjanaṭṭhena virāgo, nirodhaṭṭhena nirodho, vosajjanaṭṭhena vosaggo. Atha vā kilesehi vivittattā viveko, kilesehi virattattā virāgo, kilesānaṃ niruddhattā nirodho, kilesānañca pariccattattā vissaṭṭhattā, nibbānecattassa ca vissaṭṭhattā vosaggo. Vosaggo pana duvidho pariccāgavosaggo ca pakkhandanavosaggo ca. Tattha pariccāgavosaggoti vipassanākkhaṇe tadaṅgavasena, maggakkhaṇe samucchedavasena kilesappahānaṃ. Pakkhandanavosaggoti vipassanākkhaṇe tanninnabhāvena, maggakkhaṇe ārammaṇakaraṇena nibbānapakkhandanaṃ. Tadubhayampi imasmiṃ lokiyalokuttaramissake atthavaṇṇanānaye vaṭṭati. Tathā hi ayaṃ sammādiṭṭhiādīsu ekeko dhammo yathāvuttena pakārena kilese ca pariccajati, nibbānañca pakkhandati. Vosaggapariṇāminti iminā pana sakalena vacanena vosaggatthaṃ pariṇāmitaṃ pariṇataṃ, paripaccitaṃ paripakkañcāti vuttaṃ hoti. Ayampi ariyamaggabhāvanānuyutto bhikkhu yathā sammādiṭṭhiādīsu ekeko dhammo kilesapariccāgavosaggatthañca nibbānapakkhandanavosaggatthañca paripaccati, yathā ca paripakko hoti, tathā naṃ bhāveti.

23.Bījagāmabhūtagāmāti ettha mūlabījaṃ khandhabījaṃ aggabījaṃ phaḷubījaṃ bījabījanti (pāci. 91) pañcavidhaṃ bījaṃ, bījagāmo nāma bījasamūhoti attho. Tadeva pana sampannanīlaṅkurapātubhāvato paṭṭhāya bhūtagāmo nāma, bhūtānaṃ jātānaṃ nibbattamūlanīlaṅkurānaṃ samūhoti attho. Devatāpariggahe sati nīlaṅkurakālato pabhuti hotīti tesaṃ devatāsaṅkhātānaṃ bhūtānaṃ gāmotipi bhūtagāmoti vadanti. Vuddhinti aṅkurādivasena. Viruḷhinti khandhādivasena. Vepullanti pupphādivasena. Dhammesu pana vuddhinti apubbadhammappavattivasena. Viruḷinti sakiccakaraṇasādhanavasena. Vepullanti kiccanipphattivasena vipulabhāvanti attho. Vipulattantipi pāṭho. Atha vā etāni tīṇi padāni sīlasamādhipaññāhipi yojenti.

Maggaṅganiddesavaṇṇanā

  1. Suttantaniddese sammādiṭṭhiyāti sāmivacanaṃ. Jhānavipassanāmaggaphalanibbānesu lokiyaviratisampayuttacitte ca yathāyogaṃ sampayogato ca ārammaṇato ca vattamānāya sammādiṭṭhiyā sāmaññalakkhaṇato ekībhūtāya sammādiṭṭhiyā. Vikkhambhanavivekoti vikkhambhanavasena dūrīkaraṇavasena viveko. Kesaṃ? Nīvaraṇānaṃ. Tassa paṭhamaṃ jhānaṃ bhāvayatotiādi vikkhambhanavasena paṭhamajjhānameva vuttaṃ. Tasmiṃ vutte sesajjhānānipi vuttāneva honti. Jhānesupi sammādiṭṭhiyā vijjamānattā sammādiṭṭhiyā viveko nāma hoti. Tadaṅgavivekoti tena tena vipassanāñāṇaṅgena viveko. Diṭṭhigatānanti diṭṭhivivekassa dukkarattā padhānattā ca diṭṭhivivekova vutto. Tasmiṃ vutte niccasaññādivivekopi vuttova hoti. Nibbedhabhāgiyaṃ samādhinti vipassanāsampayuttasamādhiṃ. Samucchedavivekoti kilesānaṃ samucchedena viveko. Lokuttaraṃ khayagāmimagganti khayasaṅkhātanibbānagāmilokuttaramaggaṃ. Paṭippassaddhivivekoti kilesānaṃ paṭippassaddhiyā viveko. Nissaraṇavivekoti sabbasaṅkhatanissaraṇabhūto saṅkhāraviveko. Chandajāto hotīti pubbabhāge jātadhammachando hoti. Saddhādhimuttoti pubbabhāgeyeva saddhāya adhimutto hoti. Cittañcassa svādhiṭṭhitanti pubbabhāgeyeva cittañca assa yogissa suadhiṭṭhitaṃ suṭṭhu patiṭṭhitaṃ hoti. Iti chando saddhā cittanti ime tayo dhammā pubbabhāge uppannavivekānaṃ upanissayattā nissayā nāma. Keci pana 『『cittañcassa svādhiṭṭhitanti samādhi vutto』』ti vadanti. Virāgādīsupi eseva nayo.

Nirodhavāre pana nirodhasaddato aññaṃ pariyāyavacanaṃ dassentena amatā dhātūti vuttaṃ, sesesu nirodho nibbānanti ubhayatthāpi nibbānameva. Dvādasa nissayāti chandasaddhācittāniyeva vivekādīsu catūsu ekekasmiṃ tayo tayo katvā dvādasa nissayā honti.

  1. Sammāsaṅkappavāyāmasatisamādhīnampi imināva nayena atthayojanā veditabbā. Sammāvācākammantā jīvānaṃ pana jhānakkhaṇe vipassanākkhaṇe ca abhāvā jhānavipassanānaṃ pubbabhāgaparabhāgavasena vattamānā viratiyo jhānavipassanā sannissitā katvā vuttāti veditabbaṃ. Nīvaraṇānaṃ diṭṭhigatānañca vivekavirāganirodhapaṭinissaggā tathā pavattamānānaṃ viratīnaṃ vivekādayo nāmāti veditabbaṃ. Yathā aṭṭhakanipāte 『『tato, tvaṃ bhikkhu, imaṃ samādhiṃ savitakkaṃ savicārampi bhāveyyāsi, avitakkavicāramattampi bhāveyyāsi, avitakkaṃ avicārampi bhāveyyāsi, sappītikampi bhāveyyāsi, nippītikampi bhāveyyāsi, sātasahagatampi bhāveyyāsi, upekkhāsahagatampi bhāveyyāsī』』ti (a. ni. 8.63) mettādayo kāyānupassanādayo ca niyakajjhattamūlasamādhivasena catukkapañcakajjhānikā viya vuttā, evamidhāpi pubbabhāgaparabhāgavasena viratiyo vuttāti veditabbaṃ. Byañjanacchāyamattaṃ gahetvā na bhagavā abbhācikkhitabbo. Gambhīrañhi buddhavacanaṃ, ācariye payirupāsitvā adhippāyato gahetabbaṃ.

26-27. Bojjhaṅgabalaindriyavāresupi imināva nayena attho veditabboti.

Vivekakathāvaṇṇanā niṭṭhitā.

  1. Cariyākathā

Cariyākathāvaṇṇanā

28-29. Idāni vivekakathānantaraṃ paramavivekabhūtassa nissaraṇavivekasaṅkhātassa nibbānassa sacchikaraṇīyassa sacchikiriyopāyadassanatthaṃ, tathā sacchikatanirodhassa lokahitasukhakiriyākaraṇadassanatthañca indriyakathāya niddiṭṭhāpi cariyākathā puna kathitā. Tassā atthavaṇṇanā indriyakathāya kathitāyevāti.

Cariyākathāvaṇṇanā niṭṭhitā.

  1. Pāṭihāriyakathā

Pāṭihāriyakathāvaṇṇanā

  1. Idāni lokatthacariyāpariyosānāya cariyākathāya anantaraṃ lokatthānusāsanapariyosānaṃ pāṭihāriyaṃ dassentena kathitāya suttantapubbaṅgamāya pāṭihāriyakathāya apubbatthānuvaṇṇanā. Tattha suttante tāva pāṭihāriyānīti paccanīkapaṭiharaṇavasena pāṭihāriyāni. Iddhipāṭihāriyanti ijjhanavasena iddhi, paṭiharaṇavasena pāṭihāriyaṃ, iddhiyeva pāṭihāriyaṃ iddhipāṭihāriyaṃ. Itaresu pana ādissanavasena ādesanaṃ, anusāsanavasena anusāsanī. Sesaṃ vuttanayameva.

Idhāti imasmiṃ loke. Ekaccoti eko poso. Iddhipāṭihāriyaniddeso heṭṭhā vuttatthoyeva. Nimittena ādisatīti āgatanimittena vā gatanimittena vā ṭhitanimittena vā katheti. Evampi te manoti evampi tava mano somanassito vā domanassito vā kāmavitakkādisampayutto vā. Api-saddo sampiṇḍanattho. Itthampi te manoti somanassitādito ekekavidhepi citte nānappakāraparidīpanaṃ. Itipi te cittanti itipi tava cittaṃ, imañca imañca atthaṃ cintayamānaṃ pavattatīti attho. Bahuṃ cepi ādisatīti cittato aññaṃ vā idañca idañca nāma ahosi bhavati bhavissatīti bahukampi katheti. Tatheva taṃ hoti, no aññathāti taṃ sabbampi yathā yathā kathitaṃ, tatheva hoti, aññathā na hoti.

Na heva kho nimittena ādisatīti nimittaṃ jānantopi kevalaṃ nimitteneva na katheti. Apicāti aparapariyāyadassanaṃ. Manussānanti cittaṃ jānanakamanussānaṃ. Amanussānanti sāvitānaṃ vā assāvitānaṃ vā yakkhapisācādīnaṃ. Devatānanti cātumahārājikādīnaṃ . Saddaṃ sutvāti aññassa cittaṃ ñatvā kathentānaṃ saddaṃ suṇitvā. Panāti nipāto puna ārambhe. Vitakkayatoti yaṃ vā taṃ vā vitakkena vitakkentassa. Vicārayatoti vitakkasampayutteneva vicārena vicārentassa. Vitakkavipphārasaddaṃ sutvāti vitakkavegavasena uppannaṃ vippalapantānaṃ suttappamattādīnaṃ kūjanasaddaṃ sutvā. Yaṃ vitakkayato so saddo uppanno, tassa vasena 『『evampi te mano』』tiādīni ādisati.

Avitakkaṃ avicāraṃ samādhinti vitakkavicārakkhobhavirahitasantacittassāpi jānanasamatthataṃ dassentena vuttaṃ, sesacittajānane pana vattabbameva natthi. Cetasā ceto paricca pajānātīti cetopariyañāṇalābhī. Bhototi bhavantassa. Manosaṅkhārā paṇihitāti cittasaṅkhārā ṭhapitā. Amukaṃ nāma vitakkaṃ vitakkayissatīti kusalādivitakkaṃ vitakkayissati pavattayissatīti pajānāti. Pajānanto ca āgamanena jānāti, pubbabhāgena jānāti, antosamāpattiyaṃ cittaṃ oloketvā jānāti. Āgamanena jānāti nāma kasiṇaparikammakāleyeva 『『yenākārenesa kasiṇabhāvanaṃ āraddho paṭhamajjhānaṃ vā dutiyādijjhānaṃ vā aṭṭha samāpattiyo vā uppādessatī』』ti jānāti. Pubbabhāgena jānāti nāma paṭhamavipassanāya āraddhāya evaṃ jānāti, 『『yenākārenesa vipassanaṃ āraddho sotāpattimaggaṃ vā uppādessati…pe… arahattamaggaṃ vā uppādessatī』』ti jānāti. Antosamāpattiyaṃ cittaṃ oloketvā jānāti nāma 『『yenākārena imassa manosaṅkhārā ṭhapitā, imassa nāma cittassa anantarā imaṃ nāma vitakkaṃ vitakkessati, ito vuṭṭhitassa etassa hānabhāgiyo vā samādhi bhavissati, ṭhitibhāgiyo vā visesabhāgiyo vā nibbedhabhāgiyo vā, abhiññāyo vā uppādessatī』』ti jānāti. Bahuṃ cepi ādisatīti cetopariyañāṇassa cittacetasikānaṃyeva ārammaṇakaraṇato sarāgādisoḷasapabhedavaseneva bahuṃ cepi katheti, na aññavasenāti veditabbaṃ. Tatheva taṃ hotīti idaṃ ekaṃsena tatheva hoti. Cetopariyañāṇavasena ñātañhi aññathābhāvī nāma natthi.

Evaṃ vitakkethāti evaṃ nekkhammavitakkādayo pavattentā vitakketha. Mā evaṃ vitakkayitthāti evaṃ kāmavitakkādayo pavattentā mā vitakkayittha . Evaṃ manasi karothāti evaṃ aniccasaññameva, dukkhasaññādīsu vā aññataraṃ manasi karotha. Mā evaṃ manasākatthāti evaṃ niccantiādinā nayena mā manasi akattha. Idaṃpajahathāti idaṃ pañcakāmaguṇarāgādiṃ pajahatha. Idaṃ upasampajja viharathāti idaṃ catumaggaphalappabhedaṃ lokuttaradhammameva pāpuṇitvā nipphādetvā viharatha.

  1. Idāni iddhipāṭihāriye aparaṃ pariyāyaṃ visesena dassento nekkhammaṃ ijjhatīti iddhītiādimāha. Tattha kāmacchandaṃ paṭiharatīti attano paṭipakkhabhūtaṃ kāmacchandaṃ paṭibalaṃ hutvā harati pajahatīti tadeva nekkhammaṃ pāṭihāriyaṃ nāmāti attho. Ye tena nekkhammena samannāgatāti evaṃ kāmacchandapaṭihārakena tena nekkhammena ye puggalā paṭilābhavasena samannāgatā. Visuddhacittāti kāmacchandābhāvato visuddhacittā. Anāvilasaṅkappāti kāmasaṅkappena anālulitanekkhammasaṅkappā. Iti ādesanāpāṭihāriyanti paracittakusalena vā aññena vā sammāsambuddhena vā buddhasāvakehi vā evaṃ ādesanā pāṭihāriyanti attho. Atha vā iti evaṃ ādisanaṃ ādesanāpāṭihāriyanti ādesanasaddo pāṭhasesaṃ katvā payujjitabbo. Evaṃ āsevitabbanti iminā ca pakārena iminā ca pakārena ādito sevitabbaṃ. Sesattayepi eseva nayo. Tadanudhammatā sati upaṭṭhapetabbāti tassa nekkhammassa anukūlabhūtā sati bhusaṃ ṭhapetabbā. Iti anusāsanīpāṭihāriyanti ettha ādesanāpāṭihāriyayojanāya viya yojanā kātabbā. Abyāpādādīsupi eseva nayo. Pāṭho pana jhānādīni saṅkhipitvā ante arahattamaggameva dassetvā likhito. Tattha catūsupi maggesu 『『evaṃ āsevitabbo』』tiādi ekacittakkhaṇikattā maggassa pubbabhāgavasena vuttanti veditabbaṃ. Maggassa hi pubbabhāgabhūtāya lokiyamaggasaṅkhātāya vuṭṭhānagāminiyā vipassanāya magguppādanatthaṃ āsevanādīsu katesu tāya uppanno maggopi āsevito bhāvito bahulīkato nāma hotīti veditabbaṃ. Sabbatthikavādācariyā pana 『『ekekamaggo soḷasakkhaṇiko』』ti vadanti. Tadanudhammatāsatiupaṭṭhāpanaṃ pana pubbabhāge yujjatiyevāti.

  2. Puna nekkhammaṃ ijjhatīti iddhītiādīni 『『iddhipāṭihāriya』』ntipadassa kammadhārayasamāsattadīpanatthaṃ vuttāni. Suttante vuttesu tīsu iddhipāṭihāriyasseva samāsatte vutte sesānaṃ dvinnampi vuttova hotīti imasmiṃ pariyāye mūlabhūtassa iddhipāṭihāriyasseva samāsattho vuttoti veditabbanti.

Pāṭihāriyakathāvaṇṇanā niṭṭhitā.

  1. Samasīsakathā

Samasīsakathāvaṇṇanā

  1. Idāni pāṭihāriyakathānantaraṃ ādipāṭihāriyabhūtassa iddhipāṭihāriyasaṅgahitassa samasīsibhāvassa iddhipāṭihāriyabhāvadīpanatthaṃ ñāṇakathāya niddiṭṭhāpi samasīsakathā iddhipāṭihāriyasambandhena puna kathitā. Tassā atthavaṇṇanā tattha kathitāyevāti.

Samasīsakathāvaṇṇanā niṭṭhitā.

  1. Satipaṭṭhānakathā

Satipaṭṭhānakathāvaṇṇanā

  1. Idāni samasīsakathānantaraṃ attanā vuttassa iddhipāṭihāriyassa sādhake satta anupassanāvisese dassentena kathitāya suttantapubbaṅgamāya satipaṭṭhānakathāya apubbatthānuvaṇṇanā. Tattha suttante tāva cattāroti gaṇanaparicchedo, tena na tato heṭṭhā, na uddhanti satipaṭṭhānaparicchedaṃ dīpeti. Imeti niddisitabbanidassanaṃ. Bhikkhaveti dhammapaṭiggāhakapuggalālapanaṃ. Satipaṭṭhānāti tayo satipaṭṭhānā satigocaropi, tidhā paṭipannesu sāvakesu satthuno paṭighānunayavītivattatāpi, satipi. 『『Catunnaṃ, bhikkhave, satipaṭṭhānānaṃ samudayañca atthaṅgamañca desessāmī』』tiādīsu (saṃ. ni. 5.408) hi satigocaro 『『satipaṭṭhāna』』nti vutto. Tassattho – patiṭṭhāti tasminti paṭṭhānaṃ. Kā patiṭṭhāti? Sati. Satiyā paṭṭhānaṃ satipaṭṭhānanti.

『『Tayo satipaṭṭhānā yadariyo sevati, yadariyo sevamāno satthā gaṇamanusāsitumarahatī』』ti (ma. ni. 3.304, 311) ettha tidhā paṭipannesu sāvakesu satthuno paṭighānunayavītivattatā 『『satipaṭṭhāna』』nti vuttā. Tassattho – paṭṭhapetabbato paṭṭhānaṃ, pavattayitabbatoti attho. Kena paṭṭhapetabbatoti? Satiyā. Satiyā paṭṭhānaṃ satipaṭṭhānanti. 『『Cattāro satipaṭṭhānā bhāvitā bahulīkatā satta bojjhaṅge paripūrentī』』tiādīsu (ma. ni. 3.147) pana satiyeva 『『satipaṭṭhāna』』nti vuttā. Tassattho – patiṭṭhātīti paṭṭhānaṃ, upaṭṭhāti okkanditvā pakkhanditvā vattatīti attho. Satiyeva paṭṭhānaṃ satipaṭṭhānaṃ. Atha vā saraṇaṭṭhena sati, upaṭṭhānaṭṭhena upaṭṭhānaṃ. Iti sati ca sā upaṭṭhānañcātipi satipaṭṭhānaṃ. Idamidha adhippetaṃ. Yadi evaṃ kasmā satipaṭṭhānāti bahuvacanaṃ katanti? Satibahuttā. Ārammaṇabhedena hi bahukā tā satiyoti.

Katame cattāroti kathetukamyatāpucchā. Idhāti imasmiṃ sāsane. Bhikkhūti saṃsāre bhayaṃ ikkhatīti bhikkhu. Sesapadānaṃ atthavaṇṇanā panettha sutamayañāṇakathāya maggasaccaniddesavaṇṇanāyaṃ vuttāyevāti.

Kasmā pana bhagavatā cattārova satipaṭṭhānā vuttā anūnā anadhikāti? Veneyyahitattā. Taṇhācaritadiṭṭhicaritasamathayānikavipassanāyānikesu hi mandatikkhavasena dvedhā dvedhā pavattesu mandassa taṇhācaritassa oḷārikaṃ kāyānupassanāsatipaṭṭhānaṃ visuddhimaggo, tikkhassa sukhumaṃ vedanānupassanāsatipaṭṭhānaṃ. Diṭṭhicaritassāpi mandassa nātippabhedagataṃ cittānupassanāsatipaṭṭhānaṃ visuddhimaggo, tikkhassa atippabhedagataṃ dhammānupassanāsatipaṭṭhānaṃ. Samathayānikassa ca mandassa akicchena adhigantabbanimittaṃ paṭhamaṃ satipaṭṭhānaṃ visuddhimaggo, tikkhassa oḷārikārammaṇe asaṇṭhahanato dutiyaṃ. Vipassanāyānikassapi mandassa nātippabhedagatārammaṇaṃ tatiyaṃ, tikkhassa atippabhedagatārammaṇaṃ catutthaṃ. Iti cattārova vuttā anūnā anadhikāti.

Subhasukhaniccaattavipallāsappahānatthaṃ vā. Kāyo hi asubho, tattha ca subhavipallāsavipallatthā sattā. Tesaṃ tattha asubhabhāvadassanena tassa vipallāsassa pahānatthaṃ paṭhamaṃ satipaṭṭhānaṃ vuttaṃ. Sukhaṃ niccaṃ attāti gahitesupi ca vedanādīsu vedanā dukkhā, cittaṃ aniccaṃ, dhammā anattā, tesu ca sukhaniccaattavipallāsavipallatthā sattā. Tesaṃ tattha dukkhādibhāvadassanena tesaṃ vipallāsānaṃ pahānatthaṃ sesāni tīṇi vuttānīti evaṃ subhasukhaniccaattavipallāsappahānatthaṃ vā cattārova vuttā. Na kevalañca vipallāsappahānatthameva, caturoghayogāsavaganthaupādānaagatippahānatthampi catubbidhāhārapariññatthampi cattārova vuttāti veditabbaṃ.

  1. (Ka) suttantaniddese pathavīkāyanti imasmiṃ rūpakāye pathavīdhātu. Sakalasarīre pana pathavīdhātūnaṃ bahukattā sabbapathavīdhātusaṅgahatthaṃ samūhatthena kāyaggahaṇaṃ kataṃ. Āpokāyādīsupi eseva nayo. Kesakāyādīnampi bahukattā kesakāyādigahaṇaṃ kataṃ. Vakkādīni pana paricchinnattā kāyaggahaṇaṃ nārahantīti tesaṃ gahaṇaṃ na katanti veditabbaṃ.

(Kha) sukhaṃvedanantiādīsu sukhaṃ vedananti kāyikaṃ vā cetasikaṃ vā sukhaṃ vedanaṃ. Tathā dukkhaṃ vedanaṃ. Adukkhamasukhaṃ vedananti pana cetasikameva upekkhāvedanaṃ. Sāmisaṃ sukhaṃ vedananti cha gehasitasomanassavedanā. Nirāmisaṃ sukhaṃ vedananti cha nekkhammasitasomanassavedanā . Sāmisaṃ dukkhaṃ vedananti cha gehasitadomanassavedanā. Nirāmisaṃ dukkhaṃ vedananti cha nekkhammasitadomanassavedanā. Sāmisaṃ adukkhamasukhaṃ vedananti cha gehasitaupekkhāvedanā. Nirāmisaṃ adukkhamasukhaṃ vedananti cha nekkhammasitaupekkhāvedanā.

(Ga) sarāgaṃ cittantiādīni ñāṇakathāyaṃ vuttatthāni.

(Gha) tadavasese dhammeti tehi kāyavedanācittehi avasese tebhūmakadhamme. Sabbattha tena ñāṇenāti tena sattavidhena anupassanāñāṇena. Yāni panettha antarantarā avuttatthāni, tāni heṭṭhā tattha tattha vuttatthānevāti.

Satipaṭṭhānakathāvaṇṇanā niṭṭhitā.

  1. Vipassanākathā

Vipassanākathāvaṇṇanā

  1. Idāni vipassanāpaṭisaṃyuttāya satipaṭṭhānakathāya anantaraṃ vipassanāpabhedaṃ dassentena kathitāya suttantapubbaṅgamāya vipassanākathāya apubbatthānuvaṇṇanā. Tattha suttante tāva soiti sabbanāmattā yo vā so vā sabbopi saṅgahito hoti. Vatāti ekaṃsatthe nipāto. Kañci saṅkhāranti appamattakampi saṅkhāraṃ. Anulomikāya khantiyāti ettha vipassanāñāṇameva lokuttaramaggaṃ anulometīti anulomikaṃ, tadeva khantimapekkhitvā anulomikā. Sabbasaṅkhārā tassa aniccato dukkhato anattato khamanti ruccantīti khanti. Sā mudukā majjhimā tikkhāti tividhā. Kalāpasammasanādikā udayabbayañāṇapariyosānā mudukānulomikā khanti. Bhaṅgānupassanādikā saṅkhārupekkhāñāṇapariyosānā majjhimānulomikā khanti. Anulomañāṇaṃ tikkhānulomikā khanti. Samannāgatoti upeto. Netaṃ ṭhānaṃ vijjatīti yathāvuttaṃ etaṃ ṭhānaṃ etaṃ kāraṇaṃ na vijjati. Sammattaniyāmanti ettha 『『hitasukhāvaho me bhavissatī』』ti evaṃ āsīsato tatheva sambhavato asubhādīsu ca asubhantiādiaviparītappavattisabbhāvato ca sammā sabhāvoti sammatto, anantaraphaladānāya arahattuppattiyā ca niyāmabhūtattā niyāmo, nicchayoti attho. Sammatto ca so niyāmo cāti sammattaniyāmo. Ko so? Lokuttaramaggo, visesato pana sotāpattimaggo. Tena hi magganiyāmena niyatattā 『『niyato sambodhiparāyaṇo』』ti (pārā. 21; dī. ni. 1.373) vuttaṃ. Taṃ sammattaniyāmaṃ okkamissati pavisissatīti etaṃ aṭṭhānanti attho. Gotrabhuno pana maggassa āvajjanaṭṭhāniyattā taṃ anādiyitvā anulomikakhantiyā anantaraṃ sammattaniyāmokkamanaṃ vuttanti veditabbaṃ. Atha vā aṭṭhārasasu mahāvipassanāsu gotrabhu vivaṭṭanānupassanā hotīti anulomikakhantiyā eva saṅgahitā hoti. Catūsupi suttantesu imināva nayena attho veditabbo. Etehi anulomikakhantisammattaniyāmacatuariyaphalavasena ca cha dhammāti chakkanipāte (a. ni. 6.98, 101) cattāro suttantā vuttā. Kaṇhapakkhasukkapakkhadvayavasena hi cattāro suttantāva hontīti.

37.Katihākārehītiādike pucchāpubbaṅgame suttantaniddese pañcakkhandhe aniccatotiādīsu nāmarūpañca nāmarūpassa paccaye ca pariggahetvā kalāpasammasanavasena āraddhavipassako yogāvacaro pañcasu khandhesu ekekaṃ khandhaṃ aniccantikatāya ādiantavatāya ca aniccato passati . Uppādavayapaṭipīḷanatāya dukkhavatthutāya ca dukkhato. Paccayayāpanīyatāya rogamūlatāya ca rogato. Dukkhatāsūlayogitāya kilesāsucipaggharaṇatāya uppādajarābhaṅgehi uddhumātaparipakkapabhinnatāya ca gaṇḍato. Pīḷājanakatāya antotudanatāya dunnīharaṇīyatāya ca sallato. Vigarahaṇīyatāya avaḍḍhiāvahanatāya aghavatthutāya ca aghato. Aseribhāvajanakatāya ābādhapadaṭṭhānatāya ca ābādhato. Avasatāya avidheyyatāya ca parato. Byādhijarāmaraṇehi lujjanapalujjanatāya palokato. Anekabyasanāvahanatāya ītito. Aviditānaṃyeva vipulānaṃ anatthānaṃ āvahanato sabbūpaddavavatthutāya ca upaddavato. Sabbabhayānaṃ ākaratāya ca dukkhavūpasamasaṅkhātassa paramassāsassa paṭipakkhabhūtatāya ca bhayato. Anekehi anatthehi anubaddhatāya dosūpasaṭṭhatāya upasaggo viya anadhivāsanārahatāya ca upasaggato. Byādhijarāmaraṇehi ceva lobhādīhi ca lokadhammehi pacalitatāya calato. Upakkamena ceva sarasena ca pabhaṅgupagamanasīlatāya pabhaṅguto. Sabbāvatthanipātitāya thirabhāvassa ca abhāvatāya addhuvato. Atāyanatāya ceva alabbhaneyyakhematāya ca atāṇato. Allīyituṃ anarahatāya allīnānampi ca leṇakiccākāritāya aleṇato. Nissitānaṃ bhayasārakattābhāvena asaraṇato. Yathāparikappitehi dhuvasubhasukhattabhāvehi rittatāya rittato. Rittatāyeva tucchato, appakattā vā. Appakampi hi loke tucchanti vuccati. Sāminivāsivedakakārakādhiṭṭhāyakavirahitatāya suññato. Sayañca asāmikabhāvāditāya anattato. Pavattidukkhatāya dukkhassa ca ādīnavatāya ādīnavato. Atha vā ādīnaṃ vāti gacchati pavattatīti ādīnavo. Kapaṇamanussassetaṃ adhivacanaṃ, khandhāpi ca kapaṇāyevāti ādīnavasadisatāya ādīnavato. Jarāya ceva maraṇena cāti dvedhā pariṇāmapakatitāya vipariṇāmadhammato. Dubbalatāya pheggu viya sukhabhañjanīyatāya ca asārakato. Aghahetutāya aghamūlato. Mittamukhasapatto viya vissāsaghātitāya vadhakato. Vigatabhavatāya vibhavasambhūtatāya ca vibhavato. Āsavapadaṭṭhānatāya sāsavato. Hetupaccayehi abhisaṅkhatatāya saṅkhatato. Maccumārakilesamārānaṃ āmisabhūtatāya mārāmisato. Jātijarābyādhimaraṇapakatitāya jātijarābyādhimaraṇadhammato. Sokaparidevaupāyāsahetutāya sokaparidevaupāyāsadhammato. Taṇhādiṭṭhiduccaritasaṃkilesānaṃ visayadhammatāya saṃkilesikadhammato passati. Sabbesu ca imesu 『『passatī』』ti pāṭhaseso daṭṭhabbo.

38.Pañcakkhandheti samūhato vuttepi ekekakhandhavasena atthavaṇṇanā kalāpasammasanañāṇaniddese visuṃ visuṃ āgatattā pariyosāne ca visuṃ visuṃ khandhānaṃ vasena anupassanānaṃ gaṇitattā samūhe pavattavacanānaṃ avayavepi pavattisambhavato ca katāti veditabbā, visuṃ visuṃ pavattasammasanānaṃ ekato saṅkhipitvā vacanavasena vā 『『pañcakkhandhe』』ti vuttanti veditabbaṃ. 『『Ekappahārena pañcahi khandhehi vuṭṭhātī』』ti (visuddhi. 2.783) aṭṭhakathāvacanasabbhāvato vā pañcannaṃ khandhānaṃ ekato sammasanaṃ vā yujjatiyevāti. Pañcannaṃ khandhānaṃ nirodho niccaṃ nibbānanti passantotiādīnavañāṇaniddese vuttanayena vipassanākāle santipadañāṇavasena niccaṃ nibbānanti passanto. Sammattaniyāmaṃ okkamatīti maggakkhaṇe okkamati, phalakkhaṇe pana okkanto nāma hoti. Eseva nayo sabbesupi niyāmokkamanapariyāyesu. Ārogyanti ārogyabhūtaṃ. Visallanti sallavirahitaṃ. Eseva nayo īdisesu. Anābādhanti ābādhavirahitaṃ, ābādhapaṭipakkhabhūtaṃ vā. Esa nayo īdisesu. Aparappaccayanti aññapaccayavirahitaṃ. Upassaggatoti ca anupassagganti ca keci saṃyogaṃ katvā paṭhanti. Paramasuññanti sabbasaṅkhārasuññattā uttamattā ca paramasuññaṃ. Paramatthanti saṅkhatāsaṅkhatānaṃ aggabhūtattā uttamatthaṃ . Liṅgavipallāsavasena napuṃsakavacanaṃ. Nibbānassa ca suññattā anattattā ca imasmiṃ dvaye paṭilomapariyāyo na vutto. Anāsavanti āsavavirahitaṃ. Nirāmisanti āmisavirahitaṃ. Ajātanti jātivirahitattā anuppannaṃ. Amatanti bhaṅgābhāvato maraṇavirahitaṃ. Maraṇampi hi napuṃsakabhāvavacanavasena 『『mata』』nti vuccati.

  1. Evamimāya paṭipāṭiyā vuttāsu ākārabhedabhinnāsu cattālīsāya anupassanāsu sabhāvasaṅgahavasena tīsuyeva anupassanāsu ekasaṅgahaṃ karonto aniccatoti aniccānupassanātiādimāha. Tāsu yathānurūpaṃ aniccadukkhānattatte yojanā kātabbā. Avasāne panetā visuṃ visuṃ gaṇanavasena dassitā. Gaṇanāsu ca gaṇanapaṭipāṭivasena paṭhamaṃ anattānupassanā gaṇitā. Tattha pañcavīsatīti 『『parato rittato tucchato suññato anattato』』ti ekekasmiṃ khandhe pañca pañca katvā pañcasu khandhesu pañcavīsati anattānupassanā. Paññāsāti 『『aniccato palokato calato pabhaṅguto addhuvato vipariṇāmadhammato asārakato vibhavato saṅkhatato maraṇadhammato』』ti ekekasmiṃ khandhe dasa dasa katvā pañcasu khandhesu paññāsaṃ aniccānupassanā. Sataṃ pañcavīsati cevāti sesā 『『dukkhato rogato』』tiādayo ekekasmiṃ khandhe pañcavīsati pañcavīsati katvā pañcasu khandhesu pañcavīsatisataṃ dukkhānupassanā. Yāni dukkhe pavuccareti yā anupassanā dukkhe khandhapañcake gaṇanavasena pavuccanti, tā sataṃ pañcavīsati cevāti sambandho veditabbo. 『『Yānī』』ti cettha liṅgavipallāso daṭṭhabboti.

Vipassanākathāvaṇṇanā niṭṭhitā.

  1. Mātikākathā

Mātikākathāvaṇṇanā

  1. Idāni mahāthero vipassanākathānantaraṃ sakale paṭisambhidāmagge niddiṭṭhe samathavipassanāmagganibbānadhamme ākāranānattavasena nānāpariyāyehi thometukāmo nicchātotiādīni ekūnavīsati mātikāpadāni uddisitvā tesaṃ niddesavasena mātikākathaṃ nāma kathesi. Tassā ayaṃ apubbatthānuvaṇṇanā. Mātikāya tāva nicchātoti amilāto. Sabbepi hi kilesā pīḷāyogato milātā, rāgopi tāva nirantarappavatto sarīraṃ dahati, kiṃ panaññe kilesā . 『『Tayome, bhikkhave, aggī rāgaggi dosaggi mohaggī』』ti (itivu. 93; dī. ni. 3.305) pana kilesanāyakā tayo eva kilesā vuttā, taṃsampayuttāpi pana dahantiyeva. Evaṃ chātakilesābhāvato nicchāto. Ko so? Vimokkhasambandhena vimokkhoti daṭṭhabbo. Muccatīti mokkho. Vimuccatīti vimokkhoti attho. Idamekaṃ mātikāpadaṃ. Vijjāvimuttīti vijjāyeva vimutti. Idamekaṃ mātikāpadaṃ. Jhānavimokkhoti jhānameva vimokkho. Idamekaṃ mātikāpadaṃ. Sesāni ekekānevāti evaṃ ekūnavīsati mātikāpadāni.

41.Nekkhammena kāmacchandato nicchātoti nekkhammena kāmacchandato apetattā kāmacchandato nikkileso yogī. Tena paṭiladdhaṃ nekkhammampi nicchāto nikkileso vimokkho. Evaṃ sesesupi. Nekkhammena kāmacchandato muccatīti vimokkhoti nekkhammena kāmacchandato yogī muccatīti taṃ nekkhammaṃ vimokkhoti attho. Evaṃ sesesupi. Vijjatīti vijjāti sabhāvato vijjati atthi upalabbhatīti vijjā nāmāti attho. Atha vā sabhāvajānanatthaṃ paṭipannehi yogīhi sabhāvaṃ vedīyati jānīyatīti vijjā nāmāti attho. Atha vā visesalābhatthaṃ paṭipannehi yogīhi vedīyati paṭilābhīyatīti vijjā nāmāti attho. Atha vā attanā vinditabbaṃ bhūmiṃ vindati labhatīti vijjā nāmāti attho. Atha vā sabhāvadassanahetuttā sabhāvaṃ viditaṃ karotīti vijjā nāmāti attho. Vijjanto muccati, muccantovijjatīti yathāvutto dhammo yathāvuttenatthena vijjamāno yathāvuttato muccati, yathāvuttato muccamāno yathāvuttenatthena vijjatīti vijjāvimutti nāmāti attho.

Kāmacchandaṃ saṃvaraṭṭhenāti kāmacchandanivāraṇaṭṭhena taṃ nekkhammaṃ sīlavisuddhi nāmāti attho. Taṃyeva avikkhepahetuttā avikkhepaṭṭhena cittavisuddhi. Dassanahetuttā dassanaṭṭhena diṭṭhivisuddhi. Sesesupi eseva nayo. Paṭippassambhetīti nekkhammādinā kāmacchandādikaṃ yogāvacaro paṭippassambhetīti nekkhammādiko dhammo passaddhi nāmāti attho. Pahīnattāti tena tena pahānena pahīnattā. Ñātaṭṭhena ñāṇanti jhānapaccavekkhaṇāvasena vipassanāvasena maggapaccavekkhaṇāvasena ñātaṭṭhena nekkhammādikaṃ ñāṇaṃ nāmāti attho. Diṭṭhattā dassananti etthāpi eseva nayo. Visujjhatīti yogī, nekkhammādikā visuddhi.

Nekkhammaniddese nekkhammaṃ alobhattā kāmarāgato nissaṭanti nissaraṇaṃ. Tato nikkhantanti nekkhammaṃ. 『『Rūpānametaṃ nissaraṇaṃ yadidaṃ nekkhamma』』nti vuccamāne āruppavisesassa adissanato visesassa dassanatthaṃ aññattha vuttapāṭhakkameneva yadidaṃ āruppanti vuttaṃ. Tañca āruppaṃ rūpato nikkhantattā nekkhammaṃ nāmāti adhikāravaseneva vuttaṃ hoti. Bhūtanti uppādasamāyogadīpanaṃ. Saṅkhatanti paccayabalavisesadassanaṃ. Paṭiccasamuppannanti paccayasamāyogepi paccayānaṃ abyāpārabhāvadassanaṃ. Nirodho tassa nekkhammanti nibbānaṃ tato saṅkhatato nikkhantattā tassa saṅkhatassa nekkhammaṃ nāma. Āruppassa ca nirodhassa ca gahaṇaṃ aññattha pāṭhe vuttakkameneva kataṃ. 『『Kāmacchandassa nekkhammaṃ nekkhamma』』nti vuccamāne punaruttaṃ hoti. Nekkhammavacaneneva ca tassa nekkhammasiddhīti taṃ avatvā sesanekkhammameva vuttaṃ. Taṃ ujukameva. Nissaraṇaniddesepi imināva nayena attho veditabbo. Nissaraṇīyā dhātuyo panettha ujukameva nekkhammanti vuttaṃ. Pavivekoti pavivittabhāvo nekkhammādikoyeva. Vosajjatīti yogī, nekkhammādayo vosaggo. Nekkhammaṃ pavattento yogī nekkhammena caratīti vuccati. Taṃ pana nekkhammaṃ cariyā. Esa nayo sesesupi. Jhānavimokkhaniddese vattabbaṃ vimokkhakathāyaṃ vuttaṃ. Kevalaṃ tattha 『『jānātīti jhānavimokkho』』ti (paṭi. ma. 1.217) vuttaṃ, idha pana 『『jānātīti, jhāyatī』』ti puggalādhiṭṭhānāva desanā katāti ayaṃ viseso.

  1. Bhāvanādhiṭṭhānajīvitaniddese ca puggalādhiṭṭhānā desanā katā. Dhammato pana bhāvanā nāma nekkhammādayova. Adhiṭṭhānaṃ nāma nekkhammādivasena patiṭṭhāpitacittameva. Jīvitaṃ nāma nekkhammādivasena patiṭṭhāpitacittassa sammāājīvo nāma. Ko so sammāājīvo nāma ? Micchājīvā virati, dhammena samena paccayapariyesanavāyāmo ca. Tattha samaṃ jīvatīti samaṃ jīvitaṃ jīvati, bhāvanapuṃsakavacanaṃ vā, samena jīvatīti vuttaṃ hoti. No visamanti 『『samaṃ jīvatī』』ti vuttasseva atthassa paṭisedhavasena avadhāraṇaṃ kataṃ. Sammā jīvatīti ākāranidassanaṃ. No micchāti tasseva niyamanaṃ. Visuddhaṃ jīvatīti sabhāvavisuddhiyā visuddhaṃ jīvitaṃ jīvati. No kiliṭṭhanti tasseva niyamanaṃ. Yaññadevātiādīhi yathāvuttānaṃ tissannaṃ sampadānaṃ ānisaṃsaṃ dasseti. Tattha yaññadevāti yaṃ yaṃ eva. Khattiyaparisanti khattiyānaṃ sannipātaṃ. So hi samantato sīdanti ettha akatabuddhinoti parisāti vuccati. Eseva nayo itarattaye. Khattiyādīnaṃyeva āgamanasampattiyā ñāṇasampattiyā ca samannāgatattā tāsaṃyeva catassannaṃ gahaṇaṃ , na suddaparisāya. Visāradoti tīhi sampadāhi sampanno vigatasārajjo, nibbhayoti attho. Amaṅkubhūtoti asaṅkucito na nittejabhūto. Taṃ kissa hetūti taṃ visāradattaṃ kena hetunā kena kāraṇena hotīti ceti attho. Idāni tathā hīti tassa kāraṇavacanaṃ. Yasmā evaṃ tisampadāsampanno, tasmā 『『visārado hotī』』ti visāradabhāvassa kāraṇaṃ dassetvā niṭṭhapesīti.

Saddhammappakāsiniyā paṭisambhidāmagga-aṭṭhakathāya

Mātikākathāvaṇṇanā niṭṭhitā.

Paññāvaggavaṇṇanā niṭṭhitā.

Niṭṭhitā cūḷavaggassa apubbatthānuvaṇṇanā.

Ettāvatā ca tivaggasaṅgahitassa

Samatiṃsakathāpaṭimaṇḍitassa paṭisambhidāmaggassa atthavaṇṇanā niṭṭhitā hotīti.

Nigamanakathā

Mahāvaggo majjhimo ca, cūḷavaggo ca nāmato;

Tayo vaggā idha vuttā, pamāṇapaṭipāṭiyā.

Vagge vagge dasa dasa, kathā yā tā udīritā;

Uddānagāthā sabbāsaṃ, imā tāsaṃ yathākkamaṃ.

Ñāṇaṃ diṭṭhi ānāpānaṃ, indriyaṃ vimokkhapañcamaṃ;

Gati kammaṃ vipallāso, maggo maṇḍoti tā dasa.

Yuganaddhasaccabojjhaṅgā, mettā virāgapañcamā;

Paṭisambhidā dhammacakkaṃ, lokuttarabalasuññatā.

Paññā iddhi abhisamayo, viveko cariyapañcamo;

Pāṭihīraṃ samasīsa-sati vipassanamātikā.

Yo so sugatasutānaṃ, adhipatibhūtena bhūtahitaratinā;

Therena thiraguṇavatā, vutto paṭisambhidāmaggo.

Tassatthavaṇṇanā yā, pubbaṭṭhakathānayaṃ tathā yuttiṃ;

Nissāya mayāraddhā, niṭṭhānamupāgatā esā.

Yaṃ taṃ uttaramantī, mantiguṇayuto yuto ca saddhāya;

Kārayi mahāvihāre, pariveṇamanekasādhuguṇaṃ.

Therenettha nivasatā, samāpitāyaṃ mahābhidhānena;

Tatiye vasse cutito, moggallānassa bhūpatino.

Samayaṃ anulomentī, therānaṃ theravādadīpānaṃ;

Niṭṭhaṃ gatā yathāyaṃ, aṭṭhakathā lokahitajananī.

Dhammaṃ anulomentā, attahitaṃ parahitañca sādhentā;

Niṭṭhaṃ gacchantu tathā, manorathā sabbasattānaṃ.

Saddhammapakāsiniyā, aṭṭhakathāyettha gaṇitakusalehi;

Gaṇitā tu bhāṇavārā, viññeyyā aṭṭhapaññāsa.

Ānuṭṭhubhena assā, chandobandhena gaṇiyamānā tu;

Cuddasasahassasaṅkhā, gāthāyo pañca ca satāni.

Sāsanaciraṭṭhitatthaṃ, lokahitatthañca sādarena mayā;

Puññaṃ imaṃ racayatā, yaṃ pattamanappakaṃ vipulaṃ.

Puññena tena loko, saddhammarasāyanaṃ dasabalassa;

Upabhuñjitvā vimalaṃ, pappotu sukhaṃ sukhenevāti.

Saddhammappakāsinī nāma

Paṭisambhidāmaggappakaraṇassa aṭṭhakathā niṭṭhitā.

Namo tassa bhagavato arahato sammāsambuddhassa

Khuddakanikāye

Nettippakaraṇa-aṭṭhakathā

Ganthārambhakathā

Mahākāruṇikaṃ nāthaṃ, ñeyyasāgarapāraguṃ;

Vande nipuṇagambhīra-vicitranayadesanaṃ.

Vijjācaraṇasampannā, yena niyyanti lokato;

Vande tamuttamaṃ dhammaṃ, sammāsambuddhapūjitaṃ.

Sīlādiguṇasampanno, ṭhito maggaphalesu yo;

Vande ariyasaṅghaṃ taṃ, puññakkhettaṃ anuttaraṃ.

Vandanājanitaṃ puññaṃ, iti yaṃ ratanattaye;

Hatantarāyo sabbattha, hutvāhaṃ tassa tejasā.

Ṭhitiṃ ākaṅkhamānena, ciraṃ saddhammanettiyā;

Dhammarakkhitanāmena, therena abhiyācito.

Padumuttaranāthassa, pādamūle pavattitaṃ;

Passatā abhinīhāraṃ, sampattaṃ yassa matthakaṃ.

Saṃkhittaṃ vibhajantānaṃ, eso aggoti tādinā;

Ṭhapito etadaggasmiṃ, yo mahāsāvakuttamo.

Chaḷabhiñño vasippatto, pabhinnapaṭisambhido;

Mahākaccāyano thero, sambuddhena pasaṃsito.

Tena yā bhāsitā netti, satthārā anumoditā;

Sāsanassa sadāyattā, navaṅgassatthavaṇṇanā.

Tassā gambhīrañāṇehi, ogāhetabbabhāvato;

Kiñcāpi dukkarā kātuṃ, atthasaṃvaṇṇanā mayā.

Saha saṃvaṇṇanaṃ yasmā, dharate satthusāsanaṃ;

Pubbācariyasīhānaṃ, tiṭṭhateva vinicchayo.

Tasmā tamupanissāya, ogāhetvāna pañcapi;

Nikāye peṭakenāpi, saṃsanditvā yathābalaṃ.

Suvisuddhamasaṃkiṇṇaṃ, nipuṇatthavinicchayaṃ;

Mahāvihāravāsīnaṃ, samayaṃ avilomayaṃ.

Pamādalekhaṃ vajjetvā, pāḷiṃ sammā niyojayaṃ;

Upadesaṃ vibhāvento, karissāmatthavaṇṇanaṃ.

Iti atthaṃ asaṅkiṇṇaṃ, nettippakaraṇassa me;

Vibhajantassa sakkaccaṃ, nisāmayatha sādhavoti.

Tattha kenaṭṭhena netti? Saddhammanayanaṭṭhena netti. Yathā hi taṇhā satte kāmādibhavaṃ nayatīti 『『bhavanettī』』ti vuccati, evamayampi veneyyasatte ariyadhammaṃ nayatīti saddhammanayanaṭṭhena 『『nettī』』ti vuccati. Atha vā nayanti tāyāti netti. Nettippakaraṇena hi karaṇabhūtena dhammakathikā veneyyasatte dassanamaggaṃ nayanti sampāpentīti, nīyanti vā ettha etasmiṃ pakaraṇe adhiṭṭhānabhūte patiṭṭhāpetvā veneyyā nibbānaṃ sampāpiyantīti netti. Na hi nettiupadesasannissayena vinā aviparītasuttatthāvabodho sambhavati. Tathā hi vuttaṃ – 『『tasmā nibbāyitukāmenā』』tiādi. Sabbāpi hi suttassa atthasaṃvaṇṇanā nettiupadesāyattā, netti ca suttappabhavā, suttaṃ sammāsambuddhappabhavanti.

Sā panāyaṃ netti pakaraṇaparicchedato tippabhedā hāranayapaṭṭhānānaṃ vasena. Paṭhamañhi hāravicāro, tato nayavicāro, pacchā paṭṭhānavicāroti. Pāḷivavatthānato pana saṅgahavāravibhāgavāravasena duvidhā. Sabbāpi hi netti saṅgahavāro vibhāgavāroti vāradvayameva hoti.

Tattha saṅgahavāro ādito pañcahi gāthāhi paricchinno. Sabbo hi pakaraṇattho 『『yaṃ loko pūjayate』』tiādīhi pañcahi gāthāhi apariggahito nāma natthi. Nanu cettha paṭṭhānaṃ asaṅgahitanti? Nayidamevaṃ daṭṭhabbaṃ, mūlapadaggahaṇena paṭṭhānassa saṅgahitattā. Tathā hi vakkhati – 『『aṭṭhārasa mūlapadā kuhiṃ daṭṭhabbā sāsanapaṭṭhāne』』ti. Mūlapadapaṭṭhānāni hi atthanayasaṅkhārattikā viya aññamaññaṃ saṅgahitāni.

Vibhāgavāro pana uddesaniddesapaṭiniddesavasena tividho. Tesu 『『tattha katame soḷasa hārā』』ti ārabhitvā yāva 『『bhavanti aṭṭhārasa padānī』』ti ayaṃ uddesavāro. 『『Assādādīnavatā』』ti ārabhitvā yāva 『『tettiṃsā ettikā nettī』』ti ayaṃ niddesavāro. Paṭiniddesavāro pana hāravibhaṅgavāro hārasampātavāro nayasamuṭṭhānavāro sāsanapaṭṭhānavāroti catubbidho. Tesu 『『tattha katamo desanāhāro』』ti ārabhitvā yāva 『『ayaṃ pahānena samāropanā』』ti ayaṃ hāravibhaṅgavāro. Tattha 『『katamo desanāhārasampāto』』ti ārabhitvā yāva 『『anupādisesā ca nibbānadhātū』』ti ayaṃ hārasampātavāro. Etthāha – hāravibhaṅgahārasampātavārānaṃ kiṃ nānākaraṇanti? Vuccate – yattha anekehipi udāharaṇasuttehi eko hāro niddisīyati, ayaṃ hāravibhaṅgavāro. Yattha pana ekasmiṃ sutte aneke hārā sampatanti, ayaṃ hārasampātavāro. Vuttañhetaṃ peṭake –

『『Yattha ca sabbe hārā, sampatamānā nayanti suttatthaṃ;

Byañjanavidhiputhuttā, sā bhūmī hārasampāto』』ti.

Nayasamuṭṭhānasāsanapaṭṭhānavāravibhāgo pākaṭo eva. Sāsanapaṭṭhānavāro pana saṅgahavāre viya uddesaniddesavāresupi na sarūpato uddhaṭoti. Etthāha – 『『idaṃ nettippakaraṇaṃ mahāsāvakabhāsitaṃ, bhagavatā anumodita』』nti ca kathametaṃ viññāyatīti? Pāḷito eva. Na hi pāḷito aññaṃ pamāṇataraṃ atthi. Yā hi catūhi mahāpadesehi aviruddhā pāḷi, sā pamāṇaṃ. Tathā hi agarahitāya ācariyaparamparāya peṭakopadeso viya idaṃ nettippakaraṇaṃ ābhataṃ. Yadi evaṃ kasmāssa nidānaṃ na vuttaṃ. Sāvakabhāsitānampi hi subhasutta- (dī. ni. 1.444 ādayo) anaṅgaṇasutta- (ma. ni. 1.57 ādayo) kaccāyanasaṃyuttādīnaṃ nidānaṃ bhāsitanti? Nayidaṃ ekantikaṃ. Sāvakabhāsitānaṃ buddhabhāsitānampi hi ekaccānaṃ paṭisambhidāmagganiddesādīnaṃ dhammapadabuddhavaṃsādīnañca nidānaṃ na bhāsitaṃ, na ca tāvatā tāni appamāṇaṃ, evamidhāpi daṭṭhabbaṃ.

Nidānañca nāma suttavinayānaṃ dhammabhaṇḍāgārikaupālittherādīhi mahāsāvakeheva bhāsitaṃ, idañca mahāsāvakabhāsitaṃ, theraṃ muñcitvā anaññavisayattā imissā vicāraṇāyāti kimetena nidānagavesanena, atthoyevettha gavesitabbo, yo pāḷiyā aviruddhoti. Atha vā pāḷiyā atthasaṃvaṇṇanābhāvato na imassa pakaraṇassa visuṃ nidānavacanakiccaṃ atthi, paṭisambhidāmagganiddesādīnaṃ viyāti daṭṭhabbaṃ.

Idāni etasmiṃ pakaraṇe nānappakārakosallatthaṃ ayaṃ vibhāgo veditabbo – sabbameva cetaṃ pakaraṇaṃ sāsanapariyeṭṭhibhāvato ekavidhaṃ, tathā ariyamaggasampādanato vimuttirasato ca. Byañjanatthavicārabhāvato duvidhaṃ, tathā saṅgahavibhāgabhāvato dhammavinayatthasaṃvaṇṇanato lokiyalokuttaratthasaṅgahaṇato rūpārūpadhammapariggāhakato lakkhaṇalakkhiyabhāvato pavattinivattivacanato sabhāgavisabhāganiddesato sādhāraṇāsādhāraṇadhammavibhāgato ca.

Tividhaṃ puggalattayaniddesato tividhakalyāṇavibhāgato pariññattayakathanato pahānattayūpadesato sikkhattayasaṅgahaṇato tividhasaṃkilesavisodhanato mūlagītianugītisaṅgītibhedato piṭakattayatthasaṃvaṇṇanato hāranayapaṭṭhānappabhedato ca.

Catubbidhaṃ catuppaṭisambhidāvisayato catunayadesanato dhammatthadesanāpaṭivedhagambhīrabhāvato ca. Pañcavidhaṃ abhiññeyyādidhammavibhāgato pañcakkhandhaniddesato pañcagatiparicchedato pañcanikāyatthavivaraṇato ca. Chabbidhaṃ chaḷārammaṇavibhāgato chaajjhattikabāhirāyatanavibhāgato ca. Sattavidhaṃ sattaviññāṇaṭṭhitiparicchedato. Navavidhaṃ suttādinavaṅganiddesato. Cuddasavidhaṃ suttādhiṭṭhānavibhāgato. Soḷasavidhaṃ aṭṭhavīsatividhañca sāsanapaṭṭhānappabhedato. Caturāsītisahassavidhaṃ caturāsītisahassadhammakkhandhavicārabhāvatotiādinā nayena pakaraṇavibhāgo veditabbo.

Tattha sāsanapariyeṭṭhibhāvatoti sakalaṃ nettippakaraṇaṃ sikkhattayasaṅgahassa navaṅgassa satthusāsanassa atthasaṃvaṇṇanābhāvato. Ariyamaggasampādanatoti dassanabhūmibhāvanābhūmisampādanato. Vimuttirasatoti sāsanassa amatapariyosānattā vuttaṃ. Byañjanatthavicārabhāvatoti hārabyañjanapadakammanayānaṃ byañjanavicārattā atthapadaatthanayānaṃ atthavicārattā vuttaṃ. Saṅgahavibhāgabhāvo parato āvi bhavissati. Dhammavinayatthasaṃvaṇṇanatoti sakalassāpi pariyattisāsanassa dhammavinayabhāvato vuttaṃ. Lakkhaṇalakkhiyabhāvatoti nettivacanassa lakkhaṇattā udāharaṇasuttānañca lakkhiyattā vuttaṃ. Sabhāgavisabhāganiddesatoti samānajātiyā dhammā sabhāgā, paṭipakkhā visabhāgā, taṃvicārabhāvatoti attho. Sādhāraṇāsādhāraṇadhammavibhāgatoti pahānekaṭṭhasahajekaṭṭhatādisāmaññena ye dhammā yesaṃ dhammānaṃ nāmavatthādinā sādhāraṇā tabbidhuratāya asādhāraṇā ca, taṃvibhāgato duvidhanti attho.

Puggalattayaniddesatoti ugghaṭitaññuādi puggalattayaniddesato. Tividhakalyāṇavibhāgatoti ādikalyāṇādivibhāgato. Mūlagītianugītisaṅgītibhedatoti paṭhamaṃ vacanaṃ mūlagīti, vuttasseva atthassa saṅgahagāthā anugīti, taṃtaṃsuttatthayojanavasena vippakiṇṇassa pakaraṇassa saṅgāyanaṃ saṅgīti, sā therassa parato pavattitāti veditabbā, etāsaṃ tissannaṃ bhedato tividhanti attho. Pañcakkhandhaniddesatoti rūpādipañcakkhandhasīlādipañcadhammakkhandhaniddesato pañcavidhanti attho. Suttādhiṭṭhānavibhāgatoti lobhadosamohānaṃ alobhādosāmohānaṃ kāyavacīmanokammānaṃ saddhādipañcindriyānañca vasena cuddasavidhassa suttādhiṭṭhānassa vibhāgavacanato cuddasavidhanti attho. Sesaṃ suviññeyyanti na papañcitaṃ.

  1. Saṅgahavāravaṇṇanā

Evaṃ anekabhedavibhatte nettippakaraṇe yadidaṃ vuttaṃ 『『saṅgahavibhāgavāravasena duvidha』』nti, tattha saṅgahavāro ādi. Tassāpi 『『yaṃ loko pūjayate』』ti ayaṃ gāthā ādi. Tattha yanti aniyamato upayoganiddeso, tassa 『『tassā』』ti iminā niyamanaṃ veditabbaṃ. Lokoti kattuniddeso. Pūjayateti kiriyāniddeso. Salokapāloti kattuvisesanaṃ. Sadāti kālaniddeso. Namassati cāti upacayena kiriyāniddeso . Tassāti sāminiddeso. Etanti paccattaniddeso. Sāsanavaranti paccattaniddesena niddiṭṭhadhammanidassanaṃ. Vidūhīti karaṇavacanena kattuniddeso. Ñeyyanti kammavācakakiriyāniddeso. Naravarassāti 『『tassā』』ti niyametvā dassitassa sarūpato dassanaṃ.

Tattha lokiyanti ettha puññāpuññāni tabbipāko cāti loko, pajā, sattanikāyoti attho. Loka-saddo hi jātisaddatāya sāmaññavasena niravasesato satte saṅgaṇhāti. Kiñcāpi hi lokasaddo saṅkhārabhājanesupi diṭṭhappayogo, pūjanakiriyāyogyabhūtatāvasena pana sattalokavacano eva idha gahitoti daṭṭhabbaṃ. Pūjayateti mānayati, apacāyatīti attho.

Lokaṃ pālentīti lokapālā, cattāro mahārājāno. Lokiyā pana indayamavaruṇakuverā lokapālāti vadanti. Saha lokapālehīti salokapālo, 『『loko』』ti iminā tulyādhikaraṇaṃ. Atha vā issariyādhipaccena taṃtaṃsattalokassa pālanato rakkhaṇato khattiyacatumahārājasakkasuyāmasantusitasunimmitaparanimmitavasavattimahābrahmādayo lokapālā. Tehi saha taṃtaṃsattanikāyo salokapālo lokoti vutto. Atha vā 『『dveme, bhikkhave, sukkā dhammā lokaṃ pālentī』』ti (a. ni. 2.9; itivu. 42) vacanato hirottappadhammā lokapālā. Tehi samannāgato loko salokapālo. Hirottappasampannā hi pāpagarahino sappurisā dhammacchandavantatāya bhagavati pūjānamakkāraparā hontīti.

Sadāti sabbakālaṃ rattiñceva divā ca, sadāti vā bhagavato dharamānakāle tato parañca. Atha vā sadāti abhinīhārato paṭṭhāya yāva sāsanantaradhānā, tato parampi vā. Mahābhinīhārato paṭṭhāya hi mahābodhisattā bodhiyā niyatatāya buddhaṅkurabhūtā sadevakassa lokassa pūjanīyā ceva vandanīyā ca honti. Yathāha bhagavā sumedhabhūto –

『『Dīpaṅkaro lokavidū, āhutīnaṃ paṭiggaho;

Mama kammaṃ pakittetvā, dakkhiṇaṃ pādamuddhari.

『『Ye tatthāsuṃ jinaputtā, padakkhiṇamakaṃsu maṃ;

Devā manussā asurā ca, abhivādetvāna pakkamu』』nti. (bu. vaṃ. 2.75-76);

Namassati cāti keci kesañci pūjāsakkārādīni karontāpi tesaṃ apākaṭaguṇatāya namakkāraṃ na karonti, na evaṃ bhagavato, yathābhūtaabbhuggatakittisaddatāya pana bhagavantaṃ sadevako loko pūjayati ceva namassati cāti attho. 『『Sadā naramanusso』』ti keci paṭhanti, taṃ na sundaraṃ. Tassāti yaṃ sadevako loko pūjayati ceva namassati ca, tassa. Etanti idāni vattabbaṃ buddhiyaṃ viparivattamānaṃ sāmaññena dasseti. Sāsanavaranti taṃ sarūpato dasseti. Tattha diṭṭhadhammikasamparāyikaparamatthehi yathārahaṃ satte sāsati vineti etenāti sāsanaṃ, tadeva ekantaniyyānaṭṭhena anaññasādhāraṇaguṇatāya ca uttamaṭṭhena taṃtaṃabhipatthitasamiddhihetutāya paṇḍitehi varitabbato vā varaṃ, sāsanameva varanti sāsanavaraṃ. Vidūhīti yathāsabhāvato kammakammaphalāni kusalādibhede ca dhamme vidantīti vidū, paṇḍitamanussā, tehi. Ñātabbaṃ, ñāṇamarahatīti vā ñeyyaṃ. Naravarassāti purisavarassa, aggapuggalassāti attho.

Idaṃ vuttaṃ hoti – yo anaññasādhāraṇamahākaruṇāsabbaññutaññāṇādiguṇavisesayogena sadevakena lokena pūjanīyo namassanīyo ca bhagavā arahaṃ sammāsambuddho, tassa loke uttamapuggalassa etaṃ idāni amhehi vibhajitabbahāranayapaṭṭhānavicāraṇavisayabhūtaṃ sāsanaṃ ādikalyāṇatādiguṇasampattiyā varaṃ aggaṃ uttamaṃ nipuṇañāṇagocaratāya paṇḍitavedanīyamevāti. Bhagavato hi vacanaṃ ekagāthāmattampi saccapaṭiccasamuppādakhandhāyatanadhātindriyasatipaṭṭhānādisabhāvadhammaniddhāraṇakkhamatāya soḷasahārapañcanayasoḷasaaṭṭhavīsatividhapaṭṭhānavicārayogyabhāvena ca paramagambhīraṃ atthato agādhapāraṃ saṇhasukhumañāṇavisayamevāti. Tenevāha – 『『paññavantassāyaṃ dhammo, nāyaṃ dhammo duppaññassā』』ti (dī. ni. 3.358; a. ni. 8.30). Atha vā bhagavato sāsanaṃ pariññākkamena lakkhaṇāvabodhappaṭipattiyā suññatamukhādīhi ogāhitabbattā aviññūnaṃ supinantenapi na visayo hotīti āha – 『『vidūhi ñeyya』』nti. Tathā ca vuttaṃ – 『『etu viññū puriso』』tiādi.

Apare pana 『『taṃ tassa sāsanavara』』nti paṭhanti, tesaṃ matena yaṃ-saddo sāsana-saddena samānādhikaraṇoti daṭṭhabbo. Idaṃ vuttaṃ hoti yaṃ sāsanavaraṃ salokapālo loko pūjayati namassati ca, taṃ sāsanavaraṃ vidūhi ñātabbanti. Imasmiñca naye lokapāla-saddena bhagavāpi vuccati. Bhagavā hi lokaggatāyakattā nippariyāyena lokapālo, tasmā 『『tassā』』ti lokapālassa satthunoti attho. Salokapāloti cettha lokapāla-saddo guṇībhūtopi satthuvisayattā sāsana-saddāpekkhatāya sāmibhāvena sambandhīvisesabhūto padhānabhūto viya paṭiniddesaṃ arahatīti.

Kathaṃ pana sayaṃ dhammassāmī bhagavā dhammaṃ pūjayatīti? Nāyaṃ virodho. Dhammagaruno hi buddhā bhagavanto, te sabbakālaṃ dhammaṃ apacāyamānāva viharantīti. Vuttañhetaṃ – 『『yaṃnūnāhaṃ yvāyaṃ dhammo mayā abhisambuddho, tameva dhammaṃ sakkatvā garuṃ katvā upanissāya vihareyya』』nti (saṃ. ni. 1.173; a. ni. 4.21).

Api ca bhagavato dhammapūjanā sattasattāhappaṭipattiādīhi dīpetabbā. Dhammassāmīti ca dhammena sadevakassa lokassa sāmīti attho, na dhammassa sāmīti. Evampi namassatīti vacanaṃ na yujjati. Na hi bhagavā kañci namassatīti, esopi niddoso. Na hi namassatīti padassa namakkāraṃ karotīti ayameva attho, atha kho garukaraṇena tanninno tappoṇo tappabbhāroti ayampi attho labbhati. Bhagavā ca dhammagarutāya sabbakālaṃ dhammaninnapoṇapabbhārabhāvena viharatīti. Ayañca attho 『『yena sudaṃ svāhaṃ niccakappaṃ viharāmī』』ti (ma. ni. 1.387) evamādīhi suttapadehi dīpetabbo. 『『Vidūhi neyya』』ntipi pāṭho, tassa paṇḍitehi saparasantānesu netabbaṃ pāpetabbanti attho. Tattha attasantāne pāpanaṃ bujjhanaṃ, parasantāne bodhananti daṭṭhabbaṃ.

Evaṃ bhagavato sadevakassa lokassa pūjanīyavandanīyabhāvo aggapuggalabhāvo ca vuccamāno guṇavisiṭṭhataṃ dīpeti, sā ca guṇavisiṭṭhatā mahābodhiyā veditabbā. Āsavakkhayañāṇapadaṭṭhānañhi sabbaññutaññāṇaṃ sabbaññutaññāṇapadaṭṭhānañca āsavakkhayañāṇaṃ 『『mahābodhī』』ti vuccati. Sā aviparītadhammadesanato tathāgate suppatiṭṭhitāti viññāyati . Na hi savāsananiravasesakilesappahānaṃ anāvaraṇañāṇañca vinā tādisī dhammadesanā sambhavati. Iccassa catuvesārajjayogo. Tena dasabalachaasādhāraṇañāṇaaṭṭhārasāveṇikabuddhadhammādisakalasabbaññuguṇapāripūrī pakāsitā hoti. Etādisī ca guṇavibhūti mahākaruṇāpubbaṅgamaṃ abhinīhārasampattiṃ purassaraṃ katvā sampāditaṃ samattiṃsapāramisaṅkhātaṃ puññañāṇasambhāramantarena na upalabbhatīti hetusampadāpi atthato vibhāvitā hotīti evaṃ bhagavato tīsupi avatthāsu sabbasattānaṃ ekantahitappaṭilābhahetubhūtā ādimajjhapariyosānakalyāṇā niravasesā buddhaguṇā imāya gāthāya pakāsitāti veditabbaṃ.

Dutiyanaye pana yasmā sikkhattayasaṅgahaṃ saphalaṃ ariyamaggasāsanaṃ tassa ārammaṇabhūtañca amatadhātuṃ tadadhigamūpāyañca pubbabhāgapaṭipattisāsanaṃ tadatthaparidīpanañca pariyattisāsanaṃ yathārahaṃ saccābhisamayavasena abhisamento svākkhātatādiguṇavisesayuttataṃ manasikaronto sakkaccaṃ savanadhāraṇaparipucchādīhi paricayaṃ karonto ca sadevako loko pūjayati nāma. Lokanātho ca sammāsambodhippattiyā veneyyānaṃ sakkaccaṃ dhammadesanena 『『ariyaṃ vo, bhikkhave, sammāsamādhiṃ desessāmi』』 (ma. ni. 3.136; saṃ. ni. 5.28; peṭako. 24), 『『maggānaṭṭhaṅgiko seṭṭho』』 (dha. pa. 273; kathā. 872; netti. 125; peṭako. 30), 『『yāvatā, bhikkhave, dhammā saṅkhatā vā asaṅkhatā vā, virāgo tesaṃ aggamakkhāyati』』 (itivu. 90; a. ni. 4.34), 『『khayaṃ virāgaṃ amataṃ paṇītaṃ』』 (khu. pā. 6.4; su. ni. 227), 『『ekāyano ayaṃ, bhikkhave, maggo sattānaṃ visuddhiyā』』 (dī. ni. 2.373; ma. ni. 1.106; saṃ. ni. 5.367), 『『dhammaṃ vo, bhikkhave, desessāmi ādikalyāṇa』』ntiādīhi (ma. ni. 3.420; netti. 5) vacanehi thomanena ca pūjayati nāma. Tasmā sāsanavarassa pūjanīyabhāvo idha vuccamāno anavasesato dhammaguṇe dīpetīti ye ariyabhāvādayo niyyānādayo khayavirāgādayo madanimmadanādayo asaṅkhatādayo svākkhātatādayo ādikalyāṇatādayo ca anekehi suttapadehi paveditā aneke dhammaguṇā, te niravasesato imāya gāthāya pakāsitāti veditabbā.

Yasmā pana ariyasaccappaṭivedhena samugghāṭitasammohāyeva paramatthato paṇḍitā bālyādisamatikkamanato, tasmā bhāvitalokuttaramaggā sacchikatasāmaññaphalā ca ariyapuggalā visesato vidūti vuccanti. Te hi yathāvuttasāsanavaraṃ aviparītato ñātuṃ netuñca saparasantāne sakkuṇantīti aṭṭhaariyapuggalasamūhassa paramatthasaṅghassāpi idha gahitattā ye suppaṭipannatādayo anekehi suttapadehi saṃvaṇṇitā ariyasaṅghaguṇā, tepi niravasesato idha pakāsitāti veditabbā.

Evaṃ paṭhamagāthāya sātisayaṃ ratanattayaguṇaparidīpanaṃ katvā idāni –

『『Sabbapāpassa akaraṇaṃ, kusalassa upasampadā;

Sacittapariyodapanaṃ, etaṃ buddhāna sāsana』』nti. (dī. ni. 2.90; dha. pa. 183; netti. 30, 50, 116, 124) –

Vacanato saṅkhepato sikkhattayasaṅgahaṃ sāsanaṃ, taṃ pana sikkhattayaṃ ñāṇavisesavisayabhāvabhedato avatthābhedato ca tividhaṃ hoti. Kathaṃ? Sutamayañāṇagocaro ca yo 『『pariyattisaddhammo』』ti vuccati. Cintāmayañāṇagocaro ca yo ākāraparivitakkadiṭṭhinijjhānakkhantīhi gahetabbākāro vimuttāyatanaviseso 『『paṭipattisaddhammo』』ti vuccati. Vipassanāñāṇādisahagato bhāvanāmayañāṇagocaro ca yo 『『paṭivedhasaddhammo』』ti vuccati. Evaṃ tividhampi sāsanaṃ sāsanavaranti padena saṅgaṇhitvā tattha yaṃ paṭhamaṃ, taṃ itaresaṃ adhigamūpāyoti sabbasāsanamūlabhūtaṃ attano pakaraṇassa ca visayabhūtaṃ pariyattisāsanameva tāva saṅkhepato vibhajanto 『『dvādasa padānī』』ti gāthamāha.

Tattha dvādasāti gaṇanaparicchedo. Padānīti paricchinnadhammanidassanaṃ. Tesu byañjanapadāni pajjati attho etehīti padāni. Atthapadāni pana pajjanti ñāyantīti padāni. Ubhayampi vā ubhayathā yojetabbaṃ byañjanapadānampi aviparītaṃ paṭipajjitabbattā, atthapadānaṃ uttarivisesādhigamassa kāraṇabhāvato, tāni padāni parato pāḷiyaññeva āvi bhavissantīti tattheva vaṇṇayissāma. Atthasūcanādiatthato suttaṃ. Vuttañhetaṃ saṅgahesu –

『『Atthānaṃ sūcanato, suvuttato savanatotha sūdanato;

Suttāṇā suttasabhāgato ca, 『sutta』nti akkhāta』』nti. (pārā. aṭṭha. 1.paṭhamamahāsaṅgītikathā; dī. ni. aṭṭha. 1.paṭhamamahāsaṅgītikathā; dha. sa. aṭṭha. nidānakathā);

Tadetaṃ tattha suttapiṭakavasena āgataṃ, idha pana piṭakattayavasena yojetabbaṃ. 『『Dvādasa padāni sutta』』nti vuttaṃ, yaṃ pariyattisāsananti attho. Taṃ sabbanti taṃ 『『sutta』』nti vuttaṃ sakalaṃ buddhavacanaṃ. Byañjanañca attho cāti byañjanañceva tadattho ca. Yato 『『dvādasa padāni sutta』』nti vuttaṃ. Idaṃ vuttaṃ hoti – atthasūcanādito suttaṃ pariyattidhammo, tañca sabbaṃ atthato dvādasa padāni cha byañjanapadāni ceva cha atthapadāni cāti. Atha vā yadetaṃ 『『sāsanavara』』nti vuttaṃ, taṃ sabbaṃ suttaṃ, pariyattisāsanassa adhippetattā. Atthato pana dvādasa padāni, byañjanatthapadasamudāyabhāvato. Yathāha – 『『byañjanañca attho cā』』ti. Taṃ viññeyyaṃ ubhayanti yasmiṃ byañjane atthe ca vacanavacanīyabhāvena sambandhe suttavohāro, tadubhayaṃ sarūpato viññātabbaṃ tattha katamaṃ byañjanaṃ katamo atthoti? Tenevāha – 『『ko attho byañjanaṃ katama』』nti.

Evaṃ 『『sāsanavara』』nti vuttassa suttassa pariyattibhāvaṃ tassa ca atthabyañjanapadabhāvena veditabbataṃ dassetvā idāni tassa pavicayupāyaṃ nettippakaraṇaṃ padatthavibhāgena dassetuṃ 『『soḷasahārā』』ti gāthamāha.

Tattha soḷasa hārā etissāti soḷasahārā. Pañcanayā aṭṭhārasamūlapadāti etthāpi eseva nayo. Atha vā soḷasa hārā soḷasahārā. Evaṃ itaratthāpi. Hāranayamūlapadāni eva hi saṅkhepato vitthārato ca bhāsitāni nettīti. Sāsanassa pariyeṭṭhīti sāsanassa atthapariyesanā, pariyattisāsanassa atthasaṃvaṇṇanāti attho, sakalasseva vā sāsanassa atthavicāraṇāti attho. Paṭipattipaṭivedhepi hi nettinayānusārena adhigacchantīti. Mahakaccānenāti kaccoti purātano isi, tassa vaṃsālaṅkārabhūtoyaṃ mahāthero 『『kaccāno』』ti vuccati. Mahakaccānoti pana pūjāvacanaṃ, yathā mahāmoggallānoti, 『『kaccāyanagottaniddiṭṭhā』』tipi pāṭho. Ayañca gāthā nettiṃ saṅgāyantehi pakaraṇatthasaṅgaṇhanavasena ṭhapitāti daṭṭhabbā. Yathā cāyaṃ, evaṃ hāravibhaṅgavāre taṃtaṃhāraniddesanigamane 『『tenāha āyasmā』』tiādivacanaṃ, hārādisamudāyabhūtāyaṃ nettiyaṃ byañjanatthasamudāye ca sutte kiṃ kena viciyatīti vicāraṇāyaṃ āha – 『『hārā byañjanavicayo』』tiādi.

Tattha soḷasapi hārā mūlapadaniddhāraṇamantarena byañjanamukheneva suttassa saṃvaṇṇanā honti, na nayā viya mūlapadasaṅkhātasabhāvadhammaniddhāraṇamukhenāti te 『『byañjanavicayo suttassā』』ti vuttā. Atthanayā pana yathāvuttaatthamukheneva suttassa atthasampaṭipattiyā hontīti āha – 『『nayā tayo ca suttattho』』ti. Ayañca vicāraṇā paratopi āgamissati. Keci 『『nayo cā』』ti paṭhanti, taṃ na sundaraṃ. Ubhayaṃ pariggahītanti hārā nayā cāti etaṃ ubhayaṃ suttassa atthaniddhāraṇavasena parisamantato gahitaṃ sabbathā sutte yojitaṃ. Vuccati suttaṃ vadati saṃvaṇṇeti. Kathaṃ? Yathāsuttaṃ suttānurūpaṃ, yaṃ suttaṃ yathā saṃvaṇṇetabbaṃ, tathā saṃvaṇṇetīti attho. Yaṃ yaṃ suttanti vā yathāsuttaṃ, sabbaṃ suttanti attho. Nettinayena hi saṃvaṇṇetuṃ asakkuṇeyyaṃ nāma suttaṃ natthīti.

Idāni yaṃ vuttaṃ – 『『sāsanavaraṃ vidūhi ñeyya』』nti, tattha nettisaṃvaṇṇanāya visayabhūtaṃ pariyattidhammameva pakārantarena niyametvā dassetuṃ 『『yā cevā』』tiādi vuttaṃ.

Tattha atthesu kataparicchedo byañjanappabandho desanā, yo pāṭhoti vuccati. Tadattho desitaṃ tāya desanāya pabodhitattā. Tadubhayañca vimuttāyatanasīsena paricayaṃ karontānaṃ anupādāparinibbānapariyosānānaṃ sampattīnaṃ hetubhāvato ekantena viññeyyaṃ, tadubhayavinimuttassa vā ñeyyassa abhāvato tadeva dvayaṃ viññeyyanti imamatthaṃ dasseti yā ceva…pe… viññeyyanti. Tatrāti tasmiṃ vijānane sādhetabbe, nipphādetabbe cetaṃ bhummaṃ. Ayamānupubbīti ayaṃ vakkhamānā anupubbi hāranayānaṃ anukkamo, anukkamena vakkhamānā hāranayāti attho. Navavidhasuttantapariyeṭṭhīti suttādivasena navaṅgassa sāsanassa pariyesanā, atthavicāraṇāti attho. Sāmiatthe vā etaṃ paccattaṃ navavidhasuttantapariyeṭṭhiyā anupubbīti. Atha vā anupubbīti karaṇatthe paccattaṃ. Idaṃ vuttaṃ hoti – yathāvuttavijānane sādhetabbe vakkhamānāya hāranayānupubbiyā ayaṃ navavidhasuttantassa atthapariyesanāti.

Etthāha – kathaṃ panettha geyyaṅgādīnaṃ suttabhāvo, suttabhāve ca tesaṃ kathaṃ sāsanassa navaṅgabhāvo. Yañca saṅgahesu vuccati 『『sagāthakaṃ suttaṃ geyyaṃ, niggāthakaṃ suttaṃ veyyākaraṇa』』nti, tathā ca sati suttaṅgameva na siyā. Athāpi visuṃ suttaṅgaṃ siyā, maṅgalasuttādīnaṃ (khu. pā. 5.1 ādayo; su. ni. 261 ādayo) suttaṅgasaṅgaho na siyā, gāthābhāvato dhammapadādīnaṃ viya, geyyaṅgasaṅgaho vā siyā, sagāthakattā sagāthāvaggassa viya, tathā ubhatovibhaṅgādīsu sagāthakappadesānanti. Vuccate –

Suttanti sāmaññavidhi, visesavidhayo pare;

Sanimittā niruḷhattā, sahatāññena nāññato.

Sabbassāpi hi buddhavacanassa suttanti ayaṃ sāmaññavidhi. Tathā hi 『『ettakaṃ tassa bhagavato suttāgataṃ suttapariyāpannaṃ (pāci. 1242), sāvatthiyā suttavibhaṅge, sakavāde pañca suttasatānī』』tiādivacanato vinayābhidhammapariyattivisesepi suttavohāro dissati. Tadekadesesu pana geyyādayo visesavidhayo tena tena nimittena patiṭṭhitā. Tathā hi geyyassa sagāthakattaṃ tabbhāvanimittaṃ. Lokepi hi sasilokaṃ sagāthakaṃ cuṇṇiyaganthaṃ geyya』』nti vadanti. Gāthāvirahe pana sati pucchitvā vissajjanabhāvo veyyākaraṇassa. Pucchāvissajjanañhi 『『byākaraṇa』』nti vuccati. Byākaraṇameva veyyākaraṇanti. Evaṃ sante sagāthakādīnampi pañhāvissajjanavasena pavattānaṃ veyyākaraṇabhāvo āpajjatīti? Nāpajjati, geyyādisaññānaṃ anokāsabhāvato 『『gāthāvirahe satī』』ti visesitattā ca. Tathā hi dhammapadādīsu kevalaṃ gāthābandhesu sagāthakattepi somanassañāṇamayikagāthāyuttesu 『『vuttañheta』』ntiādivacanasambandhesu abbhutadhammapaṭisaṃyuttesu ca suttavisesesu yathākkamaṃ gāthāudānaitivuttakaabbhutadhammasaññā patiṭṭhitā, tathā satipi gāthābandhabhāve bhagavato atītāsu jātīsu cariyānubhāvappakāsakesu jātakasaññā. Satipi pañhāvissajjanabhāve sagāthakatte ca kesuci suttantesu vedassa labhāpanato vedallasaññā patiṭṭhitāti evaṃ tena tena sagāthakattādinā nimittena tesu tesu suttavisesesu geyyaṅgādisaññā patiṭṭhitāti visesavidhayo suttaṅgato pare geyyādayo.

Yaṃ panettha geyyaṅgādinimittarahitaṃ suttaṃ, taṃ suttaṅgaṃ visesasaññāparihārena sāmaññasaññāya pavattanatoti. Nanu ca sagāthakaṃ suttaṃ geyyaṃ, niggāthakaṃ suttaṃ veyyākaraṇanti suttaṅgaṃ na sambhavatīti codanā tadavatthā evāti? Na tadavatthā, sodhitattā. Sodhitañhi pubbe gāthāvirahe sati pucchāvissajjanabhāvo veyyākaraṇassa tabbhāvanimittanti. Yañca vuttaṃ – 『『gāthābhāvato maṅgalasuttādīnaṃ suttaṅgasaṅgaho na siyā』』ti, tampi na, niruḷhattā. Niruḷho hi maṅgalasuttādīsu suttabhāvo, na hi tāni dhammapadabuddhavaṃsādayo viya gāthābhāvena paññātāni, kintu suttabhāveneva. Teneva hi aṭṭhakathāyaṃ 『『suttanāmaka』』nti nāmaggahaṇaṃ kataṃ.

Yaṃ pana vuttaṃ 『『sagāthakattā geyyaṅgasaṅgaho vā siyā』』ti, tadapi natthi, yasmā sahatāññena. Saha gāthāhīti hi sagāthakaṃ. Sahabhāvo ca nāma atthato aññena hoti, na ca maṅgalasuttādīsu gāthāvinimutto koci suttappadeso atthi. Yo saha gāthāhīti vucceyya, na ca samudāyo nāma koci atthi. Yadapi vuttaṃ – 『『ubhatovibhaṅgādīsu sagāthakappadesānaṃ geyyaṅgasaṅgaho siyā』』ti, tadapi na aññato. Aññā eva hi tā gāthā, jātakādipariyāpannattā. Ato na tāhi ubhatovibhaṅgādīnaṃ geyyaṅgabhāvoti evaṃ suttādīnaṃ aṅgānaṃ aññamaññasaṅkarābhāvo veditabbo. Yasmā pana sabbampi buddhavacanaṃ yathāvuttanayena atthānaṃ sūcanādiatthena suttantveva vuccati, tasmā vuttaṃ – 『『navavidhasuttantapariyeṭṭhī』』ti.

Saṅgahavāravaṇṇanā niṭṭhitā.

  1. Uddesavāravaṇṇanā

  2. Evaṃ saṅgahavārena saṅkhepato dassite hārādayo idāni vibhāgena dassetuṃ 『『tattha katame soḷasa hārā』』tiādidesanā āraddhā. Tattha tatthāti yaṃ vuttaṃ – 『『soḷasahārā nettī』』ti, tasmiṃ vacane, tissaṃ vā gāthāyaṃ, yāni hāranayamūlapadāni uddhaṭāni, tesūti attho. Katameti pucchāvacanaṃ. Pucchā ca nāmesā pañcavidhā adiṭṭhajotanāpucchā diṭṭhasaṃsandanāpucchā vimaticchedanāpucchā anumatipucchā kathetukamyatāpucchāti. Tāsu ayaṃ kathetukamyatāpucchā. Soḷasāti gaṇanavasena paricchedo. Tena nesaṃ na tato uddhaṃ adho cāti etaparamataṃ dasseti. Sā cetaparamatā parato āvi bhavissati. Hārāti gaṇanavasena paricchinnānaṃ sāmaññato dassanaṃ. Desanā vicayotiādi sarūpadassanaṃ.

Tattha kenaṭṭhena hārā? Harīyanti etehi, ettha vā suttageyyādivisayā aññāṇasaṃsayavipallāsāti hārā, haranti vā sayaṃ tāni, haraṇamattameva vāti hārā phalūpacārena. Atha vā harīyanti voharīyanti dhammasaṃvaṇṇakadhammapaṭiggāhakehi dhammassa dānaggahaṇavasenāti hārā. Atha vā hārā viyāti hārā. Yathā hi anekaratanāvalisamūho hārasaṅkhāto attano avayavabhūtaratanasamphassehi samuppajjanīyamānahilādasukho hutvā tadupabhogījanasarīrasantāpaṃ nidāghapariḷāhupajanitaṃ vūpasameti, evametepi nānāvidhaparamattharatanappabandhā saṃvaṇṇanāvisesā attano avayavabhūtaparamattharatanādhigamena samuppādiyamānanibbutisukhā dhammapaṭiggāhakajanahadayaparitāpaṃ kāmarāgādikilesahetukaṃ vūpasamentīti. Atha vā hārayanti aññāṇādīnaṃ hāraṃ apagamaṃ karonti ācikkhantīti vā hārā. Atha vā sotujanacittassa haraṇato ramaṇato ca hārā niruttinayena, yathā – 『『bhavesu vantagamano bhagavā』』ti (visuddhi. 1.144; pārā. aṭṭha. 1.1 verañjakaṇḍavaṇṇanā). Ayaṃ tāva hārānaṃ sādhāraṇato attho.

Asādhāraṇato pana desīyati saṃvaṇṇīyati etāya suttatthoti desanā, desanāsahacaraṇato vā desanā. Nanu ca aññepi hārā desanāsaṅkhātassa suttassa atthasaṃvaṇṇanato desanāsahacārinovāti? Saccametaṃ, ayaṃ pana hāro yebhuyyena yathārutavaseneva viññāyamāno desanāya saha caratīti vattabbataṃ arahati, na tathā pare. Na hi assādādīnavanissaraṇādisandassanarahitā suttadesanā atthi. Assādādisandassanavibhāvanalakkhaṇo cāyaṃ hāroti.

Viciyanti etena, ettha vā padapañhādayo, viciti eva vā tesanti vicayo. Pāḷiyaṃ pana vicinatīti vicayoti ayamattho dassito.

Yuttīti upapattisādhanayutti, idha pana yuttivicāraṇā yutti uttarapadalopena 『『rūpabhavo rūpa』』nti yathā, yuttisahacaraṇato vā. Idhāpi desanāhāre vuttanayena attho vitthāretabbo.

Padaṭṭhānanti āsannakāraṇaṃ, idhāpi padaṭṭhānavicāraṇātiādi vuttanayeneva veditabbaṃ.

Lakkhīyanti etena, ettha vā ekalakkhaṇā dhammā avuttāpi ekavacanenāti lakkhaṇaṃ.

Viyūhīyanti vibhāgena piṇḍīyanti etena, ettha vāti byūho. Nibbacanādīnaṃ sutte dassiyamānānaṃ catunnaṃ byūhoti catubyūho, catunnaṃ vā byūho etthāti catubyūho.

Āvaṭṭīyanti etena, ettha vā sabhāgā visabhāgā ca dhammā, tesaṃ vā āvaṭṭananti āvaṭṭo.

Vibhajīyanti etena, ettha vā sādhāraṇāsādhāraṇānaṃ saṃkilesavodānadhammānaṃ bhūmiyoti vibhatti, vibhajanaṃ vā etesaṃ bhūmiyāti vibhatti.

Paṭipakkhavasena parivattīyanti iminā, ettha vā sutte vuttadhammā, parivattanaṃ vā tesanti parivattano.

Vividhaṃ vacanaṃ ekassevatthassa vācakametthāti vivacanaṃ, vivacanameva vevacanaṃ, vividhaṃ vuccati etena atthoti vā vivacanaṃ. Sesaṃ vuttanayameva.

Pakārehi pabhedato vā ñāpīyanti iminā, ettha vā atthāti paññatti.

Otārīyanti anuppavesīyanti etena, ettha vā suttāgatā dhammā paṭiccasamuppādādīsūti otaraṇo.

Sodhīyanti samādhīyanti etena, ettha vā sutte padapadatthapañhārambhāti sodhano.

Adhiṭṭhīyanti anupavattīyanti etena, ettha vā sāmaññavisesabhūtā dhammā vinā vikappenāti adhiṭṭhāno.

Parikaroti abhisaṅkharoti phalanti parikkhāro, hetu paccayo ca, parikkhāraṃ ācikkhatīti parikkhāro, hāro, parikkhāravisayattā parikkhārasahacaraṇato vā parikkhāro.

Samāropīyanti etena, ettha vā padaṭṭhānādimukhena dhammāti samāropano. Sabbattha ca bhāvasādhanavasenāpi attho sambhavatīti tassāpi vasena yojetabbaṃ.

Tassāti yathāvuttassa hāruddesassa. Anugītīti vuttassevatthassa sukhaggahaṇatthaṃ anupacchā gāyanagāthā, tāsu osānagāthāya atthato asaṃkiṇṇāti padatthena saṅkararahitā, tena yadipi keci hārā aññamaññaṃ avisiṭṭhā viya dissanti, tathāpi tesaṃ atthato saṅkaro natthīti dasseti. So ca nesaṃ asaṅkaro lakkhaṇaniddese supākaṭo hoti. Etesañcevāti etesaṃ soḷasannaṃ hārānaṃ. Yathā asaṅkaro, tathā ceva bhavati. Kiṃ bhavati? Vitthāratayā vitthārena. Nayavibhatti nayena upāyena ñāyena vibhāgo. Etena taṃ eva asaṅkiṇṇataṃ vibhāveti. Keci 『『vitthāranayā』』ti paṭhanti, taṃ na sundaraṃ, ayañca gāthā kesuci potthakesu natthi.

  1. Evaṃ hāre uddisitvā idāni naye uddisituṃ 『『tattha katame』』tiādi vuttaṃ. Tattha nayanti saṃkilese vodānāni ca vibhāgato ñāpentīti nayā, nīyanti vā tāni etehi , ettha vāti nayā, nayanamattameva vāti nayā, nīyanti vā sayaṃ dhammakathikehi upanīyanti suttassa atthapavicayatthanti nayā. Atha vā nayā viyāti nayā. Yathā hi ekattādayo nayā sammā paṭivijjhiyamānā paccayapaccayuppannadhammānaṃ yathākkamaṃ sambandhavibhāgabyāpāravirahānurūpaphalabhāvadassanena asaṅkarato sammutisaccaparamatthasaccānaṃ sabhāvaṃ pavedayantā paramatthasaccappaṭivedhāya saṃvattanti, evametepi kaṇhasukkasappaṭibhāgadhammavibhāgadassanena aviparītasuttatthāvabodhāya abhisambhuṇantā veneyyānaṃ catusaccappaṭivedhāya saṃvattanti. Atha vā pariyattiatthassa nayanato saṃkilesato yamanato ca nayā niruttinayena.

Nandiyāvaṭṭotiādīsu nandiyāvaṭṭassa viya āvaṭṭo etassāti nandiyāvaṭṭo, yathā hi nandiyāvaṭṭo antoṭhitena padhānāvayavena bahiddhā āvaṭṭati, evamayampi nayoti attho. Atha vā nandiyā taṇhāya pamodassa vā āvaṭṭo etthāti nandiyāvaṭṭo. Tīhi avayavehi lobhādīhi saṃkilesapakkhe alobhādīhi ca vodānapakkhe pukkhalo sobhanoti tipukkhalo. Asantāsanajavaparakkamādivisesayogena sīho bhagavā, tassa vikkīḷitaṃ desanāvacīkammabhūto vihāroti katvā vipallāsatappaṭipakkhaparidīpanato sīhassa vikkīḷitaṃ etthāti sīhavikkīḷito, nayo. Balavisesayogadīpanato vā sīhavikkīḷitasadisattā nayo sīhavikkīḷito. Balaviseso cettha saddhādibalaṃ, dasabalāni eva vā. Atthanayattayadisābhāvena kusalādidhammānaṃ ālocanaṃ disālocanaṃ. Tathā ālocitānaṃ tesaṃ dhammānaṃ atthanayattayayojane samānayanato aṅkuso viya aṅkuso. Gāthāsu lañjeti pakāseti suttatthanti lañjako, nayo ca so lañjako cāti nayalañjako. Gatāti ñātā, matāti attho. So eva vā pāṭho. Sesaṃ vuttanayena veditabbaṃ.

  1. Evaṃ nayepi uddisitvā idāni mūlapadāni uddisituṃ 『『tattha katamānī』』tiādi āraddhaṃ. Tattha mūlāni ca tāni nayānaṃ paṭṭhānabhāgānañca patiṭṭhābhāvato padāni ca adhigamūpāyabhāvato koṭṭhāsabhāvato cāti mūlapadāni. Kosallasambhūtaṭṭhena, kucchitānaṃ vā pāpadhammānaṃ salanato viddhaṃsanato, kusānaṃ vā rāgādīnaṃ lavanato, kusā viya vā lavanato, kusena vā ñāṇena lātabbato pavattetabbato kusalāni, tappaṭipakkhato akusalānīti padattho veditabbo.

Evaṃ gaṇanaparicchedato jātibhedato ca mūlapadāni dassetvā idāni sarūpato dassento saṃkilesapakkhaṃyeva paṭhamaṃ uddisati 『『taṇhā』』tiādinā. Tattha tasati paritasatīti taṇhā. Avindiyaṃ vindati, vindiyaṃ na vindatīti avijjā, vijjāpaṭipakkhāti vā avijjā. Lubbhanti tena, sayaṃ vā lubbhati, lubbhanamattameva vā soti lobho. Dosamohesupi eseva nayo. Asubhe 『『subha』』nti pavattā saññā subhasaññā. Sukhasaññādīsupi imināva nayena attho veditabbo. Saṅgahanti gaṇanaṃ. Samosaraṇanti samoropanaṃ.

Paccanīkadhamme sametīti samatho. Aniccādīhi vividhehi ākārehi passatīti vipassanā. Alobhādayo lobhādipaṭipakkhato veditabbā. Asubhe 『『asubha』』nti pavattā saññā asubhasaññā, kāyānupassanāsatipaṭṭhānaṃ. Saññāsīsena hi desanā. Dukkhasaññādīsupi eseva nayo.

Idaṃ uddānanti idaṃ vuttasseva atthassa vippakiṇṇabhāvena nassituṃ adatvā uddhaṃ dānaṃ rakkhaṇaṃ uddānaṃ, saṅgahavacananti attho. 『『Cattāro vipallāsā』』tipi pāṭho. Kilesabhūmīti saṃkilesabhūmi sabbesaṃ akusaladhammānaṃ samosaraṇaṭṭhānattā. Kusalānaṃ yāni tīṇi mūlāni. 『『Kusalānī』』tipi paṭhanti. Satipaṭṭhānāti asubhasaññādayo sandhāyāha. Indriyabhūmīti saddhādīnaṃ vimuttiparipācanindriyānaṃ samosaraṇaṭṭhānattā vuttaṃ. Yujjantīti yojīyanti. Khoti padapūraṇe, avadhāraṇatthe vā nipāto. Tena ete evāti dasseti. Aṭṭhārasevāti vā. Mūlapadāti mūlapadāni, liṅgavipallāso vā.

Uddesavāravaṇṇanā niṭṭhitā.

  1. Niddesavāravaṇṇanā

  2. Evaṃ uddiṭṭhe hārādayo niddisituṃ 『『tattha saṅkhepato』』tiādi āraddhaṃ. Tattha tatthāti tasmiṃ uddesapāṭhe. Saṅkhepato netti kittitāti samāsato nettippakaraṇaṃ kathitaṃ. Hāranayamūlapadānañhi sarūpadassanaṃ uddesapāṭhena katanti. Ettha ca hāranayānaṃ –

Sāmaññato visesena, padattho lakkhaṇaṃ kamo;

Ettāvatā ca hetvādī, veditabbā hi viññunā.

Tesu avisesato visesato ca hāranayānaṃ attho dassito. Lakkhaṇādīsu pana avisesato sabbepi hārā nayā ca yathākkamaṃ byañjanatthamukhena navaṅgassa sāsanassa atthasaṃvaṇṇanalakkhaṇā. Visesato pana tassa tassa hārassa nayassa ca lakkhaṇaṃ niddese eva kathayissāma. Kamādīni ca yasmā nesaṃ lakkhaṇesu ñātesu viññeyyāni honti, tasmā tānipi niddesato parato pakāsayissāma.

Hārasaṅkhepo

  1. Yā pana assādādīnavatātiādikā niddesagāthā, tāsu assādādīnavatāti assādo ādīnavatāti padavibhāgo. Ādīnavatāti ca ādīnavo eva. Keci 『『assādādīnavato』』ti paṭhanti, taṃ na sundaraṃ. Tattha assādīyatīti assādo, sukhaṃ somanassañca. Vuttañhetaṃ – 『『yaṃ, bhikkhave, pañcupādānakkhandhe paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ pañcasu upādānakkhandhesu assādo』』ti (ma. ni. 1.166; saṃ. ni. 3.26). Yathā cetaṃ sukhaṃ somanassaṃ, evaṃ iṭṭhārammaṇampi. Vuttampi cetaṃ – 『『so tadassādeti taṃ nikāmetī』』ti 『『rūpaṃ assādeti abhinandati, taṃ ārabbha rāgo uppajjatī』』ti (paṭṭhā. 1.1.424), 『『saṃyojanīyesu, bhikkhave, dhammesu assādānupassino』』ti (saṃ. ni. 2.53) ca . Assādeti etāyāti vā assādo, taṇhā. Taṇhāya hi kāraṇabhūtāya puggalo sukhampi sukhārammaṇampi assādeti. Yathā ca taṇhā, evaṃ vipallāsāpi. Vipallāsavasena hi sattā aniṭṭhampi ārammaṇaṃ iṭṭhākārena assādenti, evaṃ vedanāya sabbesaṃ tebhūmakasaṅkhārānaṃ taṇhāya vipallāsānañca assādavicāro veditabbo.

Kathaṃ pana dukkhādukkhamasukhavedanānaṃ assādanīyatāti? Vipallāsato sukhapariyāyasabbhāvato ca. Tathā hi vuttaṃ – 『『sukhā kho, āvuso visākha, vedanā ṭhitisukhā vipariṇāmadukkhā. Dukkhā vedanā ṭhitidukkhā vipariṇāmasukhā, adukkhamasukhā vedanā ñāṇasukhā aññāṇadukkhā』』ti (ma. ni. 1.465). Tattha vedanāya aṭṭhasatapariyāyavasena, tebhūmakasaṅkhārānaṃ nikkhepakaṇḍarūpakaṇḍavasena, taṇhāya saṃkilesavatthuvibhaṅge nikkhepakaṇḍe ca taṇhāniddesavasena, vipallāsānaṃ sukhasaññādivasena dvāsaṭṭhidiṭṭhigatavasena ca vibhāgo veditabbo.

Ādīnavo dukkhā vedanā tissopi vā dukkhatā. Atha vā sabbepi tebhūmakā saṅkhārā ādīnavo. Ādīnaṃ ativiya kapaṇaṃ vāti pavattatīti hi ādīnavo, kapaṇamanusso, evaṃsabhāvā ca tebhūmakā dhammā aniccatādiyogena. Yato tattha ādīnavānupassanā āraddhavipassakānaṃ yathābhūtanayoti vuccati. Tathā ca vuttaṃ – 『『yaṃ, bhikkhave, pañcupādānakkhandhā aniccā dukkhā vipariṇāmadhammā, ayaṃ pañcasu upādānakkhandhesu ādīnavo』』ti. Tasmā ādīnavo dukkhasaccaniddesabhūtānaṃ jātiyādīnaṃ aniccatādīnaṃ dvācattālīsāya ākārānañca vasena vibhajitvā niddisitabbo.

Nissarati etenāti nissaraṇaṃ, ariyamaggo. Nissaratīti vā nissaraṇaṃ nibbānaṃ. Ubhayampi sāmaññaniddesena ekasesena vā 『『nissaraṇa』』nti vuttaṃ. Pi-saddo purimānaṃ pacchimānañca sampiṇḍanattho. Tattha ariyamaggapakkhe satipaṭṭhānādīnaṃ sattattiṃsabodhipakkhiyadhammānaṃ kāyānupassanādīnañca tadantogadhabhedānaṃ vasena nissaraṇaṃ vibhajitvā niddisitabbaṃ.

Nibbānapakkhe pana kiñcāpi asaṅkhatāya dhātuyā nippariyāyena vibhāgo natthi. Pariyāyena pana sopādisesanirupādisesabhedena. Yato vā taṃ nissaṭaṃ, tesaṃ paṭisambhidāmagge (paṭi. ma. 1.3) dassitappabhedānaṃ cakkhādīnaṃ channaṃ dvārānaṃ rūpādīnaṃ channaṃ ārammaṇānaṃ taṃtaṃdvārappavattānaṃ channaṃ channaṃ viññāṇaphassavedanāsaññācetanātaṇhāvitakkavicārānaṃ pathavīdhātuādīnaṃ channaṃ dhātūnaṃ dasannaṃ kasiṇāyatanānaṃ asubhānaṃ kesādīnaṃ dvattiṃsāya ākārānaṃ pañcannaṃ khandhānaṃ dvādasannaṃ āyatanānaṃ aṭṭhārasannaṃ dhātūnaṃ lokiyānaṃ indriyānaṃ kāmadhātuādīnaṃ tissannaṃ dhātūnaṃ kāmabhavādīnaṃ tiṇṇaṃ tiṇṇaṃ bhavānaṃ catunnaṃ jhānānaṃ appamaññānaṃ āruppānaṃ dvādasannaṃ paṭiccasamuppādaṅgānañcāti evamādīnaṃ saṅkhatadhammānaṃ nissaraṇabhāvena ca vibhajitvā niddisitabbaṃ.

Phalanti desanāphalaṃ. Kiṃ pana tanti? Yaṃ desanāya nipphādīyati. Nanu ca nibbānādhigamo bhagavato desanāya nipphādīyati. Nibbānañca 『『nissaraṇa』』nti iminā vuttamevāti? Saccametaṃ, tañca kho paramparāya. Idha pana paccakkhato desanāphalaṃ adhippetaṃ. Taṃ pana sutamayañāṇaṃ. Atthadhammavedādiariyamaggassa pubbabhāgappaṭipattibhūtā chabbisuddhiyo. Yañca tasmiṃ khaṇe maggaṃ anabhisambhuṇantassa kālantare tadadhigamakāraṇabhūtaṃ sampattibhavahetu ca siyā. Tathā hi vakkhati – 『『attānudiṭṭhiṃ ūhacca, evaṃ maccutaro siyāti (su. ni. 1125; kathā. 226; cūḷani. mogharājamāṇavapucchā 144, mogharājamāṇavapucchāniddesa 88; netti. 5; peṭako. 22) idaṃ phala』』nti, 『『dhammo have rakkhati dhammacārinti idaṃ phala』』nti (jā. 1.10.102-103; 1.15.385) ca. Etena nayena devesu ca mānusesu ca āyuvaṇṇabalasukhayasaparivāraādhipateyyasampattiyo upadhisampattiyo cakkavattisirī devarajjasirī cattāri sampatticakkāni sīlasampadā samādhisampadā tisso vijjā cha abhiññā catasso paṭisambhidā sāvakabodhi paccekabodhi sammāsambodhīti sabbāpi sampattiyo puññasambhārahetukā bhagavato desanāya sādhetabbatāya phalanti veditabbā.

Upāyoti ariyamaggapadaṭṭhānabhūtā pubbabhāgappaṭipadā. Sā hi purimā purimā pacchimāya pacchimāya adhigamūpāyabhāvato paramparāya magganibbānādhigamassa ca hetubhāvato upāyo. Yā ca pubbe vuttaphalādhigamassa upāyapaṭipatti. Keci pana 『『saha vipassanāya maggo upāyo』』ti vadanti, tesaṃ matena nissaraṇanti nibbānameva vuttaṃ siyā. Phalaṃ viya upāyopi pubbabhāgoti vuttaṃ siyā, yaṃ pana vakkhati 『『sabbe dhammā…pe… visuddhiyāti (dha. pa. 279; theragā. 678) ayaṃ upāyo』』ti. Etthāpi pubbabhāgappaṭipadā eva udāhaṭāti sakkā viññātuṃ. Yasmā pana 『『te pahāya tare oghanti idaṃ nissaraṇa』』nti ariyamaggassa nissaraṇabhāvaṃ vakkhati. Ariyamaggo hi oghataraṇanti.

Āṇattīti āṇārahassa bhagavato veneyyajanassa hitasiddhiyā 『『evaṃ paṭipajjāhī』』ti vidhānaṃ. Tathā hi vakkhati 『『suññato lokaṃ avekkhassu, mogharājāti (su. ni. 1125; kathā. 226; netti. 5; peṭako. 22; cūḷani. mogharājamāṇavapucchā 144, mogharājamāṇavapucchāniddesa 88) āṇattī』』ti.

Yogīnanti catusaccakammaṭṭhānabhāvanāya yuttappayuttānaṃ veneyyānaṃ, atthāyāti vacanaseso. Desanāhāroti etesaṃ yathāvuttānaṃ assādādīnaṃ vibhajanalakkhaṇo saṃvaṇṇanāviseso desanāhāro nāmāti attho. Etthāha – kiṃ panetesaṃ assādādīnaṃ anavasesānaṃ vacanaṃ desanāhāro, udāhu ekaccānanti? Niravasesānaṃyeva. Yasmiñhi sutte assādādīnavanissaraṇāni sarūpato āgatāni, tattha vattabbameva natthi. Yattha pana ekadesena āgatāni, na vā sarūpena. Tattha anāgataṃ atthavasena niddhāretvā hāro yojetabbo. Ayañca attho desanāhāravibhaṅge āgamissatīti idha na papañcito.

  1. Yaṃ pucchitanti yā pucchā, viciyamānāti vacanaseso. Vissajjitaṃ anugītīti etthāpi eseva nayo. Tattha vissajjitanti vissajjanā, sā ekaṃsabyākaraṇādivasena catubbidhaṃ byākaraṇaṃ. Ca-saddo sampiṇḍanattho, tena gāthāyaṃ avuttaṃ padādiṃ saṅgaṇhāti. Tā pana pucchāvissajjanā kassāti āha 『『suttassā』』ti. Etena sutte āgataṃ pucchāvissajjanaṃ vicetabbanti dasseti. Yā ca anugītiti vuttasseva atthassa yā anu pacchā gīti anugīti, saṅgahagāthā, pucchāya vā anurūpā gīti. Etena pubbāparaṃ gahitaṃ. Byākaraṇassa hi pucchānurūpatā idha pubbāparaṃ adhippetaṃ. Yā 『『pucchānusandhī』』ti vuccati. Purimaṃ 『『suttassā』』ti padaṃ pubbāpekkhanti puna 『『suttassā』』ti vuttaṃ. Tena suttassa nissayabhūte assādādike pariggaṇhāti. Ettāvatā vicayahārassa visayo niravasesena dassito hoti. Tathā ca vakkhati vicayahāravibhaṅge 『『padaṃ vicinati…pe… anugītiṃ vicinatī』』ti.

Tattha sutte sabbesaṃ padānaṃ anupubbena atthaso byañjanaso ca vicayo padavicayo. 『『Ayaṃ pucchā adiṭṭhajotanā diṭṭhasaṃsandanā vimaticchedanā anumatipucchā kathetukamyatāpucchā sattādhiṭṭhānā dhammādhiṭṭhānā ekādhiṭṭhānā anekādhiṭṭhānā sammutivisayā paramatthavisayā atītavisayā anāgatavisayā paccuppannavisayā』』tiādinā pucchāvicayo veditabbo. 『『Idaṃ vissajjanaṃ ekaṃsabyākaraṇaṃ vibhajjabyākaraṇaṃ paṭipucchābyākaraṇaṃ ṭhapanaṃ sāvasesaṃ niravasesaṃ sauttaraṃ anuttaraṃ lokiyaṃ lokuttara』』ntiādinā vissajjanavicayo.

『『Ayaṃ pucchā iminā sameti, etena na sametī』』ti pucchitatthaṃ ānetvā vicayo pubbenāparaṃ saṃsanditvā ca vicayo pubbāparavicayo. 『『Ayaṃ anugīti vuttatthasaṅgahā avuttatthasaṅgahā tadubhayatthasaṅgahā kusalatthasaṅgahā akusalatthasaṅgahā』』tiādinā anugītivicayo. Assādādīsu sukhavedanāya 『『iṭṭhārammaṇānubhavanalakkhaṇā』』tiādinā, taṇhāya 『『ārammaṇaggahaṇalakkhaṇā』』tiādinā, vipallāsānaṃ 『『viparītaggahaṇalakkhaṇā』』tiādinā, avasiṭṭhānaṃ tebhūmakadhammānaṃ 『『yathāsakalakkhaṇā』』tiādinā sabbesañca dvāvīsatiyā tikesu dvācattālīsādhike ca dukasate labbhamānapadavasena taṃtaṃassādatthavisesaniddhāraṇaṃ assādavicayo.

Dukkhavedanāya 『『aniṭṭhānubhavanalakkhaṇā』』tiādinā, dukkhasaccānaṃ 『『paṭisandhilakkhaṇā』』tiādinā, aniccatādīnaṃ ādiantavantatāya aniccantikatāya ca 『『aniccā』』tiādinā sabbesañca lokiyadhammānaṃ saṃkilesabhāgiyahānabhāgiyatādivasena ādīnavavuttiyā okāraniddhāraṇena ādīnavavicayo. Nissaraṇapade ariyamaggassa āgamanato kāyānupassanādipubbabhāgappaṭipadāvibhāgavisesaniddhāraṇavasena nibbānassa yathāvuttapariyāyavibhāgavisesaniddhāraṇavasenāti evaṃ nissaraṇavicayo. Phalādīnaṃ taṃtaṃsuttadesanāya sādhetabbaphalassa tadupāyassa tattha tattha suttavidhivacanassa ca vibhāganiddhāraṇavasena vicayo veditabbo. Evaṃ padapucchāvissajjanapubbāparānugītīnaṃ assādādīnañca visesaniddhāraṇavaseneva vicayalakkhaṇo 『『vicayo hāro』』ti veditabbo.

  1. Sabbesanti soḷasannaṃ. Bhūmīti byañjanaṃ sandhāyāha. Byañjanañhi mūlapadāni viya nayānaṃ hārānaṃ bhūmi pavattiṭṭhānaṃ, tesaṃ byañjanavicārabhāvato. Vuttañhi – 『『hārā byañjanavicayo』』ti, peṭakepi hi vuttaṃ – 『『yattha ca sabbe hārā, sampatamānā nayanti suttatthaṃ. Byañjanavidhiputhuttā』』ti. Gocaroti suttattho. Suttassa hi padatthuddhāraṇamukhena hārayojanā. Tesaṃ byañjanatthānaṃ. Yuttāyuttaparikkhāti yuttassa ca ayuttassa ca upaparikkhā. 『『Yuttāyuttiparikkhā』』tipi pāṭho, yuttiayuttīnaṃ vicāraṇāti attho. Kathaṃ pana tesaṃ yuttāyuttajānanā? Catūhi mahāpadesehi avirujjhanena. Tattha byañjanassa tāva sabhāvaniruttibhāvo adhippetatthavācakabhāvo ca yuttabhāvo. Atthassa pana suttavinayadhammatāhi avilomanaṃ . Ayamettha saṅkhepo. Vitthāro pana parato āvi bhavissati. Hāro yuttīti niddiṭṭhoti evaṃ sutte byañjanatthānaṃ yuttāyuttabhāvavibhāvanalakkhaṇo yuttihāroti veditabbo.

  2. Dhammanti yaṃ kiñci suttāgataṃ kusalādidhammamāha. Tassa dhammassāti tassa yathāvuttassa kusalādidhammassa. Yaṃ padaṭṭhānanti yaṃ kāraṇaṃ, yonisomanasikārādi sutte āgataṃ vā anāgataṃ vā sambhavato niddhāretvā kathetabbanti adhippāyo. Itīti evaṃ, vuttanayenāti attho. Yāva sabbadhammāti yattakā tasmiṃ sutte āgatā dhammā, tesaṃ sabbesampi yathānurūpaṃ padaṭṭhānaṃ niddhāretvā kathetabbanti adhippāyo. Atha vā yāva sabbadhammāti suttāgatassa dhammassa yaṃ padaṭṭhānaṃ, tassapi yaṃ padaṭṭhānanti sambhavato yāva sabbadhammā padaṭṭhānavicāraṇā kātabbāti attho. Eso hāro padaṭṭhānoti evaṃ sutte āgatadhammānaṃ padaṭṭhānabhūtā dhammā tesañca padaṭṭhānabhūtāti sambhavato padaṭṭhānabhūtadhammaniddhāraṇalakkhaṇo padaṭṭhāno nāma hāroti attho.

  3. Vuttamhiekadhammeti kusalādīsu khandhādīsu vā yasmiṃ kismiñci ekadhamme, sutte sarūpato niddhāraṇavasena vā kathite. Ye dhammā ekalakkhaṇā kecīti ye keci dhammā kusalādibhāvena rūpakkhandhādibhāvena vā tena dhammena samānalakkhaṇā. Vuttā bhavanti sabbeti te sabbepi kusalādisabhāvā, khandhādisabhāvā vā dhammā sutte avuttāpi tāya samānalakkhaṇatāya vuttā bhavanti ānetvā saṃvaṇṇanāvasenāti adhippāyo. Ettha ca ekalakkhaṇāti samānalakkhaṇā vuttā. Tena sahacāritā samānakiccatā samānahetutā samānaphalatā samānārammaṇatāti evamādīhi avuttānampi vuttānaṃ viya niddhāraṇaṃ veditabbaṃ. So hāro lakkhaṇo nāmāti evaṃ sutte anāgatepi dhamme vuttappakārena āgate viya niddhāretvā yā saṃvaṇṇanā, so lakkhaṇo nāma hāroti attho.

  4. Neruttanti niruttaṃ, padanibbacananti attho. Adhippāyoti buddhānaṃ sāvakānaṃ vā tassa suttassa desakānaṃ adhippāyo. Byañjananti byañjanena, karaṇe hi etaṃ paccattaṃ. Kāmañca sabbe hārā byañjanavicayā, ayaṃ pana visesato byañjanadvāreneva atthapariyesanāti katvā 『『byañjana』』nti vuttaṃ. Tathā hi vakkhati – 『『byañjanena suttassa neruttañca adhippāyo ca nidānañca pubbāparānusandhi ca gavesitabbā』』ti. Athāti padapūraṇamattaṃ. Desanānidānanti nidadāti phalanti nidānaṃ, kāraṇaṃ, yena kāraṇena desanā pavattā, taṃ desanāya pavattinimittanti attho. Pubbāparānusandhīti pubbena ca aparena ca anusandhi. 『『Pubbāparena sandhī』』tipi pāṭho, suttassa pubbabhāgena aparabhāgaṃ saṃsanditvā kathananti attho. Saṅgītivasena vā pubbāparabhūtehi suttantarehi saṃvaṇṇiyamānassa suttassa saṃsandanaṃ pubbāparānusandhi. Yañca pubbapadena parapadassa sambandhanaṃ, ayampi pubbāparānusandhi. Eso hāro catubyūhoti evaṃ nibbacanādhippāyādīnaṃ catunnaṃ vibhāvanalakkhaṇo catubyūho hāro nāmāti attho.

  5. Ekamhi padaṭṭhāneti ekasmiṃ ārambhadhātuādike parakkamadhātuādīnaṃ padaṭṭhānabhūte dhamme desanāruḷhe sati. Pariyesati sesakaṃ padaṭṭhānanti tassa visabhāgatāya aggahaṇena vā sesakaṃ pamādādīnaṃ āsannakāraṇattā padaṭṭhānabhūtaṃ kosajjādikaṃ dhammantaraṃ pariyesati paññāya gavesati, pariyesitvā ca saṃvaṇṇanāya yojento desanaṃ āvaṭṭati paṭipakkheti vīriyārambhādimukhena āraddhasuttaṃ vuttanayena pamādādivasena niddisanto desanaṃ paṭipakkhato āvaṭṭeti nāma. Āvaṭṭo nāma so hāroti desanāya gahitadhammānaṃ sabhāgavisabhāgadhammavasena āvaṭṭanalakkhaṇo āvaṭṭo hāro nāmāti attho.

  6. Dhammanti sabhāvadhammaṃ, taṃ kusalādivasena anekavidhaṃ. Padaṭṭhānanti yasmiṃ patiṭṭhite uttari guṇavisese adhigacchati, taṃ visesādhigamanakāraṇaṃ. Bhūminti puthujjanabhūmi dassanabhūmīti evamādikaṃ bhūmiṃ. Vibhajjateti vibhāgena katheti. Sādhāraṇeti dassanapahātabbādināmavasena vā puthujjanasotāpannādivatthuvasena vā sādhāraṇe avisiṭṭhe samāneti attho. Vuttavipariyāyena asādhāraṇā veditabbā. Neyyo vibhattīti yathāvuttadhammādīnaṃ vibhajano ayaṃ hāro vibhattīti ñātabboti attho. Tasmā saṃkilesadhamme vodānadhamme ca sādhāraṇāsādhāraṇato padaṭṭhānato bhūmito ca vibhajanalakkhaṇo 『『vibhattihāro』』ti daṭṭhabbaṃ.

  7. Niddiṭṭheti kathite sutte āgate, saṃvaṇṇite vā. Bhāviteti yathā uppannasadisā uppannāti vuccanti, evaṃ bhāvitasadise bhāvetabbeti attho. Pahīneti etthāpi eseva nayo. Parivattati paṭipakkheti vuttānaṃ dhammānaṃ ye paṭipakkhā, tesaṃ vasena parivattetīti attho. Evaṃ niddiṭṭhānaṃ dhammānaṃ paṭipakkhato parivattanalakkhaṇo 『『parivattano hāro』』ti veditabbo.

  8. Vividhāni ekasmiṃyeva atthe vacanāni vivacanāni, vivacanāni eva vevacanāni, pariyāyasaddāti attho. Tāni vevacanāni. Bahūnīti anekāni. Tu-saddo avadhāraṇe. Tena bahū eva pariyāyasaddā vevacanahārayojanāyaṃ kathetabbā, na katipayāti dasseti . Sutte vuttānīti navavidhasuttantasaṅkhāte tepiṭake buddhavacane bhāsitāni. Etthāpi tu-saddassa attho ānetvā yojetabbo, tena pāḷiyaṃ āgatāniyeva vevacanāni gahetabbānīti vuttaṃ hoti. Ekadhammassāti ekassa padatthassa. Yo jānāti suttavidūti yathā 『『sappissa jānāhī』』ti vutte 『『sappinā vicārehi, sappiṃ dehi, dethā』』ti vā āṇāpetīti attho, evaṃ yo suttakovido dhammakathiko ekassa atthassa bahūpi pariyāyasadde vicāreti vibhāveti yojetīti attho. Vevacano nāma so hāroti tassa atthassa vuttappakārapariyāyasaddayojanālakkhaṇo vevacanahāro nāma. Tasmā ekasmiṃ atthe anekapariyāyasaddayojanālakkhaṇo 『『vevacanahāro』』ti veditabbaṃ.

  9. Dhammanti khandhādidhammaṃ. Paññattīhīti paññāpanehi pakārehi ñāpanehi, asaṅkarato vā ṭhapanehi. Vividhāhīti nikkhepappabhavādivasena anekavidhāhi. So ākāroti yo ekassevatthassa nikkhepappabhavapaññattiādivasena anekāhi paññattīhi paññāpanākāro. Ñeyyo paññatti nāma hāroti paññattihāro nāmāti ñātabbo. Tasmā ekekassa dhammassa anekāhi paññattīhi paññāpetabbākāravibhāvanalakkhaṇo 『『paññattihāro』』ti veditabbaṃ.

  10. Paṭiccuppādoti paṭiccasamuppādo. Indriyakhandhāti indriyāni ca khandhā ca. Dhātuāyatanāti dhātuyo ca āyatanāni ca. Etehīti yo dvādasapadiko paccayākāro yāni ca dvāvīsatindriyāni ye ca pañcakkhandhā yā ca aṭṭhārasa dhātuyo yāni ca dvādasāyatanāni, etehi sutte āgatapadatthamukhena niddhāriyamānehi. Otarati yoti yo saṃvaṇṇanānayo ogāhati, paṭiccasamuppādādike anupavisatīti attho. Otaraṇo nāma so hāroti yo yathāvutto saṃvaṇṇanāviseso, so otaraṇahāro nāma. Ca-saddena cettha suññatamukhādīnaṃ gāthāyaṃ avuttānampi saṅgaho daṭṭhabbo. Evaṃ paṭiccasamuppādādimukhehi suttatthassa otaraṇalakkhaṇo otaraṇo hāro nāmāti veditabbaṃ.

  11. Vissajjitamhīti buddhādīhi byākate. Pañheti ñātuṃ icchite atthe. Gāthāyanti gāthāruḷhe. Idañca pucchantā yebhuyyena gāthābandhavasena pucchantīti katvā vuttaṃ. Yamārabbhāti sā pana gāthā yaṃ atthaṃ ārabbha adhikicca pucchitā, tassa atthassa. Suddhāsuddhaparikkhāti padaṃ sodhitaṃ, ārambho na sodhito, padañca sodhitaṃ ārambho ca sodhitoti evaṃ padādīnaṃ sodhitāsodhitabhāvavicāro . Hāro so sodhanonāmāti yathāvuttavicāro sodhano hāro nāma. Evaṃ sutte padapadatthapañhārambhānaṃ sodhanalakkhaṇo 『『sodhano hāro』』ti veditabbaṃ.

  12. Ekattatāyāti ekassa bhāvo ekattaṃ, ekattameva ekattatā, tāya ekattatāya. Eka-saddo cettha samānasaddapariyāyo, tasmā sāmaññenāti attho. Visiṭṭhā mattā vimattā, vimattāva vemattaṃ, tassa bhāvo vemattatā, tāya vemattatāya, visesenāti attho. Te na vikappayitabbāti ye dhammā 『『dukkhaṃ samudayo』』tiādinā sāmaññena, 『『jāti jarā kāmataṇhā bhavataṇhā』』tiādinā visesena ca sutte desitā, te 『『kimettha sāmaññaṃ, ko vā viseso』』ti evaṃ sāmaññavisesavikappanavasena na vikappayitabbā. Kasmā? Sāmaññavisesakappanāya vohārabhāvena anavaṭṭhānato kāladisāvisesādīnaṃ viya apekkhāsiddhito ca. Yathā hi 『『ajja hiyyo sve』』ti vuccamānā kālavisesā anavaṭṭhitasabhāvā 『『purimā disā pacchimā disā』』ti vuccamānā disāvisesā ca, evaṃ sāmaññavisesāpi. Tathā hi 『『idaṃ dukkha』』nti vuccamānaṃ jātiādiapekkhāya sāmaññampi samānaṃ saccāpekkhāya viseso hoti. Esa nayo samudayādīsupi. Eso hāro adhiṭṭhānoti evaṃ suttāgatānaṃ dhammānaṃ avikappanavasena sāmaññavisesaniddhāraṇalakkhaṇo adhiṭṭhāno hāro nāmāti attho.

  13. Ye dhammāti ye avijjādikā paccayadhammā. Yaṃ dhammanti yaṃ saṅkhārādikaṃ paccayuppannadhammaṃ. Janayantīti nibbattenti. Paccayāti sahajātapaccayabhāvena. Paramparatoti paramparapaccayabhāvena, anurūpasantānaghaṭanavasena paccayo hutvāti attho. Upanissayakoṭi hi idhādhippetā. Purimasmiṃ avasiṭṭho paccayabhāvo. Hetumavakaḍḍhayitvāti taṃ yathāvuttapaccayasaṅkhātaṃ janakādibhedabhinnaṃ hetuṃ ākaḍḍhitvā suttato niddhāretvā yo saṃvaṇṇanāsaṅkhāto, eso hāro parikkhāroti evaṃ sutte āgatadhammānaṃ parikkhārasaṅkhāte hetupaccaye niddhāretvā saṃvaṇṇanalakkhaṇo parikkhāro hāroti attho.

  14. Ye dhammāti ye sīlādidhammā. Yaṃmūlāti yesaṃ samādhiādīnaṃ mūlabhūtā, te tesaṃ samādhiādīnaṃ padaṭṭhānabhāvena samāropayitabbāti sambandho. Ye cekatthā pakāsitā munināti ye ca rāgavirāgācetovimuttisekkhaphalakāmadhātusamatikkamanādisaddā anāgāmiphalatthatāya ekatthā buddhamuninā paridīpitā, te aññamaññavevacanabhāvena samāropayitabbāti sambandho. Samāropanañcettha sutte yathārutavasena niddhāraṇavasena vā gayhamānassa sikkhattayasaṅkhātassa sīlādikkhandhattayassa pariyāyantaravibhāvanamukhena bhāvanāpāripūrikathanaṃ, bhāvanāpāripūrī ca pahātabbassa pahānenāti pahānasamāropanāpi atthato dassitā eva hoti. Esa samāropano hāroti esa sutte āgatadhammānaṃ padaṭṭhānavevacanabhāvanāpahānasamāropanavicāraṇalakkhaṇo samāropano nāma hāroti attho.

Nayasaṅkhepo

  1. Evaṃ gāthābandhavasena soḷasapi hāre niddisitvā idāni naye niddisituṃ 『『taṇhañcā』』tiādi vuttaṃ. Tattha taṇhañca avijjampi cāti sutte āgataṃ atthato niddhāraṇavasena vā gahitaṃ taṇhaṃ avijjañca yo netīti sambandho. Yo saṃvaṇṇanāviseso taṃ neti saṃkilesapakkhaṃ pāpeti saṃkilesavasena suttatthaṃ yojetīti adhippāyo. Samathenāti samādhinā. Vipassanāyāti paññāya, yo neti vodānapakkhaṃ pāpeti, tathā suttatthaṃ yojetīti adhippāyo. Saccehi yojayitvāti nayanto ca taṇhā ca avijjā ca bhavamūlakattā samudayasaccaṃ, avasesā tebhūmakadhammā dukkhasaccaṃ, samathavipassanā maggasaccaṃ, tena pattabbā asaṅkhatadhātu nirodhasaccanti evaṃ imehi catūhi saccehi yojetvā. Ayaṃ nayo nandiyāvaṭṭoti yo taṇhāvijjāhi saṃkilesapakkhassa suttatthassa samathavipassanāhi vodānapakkhassa catusaccayojanamukhena nayanalakkhaṇo saṃvaṇṇanāviseso, ayaṃ nandiyāvaṭṭo nayo nāmāti attho. Ettha ca nayassa bhūmi gāthāyaṃ 『『nayo』』ti vuttā, tasmā saṃvaṇṇanāvisesoti vuttaṃ. Na hi atthanayo saṃvaṇṇanā, catusaccapaṭivedhassa anurūpo pubbabhāge anugāhaṇanayo atthanayo. Tassa pana yā ugghaṭitaññuādīnaṃ vasena taṇhādimukhena nayabhūmiracanā, tattha nayavohāro.

  2. Akusaleti dvādasacittuppādasaṅgahite sabbepi akusale dhamme. Samūlehīti attano mūlehi, lobhadosamohehīti attho. Kusaleti sabbepi catubhūmake kusale dhamme. Kusalamūlehīti kusalehi alobhādimūlehi yo neti. Nayanto ca kusalākusalaṃ māyāmarīciādayo viya abhūtaṃ na hotīti bhūtaṃ. Paṭaghaṭādayo viya na sammutisaccamattanti tathaṃ. Akusalassa iṭṭhavipākatābhāvato kusalassa ca aniṭṭhavipākatābhāvato vipāke sati avisaṃvādakattā avitathaṃ neti. Evametesaṃ tiṇṇampi padānaṃ kusalākusalavisesanatā daṭṭhabbā. Atha vā akusalamūlehi akusalāni kusalamūlehi ca kusalāni nayanto ayaṃ nayo bhūtaṃ tathaṃ avitathaṃ neti, cattāri saccāni niddhāretvā yojetīti attho. Dukkhādīni hi bādhakādibhāvato aññathābhāvābhāvena bhūtāni, saccasabhāvattā tathāni, avisaṃvādanato avitathāni. Vuttañhetaṃ bhagavatā 『『cattārimāni, bhikkhave, tathāni avitathāni anaññathānī』』ti (saṃ. ni. 5.1090). Tipukkhalaṃ taṃ nayaṃ āhūti yo akusalamūlehi saṃkilesapakkhassa kusalamūlehi vodānapakkhassa suttatthassa catusaccayojanamukhena nayanalakkhaṇo saṃvaṇṇanāviseso, taṃ tipukkhalaṃ nayanti vadantīti attho.

  3. Vipallāsehīti asubhe subhantiādinayappavattehi catūhi vipallāsehi. Kileseti kilissanti vibādhiyantīti kilesā, saṃkiliṭṭhadhammā, saṃkilesapakkhanti attho. Keci 『『saṃkilese』』tipi paṭhanti, kilesasahiteti attho. Indriyehīti saddhādīhi indriyehi. Saddhammeti paṭipattipaṭivedhasaddhamme, vodānapakkhanti attho. Etaṃ nayanti yo subhasaññādīhi vipallāsehi sakalassa saṃkilesapakkhassa saddhindriyādīhi vodānapakkhassa catusaccayojanavasena nayanalakkhaṇo saṃvaṇṇanāviseso, etaṃ nayaṃ nayavidū saddhammanayakovidā, atthanayakusalā eva vā sīhavikkīḷitaṃ nayanti vadantīti attho.

  4. Veyyākaraṇesūti tassa tassa atthanayassa yojanatthaṃ katesu suttassa atthavissajjanesūti attho. Tenevāha 『『tahiṃ tahi』』nti. Kusalākusalāti vodāniyā saṃkilesikā ca tassa tassa nayassa disābhūtadhammā. Vuttāti suttato niddhāretvā kathitā. Manasā volokayateti te yathāvuttadhamme citteneva 『『ayaṃ paṭhamā disā ayaṃ dutiyā disā』』tiādinā tassa tassa nayassa disābhāvena upaparikkhati, vicāretīti attho. 『『Olokayate te abahī』』tipi pāṭho. Tattha teti te yathāvuttadhamme. Abahīti abbhantaraṃ, citte evāti attho. Taṃ khu disālocanaṃ āhūti olokayateti ettha yadetaṃ olokanaṃ, taṃ disālocanaṃ nāma nayaṃ vadanti. Khu-ti ca nipāto avadhāraṇe. Tena olokanameva ayaṃ nayo, na koci atthavisesoti dasseti.

  5. Oloketvāti paṭhamādidisābhāvena upaparikkhitvā. Disālocanenāti disālocananayena karaṇabhūtena. Yena hi vidhinā tassa tassa atthanayassa yojanāya disā olokīyanti, so vidhi disālocananti evaṃ vā ettha attho daṭṭhabbo. Ukkhipiyāti uddharitvā, disābhūtadhamme suttato niddhāretvāti attho. 『『Ukkhipiya yo samānetī』』tipi paṭhanti, tassattho – 『『yo tesaṃ disābhūtadhammānaṃ samānayanaṃ karotī』』ti. Yanti vā kiriyāparāmasanaṃ . Samānetīti samaṃ, sammā vā āneti tassa tassa nayassa yojanāvasena. Ke pana āneti? Sabbe kusalākusale taṃtaṃnayadisābhūte. Ayaṃ nayoti samānetīti ettha yadetaṃ taṃtaṃnayadisābhūtadhammānaṃ samānayanaṃ, ayaṃ aṅkuso nāma nayoti attho. Etañca dvayaṃ 『『vohāranayo, kammanayo』』ti ca vuccati.

  6. Evaṃ hāre naye ca niddisitvā idāni nesaṃ yojanakkamaṃ dassento 『『soḷasa hārā paṭhama』』ntiādimāha. Tattha paṭhamaṃ soḷasa hārā 『『yojetabbā』』ti vacanaseso. Hārasaṃvaṇṇanā paṭhamaṃ kātabbā byañjanapariyeṭṭhibhāvatoti adhippāyo. Disalocanatoti disālocanena, ayameva vā pāṭho. Aṅkusena hīti hi-saddo nipātamattaṃ. Sesaṃ uttānameva.

Dvādasapadaṃ

  1. Idāni yesaṃ byañjanapadānaṃ atthapadānañca vasena dvādasa padāni suttanti vuttaṃ, tāni padāni niddisituṃ 『『akkharaṃ pada』』ntiādimāha. Tattha apariyosite pade vaṇṇo akkharaṃ pariyāyavasena akkharaṇato asañcaraṇato. Na hi vaṇṇassa pariyāyo vijjati, atha vaṇṇoti kenaṭṭhena vaṇṇo? Atthasaṃvaṇṇanaṭṭhena. Vaṇṇo eva hi ittarakhaṇatāya aparāparabhāvena pavatto padādibhāvena gayhamāno yathāsambandhaṃ taṃ taṃ atthaṃ vadati . Ekakkharaṃ vā padaṃ akkharaṃ, keci pana 『『manasā desanāvācāya akkharaṇato akkhara』』nti vadanti.

Padanti pajjati attho etenāti padaṃ, taṃ nāmapadaṃ ākhyātapadaṃ upasaggapadaṃ nipātapadanti catubbidhaṃ. Tattha 『『phasso vedanā citta』』nti evamādikaṃ satvappadhānaṃ nāmapadaṃ. 『『Phusati vedayati vijānātī』』ti evamādikaṃ kiriyāpadhānaṃ ākhyātapadaṃ. Kiriyāvisesaggahaṇanimittaṃ 『『pa』』 iti evamādikaṃ upasaggapadaṃ. Kiriyāya satvassa ca sarūpavisesappakāsanahetubhūtaṃ 『『eva』』nti evamādikaṃ nipātapadaṃ.

Byañjananti saṅkhepato vuttaṃ padābhihitaṃ atthaṃ byañjayatīti byañjanaṃ, vākyaṃ. Taṃ pana atthato padasamudāyoti daṭṭhabbaṃ. Padamattasavanepi hi adhikārādivasena labbhamānehi padantarehi anusandhānaṃ katvāva atthasampaṭipatti hotīti vākyameva atthaṃ byañjayati. Niruttīti ākārābhihitaṃ nibbacanaṃ nirutti.

Niddesoti nibbacanavitthāro niravasesadesanattā niddeso. Padehi vākyassa vibhāgo ākāro. Yadi evaṃ padato ākārassa ko visesoti? Apariyosite vākye avibhajjamāne vā tadavayavo padaṃ. Uccāraṇavasena pariyosite vākye vibhajjamāne vā tadavayavo ākāroti ayametesaṃ viseso. Chaṭṭhaṃ vacanaṃ chaṭṭhavacanaṃ. Ākāro chaṭṭhavacanaṃ etassāti ākārachaṭṭhavacanaṃ, byañjanapadaṃ. Ettha ca byañjananti imassa padassa anantaraṃ vattabbaṃ ākārapadaṃ niddesapadānantaraṃ vadantena 『『ākārachaṭṭhavacana』』nti vuttaṃ, padānupubbikaṃ pana icchantehi taṃ byañjanapadānantarameva kātabbaṃ. Tathā hi vakkhati 『『aparimāṇā byañjanā aparimāṇā ākārāti, byañjanehi vivarati ākārehi vibhajatī』』ti ca. Keci pana 『『ākārapadabyañjananiruttiyo ca niddeso』』ti paṭhanti. Ettāva byañjanaṃ sabbanti yānimāni akkharādīni niddiṭṭhāni, ettakameva sabbaṃ byañjanaṃ, etehi asaṅgahitaṃ byañjanaṃ nāma natthīti attho.

  1. Saṅkāsanāti saṃkhittena kāsanā. Pakāsanāti paṭhamaṃ kāsanā, kāsīyati dīpīyatīti attho. Iminā hi atthapadadvayena akkharapadehi vibhāviyamāno atthākāro gahito. Yasmā akkharehi suyyamānehi suṇantānaṃ visesavidhānassa katattā padapariyosāne padatthasampaṭipatti hoti. Tathā hi vakkhati 『『tattha bhagavā akkharehi saṅkāseti padehi pakāsetīti, akkharehi padehi ca ugghāṭetī』』ti ca.

Vivaraṇāti vitthāraṇā. Vibhajanā ca uttānīkammañca paññatti ca vibhajanuttānīkammapaññatti. Tattha vibhajanāti vibhāgakaraṇaṃ, ubhayenāpi niddisanamāha. Idha purimanayeneva byañjanākārehi niddisiyamāno atthākāro dassitoti daṭṭhabbaṃ. Uttānīkammaṃ pākaṭakaraṇaṃ. Pakārehi ñāpanaṃ paññatti. Dvayenāpi paṭiniddisanaṃ katheti. Etthāpi niruttiniddesasaṅkhātehi byañjanapadehi niddisiyamāno atthākāro vutto, yo paṭiniddisīyatīti vuccati. Etehīti etehi eva saṅkāsanādivinimuttassa desanātthassa abhāvato. Atthoti suttattho. Kammanti ugghaṭanādikammaṃ. Suttatthena hi desanāya pavattiyamānena ugghaṭitaññuādiveneyyānaṃ cittasantānassa pabodhanakiriyānibbatti. So ca suttattho saṅkāsanādiākāroti. Tena vuttaṃ – 『『attho kammañca niddiṭṭha』』nti.

  1. Tīṇīti liṅgavipallāsena vuttaṃ, tayoti vuttaṃ hoti. Navahi padehīti navahi koṭṭhāsehi . Attho samāyuttoti attho sammā yutto na vinā vattati. Sabbassa hi buddhavacanassa catusaccappakāsanato atthanayānañca catusaccayojanavasena pavattanato sabbo pāḷiattho atthanayattayasaṅgahito saṅkāsanādiākāravisesavutti cāti.

  2. Idāni yathāniddiṭṭhe desanāhārādike nettippakaraṇassa padatthe sukhaggahaṇatthaṃ gaṇanavasena paricchinditvā dassento 『『atthassā』』tiādimāha. Tattha catubbīsāti soḷasa hārā cha byañjanapadāni dve kammanayāti evaṃ catubbīsa. Ubhayanti cha atthapadāni tayo atthanayāti idaṃ navavidhaṃ yathāvuttaṃ catubbīsavidhañcāti etaṃ ubhayaṃ. Saṅkalayitvāti sampiṇḍetvā. 『『Saṅkhepayato』』tipi pāṭho, ekato karontassāti attho. Ettikāti etappamāṇā, ito vinimutto koci nettipadatthā natthīti attho.

Evaṃ tettiṃsapadatthāya nettiyā suttassa atthapariyesanāya yo 『『soḷasa hārā paṭhama』』nti nayehi paṭhamaṃ hārā saṃvaṇṇetabbāti hāranayānaṃ saṃvaṇṇanākkamo dassito, svāyaṃ hāranayānaṃ desanākkameneva siddho. Evaṃ siddhe sati ayaṃ ārambho imamatthaṃ dīpeti – sabbepime hārā nayā ca iminā dassitakkameneva suttesu saṃvaṇṇanāvasena yojetabbā, na uppaṭipāṭiyāti.

Kiṃ panettha kāraṇaṃ, yadete hārā nayā ca imināva kamena desitāti? Yadipi nāyamanuyogo katthaci anukkame nivisati, api ca dhammadesanāya nissayaphalatadupāyasarīrabhūtānaṃ assādādīnaṃ vibhāvanasabhāvattā pakatiyā sabbasuttānurūpāti suviññeyyabhāvato paresañca saṃvaṇṇanāvisesānaṃ vicayahārādīnaṃ patiṭṭhābhāvato paṭhamaṃ desanāhāro dassito.

Padapucchāvissajjanapubbāparānugītīhi saddhiṃ desanāhārapadatthānaṃ pavicayasabhāvatāya tassa anantaraṃ vicayo. Tathā hi vakkhati 『『padaṃ vicinati…pe… āṇattiṃ vicinati anugītiṃ vicinatī』』ti.

Vicayena hārena pavicitānaṃ atthānaṃ yuttāyuttivicāraṇā yuttāti yuttivicāraṇabhāvato vicayānantaraṃ yuttihāro vutto. Tathā hi vakkhati – 『『vicayena hārena vicinitvā yuttihārena yojetabba』』nti.

Yuttāyuttānaṃyeva atthānaṃ upapattianurūpaṃ kāraṇaparamparāya niddhāraṇalakkhaṇaṃ padaṭṭhānacintanaṃ kattabbanti yuttihārānantaraṃ padaṭṭhānahāro dassito. Tathā hi vakkhati – 『『yo koci upanissayo yo koci paccayo ca, sabbo so padaṭṭhāna』』nti.

Yuttāyuttānaṃ kāraṇaparamparāya pariggahitasabhāvānaṃyeva ca dhammānaṃ avuttānampi ekalakkhaṇatāya gahaṇaṃ kātabbanti dassanatthaṃ padaṭṭhānānantaraṃ lakkhaṇo hāro vutto. Tathā hi lakkhaṇahāravibhaṅge 『『avijjāpaccayā saṅkhārā』』tiādinā paṭiccasamuppādaṃ dassetvā 『『evaṃ ye dhammā ekalakkhaṇā』』tiādi vuttaṃ.

Atthato niddhāritānampi dhammānaṃ nibbacanādīni vattabbāni, na sutte sarūpato āgatānamevāti dassanatthaṃ lakkhaṇānantaraṃ catubyūho vutto. Evañhi niravasesato atthāvabodho hoti, evañca katvā 『『yadā hi bhikkhu atthassa ca nāmaṃ jānāti dhammassa ca nāmaṃ jānāti tathā tathā naṃ abhiniropetī』』ti anavasesapariyādānaṃ vakkhati. Tathā 『『punappunaṃ gabbhamupetī』』ti ettha 『『ye jarāmaraṇena aṭṭiyitukāmā bhavissanti , te bhavissanti bhojane mattaññuno indriyesu guttadvārā』』tiādinā sammāpaṭipattiṃ adhippāyabhāvena vakkhati.

Nibbacanādhippāyanidānavacanehi saddhiṃ sutte padatthānaṃ suttantarasaṃsandanasaṅkhāte pubbāparavicāre dassite tesaṃ sabhāgavisabhāgadhammantarāvaṭṭanaṃ sukhena sakkā dassetunti catubyūhānantaraṃ āvaṭṭo vutto. Teneva hi 『『ārambhatha nikkamathā』』ti gāthāyaṃ ārambhanikkamanabuddhasāsanayogadhunanehi vīriyasamādhipaññindriyāni niddhāretvā tadanuyogassa mūlaṃ 『『pamādo』』ti suttantare dassito pamādo āvaṭṭito.

Sabhāgavisabhāgadhammāvaṭṭane niyojite sādhāraṇāsādhāraṇavasena saṃkilesavodānadhammānaṃ padaṭṭhānato bhūmito ca vibhāgo sakkā sukhena yojitunti āvaṭṭānantaraṃ vibhattihāro vutto. Yato vibhattihāravibhaṅge 『『katame dhammā sādhāraṇā? Dve dhammā sādhāraṇā, nāmasādhāraṇā vatthusādhāraṇā cā』』ti ārabhitvā 『『micchattaniyatānaṃ sattānaṃ aniyatānañca sattānaṃ dassanappahātabbā kilesā sādhāraṇā, puthujjanassa sotāpannassa ca kāmarāgabyāpādā sādhāraṇā』』tiādinā sabhāgavisabhāgapariyāyavanteyeva dhamme vibhajissati.

Sāvajjānavajjadhammānaṃ sappaṭibhāgābhāvato tesaṃ vibhāge kate suttāgate dhamme akasirena paṭipakkhato parivattetuṃ sakkāti vibhattianantaraṃ parivattanahāro vutto. Tathā hi 『『sammādiṭṭhissa purisapuggalassa micchādiṭṭhi nijjiṇṇā bhavatī』』ti paṭivibhattasabhāve eva dhamme parivattanahāravibhaṅge udāharissati.

Paṭipakkhato parivattitāpi dhammā pariyāyavacanehi bodhetabbā, na sutte āgatāyevāti dassanatthaṃ parivattanānantaraṃ vevacanahāro vutto.

Evaṃ te dhammā pariyāyasaddatopi vibhāvitā hontīti pariyāyato pakāsitānaṃ dhammānaṃ pabhedato paññattivasena vibhajanaṃ sukhena sakkā ñātunti vevacanahārānantaraṃ paññattihāro vutto. Tathā hi sutte āgatadhammānaṃ pariyāyapaññattivibhāgaṃ subodhanañca paññattihāravibhaṅge vakkhati.

Pabhāvapariññādipaññattivibhāgamukhena paṭiccasamuppādasaccādidhammavibhāge kate sutte āgatadhammānaṃ paṭiccasamuppādādimukhena avadhāraṇaṃ sakkā dassetunti paññattianantaraṃ otaraṇo hāro vutto. Tathā hi 『『uddhaṃ adho』』ti gāthaṃ uddisitvā 『『vippamutto』』ti padena asekkhaṃ vijjaṃ niddhāretvā 『『vijjuppādā avijjānirodho』』tiādinā paṭiccasamuppādaṃ udāharissati.

Dhātāyatanādīsu otāritānaṃ sutte padatthānaṃ pucchārambhavisodhanaṃ sakkā sukhena sampādetunti otaraṇānantaraṃ sodhano hāro vutto. Tathā hi vakkhati – 『『yattha evaṃ suddho ārambho, so pañho vissajjito bhavatī』』tiādi.

Visodhitesu sutte padapadatthesu tattha labbhamānasāmaññavisesabhāvo sukaro hotīti dassetuṃ sodhanānantaraṃ adhiṭṭhāno hāro dassito. Sodhano hi adhiṭṭhānassa bahūpakāro, tato eva hi 『『yathā yathā vā pana pucchitaṃ, tathā tathā vissajjayitabba』』nti vakkhati.

Sāmaññavisesabhūtesu sādhāraṇāsādhāraṇesu dhammesu paveditesu parikkhārasaṅkhātassa sādhāraṇāsādhāraṇarūpassa paccayaheturāsissa pabhedo suviññeyyoti adhiṭṭhānānantaraṃ parikkhāro vutto . Tathā hi vakkhati 『『asādhāraṇalakkhaṇo hetu, sādhāraṇalakkhaṇo paccayo. Yathā kiṃ bhave, yathā aṅkurassa nibbattiyā bījaṃ asādhāraṇaṃ, pathavī āpo ca sādhāraṇā』』tiādi.

Asādhāraṇe sādhāraṇe ca kāraṇe dassite tassa attano phalesu kāraṇākāro tesaṃ hetuphalānaṃ pabhedato desanākāro bhāvetabbapahātabbadhammānaṃ bhāvanāpahānāni ca niddhāretvā vuccamānāni sammā suttassa atthaṃ tathattāvabodhāya saṃvattantīti parikkhārānantaraṃ samāropano hāro dassitoti. Idaṃ hārānaṃ anukkamakāraṇaṃ.

Nayānaṃ pana veneyyattayappayojitattā atthanayattayūpadesassa tadanukkameneva nandiyāvaṭṭādīnaṃ tiṇṇaṃ atthanayānaṃ kamo veditabbo. Ugghaṭitaññuādayo hi tayo veneyyā nandiyāvaṭṭādayo payojenti. Tasmā te uddesaniddesapaṭiniddesā viya yathākkamaṃ tesaṃ upakārāya savaṃttantīti. Tathā hi nesaṃ cattāro cha aṭṭha ca mūlapadā niddiṭṭhā. Itarassa pana nayadvayassa atthanayattayassa bhūmiyā ālocanaṃ tassa tattha samānayanañcāti iminā kāraṇena uddesakkamo veditabbo. Na hi sakkā anoloketvā samānetunti.

Etaparamatā ca hārānaṃ ettakehi pakāravisesehi atthanayattayasahitehi suttassa attho niddhāriyamāno veneyyānaṃ alamanuttarāya paṭhamāya bhūmiyā samadhigamāyāti veditabbo. Dassanabhūmisamanuppattiatthā hi nettippakaraṇadesanāti. Atha vā etadantogadhattā sabbesaṃ suttassa saṃvaṇṇanāvisesānaṃ ettāvatā hārānaṃ daṭṭhabbā. Yattakā hi suttassa saṃvaṇṇanāvisesā, sabbe te nettiupadesāyattāti vuttovāyamattho.

Tathā hi ye keci suttassa saṃvaṇṇanāpakārā niddisīyanti. Seyyathidaṃ – suttassa samuṭṭhānaṃ vattabbaṃ, adhippāyo vibhāvetabbo, anekadhā padattho saṃvaṇṇetabbo, vidhi anuvādo ca veditabbo, virodho samādhātabbo, anusandhiyā anurūpaṃ nigametabbanti. Tathā suttassa payojanaṃ piṇḍattho padattho anusandhi codanā parihāro ca atthaṃ vadantena vattabbāti. Tathā upogghāṭapadaviggahapadatthacālanāpaccupaṭṭhānāni vattabbānīti.

Tathā tisso kathā ekanāḷikā caturassā nisinnavattikā. Tattha pāḷiṃ vatvā ekekapadassa atthakathanaṃ ekanāḷikā nāma.

Paṭipakkhaṃ dassetvā paṭipakkhassa upamaṃ dassetvā sapakkhaṃ dassetvā sapakkhassa upamaṃ dassetvā kathanaṃ caturassā nāma.

Visabhāgadhammavaseneva pariyosānaṃ gantvā puna sabhāgadhammavaseneva pariyosānagamanaṃ nisinnavattikā nāma.

Bhedakathāya tatvakathāya pariyāyavacanehi ca suttaṃ saṃvaṇṇetabbanti ca evamādayo. Tesampi ettheva avarodho, yasmā te idha katipayahārasaṅgahitāti.

Nayānaṃ pana yasmā ugghaṭitaññuādayo tayo eva veneyyā saccābhisamayabhāgino tadatthāya ca atthanayadesanā, tasmā satipi saṃkilesavodānadhammānaṃ yathāvuttamūlapadabhedato vaḍḍhetvā vibhajitabbappakāre tathā mūlapadāni avaḍḍhetvā veneyyattayavaseneva etaparamatā vuttā. Navasu navasu eva hi mūlapadesu sabbesaṃ saṃkilesavodānadhammānaṃ antogadhabhāvato na tāni vaḍḍhetabbāni veneyyattayādhikārato na hāpetabbānīti nayānaṃ etaparamatā daṭṭhabbā.

Kammanayānaṃ pana ālocanasamānayanato aññassa pakārantarassa asambhavato etaparamatā. Hetvādīti ettha ādisaddena phalabhūmiupanisāsabhāgavisabhāgalakkhaṇanayādayo pariggahitā. Tesu hetūti kāraṇaṃ, yo dhammotipi vuccati, so pana paccayabhāvena ekavidho. Kārako sampāpakoti duvidho. Puna kārako ñāpako sampāpakoti tividho. Hetuhetu paccayahetu uttamahetu sādhāraṇahetūti catubbidho. Paccayadhammo kusalo akusalo saddo ariyamaggoti pañcavidho. Tathā sabhāgahetu asabhāgahetu ajjhattikahetu bāhirahetu janakahetu pariggāhakahetu sādhāraṇahetu asādhāraṇahetu samanantarahetu paramparahetu sahajātahetu asahajātahetu sāsavahetu anāsavahetūtiādinā anekavidho cāti veditabbo.

Phalampi paccayuppannabhāvena ekavidhaṃ. Adhigantabbatopi sampāpakahetuvasena phalapariyāyo labbhatīti nibbattetabbaadhigantabbabhāvato duvidhaṃ. Ñāpetabbanibbattetabbapattabbato tividhaṃ. Paccayuppannavipākakiriyāvacanatthanibbānavasena pañcavidhaṃ. Sabhāgahetunibbattaṃ asabhāgahetunibbattanti evamādivasena anekavidhañcāti veditabbaṃ. Tathā lokiyaṃ lokuttaranti. Tattha lokuttaraṃ cattāri sāmaññaphalāni. Lokiyaphalaṃ duvidhaṃ kāyikaṃ mānasañca . Tattha kāyikaṃ pañcadvārikaṃ, avasiṭṭhaṃ mānasaṃ. Yañca tāya tāya suttadesanāya sādhetabbaṃ, tadapi phalanti.

Bhūmīti sāsavabhūmi anāsavabhūmi saṅkhatabhūmi asaṅkhatabhūmi dassanabhūmi bhāvanābhūmi puthujjanabhūmi sekkhabhūmi asekkhabhūmi sāvakabhūmi paccekabuddhabhūmi sammāsambuddhabhūmi jhānabhūmi asamāhitabhūmi paṭipajjamānabhūmi paṭipannabhūmi paṭhamābhūmi yāva catutthībhūmi kāmāvacarabhūmi yāva lokuttarabhūmīti bahuvidhā. Tattha sāsavabhūmi parittamahaggatā dhammā. Anāsavabhūmi appamāṇā dhammā. Saṅkhatabhūmi nibbānavajjā sabbe sabhāvadhammā. Asaṅkhatabhūmi appaccayā dhammā. Dassanabhūmi paṭhamamaggaphaladhammā. Bhāvanābhūmi avasiṭṭhamaggaphaladhammā. Puthujjanabhūmi hīnamajjhimā dhammā. Sekkhabhūmi cattāro ariyamaggadhammā heṭṭhimā ca tayo phaladhammā. Asekkhabhūmi aggaphaladhammā. Sāvakapaccekabuddhabuddhadhammā sāvakādibhūmiyo. Jhānabhūmi jhānadhammā. Asamāhitabhūmi jhānavajjitā dhammā. Paṭipajjamānabhūmi maggadhammā. Paṭipannabhūmi phaladhammā. Paṭhamādibhūmiyo saha phalena cattāro maggā apariyāpannā dhammā 『『paṭhamāya bhūmiyā pattiyā』』tiādivacanato. Kāmāvacarādibhūmiyo kāmāvacarādidhammā. Ye ca dhammā tesaṃ tesaṃ hāranayānaṃ patiṭṭhānabhāvena suttesu niddhārīyanti, tepi bhūmiyoti viññātabbā.

Upanisāti balavakāraṇaṃ, yo upanissayapaccayoti vuccati. Yañca sandhāya sutte 『『dukkhūpanisā saddhā saddhūpanisaṃ 『sīla』nti yāva vimuttūpanisaṃ vimuttiñāṇadassana』』nti vuttaṃ. Api ca upanisāti tasmiṃ tasmiṃ samaye siddhante hadayabhūtaṃ abbhantaraṃ vuccati. Idhāpi nettihadayaṃ, yaṃ sammā pariggaṇhantā dhammakathikā tasmiṃ tasmiṃ sutte āgatadhammamukhena sabbahāranayayojanāya samatthā honti. Kiṃ panetaṃ nettihadayaṃ? Yadidaṃ etasseva tettiṃsavidhassa pakaraṇapadatthasoḷasassa aṭṭhavīsatividhapaṭṭhānavibhaṅgasahitassa visayo saha nimittavibhāgena asaṅkarato vavatthito.

Seyyathidaṃ – desanāhārassa assādādayo visayo, tassa assādādivibhāvanalakkhaṇattā. Tassa assādo sukhaṃ somanassanti evamādivibhāgo, tassa nimittaṃ iṭṭhārammaṇādi, ayañca attho desanāhāravicayahāraniddesavaṇṇanāyaṃ vitthārato pakāsito eva. Sutte āgatadhammassa sabhāgavisabhāgadhammāvaṭṭanavisayo āvaṭṭahāro, tadubhayaāvaṭṭanalakkhaṇattā. Sutte āgatadhammānaṃ paccanīkadhammavisayo parivattanahāro, paṭipakkhadhammaparivattanalakkhaṇattā. Padaṭṭhānaparikkhāresu āsannakāraṇaṃ upanissayakāraṇañca padaṭṭhānaṃ, hetu parikkhāroti ayametesaṃ viseso.

Sabhāgavisabhāgadhammā ca tesaṃ tesaṃ dhammānaṃ anukūlapaṭikūladhammā yathākkamaṃ veditabbā. Yathā – sammādiṭṭhiyā sammāsaṅkappo sabhāgo, micchāsaṅkappo visabhāgoti iminā nayena sabbaṃ sabhāgavisabhāgato veditabbaṃ.

Lakkhaṇanti sabhāvo. So hāranayānaṃ niddese vibhāvito eva.

Yaṃ panetaṃ hetuādivisesavinimuttaṃ hāranayānaṃ yojanānibandhanaṃ, so nayo. Yathāha – lakkhaṇahāre 『『evaṃ ye dhammā ekalakkhaṇā kiccato ca lakkhaṇato ca sāmaññato cā』』tiādi. Tathā vicayena hārena vicinitvā yuttihārena yojetabbāti. Tathā sodhanahārādīsu suddho ārambho hoti, so pañho vissajjito bhavatīti evamādi. Ekattādayopi nayā idha nayoti gahetabbā.

Evaṃ hetuphalādīni upadhāretvā nesaṃ vasena tattha tattha sutte labbhamānapadatthaniddhāraṇamukhena yathālakkhaṇaṃ ete hārā nayā ca yojetabbā. Visesato pana padaṭṭhānaparikkhārā hetuvasena. Desanāvicayacatubyūhasamāropanā hetuphalavasena. Tathā vevacanapaññattiotaraṇasodhanā phalavasenevāti keci. Vibhatti hetubhūmivasena. Parivatto visabhāgavasena. Āvaṭṭo sabhāgavisabhāgavasena. Lakkhaṇayuttiadhiṭṭhānā nayavasena yojetabbāti. Ettāvatā ca yaṃ vuttaṃ –

『『Sāmaññato visesena, padattho lakkhaṇaṃ kamo;

Ettāvatā ca hetvādī, veditabbā hi viññunā』』ti.

Ayaṃ gāthā vuttatthā hoti.

Niddesavāravaṇṇanā niṭṭhitā.

  1. Paṭiniddesavāravaṇṇanā

  2. Desanāhāravibhaṅgavaṇṇanā

  3. Evaṃ hārādayo sukhaggahaṇatthaṃ gāthābandhavasena sarūpato niddisitvā idāni tesu hāre tāva paṭiniddesavasena vibhajituṃ 『『tattha katamo desanāhāro』』tiādi āraddhaṃ. Tattha katamoti kathetukamyatāpucchā. Desanāhāroti pucchitabbadhammanidassanaṃ. Kiñcāpi desanāhāro niddesavāre sarūpato dassito, paṭiniddesassa pana visayaṃ dassento 『『assādādīnavatā』』ti gāthaṃ ekadesena paccāmasati. Ayaṃ desanāhāro pubbāparāpekkho. Tattha pubbāpekkhatte 『『katamo desanāhāro』』ti pucchitvā 『『assādādīnavatā』』ti sarūpato dassitassa nigamanaṃ hoti. Parāpekkhatte pana 『『ayaṃ desanāhāro kiṃ desayatī』』ti desanākiriyāya kattuniddeso hoti. Tena desanāhārassa anvatthasaññataṃ dasseti. Desayatīti saṃvaṇṇeti, vitthāretīti attho.

Idāni anena desetabbadhamme sarūpato dassento 『『assāda』』ntiādimāha, taṃ pubbe vuttanayattā uttānameva. Tasmā ito parampi avuttameva vaṇṇayissāma. 『『Kattha pana āgate assādādike ayaṃ hāro saṃvaṇṇetī』』ti anuyogaṃ manasikatvā desanāhārena saṃvaṇṇetabbadhammaṃ dassento 『『dhammaṃ vo, bhikkhave, desessāmī』』tiādikaṃ sabbapariyattidhammasaṅgāhakaṃ bhagavato chachakkadesanaṃ ekadesena dasseti.

Tattha dhammanti ayaṃ dhamma-saddo pariyattisaccasamādhipaññāpakatipuññāpattiñeyyādīsu bahūsu atthesu diṭṭhappayogo. Tathā hi 『『idha, bhikkhu, dhammaṃ pariyāpuṇātī』』tiādīsu (a. ni. 5.73) pariyattidhamme dissati. 『『Diṭṭhadhammo pattadhammo』』tiādīsu (dī. ni. 1.299; mahāva. 18) sacce. 『『Evaṃdhammā te bhagavanto ahesu』』ntiādīsu (dī. ni. 2.13, 145) samādhimhi. 『『Saccaṃ dhammo dhiti cāgo』』ti evamādīsu (jā. 1.1.57; 1.2.147-148) paññāyaṃ. 『『Jātidhammānaṃ, bhikkhave, sattāna』』nti evamādīsu (dī. ni. 2.398; ma. ni. 1.131) pakatiyaṃ . 『『Dhammo have rakkhati dhammacāri』』ntiādīsu (jā. 1.10.102; 1.15.385) puññe. 『『Cattāro pārājikā dhammā』』ti evamādīsu (pārā. 233) āpattiyaṃ. 『『Kusalā dhammā akusalādhammā』』tiādīsu (dha. sa. tikamātikā 1) ñeyye. Idha pana pariyattiyaṃ daṭṭhabboti (ma. ni. aṭṭha. 1.mūlapariyāyasuttavaṇṇanā; dha. sa. aṭṭha. cittuppādakaṇḍa 1; bu. vaṃ. aṭṭha. 1.1).

Voti pana ayaṃ vo-saddo 『『handa dāni, bhikkhave, pavāremi vo』』ti (saṃ. ni. 1.215) ettha upayogatthe āgato. 『『Sannipatitānaṃ vo, bhikkhave, dvayaṃ karaṇīya』』ntiādīsu (ma. ni. 1.273) karaṇatthe. 『『Ye hi vo ariyā parisuddhakāyakammantā』』tiādīsu padapūraṇe. 『『Ārocayāmi vo, bhikkhave』』tiādīsu (a. ni. 7.72) sampadānatthe. Idhāpi sampadānatthe evāti daṭṭhabbo.

Bhikkhanasīlatādiguṇayogena bhikkhū, bhinnakilesatādiguṇayogena vā. Atha vā saṃsāre bhayaṃ ikkhantīti bhikkhū. Bhikkhaveti tesaṃ ālapanaṃ. Tena te dhammassavane niyojento attano mukhābhimukhaṃ karoti. Desessāmīti kathessāmi. Tena nāhaṃ dhammissaratāya tumhe aññaṃ kiñci kāreyyāmi, anāvaraṇañāṇena sabbaṃ ñeyyadhammaṃ paccakkhakāritāya pana dhammaṃ desessāmīti idāni pavattiyamānaṃ dhammadesanaṃ paṭijānāti. Ādikalyāṇantiādīsu ādimhi kalyāṇaṃ ādikalyāṇaṃ, ādikalyāṇametassāti vā ādikalyāṇaṃ. Sesapadadvayepi eseva nayo. Tattha sīlena ādikalyāṇaṃ. Samādhinā majjhekalyāṇaṃ. Paññāya pariyosānakalyāṇaṃ. Buddhasubuddhatāya vā ādikalyāṇaṃ. Dhammasudhammatāya majjhekalyāṇaṃ. Saṅghasuppaṭipattiyā pariyosānakalyāṇaṃ. Atha vā ugghaṭitaññuvinayanena ādikalyāṇaṃ. Vipañcitaññuvinayanena majjhekalyāṇaṃ neyyapuggalavinayanena pariyosānakalyāṇaṃ. Ayamevattho idhādhippeto.

Atthasampattiyā sātthaṃ. Byañjanasampattiyā sabyañjanaṃ. Saṅkāsanādichaatthapadasamāyogato vā sātthaṃ. Akkharādichabyañjanapadasamāyogato sabyañjanaṃ. Ayamevattho idhādhippeto. Upanetabbābhāvato ekantena paripuṇṇanti kevalaparipuṇṇaṃ. Apanetabbābhāvato parisuddhaṃ. Sīlādipañcadhammakkhandhapāripūriyā vā paripuṇṇaṃ. Caturoghanittharaṇāya pavattiyā lokāmisanirapekkhatāya ca parisuddhaṃ. Brahmaṃ seṭṭhaṃ uttamaṃ brahmūnaṃ vā seṭṭhānaṃ ariyānaṃ cariyaṃ sikkhattayasaṅgahaṃ sāsanaṃ brahmacariyaṃ pakāsayissāmi paridīpayissāmīti attho.

Evaṃ bhagavatā desito pakāsito ca sāsanadhammo yesaṃ assādādīnaṃ dassanavasena pavatto, te assādādayo desanāhārassa visayabhūtā yattha yattha pāṭhe savisesaṃ vuttā, tato tato niddhāretvā udāharaṇavasena idhānetvā dassetuṃ 『『tattha katamo assādo』』tiādi āraddhaṃ. Tattha kāmanti manāpiyarūpādiṃ tebhūmakadhammasaṅkhātaṃ vatthukāmaṃ. Kāmayamānassāti icchantassa. Tassa cetaṃ samijjhatīti tassa kāmayamānassa sattassa taṃ kāmasaṅkhātaṃ vatthu samijjhati ce, sace so taṃ labhatīti vuttaṃ hoti. Addhāpītimanohotīti ekaṃsena tuṭṭhacitto hoti. Laddhāti labhitvā. Maccoti satto. Yadicchatīti yaṃ icchati. Ayamettha saṅkhepo, vitthāro pana niddese (mahāni. 1) vuttanayena veditabbo. Ayaṃ assādoti yāyaṃ adhippāyasamijjhanā icchitalābhe pītimanatā somanassaṃ, ayaṃ assādetabbato assādo.

Tassa ce kāmayānassāti tassa puggalassa kāme icchamānassa, kāmena vā yāyamānassa. Chandajātassāti jātataṇhassa. Jantunoti sattassa. Te kāmā parihāyantīti te vatthukāmā kenaci antarāyena vinassanti ce. Sallaviddhova ruppatīti atha ayomayādinā sallena viddho viya pīḷiyatīti attho. Ayaṃ ādīnavoti yāyaṃ kāmānaṃ vipariṇāmaññathābhāvā kāmayānassa sattassa ruppanā domanassuppatti, ayaṃ ādīnavo.

Yo kāme parivajjetīti yo bhikkhu yathāvutte kāme tattha chandarāgassa vikkhambhanena vā samucchindanena vā sabbabhāgena vajjeti. Yathā kiṃ? Sappasseva padā siroti, yathā koci puriso jīvitukāmo kaṇhasappaṃ paṭipathe passitvā attano pādena tassa siraṃ parivajjeti, somaṃ…pe… samativattatīti so bhikkhu sabbaṃ lokaṃ visaritvā ṭhitattā loke visattikāsaṅkhātaṃ imaṃ taṇhaṃ satimā hutvā samatikkamatīti. Idaṃ nissaraṇanti yadidaṃ visattikāsaṅkhātāya taṇhāya nibbānārammaṇena ariyamaggena samativattanaṃ, idaṃ nissaraṇaṃ.

Khettanti kedārādikhettaṃ. Vatthunti gharavatthuādivatthuṃ. Hiraññaṃ vāti kahāpaṇasaṅkhātaṃ suvaṇṇasaṅkhātañca hiraññaṃ. Vā-saddo vikappanattho, so sabbapadesu yojetabbo. Gavāssanti gāvo ca asse cāti gavāssaṃ. Dāsaporisanti dāse ca porise cāti dāsaporisaṃ. Thiyoti itthiyo. Bandhūti ñātibandhavo. Puthū kāmeti aññepi vā manāpiyarūpādike bahū kāmaguṇe. Yo naro anugijjhatīti yo satto anu anu abhikaṅkhati patthetīti attho. Ayaṃ assādoti yadidaṃ khettādīnaṃ anugijjhanaṃ, ayaṃ assādeti vatthukāme etenāti assādo.

Abalānaṃ balīyantīti khettādibhede kāme anugijjhantaṃ taṃ puggalaṃ kusalehi pahātabbattā abalasaṅkhātā kilesā balīyanti abhibhavanti, saddhābalādivirahena vā abalaṃ taṃ puggalaṃ abalā kilesā balīyanti, abalattā abhibhavantīti attho. Maddantenaṃ parissayāti enaṃ kāmagiddhaṃ kāme pariyesantaṃ rakkhantañca sīhādayo ca pākaṭaparissayā kāyaduccaritādayo ca apākaṭaparissayā maddanti. Tato naṃ…pe… dakanti tato tehi pākaṭāpākaṭaparissayehi abhibhūtaṃ taṃ puggalaṃ jātiādidukkhaṃ samudde bhinnanāvaṃ udakaṃ viya anveti anugacchatīti attho. Ayaṃ ādīnavoti yvāyaṃ taṇhāduccaritasaṃkilesahetuko jātiādidukkhānubandho, ayaṃ ādīnavo.

Tasmāti yasmā kāmagiddhassa vuttanayena dukkhānubandho vijjati, tasmā. Jantūti satto. Sadā satoti pubbarattāpararattaṃ jāgariyānuyogena sato hutvā. Kāmāni parivajjayeti vikkhambhanavasena samucchedavasena ca rūpādīsu vatthukāmesu sabbappakāraṃ kilesakāmaṃ anuppādento kāmāni parivajjaye pajaheyya. Te pahāya tare oghanti evaṃ te kāme pahāya tappahānakaraariyamaggeneva catubbidhampi oghaṃ tareyya, tarituṃ sakkuṇeyyāti attho. Nāvaṃ sitvāva pāragūti yathā puriso udakaggahaṇena garubhāraṃ nāvaṃ udakaṃ bahi siñcitvā lahukāya nāvāya appakasireneva pāragū bhaveyya, pāraṃ gaccheyya, evameva attabhāvanāvaṃ kilesūdakagarukaṃ siñcitvā lahukena attabhāvena pāragū bhaveyya, pāraṃ nibbānaṃ arahattappattiyā gaccheyya anupādisesāya nibbānadhātuyā parinibbānenāti attho. Idaṃ nissaraṇanti yaṃ kāmappahānamukhena caturoghaṃ taritvā anupādisesāya nibbānadhātuyā nibbānaṃ, idaṃ sabbasaṅkhatanissaraṇato nissaraṇanti.

Dhammoti dānādipuññadhammo. Haveti nipātamattaṃ. Rakkhati dhammacārinti yo taṃ dhammaṃ appamatto carati, taṃ dhammacāriṃ diṭṭhadhammikasamparāyikabhedena duvidhatopi anatthato rakkhati pāleti. Chattaṃ mahantaṃ yatha vassakāleti vassakāle deve vassante yathā mahantaṃ chattaṃ kusalena purisena dhāritaṃ taṃ vassatemanato rakkhati. Tattha yathā taṃ chattaṃ appamatto hutvā attānaṃ rakkhantaṃ chādentañca vassādito rakkhati, evaṃ dhammopi attasammāpaṇidhānena appamatto hutvā dhammacariyāya attānaṃ rakkhantaṃyeva rakkhatīti adhippāyo. Esā…pe… cārīti etena vuttamevatthaṃ pākaṭataraṃ karoti, taṃ suviññeyyameva. Idaṃ phalanti diṭṭhadhammikehi samparāyikehi ca anatthehi yadidaṃ dhammassa rakkhaṇaṃ vuttaṃ rakkhāvasānassa ca abbhudayassa nipphādanaṃ, idaṃ nissaraṇaṃ anāmasitvā desanāya nibbattetabbatāya phalanti.

Sabbe dhammāti sabbe saṅkhatā dhammā. Anattāti natthi etesaṃ attā kārakavedakasabhāvo, sayaṃ vā na attāti anattāti. Itīti evaṃ. Yadā paññāya passatīti yasmiṃ kāle vipassanaṃ ussukkāpento anattānupassanāsaṅkhātāya paññāya passati. Atha nibbindati dukkheti atha anattānupassanāya pubbe eva aniccatādukkhatānaṃ suparidiṭṭhattā nibbidānupassanāvasena vipassanāgocarabhūte pañcakkhandhadukkhe nibbindati nibbedaṃ āpajjati. Esa maggo visuddhiyāti yā vuttalakkhaṇā nibbidānupassanā sabbakilesavisujjhanato visuddhisaṅkhātassa ariyamaggassa accantavisuddhiyā vā amatadhātuyā maggo upāyo. Ayaṃ upāyoti yadidaṃ anattānupassanāmukhena sabbasmiṃ vaṭṭasmiṃ nibbindanaṃ vuttaṃ, taṃ visuddhiyā adhigamahetubhāvato upāyo.

『『Cakkhumā…pe… parivajjaye』』ti imissā gāthāya ayaṃ saṅkhepattho – yathā cakkhumā puriso sarīre vahante visamāni bhūmippadesāni caṇḍatāya vā visame hatthiādayo parivajjeti, evaṃ loke sappañño puriso sappaññatāya hitāhitaṃ jānanto pāpāni lāmakāni duccaritāni parivajjeyyāti. Ayaṃ āṇattīti yā ayaṃ 『『pāpāni parivajjetabbānī』』ti dhammarājassa bhagavato āṇā, ayaṃ āṇattīti.

Evaṃ visuṃ visuṃ suttesu āgatā phalūpāyāṇattiyo udāharaṇabhāvena dassetvā idāni tā ekato āgatā dassetuṃ 『『suññato』』ti gāthamāha.

Tattha suññato lokaṃ avekkhassu, mogharājāti āṇattīti 『『mogharāja, sabbampi saṅkhāralokaṃ avasavattitāsallakkhaṇavasena vā tucchabhāvasamanupassanavasena vā suññoti passā』』ti idaṃ dhammarājassa vacanaṃ vidhānabhāvato āṇatti. Sabbadā satikiriyāya taṃsuññatādassanaṃ sampajjatīti 『『sadā satoti upāyo』』ti vuttaṃ. Attānudiṭṭhiṃ ūhaccāti vīsativatthukaṃ sakkāyadassanaṃ uddharitvā samucchinditvā. Evaṃ maccutaro siyāti. Idaṃ phalanti yaṃ evaṃ vuttena vidhinā maccutaraṇaṃ maccuno visayātikkamanaṃ tassa yaṃ pubbabhāgapaṭipadāpaṭipajjanaṃ, idaṃ desanāya phalanti attho. Yathā pana assādādayo sutte katthaci sarūpato katthaci niddhāretabbatāya katthaci visuṃ visuṃ katthaci ekato dassitā, na evaṃ phalādayo. Phalādayo pana sabbattha sutte gāthāsu vā ekato dassetabbāti imassa nayassa dassanatthaṃ visuṃ visuṃ udāharitvāpi puna 『『suññato loka』』ntiādinā ekato udāharaṇaṃ katanti daṭṭhabbaṃ.

  1. Evaṃ assādādayo udāharaṇavasena sarūpato dassetvā idāni tattha puggalavibhāgena desanāvibhāgaṃ dassetuṃ 『『tattha bhagavā』』tiādi vuttaṃ.

Tattha ugghaṭitaṃ ghaṭitamattaṃ uddiṭṭhamattaṃ yassa niddesapaṭiniddesā na katā, taṃ jānātīti ugghaṭitaññū. Uddesamattena sappabhedaṃ savitthāramatthaṃ paṭivijjhatīti attho, ugghaṭitaṃ vā uccalitaṃ uṭṭhapitanti attho, taṃ jānātīti ugghaṭitaññū. Dhammo hi desiyamāno desakato desanābhājanaṃ saṅkamanto viya hoti, tamesa uccalitameva jānātīti attho, calitameva vā ugghaṭitaṃ. Sassatādiākārassa hi veneyyānaṃ āsayassa buddhāveṇikā dhammadesanā taṅkhaṇapatitā eva calanāya hoti, tato paramparānuvattiyā, tatthāyaṃ ugghaṭite calitamatteyeva āsaye dhammaṃ jānāti avabujjhatīti ugghaṭitaññū, tassa ugghaṭitaññussa nissaraṇaṃ desayati, tattakeneva tassa atthasiddhito. Vipañcitaṃ vitthāritaṃ niddiṭṭhaṃ jānātīti vipañcitaññū, vipañcitaṃ vā mandaṃ saṇikaṃ dhammaṃ jānātīti vipañcitaññū, tassa vipañcitaññussa ādīnavañca nissaraṇañca desayati, nātisaṅkhepavitthārāya desanāya tassa atthasiddhito. Netabbo dhammassa paṭiniddisena atthaṃ pāpetabboti neyyo, mudindriyatāya vā paṭilomaggahaṇato netabbo anunetabboti neyyo, tassa neyyassa assādaṃ ādīnavaṃ nissaraṇañca desayati, anavasesetvāva desanena tassa atthasiddhito. Tatthāyaṃ pāḷi –

『『Katamo ca puggalo ugghaṭitaññū? Yassa puggalassa saha udāhaṭavelāya dhammābhisamayo hoti. Ayaṃ vuccati puggalo ugghaṭitaññū.

『『Katamo ca puggalo vipañcitaññū? Yassa puggalassa saṃkhittena bhāsitassa vitthārena atthe vibhajiyamāne dhammābhisamayo hoti. Ayaṃ vuccati puggalo vipañcitaññū.

『『Katamo ca puggalo neyyo? Yassa puggalassa uddesato paripucchato yonisomanasikaroto kalyāṇamitte sevato bhajato payirupāsato evaṃ anupubbena dhammābhisamayo hoti. Ayaṃ vuccati puggalo neyyo』』ti (pu. pa. 148-150).

Padaparamo panettha nettiyaṃ paṭivedhassa abhājananti na gahitoti daṭṭhabbaṃ. Ettha ca assādo, ādīnavo, nissaraṇaṃ, assādo ca ādīnavo ca, assādo ca nissaraṇañca, ādīnavo ca nissaraṇañca, assādo ca ādīnavo ca nissaraṇañcāti ete satta paṭṭhānanayā.

Tesu tatiyachaṭṭhasattamā veneyyattayavinayane samatthatāya gahitā, itare cattāro na gahitā. Na hi kevalena assādena ādīnavena tadubhayena vā kathitena veneyyavinayanaṃ sambhavati, kilesānaṃ pahānāvacanato. Pañcamopi ādīnavāvacanato nissaraṇassa anupāyo eva. Na hi vimuttirasā bhagavato desanā vimuttiṃ tadupāyañca anāmasantī pavattati. Tasmā ete cattāro nayā anuddhaṭā. Sace pana padaparamassa puggalassa vasena pavattaṃ saṃkilesabhāgiyaṃ vāsanābhāgiyaṃ tadubhayabhāge ṭhitaṃ desanaṃ suttekadesaṃ gāthaṃ vā tādisaṃ etesaṃ nayānaṃ udāharaṇabhāvena uddharati, evaṃ sati sattannampi nayānaṃ gahaṇaṃ bhaveyya. Veneyyavinayanaṃ pana tesaṃ santāne ariyamaggassa uppādanaṃ. Taṃ yathāvuttehi eva nayeti, nāvasesehīti itare idha na vuttā. Yasmā pana peṭake (peṭako. 23) –

『『Tattha katamo assādo ca ādīnavo ca?

Yāni karoti puriso, tāni attani passati;

Kalyāṇakārī kalyāṇaṃ, pāpakārī ca pāpaka』』nti.

Tattha yaṃ kalyāṇakārī kalyāṇaṃ paccanubhoti, ayaṃ assādo. Yaṃ pāpakārī pāpaṃ paccanubhoti, ayaṃ ādīnavo.

Aṭṭhime , bhikkhave, lokadhammā. Katame aṭṭha? Lābhotiādi (a. ni. 8.6). Tattha lābho yaso sukhaṃ pasaṃsā, ayaṃ assādo. Alābho ayaso dukkhaṃ nindā, ayaṃ ādīnavo.

Tattha katamo assādo ca nissaraṇañca?

『『Sukho vipāko puññānaṃ, adhippāyo ca ijjhati;

Khippañca paramaṃ santiṃ, nibbānamadhigacchatī』』ti. (peṭako. 23);

Ayaṃ assādo ca nissaraṇañca.

Dvattiṃsimāni, bhikkhave, mahāpurisassa mahāpurisalakkhaṇāni, yehi samannāgatassa mahāpurisassa dveva gatiyo bhavanti anaññā…pe… vivaṭacchadoti sabbaṃ lakkhaṇasuttaṃ, (dī. ni. 3.199) ayaṃ assādo ca nissaraṇañca.

Tattha katamo ādīnavo ca nissaraṇañca?

『『Bhārā have pañcakkhandhā, bhārahāro ca puggalo;

Bhārādānaṃ dukhaṃ loke, bhāranikkhepanaṃ sukhaṃ.

『『Nikkhipitvā garuṃ bhāraṃ, aññaṃ bhāraṃ anādiya;

Samūlaṃ taṇhamabbuyha, nicchāto parinibbuto』』ti. (saṃ. ni. 3.22);

Ayaṃ ādīnavo ca nissaraṇañca.

Tattha katamo assādo ca ādīnavo ca nissaraṇañca?

『『Kāmā hi citrā madhurā manoramā, virūparūpena mathenti cittaṃ;

Tasmā ahaṃ pabbajitomhi rāja, apaṇṇakaṃ sāmaññameva seyyoti. (ma. ni. 2.307; theragā. 787-788; peṭako. 23);

Ayaṃ assādo ca ādīnavo ca nissaraṇañcā』』ti vuttaṃ. Tasmā tepi nayā idha niddhāretvā veditabbā. Phalādīsupi ayaṃ nayo labbhati eva. Yasmā peṭake (peṭako. 22) 『『tattha katamaṃ phalañca upāyo ca? Sīle patiṭṭhāya naro sapañño』』ti gāthā (saṃ. ni. 1.23), idaṃ phalañca upāyo ca.

Tattha katamaṃ phalañca āṇatti ca?

『『Sace bhāyatha dukkhassa, sace vo dukkhamappiyaṃ;

Mākattha pāpakaṃ kammaṃ, āvi vā yadi vā rahoti. (udā. 44);

Idaṃ phalañca āṇatti ca.

Tattha katamo upāyo ca āṇatti ca?

『『Kumbhūpamaṃ kāyamimaṃ viditvā, nagarūpamaṃ cittamidaṃ ṭhapetvā;

Yodhetha māraṃ paññāvudhena, jitañca rakkhe anivesano siyā』』ti. (dha. pa. 40);

Ayaṃ upāyo ca āṇatti ca. Evaṃ phalādīnaṃ dukavasenapi udāharaṇaṃ veditabbaṃ. Ettha ca yo nissaraṇadesanāya vinetabbo, so ugghaṭitaññūtiādinā yathā desanāvibhāgena puggalavibhāgasiddhi hoti, evaṃ ugghaṭitaññussa bhagavā nissaraṇaṃ desetītiādinā puggalavibhāgena desanāvibhāgo sambhavatīti so tathā dassito.

Evaṃ yesaṃ puggalānaṃ vasena desanāvibhāgo dassito, te puggale paṭipadāvibhāgena vibhajitvā dassetuṃ 『『catasso paṭipadā』』tiādi vuttaṃ. Tattha paṭipadābhiññākato vibhāgo paṭipadākato hotīti āha – 『『catasso paṭipadā』』ti. Tā panetā ca samathavipassanāpaṭipattivasena duvidhā honti. Kathaṃ? Samathapakkhe tāva paṭhamasamannāhārato paṭṭhāya yāva tassa tassa jhānassa upacāraṃ uppajjati, tāva pavattā samathabhāvanā 『『paṭipadā』』ti vuccati. Upacārato pana paṭṭhāya yāva appanā tāva pavattā paññā 『『abhiññā』』ti vuccati.

Sā panāyaṃ paṭipadā ekaccassa dukkhā hoti nīvaraṇādipaccanīkadhammasamudācāragahaṇatāya kicchā asukhasevanāti attho, ekaccassa tadabhāvena sukhā. Abhiññāpi ekaccassa dandhā hoti mandā asīghappavatti, ekaccassa khippā amandā sīghappavatti. Tasmā yo ādito kilese vikkhambhento dukkhena sasaṅkhārena sappayogena kilamanto vikkhambheti, tassa dukkhā paṭipadā hoti. Yo pana vikkhambhitakileso appanāparivāsaṃ vasanto cirena aṅgapātubhāvaṃ pāpuṇāti, tassa dandhābhiññā nāma hoti. Yo khippaṃ aṅgapātubhāvaṃ pāpuṇāti, tassa khippābhiññā nāma hoti. Yo kilese vikkhambhento sukhena akilamanto vikkhambheti, tassa sukhā paṭipadā nāma hoti.

Vipassanāpakkhe pana yo rūpārūpamukhena vipassanaṃ abhinivisanto cattāri mahābhūtāni pariggahetvā upādārūpaṃ pariggaṇhāti arūpaṃ pariggaṇhāti, rūpārūpaṃ pana pariggaṇhanto dukkhena kasirena kilamanto pariggahetuṃ sakkoti, tassa dukkhā paṭipadā nāma hoti. Pariggahitarūpārūpassa pana vipassanāparivāse maggapātubhāvadandhatāya dandhābhiññā nāma hoti. Yopi rūpārūpaṃ pariggahetvā nāmarūpaṃ vavatthapento dukkhena kasirena kilamanto vavatthapeti, vavatthapite ca nāmarūpe vipassanāparivāsaṃ vasanto cirena maggaṃ uppādetuṃ sakkoti. Tassāpi dukkhā paṭipadā dandhābhiññā nāma hoti.

Aparo nāmarūpampi vavatthapetvā paccaye pariggaṇhanto dukkhena kasirena kilamanto pariggaṇhāti, paccaye ca pariggahetvā vipassanāparivāsaṃ vasanto cirena maggaṃ uppādeti. Evampi dukkhāpaṭipadā dandhābhiññā nāma hoti.

Aparo paccayepi pariggahetvā lakkhaṇāni paṭivijjhanto dukkhena kasirena kilamanto paṭivijjhati, paṭividdhalakkhaṇo ca vipassanāparivāsaṃ vasanto cirena maggaṃ uppādeti. Evampi dukkhā paṭipadā dandhābhiññā nāma hoti.

Aparo lakkhaṇānipi paṭivijjhitvā vipassanāñāṇe tikkhe sūre suppasanne vahante uppannaṃ vipassanānikantiṃ pariyādiyamāno dukkhena kasirena kilamanto pariyādiyati, nikantiñca pariyādiyitvā vipassanāparivāsaṃ vasanto cirena maggaṃ uppādeti. Evampi dukkhā paṭipadā dandhābhiññā nāma hoti. Imināvupāyena itarāpi tisso paṭipadā veditabbā. Vipassanāpakkhikā eva panettha catasso paṭipadā daṭṭhabbā.

Cattāro puggalāti yathāvuttapaṭipadāvibhāgena cattāro paṭipannakapuggalā. Taṃ pana paṭipadāvibhāgaṃ saddhiṃ hetupāyaphalehi dassetuṃ 『『taṇhācarito』』tiādi vuttaṃ.

Tattha caritanti cariyā, vuttīti attho. Taṇhāya nibbattitaṃ caritaṃ etassāti taṇhācarito, taṇhāya vā pavattito carito taṇhācarito, lobhajjhāsayoti attho. Diṭṭhicaritoti etthāpi eseva nayo. Mandoti mandiyaṃ vuccati avijjā, tāya samannāgato mando, mohādhikoti attho.

Satindriyenāti satiyā ādhipaccaṃ kurumānāya. Satindriyameva hissa visadaṃ hoti. Yasmā taṇhācaritatāya pubbabhāge kosajjābhibhavena na vīriyaṃ balavaṃ hoti, mohādhikatāya na paññā balavatī. Tadubhayenāpi na samādhi balavā hoti, tasmā 『『satindriyameva hissa visadaṃ hotī』』ti vuttaṃ. Tenevāha – 『『satipaṭṭhānehi nissayehī』』ti. Taṇhācaritatāya cassa kilesavikkhambhanaṃ na sukaranti dukkhā paṭipadā, avisadañāṇatāya dandhābhiññāti pubbe vuttanayaṃ ānetvā yojetabbaṃ. Niyyātīti ariyamaggena vaṭṭadukkhato niggacchati.

Udatthoti udaattho, uḷārapaññoti attho. Paññāsahāyapaṭilābhena cassa samādhi tikkho hoti sampayuttesu ādhipaccaṃ pavatteti. Tenevāha – 『『samādhindriyenā』』ti. Visadañāṇattā 『『khippābhiññāyā』』ti vuttaṃ. Samādhipadhānattā jhānānaṃ jhānehi nissayehīti ayaṃ viseso. Sesaṃ purimasadisameva. Diṭṭhicarito aniyyānikamaggampi niyyānikanti maññamāno tattha ussāhabahulattā vīriyādhiko hoti. Vīriyādhikatāyeva cassa kilesavikkhambhanaṃ sukaranti sukhā paṭipadā, avisadañāṇatāya pana dandhābhiññāti imamatthaṃ dasseti 『『diṭṭhicarito mando』』tiādinā. Sesaṃ vuttanayameva.

Saccehīti ariyasaccehi. Ariyasaccāni hi lokiyāni pubbabhāgañāṇassa sammasanaṭṭhānatāya lokuttarāni adhimuccanatāya maggañāṇassa abhisamayaṭṭhānatāya ca nissayāni hontīti. Sesaṃ vuttanayameva. Ettha ca diṭṭhicarito udattho ugghaṭitaññū. Taṇhācarito mando neyyo. Itare dvepi vipañcitaññūti evaṃ yena veneyyattayena pubbe desanāvibhāgo dassito, tadeva veneyyattayaṃ iminā paṭipadāvibhāgena dassitanti daṭṭhabbaṃ.

Idāni taṃ veneyyupuggalavibhāgaṃ atthanayayojanāya visayaṃ katvā dassetuṃ 『『ubho taṇhācaritā』』tiādi vuttaṃ. Taṇhāya samādhipaṭipakkhattā taṇhācarito visujjhamāno samādhimukhena visujjhatīti āha – 『『samathapubbaṅgamāyā』』ti. 『『Samathavipassanaṃ yuganaddhaṃ bhāvetī』』ti (a. ni. 4.170; paṭi. ma. 2.1, 3) vacanato pana sammādiṭṭhisahiteneva sammāsamādhinā niyyānaṃ, na sammāsamādhinā evāti āha – 『『samathapubbaṅgamāya vipassanāyā』』ti. 『『Rāgavirāgā cetovimuttīti arahattaphalasamādhī』』ti saṅgahesu vuttaṃ. Idha pana anāgāmiphalasamādhīti vakkhati. So hi samādhismiṃ paripūrakārīti. Tattha rañjanaṭṭhena rāgo. So virajjati etāyāti rāgavirāgā, tāya rāgavirāgāya, rāgappahāyikāyāti attho.

Cetovimuttiyāti cetoti cittaṃ, tadapadesena cettha samādhi vuccati 『『yathā cittaṃ paññañca bhāvaya』』nti (saṃ. ni. 1.23). Paṭippassaddhivasena paṭipakkhato vimuccatīti vimutti, tena vā vimutto, tato vimuccananti vā vimutti, samādhiyeva. Yathā hi lokiyakathāyaṃ saññā cittañca desanāsīsaṃ. Yathāha – 『『nānattakāyā nānattasaññino』』ti (dī. ni. 3.332, 341, 357; a. ni. 7.44; 9.24) 『『kiṃ citto tvaṃ, bhikkhū』』ti (pārā. 135) ca, evaṃ lokuttarakathāyaṃ paññā samādhi ca. Yathāha – 『『pañcañāṇiko sammāsamādhī』』ti (vibha. 804) ca 『『samathavipassanaṃ yuganaddhaṃ bhāvetī』』ti ca. Tesu idha rāgassa ujuvipaccanīkato samathapubbaṅgamatāvacanato ca cetoggahaṇena samādhi vutto. Tathā vimuttivacanena. Tena vuttaṃ 『『samādhiyevā』』ti. Ceto ca taṃ vimutti cāti cetovimutti. Atha vā vuttappakārasseva cetaso paṭipakkhato vimutti vimokkhoti cetovimutti, cetasi vā phalaviññāṇe vuttappakārāva vimuttīti cetovimutti, cetaso vā phalaviññāṇassa paṭipakkhato vimutti vimokkho etasminti cetovimutti, samādhiyeva. Paññāvimuttiyāti etthāpi ayaṃ nayo yathāsambhavaṃ yojetabbo.

Diṭṭhiyā savisaye paññāsadisī pavattīti diṭṭhicarito visujjhamāno paññāmukhena visujjhatīti āha – 『『ubho diṭṭhicaritā vipassanā』』tiādi. Avijjāvirāgā paññāvimuttīti arahattaphalapaññā . Samathaggahaṇena tappaṭipakkhato taṇhaṃ vipassanāggahaṇena avijjañca niddhāretvā paṭhamanayassa bhūmiṃ sakkā sukhena dassetunti āha – 『『ye samatha…pe… hātabbā』』ti.

Tattha samathapubbaṅgamā paṭipadāti purimā dve paṭipadā, itarā vipassanāpubbaṅgamāti daṭṭhabbā. Hātabbāti gametabbā, netabbāti attho. Vipassanāya aniccadukkhaanattasaññābhāvato dukkhasaññāparivārattā ca asubhasaññāya imā catasso saññā dassitā honti. Tappaṭipakkhena ca cattāro vipallāsāti sakalassa sīhavikkīḷitanayassa bhūmiṃ sukhena sakkā dassetunti āha – 『『ye vipassanā…pe… hātabbā』』ti.

  1. Evaṃ paṭipadāvibhāgena veneyyapuggalavibhāgaṃ dassetvā idāni taṃ ñāṇavibhāgena dassento yasmā bhagavato desanā yāvadeva veneyyavinayanatthā, vinayanañca nesaṃ sutamayādīnaṃ tissannaṃ paññānaṃ anukkamena nibbattanaṃ, yathā bhagavato desanāya pavattibhāvavibhāvanañca hāranayabyāpāro, tasmā imassa hārassa samuṭṭhitappakāraṃ tāva pucchitvā yena puggalavibhāgadassanena desanābhājanaṃ vibhajitvā tattha desanāyaṃ desanāhāraṃ niyojetukāmo taṃ dassetuṃ 『『svāyaṃ hāro kattha sambhavatī』』tiādimāha.

Tattha yassāti yo so aṭṭhahi akkhaṇehi vimutto sotāvadhānapariyosānāhi ca sampattīti samannāgato yassa. Satthāti diṭṭhadhammikasamparāyikaparamatthehi yathārahaṃ anusāsanato satthā. Dhammanti yathānusiṭṭhaṃ paṭipajjamāne apāyesu apatamāne dhāretīti dhammo, taṃ dhammaṃ. Desayatīti saṅkhepavitthāranayehi bhāsati katheti. Aññataroti bhagavato sāvakesu aññataro. Garuṭṭhānīyoti sīlasutādiguṇavisesayogena garukaraṇīyo. Sabrahmacārīti brahmaṃ vuccati seṭṭhaṭṭhena sakalaṃ satthusāsanaṃ. Samaṃ saha vā brahmaṃ carati paṭipajjatīti sabrahmacārī. Saddhaṃ paṭilabhatīti 『『sammāsambuddho vata so bhagavā yo evarūpassa dhammassa desetā』』ti tathāgate, 『『svākkhāto vatāyaṃ dhammo yo evaṃ ekantaparipuṇṇo ekantaparisuddho』』tiādinā dhamme ca saddhaṃ labhati uppādetīti attho.

Tatthāti tasmiṃ yathāsute yathāpariyatte dhamme. Vīmaṃsāti pāḷiyā pāḷiatthassa ca vīmaṃsanapaññā . Sesaṃ tassā eva vevacanaṃ. Sā hi yathāvuttavīmaṃsane saṅkocaṃ anāpajjitvā ussahanavasena ussāhanā, tulanavasena tulanā, upaparikkhaṇavasena upaparikkhāti ca vuttā. Atha vā vīmaṃsatīti vīmaṃsā, sā padapadatthavicāraṇā paññā. Ussāhanāti vīriyena upatthambhitā dhammassa dhāraṇaparicayasādhikā paññā. Tulanāti padena padantaraṃ, desanāya vā desanantaraṃ tulayitvā saṃsanditvā gahaṇapaññā. Upaparikkhāti mahāpadese otāretvā pāḷiyā pāḷiatthassa ca upaparikkhaṇapaññā. Attahitaṃ parahitañca ākaṅkhantehi suyyatīti sutaṃ, kālavacanicchāya abhāvato, yathā duddhanti. Kiṃ pana tanti? Adhikārato sāmatthiyato vā pariyattidhammoti viññāyati. Atha vā savanaṃ sutaṃ, sotadvārānusārena pariyattidhammassa upadhāraṇanti attho. Sutena hetunā nibbattā sutamayī. Pakārena jānātīti paññā. Yā vīmaṃsā, ayaṃ sutamayī paññāti paccekampi yojetabbaṃ. Tathāti yathā sutamayī paññā vīmaṃsādipariyāyavatī vīmaṃsādivibhāgavatī ca, tathā cintāmayī cāti attho. Yathā vā sutamayī oramattikā anavaṭṭhitā ca, evaṃ cintāmayī cāti dasseti.

Sutena nissayenāti sutena pariyattidhammena pariyattidhammassavanena vā upanissayena itthambhūtalakkhaṇe karaṇavacanaṃ, yathāvuttaṃ sutaṃ upanissāyāti attho. Vīmaṃsātiādīsu 『『idaṃ sīlaṃ, ayaṃ samādhi, ime rūpārūpadhammā, ime pañcakkhandhā』』ti tesaṃ tesaṃ dhammānaṃ sabhāvavīmaṃsanabhūtā paññā vīmaṃsā. Tesaṃyeva dhammānaṃ vacanatthaṃ muñcitvā sabhāvasarasalakkhaṇassa tulayitvā viya gahaṇapaññā tulanā. Tesaṃyeva dhammānaṃ salakkhaṇaṃ avijahitvā aniccatādiruppanasappaccayādiākāre ca takketvā vitakketvā ca upaparikkhaṇapaññā upaparikkhā, tathā upaparikkhite dhamme saviggahe viya upaṭṭhahante evametehi nijjhānakkhame katvā cittena anu anu pekkhaṇā manasānupekkhaṇā. Ettha ca yathā sutamayī paññā yathāsutassa dhammassa dhāraṇaparicayavasena pavattanato ussāhajātā 『『ussāhanā』』ti vattabbataṃ arahati, na evaṃ cintāmayīti idha 『『ussāhanā』』ti padaṃ na vuttaṃ. Cintanaṃ cintā, nijjhānanti attho. Sesaṃ vuttanayameva.

Imāhi dvīhi paññāhīti yathāvuttāhi dvīhi paññāhi kāraṇabhūtāhi. Sutacintāmayañāṇesu hi patiṭṭhito vipassanaṃ ārabhatīti. 『『Imāsu dvīsu paññāsū』』tipi paṭhanti. 『『Tehi jātāsu uppannāsū』』ti vā vacanaseso yojetabbo. Manasikārasampayuttassāti rūpārūpapariggahādimanasikāre yuttappayuttassa. Yaṃ ñāṇaṃ uppajjatīti vuttanayena manasikārappayogena diṭṭhivisuddhikaṅkhāvitaraṇavisuddhimaggāmaggañāṇadassanavisuddhipaṭipadāñāṇadassanavisuddhīnaṃ sampa ādanena vipassanaṃ ussukkantassa yaṃ ñāṇadassanavisuddhisaṅkhātaṃ ariyamaggañāṇaṃ uppajjati, ayaṃ bhāvanāmayī paññāti sambandho. Taṃ pana dassanaṃ bhāvanāti duvidhanti āha – 『『dassanabhūmiyaṃ vā bhāvanābhūmiyaṃ vā』』ti. Yadi dassananti vuccati, kathaṃ tattha paññā bhāvanāmayīti? Bhāvanāmayameva hi taṃ ñāṇaṃ, paṭhamaṃ nibbānadassanato pana 『『dassana』』nti vuttanti saphalo paṭhamamaggo dassanabhūmi. Sesā sekkhāsekkhadhammā bhāvanābhūmi.

  1. Idāni imā tisso paññā pariyāyantarena dassetuṃ 『『paratoghosā』』tiādi vuttaṃ. Tattha paratoti na attato, aññato satthuto sāvakato vāti attho. Ghosāti tesaṃ desanāghosato, desanāpaccayāti attho. Atha vā parato ghoso etissāti paratoghosā, yā paññā, sā sutamayīti yojetabbaṃ. Paccattasamuṭṭhitāti paccattaṃ tassa tassa attani sambhūtā. Yonisomanasikārāti tesaṃ tesaṃ dhammānaṃ sabhāvapariggaṇhanādinā yathāvuttena upāyena pavattamanasikārā. Parato ca ghosenāti paratoghosena hetubhūtena. Sesaṃ vuttanayameva.

Idāni yadatthaṃ imā paññā uddhaṭā, tameva veneyyapuggalavibhāgaṃ yojetvā dassetuṃ 『『yassā』』tiādi vuttaṃ. Tattha imā dveti gaṇanavasena vatvā puna tā sutamayī cintāmayī cāti sarūpato dasseti. Ayaṃ ugghaṭitaññūti ayaṃ sutamayacintāmayañāṇehi āsayapayogapabodhassa nipphāditattā uddesamatteneva jānanato 『『ugghaṭitaññū』』ti vuccati. Ayaṃ vipañcitaññūti cintāmayañāṇena āsayassa aparikkhatattā uddesaniddesehi jānanato vipañcitaññū. Ayaṃ neyyoti sutamayañāṇassāpi abhāvato niravasesaṃ vitthāradesanāya netabbato neyyo.

  1. Evaṃ desanāpaṭipadāñāṇavibhāgehi desanābhājanaṃ veneyyattayaṃ vibhajitvā idāni tattha pavattitāya bhagavato dhammadesanāya desanāhāraṃ niddhāretvā yojetuṃ 『『sāyaṃ dhammadesanā』』tiādi āraddhaṃ.

Tattha sāyanti sā ayaṃ. Yā pubbe 『『dhammaṃ vo, bhikkhave, desessāmī』』tiādinā (netti. 5) paṭiniddesavārassa ādito desanāhārassa visayabhāvena nikkhittā pāḷi, tamevettha desanāhāraṃ niyojetuṃ 『『sāyaṃ dhammadesanā』』ti paccāmasati. Kiṃ desayatīti kathetukamyatāvasena desanāya piṇḍatthaṃ pucchitvā taṃ gaṇanāya paricchinditvā sāmaññato dasseti 『『cattāri saccānī』』ti. Saccavinimuttā hi bhagavato desanā natthīti. Tassā ca cattāri saccāni piṇḍattho. Pavattipavattakanivattitadupāyavimuttassa neyyassa abhāvato cattāri aviparītabhāvena saccānīti daṭṭhabbaṃ. Tāni 『『dukkhaṃ samudayaṃ nirodhaṃ magga』』nti sarūpato dasseti.

Tattha anekupaddavādhiṭṭhānabhāvena kucchitattā bālajanaparikappitadhuvasubhasukhattabhāvavirahena tucchattā ca dukkhaṃ. Avasesapaccayasamavāye dukkhassa uppattikāraṇattā samudayo. Sabbagatisuññattā natthi ettha saṃsāracārakasaṅkhāto dukkharodho, etasmiṃ vā adhigate saṃsāracārakasaṅkhātassa dukkharodhassa abhāvotipi nirodho, anuppādanirodhapaccayattā vā. Mārento gacchati, nibbānatthikehi maggiyatīti vā maggo. Tattha samudayena assādo, dukkhena ādīnavo, magganirodhehi nissaraṇaṃ. Evaṃ yasmiṃ sutte cattāri saccāni sarūpato āgatāni, tattha yathārutavasena. Yattha pana sutte cattāri saccāni sarūpato na āgatāni, tattha atthato cattāri saccāni uddharitvā tesaṃ vasena assādādayo niddhāretabbā. Yattha ca assādādayo sarūpato āgatā, tattha vattabbameva natthi. Yattha pana na āgatā, tattha atthato uddharitvā tesaṃ vasena cattāri saccāni niddhāretabbāni. Idha pana assādādayo udāharaṇavasena sarūpato dassitāti tehi saccāni niddhāretuṃ 『『ādīnavo cā』』tiādi vuttaṃ.

Tattha 『『saṃkhittena pañcupādānakkhandhā dukkhā』』ti (dī. ni. 2.387; ma. ni. 1.120; 3.373; vibha. 202) vacanato taṇhāvajjā tebhūmakadhammā dukkhasaccaṃ, te ca aniccādisabhāvattā ādīnavo, phalañca desanāya sādhetabbaṃ. Tattha yaṃ lokiyaṃ, taṃ sandhāya vuttaṃ 『『phalañca dukkha』』nti. Assādoti taṇhāvipallāsānampi icchitattā te sandhāya 『『assādo samudayo』』ti vuttaṃ. Saha vipassanāya ariyamaggo desanā ca desanāphalādhigamassa upāyoti katvā 『『upāyo āṇatti ca maggo』』ti vuttaṃ. Nissaraṇapade cāpi ariyamaggo niddhāretabbo, na cāyaṃ saccavibhāgo ākuloti daṭṭhabbo. Yathā hi saccavibhaṅge (vibha. 208) 『『taṇhā avasiṭṭhā kilesā avasiṭṭhā akusalā dhammā sāsavāni kusalamūlāni sāsavā ca kusalā dhammā samudayasaccabhāvena vibhattā』』ti tasmiṃ tasmiṃ naye taṃtaṃavasiṭṭhā tebhūmakadhammā dukkhasaccabhāvena vibhattā, evamidhāpi daṭṭhabbanti. Imāni cattāri saccānīti nigamanaṃ . Idaṃ dhammacakkanti yāyaṃ bhagavato catusaccavasena sāmukkaṃsikā dhammadesanā, idaṃ dhammacakkaṃ.

Idāni tassā dhammadesanāya dhammacakkabhāvaṃ saccavibhaṅgasuttavasena (ma. ni. 3.371 ādayo) dassetuṃ 『『yathāha bhagavā』』tiādi vuttaṃ. Tattha idaṃ dukkhanti idaṃ jātiādivibhāgaṃ saṅkhepato pañcupādānakkhandhasaṅgahaṃ taṇhāvajjaṃ tebhūmakadhammajātaṃ dukkhassa adhiṭṭhānabhāvena dukkhadukkhādibhāvena ca dukkhaṃ ariyasaccanti attho. Meti bhagavā attānaṃ niddisati. Bārāṇasiyanti bārāṇasīnāmakassa nagarassa avidūre. Paccekabuddhaisīnaṃ ākāsato otaraṇaṭṭhānatāya isipatanaṃ. Migānaṃ tattha abhayassa dinnattā migadāyanti ca laddhanāme assame. Uttarati atikkamati, abhibhavatīti vā uttaraṃ, natthi etassa uttaranti anuttaraṃ. Anatisayaṃ appaṭibhāgaṃ vā. Kiñcāpi bhagavato dhammadesanā anekāsu devamanussaparisāsu anekasatakkhattuṃ tesaṃ ariyasaccappaṭivedhasampādanavasena pavattitā, tathāpi sabbapaṭhamaṃ aññāsikoṇḍaññappamukhāya aṭṭhārasaparimāṇāya brahmakoṭiyā catusaccappaṭivedhavibhāvanīyā dhammadesanā, tassā sātisayā dhammacakkasamaññāti 『『dhammacakkaṃ pavattita』』nti vuttaṃ.

Tattha satipaṭṭhānādidhammo eva pavattanaṭṭhena cakkanti dhammacakkaṃ, cakkanti vā āṇā. Dhammato anapetattā dhammañca taṃ cakkañcāti dhammacakkaṃ. Dhammena ñāyena cakkantipi dhammacakkaṃ. Yathāha – 『『dhammañca pavatteti cakkañcāti dhammacakkaṃ, cakkañca pavatteti dhammañcāti dhammacakkaṃ, dhammena pavattetīti dhammacakka』』ntiādi (paṭi. ma. 2.41-42). Appaṭivattiyanti dhammissarassa bhagavato sammāsambuddhabhāvato dhammacakkassa ca anuttarabhāvato appaṭisedhanīyaṃ. Kena pana appaṭivattiyanti āha 『『samaṇena vā』』tiādi. Tattha samaṇenāti pabbajjaṃ upagatena. Brāhmaṇenāti jātibrāhmaṇena. Paramatthasamaṇabrāhmaṇānañhi paṭilomanacittaṃyeva natthi. Devenāti kāmāvacaradevena. Kenacīti yena kenaci avasiṭṭhapārisajjena. Ettāvatā aṭṭhannampi parisānaṃ anavasesapariyādānaṃ daṭṭhabbaṃ. Lokasminti sattaloke.

Tatthāti tissaṃ catusaccadhammadesanāyaṃ. Aparimāṇā padā, aparimāṇā akkharāti uppaṭipāṭivacanaṃ yebhuyyena padasaṅgahitāni akkharānīti dassanatthaṃ. Padā akkharā byañjanāti liṅgavipallāso katoti daṭṭhabbaṃ. Atthassāti catusaccasaṅkhātassa atthassa. Saṅkāsanāti saṅkāsitabbākāro. Esa nayo sesesupi. Atthassāti ca sambandhe sāmivacanaṃ. Itipidanti itīti pakārattho, pi-saddo sampiṇḍanattho, imināpi imināpi pakārena idaṃ dukkhaṃ ariyasaccaṃ veditabbanti attho. Tena jātiādibhedena yathāvuttassa dukkhasaccassa anekabhedataṃ taṃdīpakānaṃ akkharapadādīnaṃ vuttappakāraṃ aparimāṇatañca samattheti.

Ayaṃ dukkhasamudayoti ayaṃ kāmataṇhādibhedā taṇhāvaṭṭassa mūlabhūtā yathāvuttassa dukkhassa nibbattihetubhāvato dukkhasamudayo. Ayaṃ dukkhanirodhoti ayaṃ sabbasaṅkhatanissaṭā asaṅkhatadhātu yathāvuttassa dukkhassa anuppādanirodhapaccayattā dukkhanirodho. Ayaṃ dukkhanirodhagāminī paṭipadāti ayaṃ sammādiṭṭhiādiaṭṭhaṅgasamūho dukkhanirodhasaṅkhātaṃ nibbānaṃ gacchati ārammaṇavasena tadabhimukhībhūtattā paṭipadā ca hoti dukkhanirodhappattiyāti dukkhanirodhagāminī paṭipadā. Itipidanti padassa pana samudayasacce aṭṭhasatataṇhāvicaritehi, nirodhasacce madanimmadanādipariyāyehi, maggasacce sattattiṃsabodhipakkhiyadhammehi attho vibhajitvā veditabbo. Sesaṃ vuttanayameva.

Evaṃ 『『dvādasa padāni sutta』』nti gāthāya sakalassa sāsanassa channaṃ atthapadānaṃ channañca byañjanapadānaṃ vasena yā dvādasapadatā vuttā, tameva 『『dhammaṃ vo, bhikkhave, desessāmī』』tiādinā desanāhārassa visayadassanavasena chachakkapariyāyaṃ (ma. ni. 3.420 ādayo) ekadesena uddisitvā dhammacakkappavattanasuttena (saṃ. ni. 5.1081; mahāva. 13; paṭi. ma. 2.30) tadatthassa saṅgahitabhāvadassanamukhena sabbassāpi bhagavato vacanassa catusaccadesanābhāvaṃ tadatthassa ca catusaccabhāvaṃ vibhāvento 『『idaṃ dukkhanti me, bhikkhave, bārāṇasiya』』ntiādinā saccavibhaṅgasuttaṃ (ma. ni. 3.371 ādayo) uddesato dassetvā 『『tattha aparimāṇā padā』』tiādinā byañjanatthapadāni vibhajanto dvādasapadabhāvaṃ dīpetvā idāni tesaṃ aññamaññavisayivisayabhāvena sambandhabhāvaṃ dassetuṃ 『『tattha bhagavā akkharehi saṅkāsetī』』tiādi vuttaṃ.

Tattha padāvayavaggahaṇamukhena padaggahaṇaṃ, gahite ca pade padatthāvabodho gahitapubbasaṅketassa hoti. Tattha ca padāvayavaggahaṇena viya padaggahaṇassa, padatthāvayavaggahaṇenāpi padatthaggahaṇassa visesādhānaṃ jāyatīti āha – 『『akkharehi saṅkāsetī』』ti. Yasmā pana akkharehi saṃkhittena dīpiyamāno attho padapariyosāne vākyassa apariyositattā padeneva pakāsito dīpito hoti, tasmā 『『padehi pakāsetī』』ti vuttaṃ. Vākyapariyosāne pana so attho vivarito vivaṭo kato hotīti vuttaṃ 『『byañjanehi vivaratī』』ti. Yasmā ca pakārehi vākyabhede kate tadattho vibhatto nāma hoti, tasmā 『『ākārehi vibhajatī』』ti vuttaṃ. Tathā vākyāvayavānaṃ paccekaṃ nibbacanavibhāge kate so attho pākaṭo hotīti vuttaṃ 『『niruttīhi uttānīkarotī』』ti. Katanibbacanehi vākyāvayavehi vitthāravasena niravasesato desitehi veneyyānaṃ cittaparitosanaṃ buddhinisānañca kataṃ hotīti āha – 『『niddesehi paññapetī』』ti. Ettha ca akkharehi eva saṅkāsetīti avadhāraṇaṃ akatvā akkharehi saṅkāsetiyevāti evaṃ avadhāraṇaṃ daṭṭhabbaṃ. Evañhi sati atthapadānaṃ nānāvākyavisayatāpi siddhā hoti. Tena ekānusandhike sutte chaḷeva atthapadāni, nānānusandhike pana anusandhimhi anusandhimhi cha cha atthapadāni niddhāretabbāni.

『『Akkharehi ca padehi ca ugghaṭetī』』tiādinā byañjanapadānaṃ kiccasādhanaṃ dasseti. Veneyyattayavinayameva hi tesaṃ byāpāro. Aṭṭhānabhāvato pana saccappaṭivedhassa padaparamo na idha vutto. Neyyaggahaṇeneva vā tassāpi idha gahaṇaṃ sekkhaggahaṇena viya kalyāṇaputhujjanassāti daṭṭhabbaṃ. Akkharehītiādīsu karaṇasādhane karaṇavacanaṃ, na hetumhi. Akkharādīni hi ugghaṭanādiatthāni, na ugghaṭanādiakkharādiatthaṃ. Yadatthā ca kiriyā so hetu, yathā 『『annenavasatī』』ti. Ugghaṭetīti sotāvadhānaṃ katvā samāhitacittānaṃ veneyyānaṃ saṅkāsanavasena akkharehi visesaṃ ādahanto yathā padapariyosāne āsayappaṭibodho hoti, tathā yathādhippetaṃ atthaṃ saṅkhepena katheti uddisatīti attho. Vipañcayatīti yathāuddiṭṭhaṃ atthaṃ niddisati. Vitthāretīti vitthāraṃ karoti, vitthāraṃ katvā ācikkhati vā, paṭiniddisatīti attho. Yasmā cettha ugghaṭetīti uddisanaṃ adhippetaṃ. Uddeso ca desanāya ādi, tasmā vuttaṃ – 『『ugghaṭanā ādī』』ti. Tathā vipañcanaṃ niddisanaṃ, vittharaṇaṃ paṭiniddisanaṃ, niddesapaṭiniddesā ca desanāya majjhapariyosānāti. Tena vuttaṃ – 『『vipañcanā majjhe, vitthāraṇā pariyosāna』』nti.

Evaṃ 『『akkharehi saṅkāsetī』』tiādinā channaṃ byañjanapadānaṃ byāpāraṃ dassetvā idāni atthapadānaṃ byāpāraṃ dassetuṃ 『『soyaṃ dhammavinayo』』tiādi vuttaṃ. Tattha sīlādidhammo eva pariyattiatthabhūto veneyyavinayanato dhammavinayo. Ugghaṭīyantoti uddisiyamāno. Tenāti ugghaṭitaññūvinayanena. Vipañcīyantoti niddisiyamāno. Vitthārīyantoti paṭiniddisiyamāno.

  1. Ettāvatā 『『dhammaṃ vo, bhikkhave, desessāmī』』ti uddiṭṭhāya pāḷiyā tividhakalyāṇataṃ dassetvā idāni atthabyañjanasampattiṃ dassetuṃ 『『cha padāni attho』』tiādi vuttaṃ. Taṃ suviññeyyaṃ. 『『Tenāha bhagavā』』tiādinā desanāhārassa visayabhāvena uddiṭṭhaṃ pāḷiṃ nigamanavasena dasseti. Lokuttarantiādi 『『kevalaparipuṇṇaṃ parisuddha』』nti padānaṃ atthavivaraṇaṃ. Tattha upaṭṭhitaṃ sabbavisesānanti sabbesaṃ uttarimanussadhammasaṅkhātānaṃ visesānaṃ adhisīlasikkhādivisesānaṃ vā upatiṭṭhanaṭṭhānaṃ. 『『Idaṃ nesaṃ padakkanta』』ntiādīnaṃ viya etassa saddasiddhi veditabbā. 『『Idaṃ vuccati tathāgatapadaṃ itipī』』tiādīsu idaṃ sikkhattayasaṅgahaṃ sāsanabrahmacariyaṃ tathāgatagandhahatthino paṭipattidesanāgamanehi kilesagahanaṃ ottharitvā gatamaggotipi. Tena gocarabhāvanāsevanāhi nisevitaṃ bhajitantipi. Tassa mahāvajirañāṇasabbaññutaññāṇadantehi ārañjitaṃ tebhūmakadhammānaṃ ārañjanaṭṭhānantipi vuccatīti attho. Ato cetanti yato tathāgatapadādibhāvena vuccati, ato aneneva kāraṇena brahmuno sabbasattuttamassa bhagavato, brahmaṃ vā sabbaseṭṭhaṃ cariyanti paññāyati yāvadeva manussehi suppakāsitattā yathāvuttappakārehi ñāyati. Tenāha bhagavāti yathāvuttatthaṃ pāḷiṃ nigamanavasena dasseti.

Anupādāparinibbānatthatāya bhagavato desanāya yāvadeva ariyamaggasampāpanattho desanāhāroti dassetuṃ 『『kesaṃ ayaṃ dhammadesanā』』ti pucchitvā 『『yogīna』』nti āha. Catusaccakammaṭṭhānabhāvanāya yuttappayuttāti yogino. Te hi imaṃ desanāhāraṃ payojentīti. Idaṃ vacanaṃ desanāhāravibhaṅgassa yathānusandhinā sammā ṭhapitabhāvaṃ dassetuṃ pakaraṇaṃ saṅgāyantehi ṭhapitanti daṭṭhabbaṃ. Tathā hi vuttaṃ 『『tenāha āyasmā mahākaccāyano』』ti. Niyuttoti pāḷito assādādipadatthe niddhāretvā yojitoti attho.

Desanāhāravibhaṅgavaṇṇanā niṭṭhitā.

  1. Vicayahāravibhaṅgavaṇṇanā

11.Tattha katamo vicayo hārotiādi vicayahāravibhaṅgo. Tatthāyaṃ apubbapadavaṇṇanā – kiṃ vicinatīti ettha 『『vicinatī』』ti etena vicayasaddassa kattuniddesataṃ dasseti. Kinti panatthassa hārassa visayo pucchitoti taṃ tassa visayaṃ dassetuṃ 『『padaṃ vicinatī』』tiādi vuttaṃ. Tattha padaṃ vicinatīti ādito paṭṭhāya yāva nigamanā suttassa sabbaṃ padaṃ vicinati. Ayañca vicayo duvidho saddato atthato ca. Tesu 『『idaṃ nāmapadaṃ, idaṃ ākhyātapadaṃ, idaṃ upasaggapadaṃ, idaṃ nipātapadaṃ, idaṃ itthiliṅgaṃ, idaṃ purisaliṅgaṃ, idaṃ napuṃsakaliṅgaṃ, idaṃ atītakālaṃ, idaṃ anāgatakālaṃ, idaṃ vattamānakālaṃ, idaṃ kattusādhanaṃ, idaṃ karaṇasādhanaṃ, idaṃ kammasādhanaṃ, idaṃ adhikaraṇasādhanaṃ, idaṃ paccattavacanaṃ, idaṃ upayogavacanaṃ, yāva idaṃ bhummavacanaṃ, idaṃ ekavacanaṃ, idaṃ anekavacana』』nti evamādivibhāgavacanaṃ, ayaṃ saddato padavicayo. So panāyaṃ padavicayo aviparītasabhāvaniruttisallakkhaṇeneva sampajjatīti daṭṭhabbaṃ. Atthato pana vicayo tena tena padena vattabbaatthasaṃvaṇṇanā. Sace pana padaṃ pucchādivasena pavattaṃ, tassa tadatthassa ca pucchādibhāvo vicetabboti imamatthaṃ dassento 『『pañhaṃ vicinatī』』tiādimāha.

Yasmā ca sabbo desanāhāro vicayahārassa visayo suttassa vicayoti katvā, tasmā vuttaṃ – 『『assādaṃ vicinatī』』tiādi. Yasmā pana anugītīti ettha anurūpā gīti anugītīti ayampi attho icchito, tasmā viciyamānassa suttapadassa anurūpato suttantarapadānipi atthuddhāravasena vā paduddhāravasena vā ānetvā vicetabbānīti dassento 『『sabbe nava suttante vicinatī』』ti āha. Nava suttanteti suttageyyādike nava sutte, yathāsambhavatoti adhippāyo. Ayaṃ vicayahārassa padatthaniddeso.

Evaṃ niddesavāre vicayahāro saṅkhepato niddiṭṭhoti taṃ vibhāgena niddisitvā paṭiniddesavasena vibhajanto yasmā padavicayo suttassa anupadaṃ pavattetabbatāya atibhāriko na sukaro cāti taṃ anāmasitvā pañhavissajjanavicaye tāva dassento 『『yathā kiṃ bhave』』tiādimāha. Tattha yathā kiṃ bhaveti yena pakārena so vicayo pavattetabbo, taṃ pakārajātaṃ kiṃ bhave, kīdisaṃ bhaveyyāti attho. 『『Yathā kiṃ bhaveyyā』』tipi pāṭho. Puna yathāti nipātamattaṃ. Āyasmāti piyavacanaṃ ajitoti bāvarībrāhmaṇassa paricārakabhūtānaṃ soḷasannaṃ aññataro. Pārāyaneti pāraṃ vuccati nibbānaṃ, tassa adhigamūpāyadesanattā kiñcāpi sabbaṃ bhagavato vacanaṃ 『『pārāyana』』nti vattabbataṃ arahati, saṅgītikārehi pana vatthugāthānugītigāthādīhi saddhiṃ ajitasuttādīnaṃ (su. ni. 1038 ādayo; cūḷani. ajitamāṇavapucchā 57 ādayo, ajitamāṇavapucchāniddesa 1 ādayo) soḷasannaṃ suttānaṃ idaṃ nāmaṃ katanti tesaññeva pārāyanasamaññāti āha 『『pārāyane』』ti. Keci 『『pārāyaniko』』ti paṭhanti. Te kira tāpasapabbajjūpagamanato pubbe pārāyanaṃ adhīyantā vicariṃsu. Tasmā ayampi pārāyanaṃ vattetīti pārāyanikoti vutto. Pucchatīti kasmā vuttaṃ, nanu pucchānibbattattā atītāti? Saccametaṃ, pucchanākāraṃ pana buddhiyaṃ viparivattamānaṃ katvā evamāha.

Pucchā ca nāmesā adiṭṭhajotanāpucchā diṭṭhasaṃsandanā vimaticchedanā anumatipucchā kathetukamyatāpucchā ekaṃsabyākaraṇīyā vibhajjabyākaraṇīyā paṭipucchābyākaraṇīyā ṭhapanīyā dhammādhiṭṭhānā sattādhiṭṭhānāti anekavidhā. Tasmā 『『kimayaṃ pucchā adiṭṭhajotanā』』tiādinā yathāsambhavaṃ pucchā vicetabbā. Yathā cettha pucchāvibhāgo, evaṃ vissajjanavibhāgopi vissajjanavicaye yathāsambhavaṃ vattabbo. Pucchāsabhāgena hi vissajjananti. Idha pana vimaticchedanaṃ sattādhiṭṭhānaṃ pucchaṃ udāharitvā tattha vicayanākāraṃ dassetuṃ 『『kenassu nivuto loko』』tiādimāha.

Tattha kenāti kattari karaṇavacanaṃ. Sūti nipātamattaṃ, sūti vā saṃsaye nipāto, tenassa pañhassa vimaticchedanapucchābhāvaṃ dasseti. Nivutoti paṭicchādito. Lokoti sattaloko. Iccāyasmā ajitoti saṅgītikārakavacanaṃ. Nappakāsatīti na paññāyati. Kissābhilepanaṃ brūsīti kiṃ assa lokassa abhilepanaṃ vadasi. 『『Kiṃ svābhilepana』』ntipi pāṭho, tassa kiṃ su abhilepananti padavibhāgo.

Padānīti pajjati etehi atthoti padāni, vākyāni. Pucchitānīti pucchābhāvena vuttānīti attho. Eko pañhoti yadipi cattāri padāni pucchanavasena vuttāni, ñātuṃ icchito pana attho eko evāti 『『eko pañho』』ti vuttaṃ. Tattha kāraṇamāha 『『ekavatthupariggahā』』ti. Idaṃ vuttaṃ hoti – kiñcāpi nivāraṇaappakāsanaabhilepanamahābhayasaṅkhātā pucchāya gahitā cattāro ete atthā, te panekaṃ lokaṃ patiguṇabhūtā, loko padhānabhāvena gahitoti tabbasena ekovāyaṃ pañhoti. Tenevāha 『『lokādhiṭṭhāna』』ntiādi. Ko pana so lokoti? Āha 『『loko tividho』』tiādi.

Tattha rāgādikilesabahulatāya kāmāvacarasattā kilesaloko. Jhānābhiññāparibuddhiyā rūpāvacarasattā bhavaloko. Āneñjasamādhibahulatāya visadindriyattā arūpāvacarasattā indriyaloko. Atha vā kilissanaṃ kileso, vipākadukkhanti attho. Tasmā dukkhabahulatāya apāyesu sattā kilesaloko. Tadaññe sattā sampattibhavabhāvato bhavaloko. Tattha ye vimuttiparipācakehi indriyehi samannāgatā sattā, so indriyalokoti veditabbaṃ. Pariyāpannadhammavasena lokasamaññāti ariyapuggalā idha na saṅgayhanti.

Avijjāya nivuto lokoti caturaṅgasamannāgatena andhakārena viya rathaghaṭādidhammasabhāvappaṭicchādanalakkhaṇāya avijjāya nivuto paṭicchādito loko. Vivicchāti vicikicchāhetu. 『『Vivicchā macchariya』』nti saṅgahe vuttaṃ. Pamādāti pamādahetu. Jappābhilepananti jappā taṇhā assa lokassa makkaṭālepo viya makkaṭassa abhilepanaṃ silesoti brūmi. Dukkhanti jātiādikaṃ vaṭṭadukkhanti ayaṃ padattho. Sesaṃ pāḷiyā eva viññāyati. Imāni cattāri padāni pucchāgāthāyaṃ vuttāni 『『imehī』』ti vissajjanagāthāyaṃ vuttehi imehi catūhi padehi vissajjitāni. Kathanti āha 『『paṭhama』』ntiādiṃ. Tena yathākkamaṃ pucchāvissajjanāni veditabbānīti dasseti.

Idāni taṃ yathākkamaṃ pucchaṃ vissajjanañca sarūpato dassetuṃ gāthāya ca atthaṃ vivarituṃ 『『kenassū』』tiādi vuttaṃ. Tattha 『『nīvaraṇehī』』ti padena vuttamevatthaṃ pākaṭaṃ katvā dassetuṃ 『『avijjānīvaraṇā hi sabbe sattā』』tiādi vuttaṃ. Ettha ca 『『yathāhā』』tiādinā suttantaradassanena imasmiṃ pañhavissajjanavicaye anugītivicayaṃ dassetīti daṭṭhabbaṃ. Tattha pariyāyatoti kāraṇato. Nīvaraṇasaṅkhātānaṃ kāmacchandādīnampi kāraṇabhāvato paṭicchādanabhāvato ca ekaṃyeva nīvaraṇaṃ vadāmi, na pana aññesaṃ nīvaraṇasabhāvānaṃ abhāvāti attho. Yathā ca avijjāya sati nīvaraṇānaṃ bhāvo, evaṃ avijjāya asati na santi nīvaraṇānīti dassetuṃ 『『sabbaso』』tiādi vuttaṃ.

Tenāti 『『avijjāya nivuto loko』』ti padena. Paṭhamassa padassāti 『『kenassu nivuto loko』』ti padassa. Yuttāti yojitā, anurūpāti vā attho. Etena pucchānurūpatā vissajjanassa dassitāti pubbāparavicayo vuttoti veditabbaṃ. 『『Yo puggalo nīvaraṇehi nivuto』』tiādinā vivicchāpamādānaṃ avijjāya paccayabhāvaṃ dasseti. Nivuto eva hi nappakāsati. Vivicchāti vicikicchā. Tenevāha – 『『vivicchā nāma vuccati vicikicchā』』ti. Tatrāyaṃ padasiddhi – yathā micchādiṭṭhisammādiṭṭhiyo 『『niccaṃ anicca』』ntiādinā ekaṃsaggāhabhāvena pavattanti, na evamayaṃ. Ayaṃ pana anekaṃsaggāhabhāvato 『『niccaṃ nu kho aniccaṃ nu kho』』tiādinā vividhaṃ viruddhaṃ vā icchati esatīti vivicchāti . 『『So vicikicchanto』』tiādinā appakāsanassa vivicchāpamādānaṃ kāraṇabhāvaṃ vivarati. Sukke dhamme na uppādiyatīti na samādāya vattati. Nappakāsantīti te attano santāne anuppādiyamānā kusalā dhammā taṃ puggalaṃ pakāsaṃ loke abhiññātaṃ na karontīti attho. Abhilimpatīti makkaṭālepo viya makkaṭaṃ dārusilādīsu purisaṃ rūpādivisaye allīyāpetīti attho. Āsattibahulassāti āsaṅgabahulassa. Evaṃ abhijappāti karitvāti evaṃ pariyuṭṭhānaṭṭhāyinīti iminā kāraṇena. Tatthāti tāya taṇhāya. Loko abhilitto silesena makkhito viya hotīti attho.

Bhāyati etasmāti bhayaṃ. Mahantaṃ bhayaṃ mahabbhayaṃ. Tenevāha – 『『dukkhamassa mahabbhaya』』nti. Dukkhaṃ domanassanti dukkhameva vibhattanti sabbaṃ dukkhaṃ vibhajitvā dassetuṃ 『『tisso dukkhatā』』tiādi vuttaṃ. Odhasoti kadāci attūpakkamamūlāya kadāci parūpakkamamūlāyātiādinā vibhāgena dukkhadukkhatāya muccanakā visesena rūpāvacarā. Tathāti odhaso kadāci karahacīti evaṃ ākaḍḍhati. Vipariṇāmadukkhatāya muccanakā upekkhāsamāpattibahulā visesena arūpāvacarasattā. Appābādhāti padaṃ dukkhadukkhatāya muccanassa kāraṇavacanaṃ. Dīghāyukāti vipariṇāmadukkhatāya. Arūpadevā hi loke visesato dīghāyukāti. Idañca muccanamaccantikaṃ. Yasmā ca dukkhā vedanāpi saṅkhatattā aniccatādisaṅkhāradukkhasabhāvā eva, tasmā yato muccanamaccantikaṃ, taṃ anavasesapariyādānavasena saṅgaṇhitvā dassetuṃ 『『saṅkhāradukkhatāya panā』』tiādimāha.

Tattha upādiyatīti upādi, vipākakkhandhā kaṭattā ca rūpaṃ. Upādissa sesaṃ upādisesaṃ, taṃ natthi etissāti anupādisesā, nibbānadhātu, tāya anupādisesāya nibbānadhātuyā, itthambhūtalakkhaṇe cāyaṃ karaṇaniddeso. Nibbānadhātūti ca nibbāyanamattaṃ. Tasmāti yasmā sakalalokabyāpinī sabbasaṅgāhinī ca saṅkhāradukkhatā, tasmā. Lokassāti sambandhe sāmivacanaṃ. Tena 『『dukkhamassā』』ti padassa atthaṃ dasseti. Evamettha lokassa nīvaraṇādīni ajānantena, samayantaraparicayena vā tattha saṃsayapakkhandena ekaṃseneva byākātabbattā sattādhiṭṭhānā pucchā katā, sā ca ajānanassa, saṃsayassa vā nīvaraṇādivisayatāya catubbidhā. Pāḷiyaṃ pana nīvaraṇādīnaṃ loko ādhārabhāvena gāthāyaṃ vuttoti eko pañhoti dassitanti. Ayamettha pucchāvicayo. Vissajjanavicayopi adiṭṭhajotinī vissajjanā vimaticchedinī cātiādinā pucchāvicaye vuttanayānusārena veditabbo.

Evaṃ ekādhāraṃ pucchaṃ dassetvā idāni anekādhāraṃ dassetuṃ 『『savanti sabbadhī』』tiādi vuttaṃ. Tattha savantīti sandanti. Sabbadhīti sabbesu rūpādīsu āyatanesu. Sotāti taṇhādisotā. Kiṃ nivāraṇanti tesaṃ kiṃ āvaraṇaṃ kā rakkhā. Saṃvaraṃ brūhīti taṃ nesaṃ nīvaraṇasaṅkhātaṃ saṃvaraṃ kathehi. Kena sotā pidhīyareti kena dhammena taṇhādisotā pidhiyyanti pacchijjantīti ayamettha padattho. Sesaṃ pāḷivaseneva āvi bhavissati.

Te dve pañhāti yadipi imissā gāthāya pucchāvasena pavattāya cattāri padāni cattāri vākyāni. Ñātuṃ icchitassa pana atthassa duvidhattā te dve pañhā. Kasmāti ce? 『『Imehi bahvādhivacanena pucchitā』』ti āha. Tatthāyaṃ saṅkhepattho – ime etāya gāthāya gahitā atthā yasmā bahūni adhikicca pavattavacanena pucchitā, tasmā te dve pañhāti. Ekato upari bahūti hi sāsanavohāro, tameva pucchāya duvidhatthavisayataṃ vivarituṃ 『『eva』』ntiādi vuttaṃ. Tassattho – yāhi ñātibyasanādisaṅkhātāhi pāṇavadhādīhi eva vā duggatihetubhūtāhi āpadāhi samaṃ saha, sabbathā vā ayaṃ loko āpanno ajjhotthaṭo. Taṃnimittehi dasahi kilesavatthūhi saṃkiliṭṭho ca, tassa taṃ āpannākāraṃ saṃkiliṭṭhākārañca buddhiyaṃ katvā āha – 『『evaṃ samāpannassa evaṃ saṃkiliṭṭhassā』』ti. Vodāyati sujjhati etenāti vodānaṃ, samathavipassanā. Vuṭṭhāti etena nimittato pavattato cāti vuṭṭhānaṃ, ariyamaggo.

Asamāhitassāti nānārammaṇesu vikkhittacittassa. Savantīti pavattanti. Abhijjhātiādi asamādhānahetudassanaṃ. Tenevāha – 『『evaṃ asamāhitassā』』ti. 『『Yathāha bhagavā』』tiādinā idhāpi anugītivicayaṃ dasseti. Sotānaṃ savanaṃ yebhuyyena anurodhavasenevāti āha – 『『savati manāpikesu rūpesū』』ti. Ettha ca cakkhādayo sotānaṃ dvārabhāvena pavattamānā upacāravasena sayaṃ savantā viya vuttā. Itīti evaṃ. Sabbāti sabbasmā. Sabbathāti sabbappakārena. Idaṃ vodānanti idaṃ 『『pariyuṭṭhānavighāta』』nti vuttaṃ pariyuṭṭhānappahānaṃ vodānaṃ.

Vissajjanagāthāya sati tesaṃ nivāraṇanti vipassanāsampayuttā sati kusalākusalānaṃ dhammānaṃ gatiyo samanvesamānā tesaṃ sotānaṃ nivāraṇanti. Sotānaṃ saṃvaraṃ brūmīti tameva satiṃ sotānaṃ saṃvaraṃ brūmi. Paññāyete pidhīyareti rūpādīsu aniccatādipaṭivedhasādhikāya maggapaññāya ete sotā sabbaso pidhiyyanti, uppajjituṃ appadānavasena samucchijjantīti attho.

Nāviñchatīti abhijjhādippavattidvārabhāvena cittasantānaṃ, puggalaṃ vā nākaḍḍhati. Anusayappahānaṃ idha pidhānaṃ adhippetanti āha – 『『paññāya anusayā pahīyantī』』ti. Yasmā anusayanimittaṃ pariyuṭṭhānaṃ anusayābhāve na hotīti āha 『『anusayesū』』tiādi. Idāni tamevatthaṃ upamāya vibhāvento 『『taṃ yathā khandhavantassā』』tiādimāha. Etthāpi sotānaṃ nivāraṇasaṅkhātaṃ saṃvaraṃ pidhānañca ajānantena tattha vā saṃsayitena ekaṃsikattā dhammādhiṭṭhānā pucchā katāti idha pucchāvicayo vuttanayeneva vissajjanavicayo ca veditabbo.

Ettha ca yena adhippāyena 『『kenassu nivuto loko』』ti gāthāya (su. ni. 1038; cūḷani. ajitamāṇavapucchā 57, ajitamāṇavapucchāniddesa 1; netti. 45) satipi nivāraṇādīnaṃ catunnaṃ pucchitabbabhāve eko pañhoti vuttaṃ. Tena tāva sotānaṃyeva saṃvaro pidhānañca pucchitanti sote ekatthavasena gahetvā pucchāya ekādhiṭṭhānabhāvato eko pañhoti vattabbaṃ siyā. Sotānaṃ vā bahubhāvato bahūti yattakā sotā, tattakā pañhāti. Yena pana adhippāyena 『『savanti sabbadhi sotā』』ti gāthāyaṃ (su. ni. 1040; cūḷani. ajitamāṇavapucchā 59, ajitamāṇavapucchāniddesa 3; netti. 45) sote anāmasitvā saṃvarapidhānānaṃ vasena 『『dve pañhā』』ti vuttaṃ. Tena paṭhamagāthāyaṃ satipi nivāraṇādīnaṃ lokādhārabhāve lokaṃ anāmasitvā nivāraṇādīnaṃ vibhāgena cattāro pañhātipi vattabbanti ayaṃ nayo dassitoti daṭṭhabbaṃ.

Idāni yasmā pucchanto na kevalaṃ pubbe attanā racitaniyāmeneva pucchati, atha kho desanākāle vuttadhammassa anusandhiṃ gahetvāpi pucchati, tasmā tassa anusandhiṃ pucchāya vicetabbākāraṃ dassento 『『yāni sotānī』』ti gāthāya anantaraṃ 『『paññā ceva sati cā』』ti gāthamāha. Tassāyaṃ saṅkhepattho – yāyaṃ bhagavatā vuttā paññā, yā ca sati yañca tadavasesaṃ nāmarūpaṃ, etaṃ sabbampi kattha nirujjhati, etaṃ me puṭṭho pabrūhīti.

Vissajjanagāthāyaṃ panassa yasmā paññāsatiyo nāmeneva saṅgahaṃ gacchanti, tasmā tā visuṃ na vuttā. Ayañcettha saṅkhepattho – yaṃ maṃ tvaṃ, ajita, etaṃ pañhaṃ apucchi – 『『katthetaṃ uparujjhatī』』ti anantaragāthāyaṃ (su. ni. 1042; cūḷani. ajitamāṇavapucchā 61, ajitamāṇavapucchāniddesa 5; netti. 11, 45), yattha taṃ asesaṃ uparujjhati, taṃ te vadāmi. Tassa tassa hi viññāṇassa nirodhena saheva apubbaṃ acarimaṃ etthetaṃ uparujjhati, ettheva viññāṇassa nirodhena nirujjhati, etaṃ viññāṇanirodhaṃ tassa nirodho nātivattatīti vuttaṃ hotīti. Ayaṃ pañhe anusandhiṃ pucchatīti anantaragāthāyaṃ sotānaṃ pariyuṭṭhānānusayappahānakiccena saddhiṃ sati paññā ca vuttā, taṃ sutvā tappahāne paññāsatīsu tiṭṭhantīsu tāsaṃ sannissayena nāmarūpena bhavitabbaṃ, tathā ca sati vaṭṭati eva. Kattha nu kho imāsaṃ sanissayānaṃ paññāsatīnaṃ asesanirodhoti iminā adhippāyena ayaṃ pucchā katāti āha – 『『ayaṃ pañhe…pe… dhātu』』nti. Tattha anusandhīyati desanā etāyāti anusandhi.

Yāya paṭipadāya anupādisesaṃ nibbānadhātuṃ adhigacchanti, taṃ catusaccakammaṭṭhānabhāvanāsaṅkhātaṃ paṭipadaṃ saha visayena dassetuṃ 『『tīṇi ca saccānī』』tiādi vuttaṃ. Tattha saṅkhatānīti samecca sambhūya paccayehi katānīti saṅkhatāni. Nirodhadhammānīti nirujjhanasabhāvāni. Dukkhaṃ samudayo maggoti tesaṃ sarūpadassanaṃ. Nirodho pana kathanti āha 『『nirodho asaṅkhato』』ti. So hi kenaci paccayena na saṅkhatoti asaṅkhato. Saha visayena pahātabbapahāyakasabhāvesu ariyasaccesu pahāyakavibhāgamukhena pahātabbavibhāgaṃ dassetuṃ 『『tattha samudayo』』tiādi vuttaṃ.

Tattha avijjāvasesāti dassanamaggena pahīnāvasesā avijjāti attho. Ayañca sesa-saddo kāmacchando byāpādo māno uddhaccanti etthāpi yojetabbo. Yathā hi avijjā, evaṃ etepi dhammā apāyagamanīyasabhāvā paṭhamamaggena pahīyanti evāti. 『『Avijjāniravasesā』』tipi pāṭho, etthāpi yathāvuttesu kāmacchandādipadesupi niravasesa-saddo yojetabbo . Sāvasesañhi purimamaggadvayena kāmacchandādayo pahīyanti, itarehi pana niravasesanti. Tedhātuke imāni dasa saṃyojanānīti ettha tedhātuketi saṃyojanānaṃ visayadassanaṃ. Tattha hi tāni saṃyojanavasena pavattanti.

12.Anaññātaññassāmītindriyaṃ adhiṭṭhāyāti taṃ pahāyakaṃ patvā. Yaṃ panāti ettha yanti hetuatthe nipāto. Idaṃ khaye ñāṇanti yena ñāṇena hetubhūtena 『『khīṇā me jātī』』ti attano jātiyā khīṇabhāvaṃ jānāti, idaṃ evaṃ paccavekkhaṇassa nimittabhūtaṃ arahattaphalañāṇaṃ khaye ñāṇaṃ nāma. Nāparaṃ itthattāyāti pajānātīti etthāpi yanti ānetabbaṃ 『『yaṃ nāparaṃ itthattāyāti pajānātī』』ti. Idaṃ anuppāde ñāṇanti idhāpi pubbe vuttanayeneva arahattaphalañāṇavasena attho yojetabbo. Aṭṭhasāliniyaṃ (dha. sa. aṭṭha. cittuppādakkaṇḍa 135-142) pana 『『khaye ñāṇaṃ kilesakkhayakare ariyamagge ñāṇanti vuttaṃ. Anuppāde ñāṇaṃ paṭisandhivasena anuppādabhūte taṃtaṃmaggavajjhakilesānaṃ anuppādapariyosāne uppanne ariyaphale ñāṇa』』nti vuttaṃ. Idha pana ubhayampi arahattaphalañāṇavaseneva vibhattaṃ. Tenevāha – 『『imāni dve ñāṇāni aññātāvindriya』』nti, 『『ārammaṇasaṅketena dve nāmāni labbhantī』』ti ca.

Aññindriyaṃ heṭṭhimesu tīsu phalesu, uparimesu ca tīsu maggesu uppattiyā punappunaṃ uppajjamānampi anaññātaññassāmītindriyaṃ viya paṭhamaphaluppattiyā aggaphaluppattiyā anuppādanirodhena nirujjhatīti āha – 『『yañca anaññātaññassāmītindriya』』ntiādi. Etena pahātabbadhammā viya dassanabhāvanāhi aggaphaluppattiyā tadavasesaphaladhammāpi anuppādanirodhena nirujjhanti. Ko pana vādo tebhūmakadhammānanti dasseti, ekā paññā aññātāvindriyattā. Yadi ekā, kathaṃ dvidhā vuttāti āha 『『api cā』』tiādi. Ārammaṇasaṅketenāti khaye anuppādeti imāya ārammaṇasamaññāya. Sā pajānanaṭṭhena paññāti yā pubbe sotānaṃ pidhānakiccā vuttā paññā, sā pajānanasabhāvena paññā. Itarā pana yathādiṭṭhaṃ yathāgahitaṃ ārammaṇaṃ apilāpanaṭṭhena ogāhanaṭṭhena satīti.

  1. Evaṃ 『『paññā ceva sati cā』』ti padassa atthaṃ vivaritvā idāni 『『nāmarūpa』』nti padassa atthaṃ vivaranto 『『tattha ye pañcupādānakkhandhā, idaṃ nāmarūpa』』nti āha. Nāmarūpañca vibhāgena dassento sukhaggahaṇatthaṃ pākaṭanāmarūpameva vibhāvetuṃ 『『tattha ye』』tiādimāha. Taggahaṇeneva hi sahacaraṇādinā tadaññe cittacetasikā rūpadhammā ca gahitā hontīti. Nāmaggahaṇena cettha khandhattayameva gahitanti 『『nāmarūpaṃ viññāṇasampayutta』』nti vuttaṃ. Taṃ pana rūpaṃ sampayuttanti? Nayidaṃ sampayuttapaccayavasena vuttaṃ. Pacurajanassa pana avibhāgena gahaṇīyasabhāvaṃ sandhāya vuttanti daṭṭhabbaṃ.

Gāthāya anupādisesā nibbānadhātu pucchitāti taṃ caturiddhipādamukhena ariyamaggādhigamena pattabbanti dassento iddhipādabhāvanāmūlabhūtāni indriyāni satipaññāhi niddhāretuṃ 『『tattha sati ca paññā ca cattāri indriyānī』』ti āha. Kusalākusalānaṃ dhammānaṃ gatiyo samanvesamānā sati sijjhantī ekantena samādhiṃ nipphādeti. Satiggahaṇena cettha pariyuṭṭhānappahānaṃ idhādhippetanti āha – 『『sati dve indriyāni, satindriyañca samādhindriyañcā』』ti. Tathā anusayasamugghātavidhāyinī paññā sijjhamānā na vinā catubbidhasammappadhānavīriyaṃ sijjhatīti vuttaṃ – 『『paññā dve indriyāni paññindriyañca vīriyindriyañcā』』ti.

Yā imesu catūsu indriyesūti imesu satiādīsu catūsu indriyesu nissayapaccayatāya adhiṭṭhānabhūtesu taṃsahajātā eva yā saddahanā. 『『Imehi catūhi indriyehī』』tipi pāḷi, tassā imehi catūhi indriyehi sampayuttāti vacanaseso, ārammaṇe abhippasādalakkhaṇā saddhā kattukāmatāsabhāvassa chandassa visesapaccayo hotīti āha – 『『yā saddhādhipateyyā cittekaggatā, ayaṃ chandasamādhī』』ti. Samāhite citteti vipassanāsamādhinā samāhite citte. Idaṃ pahānanti vikkhambhanappahānasādhako samādhi pahānanti vutto pajahati etenāti katvā. 『『Padhāna』』ntipi pāṭho, aggoti attho. Tathā hi 『『samādhi ekodī』』ti vuccati.

『『Assāsapassāsā』』tiādinā kāyavacīcittasaṅkhārasīsena taṃsamuṭṭhāpakā vīriyasaṅkhārāva gahitā. Te hi yāva bhāvanānipphatti tāva ekarasena saraṇato saṅkappetabbato ca sarasaṅkappā』』ti vuttā 『『evaṃ me bhāvanā hotū』』ti yathā icchitā, tathā pavattiyā hetubhāvato. Tadubhayanti chandasamādhisaṅkhātañca padhānasaṅkhārasaṅkhātañca vīriyanti taṃ ubhayaṃ. Ubhayameva hi upacāravasena aññaṃ viya katvā 『『chandasamādhippadhānasaṅkhārasamannāgataṃ iddhipāda』』nti vuttaṃ. Abhinnampi hi upacāravasena bhinnaṃ viya katvā voharanti, yathā 『『silāputtakassa sarīra』』nti.

Tattha ijjhatīti iddhi, samijjhati nipphajjatīti attho. Ijjhanti vā tāya sattā iddhā vuddhā ukkaṃsagatā hontīti iddhi, pajjati etenāti pādo, paṭhamena atthena iddhi eva pādo iddhipādo, iddhikoṭṭhāsoti attho. Dutiyena atthena iddhiyā pādo patiṭṭhā adhigamūpāyoti iddhipādo. Tena hi uparūparivisesasaṅkhātaṃ iddhiṃ pajjanti pāpuṇanti. Vivekanissitanti tadaṅgavivekanissitaṃ samucchedavivekanissitaṃ nissaraṇavivekanissitañca iddhipādaṃ bhāvetīti attho. Tathā hi ayaṃ iddhipādabhāvanānuyutto yogī vipassanākkhaṇe kiccato tadaṅgavivekanissitaṃ ajjhāsayato nissaraṇavivekanissitaṃ. Maggakkhaṇe pana kiccato samucchedavivekanissitaṃ ārammaṇato nissaraṇavivekanissitaṃ iddhipādaṃ bhāvetīti. Esa nayo virāganissitantiādīsu.

Vivekattā eva hi virāgādayo, kevalañcettha vossaggo duvidho pariccāgavossaggo ca pakkhandanavossaggo cāti. Tattha pariccāgavossaggo vipassanākkhaṇe tadaṅgavasena, maggakkhaṇe samucchedavasena kilesappahānaṃ. Pakkhandanavossaggo vipassanākkhaṇe tanninnabhāvena, maggakkhaṇe ārammaṇakaraṇavasena nibbānapakkhandanaṃ. Tadubhayampi imasmiṃ lokiyalokuttaramissake atthasaṃvaṇṇanānaye yujjati. Tathā hi ayaṃ paṭhamiddhipādo yathāvuttena pakārena kilese pariccajati nibbānañca pakkhandati. Vossaggapariṇāminti iminā pana vacanena vossaggatthaṃ pariṇamantaṃ pariṇatañca paripaccantaṃ paripakkañcāti attho. Ayañhi iddhipādabhāvanānuyutto yogī yathā paṭhamo iddhipādo kilesapariccāgavossaggatthaṃ nibbānapakkhandanavossaggatthañca paripaccati, yathā ca paripakko hoti, tathā naṃ bhāvetīti. Sesiddhipādesupi eseva nayo. Ayaṃ pana viseso – yathā chandaṃ jeṭṭhakaṃ katvā pavattito samādhi chandasamādhi. Evaṃ vīriyaṃ cittaṃ vīmaṃsaṃ jeṭṭhakaṃ katvā pavattito samādhi vīmaṃsāsamādhīti.

  1. Na kevalaṃ catutthaiddhipādo eva samādhiñāṇamūlako, atha kho sabbopīti dassetuṃ 『『sabbo samādhi ñāṇamūlako ñāṇapubbaṅgamo ñāṇānuparivattī』』ti vuttaṃ. Yadi evaṃ kasmā so eva vīmaṃsāsamādhīti vuttoti? Vīmaṃsaṃ jeṭṭhakaṃ katvā pavattitattāti vuttovāyamattho. Tattha pubbabhāgapaññāya ñāṇamūlako. Adhigamapaññāya ñāṇapubbaṅgamo. Paccavekkhaṇapaññāya ñāṇānuparivatti. Atha vā pubbabhāgapaññāya ñāṇamūlako. Upacārapaññāya ñāṇapubbaṅgamo. Appanāpaññāya ñāṇānuparivatti. Upacārapaññāya vā ñāṇamūlako. Appanāpaññāya ñāṇapubbaṅgamo. Abhiññāpaññāya ñāṇānuparivattīti veditabbaṃ.

Yathāpureti yathā samādhissa pubbenivāsānussatiñāṇānuparivattibhāvena pure pubbe atītāsu jātīsu asaṅkhyeyyesupi saṃvaṭṭavivaṭṭesu attano paresañca khandhaṃ khandhūpanibaddhañca duppaṭivijjhaṃ nāma natthi, tathā pacchā samādhissa anāgataṃsañāṇānuparivattibhāvena anāgatāsu jātīsu asaṅkhyeyyesupi saṃvaṭṭavivaṭṭesu attano paresañca khandhaṃ khandhūpanibaddhañca duppaṭivijjhaṃ nāma natthīti attho.

Yathā pacchāti yathā samādhissa cetopariyañāṇānuparivattibhāvena anāgatesu sattasu divasesu parasattānaṃ cittaṃ duppaṭivijjhaṃ nāma natthi, tathā pure atītesu sattasu divasesu parasattānaṃ cittaṃ duppaṭivijjhaṃ nāma natthīti attho. Yathā divāti yathā divasabhāge sūriyālokena andhakārassa vidhamitattā cakkhumantānaṃ sattānaṃ āpāthagataṃ cakkhuviññeyyaṃ rūpaṃ suviññeyyaṃ. Tathā rattinti tathā rattibhāge caturaṅgasamannāgatepi andhakāre vattamāne samādhissa dibbacakkhuñāṇānuparivattitāya duppaṭivijjhaṃ rūpāyatanaṃ natthi.

Yathā rattiṃ tathā divāti yathā ca rattiyaṃ tathā divāpi atisukhumaṃ kenaci tirohitaṃ yañca atidūre, taṃ sabbarūpaṃ duppaṭivijjhaṃ nāma natthi. Yathā ca rūpāyatane vuttaṃ, tathā samādhissa dibbasotañāṇānuparivattitāya saddāyatane ca netabbaṃ. Tenevāha 『『iti vivaṭena cetasā』』tiādi. Tattha apariyonaddhenāti abhiññāñāṇassa pāribandhakakilesehi anajjhotthaṭena, apariyonaddhattā eva sappabhāsaṃ cittaṃ. Eteneva samādhissa iddhividhañāṇānuparivattitāpi vuttā evāti daṭṭhabbaṃ. Pañcindriyānīti iddhipādasampayuttāni sekkhassa pañcindriyāni adhippetānīti āha 『『kusalānī』』ti. Cittasahabhūnītiādi tesaṃ viññāṇanirodhena nirodhadassanatthaṃ āraddhaṃ. Tathā 『『nāmarūpañcā』』tiādi. Tenetaṃ dasseti 『『na kevalaṃ pañcindriyāni eva, atha kho nāmarūpañca viññāṇahetukaṃ viññāṇassa nirodhā nirujjhatī』』ti.

Tassāti viññāṇassa. Hetūti taṇhāavijjādiko. Anāhāranti padassa atthavivaraṇaṃ. Anabhinanditanti abhinandanabhūtāya taṇhāya pahīnattā eva apatthitaṃ. Tato eva appaṭisandhikaṃ viññāṇaṃ taṃ nirujjhati. Yathā ca viññāṇaṃ, evaṃ nāmarūpampi viññāṇasaṅkhātassa hetuno paccayassa ca abhāvā tappaccayānaṃ saṅkhārādīnaṃ abhāvā ahetu appaccayaṃ. Sesaṃ pākaṭameva. Pucchāvissajjanavicayopi vuttanayānusārena veditabbo.

Evaṃ anusandhipucchampi dassetvā heṭṭhā sattādhiṭṭhānā dhammādhiṭṭhānā ca pucchā visuṃ visuṃ dassitāti idāni tā saha dassetuṃ 『『ye ca saṅkhātadhammāse』』tiādi āraddhaṃ. Tatthāyaṃ padattho – saṅkhātadhammāti aniccādivasena parivīmaṃsitadhammā, arahataṃ etaṃ adhivacanaṃ. Sekkhāti sīlādīni sikkhamānā avasesā ariyapuggalā. Puthūti bahū sattajanā. Tesaṃ me nipako iriyaṃ, puṭṭho pabrūhīti tesaṃ sekhāsekhānaṃ nipako paṇḍito tvaṃ bhagavā paṭipattiṃ puṭṭho me brūhīti. Sesaṃ pāḷivaseneva viññāyati.

15.Kissāti kissa hetu, kena kāraṇenāti attho. Sekhāsekhavipassanā pubbaṅgamappahānayogenāti sekhe asekhe vipassanāpubbaṅgamappahāne ca pucchanayogena, pucchāvidhināti attho.

Vissajjanagāthāyaṃ kāmesu nābhigijjheyyāti vatthukāmesu kilesakāmena na abhigijjheyya. Manasānāvilo siyāti byāpādavitakkādayo kāyaduccaritādayo ca manaso āvilabhāvakare dhamme pajahanto cittena anāvilo bhaveyya. Yasmā pana asekkho aniccatādivasena sabbadhammānaṃ paritulitattā kusalo sabbadhammesu kāyānupassanāsatiādīhi ca sato sabbakilesānaṃ bhinnattā uttamabhikkhubhāvaṃ patto ca hutvā sabbairiyāpathesu pavattati, tasmā 『『kusalo…pe… paribbaje』』ti āhāti ayaṃ saṅkhepattho.

Tattha yaṃ pucchāgāthāyaṃ 『『nipako』』ti padaṃ vuttaṃ, taṃ bhagavantaṃ sandhāya vuttaṃ, bhagavato ca nepakkaṃ ukkaṃsapāramippattaṃ anāvaraṇañāṇadassanena dīpetabbanti anāvaraṇañāṇaṃ tāva kammadvārabhedehi vibhajitvā sekhāsekhapaṭipadaṃ dassetuṃ 『『bhagavato sabbaṃ kāyakamma』』ntiādi vuttaṃ. Tena sabbattha appaṭihatañāṇadassanena tathāgatassa sekhāsekhapaṭipattidesanākosallameva vibhāveti. Tattha ko cāti kva ca, kasmiṃ visayeti attho. Taṃ visayaṃ dasseti 『『yaṃ anicce dukkhe anattani cā』』ti. Idaṃ vuttaṃ hoti – ñāṇadassanaṃ nāma uppajjamānaṃ 『『sabbaṃ saṅkhataṃ aniccaṃ dukkhaṃ sabbe dhammā anattā』』ti uppajjati, tassa pana tasmiṃ visaye yena appavatti, so paṭighātoti, etena lakkhaṇattayappaṭivedhassa durabhisambhavataṃ anaññasādhāraṇatañca dasseti. Lakkhaṇattayavibhāvanena hi bhagavato catusaccappaṭivedhaṃ sammāsambodhiñca paṇḍitā paṭijānanti.

Aññāṇaṃ adassananti taṃ paṭighātaṃ sarūpato dasseti. Chaḷārammaṇasabhāvappaṭicchādako hi sammoho ñāṇadassanassa paṭighātoti. Yasmiṃ visaye ñāṇadassanaṃ uppattirahaṃ, tattheva tassa paṭighātena bhavitabbanti āha – 『『yaṃ anicce dukkhe anattani cā』』ti. Yathā idha purisotiādi upamādassanaṃ. Tatridaṃ opammasaṃsandanaṃ – puriso viya sabbo loko, tārakarūpāni viya cha ārammaṇāni, tassa purisassa tārakarūpānaṃ dassanaṃ viya lokassa cakkhuviññāṇādīhi yathārahaṃ chaḷārammaṇajānanaṃ, tassa purisassa tārakarūpāni passantassāpi 『『ettakāni satāni, ettakāni sahassānī』』tiādinā gaṇanasaṅketena ajānanaṃ viya lokassa rūpādiārammaṇaṃ kathañci jānantassāpi aniccādilakkhaṇattayānavabodhoti. Sesaṃ pākaṭameva.

Idāni yehi padehi bhagavatā āyasmato ajitassa sekhāsekhapaṭipadā vuttā, tesaṃ padānaṃ atthaṃ vibhajituṃ 『『tattha sekhenā』』tiādimāha. Tattha tatthāti nipātamattaṃ, tasmiṃ vā vissajjane. Sekhenāti sikkhā etassa sīlanti sekho, tena sekhena. Dvīsu dhammesūti duvidhesu dhammesūti adhippāyo. Pariyuṭṭhānīyesūti dosena pariyuṭṭhitena yattha parivattitabbaṃ, tesu āghātavatthūsūti attho. 『『Paṭighaṭṭhānīyesū』』tipi pāṭho, soyevattho.

Ettha ca gedhapaṭisedhacodanāyaṃ gedhanimitto doso gedhe sati hotīti tatopi cittassa rakkhitabbatā niddhāretvā vuttā. Yasmā pana bhagavatā 『『kāmesu nābhigijjheyyā』』ti (su. ni. 1045; cūḷani. ajitamāṇavapucchā 64, ajitamāṇavapucchāniddesa 8; netti. 15-17) vuttaṃ, tasmā 『『tattha yā icchā』』tiādinā gedhavasena niddeso kato. Atha vā dosato cittassa rakkhitabbatā gāthāya dutiyapādena vuttāyevāti daṭṭhabbā. Dutiyapādena hi sesakilesavodānadhammā dassitā. Tathā hi uppannānuppannabhedato sammāvāyāmassa visayabhāvena sabbe saṃkilesavodānadhamme catudhā vibhajitvā sammappadhānamukhena sekhapaṭipadaṃ matthakaṃ pāpetvā dassetuṃ 『『sekho abhigijjhanto』』tiādi vuttaṃ. Tattha anāvilasaṅkappoti āvilānaṃ kāmasaṅkappādīnaṃ abhāvena anāvilasaṅkappo. Tato eva ca anabhigijjhanto vāyamati, vīriyaṃ pavatteti. Kathaṃ vāyamatīti āha – 『『so anuppannāna』』ntiādi.

Tattha soti uttarivisesatthāya paṭipajjamāno sekkho. Anuppannānanti anibbattānaṃ. Pāpakānanti lāmakānaṃ. Akusalānaṃ dhammānanti akosallasambhūtānaṃ dhammānaṃ. Anuppādāyāti na uppādanatthāya. Chandaṃ janetīti kattukamyatāsaṅkhātaṃ kusalacchandaṃ uppādeti. Vāyamatīti payogaparakkamaṃ karoti. Vīriyaṃ ārabhatīti kāyikacetasikavīriyaṃ karoti. Cittaṃ paggaṇhātīti teneva sahajātavīriyena cittaṃ ukkhipati. Padahatīti padhānavīriyaṃ karoti. Vāyamatītiādīni pana cattāri padāni āsevanābhāvanābahulīkammasātaccakiriyāhi yojetabbāni. Uppannānaṃ pāpakānanti anuppannāti avattabbataṃ āpannānaṃ pāpadhammānaṃ. Pahānāyāti pajahanatthāya. Anuppannānaṃ kusalānanti anibbattānaṃ kosallasambhūtānaṃ dhammānaṃ. Uppādāyāti uppādanatthāya. Uppannānanti nibbattānaṃ. Ṭhitiyāti ṭhitatthaṃ. Asammosāyāti anassanatthaṃ . Bhiyyobhāvāyāti punappunaṃ bhāvāya. Vepullāyāti vipulabhāvāya. Bhāvanāyāti vaḍḍhiyā. Pāripūriyāti paripūraṇatthāyāti ayaṃ tāva padattho.

16.『『Katame anuppannā』』tiādi akusaladhammā kusaladhammā ca yādisā anuppannā yādisā ca uppannā, te dassetuṃ āraddhaṃ. Tattha ime anuppannāti ime kāmavitakkādayo asamudācāravasena vā ananubhūtārammaṇavasena vā anuppannā nāma. Aññathā hi anamatagge saṃsāre anuppannā nāma akusalā dhammā natthi. Vitakkattayaggahaṇañcettha nidassanamattaṃ daṭṭhabbaṃ. Akusalamūlānīti anusayā eva sabbesaṃ akusalānaṃ mūlabhāvato evaṃ vuttā, na lobhādayo eva. Ime uppannā anusayā bhūmiladdhuppannā asamugghāṭituppannātiādiuppannapariyāyasabbhāvato nāmavasena uppannā nāma, na vattamānabhāvenāti attho. Ime anuppannā kusalā dhammāti ime sotāpannassa saddhādayo sotāpattiphalasacchikiriyāya paṭipannassa anuppannā kusalā dhammā nāma, ko pana vādo puthujjanānanti dasseti. Kusalasaddo cettha bāhitikasutte (ma. ni. 2.358 ādayo) viya anavajjapariyāyo daṭṭhabbo. Ime uppannā kusalā dhammāti ime paṭhamamagge saddhādayo sotāpattiphalasacchikiriyāya paṭipannassa uppannā kusalā dhammā nāma.

Satipaṭṭhānabhāvanāya suniggahito kāmavitakkoti āha – 『『yena kāmavitakkaṃ vāreti, idaṃ satindriya』』nti. Anavajjasukhapadaṭṭhānena avikkhepena cetodukkhasannissayo vikkhepapaccayo byāpādavitakko suniggahitoti vuttaṃ – 『『yena byāpādavitakkaṃ vāreti, idaṃ samādhindriya』』nti. Kusalesu dhammesu āraddhavīriyo parāparādhaṃ sukhena sahatīti vīriyena vihiṃsāvitakko suniggahitoti āha – 『『yena vihiṃsāvitakkaṃ vāreti, idaṃ vīriyindriya』』nti. Samādhiādīnampi yathāsakaṃpaṭipakkhappahānaṃ paññavantasseva ijjhatīti imamatthaṃ dassento āha – 『『yena uppannuppanne』』tiādi.

Etesaṃ yathāniddhāritānaṃ pañcannaṃ indriyānaṃ savisaye jeṭṭhakabhāvaṃ dassetuṃ 『『saddhindriyaṃ kattha daṭṭhabba』』ntiādi vuttaṃ. Taṃ suviññeyyameva. Imesañca saddhādīnaṃ sekhānaṃ indriyānaṃ nibbattiyā sabbepi sekhā dhammā matthakappattā hontīti dassento 『『evaṃ sekho』』tiādinā sekhapaṭipadaṃ nigameti.

  1. Evaṃ sekhapaṭipadaṃ vibhajitvā idāni asekhapaṭipadaṃ vibhajituṃ 『『kusalo sabbadhammāna』』ntiādimāha . Tattha sabbadhammānanti iminā padena vuttadhamme tāva vibhajitvā tattha asekkhassa kosallaṃ dassetuṃ 『『loko nāmā』』tiādi vuttaṃ. Taṃ vuttatthameva. Kilesalokena bhavaloko samudāgacchatīti kāmāvacaradhammaṃ nissāya rūpārūpāvacaradhamme samudāgametīti attho. Soti so mahaggatadhammesu, parittamahaggatadhammesu vā ṭhito. Indriyāni nibbattetīti sīlasamādhayo nibbedhabhāgiye katvā vimuttiparipācanīyāni saddhādīni indriyāni uppādeti. Indriyesu bhāviyamānesūti yathāvuttaindriyesu vaḍḍhiyamānesu rūpārūpapariggahādivasena neyyassa pariññā bhavati.

Dassanapariññāti ñātapariññā. Bhāvanāpariññāti tīraṇapariññā pahānapariññā ca. 『『Sā duvidhenā』』tiādinā saṅkhepato vuttamatthaṃ 『『yadā hi sekho』』tiādinā vivarati. Tattha 『『nibbidāsahagatehi saññāmanasikārehī』』ti iminā balavavipassanaṃ dasseti. Yadā hi sekhoti cettha sikkhanasīlatāya kalyāṇaputhujjanopi sekhapadena saṅgahitoti katvā 『『dve dhammā kosallaṃ gacchanti dassanakosallañcā』』tiādi vuttaṃ. Ayamettha adhippāyo – yadā kalyāṇaputhujjano pubbabhāgasikkhaṃ sikkhanto nibbidāsahagatehi saññāmanasikārehi ñeyyaṃ parijānāti, tadā tassa te vipassanādhammā dassanakosallaṃ paṭhamamaggañāṇaṃ gacchanti sampāpuṇanti tena saddhiṃ ghaṭenti. Yadā pana sotāpannādisekho vuttanayena neyyaṃ parijānāti, tadā tassa te vipassanādhammā bhāvanākosallaṃ gacchantīti.

Taṃ ñāṇanti yā pubbe neyyassa pariññā vuttā, taṃ neyyaparijānanañāṇaṃ. Pañcavidhena veditabbanti visayabhedena tassa bhedaṃ dasseti. Dhammānaṃ salakkhaṇe ñāṇanti rūpārūpadhammānaṃ kakkhaḷaphusanādisalakkhaṇe ñāṇaṃ. Taṃ pana yasmā sabbaṃ neyyaṃ hetuhetuphalabhedato duvidhameva hoti, tasmā 『『dhammapaṭisambhidā ca atthapaṭisambhidā cā』』ti niddiṭṭhaṃ.

Pariññāti tīraṇapariññā adhippetā. Yasmā panassa rūpārūpadhamme salakkhaṇato paccayato ca abhijānitvā kusalādivibhāgehi te pariggahetvā aniccādivasena jānanā hoti, tasmā 『『evaṃ abhijānitvā yā parijānanā, idaṃ kusala』』ntiādi vuttaṃ. Tattha evaṃgahitāti evaṃ aniccādito kalāpasammasanādivasena gahitā sammasitā. Idaṃ phalaṃ nibbattentīti idaṃ udayabbayañāṇādikaṃ phalaṃ paṭipāṭiyā uppādenti , nimittassa kattubhāvena upacaraṇato yathā ariyabhāvakarāni saccāni ariyasaccānīti. Tesanti udayabbayañāṇādīnaṃ . Evaṃgahitānanti evaṃpavattitānaṃ. Ayaṃ atthoti ayaṃ saccānaṃ anubodhapaṭivedho attho. Yathā hi pariññāpaññā sammasitabbadhamme sammasanadhamme tattha sammasanākāraṃ parijānāti, evaṃ sammasanaphalampi parijānātīti katvā ayaṃ nayo dassito.

Ye akusalāti samudayasaccamāha. Sabbe hi akusalā samudayapakkhiyāti. Ye kusalāti maggadhammā sammādiṭṭhiādayo. Yadipi phaladhammāpi sacchikātabbā, catusaccappaṭivedhassa pana adhippetattā 『『katame dhammā sacchikātabbā, yaṃ asaṅkhata』』nti vuttaṃ. Atthakusaloti paccayuppannesu atthesu kusalo. Dhammakusaloti paccayadhammesu kusalo. Pāḷiatthapāḷidhammā vā atthadhammā. Kalyāṇatākusaloti yuttatākusalo, catunayakovidoti attho, desanāyuttikusalo vā. Phalatākusaloti khīṇāsavaphalakusalo. 『『Āyakusalo』』tiādīsu āyoti vaḍḍhi. Sā anatthahānito aṭṭhuppattito ca duvidhā. Apāyāti avaḍḍhi. Sāpi atthahānito anaṭṭhuppattito ca duvidhā. Upāyoti sattānaṃ accāyike kicce vā bhaye vā uppanne tassa tikicchanasamatthaṃ ṭhānuppattikāraṇaṃ, tattha kusaloti attho. Khīṇāsavo hi sabbaso avijjāya pahīnattā paññāvepullappatto etesu āyādīsu kusaloti. Evaṃ asekhassa kosallaṃ ekadesena vibhāvetvā puna anavasesato dassento 『『mahatā kosallena samannāgato』』ti āha.

Pariniṭṭhitasikkhassa asekhassa satokāritāya aññaṃ payojanaṃ natthīti vuttaṃ 『『diṭṭhadhammasukhavihārattha』』nti. Idāni yathāniddiṭṭhaṃ sekhāsekhapaṭipadaṃ nigamento 『『imā dve cariyā』』tiādimāha. Tattha bojjhanti bujjhitabbaṃ. Taṃ catubbidhanti taṃ bojjhaṃ catubbidhaṃ, catusaccabhāvato. Evaṃ jānātīti evaṃ pariññābhisamayādivasena yo jānāti. Ayaṃ vuccatīti ayaṃ asekho sativepullappatto nippariyāyena 『『sato abhikkamatī』』tiādinā vuccatīti. Sesaṃ uttānatthameva. Idhāpi pucchāvissajjanavicayā pubbe vuttanayānusārena veditabbā.

Ettāvatā ca mahāthero vicayahāraṃ vibhajanto ajitasuttavasena (su. ni. 103 ādayo; cūḷani. ajitamāṇavapucchā 57 ādayo, ajitamāṇavapucchāniddesa 1 ādayo) pucchāvicayaṃ vissajjanavicayañca dassetvā idāni suttantaresupi pucchāvissajjanavicayānaṃ nayaṃ dassento 『『evaṃ pucchitabbaṃ, evaṃ vissajjitabba』』nti āha. Tattha evanti iminā nayena. Pucchitabbanti pucchā kātabbā, ācikkhitabbā vā, vivecetabbāti attho. Evaṃ vissajjitanti etthāpi eseva nayo. Suttassa cātiādi anugītivicayanidassanaṃ. Anugīti atthato ca byañjanato ca samānetabbāti suttantaradesanāsaṅkhātā anugīti atthato byañjanato ca saṃvaṇṇiyamānena suttena samānā sadisī kātabbā, tasmiṃ vā sutte sammā ānetabbā. Atthāpagatanti atthato apetaṃ, asambandhatthaṃ vā dasadāḷimādivacanaṃ viya. Tenevāha 『『samphappalāpaṃ bhavatī』』ti. Etena atthassa samānetabbatāya kāraṇamāha. Dunnikkhittassāti asammāvuttassa. Dunnayoti dukkhena netabbo, netuṃ vā asakkuṇeyyo. Byañjanupetanti sabhāvaniruttisamupetaṃ.

Evaṃ anugītivicayaṃ dassetvā niddesavāre 『『suttassa yo pavicayo』』ti saṃkhittena vuttamatthaṃ vibhajituṃ 『『suttañca pavicinitabba』』nti vatvā tassa vicinanākāraṃ dassento 『『kiṃ idaṃ suttaṃ āhaccavacana』』ntiādimāha. Tattha āhaccavacananti bhagavato ṭhānakaraṇāni āhacca abhihantvā pavattavacanaṃ, sammāsambuddhena sāmaṃ desitasuttanti attho. Anusandhivacananti sāvakabhāsitaṃ. Tañhi bhagavato vacanaṃ anusandhetvā pavattanato 『『anusandhivacana』』nti vuttanti. Nītatthanti yathārutavasena ñātabbatthaṃ. Neyyatthanti niddhāretvā gahetabbatthaṃ. Saṃkilesabhāgiyantiādīnaṃ padānaṃ attho paṭṭhānavāravaṇṇanāyaṃ āvi bhavissati. Yasmā pana bhagavato desanā soḷasavidhe sāsanapaṭṭhāne ekaṃ bhāgaṃ abhajantī nāma natthi, tasmā sopi nayo vicetabbabhāvena idha nikkhitto.

Kuhiṃ imassa suttassāti imassa suttassa kasmiṃ padese ādimajjhapariyosānesu. Sabbāni saccāni passitabbānīti dukkhasaccaṃ suttassa 『『kuhiṃ kasmiṃ padese kasmiṃ vā pade passitabbaṃ niddhāretvā vicetuṃ, samudayasaccaṃ nirodhasaccaṃ maggasaccaṃ kuhiṃ passitabbaṃ daṭṭhabbaṃ niddhāretvā vicetu』』nti evaṃ sabbāni saccāni uddharitvā vicetabbānīti adhippāyo. Ādimajjhapariyosāneti evaṃ suttaṃ pavicetabbanti ādito majjhato pariyosānato ca evaṃ iminā pucchāvicayādinayena suttaṃ pavicitabbanti attho. Ettha ca pucchāvissajjanapubbāparānugītivicayā pāḷiyaṃ sarūpeneva dassitā. Assādādivicayo pana saccaniddhāraṇamukhena nayato dassito, so niddesavāre vuttanayeneva veditabbo. Tabbicayeneva ca padavicayo siddhoti.

Vicayahāravibhaṅgavaṇṇanā niṭṭhitā.

  1. Yuttihāravibhaṅgavaṇṇanā

18.Tatthakatamo yuttihārotiādi yuttihāravibhaṅgo. Tattha kiṃ yojayatīti yuttihārassa visayaṃ pucchati. Ko panetassa visayo? Atathākārena gayhamānā suttatthā visayo, te hi tena sātisayaṃ yāthāvato yuttiniddhāraṇena yojetabbā. Itaresupi ayaṃ hāro icchito eva. Taṃ pana bhūtakathanamattaṃ hoti. Yasmā panāyaṃ yuttigavesanā nāma na mahāpadesena vinā, tasmā yuttihāraṃ vibhajanto tassa lakkhaṇaṃ tāva upadisituṃ 『『cattāro mahāpadesā』』tiādimāha.

Tattha mahāpadesāti mahāapadesā, buddhādayo mahante apadisitvā vuttāni mahākāraṇānīti attho. Atha vā mahāpadesāti mahāokāsā, mahantāni dhammassa patiṭṭhānānīti vuttaṃ hoti. Tatrāyaṃ vacanattho – apadissatīti apadeso, buddho apadeso etassāti buddhāpadeso. Esa nayo sesesupi. 『『Sammukhā metaṃ bhagavato suta』』ntiādinā kenaci ābhatassa ganthassa dhammoti vā adhammoti vā vinicchayane kāraṇaṃ. Kiṃ pana tanti? Tassa tathā ābhatassa suttotaraṇādi eva. Yadi evaṃ kathaṃ cattāroti? Apadisitappabhedato. Dhammassa hi dve sampadāyo bhagavā sāvakā ca. Tesu sāvakā saṅghagaṇapuggalavasena tividhā. 『『Evamamumhā mayāyaṃ dhammo paṭiggahito』』ti apadisitabbānaṃ bhedena cattāro. Tenāha – 『『buddhāpadeso…pe… ekattherāpadeso』』ti. Tāni padabyañjanānīti kenaci ābhatasuttassa padāni byañjanāni ca, atthapadāni ceva byañjanapadāni cāti attho. Saṃvaṇṇakena vā saṃvaṇṇanāvasena āhariyamānāni padabyañjanāni. Sutte otārayitabbānīti sutte anuppavesitabbāni. Sandassayitabbānīti saṃsandetabbāni. Upanikkhipitabbānīti pakkhipitabbāni.

Suttādīni dassetuṃ 『『katamasmi』』ntiādi vuttaṃ. Tattha yasmā bhagavato vacanaṃ ekagāthāmattampi saccavinimuttaṃ natthi, tasmā sutteti padassa atthaṃ dassetuṃ 『『catūsu ariyasaccesū』』ti vuttaṃ. Aṭṭhakathāyaṃ pana tīṇi piṭakāni suttanti vuttaṃ, taṃ iminā nettivacanena aññadatthu saṃsandati ceva sameti cāti daṭṭhabbaṃ. Yāvadeva anupādāparinibbānatthā bhagavato desanā, sā ekantena rāgādikilesavūpasamaṃ vadatīti vinayetipadassa atthaṃ dassento 『『rāgavinaye』』tiādimāha. Vinayoti hi kāraṇaṃ rāgādivūpasamanimittaṃ idhādhippetaṃ. Yathāha –

『『Ye kho tvaṃ, gotami, dhamme jāneyyāsi, ime dhammā sarāgāya saṃvattanti no virāgāya, saññogāya saṃvattanti no visaññogāya, ācayāya saṃvattanti no apacayāya, mahicchatāya saṃvattanti no appicchatāya, asantuṭṭhiyā saṃvattanti no santuṭṭhiyā, saṅgaṇikāya saṃvattanti no pavivekāya, kosajjāya saṃvattanti no vīriyārambhāya, dubbharatāya saṃvattanti no subharatāya, ekaṃsena gotami dhāreyyāsi 『neso dhammo, neso vinayo, netaṃ satthusāsana』nti. Ye ca kho tvaṃ, gotami, dhamme jāneyyāsi ime dhammā virāgāya saṃvattanti no sarāgāya, visaññogāya saṃvattanti no saññogāya, apacayāya saṃvattanti no ācayāya, appicchatāya saṃvattanti no mahicchatāya, santuṭṭhiyā saṃvattanti no asantuṭṭhiyā pavivekāya saṃvattanti no saṅgaṇikāya, vīriyārambhāya saṃvattanti no kosajjāya, subharatāya saṃvattanti no dubbharatāya, ekaṃsena gotami dhāreyyāsi 『eso dhammo, eso vinayo, etaṃ satthusāsana』』』nti (cūḷava. 406).

Dhammatāyantipadassa atthaṃ dassetuṃ 『『paṭiccasamuppāde』』ti vuttaṃ. Paṭiccasamuppādo hi ṭhitāva sā dhātu dhammaṭṭhitatā dhammaniyāmatāti (a. ni. 3.137) vutto. 『『Dhammatāyaṃ upanikkhipitabbānī』』ti idaṃ pāḷiyaṃ natthi, atthadassanavasena pana idha vuttanti daṭṭhabbaṃ. Ettha ca pavattiṃ nivattiṃ tadupāyañca bādhakādibhāve niyataṃ paridīpento sutte otarati nāma. Ekantena rāgādikilesavinayaṃ vadanto vinaye sandissati nāma. Tathā sassataṃ ucchedañca vajjetvā ekattanayādiparidīpanena sabhāvadhammānaṃ paccayapaccayuppannabhāvaṃ vibhāvento dhammataṃ na vilometi nāma.

Evaṃvidho ca kāmāsavādikaṃ āsavaṃ na uppādetīti imamatthaṃ dassento 『『yadi catūsu ariyasaccesū』』tiādimāha. Nanu ca anulomato paṭiccasamuppādo pavatti, paṭilomato nivattīti so cattāri ariyasaccāni anupaviṭṭho kasmā idha visuṃ gahitoti? Saccametaṃ. Idha pana visuṃ gahaṇaṃ dhammānaṃ paccayāyattavuttidassanena aniccapaccayalakkhaṇaṃ asamatthapaccayalakkhaṇaṃ nirīhapaccayalakkhaṇañca vibhāvetvā tesaṃ udayavantatā tato eva vayavantatā tadubhayena aniccatā udayabbayapaṭipīḷanena dukkhatā anattatāti tilakkhaṇasamāyogaparidīpanī sabbadiṭṭhigatakumatividdhaṃsanī anaññasādhāraṇā sāsanasampatti pakāsitā hotīti dassanatthaṃ.

Ettha ca suttaṃ suttānulomaṃ ācariyavādo attanomatīti idaṃ catukkaṃ veditabbaṃ – tattha suttaṃ nāma tisso saṅgītiyo āruḷhāni tīṇi piṭakāni. Suttānulomaṃ nāma mahāpadesā, yaṃ 『『anulomakappiya』』nti vuccati. Ācariyavādo nāma aṭṭhakathā. Attanomati nāma nayaggāhena anubuddhiyā attano paṭibhānaṃ. Tattha suttaṃ appaṭibāhiyaṃ, taṃ paṭibāhantena satthāva paṭibāhito hoti. Anulomakappiyaṃ pana suttena samentameva gahetabbaṃ, na itaraṃ. Ācariyavādopi suttena samento eva gahetabbo, na itaro. Tathā attanomati, sā pana sabbadubbalāti.

Idāni yadatthaṃ idha cattāro mahāpadesā ābhatā, taṃ dassetuṃ 『『catūhi mahāpadesehī』』tiādi vuttaṃ. Tattha yaṃ yanti yaṃ yaṃ atthajātañca dhammajātañca. Yujjatīti yathāvuttehi catūhi mahāpadesehi yujjati. Yena yenāti yena yena kāraṇena. Yathā yathāti yena yena pakārena. Taṃ taṃ gahetabbanti saṃvaṇṇiyamāne sutte ābhatena kāraṇena pasaṅgena pakārena ca suttato uddharitvā saṃvaṇṇanāvasena gahetabbanti attho. Tena catumahāpadesāviruddhāya yuttiyā suttato atthe niddhāretvā yuttihārayojanā kātabbāti dasseti.

  1. Idāni taṃ yuttiniddhāraṇaṃ dassetuṃ 『『pañhaṃ pucchitenā』』tiādi āraddhaṃ. Tattha kati padānīti kittakāni padāni. Pariyogāhitabbanti padassa atthaṃ dassetuṃ 『『vicetabba』』nti vuttaṃ. Yattakāni padāni yathādhippetaṃ atthaṃ abhivadanti, tattakāni padāni tadatthassekassa ñātuṃ icchitattā 『『eko pañho』』ti vuccati, tāni pana ekagāthāyaṃ yadi vā sabbāni padāni yāva yadi vā ekaṃ padaṃ ekaṃ atthaṃ abhivadati, ekoyeva so pañhoti imamatthaṃ dasseti 『『yadi sabbānī』』tiādinā. Tanti taṃ pañhaṃ. Aññātabbanti ājānitabbaṃ. Kiṃ ime dhammātiādi ājānanākāradassanaṃ. Tattha dhammāti pariyattidhammā. Nānatthāti nānā atthā.

Pucchāgāthāyaṃ ayaṃ padattho – kenassubbhāhato lokoti ayaṃ sattaloko coro viya coraghātakena kena abhihato vadhīyatīti attho. Kenassu parivāritoti māluvalatāya viya nissitarukkho kena loko ajjhotthaṭo. Kena sallena otiṇṇoti kena visapītakhurappena viya sarīrabbhantaranimuggena sallena anupaviṭṭho. Kissa dhūpāyitoti kissa kena kāraṇena dhūpāyito santāpito loko. Sadāti padaṃ sabbattha yojetabbaṃ. Teti cattāri padāni. Pañhasaddāpekkhāya pulliṅganiddeso. 『『Vissajjetī』』ti etena vissajjanato tayo pañhāti ñāyatīti dasseti.

20.Tatthāti vissajjanagāthāyaṃ dutiyapāde vuttā jarā ca paṭhamapāde vuttaṃ maraṇañcāti imāni dve saṅkhatassa pañcakkhandhassa 『『saṅkhato』』ti lakkhīyati etehīti saṅkhatalakkhaṇāni. Vuttañhetaṃ bhagavatā – 『『tīṇimāni, bhikkhave, saṅkhatassa saṅkhatalakkhaṇāni. Katamāni tīṇi? Uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyatī』』ti (a. ni. 3.47; kathā. 214). Tena vuttaṃ – 『『jarāyaṃ ṭhitassa aññathattaṃ, maraṇaṃ vayo』』ti. Ettha ca 『『ṭhitassa aññathatta』』nti etena khandhappabandhassa pubbāparaviseso idha jarā, na khaṇaṭṭhitīti dasseti. 『『Maraṇaṃ vayo』』ti iminā ca 『『tisso mato, phusso mato』』ti evaṃ loke vuttaṃ sammutimaraṇaṃ dasseti, na khaṇikamaraṇaṃ, samucchedamaraṇaṃ vā.

Idāni 『『te tayo pañhā』』ti vuttamatthaṃ yuttivasena dassetuṃ 『『jarāya cā』』tiādi vuttaṃ. Tattha yebhuyyena jiṇṇassa maraṇadassanato jarāmaraṇānaṃ nānattaṃ asampaṭicchamānaṃ pati tesaṃ nānattadassanatthaṃ 『『gabbhagatāpi hi mīyantī』』ti vuttaṃ. Idaṃ vuttaṃ hoti – yathādhippetajarāvirahitassa maraṇassa dassanato aññā jarā aññaṃ maraṇanti. Tenevāha – 『『na ca te jiṇṇā bhavantī』』ti. Kiñca bhiyyo? Kevalassa maraṇassa diṭṭhattā aññāva jarā aññaṃ maraṇaṃ, yathā taṃ devānanti imamatthaṃ dasseti 『『atthi ca devāna』』ntiādinā. Anuttarimanussadhammena ca tikicchanena sakkā jarāya paṭikāraṃ kātuṃ, na tathā maraṇassāti evampi jarāmaraṇānaṃ atthato nānattaṃ sampaṭicchitabbanti dassetuṃ 『『sakkatevā』』tiādi vuttaṃ. Tattha sakkateti sakyate, sakkāti attho. Paṭikammanti paṭikaraṇaṃ. Nanu ca maraṇassāpi paṭikāraṃ kātuṃ sakkā iddhipādabhāvanāya vasibhāve satīti codanaṃ manasi katvā āha – 『『aññatreva iddhimantānaṃ iddhivisayā』』ti. Vuttañhetaṃ bhagavatā –

『『Yassa kassaci, ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno kappaṃ vā tiṭṭheyya kappāvasesaṃ vā』』ti (dī. ni. 2.166, 182; saṃ. ni. 5.822; kathā. 623; udā. 51).

Ko panettha kappo, ko vā kappāvasesoti? Kappoti āyukappo, yasmiṃ tasmiñhi kāle yaṃ manussānaṃ āyuppamāṇaṃ, taṃ paripuṇṇaṃ karonto kappaṃ tiṭṭhati nāma. 『『Appaṃ vā bhiyyo』』ti (dī. ni. 2.7; a. ni. 7.74) vuttaṃ pana vassasatādito atirekaṃ tiṭṭhanto kappāvasesaṃ tiṭṭhati nāma. Yadi evaṃ kasmā iddhimanto cetovasippattā khīṇāsavā lokahitatthaṃ tathā na tiṭṭhantīti? Khandhasaṅkhātassa dukkhabhārassa pariññātattā anussukkatāya ca. Paṭippassaddhasabbussukkā hi te uttamapurisāti. Vuttañhetaṃ dhammasenāpatinā –

『『Nābhinandāmi maraṇaṃ, nābhikaṅkhāmi jīvitaṃ;

Kālañca paṭikaṅkhāmi, vetanaṃ bhatako yathā』』ti. (theragā. 654; mi. pa. 2.2.4);

Yathā jarāmaraṇānaṃ aññamaññaṃ atthato nānattaṃ, evaṃ tehi taṇhāya ca nānatte dassite 『『tayo pañhā』』ti idaṃ sijjhatīti taṃ dassetuṃ 『『yaṃ panā』』tiādimāha.

Tattha yasmā taṇhāya abhāvepi sati jarāmaraṇaṃ labbhati khīṇāsavasantāne, tasmā aññaṃ jarāmaraṇaṃ aññā taṇhāti imamatthamāha 『『dissanti vītarāgā jīrantāpi mīyantāpī』』ti. Nanu ca taṇhāpi jīraṇabhijjanasabhāvāti? Saccaṃ, na idaṃ jarāmaraṇaṃ idhādhippetanti vuttovāyamattho. 『『Yadi cā』』tiādinā jarāmaraṇato taṇhāya anaññatte dosaṃ dasseti. Yobbanaṭṭhāpi vigatataṇhā siyuṃ, na idaṃ yuttanti adhippāyo. Jarāmaraṇampi siyā dukkhassa samudayo taṇhāya anaññatte satīti adhippāyo. Na ca siyā taṇhā dukkhassa samudayo jarāmaraṇato anaññatte satīti bhāvo. Na hi jarāmaraṇaṃ dukkhassa samudayo, taṇhā dukkhassa samudayo, tasmā veditabbaṃ etesamatthato nānattanti adhippāyo. Yathā ca taṇhā maggavajjhā, evaṃ jarāmaraṇampi siyā maggavajjhaṃ taṇhāya anaññatte sati. Yathā ca jarāmaraṇaṃ na maggavajjhaṃ, tathā taṇhāpi siyāti ayampi nayo vutto evāti daṭṭhabbaṃ. Imāya yuttiyāti imāya yathāvuttāya upapattiyā. Aññamaññehīti aññāhi aññāhi kāraṇūpapattīhi atthato ce aññattaṃ, tadaññampi byañjanato gavesitabbanti attho.

Imesaṃ dhammānaṃ atthato ekattanti imamevatthaṃ 『『na hi yujjatī』』tiādinā vivarati. Taṇhāya adhippāye aparipūramāneti icchitālābhamāha. Tena icchātaṇhānaṃ atthato ekattaṃ vuttaṃ hotīti. Etena na hi yujjati icchāya ca taṇhāya ca atthato aññattanti. Yathā idaṃ vacanaṃ samatthanaṃ hoti, evaṃ icchāvipariyāye āghātavatthūsu kodho ca upanāho ca uppajjatīti idampi samatthanaṃ hoti, na tathā jarāmaraṇavipariyāyeti jarāmaraṇataṇhānaṃ atthato aññattampi samatthitaṃ hotīti etamatthaṃ dasseti 『『imāya yuttiyā』』tiādinā.

Yadi icchātaṇhānaṃ atthato anaññattaṃ, atha kasmā bhagavatā imissā gāthāya dvidhā vuttāti? Tattha parihāramāha 『『yaṃ panida』』ntiādinā. Tattha yanti kiriyāparāmasanaṃ. Abhilapitanti vuttaṃ yaṃ idaṃ abhilapanaṃ , idaṃ bāhirānaṃ rūpādīnaṃ vatthūnaṃ ārammaṇavasena, ārammaṇakaraṇavasena vā yojetabbaṃ. Dvīhi dhammehīti dvīhi pakatīhi. Kā pana tā pakatiyoti? Appattassa visayassa esanavasena icchā, pattassa appattassa vā pātukāmatāvasena taṇhā, ayametāsaṃ viseso. Yadipi evaṃ, tathāpi sabbā taṇhā rūpādivisayaṃ gilitvā pariniṭṭhapetvā gahaṇena ekasabhāvā evāti dassento 『『sabbā hi taṇhā ajjhosānalakkhaṇena ekalakkhaṇā』』ti āha. Idāni tamatthaṃ upamāya pakāsento 『『sabbo aggī』』tiādimāha, taṃ suviññeyyameva.

Ayaṃ pana na kevalaṃ taṇhā ārammaṇe pavattivisesena dvīhi eva nāmehi vuttā, atha kho anekehipi pariyāyehīti dassanatthaṃ 『『icchāitipī』』tiādi vuttaṃ.

Tattha icchanti tāya ārammaṇānīti icchā. Taṇhāyanaṭṭhena taṇhā. Pīḷājananato duruddhāraṇato ca visapītaṃ sallaṃ viyāti sallaṃ. Santāpanaṭṭhena dhūpāyanā. Ākaḍḍhanaṭṭhena sīghasotā saritā viyāti saritā, allaṭṭhena vā saritā, 『『saritāni sinehitāni ca, somanassāni bhavanti jantuno』』ti (dha. pa. 341) hi vuttaṃ. Allāni ceva siniddhāni cāti ayamettha attho. Visattikāti visatāti visattikā. Visaṭāti visattikā. Visamāti visattikā. Visālāti visattikā. Visakkatīti visattikā. Visaṃvādikāti visattikā . Visaṃharatīti visattikā. Visamūlāti visattikā. Visaphalāti visattikā. Visaparibhogāti visattikā. Visatā vā pana sā taṇhā rūpe sadde gandhe rase phoṭṭhabbe dhamme kule gaṇe visatā vitthatāti visattikā.

Sinehanavasena sineho. Nānāgatīsu kilamathuppādanena kilamatho. Paliveṭhanaṭṭhena latā viyāti latā. 『『Latā uppajja tiṭṭhatī』』ti (dha. pa. 340) hi vuttaṃ. Mamanti maññanavasena maññanā. Dūragatampi ākaḍḍhitvā bandhanaṭṭhena bandho. Āsīsanaṭṭhena āsā. Ārammaṇarasaṃ pātukāmatāvasena pipāsā. Abhinandanaṭṭhena abhinandanā. Itīti evaṃ ārammaṇe pavattivisesena anekehi nāmehi gayhamānāpi sabbā taṇhā ajjhosānalakkhaṇena ekalakkhaṇāti yathāvuttamatthaṃ nigameti.

Puna taṇhāya anekehi nāmehi gahitabhāvameva 『『yathā cā』』tiādinā upacayena dasseti. Tattha vevacaneti vevacanahāravibhaṅge. 『『Āsā ca pihā』』ti gāthāya (netti. 37; peṭako. 11) atthaṃ tattheva vaṇṇayissāma. Avigatarāgassātiādīsu rañjanaṭṭhena rāgo, chandanaṭṭhena chando, piyāyanaṭṭhena pemaṃ, paridahanaṭṭhena paridāhoti taṇhāva vuttā. Tenevāha – 『『taṇhāyetaṃ vevacana』』nti. Evaṃ yujjatīti evaṃ icchātaṇhānaṃ atthato anaññattā 『『tayo pañhā』』ti yaṃ vuttaṃ, taṃ yujjati yuttiyā saṅgacchatīti attho.

  1. Evaṃ 『『kenassubbhāhato loko』』ti (saṃ. ni. 1.66) gāthāya 『『tayo pañhā』』ti pañhattayabhāve yuttiṃ dassetvā idāni aññehi pakārehi yuttigavesanaṃ dassento 『『sabbo dukkhūpacāro』』tiādimāha. Tattha dukkhūpacāroti dukkhappavatti. Kāmataṇhāsaṅkhāramūlakoti kāmataṇhāpaccayasaṅkhārahetukoti yujjatīti adhippāyo. Nibbidūpacāroti nibbidāpavatti kāmānaṃ vipariṇāmaññathābhāvā uppajjamānā anabhirati ñāṇanibbidā ca. Kāmataṇhāparikkhāramūlakoti kāmataṇhāya parikkhārabhūtavatthukāmahetuko. Tattha anabhiratisaṅkhātā nibbidā kāmataṇhāparikkhāramūlikā, na ñāṇanibbidāti sabbo nibbidūpacāro kāmataṇhāparikkhāramūlakoti na pana yujjatīti vuttaṃ. Imāya yuttiyāti nayaṃ dasseti. Idaṃ vuttaṃ hoti – yathā pañhattayabhāve yutti vuttā, yathā ca dukkhūpacāranibbidūpacāresu, evaṃ imāya yuttiyā iminā yogena nayena aññamaññehi kāraṇehi taṃtaṃpāḷippadese anurūpehi aññathā aññehi hetūhi yutti gavesitabbāti.

Idāni taṃ nayadassanaṃ saṃkhittanti vitthārato vibhajitvā dassetuṃ 『『yathā hi bhagavā』』tiādi āraddhaṃ. Tatthāyaṃ saṅkhepattho – rāgadosamohacaritānaṃ yathākkamaṃ asubhamettāpaccayākārakathā rāgādivinayanato sappāyāti ayaṃ sāsanayutti. Evamavaṭṭhite yadi rāgacaritassa mettācetovimuttiṃ deseyya, sā desanā na yujjati asappāyabhāvato. Tathā sukhāpaṭipadādayoti. Nanu ca sukhāpaṭipadādayo paṭipattiyā sambhavanti, na desanāyāti? Saccametaṃ, idha pana rāgacaritoti tibbakileso rāgacaritoti adhippeto. Tassa dukkhāya paṭipadāya bhāvanā samijjhati. Yassa ca dukkhāya paṭipadāya bhāvanā samijjhati, tassa garutarā asubhadesanā sappāyā, yassa garutarā asubhadesanā sappāyā, na tassa mandakilesassa viya lahukatarāti imamatthaṃ dassento āha – 『『sukhaṃ vā paṭipadaṃ…pe… deseyya na yujjati desanā』』ti. Iminā nayena sesapadesupi yathāsambhavaṃ attho vattabbo. Ettha ca ayuttaparihārena yuttisamadhigamoti yuttivicāraṇāya ayuttipi gavesitabbāti vuttaṃ – 『『yadi hi…pe… na yujjati desanā』』ti. Sesesupi eseva nayo. Evaṃ yaṃ kiñcītiādi yuttihārayojanāya nayadassanameva.

Tattha evanti iminā nayena. Yaṃ kiñcīti aññampi yaṃ kiñci. Anulomappahānanti pahānassa anurūpaṃ, pahānasamatthanti attho. Sutte anavasesānaṃ padatthānaṃ anupadavicāraṇā vicayo hāro, vicayahārasaṃvaṇṇanāya niddhāritesu atthesu yuttigavesanaṃ sukaranti āha – 『『sabbaṃ taṃ vicayena hārena vicinitvā yuttihārena yojetabba』』nti. Yāvatikā ñāṇassa bhūmīti saṃvaṇṇentassa ācariyassa yaṃ ñāṇaṃ yaṃ paṭibhānaṃ, tassa yattako visayo, tattako yuttihāravicāroti attho. Taṃ kissa hetu? Anantanayo samantabhaddako vimaddakkhamo vicittadesano ca saddhammoti.

Evaṃ nayadassanavaseneva yuttihārayojanā dassitāti taṃ brahmavihāraphalasamāpattinavānupubbasamāpattivasibhāvehi vibhajitvā dassetuṃ 『『mettāvihārissa sato』』tiādi āraddhaṃ. Tattha mettāvihārissāti mettāvihāralābhino. Satoti samānassa, tathābhūtassāti attho. Byāpādoti padoso. Cittaṃ pariyādāya ṭhassatīti cittaṃ abhibhavissati. Yasmā pana kusalākusalānaṃ dhammānaṃ apubbaṃ acarimaṃ pavatti nāma natthi, tasmā samāpattito vuṭṭhānassa aparabhāgeti dassanatthaṃ 『『ṭhassatī』』ti vuttaṃ. Na yujjati desanāti byāpādapaṭipakkhattā mettāya tādisī kathā na yuttāti attho. Byāpādo pahānaṃ abbhatthaṃ gacchatīti yujjati desanāti yathāvuttakāraṇato eva ayaṃ kathā yuttāti. Sesavāresupi imināva nayena attho veditabbo. Anuttānaṃ eva vaṇṇayissāma.

Animittavihārissāti aniccānupassanāmukhena paṭiladdhaphalasamāpattivihārassa. Nimittānusārīti saṅkhāranimittānusārī. Tena tenevāti niccādīsu yaṃ yaṃ pahīnaṃ, tena teneva nimittena. Asmīti vigatanti pañcasu upādānakkhandhesu diṭṭhimānavasena yaṃ asmīti maññitaṃ, taṃ vigataṃ. Tamevatthaṃ vivarati 『『ayamahamasmīti na samanupassāmī』』ti. Vicikicchākathaṃkathāsallanti vinayakukkuccassāpi kathaṃ kathanti pavattisabbhāvato vicikicchāpadena visesitaṃ. Na yujjati desanāti vicikicchāya pahānekaṭṭhabhāvato na yuttāyaṃ kathā.

Paṭhamaṃ jhānaṃ samāpannassāti paṭhamajjhānasamaṅgino. Kāmarāgabyāpādā visesāya saṃvattantīti na yujjatīti yasmā nīvaraṇesu appahīnesu paṭhamajjhānassa upacārampi na sampajjati, pageva jhānaṃ, tasmā kāmarāgabyāpādā visesāya dutiyajjhānāya saṃvattantīti na yuttāyaṃ kathā. Yathāladdhassa pana paṭhamajjhānassa kāmarāgabyāpādā pariyuṭṭhānappattā hānāya saṃvattantīti yujjati desanā yuttā kathāti, evaṃ sabbattha yojetabbaṃ. Avitakkasahagatā saññāmanasikārā nāma saha upacārena dutiyajjhānadhammā, ārammaṇakaraṇattho hettha sahagata-saddo. Hānāyāti paṭhamajjhānato parihānāya. Visesāyāti dutiyajjhānāya. Iminā nayena tattha tattha hānanti, visesoti ca vuttadhammā veditabbā. Vitakkavicārasahagatāti paṭhamajjhānadhammā, kāmāvacaradhammā eva vā. Upekkhāsukhasahagatāti upacārena saddhiṃ dutiyajjhānadhammā, tatramajjhattupekkhā hi idha upekkhāti adhippetā. Pītisukhasahagatāti saha upacārena tatiyajjhānadhammā. Upekkhāsatipārisuddhisahagatāti catutthajjhānadhammā.

Saññūpacārāti paṭusaññākiccaṃ karontā eva ye keci cittuppādā, 『『ākiñcaññāyatanadhammā』』tipi vadanti. Saññāvedayitanirodhasahagatāti 『『saññāvedayitanirodhaṃ upasampajja viharissāmī』』ti tassa parikammavasena pavattadhammā. Te pana yasmā nevasaññānāsaññāyatanasamāpattiyaṃ ṭhiteneva sakkā saññāvedayitanirodhaṃ upasampajja viharituṃ, na tato parihīnena, tasmā nevasaññānāsaññāyatanasamāpattiyā hānāya saṃvattantīti na yuttā kathā. Visesāya saṃvattantīti pana yuttā kathāti āha – 『『hānāya…pe… desanā』』ti. Kallatāparicitanti samatthabhāvena paricitaṃ, yathāvuttasamāpattīsu vasibhāvena paricitanti attho. Tenevāha – 『『abhinīhāraṃ khamatī』』ti. Sesaṃ sabbaṃ uttānameva.

Api cettha appaṭikkūlasaññāmukhena kāmacchando vañcetīti yujjati. Paṭikkūlasaññāpatirūpatāya byāpādo vañcetīti yujjati. Samādhimukhena thinamiddhaṃ vañcetīti yujjati. Vīriyārambhamukhena uddhaccaṃ vañcetīti yujjati. Sikkhākāmatāmukhena kukkuccaṃ vañcetīti yujjati. Ubhayapakkhasantīraṇamukhena vicikicchā vañcetīti yujjati. Iṭṭhāniṭṭhasamupekkhanamukhena sammoho vañcetīti yujjati. Attaññutāmukhena attani aparibhavane māno vañcetīti yujjati. Vīmaṃsāmukhena hetupatirūpakapariggahena micchādiṭṭhi vañcetīti yujjati. Virattatāpatirūpakena sattesu adayāpannatā vañcetīti yujjati. Anuññātapaṭisevanapatirūpatāya kāmasukhallikānuyogo vañcetīti yujjati. Ājīvapārisuddhipatirūpatāya asaṃvibhāgasīlatā vañcetīti yujjati. Saṃvibhāgasīlatāpatirūpatāya micchājīvo vañcetīti yujjati. Asaṃsaggavihāritāpatirūpatāya asaṅgahasīlatā vañcetīti yujjati. Saṅgahasīlatāpatirūpatāya ananulomikasaṃsaggo vañcetīti yujjati. Saccavāditāpatirūpatāya pisuṇavācā vañcetīti yujjati. Apisuṇavāditāpatirūpatāya anatthakāmatā vañcetīti yujjati. Piyavāditāpatirūpatāya cāṭukamyatā vañcetīti yujjati. Mitabhāṇitāpatirūpatāya asammodanasīlatā vañcetīti yujjati. Sammodanasīlatāpatirūpatāya māyā sāṭheyyañca vañcetīti yujjati. Niggayhavāditāpatirūpatāya pharusavācatā vañcetīti yujjati. Pāpagarahitāpatirūpatāya paravajjānupassitā vañcetīti yujjati. Kulānuddhayatāpatirūpatāya kulamacchariyaṃ vañcetīti yujjati. Āvāsaciraṭṭhitikāmatāmukhena āvāsamacchariyaṃ vañcetīti yujjati. Dhammaparibandhapariharaṇamukhena dhammamacchariyaṃ vañcetīti yujjati. Dhammadesanābhiratimukhena bhassārāmatā vañcetīti yujjati. Apharusavācatāgaṇānuggahakaraṇamukhena saṅgaṇikārāmatā vañcetīti yujjati. Puññakāmatāpatirūpatāya kammārāmatā vañcetīti yujjati. Saṃvegapatirūpena cittasantāpo vañcetīti yujjati. Saddhālutāpatirūpatāya aparikkhatā vañcetīti yujjati. Vīmaṃsanāpatirūpena assaddhiyaṃ vañcetīti yujjati. Attādhipateyyapatirūpena garūnaṃ anusāsaniyā appadakkhiṇaggāhitā vañcetīti yujjati. Dhammādhipateyyapatirūpena sabrahmacārīsu agāravaṃ vañcetīti yujjati. Lokādhipateyyapatirūpena attani dhamme ca paribhavo vañcetīti yujjati. Mettāyanāmukhena rāgo vañcetīti yujjati. Karuṇāyanāpatirūpena soko vañcetīti yujjati. Muditāvihārapatirūpena pahāso vañcetīti yujjati. Upekkhāvihārapatirūpena kusalesu dhammesu nikkhittachandatā vañcetīti yujjati. Evaṃ āgamapatirūpakaadhigamapatirūpakādīnampi tathā tathā vañcanasabhāvo yuttito veditabbo. Evaṃ āgamānusārena yuttigavesanā kātabbāti.

Yuttihāravibhaṅgavaṇṇanā niṭṭhitā.

  1. Padaṭṭhānahāravibhaṅgavaṇṇanā

22.Tattha katamo padaṭṭhāno hārotiādi padaṭṭhānahāravibhaṅgo. Tattha yasmā 『『idaṃ imassa padaṭṭhānaṃ, idaṃ imassa padaṭṭhāna』』nti tesaṃ tesaṃ dhammānaṃ padaṭṭhānabhūtadhammavibhāvanalakkhaṇo padaṭṭhāno hāro, tasmā pavattiyā mūlabhūtaṃ avijjaṃ ādiṃ katvā sabhāvadhammānaṃ padaṭṭhānaṃ āsannakāraṇaṃ niddhārento avijjāya sabhāvaṃ niddisati 『『sabbadhammayāthāvaasampaṭivedhalakkhaṇā avijjā』』ti. Tassattho – sabbesaṃ dhammānaṃ aviparītasabhāvo na sampaṭivijjhīyati etenāti sabbadhammayāthāvaasampaṭivedho. So lakkhaṇaṃ etissāti sā tathā vuttā. Etena dhammasabhāvappaṭicchādanalakkhaṇā avijjāti vuttaṃ hoti. Atha vā sammā paṭivedho sampaṭivedho. Tassa paṭipakkho asampaṭivedho. Kattha pana so sampaṭivedhassa paṭipakkhoti āha – 『『sabba…pe… lakkhaṇā』』ti. Yasmā pana asubhe subhantiādivipallāse sati tattha sammoho uparūpari jāyatiyeva na hāyati, tasmā 『『tassā vipallāsā padaṭṭhāna』』nti vuttaṃ.

Piyarūpaṃ sātarūpanti piyāyitabbajātiyaṃ iṭṭhajātiyañca padaṭṭhānaṃ. 『『Yaṃ loke piyarūpaṃ sātarūpaṃ etthesā taṇhā uppajjamānā uppajjatī』』ti (dī. ni. 2.400; ma. ni. 1.133; vibha. 203) hi vuttaṃ. Adinnādānanti adinnādānacetanā. Sā hi ekavāraṃ uppannāpi anādīnavadassitāya lobhassa uppattikāraṇaṃ hotīti tassa padaṭṭhānaṃ vuttaṃ. Dosassa pāṇātipāto padaṭṭhānaṃ, mohassa micchāpaṭipadā padaṭṭhānanti etthāpi imināva nayena attho veditabbo. Vaṇṇasaṇṭhānabyañjanaggahaṇalakkhaṇāti nimittānubyañjanaggahaṇalakkhaṇā. Sukhasaññāya phassassa upagamanalakkhaṇatā phassapaccayatāva vuttā. 『『Phuṭṭho sañjānātī』』ti (saṃ. ni. 4.93) hi vuttaṃ . Assādoti taṇhā. Saṅkhatalakkhaṇāni uppādavayaññathattāni. Yebhuyyena niccaggahaṇaṃ viññāṇādhīnanti niccasaññāya viññāṇapadaṭṭhānatā vuttā. Tathā hi so bhikkhu taṃyeva viññāṇaṃ sandhāvati saṃsaratīti viññāṇavisayameva attano niccaggāhaṃ pavedesi. Pañcannaṃ khandhānaṃ yadi aniccatā dukkhatā ca sudiṭṭhā, attasaññā sukhasaññā anavakāsāti āha – 『『aniccasaññādukkhasaññāasamanupassanalakkhaṇā attasaññā』』ti. 『『Yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā』』ti (saṃ. ni. 3.15) hi vuttaṃ.

Yebhuyyena attābhiniveso arūpadhammesūti āha – 『『tassā nāmakāyo padaṭṭhāna』』nti. Sabbaṃ neyyanti cattāri saccāni catusaccavinimuttassa ñeyyassa abhāvato. Cittavikkhepapaṭisaṃharaṇaṃ uddhaccavikkhambhanaṃ. Asubhāti asubhānupassanā, paṭibhāganimittabhūtā asubhā eva vā, taṇhāpaṭipakkhattā samathassa asubhā padaṭṭhānanti vuttaṃ. Abhijjhāya tanukaraṇato adinnādānāveramaṇī alobhassa padaṭṭhānanti vuttā. Tathā byāpādassa tanukaraṇato pāṇātipātāveramaṇī adosassa padaṭṭhānanti vuttā. Vatthuavippaṭipatti visayasabhāvapaṭivedho, sammāpaṭipatti sīlasamādhisampadānaṃ nibbidāñāṇena anabhiratiñāṇameva vā tathā pavattaṃ. Sabbāpi vedanā dukkhadukkhatādibhāvato dukkhanti katvā vuttaṃ – 『『dukkhasaññāya vedanā padaṭṭhāna』』nti. Dhammasaññāti dhammamattanti saññā.

Sattānaṃ kāye avītarāgatā pañcannaṃ ajjhattikāyatanānaṃ vasena hotīti āha – 『『pañcindriyāni rūpīni rūparāgassa padaṭṭhāna』』nti. Kāyo hi idha rūpanti adhippeto. Visesato jhānanissayabhūte manāyatane ca nikanti hotīti āha – 『『chaṭṭhāyatanaṃ bhavarāgassa padaṭṭhāna』』nti. Edisaṃ mā rūpaṃ nibbattatu, mā edisī vedanāti evaṃ pavattā rūpādiabhinandanā nibbattabhavānupassitā. Ñāṇadassanassāti kammassakataññāṇadassanassa. Yonisomanasikāravato hi pubbenivāsānussati kammassakataññāṇassa kāraṇaṃ hoti, na ayoniso ummujjantassa. Imassa ca atthassa vibhāvanatthaṃ mahānāradakassapajātakaṃ (jā. 2.22.1153 ādayo), brahmajāle (dī. ni. 1.38 ādayo) ekaccasassatavādo ca udāharitabbo. 『『Okappanalakkhaṇā』』tiādinā saddhāpasādānaṃ visesaṃ dasseti. So pana saddhāyayeva avatthāviseso daṭṭhabbo. Tattha okappanaṃ saddahanavasena ārammaṇassa ogāhaṇaṃ nicchayo. Anāvilatā assaddhiyāpagamena cittassa akālussiyatā. Abhipatthiyanā saddahanameva. Aveccapasādo paññāsahito āyatanagato abhippasādo. Apilāpanaṃ asammoso nimujjitvā viya ārammaṇassa ogāhaṇaṃ vā, ettha ca saddhādīnaṃ pasādasaddhāsammappadhānasatipaṭṭhānajhānaṅgāni yathākkamaṃ padaṭṭhānanti vadantena avatthāvisesavasena padaṭṭhānabhāvo vuttoti daṭṭhabbaṃ. Satisamādhīnaṃ vā kāyādayo satipaṭṭhānāti. Vitakkādayo ca jhānānīti padaṭṭhānabhāvena vuttā.

Assādamanasikāro saṃyojanīyesu dhammesu assādānupassitā. Punabbhavavirohaṇāti punabbhavāya virohaṇā, punabbhavanibbattanārahatā vipākadhammatāti attho. Opapaccayikanibbattilakkhaṇanti upapattibhavabhāvena nibbattanasabhāvaṃ. Nāmakāyarūpakāyasaṅghātalakkhaṇanti arūparūpakāyānaṃ samūhiyabhāvaṃ. Indriyavavatthānanti cakkhādīnaṃ channaṃ indriyānaṃ vavatthitabhāvo. Opapaccayikanti upapattikkhandhanibbattakaṃ. Upadhīti attabhāvo. Attano piyassa maraṇaṃ cintentassa bālassa yebhuyyena soko uppajjatīti maraṇaṃ sokassa padaṭṭhānanti vuttaṃ. Ussukkaṃ cetaso santāpo. Odahananti avadahanaṃ. Attano nissayassa santapanameva bhavassāti vuttaṃ bhavaṃ dassetuṃ 『『imānī』』tiādi vuttaṃ. Tattha bhavassa aṅgāni bhavasaṅkhātāni ca aṅgāni bhavaṅgāni. Tesu kilesā bhavassa aṅgāni. Kammavipākavaṭṭaṃ bhavasaṅkhātāni aṅgāni. Samaggānīti sabbāni. Khandhāyatanādīnaṃ aparāparuppattisaṃsaraṇaṃ saṃsāro. Tassa purimapurimajātinipphannaṃ kilesādivaṭṭaṃ kāraṇanti āha – 『『bhavo saṃsārassa padaṭṭhāna』』nti. Sampāpakahetubhāvaṃ sandhāya 『『maggo nirodhassa padaṭṭhāna』』nti vuttaṃ.

Kammaṭṭhānogāhakassa otaraṇaṭṭhānatāya bahussuto titthaṃ nāma, tassa sammāpayirupāsanā titthaññutā. Dhammūpasañhitaṃ pāmojjaṃ pītaṃ nāma, sappāyadhammassavanena taṃ uppādetvā kammaṭṭhānassa brūhanā pītaññutā, bhāvanāya thokampi layāpattiyā uddhaṃpattiyā ca jānanā pattaññutā. Attano pañcahi padhāniyaṅgehi samannāgatassa jānanā attaññutā, tesu purimānaṃ purimānaṃ pacchimassa pacchimassa padaṭṭhānabhāvo suviññeyyo eva. Katapuññasseva patirūpadesavāso sambhavati , na itarassāti 『『pubbekatapuññatā patirūpadesavāsassa padaṭṭhāna』』nti vuttaṃ. Yathābhūtañāṇadassanaṃ saha adhiṭṭhānena taruṇavipassanā. Nibbidāti balavavipassanā. Virāgoti maggo. Vimuttīti phalaṃ. Evanti yadidaṃ 『『tassā vipallāsā padaṭṭhāna』』ntiādinā avijjādīnaṃ padaṭṭhānaṃ dassitaṃ, iminā nayena athāpi yo koci upanissayo balavapaccayoti yo koci avasesapaccayo, sabbo so padaṭṭhānaṃ kāraṇanti veditabbaṃ. 『『Evaṃ yā kāci upanisā yogato ca paccayato cā』』tipi paṭhanti. Tattha upanisāti kāraṇaṃ, yogatoti yuttito, paccayatoti paccayabhāvamattatoti attho veditabbo. Yaṃ panettha atthato na vibhattaṃ, taṃ suviññeyyameva.

Padaṭṭhānahāravibhaṅgavaṇṇanā niṭṭhitā.

  1. Lakkhaṇahāravibhaṅgavaṇṇanā

23.Tatthakatamo lakkhaṇo hārotiādi lakkhaṇahāravibhaṅgo. Tattha kiṃ lakkhayatīti lakkhaṇahārassa visayaṃ pucchati. 『『Ye dhammā』』tiādinā lakkhaṇahāraṃ saṅkhepato dassetvā taṃ udāharaṇehi vibhajituṃ 『『cakkhu』』ntiādi āraddhaṃ. Tattha 『『vadhakaṭṭhena ekalakkhaṇānī』』ti iminā anavaṭṭhitabhāvādināpi ekalakkhaṇatā vuttā evāti daṭṭhabbaṃ.

Evaṃ āyatanavasena ekalakkhaṇataṃ dassetvā idāni khandhādivasena dassetuṃ 『『atīte, rādha, rūpe anapekkho hotī』』tiādi suttaṃ ābhataṃ. Yamakovādasutte (saṃ. ni. 3.85) vadhakaṭṭhena ekalakkhaṇā vuttāti tasmiṃ sutte 『『vadhakaṃ rūpaṃ vadhakaṃ rūpanti yathābhūtaṃ nappajānātī』』tiādinā āgatattā vuttaṃ. Itīti evaṃ, imissaṃ gāthāyaṃ kāyagatāya satiyā vuttāya sati vedanāgatā sati cittagatā sati dhammagatā ca sati vuttā bhavati satipaṭṭhānabhāvena ekalakkhaṇattāti adhippāyo. Diṭṭhantiādīnaṃ atthaṃ parato vaṇṇayissāma.

Kāyekāyānupassī viharāhīti ettha kāyeti rūpakāye. Rūpakāyo hi idha aṅgapaccaṅgānaṃ kesādīnañca samūhaṭṭhena kāyoti adhippeto. Yathā ca samūhaṭṭhena, evaṃ kucchitānaṃ āyaṭṭhena. Kucchitānañhi paramajegucchānaṃ so āyotipi kāyo, āyoti uppattideso. Tatrāyaṃ vacanattho – āyanti tatoti āyo. Ke āyanti? Kucchitā kesādayo, iti kucchitānaṃ āyoti kāyo.

Kāyānupassīti kāyaṃ anupassanasīlo, kāyaṃ vā anupassamāno. 『『Kāye』』ti ca vatvā puna 『『kāyānupassī』』ti dutiyaṃ kāyaggahaṇaṃ asammissato vavatthānaghanavinibbhogādidassanatthaṃ. Tena na kāye vedanānupassī cittadhammānupassī vā, atha kho kāyānupassī evāti kāyasaṅkhāte vatthusmiṃ kāyānupassanākārasseva dassanena asammissato vavatthānaṃ dassitaṃ hoti. Tathā na kāye aṅgapaccaṅgavinimuttaekadhammānupassī, nāpi kesalomādivinimuttaitthipurisānupassī.

Yopi cettha kesalomādiko bhūtupādāyasamūhasaṅkhāto kāyo, tatthapi na bhūtupādāyavinimuttaekadhammānupassī , atha kho rathasambhārānupassako viya aṅgapaccaṅgasamūhānupassī, nagarāvayavānupassako viya kesalomādisamūhānupassī, kadalikkhandhapattavaṭṭivinibbhujjako viya rittamuṭṭhiviniveṭhako viya ca bhūtupādāyasamūhānupassī evāti nānappakārato samūhavaseneva kāyasaṅkhātassa vatthuno dassanena ghanavinibbhogo dassito hoti. Na hettha yathāvuttasamūhavinimutto kāyo vā añño vā koci dhammo dissati, yathāvuttadhammasamūhamatte eva pana tathā tathā sattā micchābhinivesaṃ karonti. Tenāhu porāṇā –

『『Yaṃ passati na taṃ diṭṭhaṃ, yaṃ diṭṭhaṃ taṃ na passati;

Apassaṃ bajjhate mūḷho, bajjhamāno na muccatī』』ti. (dī. ni. aṭṭha. 2.373; ma. ni. aṭṭha. 1.106; paṭi. ma. aṭṭha. 1.1.36; mahāni. aṭṭha. 3);

Ghanavinibbhogādidassanatthanti ādisaddena ayamattho veditabbo. Ayañhi etasmiṃ kāye kāyānupassīyeva, na aññadhammānupassī.

Idaṃ vuttaṃ hoti – yathā anudakabhūtāyapi marīciyā udakānupassino honti, na evaṃ aniccadukkhānattaasubhabhūte eva imasmiṃ kāye niccasukhaattasubhabhāvānupassī , atha kho kāyānupassī aniccadukkhaanattaasubhākārasamūhānupassīti attho. Atha vā yvāyaṃ mahāsatipaṭṭhāne (dī. ni. 2.374 ādayo) assāsapassāsādicuṇṇikajātaaṭṭhikapariyosāno kāyo vutto, yo ca 『『idhekacco pathavīkāyaṃ aniccato anupassati, āpokāyaṃ tejokāyaṃ vāyokāyaṃ kesakāyaṃ…pe… aṭṭhimiñjakāya』』nti paṭisambhidāyaṃ (paṭi. ma. 3.34 ādayo) kāyo vutto, tassa sabbassa imasmiṃyeva kāye anupassanato kāye kāyānupassīti evampettha attho daṭṭhabbo.

Atha vā kāye ahanti vā mamanti vā gahetabbassa kassaci ananupassanato, tassa pana kesalomādikassa nānādhammasamūhassa anupassanato kāye kesādidhammasamūhasaṅkhāte kāyānupassīti attho daṭṭhabbo. Api ca 『『imasmiṃ kāye aniccato anupassati no niccato』』tiādinā anukkamena paṭisambhidāyaṃ (paṭi. ma. 3.34 ādayo) āgatanayassa sabbasseva aniccalakkhaṇādikassa ākārasamūhasaṅkhātassa kāyassa anupassanato kāye kāyānupassīti attho.

Viharāhīti vattāhi. Ātāpīti tīsu bhavesu kilese ātāpetīti ātāpo, so assa atthīti ātāpī. Sampajānoti sampajaññasaṅkhātena ñāṇena samannāgato. Satimāti kāyapariggāhikāya satiyā samannāgato. Ayaṃ pana yasmā satiyā ārammaṇaṃ pariggahetvā paññāya anupassati, na hi sativirahitā anupassanā atthi, tenevāha – 『『satiñca khvāhaṃ, bhikkhave, sabbatthikaṃ vadāmī』』ti (saṃ. ni. 5.234). Anātāpino ca anto saṅkoco antarāyakaro hoti, kammaṭṭhānaṃ na sampajjati. Tasmā yesaṃ dhammānaṃ ānubhāvena taṃ sampajjati, taṃ dassanatthaṃ 『『ātāpī』』tiādi vuttaṃ.

Tattha vineyyāti tadaṅgavinayena vā vikkhambhanavinayena vā vinayitvā. Loketi tasmiṃyeva kāye. Kāyo hi idha lujjanapalujjanaṭṭhena lokoti adhippeto. Abhijjhāggahaṇena cettha kāmacchando, domanassaggahaṇena byāpādo gahitoti nīvaraṇesu balavadhammadvayappahānadassanena nīvaraṇappahānaṃ vuttanti kāyānupassanāsatipaṭṭhānassa pahānaṅgaṃ dassitaṃ. 『『Ātāpī』』tiādinā pana sampayogaṅgaṃ dassitanti imamatthaṃ dassetuṃ 『『ātāpī』』tiādi vuttaṃ. Tattha abhijjhādomanassānaṃ samatho ujupaṭipakkhoti abhijjhādomanassavinayo vuccamāno samādhindriyaṃ dīpetīti āha – 『『vineyya loke abhijjhādomanassanti samādhindriya』』nti (saṃ. ni. aṭṭha. 3.5.367). Ekalakkhaṇattā catunnaṃ indriyānanti yathā vīriyapaññāsamādhindriyehi kāyānupassanāsatipaṭṭhānaṃ ijjhati, evaṃ vedanācittadhammānupassanāsatipaṭṭhānānipi tehi ijjhantīti catusatipaṭṭhānasādhane imesaṃ indriyānaṃ sabhāvabhedābhāvato samānalakkhaṇattā itarāni satipaṭṭhānānipi vuttāni eva hontīti attho.

  1. Idāni satipaṭṭhānesu gahitesu sabbesaṃ bodhipakkhiyadhammānaṃ gahitabhāvaṃ dassetuṃ 『『catūsu satipaṭṭhānesū』』tiādi vuttaṃ. Tattha bodhaṅgamāti bodhaṃ ariyamaggañāṇaṃ gacchantīti bodhaṅgamā. Yathāvuttassa bodhassa pakkhe bhavāti bodhipakkhiyā. Neyyānikalakkhaṇenāti ettha nimittato pavattato ca vuṭṭhānaṃ niyyānaṃ, niyyāne niyuttāti neyyānikā, yathā dovārikoti. Niyyānasaṅkhātaṃ vā phalaṃ arahantīti neyyānikā. Niyyānaṃ payojanaṃ etesanti vā neyyānikā. 『『Niyyānikā』』tipi pāṭho, tattha niyyānaṃ etesaṃ atthīti niyyānikāti attho. 『『Niyyāniyā』』tipi pāṭho, tassa niyyantīti niyyāniyāti attho daṭṭhabbo. Niyyānikalakkhaṇenāti niyyānikasabhāvena.

Evaṃ akusalāpi dhammāti yathā kusalā dhammā ekalakkhaṇabhāvena niddhāritā, evaṃ akusalāpi dhammā ekalakkhaṇaṭṭhena niddhāretabbā. Kathaṃ? Pahānekaṭṭhatāvasenāti dassento 『『pahānaṃ abbhatthaṃ gacchantī』』ti āha. Idāni taṃ pahānaṃ dassetuṃ 『『catūsu satipaṭṭhānesū』』tiādi vuttaṃ. Tattha kāyānupassanādīsu catūsu satipaṭṭhānesu bhāviyamānesu asubhe subhantiādayo cattāro vipallāsā pahīyanti, kabaḷīkārāhārādayo cattāro āhārā cassa pariññaṃ gacchanti, tesaṃ parijānanassa paribandhino kāmarāgādayo byantīkatā hontīti attho, kasmā? Tehi pahātabbabhāvena ekalakkhaṇattāti. Evaṃ sabbattha attho yojetabbo. Tenevāha – 『『evaṃ akusalāpi dhammā ekalakkhaṇattā pahānaṃ abbhatthaṃ gacchantī』』ti.

Idāni aññenapi pariyāyena lakkhaṇahārassa udāharaṇāni dassetuṃ 『『yattha vā panā』』tiādi vuttaṃ. Tattha yatthāti yassaṃ desanāyaṃ. Vā-saddo vikappattho. Panāti padapūraṇo. Rūpindriyanti ruppanasabhāvaṃ aṭṭhavidhaṃ indriyaṃ. Tatthāti tassaṃ desanāyaṃ. Rūpadhātūti ruppanasabhāvā dasa dhātuyo. Rūpāyatananti ruppanasabhāvaṃ dasāyatanaṃ, rūpīni dasāyatanānīti attho. Ruppanalakkhaṇena ekalakkhaṇattā imāni desitānīti adhippāyo. Desitaṃ tattha sukhindriyaṃ somanassindriyaṃ sukhavedanābhāvena ekalakkhaṇattāti adhippāyo.

Dukkhasamudayo ca ariyasaccanti idaṃ akusalassa somanassassa vasena vuttaṃ, sāsavakusalassāpi vasena yujjati eva. Sabbo ca paṭiccasamuppādo desitoti sambandho. Avijjānusayitattā adukkhamasukhāya vedanāya. Vuttañhetaṃ – 『『adukkhamasukhāya vedanāya avijjānusayo anusetī』』ti (ma. ni. 1.465). Tathā ca vuttaṃ 『『adukkhamasukhāya hi vedanāya avijjā anusetī』』ti. Etena adukkhamasukhāvedanāggahaṇena avijjā gahitāti dasseti. Sati ca avijjāggahaṇe sabbo paṭiccasamuppādo desitoti dassetuṃ 『『avijjāpaccayā saṅkhārā』』tiādi vuttaṃ. So cāti ettha ca-saddo byatirekattho, tena so paṭiccasamuppādo anulomapaṭilomavasena duvidhoti imaṃ vakkhamānavisesaṃ joteti. Tesu anulomato paṭiccasamuppādo yathādassito sarāgasadosasamohasaṃkilesapakkhena hātabboti vutto, paṭilomato pana paṭiccasamuppādo yo 『『avijjāyatveva asesavirāganirodhā』』tiādinā pāḷiyaṃ (ma. ni. 3.126; mahāva. 1) vutto, taṃ sandhāya 『『vītarāgavītadosavītamohaariyadhammehi hātabbo』』ti vuttaṃ.

Idāni ekalakkhaṇatāvibhāvanena lakkhaṇahārayojanāya nayaṃ dassetuṃ 『『evaṃ ye dhammā』』tiādi vuttaṃ. Tattha kiccatoti pathavīādīnaṃ phassādīnañca rūpārūpadhammānaṃ sandhāraṇasaṅghaṭṭanādikiccato, tesaṃ tesaṃ vā paccayadhammānaṃ taṃtaṃpaccayuppannadhammassa paccayabhāvasaṅkhātakiccato. Lakkhaṇatoti kakkhaḷaphusanādisabhāvato. Sāmaññatoti ruppananamanādito aniccatādito khandhāyatanādito ca. Cutūpapātatoti saṅkhatadhammānaṃ bhaṅgato uppādato ca, samānanirodhato samānuppādato cāti attho. Ettha ca sahacaraṇaṃ samānahetutā samānaphalatā samānabhūmitā samānavisayatā samānārammaṇatāti evamādayopi ca-saddena saṅgahitāti daṭṭhabbaṃ. Sesaṃ uttānatthameva.

Lakkhaṇahāravibhaṅgavaṇṇanā niṭṭhitā.

  1. Catubyūhahāravibhaṅgavaṇṇanā

25.Tattha katamo catubyūho hāroti catubyūhahāravibhaṅgo. Tattha byañjanena suttassa neruttañca adhippāyo ca nidānañca pubbāparasandhi ca gavesitabboti saṅkhepena tāva catubyūhaṃ dasseti. 『『Byañjanenā』』ti iminā hārānaṃ suttassa byañjanavicayabhāvato byañjanamukheneva ete catubyūhahārapadatthā niddhāretabbāti dasseti. Neruttanti niruttaṃ nibbacananti attho. Niruttameva neruttaṃ. Tenevāha – 『『yā niruttipadasaṃhitā』』ti. Tassattho – yā nirutti, idaṃ neruttaṃ. Kā pana sā nirutti? Padasaṃhitāti padesu saṃhitā yuttā, liṅgavacanakālasādhanapurisādivisesayogena yo yo attho yathā yathā vattabbo, tathā tathā pavattasabhāvaniruttīti attho. Tathā hi vuttaṃ 『『yaṃ dhammānaṃ nāmaso ñāṇa』』nti.

Tattha yanti hetuatthe nipāto, yāya kāraṇabhūtāyāti attho. Dhammānanti ñeyyadhammānaṃ. Nāmasoti pathavī phasso khandhā dhātu tisso phussoti evamādināmavisesena ñāṇaṃ pavattati, ayaṃ sabhāvanirutti nāma. Pathavīti hi evamādikaṃ saddaṃ gahetvā tato paraṃ saṅketadvārena tadatthapaṭipatti taṃtaṃaniyatanāmapaññattiggahaṇavaseneva hotīti. Atha vā padasaṃhitāti padena saṃhitā . Padato hi padatthāvabodho. So panassa atthe pavattinimittabhūtāya paññattiyā gahitāya eva hotīti sā pana paññatti niruttisaṅkhātapadena saṃhitā padatthaṃ bodhetīti padasaṃhitāti vuttā. 『『Yadā hi bhikkhū』』tiādinā 『『dhammānaṃ nāmaso ñāṇa』』nti padassa atthaṃ vivarati.

Tattha atthassāti saddābhidheyyassa atthassa. Nāmaṃ jānātīti nāmapaññattivasena ayaṃ nāmāti nāmaṃ jānāti. Dhammassāti sabhāvadhammassa. Tathātathā naṃ abhiniropetīti yo yo attho dhammo ca yathā yathā ca voharitabbo, tathā tathā naṃ nāmaṃ vohāraṃ abhiniropeti desetīti attho. Ettāvatā ca ayaṃ bhikkhu atthakusalo yāva anekādhivacanakusaloti vuccatīti sambandhitabbaṃ.

Tattha atthakusaloti pāḷiatthe kusalo. Dhammakusaloti pāḷiyaṃ kusalo. Byañjanakusaloti akkharesu ca vākyesu ca kusalo. Niruttikusaloti nibbacane kusalo. Pubbāparakusaloti desanāya pubbāparakusalo. Desanākusaloti dhammassa desanāya kusalo. Atītādhivacanakusaloti atītapaññattikusalo. Esa nayo sesesupi. Evaṃ sabbāni kātabbāni, janapadaniruttānīti yattakāni sattavohārapadāni, tāni sabbāni yathāsambhavaṃ sutte nibbacanavasena kātabbāni vattabbānīti attho. Sabbā ca janapadaniruttiyoti sabbā ca lokasamaññāyo yathārahaṃ kātabbā. 『『Samaññaṃ nātidhāveyyā』』ti hi vuttaṃ. Tathā hi sammutisaccamukheneva paramatthasaccādhigamo hotīti.

26.

Adhippāyakaṇḍe anuttānaṃ nāma natthi.

  1. Nidānakaṇḍe iminā vatthunāti iminā puttagavādikittanasaṅkhātena kāraṇena. Kāraṇañhettha vatthu nidānanti ca vuttaṃ. Iminā nayena sabbattha nidānaniddhāraṇaṃ veditabbaṃ.

Kāmandhāti kilesakāmena andhā. Jālasañchannāti taṇhājālapaliguṇṭhitā. Taṇhāchadanachāditāti taṇhāsaṅkhātena andhakārena pihitā. Bandhanābaddhāti kāmaguṇasaṅkhātena bandhanena baddhā. 『『Pamattabandhanā』』tipi pāṭho, pamādenāti attho. Pubbāparenāti pubbena vā aparena vā desanantarenāti adhippāyo. Yujjatīti yogaṃ upeti, sametīti attho. Imehi padehipariyuṭṭhānehīti imehi yathāvuttehi gāthāpadehi taṇhāpariyuṭṭhānadīpakehi. Sāyeva taṇhāti yā purimagāthāya vuttā, sāyeva taṇhā. 『『Yañcāhā』』tiādinā dvinnampi gāthānaṃ atthasaṃsandanena pubbāparaṃ vibhāveti. Payogenāti samudācārena. Tasmāti yattha sayaṃ uppannā, taṃ santānaṃ nissarituṃ adentī nānārammaṇehi palobhayamānā kilesehi cittaṃ pariyādāya tiṭṭhati. Tasmā kilesavasena ca pariyuṭṭhānavasena ca taṇhābandhanaṃ vuttā.

Papañcenti saṃsāre ciraṃ ṭhapentīti papañcā. Tiṭṭhanti etāhīti ṭhitī. Bandhanaṭṭhena sandānaṃ viyāti sandānaṃ. Nibbānanagarappavesassa paṭisedhanato palighaṃ viyāti palighaṃ. Anavasesataṇhāpahānena nittaṇho. Attahitaparahitānaṃ idhalokaparalokānañca munanato munīti evaṃ gāthāya padattho veditabbo. Papañcādiatthā pana pāḷiyaṃ vibhattā evāti. Tattha yassete papañcādayo abbhatthaṃ gatā, tassa taṇhāya lesopi na bhavati. Tena vuttaṃ – 『『yo etaṃ sabbaṃ samatikkanto, ayaṃ vuccati nittaṇho』』ti.

28.Pariyuṭṭhānanti 『『taṇhāya pariyuṭṭhāna』』nti vuttāni taṇhāvicaritāni. Saṅkhārāti 『『tadabhisaṅkhatā saṅkhārā』』ti vuttā taṇhādiṭṭhimānahetukā saṅkhārā. Te pana yasmā sattasu javanacetanāsu paṭhamacetanā sati paccayasamavāye imasmiṃyeva attabhāve phalaṃ deti. Pacchimacetanā anantare attabhāve. Ubhinnaṃ vemajjhacetanā yattha katthaci phalaṃ deti, tasmā vipaccanokāsavasena vibhajitvā dassetuṃ 『『diṭṭhadhammavedanīyā vā』』tiādi vuttaṃ. Yasmā pana taṃtaṃcetanāsampayuttā taṇhāpi cetanā viya diṭṭhadhammavedanīyādivasena tidhā hoti, tasmā vuttaṃ – 『『evaṃ taṇhā tividhaṃ phalaṃ detī』』ti. Pubbāparena yujjatīti yaṃ pubbaṃ purimaṃ saṅkhārānaṃ diṭṭhadhammavedanīyatādivacanaṃ vuttaṃ, taṃ iminā aparena kammassa diṭṭhadhammavedanīyatādivacanena yujjati gaṅgodakaṃ viya yamunodakena saṃsandati sametīti attho.

Saṅkhārā dassanabalenāti catūsu diṭṭhigatasampayuttesu vicikicchāsampayutte cāti pañcasu cittuppādesu saṅkhārā paṭhamamaggapaññābalena. Chattiṃsa taṇhāvicaritāni bhāvanābalenāti paṭhamamaggena pahīnāvasesavasena vuttaṃ, na sabbesaṃ vasena.

Anubandhoti taṇhādīnaṃ anuppabandhena pavatti. Yo cāpi papañcotiādinā 『『papañcetī』』tiādinā vuttaṃ rādhasuttañcasaṃsandati. Tenevāha – 『『idaṃ ekattha』』nti. Yadipi atthato ekaṃ, desanāya pana viseso vijjatīti dassetuṃ 『『api cā』』tiādi vuttaṃ. Evanti iminā vuttappakārena. Suttenāti saṃvaṇṇiyamānena suttena. Suttanti suttantaraṃ. Saṃsandayitvāti vimissitvā atthato abhinnaṃ katvā. Pubbāparena saddhiṃ yojayitvāti pubbena vā aparena vā suttena saddhiṃ atthato sambandhaṃ yojetvā. Vuttamevatthaṃ pākaṭaṃ karoti tena suttassa attho niddiṭṭho hoti vitthārito suttantaradassanena.

Na kevalaṃ suttantarasaṃsandanameva pubbāparasandhi, atha kho aññopi atthīti dassetuṃ 『『so cāya』』ntiādi vuttaṃ. Tattha atthasandhīti kiriyākārakādivasena atthassa sambandho. So pana yasmā saṅkāsanādīnaṃ channaṃ atthapadānaṃyeva hoti, sabbassāpi padatthassa tadavarodhato.

Sambandho ca nāma na koci attho. Tasmā 『『atthasandhi chappadānī』』tiādi vuttaṃ. Byañjanasandhīti padassa padantarena sambandho. Yasmā pana sabbampi nāmādipadaṃ chahi byañjanapadehi asaṅgahitaṃ nāma natthi, tasmā 『『byañjanasandhi chappadānī』』tiādi vuttaṃ.

Desanāsandhīti yathāvuttadesanantarena desanāya saṃsandanaṃ. Na ca pathaviṃ nissāyāti pathaviṃ visayasaṅkhātaṃ nissayaṃ katvā, pathaviṃ ālambitvāti attho. Jhāyīti phalasamāpattijhānena jhāyī. So hi sabbasaṅkhāranissaṭaṃ nibbānaṃ ālambitvā samāpajjanavasena jhāyati, na pathaviṃ nissāya jhāyatīti vutto. Sesapadesupi eseva nayo. Ettha ca catūhi mahābhūtehi rūpappaṭibaddhavuttitāya sabbo kāmabhavo rūpabhavo ca gahitā. Arūpabhavo pana sarūpeneva gahitoti sabbaṃ lokaṃ pariyādiyitvā puna aññenapi pariyāyena taṃ dassetuṃ 『『na ca imaṃ loka』』ntiādimāha. Sabbo hi loko idhaloko paraloko cāti dveva koṭṭhāsā honti. Yasmā pana 『『idhaloko』』ti visesato diṭṭhadhammabhūto sattasantāno vuccati. 『『Paraloko』』ti bhavantarasaṅkhepagato sattasantāno tadubhayavinimutto anindriyabaddho rūpasantāno. Tasmā taṃ sandhāya 『『yamidaṃ ubhayamantarenā』』tiādi vuttaṃ.

Ye pana 『『ubhayamantarenā』』ti vacanaṃ gahetvā antarābhavaṃ icchanti, tesaṃ taṃ micchā. Antarābhavo hi abhidhamme paṭikkhittoti. Diṭṭhanti rūpāyatanaṃ . Sutanti saddāyatanaṃ. Mutanti patvā gahetabbato gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanañca. Viññātanti avasiṭṭhaṃ dhammārammaṇapariyāpannarūpaṃ. Pattanti pariyesitvā vā apariyesitvā vā pattaṃ. Pariyesitanti pattaṃ vā appattaṃ vā pariyesitaṃ. Vitakkitaṃ vicāritanti vitakkanavasena anumajjanavasena ca ālambitaṃ. Manasānucintitanti cittena anu anu cintitaṃ. Ayaṃ sadevake…pe… anissitena cittena na ñāyati jhāyantoti ayaṃ khīṇāsavo phalasamāpattijhānena jhāyanto pubbeva taṇhādiṭṭhinissayānaṃ suṭṭhu pahīnattā sadevake loke…pe… manussāya yattha katthacipi anissitena cittena jhāyati nāma. Tato eva loke kenacipi na ñāyati 『『ayaṃ idaṃ nāma nissāya jhāyatī』』ti. Vuttañhetaṃ –

『『Namo te purisājañña, namo te purisuttama;

Yassa te nābhijānāma, kiṃ tvaṃ nissāya jhāyasī』』ti. (netti. 104);

Idāni khīṇāsavacittassa katthacipi anissitabhāvaṃ godhikasuttena (saṃ. ni. 1.159) vakkalisuttena (saṃ. ni. 3.87) ca vibhāvetuṃ 『『yathā māro』』tiādi vuttaṃ. Viññāṇaṃ samanvesantoti parinibbānato uddhaṃ viññāṇaṃ pariyesanto. 『『Papañcātīto』』tiādinā adassanassa kāraṇamāha. Anissitacittā na ñāyanti jhāyamānāti na kevalaṃ anupādisesāya nibbānadhātuyā khīṇāsavassa cittagatiṃ mārādayo na jānanti, api ca kho saupādisesāyapi nibbānadhātuyā tassa taṃ na jānantīti attho. Ayaṃ desanāsandhīti godhikasuttavakkalisuttānaṃ viya suttantānaṃ aññamaññaatthasaṃsandanā desanāsandhi nāma.

Niddesasandhīti niddesassa sandhi niddesasandhi, niddesena vā sandhi niddesasandhi. Purimena suttassa niddesena tasseva pacchimassa niddesassa, pacchimena vā purimassa sambandhananti attho. Taṃ dassetuṃ yasmā bhagavā yebhuyyena paṭhamaṃ vaṭṭaṃ dassetvā pacchā vivaṭṭaṃ dasseti, tasmā 『『nissitacittā』』tiādi vuttaṃ. Tattha nissitaṃ cittaṃ etesanti nissitacittā, puggalā, niddisitabbā puggalādhiṭṭhānāya desanāyāti adhippāyo. Dhammādhiṭṭhānāya pana nissitaṃ cittaṃ etthāti nissitacittā, nissitacittavanto taṇhādiṭṭhinissayavasena pavattā suttapadesā. Sesamettha sabbaṃ pākaṭameva.

Catubyūhahāravibhaṅgavaṇṇanā niṭṭhitā.

  1. Āvaṭṭahāravibhaṅgavaṇṇanā

29.Tatthakatamo āvaṭṭo hāroti āvaṭṭahāravibhaṅgo. Tattha ārambhathāti ārambhadhātusaṅkhātaṃ vīriyaṃ karotha. Nikkamathāti kosajjapakkhato nikkhantattā nikkamadhātusaṅkhātaṃ taduttarivīriyaṃ karotha. Yuñjatha buddhasāsaneti yasmā sīlasaṃvaro indriyesu guttadvāratā bhojane mattaññutā satisampajaññanti imesu dhammesu patiṭṭhitānaṃ jāgariyānuyogavasena ārambhanikkamadhātuyo sampajjanti, tasmā tathābhūtasamathavipassanāsaṅkhāte bhagavato sāsane yuttappayuttā hotha. Dhunātha maccuno senaṃ, naḷāgāraṃva kuñjaroti evaṃ paṭipajjantā ca tedhātuissarassa maccurājassa vasaṃ satte netīti tassa senāsaṅkhātaṃ abalaṃ dubbalaṃ yathā nāma balūpapanno kuñjaro naḷehi kataṃ agāraṃ khaṇeneva viddhaṃseti, evameva kilesagaṇaṃ dhunātha vidhamatha viddhaṃsethāti attho (saṃ. ni. aṭṭha. 1.1.185).

Idāni yadatthaṃ ayaṃ gāthā nikkhittā, taṃ yojetvā dassetuṃ 『『ārambhatha nikkamathāti vīriyassa padaṭṭhāna』』ntiādi vuttaṃ. Tattha ārambhatha nikkamathāti idaṃ vacanaṃ vīriyassa padaṭṭhānaṃ vīriyapayogassa kāraṇaṃ vīriyārambhe niyojanato, 『『yogā ve jāyatī bhūrī』』ti (dha. pa. 282) vacanato yogo bhāvanā. Tattha vipassanābhāvanāya vakkhamānattā samādhibhāvanā idhādhippetāti vuttaṃ – 『『yuñjatha buddhasāsaneti samādhissa padaṭṭhāna』』nti. 『『Maccuno sena』』nti vuttāya kilesasenāya sammā dhunanaṃ ñāṇeneva hotīti āha – 『『dhunātha…pe… padaṭṭhāna』』nti. Puna yathāvuttavīriyasamādhipaññāsampayuttesu ādhipaccakiccatāya papañcappahānasamatthā vaṭṭamūlaṃ chinditvā vivaṭṭaṃ pāpenti cāti dassanatthaṃ 『『ārambhatha nikkamathāti vīriyindriyassa padaṭṭhāna』』ntiādi vuttaṃ. Imāni padaṭṭhānāni desanāti 『『yānimāni vīriyassa padaṭṭhāna』』ntiādinā vīriyādīnaṃ padaṭṭhānāni vuttāni, sā ārambhatha nikkamathāti ādidesanā, na vīriyārambhavatthuādīnīti attho. Tathā ceva saṃvaṇṇitaṃ.

Evaṃ yathānikkhittāya desanāya padaṭṭhānavasena atthaṃ niddhāretvā idāni taṃ sabhāgavisabhāgadhammavasena āvaṭṭetukāmo tassa bhūmiṃ dassetuṃ 『『ayuñjantānaṃ vā sattānaṃ yoge yuñjantānaṃ vā ārambho』』tiādimāha. Tassattho – yoge bhāvanāyaṃ taṃ ayuñjantānaṃ vā sattānaṃ aparipakkañāṇānaṃ vāsanābhāgena āyatiṃ vijānanatthaṃ ayaṃ desanārambho yuñjantānaṃ vā paripakkañāṇānanti.

So pamādo duvidhoti yena pamādena bhāvanaṃ nānuyuñjanti, so pamādo attano kāraṇabhedena duvidho. Aññāṇenāti pañcannaṃ khandhānaṃ salakkhaṇasāmaññalakkhaṇapaṭicchādakena sammohena. Nivutoti chādito. Ñeyyaṭṭhānanti ñeyyañca taṃ 『『iti rūpaṃ, iti rūpassa samudayo』』tiādinā ñāṇassa pavattanaṭṭhānañcāti ñeyyaṭṭhānaṃ. Anekabhedattā pāpadhammānaṃ tabbasena anekabhedopi pamādo mūlabhūtāya avijjāya vasena eko evāti āha – 『『ekavidho avijjāyā』』ti. Lābhavinicchayapariggahamacchariyāni pariyesanāārakkhāparibhogesu antogadhāni. Chandarāgajjhosānā taṇhā evāti taṇhāmūlakepi dhamme ettheva pakkhipitvā 『『tividho taṇhāyā』』ti vuttaṃ.

Rūpīsu bhavesūti rūpadhammesu. Ajjhosānanti taṇhābhiniveso. Etena 『『taṇhāya rūpakāyo padaṭṭhāna』』nti padassa atthaṃ vivarati. Anādimati hi saṃsāre itthipurisā aññamaññarūpābhirāmā, ayañcattho cittapariyādānasuttena (a. ni. 1.1-10) dīpetabbo. Arūpīsu sammohoti phassādīnaṃ atisukhumasabhāvattā santatisamūhakiccārammaṇaghanavinibbhogassa dukkarattā ca arūpadhammesu sammoho, sattānaṃ patiṭṭhitoti vacanaseso. Evaṃ niddhārite rūpakāyanāmakāyasaṅkhāte upādānakkhandhapañcake ārammaṇakaraṇavasena pavattaṃ taṇhañca avijjañca avisesena vuttaṃ catupādānānaṃ vasena vibhajitvā tesaṃ khandhānaṃ upādānānañca dukkhasamudayabhāvena sahapariññeyyapahātabbabhāvaṃ dasseti 『『tattha rūpakāyo』』tiādinā.

  1. Evaṃ pamādamukhena purimasaccadvayaṃ niddhāretvā pamādamukheneva aparampi saccadvayaṃ niddhāretuṃ 『『tattha yo』』tiādi vuttaṃ. Tattha tassāti tassa pamādassa. Sampaṭivedhenāti sammā parijānanena assādādīnaṃ jānanena. Rakkhaṇā paṭisaṃharaṇāti attano cittassa rakkhaṇasaṅkhātā pamādassa paṭisaṃharaṇā, tappaṭipakkhena saṅkocanā appamādānuyogena yā khepanā. Ayaṃ samathoti kiccena samādhiṃ dasseti. Ayaṃ vodānapakkhavisabhāgadhammavasena āvaṭṭanā. 『『Yadā jānāti kāmānaṃ…pe… ānisaṃsa』』nti iminā samathādhigamassa upāyaṃ dasseti.

Tattha kāmānanti vatthukāmānañca kilesakāmānañca. Assādañca assādatoti kāme paṭicca uppajjamānaṃ sukhasomanassasaṅkhātaṃ assādaṃ assādatāya assādamattato. Ādīnavanti 『『appassādā kāmā bahudukkhā』』tiādinā (ma. ni. 1.236) vuttaṃ ādīnavaṃ dosaṃ. Nissaraṇanti paṭhamajjhānaṃ. Vuttañhetaṃ – 『『kāmānametaṃ nissaraṇaṃ yadidaṃ nekkhamma』』nti (itivu. 72). Okāranti lāmakabhāvaṃ. Saṃkilesanti saṃkilissanaṃ. Kāmahetu hi sattā saṃkilissanti. Vodānanti visujjhanaṃ. Nekkhamme ca ānisaṃsanti nīvaraṇappahānādiguṇavisesayogaṃ. Tatthāti tasmiṃ yathāvutte samathe sati. Yā vīmaṃsāti yā paññā. 『『Samāhito, bhikkhave, bhikkhu yathābhūtaṃ pajānātī』』ti (saṃ. ni. 5.1071) hi vuttaṃ. Yathā taṇhāsahitāva avijjā saṅkhārānaṃ paccayo, evaṃ avijjāsahitāva taṇhā upādānānaṃ paccayo. Tāsu niruddhāsu upādānādīnaṃ abhāvo evāti taṇhāavijjāpahānena sakalavaṭṭadukkhanirodhaṃ dassento 『『imesu dvīsu dhammesu pahīnesū』』tiādimāha. Imāni cattāri saccāni visabhāgasabhāgadhammāvaṭṭanavasena niddhāritānīti adhippāyo.

Evaṃ vodānapakkhaṃ nikkhipitvā tassa visabhāgadhammavasena sabhāgadhammavasena ca āvaṭṭanaṃ dassetvā idāni saṃkilesapakkhaṃ nikkhipitvā tassa visabhāgadhammavasena sabhāgadhammavasena ca āvaṭṭanaṃ dassetuṃ 『『yathāpi mūle』』ti gāthamāha. Tassattho – yathā nāma patiṭṭhāhetubhāvena mūlanti laddhavohāre bhūmigate rukkhassa avayave pharasuchedādiantarāyābhāvena anupaddave tato eva daḷhe thire sati khandhe chinnepi assatthādirukkho ruhati, evameva taṇhānusayasaṅkhāte attabhāvarukkhassa mūle maggañāṇapharasunā anupacchinne tayidaṃ dukkhaṃ punappunaṃ aparāparabhāvena nibbattati na nirujjhatīti. Kāmataṇhādinivattanatthaṃ 『『bhavataṇhāyā』』ti vuttaṃ. Etassa dhammassa paccayoti etassa bhavataṇhāsaṅkhātassa dhammassa bhavesu ādīnavappaṭicchādanādivasena assādaggahaṇassa paccayo. Vuttañhetaṃ – 『『saṃyojanīyesu, bhikkhave, dhammesu assādānupassino taṇhā pavaḍḍhatī』』ti (saṃ. ni. 2.57). Tenevāha – 『『avijjāpaccayā hi bhavataṇhā』』ti. Idha samatho vipassanā ca maggasamādhi maggapaññā ca adhippetāti āha – 『『yena taṇhānusayaṃ samūhanatī』』tiādi. Imāni cattāri saccānīti visabhāgasabhāgadhammāvaṭṭanavasena niddhāritānīti. Sesaṃ vuttanayameva.

Idāni na kevalaṃ niddhāriteheva visabhāgasabhāgadhammehi āvaṭṭanaṃ, atha kho pāḷiāgatehipi tehi āvaṭṭanaṃ āvaṭṭahāroti dassanatthaṃ 『『sabbapāpassa akaraṇa』』nti gāthamāha . Tattha sabbapāpassāti sabbākusalassa. Akaraṇanti anuppādanaṃ. Kusalassāti catubhūmakakusalassa. Upasampadāti paṭilābho. Sacittapariyodāpananti attano cittavodānaṃ, taṃ pana arahattena hoti. Iti sīlasaṃvarena sabbapāpaṃ pahāya samathavipassanāhi kusalaṃ sampādetvā arahattaphalena cittaṃ pariyodapetabbanti etaṃ buddhāna sāsanaṃ ovādo anusiṭṭhīti ayaṃ saṅkhepattho, vitthārato pana attho pāḷito eva viññāyati.

Tattha 『『sabbapāpaṃ nāmā』』tiādīsu dosasamuṭṭhānanti doso samuṭṭhānameva etassāti dosasamuṭṭhānaṃ, na doso eva samuṭṭhānanti. Lobhasamuṭṭhānāyapi pisuṇavācāya sambhavato. Kāyaduccaritanti padaṃ apekkhitvā 『『dosasamuṭṭhāna』』nti napuṃsakaniddeso. Lobhasamuṭṭhānaṃ mohasamuṭṭhānanti etthāpi eseva nayo. Samphappalāpo uddhaccacittena pavattayatīti adhippāyena tassa mohasamuṭṭhānatā vuttā.

Evaṃ duccaritaakusalakammapathakammavibhāgena 『『sabbapāpa』』nti ettha vuttapāpaṃ vibhajitvā idānissa akusalamūlavasena agatigamanavibhāgampi dassetuṃ 『『akusalamūla』』ntiādi vuttaṃ. Tattha akusalamūlaṃ payogaṃ gacchantanti lobhādiakusalāni kāyavacīpayogaṃ gacchantāni, kāyavacīpayogaṃ samuṭṭhāpentānīti attho. Chandāti chandahetu. Yaṃ chandā agatiṃ gacchati, idaṃ lobhasamuṭṭhānanti chandā agatiṃ gacchatīti yadetaṃ agatigamanaṃ, idaṃ lobhasamuṭṭhānanti. Evaṃ sesesupi attho daṭṭhabbo. Ettāvatā 『『sabbapāpassa akaraṇa』』nti ettha pāpaṃ dassetvā idāni tassa akaraṇaṃ dassento 『『lobho…pe… paññāyā』』ti tīhi kusalamūlehi tiṇṇaṃ akusalamūlānaṃ pahānavasena sabbapāpassa akaraṇaṃ anuppādanamāha. Tathā lobho upekkhāyātiādinā brahmavihārehi. Tattha aratiṃ vūpasamentī muditā tassā mūlabhūtaṃ mohaṃ pajahatīti katvā vuttaṃ – 『『moho muditāya pahānaṃ abbhatthaṃ gacchatī』』ti.

  1. Idāni aññenapi pariyāyena pāpaṃ tassa akaraṇañca dassetvā sesapadānañca atthavibhāvanamukhena sabhāgavisabhāgadhammāvaṭṭanaṃ dassetuṃ 『『sabbapāpaṃ nāma aṭṭha micchattānī』』tiādi vuttaṃ. Akiriyā akaraṇaṃ anajjhācāroti tīhipi padehi micchattānaṃ anuppādanameva vadati. Tathā kiriyā karaṇaṃ ajjhācāroti tīhipi padehi uppādanameva vadati. Ajjhācāroti adhiṭṭhahitvā ācaraṇaṃ. Atītassāti cirakālappavattivasena purāṇassa. Maggassāti ariyamaggassa. Vuttañhetaṃ – 『『purāṇamaggaṃ purāṇaṃ añjasanti kho ariyassetaṃ aṭṭhaṅgikassa maggassa adhivacana』』nti (saṃ. ni. 2.65 atthato samānaṃ). Atītena vā vipassinā bhagavatā yathādhigataṃ desitabhāvaṃ sandhāya 『『atītassa maggassā』』ti vuttaṃ. Vipassino hi ayaṃ bhagavato sammāsambuddhassa pātimokkhuddesagāthāti.

Yaṃ paṭivedhenāti yassa pariññābhisamayena. Yaṃ pariyodāpitaṃ, ayaṃ nirodhoti yadipi asaṅkhatā dhātu kenaci saṃkilesena na saṃkilissati, adhigacchantassa pana puggalassa vasena evaṃ vuttaṃ. Tassa hi yāva saṃkilesā na vigacchanti, tāva asaṅkhatā dhātu apariyodapitāti vuccati. Yathā nibbānādhigamena ye khandhā vūpasametabbā, tesaṃ sesabhāvena asesabhāvena ca 『『saupādisesā』』ti ca, 『『anupādisesā』』ti ca vuccati, evaṃsampadamidaṃ daṭṭhabbaṃ.

Imāni pāḷiāgatadhammānaṃ sabhāgavisabhāgadhammāvaṭṭanavasena niddhāritāni cattāri saccāni punapi pāḷiāgatadhammānaṃ sabhāgavisabhāgadhammāvaṭṭanena āvaṭṭahāraṃ dassetuṃ 『『dhammo have rakkhatī』』ti gāthamāha. Tassā padattho pubbe vutto eva. Dhammoti puññadhammo idhādhippeto. Taṃ vibhajitvā dassento 『『dhammo nāma duvidho indriyasaṃvaro maggo cā』』ti āha. Indriyasaṃvarasīsena cettha sabbampi sīlaṃ gahitanti daṭṭhabbaṃ . Sabbā upapattiyo duggati dukkhadukkhatādiyogena dukkhā gatiyoti katvā. Yathāvutte duvidhe dhamme paṭhamo dhammo yathā suciṇṇo hoti, yato ca so rakkhati, yattha ca patiṭṭhāpeti, taṃ sabbaṃ dassetuṃ 『『tattha yā saṃvarasīle akhaṇḍakāritā』』tiādi vuttaṃ. Idāni tassa dhammassa apāyato rakkhaṇe ekantikabhāvaṃ vibhāvetuṃ gāmaṇisaṃyutte (saṃ. ni. 4.358) asibandhakaputtasuttaṃ ābhataṃ.

Tattha evanti pakārena. Ca-saddo sampiṇḍane, imināpi pakārena ayamattho veditabboti adhippāyo. Asibandhakaputtoti asibandhakassa nāma putto. Gāme jeṭṭhakatāya gāmaṇī. Pacchābhūmakāti pacchābhūmivāsino. Kāmaṇḍalukāti sakamaṇḍaluno. Sevālamālikāti pātova udakato sevālañceva uppalādīni ca gahetvā udakasuddhibhāvajānanatthaṃ mālaṃ katvā piḷandhanakā. Udakorohakāti sāyaṃ pātaṃ udakaṃ orohaṇakā. Uyyāpentīti upariyāpenti. Saññāpentīti sammā yāpenti. Saggaṃ nāma okkāmentīti parivāretvā ṭhitāva 『『gaccha, bho, brahmalokaṃ, gaccha, bho, brahmaloka』』nti vadantā saggaṃ pavesenti.

Anuparisakkeyyāti anuparigaccheyya. Ummujjāti uṭṭhaha. Uplavāti jalassa upariplava. Thalamuplavāti thalaṃ abhiruha. Tatra yāssāti tatra yaṃ assa, yaṃ bhaveyya. Sakkharakaṭhalanti sakkharā vā kaṭhalā vā. Sā adhogāmī assāti sā adho gaccheyya, heṭṭhāgāmī bhaveyya. Adho gaccheyyāti heṭṭhā gaccheyya. Maggassāti ariyamaggassa. Tikkhatāti tikhiṇatā. Sā ca kho na satthakassa viya nisitakaraṇatā, atha kho indriyānaṃ paṭubhāvoti dassetuṃ 『『adhimattatā』』ti āha. Nanu ca ariyamaggo attanā pahātabbakilese anavasesaṃ samucchindatīti atikhiṇo nāma natthīti? Saccametaṃ, tathāpi no ca kho 『『yathā diṭṭhippattassā』』ti vacanato saddhāvimuttadiṭṭhippattānaṃ kilesappahānaṃ pati atthi kāci visesamattāti sakkā vattuṃ. Ayaṃ pana viseso na idhādhippeto, sabbupapattisamatikkamanassa adhippetattā. Yasmā pana ariyamaggena odhiso kilesā pahīyanti, tañca nesaṃ tathāpahānaṃ maggadhammesu indriyānaṃ apāṭavapāṭavatarapāṭavatamabhāvena hotīti yo vajirūpamadhammesu matthakappattānaṃ aggamaggadhammānaṃ paṭutamabhāvo. Ayaṃ idha maggassa tikkhatāti adhippetā. Tenevāha – 『『ayaṃ dhammo suciṇṇo sabbāhi upapattīhi rakkhatī』』ti. 『『Tasmā rakkhitacittassā』』tiādinā suttantarena (udā. 32) sugatisaññitānampi upapattīnaṃ duggatibhāvaṃ sādheti.

  1. Idāni yathāvuttassa dhammassa visabhāgadhammānaṃ taṇhāvijjādīnaṃ sabhāgadhammānañca samathavipassanādīnaṃ niddhāraṇavasena āvaṭṭahāraṃ yojetvā dassetuṃ 『『tattha duggatīnaṃ hetu taṇhā ca avijjā cā』』tiādimāha. Taṃ pubbe vuttanayattā suviññeyyameva. Idaṃ vuccati brahmacariyanti idaṃ ariyaṃ samathavipassanāsaṅkhātaṃ maggabrahmacariyanti vuccati. Yaṃ rakkhatīti sabbāhi duggatīhi rakkhantassa ariyamaggassa ārammaṇabhūto nirodho rakkhanto viya vutto, nimittassa kattubhāvena upacaritattā. Imāni cattāri saccāni visabhāgasabhāgadhammāvaṭṭanavasena niddhāritānīti adhippāyo.

Āvaṭṭahāravibhaṅgavaṇṇanā niṭṭhitā.

  1. Vibhattihāravibhaṅgavaṇṇanā

33.Tatthakatamo vibhattihāroti vibhattihāravibhaṅgo. Tattha dhammavibhattibhūmivibhattipadaṭṭhānavibhattīti tividhā vibhatti. Tāsu yasmā dhammesu vibhāgato niddiṭṭhesu tattha labbhamāno bhūmivibhāgo padaṭṭhānavibhāgo ca niddisiyamāno suviññeyyo hoti, tasmā dhammavibhattiṃ tāva niddisanto soḷasavidhe paṭṭhāne yesaṃ suttānaṃ vasena visesato vibhajitabbā, tāni suttāni dassetuṃ 『『dve suttāni vāsanābhāgiyañca nibbedhabhāgiyañcā』』ti vuttaṃ. Tattha vāsanā puññabhāvanā, tassā bhāgo koṭṭhāso vāsanābhāgo, tassa hitanti vāsanābhāgiyaṃ, suttaṃ. Nibbijjhanaṃ lobhakkhandhādīnaṃ padālanaṃ nibbedho, tassa bhāgoti sesaṃ purimasadisameva. Yasmiṃ sutte tīṇi puññakiriyavatthūni desitāni, taṃ suttaṃ vāsanābhāgiyaṃ. Yasmiṃ pana sekkhāsekkhā desitā, taṃ nibbedhabhāgiyaṃ. Ayañca attho pāḷiyaṃyeva āgamissati.

Puññabhāgiyāti puññabhāge bhavā. Tathā phalabhāgiyā veditabbā. Phalanti pana sāmaññaphalaṃ. Saṃvarasīlanti pātimokkhasaṃvaro, satisaṃvaro, ñāṇasaṃvaro, khantisaṃvaro, vīriyasaṃvaroti pañca saṃvarā saṃvarasīlaṃ. Pahānasīlanti tadaṅgappahānaṃ, vikkhambhanappahānaṃ, samucchedappahānaṃ, paṭippassaddhippahānaṃ, nissaraṇappahānanti pañcappahānāni. Tesu nissaraṇappahānavajjānaṃ pahānānaṃ vasena pahānasīlaṃ veditabbaṃ. Soti yo vāsanābhāgiyasuttasampaṭiggāhako, so. Tena brahmacariyenāti tena saṃvarasīlasaṅkhātena seṭṭhacariyena kāraṇabhūtena brahmacārī bhavati. Ettha ca aṭṭhasamāpattibrahmacariyassa na paṭikkhepo, keci pana 『『teneva brahmacariyenā』』ti paṭhanti, tesaṃ matena siyā tassa paṭikkhepo.

Pahānasīle ṭhitoti samucchedapaṭippassaddhippahānānaṃ vasena pahānasīle ṭhito. Tena brahmacariyenāti tena pahānasīlena visesabhūtena maggabrahmacariyena. Ye pana 『『teneva brahmacariyenā』』ti paṭhanti, tesaṃ ayaṃ pāṭho 『『vāsanābhāgiyaṃ nāma suttaṃ dānakathā, sīlakathā, saggakathā, puññavipākakathā』』ti. Ye pana 『『tena brahmacariyenā』』ti paṭhanti, tesaṃ ayaṃ pāṭho – 『『vāsanābhāgiyaṃ nāma suttaṃ dānakathā, sīlakathā, saggakathā kāmānaṃ ādīnavo nekkhamme ānisaṃso』』ti. Tattha katamo pāṭho yuttataroti? Pacchimo pāṭhoti niṭṭhaṃ gantabbaṃ. Yasmā 『『nibbedhabhāgiyaṃ nāma suttaṃ yā catusaccappakāsanā』』ti vakkhati, na hi mahāthero sāvasesaṃ katvā dhammaṃ desesīti.

『『Natthi pajānanā』』tiādinā ubhinnaṃ suttānaṃ sātisayaṃ asaṅkarakāraṇaṃ dasseti. Tattha pajānanāti ariyamaggassa padaṭṭhānabhūtā vuṭṭhānagāminī vipassanāpaññā. Imāni cattāri suttānīti imesaṃ suttānaṃ vāsanābhāgiyanibbedhabhāgiyānaṃ vakkhamānānañca saṃkilesabhāgiyaasekkhabhāgiyānaṃ vasena cattāri suttāni. Desanāyāti desanānayena. Sabbato vicayena hārena vicinitvāti sabbatobhāgena ekādasasu ṭhānesu pakkhipitvā vicayena hārena vicinitvā. 『『Yuttihārena yojetabbānī』』ti etena vicayahārayuttihārā vibhattihārassa parikammaṭṭhānanti dasseti. 『『Yāvatikā ñāṇassa bhūmī』』ti iminā vibhattihārassa mahāvisayataṃ dasseti.

  1. Evaṃ vāsanābhāgiyanibbedhabhāgiyabhāvehi dhamme ekadesena vibhajitvā idāni tesaṃ kilesabhāgiyaasekkhabhāgiyabhāvehi sādhāraṇāsādhāraṇabhāvehi vibhajituṃ 『『tattha katame dhammā sādhāraṇā』』tiādi āraddhaṃ. Tattha katame dhammāti katame sabhāvadhammā. Sādhāraṇāti avisiṭṭhā, samānāti attho. Dve dhammāti duve pakatiyo. Pakatiattho hi ayaṃ dhamma-saddo 『『jātidhammānaṃ sattāna』』ntiādīsu (paṭi. ma. 1.33) viya. Nāmasādhāraṇāti nāmena sādhāraṇā, kusalākusalāti samānanāmāti attho. Vatthusādhāraṇāti vatthunā nissayena sādhāraṇā, ekasantatipatitatāya samānavatthukāti attho. Visesato saṃkilesapakkhe pahānekaṭṭhā nāmasādhāraṇā, sahajekaṭṭhā vatthusādhāraṇā. Aññampi evaṃ jātiyanti kiccapaccayapaṭipakkhādīhi samānaṃ saṅgaṇhāti. Micchattaniyatānaṃ aniyatānanti idaṃ puthujjanānaṃ upalakkhaṇaṃ. Tasmā sassatavādā ucchedavādāti ādiko sabbo puthujjanabhedo āharitvā vattabbo. Dasanappahātabbā kilesā sādhāraṇā micchattaniyatānaṃ aniyatānaṃ eva ca sambhavato sammattaniyatānaṃ asambhavato ca. Iminā nayena sesapadesupi attho veditabbo.

Ariyasāvakoti sekkhaṃ sandhāya vadati. Sabbā sā avītarāgehi sādhāraṇāti lokiyasamāpatti rūpāvacarā arūpāvacarā dibbavihāro brahmavihāro paṭhamajjhānasamāpattīti evamādīhi pariyāyehi sādhāraṇā. Kusalasamāpatti pana iminā pariyāyena siyā asādhāraṇā , imaṃ pana dosaṃ passantā keci 『『yaṃ kiñci…pe… sabbā sā avītarāgehi sādhāraṇā』』ti paṭhanti. Kathaṃ te odhiso gahitā, atha odhiso gahetabbā, kathaṃ sādhāraṇāti? Anuyogaṃ manasikatvā taṃ visodhento āha – 『『sādhāraṇā hi dhammā evaṃ aññamañña』』ntiādi. Tassattho – yathā micchattaniyatānaṃ aniyatānañca sādhāraṇāti vuttaṃ, evaṃ sādhāraṇā dhammā na sabbasattānaṃ sādhāraṇatāya sādhāraṇā, kasmā? Yasmā aññamaññaṃ paraṃ paraṃ sakaṃ sakaṃ visayaṃ nātivattanti. Paṭiniyatañhi tesaṃ pavattiṭṭhānaṃ, itarathā tathā vohāro eva na siyāti adhippāyo. Yasmā ca ete eva dhammā evaṃ niyatā visayā, tasmā 『『yopi imehi dhammehi samannāgato na so taṃ dhammaṃ upātivattatī』』ti āha. Na hi micchattaniyatānaṃ aniyatānañca dassanena pahātabbā kilesā na santi, aññesaṃ vā santīti evaṃ sesepi vattabbaṃ.

Asādhāraṇo nāma dhammo tassa tassa puggalassa paccattaniyato ariyesu sekkhāsekkhadhammavasena anariyesu sabbābhabbapahātabbavasena gavesitabbo, itarassa tathā niddisitabbabhāvābhāvato. So ca kho sādhāraṇāvidhuratāya taṃ taṃ upādāya tathāvuttadesanānusārenāti imamatthaṃ dasseti 『『katame dhammā asādhāraṇā yāva desanaṃ upādāya gavesitabbā sekkhāsekkhā bhabbābhabbā』』ti iminā. Aṭṭhamakassāti sotāpattiphalasacchikiriyāya paṭipannassa. Dhammatāti dhammasabhāvo paṭhamassa maggaṭṭhatā dutiyassa phalaṭṭhatā. Paṭhamassa vā pahīyamānakilesatā. Dutiyassa pahīnakilesatā. Puna aṭṭhamakassāti anāgāmimaggaṭṭhassa. Nāmanti sekkhāti nāmaṃ. Dhammatāti taṃtaṃmaggaṭṭhatā heṭṭhimaphalaṭṭhatā ca. Paṭipannakānanti maggasamaṅgīnaṃ. Nāmanti paṭipannakāti nāmaṃ. Evaṃ 『『aṭṭhamakassā』』tiādinā ariyapuggalesu asādhāraṇadhammaṃ dassetvā itaresu nayadassanatthaṃ 『『evaṃ visesānupassinā』』tiādi vuttaṃ. Lokiyadhammesu eva hi hīnādibhāvo. Tattha visesānupassināti asādhāraṇadhammānupassinā. Micchattaniyatānaṃ aniyatā dhammā sādhāraṇā micchattaniyatā dhammā asādhāraṇā. Micchattaniyatesupi niyatamicchādiṭṭhikānaṃ aniyatā dhammā sādhāraṇā. Niyatamicchādiṭṭhi asādhāraṇāti iminā nayena visesānupassinā veditabbā.

Evaṃ nānānayehi dhammavibhattiṃ dassetvā idāni bhūmivibhattiṃ padaṭṭhānavibhattiñca vibhajitvā dassetuṃ 『『dassanabhūmī』』tiādimāha. Tattha dassanabhūmīti paṭhamamaggo. Yasmā pana paṭhamamaggakkhaṇe ariyasāvako sammattaniyāmaṃ okkamanto nāma hoti, tato paraṃ okkanto , tasmā 『『dassanabhūmi niyāmāvakkantiyā padaṭṭhāna』』nti vuttaṃ. Kiñcāpi heṭṭhimo heṭṭhimo maggo upariuparimaggādhigamassa kāraṇaṃ hoti, sakkāyadiṭṭhiādīni appahāya kāmarāgabyāpādādippahānassa asakkuṇeyyattā. Tathāpi ariyamaggo attano phalassa visesakāraṇaṃ āsannakāraṇañcāti dassetuṃ 『『bhāvanābhūmiuttarikānaṃ phalānaṃ pattiyā padaṭṭhāna』』nti vuttaṃ. Sukhā paṭipadā khippābhiññā ñāṇuttarassa tathāvidhapaccayasamāyoge ca hotīti sā vipassanāya padaṭṭhānanti vuttā. Itarā pana tissopi paṭipadā samathaṃ āvahanti eva. Tāsu sabbamudutāya dassitāya sesāpi dassitā evāti āha – 『『dukkhā paṭipadā dandhābhiññā samathassa padaṭṭhāna』』nti.

Dānamayaṃ puññakiriyavatthūti dānameva dānamayaṃ, pujjaphalanibbattanaṭṭhena puññaṃ, tadeva kattabbato kiriyā, payogasampattiyādīnaṃ adhiṭṭhānabhāvato vatthu cāti dānamayapuññakiriyavatthu. Paratoghosassāti dhammassavanassa. Sādhāraṇanti na bījaṃ viya aṅkurassa, dassanabhūmiādayo viya vā niyāmāvakkantiādīnaṃ āveṇikaṃ, atha kho sādhāraṇaṃ, tadaññakāraṇehipi paratoghosassa pavattanatoti adhippāyo. Tattha keci dāyakassa dānānumodanaṃ āciṇṇanti dānaṃ paratoghosassa kāraṇanti vadanti. Dāyako pana dakkhiṇāvisuddhiṃ ākaṅkhanto dānasīlādiguṇavisesānaṃ savane yuttappayutto hotīti dānaṃ dhammassavanassa kāraṇaṃ vuttaṃ.

Sīlasampanno vippaṭisārābhāvena samāhito dhammacintāsamattho hotīti sīlaṃ cintāmayañāṇassa kāraṇanti āha 『『sīlamaya』』ntiādi. Bhāvanāmayanti samathasaṅkhātaṃ bhāvanāmayaṃ. Bhāvanāmayiyāti uparijhānasaṅkhātāya vipassanāsaṅkhātāya ca bhāvanāmayiyā. Purimaṃ purimañhi pacchimassa pacchimassa padaṭṭhānaṃ. Idāni yasmā dānaṃ sīlaṃ lokiyabhāvanā ca na kevalaṃ yathāvuttaparatoghosādīnaṃyeva, atha kho yathākkamaṃ pariyattibāhusaccakammaṭṭhānānuyogamaggasammādiṭṭhīnampi paccayā honti, tasmā tampi nayaṃ dassetuṃ puna 『『dānamaya』』ntiādinā desanaṃ vaḍḍhesi. Tathā patirūpadesavāsādayo kāyavivekacittavivekādīnaṃ kāraṇaṃ hotīti imaṃ nayaṃ dassetuṃ 『『patirūpadesavāso』』tiādimāha. Tattha kusalavīmaṃsāyāti paṭisaṅkhānupassanāya. Akusalapariccāgoti iminā pahānapariññā vuttāti. Samādhindriyassāti maggasamādhindriyassa. Sesaṃ suviññeyyameva.

Vibhattihāravibhaṅgavaṇṇanā niṭṭhitā.

  1. Parivattanahāravibhaṅgavaṇṇanā

35.Tatthakatamo parivattano hāroti parivattanahāravibhaṅgo. Tattha yasmā saṃvaṇṇiyamāne sutte yathāniddiṭṭhānaṃ kusalākusaladhammānaṃ paṭipakkhabhūte akusalakusaladhamme pahātabbabhāvādivasena niddhāraṇaṃ paṭipakkhato parivattanaṃ, tasmā 『『sammādiṭṭhissa purisapuggalassa micchādiṭṭhi nijjiṇṇā bhavatī』』tiādi āraddhaṃ. Tattha sammā pasatthā, sundarā diṭṭhi etassāti sammādiṭṭhi, tassa. Sā panassa sammādiṭṭhitā pubbabhāgasammādiṭṭhiyā vā lokuttarasammādiṭṭhiyā vā veditabbā. Micchādiṭṭhi nijjiṇṇā bhavatīti purimanaye vipassanāsammādiṭṭhiyā pahīnā hoti, vikkhambhitāti attho. Pacchimanaye paṭhamamaggasammādiṭṭhiyā pahīnā samucchinnāti attho.

Ye cassa micchādiṭṭhipaccayāti micchābhinivesahetu ye ariyānaṃ adassanakāmatādayo lobhādayo pāṇātipātādayo ca aneke lāmakaṭṭhena pāpakā akosallasambhūtaṭṭhena akusalā dhammā uppajjeyyuṃ. Imassa āraddhavipassakassa ariyassa ca. Dhammāti samathavipassanādhammā, sattattiṃsabodhipakkhiyadhammā vā anuppannā vā sambhavanti uppannā, bhāvanāpāripūriṃ gacchanti. Sammāsaṅkappassātiādīnampi imināva nayena attho veditabbo. Ayaṃ pana viseso – sammāvimuttiādīnaṃ micchāvimutti avimuttāva samānā 『『vimuttā maya』』nti evaṃsaññino avimuttiyaṃ vā vimuttisaññino. Tatrāyaṃ vacanattho – micchā pāpikā vimutti vimokkho etassāti micchāvimutti. Aṭṭhaṅgā ca micchāvimutti yathāvuttenākārena micchābhinivesavasena ca pavattā antadvayalakkhaṇā. Sammāvimutti pana phaladhammā, micchādiṭṭhike samāsevato micchāvimokkho vā micchāvimutti. Micchāvimuttiñāṇadassanaṃ pana micchāvimokkhe micchādiṭṭhiyā ca sāranti gahaṇavasena pavatto akusalacittuppādo antamaso pāpaṃ katvā 『『sukataṃ mayā』』ti paccavekkhato uppannamoho ca. Sammāvimuttiñāṇadassanassāti ettha sekkhānaṃ paccavekkhaṇañāṇaṃ sammāvimuttiñāṇadassananti adhippetaṃ. Tañhi uttaribhāvanāpāripūriyā saṃvattati.

  1. Evaṃ sammādiṭṭhiādimukhena micchādiṭṭhiādiṃ dassetvā puna pāṇātipātaadinnādānakāmesumicchācārādito veramaṇiyādīhi pāṇātipātādīnaṃ parivattanaṃ dassetuṃ 『『yassā』』tiādi āraddhaṃ. Tattha kālavādissāti lakkhaṇavacanaṃ. Kālena sāpadesaṃ pariyantavatiṃ atthasañhitanti so samphappalāpassa pahānāya paṭipanno hotīti vuttaṃ.

Puna 『『ye ca kho kecī』』tiādinā sammādiṭṭhiādimukheneva micchādiṭṭhiādīhi eva parivattanaṃ pakārantarena dasseti. Tattha sandiṭṭhikāti paccakkhā. Sahadhammikāti sakāraṇā. Gārayhāti garahitabbayuttā. Vādānuvādāti vādā ceva anuvādā ca. 『『Vādānupātā』』tipi pāṭho, vādānupavattiyoti attho. Pujjāti pūjanīyā. Pāsaṃsāti pasaṃsitabbā.

Puna 『『ye ca kho kecī』』tiādinā majjhimāya paṭipattiyā antadvayaparivattanaṃ dasseti. Tattha bhuñjitabbātiādīni cattāri padāni vatthukāmavasena yojetabbāni. Bhāvayitabbā bahulīkātabbāti padadvayaṃ kilesakāmavasena. Tesaṃ adhammoti bhāvetabbo nāma dhammo siyā, kāmā ca tesaṃ bhāvetabbā icchitā, kāmehi ca veramaṇī kāmānaṃ paṭipakkho, iti sā tesaṃ adhammo āpajjatīti adhippāyo.

Niyyāniko dhammoti saha vipassanāya ariyamaggo. Dukkhoti pāpaṃ nijjarāpessāmāti pavattitaṃ sarīratāpanaṃ vadati. Sukhoti anavajjapaccayaparibhogasukhaṃ. Etesupi vāresu vuttanayeneva adhammabhāvāpatti vattabbā. Idāni asubhasaññādimukhena subhasaññādiparivattanaṃ dassetuṃ 『『yathā vā panā』』tiādi vuttaṃ. Āraddhavipassakassa kilesāsucipaggharaṇavasena tebhūmakasaṅkhārā asubhato upaṭṭhahantīti katvā vuttaṃ 『『sabbasaṅkhāresu asubhānupassino viharato』』ti. 『『Yaṃ yaṃ vā panā』』tiādinā paṭipakkhassa lakkhaṇaṃ vibhāveti. Tattha ajjhāpannoti adhiāpanno, abhiupagato pariññātoti attho.

Parivattanahāravibhaṅgavaṇṇanā niṭṭhitā.

  1. Vevacanahāravibhaṅgavaṇṇanā

37.Tatthakatamo vevacano hāroti vevacanahāravibhaṅgo. Tattha yathā vevacananiddeso hoti, taṃ dassetuṃ 『『ekaṃ bhagavā dhammaṃ aññamaññehi vevacanehi niddisatī』』ti vuttaṃ. Vevacanehīti pariyāyasaddehīti attho. Padattho pubbe vutto eva. Kasmā pana bhagavā ekaṃ dhammaṃ anekapariyāyehi niddisatīti? Vuccate – desanākāle āyatiñca kassaci kathañci tadatthapaṭibodho siyāti pariyāyavacanaṃ, tasmiṃ khaṇe vikkhittacittānaṃ aññavihitānaṃ aññena pariyāyena tadatthāvabodhanatthaṃ pariyāyavacanaṃ. Teneva padena puna vacane tadaññesaṃ tattha adhigatatā siyāti mandabuddhīnaṃ punappunaṃ tadatthasallakkhaṇe asammosanatthaṃ pariyāyavacanaṃ. Anekepi atthā samānabyañjanā hontīti yā atthantaraparikappanā siyā, tassā parivajjanatthampi pariyāyavacanaṃ anaññassa vacane anekāhi tāhi tāhi saññāhi tesaṃ tesaṃ atthānaṃ ñāpanatthampi pariyāyavacanaṃ seyyathāpi nighaṇṭusatthe. Dhammakathikānaṃ tantiatthupanibandhanaparāvabodhanānaṃ sukhasiddhiyāpi pariyāyavacanaṃ. Attano dhammaniruttipaṭisambhidāppattiyā vibhāvanatthaṃ, veneyyānaṃ tattha bījāvāpanatthaṃ vā pariyāyavacanaṃ bhagavā niddisati.

Kiṃ bahunā yassā dhammadhātuyā suppaṭividdhattā sammāsambuddhā yathā sabbasmiṃ atthe appaṭihatañāṇācārā, tathā sabbasmiṃ saddavohāreti ekampi atthaṃ anekehi pariyāyehi bodheti, na tattha dandhāyitattaṃ vitthāyitattaṃ atthassa. Nāpi dhammadesanāhāni, āveṇikovāyaṃ buddhadhammoti pariyāyadesanaṃ dassento 『『āsā』』tiādimāha. Tattha atthaṃ dassento 『『āsā nāma vuccati yā bhavissassa atthassā』』tiādimāha. Tattha bhavissassa atthassāti anāgatassa icchitabbassa atthassa. 『『Avassaṃ āgamissatī』』tiādinā tassā pavattiyākāraṃ dasseti. Anāgatatthavisayā taṇhā āsā. Anāgatapaccuppannatthavisayā taṇhā pihāti ayametāsaṃ viseso.

Atthanipphattipaṭipālanāti yāya icchitassa atthassa nipphattiṃ paṭipāleti āgameti, yāya vā nipphannaṃ atthaṃ paṭipāleti rakkhati. Ayaṃ abhinandanā nāma, yathāladdhassa atthassa kelāyanā nāmāti attho. Taṃ atthanipphattiṃ sattasaṅkhāravasena vibhajitvā dassento 『『piyaṃ vā ñāti』』ntiādimāha . Tattha dhammanti rūpādiārammaṇadhammaṃ, atiiṭṭhārammaṇaṃ abhinandati, aniṭṭhārammaṇehipi taṃ dassetuṃ 『『appaṭikkūlato vā abhinandatī』』ti vuttaṃ. Paṭikkūlepi hi vipallāsavasena sattaṃ, saṅkhāraṃ vā appaṭikkūlato abhinandati.

Yāsu anekadhātūsu pavattiyā taṇhā 『『anekadhātūsu sarā』』ti vuttā, tā dhātuyo vibhāgena dassetuṃ 『『cakkhudhātū』』tiādi vuttaṃ. Kiñcāpi dhātuvibhaṅgādīsu (vibha. 172 ādayo) kāmadhātuādayo aññāpi anekadhātuyo āgatā, tāsampi ettheva samavarodhoti dassanatthaṃ aṭṭhārasevettha dassitā. Keci rūpādhimuttātiādi tāsu dhātūsu taṇhāya pavattidassanaṃ. Tattha yasmā pañca ajjhattikā dhātuyo satta ca viññāṇadhātuyo dhammadhātu ca dhammārammaṇeneva saṅgahitā, tasmā aṭṭhārasa dhātuyo uddisitvā chaḷeva taṇhāya pavattiṭṭhānāni vibhattānīti daṭṭhabbaṃ. Taṇhāpakkhā nekkhammassitāpi domanassupavicārā tassa anuttaresu vimokkhesu pihaṃ upaṭṭhāpayato uppajjati 『『pihapaccayā domanassa』』nti vacanato, ko pana vādo gehassitesu domanassupavicāresūti imāni catuvīsati padāni 『『taṇhāpakkho』』ti vuttaṃ. Gehassitā pana upekkhā aññāṇupekkhatāya yathābhinivesassa paccayo hotīti 『『yā cha upekkhā gehassitā, ayaṃ diṭṭhipakkho』』ti vuttaṃ.

  1. Idāni tesaṃ upavicārānaṃ taṇhāpariyāyaṃ dassento 『『sāyeva patthanākārena dhammanandī』』tiādimāha. Puna cittaṃ paññā bhagavā dhammo saṅgho sīlaṃ cāgoti imesaṃ pariyāyavacananiddhāraṇena vevacanahāraṃ vibhajitvā dassetuṃ 『『cittaṃ mano viññāṇa』』ntiādi āraddhaṃ. Tattha 『『aññampi evaṃ jātiya』』nti iminā paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amohoti (mahāni. 149) evamādīnampi paññāya pariyāyasaddānaṃ saṅgaho daṭṭhabbo.

Pañcindriyānilokuttarānīti khaye ñāṇantiādīni pañcindriyāni lokuttarāni, lokuttarapaññāya vevacanānīti attho. Sabbā paññāti itarehi vevacanehi vuttā sabbā paññā lokiyalokuttaramissikāti attho. 『『Api cā』』tiādinā imināpi pariyāyena vevacanaṃ vattabbanti dasseti. Ādhipateyyaṭṭhenāti adhimokkhalakkhaṇe ādhipateyyaṭṭhena. Yathā ca buddhānussatiyaṃvuttanti yathā buddhānussatiniddese (visuddhi. 1.123) 『『itipi so bhagavā』』tiādinā pāḷiyā so bhagavā itipi arahaṃ…pe… itipi bhagavāti anekehi vevacanehi bhagavā anussaritabboti vuttaṃ. Imināva nayena balanipphattigato vesārajjappatto yāva dhammobhāsapajjotakaroti, etehi pariyāyehi buddhassa bhagavato vevacanaṃ buddhānussatiyaṃ vattabbanti padaṃ āharitvā sambandho veditabbo. Etānipi katipayāni eva bhagavato vevacanāni. Asaṅkhyeyyā hi buddhaguṇā guṇanemittakāni ca bhagavato nāmāni. Vuttañhetaṃ dhammasenāpatinā –

『『Asaṅkhyeyyāni nāmāni, saguṇena mahesino;

Guṇena nāmamuddheyyaṃ, api nāma sahassato』』ti. (udā. aṭṭha. 53);

Dhammānussatiyaṃ 『『asaṅkhata』』ntiādīsu na kenaci paccayena saṅkhatanti asaṅkhataṃ. Natthi etassa anto vināsoti anantaṃ. Āsavānaṃ anārammaṇato anāsavaṃ. Aviparītasabhāvattā saccaṃ. Saṃsārassa paratīrabhāvato pāraṃ. Nipuṇañāṇavisayattā sukhumasabhāvattā ca nipuṇa. Anupacitañāṇasambhārehi daṭṭhuṃ na sakkāti sududdasaṃ. Uppādajarāhi anabbhāhatattā ajajjaraṃ. Thirabhāvena dhuvaṃ. Jarāmaraṇehi apalujjanato apalokitaṃ. Maṃsacakkhunā dibbacakkhunā ca apassitabbattā anidassanaṃ. Rāgādipapañcābhāvena nippapañcaṃ. Kilesābhisaṅkhārānaṃ vūpasamahetutāya santaṃ.

Amatahetutāya bhaṅgābhāvato ca amataṃ. Uttamaṭṭhena atappakaṭṭhena ca paṇītaṃ. Asivānaṃ kammakilesavipākavaṭṭānaṃ abhāvena sivaṃ. Catūhi yogehi anupaddavabhāvena khemaṃ. Taṇhā khīyati etthāti taṇhakkhayo. Katapuññehipi kadācideva passitabbattā acchariyaṃ. Abhūtapubbattā abbhutaṃ. Anantarāyattā anītikaṃ. Anantarāyabhāvahetuto anītikadhammaṃ (saṃ. ni. aṭṭha. 3.5.377-409).

Anibbattisabhāvattā ajātaṃ. Tato eva abhūtaṃ. Ubhayenāpi uppādarahitanti vuttaṃ hoti. Kenaci anupaddutattā anupaddavaṃ. Na kenaci paccayena katanti akataṃ. Natthi ettha sokoti asokaṃ. Sokahetuvigamena visokaṃ. Kenaci anupasajjitabbattā anupasaggaṃ. Anupasaggabhāvahetuto anupasaggadhammaṃ.

Gambhīrañāṇagocarato gambhīraṃ. Sammāpaṭipattiṃ vinā passituṃ pattuṃ asakkuṇeyyattā duppassaṃ. Sabbalokaṃ uttaritvā ṭhitanti uttaraṃ. Natthi etassa uttaranti anuttaraṃ. Samassa sadisassa abhāvena asamaṃ. Paṭibhāgābhāvena appaṭisamaṃ. Uttamaṭṭhena jeṭṭhaṃ, pāsaṃsatamattā vā jeṭṭhaṃ. Saṃsāradukkhaṭṭitehi letabbato leṇaṃ. Tato rakkhaṇato tāṇaṃ. Raṇābhāvena araṇaṃ. Aṅgaṇābhāvena anaṅgaṇaṃ. Niddosatāya akācaṃ. Rāgādimalāpagamena vimalaṃ. Catūhi oghehi anajjhottharaṇīyato dīpo. Saṃsāravūpasamasukhatāya sukhaṃ. Pamāṇakaradhammābhāvato appamāṇaṃ, gaṇetuṃ etassa na sakkāti ca appamāṇaṃ. Saṃsārasamudde anosīdanaṭṭhānatāya patiṭṭhā. Rāgādikiñcanābhāvena pariggahābhāvena ca akiñcananti evamattho daṭṭhabbo.

Saṅghānussatiyaṃ sattānaṃ sāroti sīlasārādisāraguṇayogato sattesu sārabhūto. Sattānaṃ maṇḍoti gorasesu sappimaṇḍo viya sattesu maṇḍabhūto. Sāraguṇavaseneva sattesu uddharitabbato sattānaṃ uddhāro. Niccalaguṇatāya sattānaṃ esikā. Guṇasobhāsurabhibhāvena sattānaṃ pasūnaṃ surabhi kusumanti attho.

Guṇesu uttamaṅgaṃ paññā tassā upasobhāhetutāya sīlaṃ uttamaṅgopasobhanaṃ vuttaṃ. Sīlesu paripūrakārino anijjhantā nāma guṇā natthīti 『『nidhānañca sīlaṃ sabbadobhaggasamatikkamanaṭṭhenā』』ti vuttaṃ. Ayañca attho ākaṅkheyyasuttena (ma. ni. 1.64 ādayo) dīpetabbo. Aparampi vuttaṃ – 『『ijjhati, bhikkhave, sīlavato cetopaṇidhi visuddhattā』』ti (dī. ni. 3.337; saṃ. ni. 4.352; a. ni. 8.35). Sippanti dhanusippaṃ. Dhaññanti dhanāyitabbaṃ. Dhammavolokanatāyāti samathavipassanādidhammassa volokanabhāvena . Volokanaṭṭhenāti sattabhūmakādipāsāde viya sīle ṭhatvā abhiññācakkhunā lokassa voloketuṃ sakkāti vuttaṃ. Sabbabhūmānuparivatti ca sīlaṃ catubhūmakakusalassāpi tadanuvattanato. Sesaṃ uttānamevāti.

Vevacanahāravibhaṅgavaṇṇanā niṭṭhitā.

  1. Paññattihāravibhaṅgavaṇṇanā

39.Tatthakatamo paññattihāroti paññattihāravibhaṅgo. Tattha kā panāyaṃ paññattīti? Āha 『『yā pakatikathāya desanā』』ti. Idaṃ vuttaṃ hoti – yā desanāhārādayo viya assādādipadatthavisesaniddhāraṇaṃ akatvā bhagavato sābhāvikadhammakathāya desanā. Yā tassā paññāpanā, ayaṃ paññattihāro. Yasmā pana sā bhagavato tathā tathā veneyyasantāne yathādhippetamatthaṃ nikkhipatīti nikkhepo. Tassa cāyaṃ hāro dukkhādisaṅkhāte bhāge pakārehi ñāpeti, asaṅkarato vā ṭhapeti, tasmā 『『nikkhepapaññattī』』ti vutto. Iti pakatikathāya desanāti saṅkhepena vuttamatthaṃ vitthārena vibhajituṃ 『『kā ca pakatikathāya desanā』』ti pucchitvā 『『cattāri saccānī』』tiādimāha.

Tattha idaṃ dukkhanti ayaṃ paññattīti kakkhaḷaphusanādisabhāve rūpārūpadhamme atītādivasena anekabhedabhinne abhinditvā pīḷanasaṅkhatasantāpavipariṇāmaṭṭhatāsāmaññena yā kucchitabhāvādimukhena ekajjhaṃ gahaṇassa kāraṇabhūtā paññatti, kā pana sāti? Nāmapaññattinibandhanā tajjāpaññatti. 『『Viññattivikārasahito saddo evā』』ti apare. Iminā nayena tattha tattha paññattiattho veditabbo. 『『Pañcannaṃ khandhāna』』ntiādinā tassā paññattiyā upādānaṃ dasseti. Dasannaṃ indriyānanti aṭṭha rūpindriyāni manindriyaṃ vedanindriyanti evaṃ dasannaṃ. Anubhavanasāmaññena hi vedanā ekamindriyaṃ katā, tathā saddhādayo ca maggapakkhiyāti.

Kabaḷaṃ karīyatīti kabaḷīkāroti vatthuvasena ayaṃ niddeso. Yāya ojāya sattā yāpenti, tassāyetaṃ adhivacanaṃ. Sā hi ojaṭṭhamakassa rūpassa āharaṇato āhāro. Atthīti maggena asamucchinnatāya vijjati. Rāgoti rañjanaṭṭhena rāgo. Nandanaṭṭhena nandī. Taṇhāyanaṭṭhena taṇhā. Sabbānetāni lobhasseva nāmāni. Patiṭṭhitaṃ tattha viññāṇaṃ viruḷhanti kammaṃ javāpetvā paṭisandhiākaḍḍhanasamatthatāya patiṭṭhitañceva viññāṇaṃ viruḷhañca. Yatthāti tebhūmakavaṭṭe bhummaṃ, sabbattha vā purimapurimapade etaṃ bhummaṃ. Atthi tattha saṅkhārānaṃ vuddhīti ye imasmiṃ vipākavaṭṭe ṭhitassa āyatiṃ vaḍḍhanahetukā saṅkhārā, te sandhāya vuttaṃ – 『『yattha atthi āyatiṃ punabbhavābhinibbattī』』ti yasmiṃ ṭhāne āyatiṃ punabbhavābhinibbatti atthi. Atthi tattha āyatiṃjātijarāmaraṇanti yattha paṭisandhiggahaṇaṃ, tattha khandhānaṃ abhinibbattilakkhaṇā jāti, paripākalakkhaṇā jarā, bhedanalakkhaṇaṃ maraṇañca atthi. Ayaṃ pabhāvapaññatti dukkhassa ca samudayassa cāti ayaṃ yathāvuttā desanā dukkhasaccassa samudayasaccassa ca samuṭṭhānapaññatti, vipākavaṭṭassa saṅkhārānañca taṇhāpaccayaniddesatoti adhippāyo.

Natthi rāgoti aggamaggabhāvanāya samucchinnattā natthi ce rāgo. Appatiṭṭhitaṃ tattha viññāṇaṃ aviruḷhanti kammaṃ javāpetvā paṭisandhiākaḍḍhanasamatthatāyābhāvena appatiṭṭhitañceva aviruḷhañcāti vuttapaṭipakkhanayena attho veditabbo.

『『Ayaṃ pariññāpaññattī』』tiādinā ekābhisamayavaseneva maggasammādiṭṭhi catūsu ariyasaccesu pavattatīti dasseti. Ayaṃ bhāvanāpaññattīti ayaṃ dvārārammaṇehi chadvārappavattanadhammānaṃ aniccānupassanā maggassa bhāvanāpaññatti. Nirodhapaññatti nirodhassāti rodhasaṅkhātāya taṇhāya maggena anavasesanirodhapaññatti. Uppādapaññattīti uppannassa paññāpanā. Okāsapaññattīti ṭhānassa paññāpanā. Āhaṭanāpaññattīti nīharaṇapaññatti. Āsāṭikānanti gunnaṃ vaṇesu nīlamakkhikāhi ṭhapitaaṇḍakā āsāṭikā nāma. Ettha yassa uppannā, tassa sattassa anayabyasanahetutāya āsāṭikā viyāti āsāṭikā, kilesā, tesaṃ āsāṭikānaṃ. Abhinighātapaññattīti samugghātapaññatti.

  1. Evaṃ vaṭṭavivaṭṭamukhena sammasanaupādānakkhandhamukheneva saccesu paññattivibhāgaṃ dassetvā idāni teparivaṭṭavasena dassetuṃ 『『idaṃ 『dukkha』nti me, bhikkhave』』tiādi āraddhaṃ. Tattha dassanaṭṭhena cakkhu. Yathāsabhāvato jānanaṭṭhena ñāṇaṃ. Paṭivijjhanaṭṭhena paññā. Viditakaraṇaṭṭhena vijjā. Obhāsanaṭṭhena āloko. Sabbaṃ paññāvevacanameva. Ayaṃ vevacanapaññatti. Sacchikiriyāpaññattīti paccakkhakaraṇapaññatti.

Tulamatulañcāti gāthāya pacurajanānaṃ paccakkhabhāvato tulitaṃ paricchinnanti tulaṃ, kāmāvacaraṃ. Na tulanti atulaṃ, tulaṃ vā sadisamassa aññaṃ lokiyakammaṃ natthīti atulaṃ, mahaggatakammaṃ. Kāmāvacararūpāvacarakammaṃ vā tulaṃ, arūpāvacaraṃ atulaṃ, appavipākaṃ vā tulaṃ. Bahuvipākaṃ atulaṃ. Sambhavati etenāti sambhavaṃ, sambhavahetubhūtaṃ. Bhavasaṅkhāraṃ punabbhavasaṅkharaṇakaṃ. Avassajīti vissajjesi. Munīti buddhamuni. Ajjhattaratoti niyakajjhattarato . Samāhitoti upacārappanāsamādhivasena samāhito. Abhindi kavacamivāti kavacaṃ viya bhindi. Attasambhavanti attani sañjātaṃ kilesaṃ. Idaṃ vuttaṃ hoti – savipākaṭṭhena sambhavaṃ bhavābhisaṅkharaṇaṭṭhena bhavasaṅkhāranti ca laddhanāmaṃ tulātulasaṅkhātaṃ lokiyakammañca ossaji, saṅgāmasīse mahāyodho kavacaṃ viya attasambhavaṃ kilesañca ajjhattarato samāhito hutvā abhindīti.

Atha vā tulanti tulayanto tīrento. Atulañca sambhavanti nibbānañceva sambhavañca. Bhavasaṅkhāranti bhavagāmikammaṃ. Avassaji munīti 『『pañcakkhandhā aniccā, tesaṃ nirodho nibbānaṃ nicca』』ntiādinā (paṭi. ma. 3.38 atthato samānaṃ) nayena tulayanto buddhamuni bhave ādīnavaṃ nibbāne ānisaṃsañca disvā taṃ khandhānaṃ mūlabhūtaṃ bhavasaṅkhāraṃ kammakkhayakarena ariyamaggena avassaji. Kathaṃ? Ajjhattarato. So hi vipassanāvasena ajjhattarato samathavasena samāhito kavacamiva attabhāvaṃ pariyonandhitvā ṭhitaṃ attani sambhavattā 『『attasambhava』』nti laddhanāmaṃ sabbaṃ kilesajātaṃ abhindi, kilesābhāve kammaṃ appaṭisandhikattā avassaṭṭhaṃ nāma hoti, kilesābhāvena kammaṃ jahīti attho (dī. ni. aṭṭha. 2.169; udā. aṭṭha. 51).

Saṅkhatāsaṅkhatadhātuvinimuttassa abhiññeyyassa abhāvato vuttaṃ 『『tula…pe… dhammāna』』nti. Tena dhammapaṭisambhidā vuttā hotīti āha – 『『nikkhepapaññatti dhammapaṭisambhidāyā』』ti. Bhavasaṅkhāre samudayapakkhiyaṃ sandhāyāha 『『pariccāgapaññattī』』ti. Dukkhasaccapakkhiyavasena 『『pariññāpaññattī』』ti. Samādhānavisiṭṭhassa ajjhattaratabhāvassa vasena 『『bhāvanāpaññatti kāyagatāya satiyā』』ti vuttaṃ. Ajjhattaratatāvisiṭṭhassa pana samādhānassa vasena 『『ṭhitipaññatti cittekaggatāyā』』ti vuttanti daṭṭhabbaṃ. Abhinibbidāpaññatti cittassāti āyusaṅkhārossajjanavasena cittassa abhinīharaṇapaññatti. Upādānapaññattīti gahaṇapaññatti. Sabbaññutāyāti sammāsambuddhabhāvassa. Etena asammāsambuddhassa āyusaṅkhārossajjanaṃ natthīti dasseti. Kilesābhāvena bhagavā kammaṃ jahatīti dassento 『『padālanāpaññatti avijjaṇḍakosāna』』nti āha.

Yo dukkhamaddakkhi yatonidānanti yo āraddhavipassako sabbaṃ tebhūmakaṃ dukkhaṃ adakkhi passi, tañca yatonidānaṃ yaṃ hetukaṃ, tampissa kāraṇabhāvena taṇhaṃ passi. Kāmesu so jantu kathaṃnameyyāti so evaṃ paṭipanno puriso savatthukāmesu kilesakāmesu yena pakārena nameyya abhinameyya, so pakāro natthi. Kasmā? Kāmā hi loke saṅgoti ñatvā. Yasmā imasmiṃ loke kāmasadisaṃ bandhanaṃ natthi. Vuttañcetaṃ bhagavatā 『『na taṃ daḷhaṃ bandhanamāhu dhīrā』』tiādi (dha. pa. 345; saṃ. ni. 1.121; netti. 106; peṭako 15), tasmā saṅkhāre āsajjanaṭṭhena saṅgoti viditvā. Tesaṃ satīmā vinayāya sikkheti kāyagatāsatiyogena satimā tesaṃ kāmānaṃ vūpasamāya tīsupi sikkhāsu appamatto sikkheyyāti attho.

Vevacanapaññattīti khandhādīnaṃ vevacanapaññatti. Adakkhīti pana padena sambandhattā vuttaṃ – 『『dukkhassa pariññāpaññatti cā』』ti. Paccatthikato dassanapaññattīti anatthajananato paccatthikato dassanapaññatti. Pāvakakappāti jalitaaggikkhandhasadisā. Papātauragopamāti papātūpamāuragopamā ca.

Mohasambandhano lokoti ayaṃ loko avijjāhetukehi saṃyojanehi bandho. Bhabbarūpova dissatīti vipannajjhāsayopi māyāya sāṭheyyena ca paṭicchāditasabhāvo bhabbajātikaṃ viya attānaṃ dasseti. Upadhibandhano bālo, tamasā parivāritoti tassa pana bālassa tathā dassane sammohatamasā parivāritattā kāmaguṇesu anādīnavadassitāya kilesābhisaṅkhārehi bandhattā. Tathā bhūto cāyaṃ bālo paṇḍitānaṃ assirī viya khāyati alakkhiko eva hutvā upaṭṭhāti. Tayidaṃ sabbaṃ bālassa sato rāgādikiñcanato. Paṇḍitassa pana paññācakkhunā passato natthi kiñcananti ayaṃ saṅkhepattho. Mohasīsena vipallāsā gahitāti āha – 『『desanāpaññatti vipallāsāna』』nti. Viparītapaññattīti viparītākārena upaṭṭhahamānassa paññāpanā.

Atthi nibbānanti samaṇabrāhmaṇānaṃ vācāvatthumattameva. Natthi nibbānanti paramatthato alabbhamānasabhāvattāti vippaṭipannānaṃ micchāvādaṃ bhañjituṃ bhagavatā vuttaṃ – 『『atthi, bhikkhave, ajātaṃ abhūtaṃ akataṃ asaṅkhata』』nti. Tattha hetuṃ dassetuṃ 『『no cetaṃ, bhikkhave』』tiādi vuttaṃ. Tassattho – bhikkhave, yadi asaṅkhatā dhātu na abhavissa, na idha sabbassa saṅkhatassa nissaraṇaṃ siyā. Nibbānañhi ārammaṇaṃ katvā pavattamānā sammādiṭṭhiādayo maggadhammā anavasesakilese samucchindanti, tato tividhassapi vaṭṭassa appavattīti.

Tatthāyamadhippāyo – yathā pariññeyyatāya sauttarānaṃ kāmānaṃ rūpānañca paṭipakkhabhūtaṃ tabbidhurasabhāvaṃ nissaraṇaṃ paññāyati, evaṃ taṃsabhāvānaṃ saṅkhabhadhammānaṃ paṭipakkhabhūtena tabbidhuratāsabhāvena nissaraṇena bhavitabbaṃ, yañca taṃ nissaraṇaṃ. Sā asaṅkhatā dhātu. Kiñca bhiyyo? Saṅkhatadhammārammaṇaṃ vipassanāñāṇaṃ. Api ca anulomañāṇaṃ kilese na samucchedavasena pajahituṃ sakkoti. Sammutisaccārammaṇampi paṭhamajjhānādīsu ñāṇaṃ vikkhambhanamattameva karoti, kilesānaṃ na samucchedaṃ, samucchedappahānakarañca ariyamaggañāṇaṃ, tassa saṅkhatadhammasammutisaccaviparītena ārammaṇena bhavitabbaṃ, sā asaṅkhatā dhātu. Tathā nibbāna-saddo katthaci visaye aviparītattho veditabbo, upacāravuttisabbhāvato, yathā taṃ 『『sīhasaddo』』ti.

Atha vā 『『atthi, bhikkhave, ajātaṃ abhūtaṃ akataṃ asaṅkhata』』nti (udā. 73) vacanaṃ aviparītatthaṃ, bhagavatā bhāsitattā. Yañhi bhagavatā bhāsitaṃ, taṃ aviparītatthaṃ. Yathā taṃ 『『sabbe saṅkhārā aniccā, sabbe saṅkhārā dukkhā, sabbe dhammā anattā』』ti (ma. ni. 1.353, 356; kathā. 753; cūḷani. ajitamāṇavapucchāniddesa 4; paṭi. ma. 1.31; netti. 5; dha. pa. 277-279), evampi yuttivasena asaṅkhatāya dhātuyā paramatthato sabbhāvo veditabbo. Kiṃ vā etāya yutticintāya? Yasmā bhagavatā 『『atthi, bhikkhave, ajātaṃ abhūtaṃ akataṃ asaṅkhatanti (udā. 73), appaccayā dhammā asaṅkhatā dhammāti (dha. sa. dukamātikā 7-8) ca, asaṅkhatañca vo, bhikkhave, dhammaṃ desessāmi asaṅkhatagāminiñca paṭipada』』ntiādinā (saṃ. ni. 4.366-367, 377) ca anekehi suttapadehi nibbānadhātuyā paramatthato sabbhāvo desitoti. Tattha upanayanapaññattīti paṭipakkhato hetuupanayanassa paññāpanā. Jotanāpaññattīti paṭiññātassa atthassa siddhiyā pakāsanāpaññatti. Sesaṃ sabbaṃ suviññeyyameva.

Paññattihāravibhaṅgavaṇṇanā niṭṭhitā.

  1. Otaraṇahāravibhaṅgavaṇṇanā

42.Tattha katamo otaraṇo hāroti otaraṇahāravibhaṅgo. Tattha asekkhā vimuttīti ayaṃ tedhātuke vītarāgatā asekkhā phalavimutti. Tāniyevāti tāni asekkhāyaṃ vimuttiyaṃ saddhādīni . Ayaṃ indriyehi otaraṇāti asekkhāya vimuttiyā niddhāritehi saddhādīhi indriyehi saṃvaṇṇanāya otaraṇā.

Pañcindriyāni vijjāti sammāsaṅkappo viya sammādiṭṭhiyā upakārakattā paññākkhandhe saddhādīni cattāri indriyāni vijjāya upakārakattā saṅgaṇhanavasena vuttāni. Saṅkhārapariyāpannānīti pañcasu khandhesu saṅkhārakkhandhe antogadhāni. Ye saṅkhārā anāsavāti taṃ saṅkhārakkhandhaṃ viseseti, aggaphalassa adhippetattā. Tato eva ca no bhavaṅgā. Dhammadhātusaṅgahitāti aṭṭhārasadhātūsu dhammadhātusaṅgahitā. Yadipi pubbe vītarāgatā asekkhā vimutti dassitā, tassā pana paṭipattidassanatthaṃ 『『ayaṃ ahamasmīti anānupassī』』ti dassanamaggo idha vuttoti imamatthaṃ dassetuṃ 『『ayaṃ ahamasmīti anānupassī』』tiādi vuttaṃ. Sabbaṃ vuttanayameva.

43.Nissitassa calitanti taṇhādiṭṭhivasena kammaṃ anavaṭṭhānaṃ. Cutūpapātoti aparāparaṃ cavanaṃ upapatanañca. Nissitapade labbhamānaṃ nissayanaṃ uddharanto āha – 『『nissayo nāmā』』ti. Taṇhānissayoti taṇhābhiniveso. So hi taṇhācaritassa patiṭṭhābhāvena tathā vutto. Evaṃ diṭṭhinissayopi daṭṭhabbo. Rattassa cetanāti cetanāpadhānattā saṅkhārakkhandhadhammānaṃ cetanāsīsena taṇhaṃ eva vadati. Tenevāha – 『『ayaṃ taṇhānissayo』』ti. Yasmā pana viparītābhiniveso mohassa balavabhāve eva hoti, tasmā 『『yā mūḷhassa cetanā, ayaṃ diṭṭhinissayo』』ti vuttaṃ.

Evaṃ cetanāsīsena taṇhādiṭṭhiyo vatvā idāni tattha nippariyāyena cetanaṃyeva gaṇhanto 『『cetanā pana saṅkhārā』』ti āha. Yā rattassa vedanā, ayaṃ sukhā vedanāti sukhāya vedanāya rāgo anusetīti katvā vuttaṃ. Tathā adukkhamasukhāya vedanāya avijjā anusetīti āha – 『『yā sammūḷhassa vedanā, ayaṃ adukkhamasukhā vedanā』』ti. Idha vedanāsīsena cetanā vuttā. Taṇhāyāti taṇhaṃ. Diṭṭhiyāti diṭṭhiṃ. Yathā vā sesadhammānaṃ taṇhāya nissayabhāve puggalo taṇhāya nissitoti vuccati. Evaṃ taṇhāya sesadhammānaṃ paccayabhāve puggalo taṇhāya nissitoti vuccatīti āha – 『『taṇhāya anissito』』ti.

Passaddhīti darathapaṭippassambhanā. Kāyikāti karajakāyasannissitā. Cetasikāti cittasannissitā. Yasmā pana sā darathapaṭippassaddhi kāyacittānaṃ sukhe sati pākaṭā hoti, tasmā 『『yaṃ kāyikaṃ sukha』』ntiādinā phalūpacārena vuttāya passaddhiyā natiabhāvassa kāraṇabhāvaṃ dassetuṃ 『『passaddhakāyo』』tiādi vuttaṃ. Soti evaṃ vimuttacitto khīṇāsavo. Rūpasaṅkhaye vimuttoti rūpānaṃ saṅkhayasaṅkhāte nibbāne vimutto. Atthītipi na upetīti sassato attā ca loko cātipi taṇhādiṭṭhiupayena na upeti na gaṇhāti. Natthīti asassatoti. Atthi natthīti ekaccaṃ sassataṃ ekaccaṃ asassatanti. Nevatthi no natthīti amarāvikkhepavasena. Gambhīroti uttānabhāvahetūnaṃ kilesānaṃ abhāvena gambhīro. Nibbutoti atthītiādinā upagamanakilesānaṃ vūpasamena parinibbuto sītibhūto.

Idhāgatīti paralokato idha āgati. Gatīti idhalokato paralokagamanaṃ. Taṃ pana punabbhavoti āha 『『peccabhavo』』ti. Idha huranti dvārārammaṇadhammā dassitāti 『『ubhayamantarenā』』ti padena dvārappavattadhamme dassento 『『phassasamuditesu dhammesū』』ti āha. Tassattho – phassena saddhiṃ phassena kāraṇabhūtena ca samuditesu sambhūtesu viññāṇavedanāsaññācetanāvitakkavicārādidhammesu. Attānaṃ na passatīti tesaṃ dhammānaṃ anattabhāveneva tattha attānaṃ na passati. Virajjati virāgā vimuccatīti padehi lokuttaradhammānaṃ paṭiccasamuppādabhāvaṃ dassento tadatthatāya sīlādīnampi pariyāyena tabbhāvamāha 『『lokuttaro』』tiādinā.

44.Nāmasampayuttoti nāmena missito. Saupādisesā nibbānadhātūti arahattaphalaṃ adhippetaṃ. Tañca paññāpadhānanti āha – 『『saupādisesā nibbānadhātu vijjāti. Sesaṃ sabbaṃ uttānameva.

Otaraṇahāravibhaṅgavaṇṇanā niṭṭhitā.

  1. Sodhanahāravibhaṅgavaṇṇanā

45.Tattha katamo sodhano hāroti sodhanahāravibhaṅgo. Tattha bhagavā padaṃ sodhetīti 『『avijjāya nivuto loko』』ti (su. ni. 1039; cūḷani. ajitamāṇavapucchā 58, ajitamāṇavapucchāniddesa 2) vadanto bhagavā – 『『kenassu nivuto loko』』ti (su. ni. 1038; cūḷani. ajitamāṇavapucchā 57, ajitamāṇavapucchāniddesa 1) āyasmatā ajitena pucchāvasena vuttaṃ padaṃ sodheti nāma, tadatthassa vissajjanato. No ca ārambhanti na tāva ārambhaṃ sodheti, ñātuṃ icchitassa atthassa apariyositattā. Suddho ārambhoti ñātuṃ icchitassa atthassa pabodhitattā sodhito ārambhoti attho. Aññāṇapakkhandānaṃ dveḷhakajātānaṃ vā pucchanakāle pucchitānaṃ pucchāvisayo avijaṭaṃ mahāgahanaṃ viya mahāduggaṃ viya ca andhakāraṃ avibhūtaṃ hoti. Yadā ca bhagavatā paṇḍitehi vā bhagavato sāvakehi apade padaṃ dassentehi nijjaṭaṃ nigumbaṃ katvā pañhe vissajjite mahatā gandhahatthinā abhibhavitvā obhaggapadālito gahanappadeso viya vigatandhakāro vibhūto upaṭṭhahamāno visodhito nāma hoti.

Sodhanahāravibhaṅgavaṇṇanā niṭṭhitā.

  1. Adhiṭṭhānahāravibhaṅgavaṇṇanā

46.Tatthakatamo adhiṭṭhāno hāroti adhiṭṭhānahāravibhaṅgo. Tattha tathā dhārayitabbāti ekattavemattatāsaṅkhātasāmaññavisesamattato dhārayitabbā, na pana tattha kiñci vikappetabbāti adhippāyo. Avikappetabbatāya kāraṇaṃ niddesavāravaṇṇanāyaṃ vuttameva. Taṃ taṃ phalaṃ maggati gavesatīti maggo, tadatthikehi maggīyati gavesīyatīti vā maggo. Niratiyaṭṭhena nirassādaṭṭhena ca nirayo. Uddhaṃ anugantvā tiriyaṃ añcitāti tiracchānā. Tiracchānāva tiracchānayoni. Petatāya petti, ito pecca gatabhāvoti attho. Petti eva pettivisayo. Na suranti na bhāsanti na dibbantīti asurā. Asurā eva asurayoni. Dibbehi rūpādīhi suṭṭhu aggāti saggā. Manassa ussannatāya manussā. Vānaṃ vuccati taṇhā, taṃ tattha natthīti nibbānaṃ. Nirayaṃ gacchatīti nirayagāmī. Sesapadesupi eseva nayo. Asurayoniyoti asurayoniyā hito, asurajātinibbattanakoti attho. Saggaṃ gametīti saggagāmiyo. Manussagāmīti manussalokagāmī. Paṭisaṅkhānirodhoti paṭisaṅkhāya paṭipakkhabhāvanāya nirodho, paṭipakkhe vā tathā appavatte uppajjanārahassa paṭipakkhavuttiyā anuppādo. Appaṭisaṅkhānirodhoti saṅkhatadhammānaṃ sarasanirodho, khaṇikanirodhoti attho.

  1. Rūpanti ekattatā. Bhūtānaṃ upādāyāti vemattatā. Upādārūpanti ekattatā. Cakkhāyatanaṃ…pe… kabaḷīkāro āhāroti vemattatā. Tathā bhūtarūpanti ekattatā. Pathavīdhātu …pe… vāyodhātūti vemattatā. Pathavīdhātūti ekattatā. Vīsati ākārā vemattatā. Āpodhātūti ekattatā. Dvādasa ākārā vemattatā. Tejodhātūti ekattatā. Cattāro ākārā vemattatā. Vāyodhātūti ekattatā. Cha ākārā vemattatāti imamatthaṃ dassento 『『dvīhi ākārehi dhātuyo pariggaṇhātī』』tiādimāha.

Tattha kesāti kesā nāma upādinnakasarīraṭṭhakā kakkhaḷalakkhaṇā imasmiṃ sarīre pāṭiyekko pathavīdhātukoṭṭhāso. Lomā nāma…pe… matthaluṅgaṃ nāma sarīraṭṭhakaṃ kakkhaḷalakkhaṇaṃ imasmiṃ sarīre pāṭiyekko koṭṭhāsoti ayaṃ vemattatā. Āpodhātūtiādikoṭṭhāsesu pittādīsu eseva nayo. Ayaṃ pana viseso – yena cāti yena tejodhātunā kupitena. Santappatīti ayaṃ kāyo santappati ekāhikajarādibhāvena usumajāto hoti. Yena ca jīrīyatīti yena ayaṃ kāyo jarīyati. Indriyavekallataṃ balakkhayaṃ valittacapalitādiñca pāpuṇāti. Yena ca pariḍayhatīti yena kupitena ayaṃ kāyo ḍayhati, so ca puggalo 『『ḍayhāmi ḍayhāmī』』ti kandanto satadhotasappigosītacandanādilepanaṃ tālavaṇṭavātañca paccāsīsati. Yena ca asitapītakhāyitasāyitaṃ sammā pariṇāmaṃ gacchatīti asitaṃ vā odanādi, pītaṃ vā pānakādi, khāyitaṃ vā piṭṭhakhajjakādi, sāyitaṃ vā ambapakkamadhuphāṇitādi sammā paripākaṃ gacchati, rasādibhāvena vivekaṃ gacchatīti attho. Ettha ca purimā tayo tejodhātū catusamuṭṭhānā. Pacchimo kammasamuṭṭhānova.

Uddhaṅgamā vātāti uggārahikkārādipavattakā uddhaṃ ārohanavātā. Adhogamā vātāti uccārapassāvādinīharaṇakā adho orohanavātā. Kucchisayā vātāti antānaṃ bahivātā. Koṭṭhāsayā vātāti antānaṃ antovātā. Aṅgamaṅgānusārino vātāti dhamanijālānusārena sakalasarīre aṅgamaṅgāni anusaṭā samiñjanapasāraṇādinibbattakā vātā. Assāsoti antopavisananāsikavāto. Passāsoti bahinikkhamananāsikavāto. Ettha ca purimā sabbe catusamuṭṭhānā. Assāsapassāsā cittasamuṭṭhānā eva. Evaṃ vemattatādassanavasena vibhāgena udāhaṭā catasso dhātuyo paṭikkūlamanasikāravasena upasaṃharanto 『『imehi dvācattālīsāya ākārehī』』tiādimāha. Tattha na gayhūpaganti na gahaṇayoggaṃ. Sabhāvabhāvatoti sabhāvalakkhaṇato.

Evaṃ paṭikkūlamanasikāraṃ dassetvā puna tattha sammasanacāraṃ pāḷivaseneva dassetuṃ 『『tenāha bhagavā yā ceva kho panā』』tiādimāha. Taṃ sabbaṃ suviññeyyaṃ.

  1. Evaṃ saccamaggarūpadhammavasena adhiṭṭhānahāraṃ dassetvā idāni avijjāvijjādīnampi vasena taṃ dassetuṃ 『『avijjāti ekattatā』』tiādi vuttaṃ. Tattha 『『dukkhe aññāṇa』』ntiādīsu yasmā avijjā dukkhasaccassa yāthāvasarasalakkhaṇaṃ jānituṃ paṭivijjhituṃ na deti chādetvā pariyonandhitvā tiṭṭhati, tasmā 『『dukkhe aññāṇa』』nti vuccati. Tathā yasmā dukkhasamudayassa dukkhanirodhassa dukkhanirodhagāminiyā paṭipadāya yāthāvasarasalakkhaṇaṃ jānituṃ paṭivijjhituṃ na deti chādetvā pariyonandhitvā tiṭṭhati, tasmā 『『dukkhanirodhagāminiyā paṭipadāya aññāṇa』』nti vuccati. Pubbanto atītaddhabhūtā khandhāyatanadhātuyo. Aparanto anāgataddhabhūtā. Pubbantāparanto tadubhayaṃ. Idappaccayatā saṅkhārādīnaṃ kāraṇāni avijjādīni. Paṭiccasamuppannā dhammā avijjādīhi nibbattā saṅkhārādidhammā.

Tatthāyaṃ avijjā yasmā atītānaṃ khandhādīnaṃ yāva paṭiccasamuppannānaṃ dhammānaṃ yāthāvasarasalakkhaṇaṃ jānituṃ paṭivijjhituṃ na deti chādetvā pariyonandhitvā tiṭṭhati, tasmā 『『pubbante aññāṇaṃ yāva paṭiccasamuppannesu dhammesu aññāṇa』』nti vuccati, evāyaṃ avijjā kiccato jātitopi kathitā. Ayañhi imāni aṭṭha ṭhānāni jānituṃ paṭivijjhituṃ na detīti kiccato kathitā. Uppajjamānāpi imesu aṭṭhasu ṭhānesu uppajjatīti jātito kathitā. Evaṃ kiccato jātito ca kathitāpi lakkhaṇato kathite eva sukathitā hotīti lakkhaṇato dassetuṃ 『『aññāṇa』』ntiādi vuttaṃ.

Tattha ñāṇaṃ atthānatthaṃ kāraṇākāraṇaṃ catusaccadhammaṃ viditaṃ pākaṭaṃ karoti. Ayaṃ pana avijjā uppajjitvā taṃ viditaṃ pākaṭaṃ kātuṃ na detīti ñāṇapaccanīkato aññāṇaṃ. Dassanantipi paññā, sā hi taṃ ākāraṃ passati. Avijjā pana uppajjitvā passituṃ na detīti adassanaṃ. Abhisamayotipi paññā, sā taṃ ākāraṃ abhisameti. Avijjā pana uppajjitvā taṃ abhisametuṃ na detīti anabhisamayo. Anubodho sambodho paṭivedhotipi paññā, sā taṃ ākāraṃ anubujjhati sambujjhati paṭivijjhati. Avijjā pana uppajjitvā taṃ anubujjhituṃ sambujjhituṃ paṭivijjhituṃ na detīti ananubodho asambodho appaṭivedho. Tathā sallakkhaṇaṃ upalakkhaṇaṃ paccupalakkhaṇaṃ samapekkhaṇantipi paññā, sā taṃ ākāraṃ sallakkhati upalakkhati paccupalakkhati samaṃ sammā ca apekkhati. Avijjā pana uppajjitvā tassa tathā kātuṃ na detīti asallakkhaṇaṃ anupalakkhaṇaṃ apaccupalakkhaṇaṃ asamapekkhaṇanti ca vuccati.

Nāssa kiñci paccakkhakammaṃ atthi, sayañca appaccavekkhitvā katakammanti appaccakkhakammaṃ. Dummedhānaṃ bhāvo dummejjhaṃ. Bālānaṃ bhāvo bālyaṃ. Sampajaññanti paññā, sā atthānatthaṃ kāraṇākāraṇaṃ catusaccadhammaṃ sampajānāti. Avijjā pana uppajjitvā taṃ kāraṇaṃ pajānituṃ na detīti asampajaññaṃ. Mohanavasena moho. Pamohanavasena pamoho. Sammohanavasena sammoho. Avindiyaṃ vindati, vindiyaṃ na vindatīti avijjā. Vaṭṭasmiṃ ohanati otaratīti avijjogho. Vaṭṭasmiṃ yojetīti avijjāyogo. Appahīnaṭṭhena ceva punappunaṃ uppajjanato ca avijjānusayo. Magge pariyuṭṭhitacorā viya addhike kusalacittaṃ pariyuṭṭhāti viluppatīti avijjāpariyuṭṭhānaṃ. Yathā nagaradvāre palighasaṅkhātāya laṅgiyā patitāya manussānaṃ nagarappaveso pacchijjati, evameva yassa sakkāyanagare ayaṃ patitā, tassa nibbānasampāpakaṃ ñāṇagamanaṃ pacchijjatīti avijjālaṅgī nāma hoti. Akusalañca taṃ mūlañca, akusalānaṃ vā mūlanti akusalamūlaṃ. Taṃ pana na aññaṃ, idhādhippeto mohoti moho akusalamūlanti ayaṃ ekapadiko avijjāya atthuddhāro. Ayaṃ vemattatāti ayaṃ avijjāya vemattatā.

Vijjāti vindiyaṃ vindatīti vijjā, vijjhanaṭṭhena vijjā, viditakaraṇaṭṭhena vijjā. 『『Dukkhe ñāṇa』』ntiādīsu dukkhasaccassa yāthāvasarasalakkhaṇaṃ jānāti passati paṭivijjhatīti dukkhe ariyasacce visayabhūte ñāṇaṃ 『『dukkhe ñāṇa』』nti vuttaṃ. Esa nayo sesesupi. Paññāti tassa tassa atthassa pākaṭakaraṇasaṅkhātena paññāpanaṭṭhena paññā, tena tena vā aniccādinā pakārena dhamme jānātīti paññā. Pajānanākāro pajānanā. Aniccādīni vicinatīti vicayo. Pakārehi vicinatīti pavicayo. Catusaccadhamme vicinatīti dhammavicayo. Aniccādīnaṃ sallakkhaṇavasena sallakkhaṇā. Tesaṃyeva pati pati upalakkhaṇavasena paccupalakkhaṇā. Paṇḍitabhāvo paṇḍiccaṃ. Kusalabhāvo kosallaṃ. Nipuṇabhāvo nepuññaṃ. Aniccādīnaṃ vibhāvanavasena vebhabyā. Tesaṃyeva cintanavasena cintā. Aniccādīni upaparikkhatīti upaparikkhā. Bhūrīti pathaviyā nāmaṃ, ayampi saṇhaṭṭhena vitthataṭṭhena ca bhūrī viyāti bhūrī. Tena vuttaṃ – 『『bhūrī vuccati pathavī, tāya pathavisamāya vitthatāya paññāya samannāgatoti bhūripañño』』ti (mahāni. 27). Api ca bhūrīti paññāyevetaṃ adhivacanaṃ. Bhūte atthe ramatīti bhūrī.

Kilese medhati hiṃsatīti medhā, khippaṃ gahaṇadhāraṇaṭṭhena vā medhā. Yassuppajjati, taṃ sattaṃ hitapaṭipattiyaṃ sampayuttaṃ vā yāthāvalakkhaṇapaṭivedhe pariṇetīti pariṇāyikā. Aniccādivasena dhamme vipassatīti vipassanā. Sammā pakārehi aniccādīni jānātīti sampajaññaṃ. Uppathapaṭipanne sindhave vīthiāropanatthaṃ patodo viya uppathe dhāvanakūṭacittaṃ vīthiāropanatthaṃ vijjhatīti patodo viyāti patodo. Dassanalakkhaṇe indaṭṭhaṃ kāretīti indriyaṃ, paññāsaṅkhātaṃ indriyaṃ paññindriyaṃ. Avijjāya na kampatīti paññābalaṃ. Kilesacchedanaṭṭhena paññāva satthaṃ paññāsatthaṃ. Accuggataṭṭhena paññāva pāsādo paññāpāsādo. Ālokanaṭṭhena paññāva āloko paññāāloko.

Obhāsanaṭṭhena paññāva obhāso paññāobhāso. Pajjotanaṭṭhena paññāva pajjoto paññāpajjoto. Ratikaraṇaṭṭhena ratidāyakaṭṭhena ratijanakaṭṭhena cittīkataṭṭhena dullabhapātubhāvaṭṭhena atulaṭṭhena anomasattaparibhogaṭṭhena ca paññāva ratanaṃ paññāratanaṃ. Na tena sattā muyhanti, sayaṃ vā ārammaṇe na muyhatīti amoho. Dhammavicayapadaṃ vuttatthameva. Kasmā panetaṃ puna vuttanti? Amohassa mohapaṭipakkhabhāvadīpanatthaṃ. Tenetaṃ dīpeti – yvāyaṃ amoho, so na kevalaṃ mohato añño dhammo, mohassa paṭipakkho dhammavicayasaṅkhāto amohova idhādhippetoti. Sammādiṭṭhīti yāthāvaniyyānikakusaladiṭṭhi. Dhammavicayasaṅkhāto pasattho sundaro vā bojjhaṅgoti dhammavicayasambojjhaṅgo. Maggaṅganti ariyamaggassa aṅgaṃ kāraṇanti maggaṅgaṃ. Ariyamaggassa antogadhattā maggapariyāpannanti.

Asaññāsamāpattīti saññāvirāgabhāvanāvasena pavattitā asaññabhavūpapattinibbattanasamāpatti. Anuppanne hi buddhe ekacce titthāyatane pabbajitvā vāyokasiṇe parikammaṃ katvā catutthajjhānaṃ nibbattetvā jhānā vuṭṭhāya saññāya dosaṃ passanti, saññāya sati hatthacchedādidukkhañceva sabbabhayāni ca honti, 『『alaṃ imāya saññāya, saññābhāvo santo』』ti evaṃ saññāya dosaṃ passitvā saññāvirāgavasena catutthajjhānaṃ nibbattetvā aparihīnajjhānā kālaṃ katvā asaññīsu nibbattanti. Cittaṃ nesaṃ cuticittanirodheneva idha nivattati, rūpakkhandhamattameva tattha nibbattati.

Te yathā nāma jiyāvegukkhitto saro yattako jiyāvego, tattakameva ākāse gacchati, evamevaṃ jhānavegukkhittā upapajjitvā yattako jhānavego, tattakameva kālaṃ tiṭṭhanti. Jhānavege pana parikkhīṇe tattha rūpakkhandho antaradhāyati, idha paṭisandhisaññā uppajjati, taṃ sandhāya vuttaṃ – 『『asaññabhavūpapattinibbattanasamāpattī』』ti. Vibhūtasaññāsamāpattīti viññāṇañcāyatanasamāpatti. Sā hi paṭhamāruppaviññāṇassa paṭhamāruppasaññāyapi vibhāvanato 『『vibhūtasaññā』』ti vuccati. Keci 『『vibhūtarūpasaññā』』ti paṭhanti, tesaṃ matena vibhūtarūpasamāpatti nāma sesāruppasamāpattiyo. Sesā samāpattiyo suviññeyyāva.

Nevasekkhanāsekkho jhāyīti jhānalābhī puthujjano. Ājāniyo jhāyīti arahā, sabbepi vā ariyapuggalā. Assakhaluṅko jhāyīti khaluṅkassasadiso jhāyī. Tathā hi khaluṅko asso damathaṃ na upeti ito cito ca yathāruci dhāvati, evamevaṃ yo puthujjano abhiññālābhī, so abhiññā assādetvā 『『alamettāvatā, katamettāvatā』』ti uttaridamathāya aparisakkanto abhiññācittavasena ito cito ca dhāvati pavattati, so 『『assakhaluṅko jhāyī』』ti vutto. Diṭṭhuttaro jhāyīti jhānalābhī diṭṭhigatiko. Paññuttaro jhāyīti lakkhaṇūpanijjhānena jhāyī, sabbo eva vā paññādhiko jhāyī.

Saraṇo samādhīti akusalacittekaggatā, sabbopi vā sāsavo samādhi. Araṇo samādhīti sabbo kusalābyākato samādhi, lokuttaro eva vā. Savero samādhīti paṭighacittesu ekaggatā. Avero samādhīti mettācetovimutti. Anantaradukepi eseva nayo. Sāmiso samādhīti lokiyasamādhi. So hi anatikkantavaṭṭāmisalokāmisatāya sāmiso. Nirāmiso samādhīti lokuttaro samādhi. Sasaṅkhāro samādhīti dukkhāpaṭipado dandhābhiñño sukhāpaṭipado ca dandhābhiñño. So hi sasaṅkhārena sappayogena cittena paccanīkadhamme kicchena kasirena niggahetvā adhigantabbo. Itaro asaṅkhāro samādhi. Ekaṃsabhāvito samādhīti sukkhavipassakassa samādhi. Ubhayaṃsabhāvito samādhīti samathayānikassa samādhi. Ubhayato bhāvitabhāvano samādhīti kāyasakkhino ubhatobhāgavimuttassa ca samādhi. So hi ubhayato bhāgehi ubhayato bhāvitabhāvano.

Āgāḷhapaṭipadāti kāmānaṃ orohanapaṭipatti, kāmasukhānuyogoti attho. Nijjhāmapaṭipadāti kāmassa nijjhāpanavasena khedanavasena pavattā paṭipatti, attakilamathānuyogoti attho. Akkhamā paṭipadātiādīsu padhānakaraṇakāle sītādīni asahantassa paṭipadā, tāni nakkhamatīti akkhamā. Sahantassa pana tāni khamatīti khamā. 『『Uppannaṃ kāmavitakkaṃ nādhivāsetī』』tiādinā (ma. ni. 1.26; a. ni. 4.14; 6.58) nayena micchāvitakke sametīti samā. Manacchaṭṭhāni indriyāni dametīti damā paṭipadā.

Evanti iminā vuttanayena. Yo dhammoti yo koci jātiādidhammo. Yassa dhammassāti tato aññassa jarādidhammassa. Samānabhāvoti dukkhādibhāvena samānabhāvo. Ekattatāyāti samānatāya dukkhādibhāvānaṃ ekībhāvena. Ekī bhavatīti anekopi 『『dukkha』』ntiādinā ekasaddābhidheyyatāya ekī bhavati. Etena ekattatāya lakkhaṇamāha. Yena yena vā pana vilakkhaṇoti yo dhammo yassa dhammassa yena yena bhāvena visadiso. Tena tena vemattaṃ gacchatīti tena tena bhāvena so dhammo tassa dhammassa vemattataṃ visadisattaṃ gacchati, dukkhabhāvena samānopi jātiādiko abhinibbattiādibhāvena jarādikassa visiṭṭhataṃ gacchatīti attho. Iminā vemattatāya lakkhaṇamāha.

Idāni tāva ekattavemattatāvisaye niyojetvā dassetuṃ 『『sutte vā veyyākaraṇe vā』』tiādi vuttaṃ. Tattha pucchitanti pucchāvasena desitasuttavasena vuttaṃ, na pana adhiṭṭhānahārassa pucchāvisayatāya. Sesaṃ uttānameva.

Adhiṭṭhānahāravibhaṅgavaṇṇanā niṭṭhitā.

  1. Parikkhārahāravibhaṅgavaṇṇanā

49.Tatthakatamo parikkhāro hāroti parikkhārahāravibhaṅgo. Tattha yo dhammo yaṃ dhammaṃ janayati, tassa so parikkhāroti saṅkhepato parikkhāralakkhaṇaṃ vatvā taṃ vibhāgena dassetuṃ 『『kiṃlakkhaṇo』』tiādi vuttaṃ. Tattha hinoti attano phalaṃ paṭikāraṇabhāvaṃ gacchatīti hetu. Paṭicca etasmā phalaṃ etīti paccayo. Kiñcāpi hetupaccayasaddehi kāraṇameva vuccati, tathāpi tattha visesaṃ vibhāgena dassetuṃ 『『asādhāraṇalakkhaṇo』』tiādi vuttaṃ. Sabhāvo hetūti samānabhāvo bījaṃ hetu. Nanu ca bījaṃ aṅkurādisadisaṃ na hotīti? No na hoti, aññato hi tādisassa anuppajjanato.

『『Yathā vā panā』』tiādināpi udāharaṇantaradassanena hetupaccayānaṃ visesameva vibhāveti. Tattha duddhanti khīraṃ. Dadhi bhavatīti ekattanayena abhedopacārena vā vuttaṃ, na aññathā. Na hi khīraṃ dadhi hoti. Tenevāha – 『『na catthi ekakālasamavadhānaṃ duddhassa ca dadhissa cā』』ti. Atha vā ghaṭe duddhaṃ pakkhittaṃ dadhi bhavati, dadhi tattha kālantare jāyati paccayantarasamāyogena, tasmā na catthi ekakālasamavadhānaṃ duddhassa ca dadhissa ca rasakhīravipākādīhi bhinnasabhāvattā. Evamevanti yathā hetubhūtassa khīrassa phalabhūtena dadhinā na ekakālasamavadhānaṃ, evamaññassāpi hetussa phalena na ekakālasamavadhānaṃ, na tathā paccayassa, na hi paccayo ekantena phalena bhinnakālo evāti. Evampi hetupaccayānaṃ viseso veditabboti adhippāyo.

Evaṃ bāhiraṃ hetupaccayavibhāgaṃ dassetvā idāni ajjhattikaṃ dassetuṃ 『『ayañhi saṃsāro』』tiādi vuttaṃ. Tattha 『『avijjā avijjāya hetū』』ti vutte kiṃ ekasmiṃ cittuppāde anekā avijjā vijjantīti? Āha 『『purimikā avijjā pacchimikāya avijjāya hetū』』ti. Tena ekasmiṃ kāle hetuphalānaṃ samavadhānaṃ natthīti etamevatthaṃ samattheti. Tattha 『『purimikā avijjā』』tiādinā hetuphalabhūtānaṃ avijjānaṃ vibhāgaṃ dasseti. 『『Bījaṅkuro viyā』』tiādinā imamatthaṃ dasseti – yathā bījaṃ aṅkurassa hetu hontaṃ samanantarahetutāya hetu hoti. Yaṃ pana bījato phalaṃ nibbattati, tassa bījaṃ paramparahetutāya hetu hoti. Evaṃ avijjāyapi hetubhāve daṭṭhabbanti.

Puna 『『yathā vā panā』』tiādināpi hetupaccayavibhāgameva dasseti. Tattha thālakanti dīpakapallikā. Anaggikanti aggiṃ vinā. Dīpetunti jāletuṃ. Iti sabhāvo hetūti evaṃ padīpujjālanādīsu aggiādipadīpasadisaṃ kāraṇaṃ sabhāvo hetu. Parabhāvo paccayoti tattheva kapallikāvaṭṭitelādisadiso aggito añño sabhāvo paccayo. Ajjhattikoti niyakajjhattiko niyakajjhatte bhavo. Bāhiroti tato bahibhūto. Janakoti nibbattako. Pariggāhakoti upatthambhako. Asādhāraṇoti āveṇiko. Sādhāraṇoti aññesampi paccayuppannānaṃ samāno.

Idāni yasmā kāraṇaṃ 『『parikkhāro』』ti vuttaṃ, kāraṇabhāvo ca phalāpekkhāya, tasmā kāraṇassa yo kāraṇabhāvo yathā ca so hoti, yañca phalaṃ yo ca tassa viseso, yo ca kāraṇaphalānaṃ sambandho, taṃ sabbaṃ vibhāvetuṃ 『『avupacchedattho』』tiādi vuttaṃ. Tattha kāraṇaphalabhāvena sambandhatā santati. Ko ca tattha sambandho, ko kāraṇaphalabhāvo ca? So eva avupacchedattho. Yo phalabhūto aññassa akāraṇaṃ hutvā nirujjhati, so vupacchinno nāma hoti, yathā taṃ arahato cuticittaṃ. Yo pana attano anurūpassa phalassa hetu hutvā nirujjhati, so anupacchinno eva nāma hoti, hetuphalasambandhassa vijjamānattāti āha – 『『avupacchedattho santatiattho』』ti.

Yasmā ca kāraṇato nibbattaṃ phalaṃ nāma, na anibbattaṃ, tasmā 『『nibbattiattho phalattho』』ti vuttaṃ. Yasmā pana purimabhavena anantarabhavapaṭisandhānavasena pavattā upapattikkhandhā punabbhavo, tasmā vuttaṃ – 『『paṭisandhiattho punabbhavattho』』ti. Tathā yassa puggalassa kilesā uppajjanti, taṃ palibundhenti sammā paṭipajjituṃ na denti. Yāva ca maggena asamugghātitā, tāva anusenti nāma, tena vuttaṃ – 『『palibodhattho pariyuṭṭhānattho, asamugghātattho anusayattho』』ti. Pariññābhisamayavasena pariññāte na kadāci taṃ nāmarūpaṅkurassa kāraṇaṃ hessatīti āha – 『『apariññātattho viññāṇassa bījattho』』ti. Yattha avupacchedo tattha santatīti yattha rūpārūpappavattiyaṃ yathāvutto avupacchedo, tattha santativohāro . Yattha santati tattha nibbattītiādi paccayaparamparadassanaṃ hetuphalasambandhavibhāvanameva.

『『Yathā vā pana cakkhuñca paṭiccā』』tiādinā 『『sabhāvo hetū』』ti vuttamevatthaṃ vibhāgena dasseti. Tattha sannissayatāyāti upanissayapaccayatāya. Manasikāroti kiriyāmanodhātu. Sā hi cakkhuviññāṇassa viññāṇabhāvena samānajātitāya sabhāvo hetu. Saṅkhārā viññāṇassa paccayo sabhāvo hetūti puññādiabhisaṅkhārā paṭisandhiviññāṇassa paccayo, tattha yo sabhāvo, so hetūti. Saṅkhārāti cettha sabbo lokiyo kusalākusalacittuppādo adhippeto. Iminā nayena sesapadesupi attho veditabbo. Evaṃ yo koci upanissayo sabbo so parikkhāroti yathāvuttappabhedo yo koci paccayo, so sabbo attano phalassa parikkharaṇato abhisaṅkharaṇato parikkhāro. Tassa niddhāretvā kathanaṃ parikkhāro hāroti.

Parikkhārahāravibhaṅgavaṇṇanā niṭṭhitā.

  1. Samāropanahāravibhaṅgavaṇṇanā

50.Tatthakatamo samāropano hāroti samāropanahāravibhaṅgo. Tattha ekasmiṃ padaṭṭhāneti yasmiṃ kismiñci ekasmiṃ kāraṇabhūte dhamme suttena gahite. Yattakāni padaṭṭhānāni otarantīti yattakāni aññesaṃ kāraṇabhūtāni tasmiṃ dhamme samosaranti. Sabbāni tāni samāropayitabbānīti sabbāni tāni padaṭṭhānāni padaṭṭhānabhūtā dhammā sammā niddhāraṇavasena ānetvā desanāya āropetabbā, desanāruḷhe viya katvā kathetabbāti attho. Yathā āvaṭṭe hāre 『『ekamhi padaṭṭhāne, pariyesati sesakaṃ padaṭṭhāna』』nti (netti. 4 niddesavāra) vacanato anekesaṃ padaṭṭhānānaṃ pariyesanā vuttā, evamidhāpi bahūnaṃ padaṭṭhānānaṃ samāropanā kātabbāti dassento 『『yathā āvaṭṭe hāre』』ti āha. Na kevalaṃ padaṭṭhānavaseneva samāropanā, atha kho vevacanabhāvanāpahānavasenapi samāropanā kātabbāti dassento 『『tattha samāropanā catubbidhā』』tiādimāha.

Kasmā panettha padaṭṭhānavevacanāni gahitāni, nanu padaṭṭhānavevacanahāre eva ayamattho vibhāvitoti? Saccametaṃ, idha pana padaṭṭhānavevacanaggahaṇaṃ bhāvanāpahānānaṃ adhiṭṭhānavisayadassanatthañceva tesaṃ adhivacanavibhāgadassanatthañca. Evañhi bhāvanāpahānāni suviññeyyāni honti sukarāni ca paññāpetuṃ. Idaṃ padaṭṭhānanti idaṃ tividhaṃ sucaritaṃ buddhānaṃ sāsanassa ovādassa visayādhiṭṭhānabhāvato padaṭṭhānaṃ. Tattha 『『kāyika』』ntiādinā tīhi sucaritehi sīlādayo tayo khandhe samathavipassanā tatiyacatutthaphalāni ca niddhāretvā dasseti, taṃ suviññeyyameva. Vanīyatīti vanaṃ, vanati, vanute iti vā vanaṃ. Tattha yasmā pañca kāmaguṇā kāmataṇhāya, nimittaggāho anubyañjanaggāhassa, ajjhattikabāhirāni āyatanāni tappaṭibandhachandarāgādīnaṃ, anusayā ca pariyuṭṭhānānaṃ kāraṇāni honti, tasmā tamatthaṃ dassetuṃ 『『pañca kāmaguṇā』』tiādi vuttaṃ.

51.Ayaṃ vevacanena samāropanāti yo 『『rāgavirāgā cetovimutti sekkhaphalaṃ, anāgāmiphalaṃ, kāmadhātusamatikkamana』』nti etehi pariyāyavacanehi tatiyaphalassa niddeso, tathā yo 『『avijjāvirāgā paññāvimutti asekkhaphalaṃ, aggaphalaṃ arahattaṃ, tedhātukasamatikkamana』』nti etehi pariyāyavacanehi catutthaphalassa niddeso, yo ca 『『paññindriya』』ntiādīhi pariyāyavacanehi paññāya niddeso, ayaṃ vevacanehi ca samāropanā.

Tasmātiha tvaṃ, bhikkhu, kāye kāyānupassī viharāhītiādi lakkhaṇahāravibhaṅgavaṇṇanāyaṃ vuttanayena veditabbaṃ. Kevalaṃ tattha ekalakkhaṇattā avuttānampi vuttabhāvadassanavaseneva āgataṃ, idha bhāvanāsamāropanavasenāti ayameva viseso. Kāyānupassanā visesato asubhānupassanā eva kāmarāgatadekaṭṭhakilesānaṃ ekantapaṭipakkhāti asubhasaññā kabaḷīkārāhārapariññāya paribandhakilesā kāmupādānaṃ kāmayogo abhijjhākāyagantho kāmāsavo kāmogho rāgasallaṃ rūpadhammapariññāya paṭipakkhakilesā rūpadhammesu rāgo chandāgatigamananti etesaṃ pāpadhammānaṃ pahānāya saṃvattatīti imamatthaṃ dasseti 『『kāye kāyānupassī viharanto』』tiādinā.

Tathā vedanānupassanā visesato dukkhānupassanāti, sā –

『『Yo sukhaṃ dukkhato adda, dukkhamaddakkhi sallato;

Adukkhamasukhaṃ santaṃ, adakkhi naṃ aniccato』』ti. (saṃ. ni. 4.253; itivu. 53) –

Ādivacanato sabbaṃ vedanaṃ 『『dukkha』』nti passantī sukhasaññāya vedanāhetupariññāya paribandhakilesānaṃ gosīlādīhi bhavasuddhi hotīti vedanāssādena pavattassa bhavupādānasaṅkhātassa sīlabbatupādānassa vedanāvasena 『『anatthaṃ me acarī』』tiādinayappavattassa (dī. ni. 3.340; a. ni. 9.29; 10.79; dha. sa. 1237; vibha. 909, 960) byāpādakāyaganthassa dosasallassa vedanāssādavaseneva pavattassa bhavayogabhavābhavabhavoghasaṅkhātassa bhavarāgassa bhavapariññāya paribandhakakilesānaṃ vedanāvisayassa rāgassa dosāgatigamanassa ca pahānāya saṃvattatīti etamatthaṃ dasseti 『『vedanāsu vedanānupassī』』tiādinā.

Tathā cittānupassanā visesato aniccānupassanāti, sā cittaṃ 『『anicca』』nti passantī tattha yebhuyyena sattā niccasaññinoti niccasaññāya viññāṇāhārapariññāya paribandhakilesānaṃ niccābhinivesapaṭipakkhato eva diṭṭhupādānaṃ diṭṭhiyogasīlabbataparāmāsakāyaganthadiṭṭhāsavadiṭṭhoghasaṅkhātāya diṭṭhiyā niccasaññānimittassa 『『seyyohamasmī』』tiādinayappavattassa (dha. sa. 1239; vibha. 832, 866, 962) mānasallassa saññāpariññāya paṭipakkhakilesānaṃ saññāya rāgassa diṭṭhābhinivesassa appahīnattā uppajjanakassa bhayāgatigamanassa ca pahānāya saṃvattatīti imamatthaṃ dasseti 『『citte cittānupassī』』tiādinā.

Tathā dhammānupassanā visesato anattasaññāti, sā saṅkhāresu attasaññāya manosañcetanāhārapariññāya paṭipakkhakilesānaṃ sakkāyadiṭṭhiyā 『『idameva sacca』』nti (ma. ni. 2.187, 202-203; 3.27) pavattassa micchābhinivesassa micchābhinivesahetukāya avijjāyogaavijjāsavaavijjoghamohasallasaṅkhātāya avijjāya saṅkhārapariññāya paribandhakilesānaṃ saṅkhāresu rāgassa mohāgatigamanassa ca pahānāya saṃvattatīti imamatthaṃ dasseti 『『dhammesu dhammānupassī viharanto』』tiādinā. Sesaṃ uttānameva.

Samāropanahāravibhaṅgavaṇṇanā niṭṭhitā.

Niṭṭhitā ca hāravibhaṅgavaṇṇanā.

  1. Desanāhārasampātavaṇṇanā

Evaṃ suparikammakatāya bhūmiyā nānāvaṇṇāni muttapupphāni pakiranto viya susikkhitasippācariyavicāritesu surattasuvaṇṇālaṅkāresu nānāvidharaṃsijālasamujjalāni vividhāni maṇiratanāni bandhanto viya mahāpathaviṃ parivattetvā pappaṭakojaṃ khādāpento viya yojanikamadhugaṇḍaṃ pīḷetvā sumadhurasaṃ pāyento viya ca āyasmā mahākaccāno nānāsuttapadese udāharanto soḷasa hāre vibhajitvā idāni te ekasmiṃyeva sutte yojetvā dassento hārasampātavāraṃ ārabhi. Ārabhanto ca yāyaṃ niddesavāre –

52.

『『Soḷasa hārā paṭhamaṃ, disalocanato disā viloketvā.

Saṅkhipiya aṅkusena hi, nayehi tīhi niddise sutta』』nti. –

Gāthā vuttā. Yasmā taṃ hāravibhaṅgavāro nappayojeti, vippakiṇṇavisayattā, nayavicārassa ca antaritattā . Anekehi suttapadesehi hārānaṃ vibhāgadassanameva hi hāravibhaṅgavāro. Hārasampātavāro pana taṃ payojeti, ekasmiṃyeva suttapadese soḷasa hāre yojetvāva tadanantaraṃ nayasamuṭṭhānassa kathitattā. Tasmā 『『soḷasa hārā paṭhama』』nti gāthaṃ paccāmasitvā 『『tassā niddeso kuhiṃ daṭṭhabbo, hārasampāte』』ti āha. Tassattho – 『『tassā gāthāya niddeso kattha daṭṭhabbo』』ti. Etena suttesu hārānaṃ yojanānayadassanaṃ hārasampātavāroti dasseti. Hārasampātapadassa attho vutto eva.

Arakkhitenacittenāti cakkhudvārādīsu satiārakkhābhāvena aguttena cittena. Micchādiṭṭhihatenāti sassatādimicchābhinivesadūsitena. Thinamiddhābhibhūtenāti cittassa kāyassa ca akalyatālakkhaṇehi thinamiddhehi ajjhotthaṭena. Vasaṃ mārassa gacchatīti kilesamārādīnaṃ yathākāmaṃ karaṇīyo hotīti ayaṃ tāva gāthāya padattho.

Pamādanti 『『arakkhitena cittenā』』ti idaṃ padaṃ chasu dvāresu sativosaggalakkhaṇaṃ pamādaṃ katheti. Taṃ maccuno padanti taṃ pamajjanaṃ guṇamāraṇato maccusaṅkhātassa mārassa vasavattanaṭṭhānaṃ, tena 『『arakkhitena cittena, vasaṃ mārassa gacchatī』』ti paṭhamapādaṃ catutthapādena sambandhitvā dasseti. So vipallāsoti yaṃ aniccassa khandhapañcakassa 『『nicca』』nti dassanaṃ, so vipallāso vipariyesaggāho. Tenevāha – 『『viparītaggāhalakkhaṇo vipallāso』』ti. Sabbaṃ vipallāsasāmaññena gahetvā tassa adhiṭṭhānaṃ pucchati 『『kiṃ vipallāsayatī』』ti. Sāmaññassa ca viseso adhiṭṭhānabhāvena voharīyatīti āha – 『『saññaṃ cittaṃ diṭṭhimitī』』ti. Taṃ 『『vipallāsayatī』』ti padena sambandhitabbaṃ. Tesu saññāvipallāso sabbamuduko, aniccādikassa visayassa micchāvasena upaṭṭhitākāraggahaṇamattaṃ migapotakānaṃ tiṇapurisakesu purisoti uppannasaññā viya. Cittavipallāso tato balavataro, amaṇiādike visaye maṇiādiākārena upaṭṭhahante tathā sanniṭṭhānaṃ viya niccādito sanniṭṭhānamattaṃ. Diṭṭhivipallāso pana sabbabalavataro yaṃ yaṃ ārammaṇaṃ yathā yathā upaṭṭhāti, tathā tathā naṃ sassatādivasena 『『idameva saccaṃ moghamañña』』nti abhinivisanto pavattati. Tattha saññāvipallāso cittavipallāsassa kāraṇaṃ, cittavipallāso diṭṭhivipallāsassa kāraṇaṃ hoti.

Idāni vipallāsānaṃ pavattiṭṭhānaṃ visayaṃ dassetuṃ 『『so kuhiṃ vipallāsayati, catūsu attabhāvavatthūsū』』ti āha. Tattha attabhāvavatthūsūti pañcasu upādānakkhandhesu. Te hi āhito ahaṃ māno etthāti attā, 『『attā』』ti bhavati ettha buddhi vohāro cāti attabhāvo, so eva subhādīnaṃ vipallāsassa ca adhiṭṭhānabhāvato vatthu cāti 『『attabhāvavatthū』』ti vuccati. 『『Rūpaṃ attato samanupassatī』』tiādinā tesaṃ sabbavipallāsamūlabhūtāya sakkāyadiṭṭhiyā pavattiṭṭhānabhāvena attabhāvavatthutaṃ dassetvā puna vipallāsānaṃ pavattiākārena saddhiṃ visayaṃ vibhajitvā dassetuṃ 『『rūpaṃ paṭhamaṃ vipallāsavatthu asubhe subha』』nti vuttaṃ. Taṃ sabbaṃ suviññeyyaṃ. Puna mūlakāraṇavasena vipallāse vibhajitvā dassetuṃ 『『dve dhammā cittassa saṃkilesā』』tiādimāha. Tattha kiñcāpi avijjārahitā taṇhā natthi, avijjā ca subhasukhasaññānampi paccayo eva, tathāpi taṇhā etāsaṃ sātisayaṃ paccayoti dassetuṃ 『『taṇhānivutaṃ…pe… dukkhe sukha』』nti vuttaṃ. Diṭṭhinivutanti diṭṭhisīsena avijjā vuttāti avijjānivutanti attho. Kāmañcettha taṇhārahitā diṭṭhi natthi, taṇhāpi diṭṭhiyā paccayo eva. Taṇhāpi 『『niccaṃ attā』』ti ayoniso ummujjantānaṃ tathāpavattamicchābhinivesassa moho visesapaccayoti dassetuṃ 『『diṭṭhinivutaṃ…pe… attā』』ti vuttaṃ.

Yo diṭṭhivipallāsoti 『『anicce niccaṃ, anattani attā』』ti pavattampi vipallāsadvayaṃ sandhāyāha – 『『so atītaṃ rūpaṃ…pe… atītaṃ viññāṇaṃ attato samanupassatī』』ti. Etena aṭṭhārasavidhopi pubbantānukappikavādo pacchimānaṃ dvinnaṃ vipallāsānaṃ vasena hotīti dasseti. Taṇhāvipallāsoti taṇhāmūlako vipallāso. 『『Asubhe subhaṃ, dukkhe sukha』』nti etaṃ vipallāsadvayaṃ sandhāya vadati. Anāgataṃ rūpaṃ abhinandatīti anāgataṃ rūpaṃ diṭṭhābhinandanavasena abhinandati. Anāgataṃ vedanaṃ, saññaṃ, saṅkhāre, viññāṇaṃ abhinandatīti etthāpi eseva nayo. Etena catucattālīsavidhopi aparantānukappikavādo yebhuyyena purimānaṃ dvinnaṃ vipallāsānaṃ vasena hotīti dasseti. Dve dhammā cittassa upakkilesāti evaṃ paramasāvajjassa vipallāsassa mūlakāraṇanti visesato dve dhammā cittassa upakkilesā taṇhā ca avijjā cāti te sarūpato dasseti. Tāhi visujjhantaṃ cittaṃ visujjhatīti paṭipakkhavasenapi tāsaṃ upakkilesabhāvaṃyeva vibhāveti, na hi taṇhāavijjāsu pahīnāsu koci saṃkilesadhammo na pahīyatīti. Yathā ca vipallāsānaṃ mūlakāraṇaṃ taṇhāvijjā, evaṃ sakalassāpi vaṭṭassa mūlakāraṇanti yathānusandhināva gāthaṃ niṭṭhapetuṃ 『『tesa』』ntiādi vuttaṃ. Tattha tesanti yesaṃ arakkhitaṃ cittaṃ micchādiṭṭhihatañca, tesaṃ. 『『Avijjānīvaraṇāna』』ntiādinā mārassa vasagamanena anādimatisaṃsāre saṃsaraṇanti dasseti.

Thinamiddhābhibhūtenāti ettha 『『thinaṃ nāmā』』tiādinā thinamiddhānaṃ sarūpaṃ dasseti. Tehi cittassa abhibhūtatā suviññeyyāvāti taṃ anāmasitvā kilesamāraggahaṇeneva taṃnimittā abhisaṅkhāramārakhandhamāramaccumārā gahitā evāti 『『kilesamārassa ca sattamārassa cā』』ti ca-saddena vā tesampi gahaṇaṃ katanti daṭṭhabbaṃ. So hi nivuto saṃsārābhimukhoti so māravasaṃ gato, tato eva nivuto kilesehi yāva na mārabandhanaṃ chijjati, tāva saṃsārābhimukhova hoti, na visaṅkhārābhimukhoti adhippāyo. Imāni bhagavatā dve saccāni desitāni. Kathaṃ desitāni?

Tattha duvidhā kathā abhidhammanissitā ca suttantanissitā ca. Tāsu abhidhammanissitā nāma arakkhitena cittenāti rattampi cittaṃ arakkhitaṃ, duṭṭhampi cittaṃ arakkhitaṃ, mūḷhampi cittaṃ arakkhitaṃ. Tattha rattaṃ cittaṃ aṭṭhannaṃ lobhasahagatacittuppādānaṃ vasena veditabbaṃ, duṭṭhaṃ cittaṃ dvinnaṃ paṭighacittuppādānaṃ vasena veditabbaṃ, mūḷhaṃ cittaṃ dvinnaṃ momūhacittuppādānaṃ vasena veditabbaṃ. Yāva imesaṃ cittuppādānaṃ vasena indriyānaṃ agutti agopāyanā apālanā anārakkhā sativosaggo pamādo cittassa asaṃvaro, evaṃ arakkhitaṃ cittaṃ hoti. Micchādiṭṭhihataṃ nāma cittaṃ catunnaṃ diṭṭhisampayuttacittuppādānaṃ vasena veditabbaṃ, thinamiddhābhibhūtaṃ nāma cittaṃ pañcannaṃ sasaṅkhārikākusalacittuppādānaṃ vasena veditabbaṃ. Evaṃ sabbepi aggahitaggahaṇena dvādasa akusalacittuppādā honti. Te 『『katame dhammā akusalā? Yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hotī』』tiādinā cittuppādakaṇḍe (dha. sa. 365) akusalacittuppādadesanāvasena vitthārato vattabbā. Mārassāti ettha pañca mārā. Tesu kilesamārassa catunnaṃ āsavānaṃ catunnaṃ oghānaṃ catunnaṃ yogānaṃ catunnaṃ ganthānaṃ catunnaṃ upādānānaṃ aṭṭhannaṃ nīvaraṇānaṃ dasannaṃ kilesavatthūnaṃ vasena āsavagocchakādīsu (dha. sa. dukamātikā 14-19, 1102) vuttanayena, tathā 『『jātimado gottamado ārogyamado』』tiādinā khuddakavatthuvibhaṅge (vibha. 832) āgatānaṃ sattannaṃ kilesānañca vasena vibhāgo vattabbo. Ayaṃ tāvettha abhidhammanissitā kathā.

Suttantanissitā (ma. ni. 1.347; a. ni. 11.17) pana arakkhitena cittenāti cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati. Sotena …pe… ghānena… jivhāya… kāyena… manasā…pe… manindriyena saṃvaraṃ āpajjati (ma. ni. 1.347, 411, 421; 2.419; 3.15, 75). Evaṃ arakkhitaṃ cittaṃ hoti. Micchādiṭṭhihatena cāti micchādiṭṭhihataṃ nāma cittaṃ pubbantakappanavasena vā aparantakappanavasena vā pubbantāparantakappanavasena vā micchābhinivisantassa ayoniso ummujjantassa 『『sassato lokoti vā…pe… neva hoti na na hoti tathāgato paraṃ maraṇā』』ti (vibha. 937; paṭi. ma. 1.140) vā yā diṭṭhi, tāya hataṃ upahataṃ. Yā ca kho 『『imā cattāro sassatavādā…pe… pañca paramadiṭṭhadhammanibbānavādā』』ti brahmajāle (dī. ni. 1.30 ādayo) pañcattaye (ma. ni. 3.21 ādayo) ca āgatā dvāsaṭṭhi diṭṭhiyo, tāsaṃ vasena cittassa micchādiṭṭhihatabhāvo kathetabbo.

Thinamiddhābhibhūtenāti thinaṃ nāma cittassa akammaññatā. Middhaṃ nāma vedanādikkhandhattayassa akammaññatā. Tathā thinaṃ anussāhasaṃhananaṃ. Middhaṃ asattivighāto. Iti thinena middhena ca cittaṃ abhibhūtaṃ ajjhotthaṭaṃ upaddutaṃ saṅkocanappattaṃ layāpannaṃ. Vasaṃ mārassa gacchatīti vaso nāma icchā lobho adhippāyo ruci ākaṅkhā āṇā āṇatti. Māroti pañca mārā – khandhamāro abhisaṅkhāramāro maccumāro devaputtamāro kilesamāroti. Gacchatīti tesaṃ vasaṃ icchaṃ…pe… āṇattiṃ gacchati upagacchati upeti vattati anuvattati nātikkamatīti. Tena vuccati – 『『vasaṃ mārassa gacchatī』』ti.

Tattha yathāvuttā akusalā dhammā, taṇhāvijjā eva vā samudayasaccaṃ. Yo so 『『vasaṃ mārassa gacchatī』』ti vutto, so ye pañcupādānakkhandhe upādāya paññatto, te pañcakkhandhā dukkhasaccaṃ. Evaṃ bhagavatā idha dve saccāni desitāni. Tenevāha – 『『dukkhaṃ samudayo cā』』ti. Tesaṃ bhagavā pariññāya ca pahānāya ca dhammaṃ desetīti vuttamevatthaṃ pākaṭataraṃ kātuṃ 『『dukkhassa pariññāya samudayassa pahānāyā』』ti vuttaṃ. Kathaṃ desetīti ce –

『『Tasmā rakkhitacittassa, sammāsaṅkappagocaro;

Sammādiṭṭhiṃ purakkhatvā, ñatvāna udayabbayaṃ;

Thinamiddhābhibhū bhikkhu, sabbā duggatiyo jahe』』ti. (udā. 32) –

Gāthāya . Tassattho – yasmā arakkhitena cittena vasaṃ mārassa gacchati, tasmā satisaṃvarena manacchaṭṭhānaṃ indriyānaṃ rakkhaṇena rakkhitacitto assa. Sammāsaṅkappagocaroti yasmā kāmasaṅkappādimicchāsaṅkappagocaro tathā tathā ayoniso vikappetvā nānāvidhāni micchādassanāni gaṇhāti. Tato eva ca micchādiṭṭhihatena cittena vasaṃ mārassa gacchati, tasmā yonisomanasikārena kammaṃ karonto nekkhammasaṅkappādisammāsaṅkappagocaro assa. Sammādiṭṭhiṃ purakkhatvāti sammāsaṅkappagocaratāya vidhutamicchādassano kammassakatālakkhaṇaṃ yathābhūtañāṇalakkhaṇañca sammādiṭṭhiṃ pubbaṅgamaṃ katvā sīlasamādhīsu yuttappayutto. Tato eva ca ñatvāna udayabbayaṃ pañcasu upādānakkhandhesu samapaññāsāya ākārehi uppādaṃ nirodhañca ñatvā vipassanaṃ ussukkāpetvā anukkamena ariyamagge gaṇhanto aggamaggena thinamiddhābhibhū bhikkhu sabbā duggatiyo jaheti evaṃ sabbaso bhinnakilesattā bhikkhu khīṇāsavo yathāsambhavaṃ tividhadukkhatāyogena duggatisaṅkhātā sabbāpi gatiyo jaheyya, tāsaṃ parabhāge nibbāne tiṭṭheyyāti attho.

Yaṃ taṇhāya avijjāya ca pahānaṃ, ayaṃ nirodhoti pahānassa nirodhassa paccayabhāvato asaṅkhatadhātu pahānaṃ nirodhoti ca vuttā. Imāni cattāri saccānīti purimagāthāya purimāni dve, pacchimagāthāya pacchimāni dveti dvīhi gāthāhi bhāsitāni imāni cattāri ariyasaccāni. Tesu samudayena assādo, dukkhena ādīnavo, magganirodhehi nissaraṇaṃ, sabbagatijahanaṃ phalaṃ, rakkhitacittatādiko upāyo, arakkhitacittatādinisedhanamukhena rakkhitacittatādīsu niyojanaṃ bhagavato āṇattīti. Evaṃ desanāhārapadatthā assādādayo niddhāretabbā. Tenevāha – 『『niyutto desanāhārasampāto』』ti.

Desanāhārasampātavaṇṇanā niṭṭhitā.

  1. Vicayahārasampātavaṇṇanā

  2. Evaṃ desanāhārasampātaṃ dassetvā idāni vicayahārasampātaṃ dassento yasmā desanāhārapadatthavicayo vicayahāro, tasmā desanāhāre vipallāsahetubhāvena niddhāritāya taṇhāya kusalādivibhāgapavicayamukhena vicayahārasampātaṃ dassetuṃ 『『tattha taṇhā duvidhā』』tiādi āraddhaṃ. Tattha kusalāti kusaladhammārammaṇā. Kusala-saddo cettha bāhitikasutte (ma. ni. 2.358 ādayo) viya anavajjatthe daṭṭhabbo. Kasmā panettha taṇhā kusalapariyāyena uddhaṭā? Heṭṭhā desanāhāre vipallāsahetubhāvena taṇhaṃ uddharitvā tassā vasena saṃkilesapakkho dassito. Vicittapaṭibhānatāya pana idhāpi taṇhāmukheneva vodānapakkhaṃ dassetuṃ kusalapariyāyena taṇhā uddhaṭā. Tattha saṃsāraṃ gametīti saṃsāragāminī, saṃsāranāyikāti attho. Apacayaṃ nibbānaṃ gametīti apacayagāminī. Kathaṃ pana taṇhā apacayagāminīti? Āha 『『pahānataṇhā』』ti. Tadaṅgādippahānassa hetubhūtā taṇhā. Kathaṃ pana ekantasāvajjāya taṇhāya kusalabhāvoti? Sevitabbabhāvato. Yathā taṇhā, evaṃ mānopi duvidho kusalopi akusalopi, na taṇhā evāti taṇhāya nidassanabhāvena māno vutto.

Tattha mānassa yathādhippetaṃ kusalādibhāvaṃ dassetuṃ 『『yaṃ mānaṃ nissāyā』』tiādimāha. Vuttañhetaṃ bhagavatā – 『『mānamahaṃ, devānaminda, duvidhena vadāmi sevitabbampi asevitabbampī』』tiādi. Yaṃ nekkhammassitaṃ domanassantiādi 『『kusalā』』ti vuttataṇhāya sarūpadassanatthaṃ vuttaṃ. Tattha nekkhammassitaṃ domanassaṃ nāma –

『『Tattha katamāni cha nekkhammassitāni domanassāni? Rūpānaṃtveva aniccataṃ viditvā vipariṇāmavirāganirodhaṃ 『pubbe ceva rūpā etarahi ca, sabbete rūpā aniccā dukkhā vipariṇāmadhammā』ti evametaṃ yathābhūtaṃ sammappaññāya disvā anuttaresu vimokkhesu pihaṃ upaṭṭhāpeti 『kudāssu nāmāhaṃ tadāyatanaṃ upasampajja viharissāmi, yadariyā etarahi āyatanaṃ upasampajja viharantī』ti. Iti anuttaresu vimokkhesu pihaṃ upaṭṭhāpayato uppajjati pihā, pihāpaccayā domanassaṃ. Yaṃ evarūpaṃ domanassaṃ, idaṃ vuccati nekkhammassitaṃ domanassa』』nti (ma. ni. 3.307) –

Evaṃ chasu dvāresu iṭṭhārammaṇe āpāthagate anuttaravimokkhasaṅkhātaariyaphaladhammesu pihaṃ upaṭṭhāpetvā tadadhigamāya aniccādivasena vipassanaṃ upaṭṭhāpetvā ussukkāpetuṃ asakkontassa 『『imampi pakkhaṃ imampi māsaṃ, imampi saṃvaccharaṃ, vipassanaṃ ussukkāpetvā ariyabhūmiṃ sampāpuṇituṃ nāsakkhi』』nti anusocato uppannaṃ domanassaṃ nekkhammavasena vipassanāvasena anussativasena paṭhamajjhānādivasena paṭipattiyā hetubhāvena uppajjanato nekkhammassitaṃ domanassaṃ nāma. Ayaṃ taṇhā kusalāti ayaṃ 『『pihā』』ti vuttā taṇhā kusalā. Kathaṃ? Rāgavirāgā cetovimutti, tadārammaṇā kusalāti. Idaṃ vuttaṃ hoti – rāgavirāgā cetovimutti, na sabhāvena kusalā, anavajjaṭṭhena kusalā. Taṃ uddissa pavattiyā tadārammaṇā pana taṇhā kusalārammaṇatāya kusalāti. Avijjāvirāgā paññāvimutti anavajjaṭṭhena kusalā. Tassāti paññāvimuttiyā . Yāya vasena 『『tasmā rakkhitacittassā』』ti gāthāyaṃ 『『sabbā duggatiyo jahe』』ti vuttaṃ.

Iti cirataraṃ vipassanāparivāsaṃ parivasitvā dukkhāpaṭipadādandhābhiññāya adhigatāya paññāvimuttiyā vasena vicayahārasampātaṃ dassetuṃ 『『tassā ko pavicayo』』tiādi āraddhaṃ. Tattha yasmā paññāvimutti ariyamaggamūlikā, tasmā catutthajjhānapādake ariyamaggadhamme uddisitvā tesaṃ āgamanapaṭipadaṃ dassetuṃ 『『kattha daṭṭhabbo, catutthe jhāne』』tiādi vuttaṃ. Tattha pāramitāyāti ukkaṃsagatāya catutthajjhānabhāvanāya. Yehi aṭṭhahi aṅgehi samannāgataṃ catutthajjhānacittaṃ vuttaṃ, tāni aṅgāni dassetuṃ 『『parisuddha』』ntiādi vuttaṃ.

Tattha upekkhāsatipārisuddhibhāvena parisuddhaṃ. Parisuddhattā eva pariyodātaṃ, pabhassaranti vuttaṃ hoti. Sukhādīnaṃ paccayaghātena vītarāgādiaṅgaṇattā anaṅgaṇaṃ. Anaṅgaṇattā eva vigatūpakkilesaṃ, aṅgaṇena hi cittaṃ upakkilissati, subhāvitattā mudubhūtaṃ vasibhāvappattanti attho. Vase vattamānañhi cittaṃ 『『mudū』』ti vuccati. Muduttā eva ca kammaniyaṃ, kammakkhamaṃ kammayogganti attho. Muduñhi cittaṃ kammaniyaṃ hoti , evaṃ bhāvitaṃ muduñca hoti kammaniyañca, yathayidaṃ, bhikkhave, citta』』nti (a. ni. 1.22). Etesu parisuddhabhāvādīsu ṭhitattā ṭhitaṃ. Ṭhitattāyeva āneñjappattaṃ, acalaṃ niriñjananti attho. Mudukammaññabhāvena vā attano vase ṭhitattā ṭhitaṃ. Saddhādīhi pariggahitattā āneñjappattaṃ. Saddhāpariggahitañhi cittaṃ assaddhiyena na iñjati, vīriyapariggahitaṃ kosajjena na iñjati, satipariggahitaṃ pamādena na iñjati, samādhipariggahitaṃ uddhaccena na iñjati, paññāpariggahitaṃ avijjāya na iñjati, obhāsagataṃ kilesandhakārena na iñjati. Imehi chahi dhammehi pariggahitaṃ āneñjappattaṃ hoti. Evaṃ aṭṭhaṅgasamannāgataṃ cittaṃ abhinīhārakkhamaṃ hoti. Abhiññāsacchikaraṇīyānaṃ dhammānaṃ abhiññāsacchikiriyāya.

Aparo nayo – catutthajjhānasamādhinā samāhitaṃ cittaṃ nīvaraṇadūrībhāvena parisuddhaṃ. Vitakkādisamatikkamena pariyodātaṃ. Jhānapaṭilābhapaccanīkānaṃ pāpakānaṃ icchāvacarānaṃ abhāvena anaṅgaṇaṃ. Icchāvacarānanti icchāya avacarānaṃ icchāvasena otiṇṇānaṃ pavattānaṃ nānappakārānaṃ kopaapaccayānanti attho. Abhijjhādīnaṃ cittupakkilesānaṃ vigamena vigatūpakkilesaṃ. Ubhayampi cetaṃ anaṅgaṇasuttavatthasuttānaṃ (ma. ni. 1.57 ādayo; 70 ādayo) vasena veditabbaṃ. Vasippattiyā mudubhūtaṃ. Iddhipādabhāvūpagamena kammaniyaṃ. Bhāvanāpāripūriyā paṇītabhāvūpagamena ṭhitaṃ āneñjappattaṃ. Yathā āneñjabhāvappattaṃ āneñjappattaṃ hoti, evaṃ ṭhitanti attho. Evampi aṭṭhaṅgasamannāgataṃ cittaṃ abhinīhārakkhamaṃ hoti. Abhiññāsacchikaraṇīyānaṃ dhammānaṃ abhiññāsacchikiriyāya pādakaṃ padaṭṭhānabhūtaṃ. Tenevāha – 『『so tattha aṭṭhavidhaṃ adhigacchati cha abhiññā dve ca visese』』ti.

Tattha soti adhigatacatutthajjhāno yogī. Tatthāti tasmiṃ catutthajjhāne adhiṭṭhānabhūte. Aṭṭhavidhaṃ adhigacchatīti aṭṭhavidhaṃ guṇaṃ adhigacchati. Ko pana so aṭṭhavidho guṇoti? Āha 『『cha abhiññā dve ca visese』』ti. Manomayiddhi vipassanāñāṇañca. Taṃ cittanti catutthajjhānacittaṃ. 『『Yato parisuddhaṃ, tato pariyodāta』』ntiādinā purimaṃ purimaṃ pacchimassa pacchimassa kāraṇavacananti dasseti. Tadubhayanti yesaṃ rāgādiaṅgaṇānaṃ abhijjhādiupakkilesānañca abhāvena 『『anaṅgaṇaṃ vigatūpakkilesa』』nti ca vuttaṃ. Tāni aṅgaṇāni upakkilesā cāti taṃ ubhayaṃ. Tadubhayaṃ taṇhāsabhāvattā taṇhāya anulomanato ca taṇhāpakkho. Yā ca iñjanāti yā ca cittassa asamādānena phandanā. Aṭṭhitīti anavaṭṭhānaṃ. Ayaṃ diṭṭhipakkhoti yā iñjanā aṭṭhiti ca, ayaṃ micchābhinivesahetutāya diṭṭhipakkho.

『『Cattāri indriyānī』』tiādinā vedanātopi catutthajjhānaṃ vibhāveti. Evaṃ aṭṭhaṅgasamannāgataṃ catutthajjhānacittaṃ upari abhiññādhigamāya abhinīhārakkhamaṃ hoti. Sā ca abhinīhārakkhamatā cuddasahi ākārehi ciṇṇavasibhāvasseva hoti. So ca vasibhāvo aṭṭhasamāpattilābhino, na rūpāvacarajjhānamattalābhinoti āruppasamāpattiyā manasikāravidhiṃ dassento 『『so uparimaṃ samāpattiṃ santato manasikarotī』』tiādimāha. Tattha uparimaṃ samāpattinti ākāsānañcāyatanasamāpattiṃ. Santato manasikarotīti aṅgasantatāyapi ārammaṇasantatāyapi 『『santā』』ti manasikaroti. Yato yato hi āruppasamāpattiṃ santato manasikaroti, tato tato rūpāvacarajjhānaṃ avūpasantaṃ hutvā upaṭṭhāti. Tenevāha – 『『tassa uparimaṃ…pe… saṇṭhahatī』』ti. Ukkaṇṭhā ca paṭighasaññāti paṭighasaññāsaṅkhātāsu pañcaviññāṇasaññāsu anabhirati saṇṭhahati. 『『So sabbaso』』tiādinā ekadesena āruppasamāpattiṃ dasseti. Abhiññābhinīhāro rūpasaññāti rūpāvacarasaññā nāmetā yāvadeva abhiññatthābhinīhāramattaṃ, na pana arūpāvacarasamāpattiyo viya santāti adhippāyo. Vokāro nānattasaññāti nānattasaññā nāmetā nānārammaṇesu vokāro, tattha cittassa ākulappavattīti attho. Samatikkamatīti evaṃ tattha ādīnavadassī hutvā tā samatikkamati. Paṭighasaññā cassa abbhatthaṃ gacchatīti assa ākāsānañcāyatanasamāpattiṃ adhigacchantassa yogino dasapi paṭighasaññā vigacchanti. Iminā paṭhamāruppasamāpattimāha.

Evaṃ samāhitassāti evaṃ iminā vuttanayena rūpāvacarajjhāne cittekaggatāyapi samatikkamena samāhitassa. Samāhitassāti āruppasamādhinā santavuttinā samāhitassa. Obhāsoti yo pure rūpāvacarajjhānobhāso. Antaradhāyatīti so rūpāvacarajjhānobhāso arūpāvacarajjhānasamāpajjanakāle vigacchati. Dassanañcāti rūpāvacarajjhānacakkhunā dassanañca antaradhāyati. So samādhīti so yathāvutto rūpārūpasamādhi. Chaḷaṅgasamannāgatoti upakārakaparikkhārasabhāvabhūtehi chahi aṅgehi samannāgato. Paccavekkhitabboti pati avekkhitabbo, punappunaṃ cintetabboti attho. Paccavekkhaṇākāraṃ saha visayena dassetuṃ 『『anabhijjhāsahagata』』ntiādi vuttaṃ. Tattha sabbaloketi sabbasmiṃ piyarūpe sātarūpe sattaloke saṅkhāraloke ca. Tena kāmacchandassa pahānamāha. Tathā 『『abyāpanna』』ntiādinā byāpādakosajjasārambhasāṭheyyavikkhepasammosānaṃ pahānaṃ. Puna tāni cha aṅgāni samathavipassanāvasena vibhajitvā dassetuṃ 『『yañca anabhijjhāsahagata』』ntiādi vuttaṃ. Taṃ sabbaṃ suviññeyyaṃ.

  1. Ettāvatā 『『paññāvimuttī』』ti vuttassa arahattaphalassa samādhimukhena pubbabhāgapaṭipadaṃ dassetvā idāni arahattaphalasamādhiṃ dassetuṃ 『『so samādhī』』tiādi vuttaṃ. Tattha so samādhīti yo so sammāsamādhi. Pubbe vuttassa ariyamaggasamādhissa phalabhūto samādhi pañcavidhena veditabbo idāni vuccamānehi pañcahi paccavekkhaṇañāṇehi attano paccavekkhitabbākārasaṅkhātena pañcavidhena veditabbo. 『『Ayaṃ samādhi paccuppannasukho』』tiādīsu arahattaphalasamādhi appitappitakkhaṇe sukhattā paccuppannasukho. Purimo purimo pacchimassa pacchimassa samādhisukhassa paccayattā āyatiṃ sukhavipāko. Kilesehi ārakattā ariyo. Kāmāmisavaṭṭāmisalokāmisānaṃ abhāvā nirāmiso. Buddhādīhi mahāpurisehi sevitattā akāpurisasevito. Aṅgasantatāya sabbakilesadarathasantatāya ca santo. Atittikaraṭṭhena paṇīto. Kilesapaṭippassaddhiyā laddhattā, kilesapaṭippassaddhibhāvena vā laddhattā paṭippassaddhiladdho. Passaddhaṃ passaddhīti hi idaṃ atthato ekaṃ. Paṭippassaddhikilesena vā arahatā laddhattāpi paṭippassaddhiladdho. Ekodibhāvena adhigatattā, ekodibhāvameva vā adhigatattā ekodibhāvādhigato. Appaguṇasāsavasamādhi viya sasaṅkhārena sappayogena paccanīkadhamme niggayha kilese vāretvā anadhigatattā nasasaṅkhāraniggayhavāritagatoti.

Yato yato bhāgato tañca samādhiṃ samāpajjanto, tato vā vuṭṭhahanto sativepullappatto satova samāpajjati satova vuṭṭhahati, yathāparicchinnakālavasena vā sato samāpajjati sato vuṭṭhahati. Tasmā yadettha 『『ayaṃ samādhi paccuppannasukho ceva āyatiñca sukhavipāko』』ti evaṃ paccavekkhantassa paccattameva aparappaccayañāṇaṃ uppajjati, ayameko ākāro. Esa nayo sesesupi. Evametesaṃ pañcannaṃ paccavekkhitabbākārānaṃ vasena samādhi pañcavidhena veditabbo.

Puna 『『yo ca samādhī』』tiādinā arahattaphale samathavipassanāvibhāgaṃ dasseti. Tattha samādhisukhassa 『『sukha』』nti adhippetattā 『『yo ca samādhi paccuppannasukho, yo ca samādhi āyatiṃ sukhavipāko, ayaṃ samatho』』ti vuttaṃ. Ariyanirāmisādibhāvo pana paññānubhāvena nipphajjatīti āha – 『『yo ca samādhi ariyo…pe… ayaṃ vipassanā』』ti.

Evaṃ arahattaphalasamādhiṃ vibhāgena dassetvā idāni tassa pubbabhāgapaṭipadaṃ samādhivibhāgena dassetuṃ 『『so samādhī』』ti vuttaṃ. Tattha so samādhīti yo so arahattaphalasamādhissa pubbabhāgapaṭipadāyaṃ vutto rūpāvacaracatutthajjhānasamādhi, so samādhi. Pañcavidhenāti vakkhamānena pañcappakārena veditabbo. 『『Pītipharaṇatā』』tiādīsu pītiṃ pharamānā uppajjatīti dvīsu jhānesu paññā pītipharaṇatā nāma. Sukhaṃ pharamānā uppajjatīti tīsu jhānesu paññā sukhapharaṇatā nāma. Paresaṃ ceto pharamānā uppajjatīti cetopariyapaññā cetopharaṇatā nāma. Ālokapharaṇe uppajjatīti dibbacakkhupaññā ālokapharaṇatā nāma. Paccavekkhaṇañāṇaṃ paccavekkhaṇānimittaṃ nāma. Vuttampi cetaṃ 『『dvīsu jhānesu paññā pītipharaṇatā, tīsu jhānesu paññā sukhapharaṇatā, paracitte ñāṇaṃ cetopharaṇatā, dibbacakkhu ālokapharaṇatā, tamhā tamhā samādhimhā vuṭṭhitassa paccavekkhaṇañāṇaṃ paccavekkhaṇanimitta』』nti (vibha. 804).

Idha samathavipassanāvibhāgaṃ dassetuṃ 『『yo ca pītipharaṇo』』tiādi vuttaṃ. Ettha ca paññāsīsena desanā katāti paññāvasena saṃvaṇṇanā katā. Paññā pītipharaṇatātiādīsu samādhisahagatā evāti tattha samādhivasena samatho uddhaṭo. Tasmā pītisukhacetopharaṇatā visesato samādhivipphāravasena ijjhantīti tā 『『samatho』』ti vuttā. Itarāni ñāṇavipphāravasenāti tāni 『『vipassanā』』ti vuttāni.

  1. Idāni taṃ samādhiṃ ārammaṇavasena vibhajitvā dassetuṃ 『『dasa kasiṇāyatanānī』』tiādi vuttaṃ. Tattha kasiṇajjhānasaṅkhātāni kasiṇāni ca tāni yogino sukhavisesānaṃ adhiṭṭhānabhāvato, manāyatanadhammāyatanabhāvato ca āyatanāni cāti kasiṇāyatanāni. Pathavīkasiṇanti kataparikammaṃ pathavīmaṇḍalampi, tattha pavattaṃ uggahapaṭibhāganimittampi, tasmiṃ nimitte uppannajjhānampi vuccati. Tesu jhānaṃ idhādhippetaṃ. Ākāsakasiṇanti kasiṇugghāṭimākāse pavattapaṭhamāruppajjhānaṃ. Viññāṇakasiṇanti paṭhamāruppaviññāṇārammaṇaṃ dutiyāruppajjhānaṃ. Pathavīkasiṇādike suddhasamathabhāvanāvasena pavattite sandhāya 『『imāni aṭṭha kasiṇāni samatho』』ti vuttaṃ. Sesakasiṇadvayaṃ vipassanādhiṭṭhānabhāvena pavattaṃ 『『vipassanā』』ti vuttaṃ.

Evanti iminā nayena. Sabbo ariyamaggoti sammādiṭṭhiādibhāvena abhinnopi ariyamaggo satipaṭṭhānādipubbabhāgapaṭipadābhedena anekabhedabhinno niravaseso ariyamaggo. Yena yena ākārenāti anabhijjhādīsu, paccuppannasukhatādīsu ca ākāresu yena yena ākārena vutto. Tena tenāti tesu tesu ākāresu ye ye samathavasena, ye ca ye ca vipassanāvasena yojetuṃ sambhavanti, tena tena ākārena samathavipassanāhi ariyamaggo vicinitvā yojetabbo. Teti samathādhiṭṭhānavipassanādhammā. Tīhi dhammehi saṅgahitāti tīhi anupassanādhammehi saṅgahitā, gaṇanaṃ gatāti attho. Katamehi tīhīti? Āha 『『aniccatāya dukkhatāya anattatāyā』』ti. Aniccatāya sahacaraṇato vipassanā 『『aniccatā』』ti vuttā. Esa nayo sesesupi.

So samathavipassanaṃ bhāvayamāno tīṇi vimokkhamukhāni bhāvayatīti so ariyamaggādhigamāya yuttappayutto yogī kālena samathaṃ samāpajjanavasena kālena vipassanaṃ sammasanavasena vaḍḍhayamāno animittavimokkhamukhādisaṅkhātā tisso anupassanā brūheti. Tayo khandhe bhāvayatīti tisso anupassanā uparūparivisesaṃ pāpento sīlakkhandho samādhikkhandho paññākkhandhoti ete tayo khandhe vaḍḍheti. Yasmā pana tīhi khandhehi ariyo aṭṭhaṅgiko maggo saṅgahito, tasmā 『『tayo khandhe bhāvayanto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvayatī』』ti vuttaṃ.

Idāni yesaṃ puggalānaṃ yattha sikkhantānaṃ visesato niyyānamukhāni yesañca kilesānaṃ paṭipakkhabhūtāni tīṇi vimokkhamukhāni, tehi saddhiṃ tāni dassetuṃ 『『rāgacarito』』tiādi vuttaṃ. Tattha animittena vimokkhamukhenāti aniccānupassanāya. Sā hi niccanimittādisamugghāṭanena animitto, rāgādīnaṃ samucchedavimuttiyā vimokkhoti laddhanāmassa ariyamaggassa mukhabhāvato dvārabhāvato 『『animittavimokkhamukha』』nti vuccati. Adhicittasikkhāyāti samādhismiṃ. Sukhavedanīyaṃ phassaṃ anupagacchantoti sukhavedanāya hitaṃ sukhavedanākāraṇato phassaṃ taṇhāya anupagacchanto. Sukhaṃ vedanaṃ parijānantoti 『『ayaṃ sukhā vedanā vipariṇāmādinā dukkhā』』ti parijānanto, savisayaṃ rāgaṃ samatikkanto. 『『Rāgamalaṃ pavāhento』』tiādinā tehi pariyāyehi rāgasseva pahānamāha. 『『Dosacarito puggalo』』tiādīsupi vuttanayānusārena attho veditabbo.

Paññādhikassa santatisamūhakiccārammaṇādighanavinibbhogena saṅkhāresu attasuññatā pākaṭā hotīti visesato anattānupassanā paññāpadhānāti āha – 『『suññatavimokkhamukhaṃ paññākkhandho』』ti. Tathā saṅkhārānaṃ sarasapabhaṅgutāya ittarakhaṇattā uppannānaṃ tattha tattheva bhijjanaṃ sammā samāhitasseva pākaṭaṃ hotīti visesato aniccānupassanā samādhippadhānāti āha – 『『animittavimokkhamukhaṃ samādhikkhandho』』ti. Tathā sīlesu paripūrakārino khantibahulassa uppannaṃ dukkhaṃ aratiñca abhibhuyya viharato saṅkhārānaṃ dukkhatā vibhūtā hotīti dukkhānupassanā sīlappadhānāti āha – 『『appaṇihitavimokkhamukhaṃ sīlakkhandho』』ti. Iti tīhi vimokkhamukhehi tiṇṇaṃ khandhānaṃ saṅgahitattā vuttaṃ – 『『so tīṇi vimokkhamukhāni bhāvayanto tayo khandhe bhāvayatī』』ti. Yasmā ca tīhi ca khandhehi ariyassa aṭṭhaṅgikassa maggassa saṅgahitattā tayo khandhe bhāvayanto 『『ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvayatī』』ti vuttaṃ. Tasmā tehi tassa saṅgahaṃ dassento 『『yā ca sammāvācā』』tiādimāha.

Puna tiṇṇaṃ khandhānaṃ samathavipassanābhāvaṃ dassetuṃ 『『sīlakkhandho』』tiādi vuttaṃ. Tattha sīlakkhandhassa khantipadhānattā, samādhissa bahūpakārattā ca samathapakkhabhajanaṃ daṭṭhabbaṃ. Bhavaṅgānīti upapattibhavassa aṅgāni. Dve padānīti dve pādā. Yebhuyyena hi pañcadasa caraṇadhammā sīlasamādhisaṅgahitāti. Bhāvitakāyoti ābhisamācārikasīlassa pāripūriyā bhāvitakāyo. Ādibrahmacariyakasīlassa pāripūriyā bhāvitasīlo. Atha vā bhāvitakāyoti indriyasaṃvarena bhāvitapañcadvārakāyo. Bhāvitasīloti avasiṭṭhasīlavasena bhāvitasīlo. Sammā kāyabhāvanāya sati accantaṃ kāyaduccaritappahānaṃ anavajjañca uṭṭhānaṃ sampajjati. Tathā anuttare sīle sijjhamāne anavasesato micchāvācāya micchājīvassa ca pahānaṃ sampajjati. Cittapaññāsu ca bhāvitāsu sammāsatisammāsamādhisammādiṭṭhisammāsaṅkappā bhāvanāpāripūriṃ gatā eva honti taṃsabhāvattā tadubhayakāraṇattā cāti imamatthaṃ dasseti 『『kāye bhāviyamāne』』tiādinā.

Pañcavidhaṃ adhigamaṃ gacchatīti ariyamaggādhigamameva avatthāvisesavasena pañcadhā vibhajitvā dasseti. Ariyamaggo hi khippaṃ sakiṃ ekacittakkhaṇeneva catūsu saccesu attanā adhigantabbaṃ adhigacchatīti na tassa lokiyasamāpattiyā viya vasibhāvanākiccaṃ atthīti khippādhigamo ca hoti. Pajahitabbānaṃ accantavimuttivasena pajahanato vimuttādhigamo ca. Lokiyehi mahantānaṃ sīlakkhandhādīnaṃ adhigamanabhāvato mahādhigamo ca. Tesaṃyeva vipulaphalānaṃ adhigamanato vipulādhigamo ca. Attanā kattabbassa kassaci anavasesato anavasesādhigamo ca hotīti. Ke panete adhigamā? Keci samathānubhāvena, keci vipassanānubhāvenāti imaṃ vibhāgaṃ dassetuṃ 『『tattha samathenā』』tiādi vuttaṃ.

  1. Iti mahāthero 『『tasmā rakkhitacittassā』』ti gāthāya vasena arahattaphalavimuttimukhena vicayahārasampātaṃ niddisanto desanākusalatāya anekehi suttappadesehi tassā pubbabhāgapaṭipadāya bhāvanāvisesānaṃ bhāvanānisaṃsānañca vibhajanavasena nānappakārato vicayahāraṃ dassetvā idāni dasannaṃ tathāgatabalānampi vasena taṃ dassetuṃ 『『tattha yo desayatī』』tiādimāha. Ovādena sāvake na visaṃvādayatīti attano anusiṭṭhiyā dhammassa savanato 『『sāvakā』』ti laddhanāme veneyye na vippalambheti na vañceti, visaṃvādanahetūnaṃ pāpadhammānaṃ ariyamaggena bodhimūle eva suppahīnattā. Tividhanti tippakāraṃ, tīhi ākārehīti attho. Idaṃ karothāti imaṃ saraṇagamanaṃ sīlādiñca upasampajja viharatha. Iminā upāyena karothāti anenapi vidhinā saraṇāni sodhentā sīlādīni paripūrentā sampādetha. Idaṃ vo kurumānānanti idaṃ saraṇagamanaṃ sīlādiñca tumhākaṃ anutiṭṭhantānaṃ diṭṭhadhammasamparāyanibbānānaṃ vasena hitāya sukhāya ca bhavissati, tāni sampādethāti attho.

Evaṃ ovadanākāraṃ dassetvā yaṃ vuttaṃ – 『『ovādena sāvake na visaṃvādayatī』』ti, taṃ tathāgatabalehi vibhajitvā dassetuṃ 『『so tathā ovadito』』tiādimāha. Tattha tathāti tena pakārena 『『idaṃ karotha, iminā upāyena karothā』』tiādinā vuttappakārena. Ovaditoti dhammadesanāya sāsito. Anusiṭṭhoti tasseva vevacanaṃ. Tathā karontoti yathānusiṭṭhaṃ tathā karonto. Taṃ bhūminti yassā bhūmiyā adhigamatthāya ovadito, taṃ dassanabhūmiñca bhāvanābhūmiñca. Netaṃ ṭhānaṃ vijjatīti etaṃ kāraṇaṃ na vijjati. Kāraṇañhi tiṭṭhati ettha phalaṃ tadāyattavuttitāyāti 『『ṭhāna』』nti vuccati. Dutiyavāre bhūminti sīlakkhandhena pattabbaṃ sampattibhavasaṅkhātaṃ bhūmiṃ.

Idāni yasmā bhagavato catuvesārajjānipi aviparītasabhāvatāya paṭhamaphalañāṇassa visayaviseso hoti, tasmā tānipi tassa visayabhāvena dassetuṃ 『『sammāsambuddhassa te sato』』tiādi vuttaṃ. Tattha sammāsambuddhassa te satoti ahaṃ sammāsambuddho, mayā sabbe dhammā abhisambuddhāti paṭijānanena sammāsambuddhassa te sato. Ime dhammā anabhisambuddhāti netaṃ ṭhānaṃ vijjatīti 『『ime nāma tayā dhammā anabhisambuddhā』』ti koci sahadhammena sahetunā sakāraṇena vacanena, sunakkhatto (dī. ni. 3.1 ādayo; ma. ni. 1.146 ādayo) viya vippalapantā pana appamāṇaṃ. Tasmā sahadhammena paṭicodessatīti etaṃ kāraṇaṃ na vijjati. Esa nayo sesapadesupi. Yassa te atthāya dhammo desitoti rāgādīsu yassa yassa pahānatthāya asubhabhāvanādidhammo kathito. Takkarassāti tathā paṭipannassa. Visesādhigamanti abhiññāpaṭisambhidādivisesādhigamaṃ.

Antarāyikāti antarāyakaraṇaṃ antarāyo, so sīlaṃ etesanti antarāyikā. Antarāye niyuttā, antarāyaṃ vā phalaṃ arahanti, antarāyappayojanāti vā antarāyikā. Te pana kammakilesādibhedena pañcavidhā. Aniyyānikāti ariyamaggavajjā sabbe dhammā.

Diṭṭhisampannoti maggadiṭṭhiyā sampanno sotāpanno ariyasāvako. Suhatanti ativadhitaṃ. Idampi ekadesakathanameva. Matakapetādidānampi so na karoti eva. Puthujjanoti puthūnaṃ kilesābhisaṅkhārādīnaṃ jananādīhi kāraṇehi puthujjano. Vuttañhetaṃ –

『『Puthūnaṃ jananādīhi, kāraṇehi puthujjano;

Puthujjanantogadhattā, puthuvāyaṃ jano itī』』ti. (dī. ni. aṭṭha. 1.7; ma. ni. aṭṭha. 1.2; a. ni. aṭṭha. 1.1.51; dha. sa. aṭṭha. 1007; paṭi. ma. aṭṭha. 2.1.130);

『『Mātara』』ntiādīsu janikā mātā. Janako ca pitā. Manussabhūto khīṇāsavo arahāti adhippeto. Kiṃ pana ariyasāvako aññe jīvitā voropeyyāti? Etampi aṭṭhānaṃ. Sacepi bhavantaragataṃ ariyasāvakaṃ attano ariyasāvakabhāvaṃ ajānantampi koci evaṃ vadeyya 『『idaṃ kunthakipillikaṃ jīvitā voropetvā sakalacakkavāḷagabbhe cakkavattirajjaṃ paṭipajjāhī』』ti, neva so naṃ jīvitā voropeyya. Athāpi evaṃ vadeyyuṃ – 『『sace imaṃ na ghātessasi, sīsaṃ te chindissāmā』』ti, sīsamevassa chindeyyuṃ, neva so taṃ ghāteyya. Puthujjanabhāvassa pana mahāsāvajjabhāvadassanatthaṃ ariyabhāvassa ca baladīpanatthaṃ evaṃ vuttaṃ. Ayañhettha adhippāyo – sāvajjo vata puthujjanabhāvo. Yatra hi nāma mātughākādīnipi ānantariyāni karissati, mahābalova ca ariyabhāvo, yo etāni kammāni na karotīti.

Saṅghaṃ bhindeyyāti samānasaṃvāsakaṃ samānasīmāyaṃ ṭhitaṃ pañcahi kāraṇehi saṅghaṃ bhindeyya. Vuttañhetaṃ – 『『pañcahupāli, ākārehi saṅgho bhijjati kammena uddesena voharanto anussāvanena salākaggāhenā』』ti (pari. 458).

Tattha kammenāti apalokanādīsu catūsu kammesu aññatarakammena. Uddesenāti pañcasu pātimokkhuddesesu aññatarena uddesena. Voharantoti kathayanto, tāhi tāhi upapattīhi 『『adhammaṃ dhammo』』tiādīni aṭṭhārasabhedakaravatthūni dīpayanto. Anussāvanenāti 『『nanu tumhe jānātha mayhaṃ uccakulā pabbajitabhāvaṃ bahussutabhāvañca, mādiso nāma uddhammaṃ ubbinayaṃ satthusāsanaṃ gāheyyāti kiṃ tumhākaṃ cittampi uppādetuṃ yuttaṃ, kimahaṃ apāyato na bhāyāmī』』tiādinā nayena kaṇṇamūle vacībhedaṃ katvā anussāvanena. Salākaggāhenāti evaṃ anussāvetvā tesaṃ cittaṃ upatthambhetvā anivattidhammaṃ katvā 『『gaṇhatha imaṃ salāka』』nti salākaggāhena.

Ettha ca kammameva uddeso vā pamāṇaṃ, vohārānussāvanasalākaggāhāpanaṃ pana pubbabhāgo . Aṭṭhārasavatthudīpanavasena hi voharantena tattha rucijananatthaṃ anussāvetvā salākāya gāhitāyapi abhinno eva hoti saṅgho. Yadā pana evaṃ cattāro vā atirekā vā salākaṃ gāhetvā āveṇikaṃ kammaṃ vā uddesaṃ vā karonti, tadā saṅgho bhinno nāma hoti. Evaṃ diṭṭhisampanno puggalo saṅghaṃ bhindeyya saṅgharājiṃ vā janeyyāti netaṃ ṭhānaṃ vijjatīti.

Duṭṭhacittoti vadhakacittena paduṭṭhacitto. Lohitaṃ uppādeyyāti jīvamānakasarīre khuddakamakkhikāya pivanamattampi lohitaṃ uppādeyya. Ettāvatā hi mātughātādīni pañcānantariyakammāni dassitāni honti. Yāni puthujjano karoti, na ariyasāvako. Duṭṭhacittoti vināsacittena paduṭṭhacitto. Thūpanti cetiyaṃ. Bhindeyyāti nāseyya.

Aññaṃ satthāranti 『『ayaṃ me satthā satthu kiccaṃ kātuṃ samattho』』ti bhavantarepi aññaṃ titthakaraṃ. Apadiseyyāti 『『ayaṃ me satthā』』ti evaṃ gaṇheyyāti netaṃ ṭhānaṃ vijjati. Ito bahiddhā aññaṃ dakkhiṇeyyaṃ pariyeseyyāti sāsanato bahiddhā aññaṃ bāhirakaṃ samaṇaṃ vā brāhmaṇaṃ vā 『『ayaṃ dakkhiṇāraho, imasmiṃ katā kārā mahapphalā bhavissantī』』ti adhippāyena tasmiṃ paṭipajjeyyāti attho. Kutūhalamaṅgalena suddhiṃ pacceyyāti 『『iminā idaṃ bhavissatī』』ti evaṃ pavattattā kutūhalasaṅkhātena diṭṭhasutamutamaṅgalena attano suddhiṃ vodānaṃ saddaheyya.

57.Itthī rājā cakkavattī siyāti netaṃ ṭhānaṃ vijjatīti yasmā itthiyā kosohitavatthaguyhādīnaṃ abhāvena lakkhaṇāni na paripūranti, itthiratanābhāvena ca sattaratanasamaṅgitā na sampajjati. Sabbamanussānampi ca na adhiko attabhāvo hoti, tasmā 『『itthī…pe… vijjatī』』ti vuttaṃ. Yasmā sakkattādīni tīṇi ṭhānāni uttamāni, itthiliṅgañca hīnaṃ, tasmā tassā sakkattādīnipi paṭisiddhānīti. Nanu ca yathā itthiliṅgaṃ, evaṃ purisaliṅgampi brahmaloke natthi, tasmā puriso mahābrahmā siyāti na vattabbanti? No na vattabbaṃ. Kasmā? Idha purisassa tattha nibbattanato. Itthiyo hi idha jhānaṃ bhāvetvā kālaṃ katvā brahmapārisajjānaṃ sahabyataṃ upapajjanti, na mahābrahmānaṃ. Puriso pana katthaci na uppajjatīti na vattabbo. Samānepi tattha ubhayaliṅgābhāve purisasaṇṭhānāva tattha brahmāno, na itthisaṇṭhānā, tasmā suvuttametaṃ. Itthī tathāgatoti ettha tiṭṭhatu tāva sabbaññuguṇe nibbattetvā lokānaṃ tāraṇasamattho buddhabhāvo, paṇidhānamattampi itthiyā na sampajjati.

『『Manussattaṃ liṅgasampatti, hetu satthāradassanaṃ;

Pabbajjā guṇasampatti, adhikāro ca chandatā;

Aṭṭhadhammasamodhānā, abhinīhāro samijjhatī』』ti. (bu. vaṃ. 2.59) –

Imāni hi paṇidhānasampattikāraṇāni. Iti paṇidhānamattampi sampādetuṃ asamatthāya itthiyā kuto buddhabhāvoti 『『itthī tathāgato arahaṃ sammāsambuddho siyāti netaṃ ṭhānaṃ vijjatī』』ti vuttaṃ. Sabbākāraparipūro puññussayo sabbākāraparipūrameva attabhāvaṃ nibbattetīti purisova arahaṃ hoti sammāsambuddho.

Ekissā lokadhātuyāti dasasahassilokadhātuyā, yā jātikhettanti vuccati. Sā hi tathāgatassa gabbhokkantikālādīsu kampati. Āṇākhettaṃ pana koṭisatasahassacakkavāḷaṃ. Yā ekato saṃvaṭṭati ca vivaṭṭati ca, yattha ca āṭānāṭiyaparittādīnaṃ (dī. ni. 3.277 ādayo) āṇā pavattati. Visayakhettassa parimāṇaṃ natthi. Buddhānañhi 『『yāvatakaṃ ñāṇaṃ tāvatakaṃ neyyaṃ, yāvatakaṃ neyyaṃ tāvatakaṃ ñāṇaṃ, neyyapariyantikaṃ ñāṇaṃ, ñāṇapariyantikaṃ neyya』』nti (mahāni. 69; cūḷani. mogharājamāṇavapucchāniddesa 85; paṭi. ma. 3.5) vacanato avisayo nāma natthi. Iti imesu tīsu khettesu tisso saṅgītiyo āruḷhe tepiṭake buddhavacane 『『ṭhapetvā imaṃ cakkavāḷaṃ aññasmiṃ cakkavāḷe buddhā uppajjantī』』ti suttaṃ natthi, na uppajjantīti pana atthi.

Apubbaṃacarimanti apure apacchā ekato na uppajjanti, pure vā pacchā vā uppajjantīti vuttaṃ hoti. Tattha gabbhokkantito pubbe pureti veditabbaṃ. Tato paṭṭhāya hi dasasahassicakkavāḷakampanena khettapariggaho kato nāma hoti, aññassa buddhassa uppatti natthi. Dhātuparinibbānato paraṃ pana pacchā, tato heṭṭhāpi aññassa buddhassa uppatti natthi, uddhaṃ na vāritā.

Kasmā pana apubbaṃ acarimaṃ na uppajjantīti? Anacchariyattā. Acchariyamanussā hi buddhā bhagavanto. Yathāha – 『『ekapuggalo, bhikkhave, loke uppajjamāno uppajjati acchariyamanusso』』tiādi (a. ni. 1.171). Yadi ca aneke buddhā ekato uppajjeyyuṃ, anacchariyā bhaveyyuṃ. Desanāya ca visesābhāvato. Yañhi satipaṭṭhānādibhedaṃ dhammaṃ eko deseti, aññenapi so eva desetabbo siyā, vivādabhāvato ca. Bahūsu hi buddhesu ekato uppannesu bahūnaṃ ācariyānaṃ antevāsikā viya 『『amhākaṃ buddho pāsādiko』』tiādinā tesaṃ sāvakā vivadeyyuṃ. Kiṃ vā etena kāraṇagavesanena, dhammatāvesā yaṃ ekissā lokadhātuyā dve tathāgatā ekato na uppajjantīti (mi. pa. 5.1.1).

Yathā nimbabījakosātakibījādīni madhuraṃ phalaṃ na nibbattenti, asātaṃ amadhurameva phalaṃ nibbattenti, evaṃ kāyaduccaritādīni madhuravipākaṃ na nibbattenti amadhurameva nibbattenti. Yathā ca ucchubījasālibījādīni madhuraṃ sādurasameva phalaṃ nibbattenti na asātaṃ kaṭukaṃ. Evaṃ kāyasucaritādīni madhurameva vipākaṃ nibbattenti na amadhuraṃ. Vuttampi cetaṃ –

『『Yādisaṃ vapate bījaṃ, tādisaṃ harate phalaṃ;

Kalyāṇakārī kalyāṇaṃ, pāpakārī ca pāpaka』』nti. (saṃ. ni. 1.256; netti. 122);

Tasmā 『『tiṇṇaṃ duccaritāna』』ntiādi vuttaṃ.

Aññataro samaṇo vā brāhmaṇo vāti yo koci pabbajjāmattena samaṇo vā jātimattena brāhmaṇo vā. Pāpiccho sambhāvanādhippāyena vimhāpanato kuhako. Paccayasannissitāya payuttavācāya vasena lapako. Paccayanibbattakanimittāvacarato nemittako. Kuhanalapananemittakattaṃ pubbaṅgamaṃ katvāti kuhanādibhāvameva purakkhatvā santindriyo santamānaso viya caranto. Pañca nīvaraṇeti kāmacchandādike pañca nīvaraṇe. Appahāya asamucchinditvā, cetaso upakkileseti nīvaraṇe. Nīvaraṇā hi cittaṃ upakkilesenti kiliṭṭhaṃ karonti vibādhenti upatāpenti ca. Tasmā 『『cetaso upakkilesā』』ti vuccanti. Paññāya dubbalīkaraṇeti nīvaraṇe. Nīvaraṇā hi uppajjamānā anuppannāya paññāya uppajjituṃ na denti. Tasmā 『『paññāya dubbalīkaraṇā』』ti vuccanti. Anupaṭṭhitassatīti catūsu satipaṭṭhānesu na upaṭṭhitassati. Abhāvayitvāti avaḍḍhayitvā. Anuttaraṃ sammāsambodhinti arahattapadaṭṭhānaṃ sabbaññutaññāṇaṃ.

Pacchimavāre aññataro samaṇo vā brāhmaṇo vāti sabbaññubodhisattaṃ sandhāya vadati. Tattha sabbadosāpagatoti sabbehi pāramitāpaṭipakkhabhūtehi dosehi apagato. Etena paripūritapāramibhāvaṃ dasseti. Satipaṭṭhānāni vipassanā, bojjhaṅgo maggo, anuttarā sammāsambodhi arahattaṃ. Satipaṭṭhānāni vā vipassanā, bojjhaṅgā missakā, sammāsambodhi arahattameva. Sesaṃ anantaravāre vuttapaṭipakkhato veditabbaṃ. Yaṃ ettha ñāṇanti yaṃ etasmiṃ yathāvutte ṭhāne ca ṭhānaṃ, aṭṭhāne ca aṭṭhānanti pavattaṃ ñāṇaṃ. Hetusoti tassa ṭhānassa aṭṭhānassa ca hetuto. Ṭhānasoti taṅkhaṇe eva āvajjanasamanantaraṃ. Anodhisoti odhiabhāvena, kiñci anavasesetvāti attho.

Iti ṭhānāṭṭhānagatātiādīsu evaṃ ṭhānāṭṭhānabhāvaṃ gatā. Sabbeti khayavayavirajjananirujjhanasabhāvā saṅkhatadhammā, te eva ca sattapaññattiyā upādānabhūtā keci saggūpagā ye dhammacārino, keci apāyūpagā ye adhammacārino, keci nibbānūpagā ye kammakkhayakaraṃ ariyamaggaṃ paṭipannā.

  1. Idāni yathāvuttamatthaṃ vivaranto 『『sabbe sattā marissantī』』ti gāthādvayamāha. Tassa atthaṃ 『『sabbe sattāti ariyā ca anariyā cā』』tiādinā sayameva niddisati. Tattha jīvitapariyanto maraṇapariyantoti jīvitassa pariyanto nāma maraṇasaṅkhāto anto. Yathākammaṃ gamissantīti ettha yadetaṃ sattānaṃ yathākammaṃ gamanaṃ, ayaṃ kammassakatāti attho . Kammānaṃ phaladassāvitā ca avippavāso cāti 『『puññapāpaphalūpagā』』ti iminā vacanena kammānaṃ phalassa paccakkhakāritā, katūpacitānaṃ kammānaṃ attano phalassa appadānābhāvo ca dassitoti attho.

Kammameva kammantaṃ, pāpaṃ kammantaṃ etesanti pāpakammantā, tassa atthaṃ dassetuṃ 『『apuññasaṅkhārā』』ti vuttaṃ. Apuñño saṅkhāro etesanti apuññasaṅkhārā. Pāpakammantāti vā nissakkavacanaṃ, pāpakammantahetūti attho. Tathā puññasaṅkhārātiādīsupi. Puna 『『nirayaṃ pāpakammantā』』tiādinā antadvayena saddhiṃ majjhimapaṭipadaṃ dasseti. Tathā 『『ayaṃ saṃkileso』』tiādinā vaṭṭavivaṭṭavasena ādīnavassādanissaraṇavasena hetuphalavasena ca gāthāyaṃ tayo atthavikappā dassitā. Puna 『『nirayaṃ pāpakammantāti ayaṃ saṃkileso』』tiādinā vodānavasena gāthāya atthaṃ dasseti.

59.Tenatenāti tena tena ajjhositavatthunā rūpabhavaarūpabhavādinā. Chattiṃsāti kāmataṇhā tāva rūpādivisayabhedena cha, tathā bhavataṇhā vibhavataṇhā cāti aṭṭhārasa. Tā eva ajjhattikesu rūpādīsu aṭṭhārasa, bāhiresu rūpādīsu aṭṭhārasāti evaṃ chattiṃsa. Yena yenāti 『『subhaṃ sukha』』ntiādinā.

Vodānaṃ tividhaṃ khandhattayavasenāti taṃ dassetuṃ 『『taṇhāsaṃkileso』』tiādi vuttaṃ. Puna 『『sabbe sattā marissantī』』tiādi paṭipadāvibhāgena gāthānamatthaṃ dassetuṃ vuttaṃ. Tattha tattha gāminīti tattha tattheva nibbāne gāminī, nibbānassa gamanasīlāti attho.

Puna tatthatatthagāminīsabbatthagāminīnaṃ paṭipadānaṃ vibhāgaṃ dassetuṃ 『『tayo rāsī』』tiādi vuttaṃ. Yanti yaṃ nirayādi. Taṃ taṃ ṭhānaṃ yathārahaṃ gametīti sabbatthagāminī. Paṭipadāsaṅkhāte apuññakamme puññakamme ca kammakkhayakaraṇakamme ca vibhāgaso bhagavato pavattanañāṇaṃ. Idaṃ sabbatthagāminī paṭipadāñāṇaṃ nāma tathāgatabalaṃ. Iminā hi ñāṇena bhagavā sabbampi paṭipadaṃ yathābhūtaṃ pajānāti.

Kathaṃ? Sakalagāmavāsikesupi ekaṃ sūkaraṃ vā migaṃ vā mārentesu sabbesaṃ cetanā parassa jīvitindriyārammaṇāva hoti, taṃ pana kammaṃ tesaṃ āyūhanakkhaṇeyeva nānā hoti. Tesu hi eko ādarena karoti, eko 『『tvampi karohī』』ti parehi nippīḷito karoti , eko samānacchando viya hutvā appaṭibāhamāno vicarati. Tesu eko teneva kammena niraye nibbattati, eko tiracchānayoniyaṃ, eko pettivisaye, taṃ tathāgato āyūhanakkhaṇe eva 『『iminā nīhārena āyūhitattā esa niraye nibbattissati, esa tiracchānayoniyaṃ, esa pettivisaye』』ti jānāti. Niraye nibbattanakampi 『『esa aṭṭhasu mahānirayesu nibbattissati, esa soḷasasu ussadesū』』ti jānāti. Tiracchānayoniyaṃ nibbattanakampi 『『esa apādako bhavissati, esa dvipādako, esa catuppādako, esa bahuppādako』』ti jānāti. Pettivisaye nibbattanakampi 『『esa nijjhāmataṇhiko bhavissati, esa khuppipāsiko, esa paradattūpajīvī』』ti jānāti.

『『Tesu ca kammesu idaṃ kammaṃ paṭisandhiṃ ākaḍḍhissati, idaṃ nākaḍḍhissati dubbalaṃ dinnāya paṭisandhiyā upadhivepakkamattaṃ bhavissatī』』ti jānāti. Tathā sakalagāmavāsikesu ekato dānaṃ dadamānesu sabbesampi cetanā deyyadhammārammaṇāva hoti, taṃ pana kammaṃ tesaṃ āyūhanakkhaṇe eva nānaṃ hoti. Tesu hi keci devaloke nibbattanti, keci manussaloke, taṃ tathāgato āyūhanakkhaṇe eva 『『iminā nīhārena āyūhitattā esa manussaloke nibbattissati, esa devaloke』』ti jānāti. Tatthapi 『『esa paranimmitavasavattīsu nibbattissati, esa bhummadevesu nibbattissati, esa jeṭṭhakadevarājā hutvā, esa tassa dutiyaṃ tatiyaṃ vā ṭhānantaraṃ karonto paricārako hutvā nibbattissatī』』ti jānāti.

『『Tesu ca kammesu idaṃ paṭisandhiṃ ākaḍḍhituṃ sakkhissati, idaṃ na sakkhissati dubbalaṃ dinnāya paṭisandhiyā upadhivepakkamattaṃ bhavissatī』』ti jānāti. Tathā 『『vipassanaṃ paṭṭhapentesu ca esa iminā nīhārena vipassanāya āraddhattā arahā bhavissati, esa anāgāmī, esa sakadāgāmī, esa sotāpanno, ekabījī kolaṃkolo sattakkhattuparamo, esa maggaṃ pattuṃ na sakkhissati lakkhaṇārammaṇikavipassanāyameva ṭhassati, esa paccayapariggahe, esa nāmarūpapariggahe, arūpapariggahe ca ṭhassati, esa mahābhūtamattameva vavatthapessati, esa kiñci sallakkhetuṃ na sakkhissatī』』ti jānāti. 『『Kasiṇaparikammaṃ karontesupi esa parikammamatte eva ṭhassati, esa nimittaṃ uppādetuṃ sakkhissati, na appanaṃ. Esa appanampi uppādessati, esa jhānaṃ adhigamissati, na uparivisesaṃ. Esa uparivisesampi adhigamissatī』』ti jānāti.

Anekadhātūti anekā cakkhādayo pathavādayo ca dhātuyo etassāti anekadhātu, bahudhātūti attho. Lokoti khandhāyatanādiloko. Cakkhudhātūtiādi yāhi dhātūhi 『『anekadhātū』』ti loko vutto, tāsaṃ sarūpato dassanaṃ. Tattha sabhāvaṭṭhena nissattaṭṭhena ca dhātu. Cakkhu eva dhātu cakkhudhātu. Sesapadesupi eseva nayo. Kāmadhātūti ettha dve kāmā kilesakāmo ca vatthukāmo ca. Kilesakāmapakkhe kāmapaṭisaṃyutto dhātu kāmadhātu, kāmavitakkassetaṃ nāmaṃ. Vatthukāmapakkhe pana kāmāvacaradhammā kāmo uttarapadalopena, kāmo ca so dhātu cāti kāmadhātu. Byāpādapaṭisaṃyutto dhātu byāpādadhātu, byāpādavitakkassetaṃ nāmaṃ. Byāpādova dhātu byāpādadhātu, dasaāghātavatthuvisayassa paṭighassetaṃ nāmaṃ. Vihiṃsāpaṭisaṃyutto dhātu vihiṃsādhātu, vihiṃsāvitakko. Vihiṃsā eva vā dhātu vihiṃsādhātu, parasattavihesanassetaṃ nāmaṃ. Nekkhammaabyāpādaavihiṃsādhātuyo nekkhammavitakkādayo sabbakusaladhammā mettākaruṇā cāti veditabbaṃ. Rūpadhātūti rūpabhavo, sabbe vā rūpadhammā. Arūpadhātūti arūpabhavo, arūpadhammā vā. Nirodhadhātūti nirodhataṇhā. Saṅkhāradhātūti sabbe saṅkhatadhammā. Sesaṃ suviññeyyaṃ.

Aññamaññavilakkhaṇattā nānappakārā dhātuyo etasminti nānādhātu, loko. Tenevāha – 『『aññā cakkhudhātu yāva aññā nibbānadhātū』』ti, yathā ca idaṃ ñāṇaṃ cakkhudhātuādibhedena upādinnakasaṅkhāralokassa vasena anekadhātunānādhātulokaṃ pajānāti, evaṃ anupādinnakasaṅkhāralokassapi vasena taṃ pajānāti. Paccekabuddhā hi dve ca aggasāvakā upādinnakasaṅkhāralokasseva nānattaṃ jānanti, tampi ekadeseneva, na nippadesato. Anupādinnakasaṅkhāralokassa pana nānattaṃ na jānanti. Bhagavā pana 『『imāya nāma dhātuyā ussannāya imassa rukkhassa khandho seto hoti, imassa kāḷo, imassa maṭṭho, imassa pharuso, imassa bahalo, imassa tanuttaco. Imāya nāma dhātuyā ussannāya imassa rukkhassa pattaṃ vaṇṇasaṇṭhānādivasena evarūpaṃ nāma hoti, imāya nāma dhātuyā ussannattā imassa rukkhassa pupphaṃ nīlaṃ hoti pītakaṃ lohitakaṃ odātaṃ sugandhaṃ duggandhaṃ, imāya nāma dhātuyā ussannāya phalaṃ khuddakaṃ mahantaṃ dīghaṃ vaṭṭaṃ susaṇṭhānaṃ dussaṇṭhānaṃ maṭṭhaṃ pharusaṃ sugandhaṃ duggandhaṃ tittaṃ madhuraṃ kaṭukaṃ ambilaṃ kasāvaṃ hoti, imāya nāma dhātuyā ussannāya imassa rukkhassa kaṇṭako tikhiṇo hoti, atikhiṇo ujuko kuṭilo kaṇho nīlo odāto hotī』』ti evaṃ anupādinnasaṅkhāralokassāpi vasena anekadhātunānādhātubhāvaṃ jānāti. Sabbaññubuddhānaṃ eva hi etaṃ balaṃ, na aññesaṃ.

60.Yaṃ yadeva dhātunti yaṃ kiñci hīnādisabhāvaṃ. Yasmā adhimutti nāma ajjhāsayadhātu, tasmā adhimuccanaṃ ajjhāsayassa hīnādisabhāvena pavattanaṃ. Taṃ pana tassa taṃ taṃ adhiṭṭhahanaṃ abhinivisanañca hotīti āha – 『『adhimuccanti, taṃ tadeva adhiṭṭhahanti abhinivisantī』』ti. Adhimuccanassa visayaṃ vibhāgena dassetuṃ 『『keci rūpādhimuttā』』tiādi vuttaṃ. Taṃ suviññeyyameva. Nānādhimuttikatāñāṇanti hīnādivasena nānādhimuttikatāya ñāṇaṃ.

Te yathādhimuttā ca bhavantīti te hīnādhimuttikā paṇītādhimuttikā sattā yathā yathā adhimuttā honti. Taṃ taṃ kammasamādānaṃ samādiyantīti adhimuttianurūpaṃ taṃ taṃ attanā samādiyitabbaṃ kattabbaṃ kammaṃ karonti, tāni kammasamādānāni samuṭṭhānavasena vibhajanto 『『te chabbidhaṃ kamma』』ntiādimāha. Tattha keci lobhavasena kammaṃ samādiyantīti sambandhitabbaṃ. Esa nayo sesesupi. Taṃ vibhajjamānanti taṃ samuṭṭhānavasena chabbidhaṃ puna pavattinivattivasena vibhajjamānaṃ duvidhaṃ.

Yaṃ lobhavasena dosavasena mohavasena ca kammaṃ karotīti dasaakusalakammapathakammaṃ sandhāya vadati. Tañhi saṃkiliṭṭhatāya kāḷakanti kaṇhaṃ. Apāyesu nibbattāpanato kāḷakavipākanti kaṇhavipākaṃ. Yaṃ saddhāvasena kammaṃ karotīti dasakusalakammapathakammaṃ. Tañhi asaṃkiliṭṭhattā paṇḍaranti sukkaṃ. Sagge nibbattāpanato paṇḍaravipākattā sukkavipākaṃ. Yaṃ lobhavasena dosavasena mohavasena saddhāvasena ca kammaṃ karoti, idaṃ kaṇhasukkanti vomissakakammaṃ. Kaṇhasukkavipākanti sukhadukkhavipākaṃ. Missakakammañhi katvā akusalavalena tiracchānayoniyaṃ maṅgalahatthibhāvaṃ upapanno kusalena pavatte sukhaṃ anubhavati, kusalena rājakule nibbattopi akusalena dukkhaṃ vedayati. Yaṃ vīriyavasena paññāvasena ca kammaṃ karoti, idaṃ kammaṃ akaṇhaṃ asukkaṃ akaṇhaasukkavipākanti kammakkhayakarā catumaggacetanā. Tañhi yadi kaṇhaṃ bhaveyya, kaṇhavipākaṃ dadeyya. Yadi sukkaṃ bhaveyya, sukkaupapattipariyāpannaṃ vipākaṃ dadeyya. Ubhayavipākassa pana appadānato akaṇhaasukkavipākanti ayamettha attho.

Kammasamādāne paṭhamaṃ acelakapaṭipadā kāmesu pātabyatā, dutiyaṃ tibbakilesassa assumukhassāpi rudato parisuddhabrahmacariyacaraṇaṃ, tatiyaṃ kāmesu apātabyatā acelakapaṭipadā, catutthaṃ paccaye alabhamānassāpi jhānavipassanāsukhasamaṅgino sāsanabrahmacariyacaraṇaṃ. Yaṃ evaṃ jātiyaṃ kammasamādānanti yaṃ aññampi evaṃpakāraṃ kammaṃ. Iminā puggalenātiādi tasmiṃ kammavipāke bhagavato ñāṇassa pavattanākāradassanaṃ. Tattha upacitanti yathā kataṃ kammaṃ phaladānasamatthaṃ hoti, tathā kataṃ upacitaṃ. Avipakkanti na vipakkavipākaṃ. Vipākāya paccupaṭṭhitanti vipākadānāya katokāsaṃ. Na ca bhabbo abhinibbidhā gantunti kilesābhisaṅkhārānaṃ abhinibbijjhanato abhinibbidhāsaṅkhātaṃ ariyamaggaṃ adhigantuṃ na ca bhabbo. Taṃ bhagavā na ovadatīti taṃ vipākāvaraṇena nivutaṃ puggalaṃ bhagavā saccapaṭivedhaṃ purakkhatvā na ovadati, vāsanatthaṃ pana tādisānampi dhammaṃ deseti eva, ajātasattuādīnaṃ viya.

Upacitanti kātuṃ āraddhaṃ. Tenevāha – 『『na ca tāva pāripūriṃ gata』』nti. Tena micchattaniyāmassa asamatthataṃ dasseti. Purā pāripūriṃ gacchatīti pāripūriṃ phalanipphādanasamatthataṃ gacchati purā adhigaccheyya. Micchattaniyatatāya sajjukaṃ phaladhammassa abhājanabhāvaṃ nibbattayati purā. Tenevāha – 『『purā veneyyattaṃ samatikkamatī』』ti. 『『Purā aniyataṃ samatikkamatī』』tipi pāṭho, so evattho. Asamatteti kamme asampuṇṇe, te asampuṇṇe vā.

  1. Evaṃ kilesantarāyamissakaṃ kammantarāyaṃ dassetvā idāni amissakaṃ kammantarāyaṃ dassetuṃ 『『imassa ca puggalassā』』tiādi vuttaṃ. Taṃ vuttanayameva.

Sabbesanti imasmiṃ balaniddese vuttānaṃ sabbesaṃ kammānaṃ. Mudumajjhādhimattatāti mudumajjhatibbabhāvo. Kammānañhi muduādibhāvena taṃvipākānaṃ mudumajjhatikkhabhāvo viññāyatīti adhippāyo. Diṭṭhadhammavedanīyantiādīsu diṭṭhadhamme imasmiṃ attabhāve veditabbaṃ phalaṃ diṭṭhadhammavedanīyaṃ. Upapajje anantare attabhāve veditabbaṃ phalaṃ upapajjavedanīyaṃ. Aparasmiṃ attabhāve ito aññasmiṃ yasmiṃ kasmiñci attabhāve veditabbaṃ phalaṃ aparāpariyavedanīyaṃ. Ekajavanavārasmiñhi sattasu cetanāsu paṭhamacetanā diṭṭhadhammavedanīyaṃ nāma. Pariyosānacetanā upapajjavedanīyaṃ nāma. Majjhe pañca cetanā aparāpariyavedanīyaṃ nāma. Vipākavemattatāñāṇanti vipākavemattatāya vipākavisese ñāṇaṃ. Imassa pana kammavipākassa gatisampatti gativipatti, upadhisampatti upadhivipatti, kālasampatti kālavipatti, payogasampatti payogavipattiyo kāraṇaṃ. So ca nesaṃ kāraṇabhāvo 『『atthekaccāni pāpakāni kammasamādānāni gatisampattipaṭibāḷhāni na vipaccantī』』tiādipāḷivasena (vibha. 810) veditabbo.

  1. Anantarabalaniddese vuttakammasamādānapadeneva jhānādīni saṅgahetvā dassetuṃ 『『tathā samādinnānaṃ kammāna』』ntiādi vuttaṃ. Sekkhaputhujjanasantānesu pavattāni jhānādīni kammaṃ honti. Tattha tathā samādinnānanti 『『sukkaṃ sukkavipākaṃ paccuppannasukhaṃ, āyatiṃ sukhavipāka』』nti evamādippakārehi samādinnesu kammesu. Saṃkilesoti paṭipakkhadhammavasena kiliṭṭhabhāvo. Vodānaṃ paṭipakkhadhammehi visujjhanaṃ. Vuṭṭhānaṃ paguṇavodānaṃ bhavaṅgavuṭṭhānañca. Evaṃ saṃkilissatītiādīsu ayamevattho – iminā ākārena jhānādi saṃkilissati vodāyati vuṭṭhahatīti jānanañāṇaṃ bhagavato anāvaraṇañāṇaṃ, na tassa āvaraṇaṃ atthīti.

Kati jhānānītiādi jhānādayo vibhāgena dassetuṃ āraddhaṃ. Cattāri jhānānīti catukkanayavasena rūpāvacarajjhānāni sandhāyāha. Ekādasāti 『『rūpī rūpāni passatī』』tiādinā (dī. ni. 2.129, 174; 3.339, 358; ma. ni. 2.248; 3.312) aṭṭhannaṃ tiṇṇañca suññatavimokkhādīnaṃ vasena vuttaṃ. Aṭṭhāti tesu ṭhapetvā lokuttare vimokkhe aṭṭha. Sattāti tesu eva nirodhasamāpattiṃ ṭhapetvā satta. Tayoti suttantapariyāyena suññatavimokkhādayo tayo. Dveti abhidhammapariyāyena animittavimokkhassāsambhavato avasesā dve. Ettha ca paṭipāṭiyā satta appitappitakkhaṇe vikkhambhanavasena paccanīkadhammehi vimuccanato , ārammaṇe adhimuccanato ca vimokkhā. Nirodhasamāpatti pana sabbaso saññāvedayitehi vimuttattā apagamavimokkho nāma. Lokuttarā ca taṃtaṃmaggavajjhakilesehi samucchedavasena vimuttattā vimokkhoti ayaṃ viseso veditabbo.

Samādhīsu catukkanayapañcakanayesu paṭhamajjhānasamādhi savitakko savicāro samādhi nāma. Pañcakanaye dutiyajjhānasamādhi avitakko vicāramatto samādhi nāma. Catukkanaye pañcakanayepi sesajhānesu samādhi avitakko avicāro samādhi nāma.

Samāpattīsu paṭipāṭiyā aṭṭhannaṃ samāpattīnaṃ 『『samādhī』』tipi nāmaṃ 『『samāpattī』』tipi. Kasmā? Cittekaggatāsabbhāvato. Nirodhasamāpattiyā tadabhāvato na 『『samādhī』』ti nāmaṃ. Saññāsamāpattiādi heṭṭhā vuttameva.

Hānabhāgiyo samādhīti appaguṇehi paṭhamajjhānādīhi vuṭṭhitassa saññāmanasikārānaṃ kāmādianupakkhandanaṃ paṭhamajjhānādisamādhissa hānabhāgiyatā. 『『Paṭhamajjhānassa kāmarāgabyāpādā saṃkileso』』ti vuttattā dutiyajjhānādivasena yojetabbaṃ. Kukkuṭaṃ vuccati ajaññājigucchanamukhena tapparamatā. Kukkuṭajhāyīti puggalādhiṭṭhānena jhānāni vuttāni, dve paṭhamadutiyajjhānānīti vuttaṃ hoti. Yo paṭhamaṃ dutiyaṃ vā jhānaṃ nibbattetvā 『『alamettāvatā』』ti saṅkocaṃ āpajjati, uttari na vāyamati, tassa tāni jhānāni cattāripi 『『kukkuṭajhānānī』』ti vuccanti, taṃsamaṅgino ca kukkuṭajhāyī. Tesu purimāni dve āsannabalavapaccatthikattā visesabhāgiyatābhāvato ca saṃkilesabhāvena vuttāni. Itarāni pana visesabhāgiyatābhāvepi mandapaccatthikattā vodānabhāvena vuttānīti daṭṭhabbaṃ.

Visesabhāgiyo samādhīti paguṇehi paṭhamajjhānādīhi vuṭṭhitassa saññāmanasikārānaṃ dutiyajjhānādipakkhandanaṃ, paguṇavodānaṃ bhavaṅgavuṭṭhānañca 『『vuṭṭhāna』』nti vuttaṃ. Heṭṭhimaṃ heṭṭhimañhi paguṇajjhānaṃ uparimassa uparimassa padaṭṭhānaṃ hoti. Tasmā vodānampi 『『vuṭṭhāna』』nti vuttaṃ. Bhavaṅgavasena sabbajhānehi vuṭṭhānaṃ hotīti bhavaṅgañca vodānaṃ vuṭṭhānaṃ. Yasmā pana vuṭṭhānavasibhāvena yathāparicchinnakālaṃ samāpattito vuṭṭhānaṃ hoti, tasmā samāpattivuṭṭhānakosallaṃ idha 『『vuṭṭhāna』』nti vuttaṃ.

63.Tassevasamādhissāti tassa anantarabalaniddese jhānādipariyāyehi vuttasamādhissa. Parivārāti parikkhārā. Indriyānīti saddhāsatipaññindriyāni. Balānīti hirottappehi saddhiṃ tāniyeva. Vīriyassa visuṃ gahaṇaṃ balānaṃ bahūpakāradassanatthaṃ. Vīriyupatthambhena hi saddhādayo paṭipakkhena akampanīyā honti. Tenevāha – 『『vīriyavasena balāni bhavantī』』ti. Tesanti indriyānaṃ. Mudumajjhādhimattatāti avisadaṃ mudu. Nātivisadaṃ majjhaṃ. Ativisadaṃ adhimattaṃ balavaṃ 『『tikkha』』nti vuccati.

Veneyyānaṃ indriyānurūpaṃ bhagavato desanāpavattīti dassetuṃ 『『tattha bhagavā』』tiādi vuttaṃ. Tattha saṃkhittavitthārenāti saṃkhittassa vitthārena. Atha vā saṃkhittenāti uddiṭṭhamattena. Saṃkhittavitthārenāti uddesena niddesena ca. Vitthārenāti uddesaniddesapaṭiniddesehi. Mudukanti lahukaṃ apāyabhayavaṭṭabhayādīhi santajjanavasena bhāriyaṃ akatvā. Mudutikkhanti nātitikkhaṃ. Saṃvegavatthūhi saṃvegajananādivasena bhāriyaṃ katvā. Samathaṃ upadisatīti samathaṃ adhikaṃ katvā upadisati, na tathā vipassananti adhippāyo. Na hi kevalena samathena saccappaṭivedho sambhavati. Samathavipassananti samadhuraṃ samathavipassanaṃ. Vipassananti sātisayaṃ vipassanaṃ upadisati. Yasmā cettha tikkhindriyādayo ugghaṭitaññuādayova, tasmā 『『tikkhindriyassa nissaraṇaṃ upadisatī』』tiādi vuttaṃ. Tattha adhipaññāsikkhāyāti adhipaññāsikkhaṃ.

Yaṃ ettha ñāṇanti ettha indriyānaṃ mudumajjhādhimattatāya yaṃ ñāṇaṃ, idaṃ vuccati parasattānaṃ parapuggalānaṃ indriyaparopariyattavemattatāñāṇanti sambandhitabbaṃ. Tassa ñāṇassa pavattanākāraṃ dassetuṃ 『『ayaṃ imaṃ bhūmi』』ntiādi vuttaṃ. Tattha ayaṃ imaṃ bhūmiṃ bhāvanañca gatoti ayaṃ puggalo evamimaṃ saṃkilesavāsanaṃ vodānaṃ bhavaṅgañca gato gacchati gamissati ca, kālavacanicchāya abhāvato, yathā duddhanti. Imāya velāya imasmiṃ samaye imāya mudumajjhatikkhabhedāya anusāsaniyā. Evaṃdhātukoti hīnādivasena evaṃajjhāsayo evaṃadhimuttiko. Ayañcassa āsayoti imassa puggalassa ayaṃ sassatucchedappakāro, yathābhūtañāṇānulomakhantippakāro vā āsayo. Idañhi catubbidhaṃ āsayanti ettha sattā vasantīti āsayoti vuccati. Imaṃ pana bhagavā sattānaṃ āsayaṃ jānanto tesaṃ diṭṭhigatānaṃ vipassanāñāṇakammassakataññāṇānañca appavattikkhaṇepi jānāti eva. Vuttampi cetaṃ – 『『kāmaṃ sevantaññeva jānāti 『ayaṃ puggalo kāmagaruko kāmāsayo kāmādhimutto』ti. Kāmaṃ sevantaññeva jānāti 『ayaṃ puggalo nekkhammagaruko nekkhammāsayo nekkhammādhimutto』ti. Nekkhammaṃ sevantaññeva jānāti… byāpādaṃ… abyāpādaṃ… thinamiddhaṃ… ālokasaññaṃ sevantaññeva jānāti 『ayaṃ puggalo thinamiddhagaruko thinamiddhāsayo thinamiddhādhimutto』』』ti (paṭi. ma. 1.113).

Ayaṃ anusayoti ayaṃ imassa puggalassa kāmarāgādiko appahīnoyeva anusayitakileso. Appahīnoyeva hi thāmagato kileso anusayo. Parasattānanti padhānasattānaṃ. Parapuggalānanti tato paresaṃ sattānaṃ, hīnasattānanti attho. Ekatthameva vā etaṃ padadvayaṃ veneyyavasena dvidhā vuttaṃ. Indriyaparopariyattavemattatāñāṇanti parabhāvo ca aparabhāvo ca paropariyattaṃ a-kārassa okāraṃ katvā, tassa vemattatā paropariyattavemattatā. Saddhādīnaṃ indriyānaṃ paropariyattavemattatāya ñāṇaṃ indriyaparopariyattavemattatāñāṇanti padavibhāgo veditabbo.

Tattha yanti yaṃ anekavihitassa pubbenivāsassa anussaraṇavasena bhagavato ñāṇaṃ, idaṃ aṭṭhamaṃ tathāgatabalanti sambandho. Anekavihitanti anekavidhaṃ, anekehi vā pakārehi pavattitaṃ. Pubbenivāsanti anussarituṃ icchitaṃ attano paresañca samanantarātītaṃ bhavaṃ ādiṃ katvā tattha tattha nivutthasantānaṃ. Anussaratīti 『『ekampi jātiṃ dvepi jātiyo』』ti evaṃ jātipaṭipāṭiyā anugantvā sarati, anudeva vā sarati, citte abhininnāmitamatte eva saratīti attho. Bhagavato hi parikammakiccaṃ natthi, āvajjanamatteneva sarati. Seyyathidanti āraddhappakāranidassanatthe nipāto. Ekampi jātinti ekampi paṭisandhimūlaṃ cutipariyosānaṃ ekabhavapariyāpannaṃ khandhasantānaṃ. Esa nayo dvepi jātiyotiādīsupi.

Anekepi saṃvaṭṭakappetiādīsu pana parihāyamāno kappo saṃvaṭṭakappo, vaḍḍhamāno vivaṭṭakappoti veditabbo. Tattha saṃvaṭṭena saṃvaṭṭaṭṭhāyī gahito taṃmūlattā, vivaṭṭena ca vivaṭṭaṭṭhāyī. Evañhi sati yāni 『『cattārimāni, bhikkhave, kappassa asaṅkhyeyyāni. Katamāni cattāri? Saṃvaṭṭo saṃvaṭṭaṭṭhāyī vivaṭṭo vivaṭṭaṭṭhāyī』』ti (a. ni. 4.156) vuttāni , tāni sabbāni pariggahitāni honti. Amutrāsintiādi saraṇākāradassanaṃ. Tattha amutrāsinti amumhi saṃvaṭṭakappe, amumhi bhave vā yoniyaṃ vā gatiyaṃ vā viññāṇaṭṭhitiyaṃ vā sattāvāse vā sattanikāye vā. Evaṃnāmoti tisso vā phusso vā. Evaṃgottoti bhaggavo vā gotamo vā. Evaṃvaṇṇoti odāto vā sāmo vā. Evamāhāroti sālimaṃsodanāhāro vā pavattaphalabhojano vā. Evaṃsukhadukkhappaṭisaṃvedīti anekappakārena kāyikacetasikānaṃ sāmisanirāmisappabhedānaṃ vā sukhadukkhānaṃ paṭisaṃvedī. Evamāyupariyantoti evaṃ vassasataparamāyupariyanto vā caturāsītikappasahassaparamāyupariyanto vā. So tato cuto amutra udapādinti so tato bhavato, sattanikāyato vā cuto puna amukasmiṃ nāma sattanikāye udapādiṃ. Atha vā tatrāpi bhave vā sattanikāye vā ahosiṃ. Evaṃnāmotiādi vuttatthameva.

64.Dibbenātiādīsu dibbasadisattā dibbaṃ. Devatānañhi sucaritakammanibbattampi pittasemharuhirādīhi apalibuddhaṃ upakkilesavimuttattā dūrepi ārammaṇaggahaṇasamatthaṃ dibbaṃ pasādacakkhu hoti. Idampi vīriyabhāvanābalanibbattaṃ ñāṇacakkhu tādisamevāti dibbasadisattā dibbaṃ, dibbavihāravasena vā paṭiladdhattā, attanā ca dibbavihārasannissitattāpi dibbaṃ, ālokapariggahena mahājutikattāpi dibbaṃ, tirokuṭṭādigatarūpadassanena mahāgatikattāpi dibbaṃ. Taṃ sabbaṃ saddasatthānusārena veditabbaṃ. Dassanaṭṭhena cakkhu. Cakkhukiccakaraṇena cakkhumivātipi cakkhu. Cutūpapātadassanena diṭṭhivisuddhihetuttā visuddhaṃ. Yo hi cutimattameva passati, na upapātaṃ, so ucchedadiṭṭhiṃ gaṇhāti. Yo upapātamattameva passati na cutiṃ, so navasattapātubhāvadiṭṭhiṃ gaṇhāti. Yo pana tadubhayaṃ passati, so yasmā duvidhampi taṃ diṭṭhigataṃ ativattati. Tasmāssa taṃ dassanaṃ diṭṭhivisuddhihetu hoti. Tadubhayañca bhagavā passati. Tena vuttaṃ – 『『cutūpapātadassanena diṭṭhivisuddhihetuttā visuddha』』nti.

Ekādasaupakkilesavirahato vā visuddhaṃ. Yathāha –

『『So kho ahaṃ anuruddhā 『vicikicchā cittassa upakkileso』ti iti viditvā vicikicchaṃ cittassa upakkilesaṃ pajahiṃ. 『Amanasikāro cittassa upakkileso… thinamiddhaṃ… chambhitattaṃ… uppilaṃ… duṭṭhullaṃ… accāraddhavīriyaṃ… atilīnavīriyaṃ… abhijappā… nānattasaññā… atinijjhāyitattaṃ rūpānaṃ cittassa upakkileso』ti iti viditvā atinijjhāyitattaṃ rūpānaṃ cittassa upakkilesaṃ pajahi』』nti (ma. ni. 3.242) evamādi.

Tadevaṃ ekādasaupakkilesavirahato vā visuddhaṃ. Manussūpacāraṃ atikkamitvā rūpadassanena atikkantamānusakaṃ, maṃsacakkhuṃ atikkantattā vā atikkantamānusakaṃ. Tena dibbena cakkhunā visuddhena atikkantamānusakena.

Satte passatīti manusso manussaṃ maṃsacakkhunā viya satte passati oloketi. Cavamāne upapajjamāneti ettha cutikkhaṇe upapattikkhaṇe vā dibbacakkhunāpi daṭṭhuṃ na sakkā. Ye pana āsannacutikā idāni cavissanti, ye ca gahitapaṭisandhikā sampati nibbattā, te 『『cavamānā upapajjamānā』』ti adhippetā. Te evarūpe cavamāne upapajjamāne. Hīneti mohanissandayuttattā hīnajātikulabhogādivasena hīḷite paribhūte. Paṇīteti amohanissandayuttattā tabbiparīte. Suvaṇṇeti adosanissandayuttattā iṭṭhakantamanāpavaṇṇayutte. Dubbaṇṇeti dosanissandayuttattā aniṭṭhākantāmanāpavaṇṇayutte abhirūpe virūpe vāti attho. Sugateti sugatigate, alobhanissandayuttattā vā aḍḍhe mahaddhane. Duggateti duggatigate, lobhanissandayuttattā vā dalidde appannapānabhojane. Yathākammūpageti yaṃ yaṃ kammaṃ upacitaṃ, tena tena upagate. Tattha purimehi 『『cavamāne』』tiādīhi dibbacakkhukiccaṃ vuttaṃ. Iminā pana padena yathākammūpagañāṇakiccaṃ. Yathākammūpagañāṇaanāgataṃsañāṇāni ca dibbacakkhupādakāneva dibbacakkhunā saheva ijjhanti.

Kāyaduccaritenātiādīsu duṭṭhu caritaṃ, duṭṭhaṃ vā caritaṃ kilesapūtikattā duccaritaṃ. Kāyena duccaritaṃ, kāyato vā pavattaṃ duccaritaṃ kāyaduccaritaṃ. Evaṃ vacīmanoduccaritānipi daṭṭhabbāni. Samannāgatāti samaṅgībhūtā. Ariyānaṃupavādakāti buddhādīnaṃ ariyānaṃ, antamaso gihisotāpannānampi antimavatthunā vā guṇaparidhaṃsanena vā upavādakā akkosakā garahakā. Micchādiṭṭhikāti viparītadassanā. Micchādiṭṭhikammasamādānāti micchādiṭṭhihetubhūtasamādinnanānāvidhakammā. Ye ca micchādiṭṭhimūlakesu kāyakammādīsu aññepi samādapenti. Tattha vacīmanoduccaritaggahaṇena ariyūpavādamicchādiṭṭhīsu gahitāsupi tesaṃ puna vacanaṃ mahāsāvajjabhāvadassanatthaṃ. Mahāsāvajjo hi ariyūpavādo ānantariyasadiso. Yathāha –

『『Seyyathāpi , sāriputta, bhikkhu sīlasampanno samādhisampanno paññāsampanno diṭṭheva dhamme aññaṃ ārādheyya, evaṃsampadamidaṃ, sāriputta, vadāmi taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā yathābhataṃ nikkhitto evaṃ niraye』』ti (ma. ni. 1.149).

Micchādiṭṭhito ca mahāsāvajjataraṃ nāma aññaṃ natthi. Yathāha –

『『Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi evaṃ mahāsāvajjataraṃ, yathayidaṃ, bhikkhave, micchādiṭṭhi. Micchādiṭṭhiparamāni, bhikkhave, vajjānī』』ti (a. ni. 1.310).

Kāyassa bhedāti upādinnakkhandhapariccāgā. Paraṃ maraṇāti tadanantaraṃ abhinibbattakkhandhaggahaṇe. Atha vā kāyassa bhedāti jīvitindriyassa upacchedā. Paraṃ maraṇāti cutito uddhaṃ. Apāyantiādi sabbaṃ nirayavevacanaṃ. Nirayo hi saggamokkhahetubhūtā puññasammatā ayā apetattā, sukhānaṃ vā āyassa abhāvā apāyo. Dukkhassa gati paṭisaraṇanti duggati, dosabahulatāya vā duṭṭhena kammunā nibbattā gati duggati. Vivasā nipatanti tattha dukkaṭakārinoti vinipāto. Natthi ettha assādasaññito ayoti nirayo.

Atha vā apāyaggahaṇena tiracchānayoniṃ dīpeti, tiracchānayoni hi apāyo, sugatito apetattā. Na duggati, mahesakkhānaṃ nāgarājādīnaṃ sambhavato. Duggatiggahaṇena pettivisayaṃ dīpeti, so hi apāyo ceva duggati ca sugatito apetattā, dukkhassa ca gatibhūtattā. Na tu vinipāto asurasadisaṃ avinipatitattā. Petamahiddhikānañhi vimānānipi nibbattanti. Vinipātaggahaṇena asurakāyaṃ dīpeti, so hi yathāvuttenatthena apāyo ceva duggati ca sukhasamussayehi vinipātattā vinipātoti vuccati. Nirayaggahaṇena avīciādianekappakāraṃ nirayameva dīpeti. Upapannāti upagatā, tattha abhinibbattāti adhippāyo. Vuttavipariyāyena sukkapakkho veditabbo.

Ayaṃ pana viseso – ettha sugatiggahaṇena manussagatimpi saṅgaṇhāti. Saggaggahaṇena devagatiṃ eva. Tattha sundarā gatīti sugati. Rūpādīhi visayehi suṭṭhu aggoti saggo. So sabbopi lujjanapalujjanaṭṭhena lokoti ayaṃ vacanattho. Amukāya kappakoṭiyaṃ upacitaṃ tenāyaṃ etarahi, anāgate vā saggūpago apāyūpago cāti aṭṭhamanavamabalañāṇakiccaṃ ekajjhaṃ katvā dassitaṃ. Tathā kappasatasahassevātiādīsupi. Tenevāha – 『『imāni bhagavato dve ñāṇānī』』ti.

Nihato māro bodhimūleti nihato samucchinno kilesamāro bodhirukkhamūle. Idaṃ bhagavato dasamaṃ balanti idaṃ kilesamārassa hananaṃ samucchindanaṃ bhagavato dasamaṃ balaṃ. Tenevāha – 『『sabbāsavaparikkhayaṃ ñāṇa』』nti. Yasmā pana yadā arahattamaggena savāsanā sabbe āsavā khepitā, tadā bhagavatā sabbaññutaññāṇaṃ adhigataṃ nāma, tasmā 『『yaṃ sabbaññutā pattā』』tiādi vuttaṃ.

Ayaṃ tāvettha ācariyānaṃ samānatthakathā. Paravādī panāha – 『『dasabalañāṇaṃ nāma pāṭiekkaṃ natthi, yasmā 『sabbaññutā pattā viditā sabbadhammā』ti vuttaṃ, tasmā sabbaññutaññāṇassevāyaṃ pabhedo』』ti, taṃ na tathā daṭṭhabbaṃ. Aññameva hi dasabalañāṇaṃ, aññaṃ sabbaññutaññāṇaṃ. Dasabalañāṇañhi sakasakakiccameva jānāti, sabbaññutaññāṇaṃ tampi tato avasesampi jānāti. Dasabalañāṇesu hi paṭhamaṃ kāraṇākāraṇameva jānāti. Dutiyaṃ kammaparicchedameva, tatiyaṃ dhātunānattakāraṇameva, catutthaṃ ajjhāsayādhimuttimeva, pañcamaṃ kammavipākantarameva, chaṭṭhaṃ jhānādīhi saddhiṃ tesaṃ saṃkilesādimeva, sattamaṃ indriyānaṃ tikkhamudubhāvameva, aṭṭhamaṃ pubbenivutthakkhandhasantatimeva, navamaṃ sattānaṃ cutūpapātameva, dasamaṃ saccaparicchedameva. Sabbaññutaññāṇaṃ pana etehi jānitabbañca tato uttariñca pajānāti. Etesaṃ pana kiccaṃ sabbaṃ na karoti . Tañhi jhānaṃ hutvā appetuṃ na sakkoti, iddhi hutvā vikubbituṃ na sakkoti, maggo hutvā kilese khepetuṃ na sakkoti.

Apica paravādī evaṃ pucchitabbo 『『dasabalañāṇaṃ nāmetaṃ savitakkasavicāraṃ avitakkavicāramattaṃ avitakkaavicāraṃ kāmāvacaraṃ rūpāvacaraṃ arūpāvacaraṃ lokiyaṃ lokuttara』』nti. Jānanto 『『paṭipāṭiyā satta savitakkasavicārānī』』ti vakkhati, tato parāni dve avitakkaavicārānīti, āsavakkhayañāṇaṃ siyā savitakkasavicāraṃ, siyā avitakkavicāramattaṃ, siyā avitakkaavicāranti. Tathā paṭipāṭiyā satta kāmāvacarāni, tato dve rūpāvacarāni, avasāne ekaṃ lokuttaranti vakkhati. Sabbaññutaññāṇaṃ pana savitakkasavicārameva kāmāvacarameva lokiyamevāti niṭṭhamettha gantabbaṃ.

Vicayahārasampātavaṇṇanā niṭṭhitā.

  1. Yuttihārasampātavaṇṇanā

  2. Evaṃ nānānayehi vicayahārasampātaṃ vitthāretvā idāni yuttihārasampātādīni dassetuṃ 『『tattha katamo yuttihārasampāto』』tiādi āraddhaṃ. Tattha 『『tasmā rakkhitacittassā』』ti gāthāya padattho vitthāritoyeva. Rakkhitacittassa sammāsaṅkappagocaro bhavissatīti yujjatīti manacchaṭṭhāni dvārāni satikavāṭena pidahitvā viharantassa kāmavitakkādīnaṃ micchāsaṅkappānaṃ avasaro eva natthīti nekkhammavitakkādiko sammāsaṅkappo eva tassa gocaro pavattiṭṭhānaṃ bhavissatīti ayamattho yujjati. Yuttiyā ghaṭeti saṃsandati sametīti attho. Sammāsaṅkappagocaro sammādiṭṭhi bhavissatīti vuttanayena sammāsaṅkappagocaro puggalo aviparītameva vitakkato sammādiṭṭhi bhavissati. Sammādiṭṭhisaṅkhātaṃ vipassanāñāṇaṃ purakkhatvā viharanto maggañāṇena pañcannaṃ khandhānaṃ udayabbayaṃ asammohato paṭivijjhissati. Tathā paṭivijjhanto ca dukkhasabhāvattā duggatisaṅkhātā sabbā bhavagatiyo jahissati, tato eva sabbaṃ vinipātabhayaṃ saṃsārabhayañca samatikkamissatīti sabbopi cāyamattho yutto evāti.

Yuttihārasampātavaṇṇanā niṭṭhitā.

  1. Padaṭṭhānahārasampātavaṇṇanā

  2. Sakasampattiyā viya susaṃvihitasaṅkappo bhavati. Indriyesu guttadvāratā sucaritapāripūriyā āsannakāraṇanti āha – 『『rakkhitacittassāti tiṇṇaṃ sucaritānaṃ padaṭṭhāna』』nti. Tassattho – 『『rakkhitacittassā』』ti idaṃ tiṇṇaṃ sucaritānaṃ padaṭṭhānavacananti. Nekkhammasaṅkappādibahulassa kāmacchandādinīvaraṇappahānaṃ sukaranti nekkhammasaṅkappādayo samathassa āsannakāraṇanti āha – 『『sammāsaṅkappagocaroti samathassa padaṭṭhāna』』nti. Kammassakatāsammādiṭṭhiyaṃ sappaccayanāmarūpadassanasammādiṭṭhiyañca ṭhito attādhīnaṃ saṃsāradukkhaṃ passanto tadatikkamanupāyaṃ vipassanaṃ ārabhatīti sammādiṭṭhivipassanāya visesakāraṇanti āha – 『『sammādiṭṭhipurekkhāroti vipassanāya padaṭṭhāna』』nti. Udayabbayadassanaṃ ussukkāpento sammattaniyāmaṃ okkamatīti taṃ paṭhamamaggādhigamassa kāraṇanti āha – 『『ñatvāna udayabbayanti dassanabhūmiyā padaṭṭhāna』』nti. Ālokasaññāmanasikārādīhi thinamiddhassa abhibhavanaṃ vīriyassa āsannakāraṇanti āha – 『『thinamiddhābhibhū bhikkhūti vīriyassa padaṭṭhāna』』nti. Yadipi ariyamaggakkhaṇe pahānabhāvanā samānakālā ekābhisamayassa icchitattā, tathāpi pahātabbassa pahānābhāve bhāvanāpāripūrī natthīti pahānanimittā viya katvā bhāvanā vuttā 『『sabbā duggatiyo jaheti bhāvanāya padaṭṭhāna』』nti. Atha vā 『『sabbā duggatiyo jahe』』ti idaṃ bhagavato vacanaṃ yogīnaṃ ussāhajananatthaṃ ānisaṃsakittanaṃ hotīti bhāvanāya visesakāraṇanti vuttaṃ 『『sabbā…pe… padaṭṭhāna』』nti.

Padaṭṭhānahārasampātavaṇṇanā niṭṭhitā.

  1. Lakkhaṇahārasampātavaṇṇanā

  2. Indriyesu guttadvāratā satisaṃvaro, satibalena ca nekkhammavitakkādibahulo hotīti vuttaṃ – 『『tasmā rakkhitacittassa sammāsaṅkappagocaroti idaṃ satindriya』』nti. Tassattho – 『『tasmā rakkhitacittassa sammāsaṅkappagocaro』』ti ettha rakkhitacittatāya ca sammāsaṅkappagocaratā kāraṇūpacārena idaṃ satindriyaṃ, gahitāni bhavanti pañcindriyāni indriyalakkhaṇena vimuttiparipācanabhāvena vā ekalakkhaṇattāti adhippāyo. Gahito bhavatīti ettha maggalakkhaṇena gahaṇaṃ suviññeyyanti taṃ ṭhapetvā kāraṇato gahaṇaṃ dassetuṃ 『『sammādiṭṭhito hi sammāsaṅkappo pabhavatī』』tiādi vuttaṃ. Tato eva gahito bhavati ariyo aṭṭhaṅgiko maggoti vatvā vimuttivimuttiñāṇadassanānipi vuttāni.

Lakkhaṇahārasampātavaṇṇanā niṭṭhitā.

  1. Catubyūhahārasampātavaṇṇanā

  2. Rakkhīyatīti rakkhitaṃ. Idaṃ padavasena nibbacanaṃ. Yasmā pana atthavasena nibbacane vutte padavasena nibbacanaṃ vuttameva hoti, tasmā 『『rakkhitaṃ paripālīyatīti esā niruttī』』ti vuttaṃ. Tattha iti-saddo ādyattho, pakāre vā. Tena evamādikā evaṃpakārā vā esā niruttīti vuttaṃ hoti. Tasmā cintetīti cittaṃ. Attano santānaṃ cinotīti cittaṃ, paccayehi citanti cittaṃ, cittavicittaṭṭhena cittaṃ, cittakaraṇaṭṭhena cittaṃ. Sammā saṅkappetīti sammāsaṅkappotiādinā nirutti veditabbā.

Ayaṃ ettha bhagavato adhippāyoti 『『rakkhitacitto assā』』tiādinā indriyasaṃvarādayo duggatipahānañca vadato bhagavato ettha gāthāyaṃ adhippāyo. Kokāliko hītiādi nidānaniddeso. Tattha hi-saddo kāraṇe. Idaṃ vuttaṃ hoti – yasmā kokāliko (saṃ. ni. 1.181; a. ni. 10.89; su. ni. kokālikasutta) arakkhitacittatāya aggasāvakesu cittaṃ padosetvā padumanirayaṃ upapanno, tasmā duggatiyo jahitukāmo rakkhitacitto assāti bhagavā satiārakkhena cetasā samannāgato sabbā duggatiyo jahatīti attho. Suttamhi vuttaṃ 『『satiyā cittaṃ rakkhitabba』』nti desanānusandhidassanaṃ.

Catubyūhahārasampātavaṇṇanā niṭṭhitā.

  1. Āvaṭṭahārasampātavaṇṇanā

  2. Nekkhammasaṅkappabahulo kasiṇavasena mettādivasena vā laddhāya cittekaggatāsaṅkhātāya cittamañjūsāya cittaṃ ṭhapetvā samādhiṃyeva vā yathāladdhaṃ saṃkilesato rakkhitacitto nāma hotīti vuttaṃ – 『『tasmā rakkhitacittassa sammāsaṅkappagocaroti ayaṃ samatho』』ti. Paññāpadhānā vipassanāti āha – 『『sammādiṭṭhipurekkhāroti ayaṃ vipassanā』』ti. Ariyamaggena dukkhasacce pariññāte udayabbayadassanaṃ matthakappattaṃ nāma hotīti vuttaṃ – 『『ñatvāna udayabbayanti dukkhapariññā』』ti. 『『Yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma』』nti hi maggañāṇassa pavattidassanāti. Imāni cattāri saccānīti catusaccadhammavasena āvaṭṭanaṃ niṭṭhapeti. Tattha purimena saccadvayaṭṭhapanena visabhāgadhammavasena, pacchimena sabhāgadhammavasena āvaṭṭananti daṭṭhabbaṃ.

Āvaṭṭahārasampātavaṇṇanā niṭṭhitā.

  1. Vibhattihārasampātavaṇṇanā

70.Kusalapakkhokusalapakkhena niddisitabboti rakkhitacittassāti satisaṃvaro, so chabbidho dvāravasena cakkhudvārasaṃvaro yāva manodvārasaṃvaroti. Sammāsaṅkappo tividho – nekkhammasaṅkappo, abyāpādasaṅkappo, avihiṃsāsaṅkappoti. Sammādiṭṭhi aṭṭhavidhā dukkhe ñāṇaṃ…pe… idappaccayatāpaṭiccasamuppannesu dhammesu ñāṇanti. Udayabbayañāṇaṃ paññāsavidhaṃ avijjāsamudayā rūpasamudayo…pe… vipariṇāmalakkhaṇaṃ passantopi viññāṇakkhandhassa vayaṃ passati. Thinamiddhābhibhavanaṃ catubbidhaṃ catumaggavasena. Tattha satisaṃvaro lokiyalokuttaravasena duvidho. Tesu lokiyo kāmāvacarova, lokuttaro dassanabhāvanābhedato duvidho. Ekameko cettha catusatipaṭṭhānabhedato catubbidho. Esa nayo sammāsaṅkappādīsupi.

Ayaṃ pana viseso – sammāsaṅkappo paṭhamajjhānavasena rūpāvacarotipi nīharitabbo. Padaṭṭhānavibhāgo padaṭṭhānahārasampāte vuttanayena vattabbo . Akusalapakkhe asaṃvaro cakkhuasaṃvaro…pe… kāyaasaṃvaro, copanakāyaasaṃvaro, vācāasaṃvaro, manoasaṃvaroti aṭṭhavidho. Micchāsaṅkappo kāmavitakkādivasena tividho. Aññāṇaṃ 『『dukkhe aññāṇa』』ntiādinā aṭṭhavidhā vibhattaṃ. Sammādiṭṭhipaṭipakkhato micchādiṭṭhi dvāsaṭṭhividhena veditabbā. Thinamiddhaṃ uppattibhūmito pañcavidhanti evaṃ akusalapakkhe vibhatti veditabbā.

Vibhattihārasampātavaṇṇanā niṭṭhitā.

  1. Parivattanahārasampātavaṇṇanā

  2. Parivattanahāre āvaṭṭahāre vuttanayena samathavipassanāniddhāraṇaṃ akatvā 『『samathavipassanāya bhāvitāyā』』ti āha. Lokiyā cettha samathavipassanā daṭṭhabbā. Paṭipakkhenāti 『『arakkhitena cittenā』』ti gāthāya paṭipakkhenāti adhippāyo. Atha vā vibhattihāre niddiṭṭhassa akusalapakkhassa paṭipakkhenāti attho.

Parivattanahārasampātavaṇṇanā niṭṭhitā.

  1. Vevacanahārasampātavaṇṇanā

  2. 『『Mānasaṃ hadayaṃ paṇḍaraṃ viññāṇaṃ viññāṇakkhandho manoviññāṇadhātū』』ti (dha. sa. 6) ca cittassa vevacanaṃ. 『『Takko vitakko saṅkappo appanā byappanā cetaso abhiniropanā』』ti ca sammāsaṅkappassa. 『『Paññā pajānanā vicayo pavicayo』』tiādinā (dha. sa. 16) sammādiṭṭhiyā. 『『Thinaṃ thiyanā thiyitattaṃ cittassa akallatā akammaññatā onāho parināho antosaṅkoco』』ti thinassa. 『『Akallatā akammaññatā kāyālasiyaṃ supyaṃ supyanā supitatta』』nti (dha. sa. 1163) middhassa. 『『Bhikkhako bhikkhū』』tiādinā (pārā. 45) bhikkhupadassa. 『『Duggati apāyo vinipāto vaṭṭadukkhaṃ saṃsāro』』tiādinā duggatiyā vevacanaṃ veditabbaṃ.

Vevacanahārasampātavaṇṇanā niṭṭhitā.

  1. Paññattihārasampātavaṇṇanā

  2. Adhiṭṭhahitvā rakkhantiyā satiyā rakkhiyamānaṃ cittaṃ tassā adhiṭṭhānaṃ viya hotīti katvā vuttaṃ – 『『rakkhitacittassāti padaṭṭhānapaññatti satiyā』』ti. Sesaṃ imasmiṃ paññattihārasampāte ito paresu otaraṇasodhanahārasampātesupi apubbaṃ natthi. Heṭṭhā vuttanayameva.

Paññattihārasampātavaṇṇanā niṭṭhitā.

  1. Adhiṭṭhānahārasampātavaṇṇanā

  2. Adhiṭṭhānahārasampāte sammādiṭṭhi nāma yaṃ dukkhe ñāṇantiādinā catusaccahetuhetusamuppannapaccayapaccayuppannasaṅkhātassa visayassa vasena vemattataṃ dassetvā puna yaṃ tattha tattha yathābhūtaṃ ñāṇadassananti pāḷipāḷiatthānaṃ avasiṭṭhavisayavaseneva vemattataṃ dīpeti. Tattha yaṃ saccāgamananti yaṃ saccato aviparītato visayassa āgamanaṃ, adhigamoti attho. 『『Yaṃ paccāgamana』』ntipi pāṭho, tassa yaṃ paṭipāṭivisayassa āgamanaṃ, taṃtaṃvisayādhigamoti attho . Sesamettha parikkhārasamāropanahārasampātesu yaṃ vattabbaṃ, taṃ pubbe vuttanayattā uttānameva.

Adhiṭṭhānahārasampātavaṇṇanā niṭṭhitā.

Missakahārasampātavaṇṇanā

Api cettha hārasampātaniddeso imināpi nayena veditabbo –

『『Manopubbaṅgamā dhammā, manoseṭṭhā manomayā;

Manasā ce pasannena, bhāsati vā karoti vā;

Tato naṃ sukhamanveti, chāyāva anapāyinī』』ti. (dha. pa. 2);

Tattha katamo desanāhārasampāto? Manopubbaṅgamā dhammāti manoti khandhavavatthānena viññāṇakkhandhaṃ deseti. Āyatanavavatthānena manāyatanaṃ , dhātuvavatthānena viññāṇadhātuṃ, indriyavavatthānena manindriyaṃ. Katame dhammā pubbaṅgamā? Cha dhammā pubbaṅgamā, kusalānaṃ kusalamūlāni, akusalānaṃ akusalamūlāni, sādhipatikānaṃ adhipati, sabbacittuppādānaṃ indriyāni. Api ca imasmiṃ sutte mano adhippeto. Yathā balaggassa rājā pubbaṅgamo, evamevaṃ dhammānaṃ mano pubbaṅgamo. Tattha tividhena mano pubbaṅgamo nekkhammachandena abyāpādachandena avihiṃsāchandena. Tattha alobhassa nekkhammachandena manopubbaṅgamaṃ, adosassa abyāpādachandena manopubbaṅgamaṃ, amohassa avihiṃsāchandena manopubbaṅgamaṃ.

Manoseṭṭhāti mano tesaṃ dhammānaṃ seṭṭhaṃ visiṭṭhaṃ uttamaṃ pavaraṃ mūlaṃ pamukhaṃ pāmokkhaṃ, tena vuccati 『『manoseṭṭhā』』ti. Manomayāti manena katā, manena nimmitā, manena nibbattā, mano tesaṃ paccayo, tena vuccati 『『manomayā』』ti. Te pana dhammā chandasamudānitā anāvilasaṅkappasamuṭṭhānā phassasamodhānā vedanākkhandho saññākkhandho saṅkhārakkhandho. Manasā ce pasannenāti yā saddhā saddahanā okappanā abhippasādo. Iti iminā pasādena upeto samupeto upagato samupagato sampanno samannāgato, tena vuccati 『『pasannenā』』ti idaṃ manokammaṃ . Bhāsati vāti vacīkammaṃ. Karoti vāti kāyakammaṃ. Iti dasakusalakammapathā dassitā.

Tatoti dasavidhassa kusalakammassa katattā upacitattā. Nanti yo so katapuñño katakusalo katabhīruttāṇo, taṃ puggalaṃ. Sukhanti duvidhaṃ sukhaṃ kāyikaṃ cetasikañca. Anvetīti anugacchati.

Idhassu puriso appahīnānusayo saṃyojaniyesu dhammesu assādaṃ anupassati, so saṃyojaniyesu dhammesu assādaṃ anupassanto yathādiṭṭhaṃ yathāsutaṃ sampattibhavaṃ pattheti. Iccassa avijjā ca bhavataṇhā ca anubaddhā honti, so yathādiṭṭhaṃ yathāsutaṃ sampattibhavaṃ patthento pasādanīyavatthusmiṃ cittaṃ pasādeti saddahati okappeti. So pasannacitto tividhaṃ puññakiriyavatthuṃ anutiṭṭhati dānamayaṃ sīlamayaṃ bhāvanāmayaṃ kāyena vācāya manasā. So tassa vipākaṃ paccanubhoti diṭṭheva dhamme upapajje vā aparāpare vā pariyāye. Iti kho panassa avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā saḷāyatanaṃ, saḷāyatanapaccayā sukhavedanīyo phasso, phassapaccayā vedanāti evaṃ santaṃ taṃ sukhamanveti. Tassevaṃ vedanāya aparāparaṃ parivattamānāya uppajjati taṇhā. Taṇhāpaccayā upādānaṃ…pe… samudayo hotīti.

Tattha yaṃ mano, ye ca manopubbaṅgamā dhammā, yañca sukhaṃ, ime vuccanti pañcakkhandhā, te dukkhasaccaṃ. Tesaṃ purimakāraṇabhūtā avijjā bhavataṇhā ca samudayasaccaṃ. Tesaṃ pariññāya pahānāya bhagavā dhammaṃ deseti, dukkhassa pariññāya samudayassa pahānāya. Yena parijānāti, yena pajahati, ayaṃ maggo. Yattha ca maggo pavattati, ayaṃ nirodho. Imāni cattāri saccāni evaṃ āyatanadhātuindriyamukhenāpi niddhāretabbāni. Tattha samudayena assādo, dukkhena ādīnavo, magganirodhehi nissaraṇaṃ, sukhassa anvayo phalaṃ, manasā pasannena kāyavacīsamīhā upāyo, manopubbaṅgamattā dhammānaṃ attano sukhakāmena pasannena manasā vacīkammaṃ kāyakammañca pavattetabbanti ayaṃ bhagavato āṇatti. Ayaṃ desanāhārasampāto.

Tattha katamo vicayahārasampāto? Mananato ārammaṇavijānanato mano. Mananalakkhaṇe sampayuttesu ādhipaccakaraṇato pubbaṅgamo īhābhāvato nissattanijjīvaṭṭhena dhammā. Gāmesu gāmaṇi viya padhānaṭṭhena mano seṭṭho etesanti manoseṭṭhā. Sahajātādipaccayabhūtena manasā nibbattāti manomayā. Akālussiyato, ārammaṇassa okappanato ca pasannena vacīviññattivipphārato tathā sādiyanato ca bhāsati. Copanakāyavipphārato tathā sādiyanato ca karoti. Tathā pasutattā anaññattā ca 『『tato』』ti vuttaṃ. Sukhanato sātabhāvato iṭṭhabhāvato ca 『『sukha』』nti vuttaṃ. Katūpacitattā avipakkavipākattā ca 『『anvetī』』ti vuttaṃ. Kāraṇāyattavuttito asaṅkantito ca 『『chāyāva anapāyinī』』ti vuttaṃ. Ayaṃ anupadavicayato vicayahārasampāto.

Tattha katamo yuttihārasampāto? Manassa dhammānaṃ ādhipaccayogato pubbaṅgamatā yujjati. Tato eva tesaṃ manassa anuvattanato dhammānaṃ manoseṭṭhatā yujjati. Sahajātādipaccayavasena manasā nibbattattā dhammānaṃ manomayatā yujjati. Manasā pasannena samuṭṭhānānaṃ kāyavacīkammānaṃ kusalabhāvo yujjati. Yena kusalakammaṃ upacitaṃ, taṃ chāyā viya sukhaṃ anvetīti yujjati. Ayaṃ yuttihārasampāto.

Tattha katamo padaṭṭhāno hārasampāto? Mano manopavicārānaṃ padaṭṭhānaṃ. Manopubbaṅgamā dhammā sabbassa kusalapakkhassa padaṭṭhānaṃ. 『『Bhāsatī』』ti sammāvācā, 『『karotī』』ti sammākammanto, te sammāājīvassa padaṭṭhānaṃ. Sammāājīvo sammāvāyāmassa padaṭṭhānaṃ. Sammāvāyāmo sammāsatiyā padaṭṭhānaṃ. Sammāsati sammāsamādhissa padaṭṭhānaṃ. 『『Manasā pasannenā』』ti ettha pasādo saddhindriyaṃ, taṃ sīlassa padaṭṭhānaṃ. Sīlaṃ samādhissa padaṭṭhānaṃ. Samādhi paññāyāti yāva vimuttiñāṇadassanā yojetabbaṃ. Ayaṃ padaṭṭhānahārasampāto.

Tattha katamo lakkhaṇo hārasampāto? 『『Manopubbaṅgamā dhammā』』ti manopubbaṅgamatāvacanena dhammānaṃ chandapubbaṅgamatāpi vīriyapubbaṅgamatāpi vīmaṃsāpubbaṅgamatāpi vuttā hoti ādhipateyyalakkhaṇena chandādīnaṃ manasā ekalakkhaṇattā. Tathā nesaṃ saddhādipubbaṅgamatāpi vuttā hoti indriyalakkhaṇena saddhādīnaṃ manasā ekalakkhaṇattā. 『『Manasā ce pasannenā』』ti yathā manassa pasādasamannāgamo taṃsamuṭṭhānānaṃ kāyavacīkammānaṃ anavajjabhāvalakkhaṇaṃ. Evaṃ cittassa satiādisamannāgamopi nesaṃ anavajjabhāvalakkhaṇaṃ yonisomanasikārasamuṭṭhānabhāvena ekalakkhaṇattā. 『『Sukhamanvetī』』ti sukhānugamanavacanena sukhassa paccayabhūtānaṃ manāpiyarūpādīnaṃ anugamo vutto hoti tesampi kammapaccayatāya ekalakkhaṇattāti. Ayaṃ lakkhaṇahārasampāto.

Tattha katamo catubyūho hārasampāto? 『『Manopubbaṅgamā』』tiādīsu 『『mano』』tiādīnaṃ padānaṃ nibbacanaṃ niruttaṃ, taṃ padatthaniddesavasena veditabbaṃ. Padattho ca vuttanayena suviññeyyova. Ye sukhena atthikā, tehi pasannena manasā kāyavacīmanokammāni pavattetabbānīti ayamettha bhagavato adhippāyo. Puññakiriyāya aññesampi pubbaṅgamā hutvā tattha tesaṃ sammā upanetāro imissā desanāya nidānaṃ. 『『Chadvārādhipatī rājā (dha. pa. aṭṭha. 2.181 erakapattanāgarājavatthu), cittānuparivattino dhammā (dha. sa. dukamātikā 62; 1205-1206), cittassa ekadhammassa, sabbeva vasamanvagū』』ti (saṃ. ni. 1.62) evamādisamānayanena imissā desanāya saṃsandanā desanānusandhi. Padānusandhiyo pana suviññeyyāvāti. Ayaṃ catubyūho hārasampāto.

Tattha katamo āvaṭṭo hārasampāto? 『『Manopubbaṅgamā dhammā』』ti tattha yāni tīṇi kusalamūlāni, tāni aṭṭhannaṃ sammattānaṃ hetu. Ye sammattā, ayaṃ aṭṭhaṅgiko maggo. Yaṃ manosahajanāmarūpaṃ, idaṃ dukkhaṃ. Asamucchinnā purimanipphannā avijjā bhavataṇhā, ayaṃ samudayo. Yattha tesaṃ pahānaṃ, ayaṃ nirodhoti imāni cattāri saccāni. Ayaṃ āvaṭṭo hārasampāto.

Tattha katamo vibhattihārasampāto? 『『Manopubbaṅgamā dhammā, manasā ce pasannena, tato naṃ sukhamanvetī』』ti nayidaṃ yathārutavasena gahetabbaṃ. Yo hi samaṇo vā brāhmaṇo vā pāṇātipātimhi micchādiṭṭhike micchāpaṭipanne sakaṃ cittaṃ pasādeti, pasannena ca cittena abhūtaguṇābhitthavanavasena bhāsati vā nipaccakāraṃ vāssa yaṃ karoti, na tato naṃ sukhamanveti. Dukkhameva pana taṃ tato cakkaṃva vahato padamanveti. Iti hi idaṃ vibhajjabyākaraṇīyaṃ. Yaṃ manasā ce pasannena bhāsati vā karoti vā, tañce vacīkammaṃ kāyakammañca sukhavedanīyanti. Taṃ kissa hetu? Sammattagatehi sukhavedanīyaṃ micchāgatehi dukkhavedanīyanti. Kathaṃ panāyaṃ pasādo daṭṭhabbo? Nāyaṃ pasādo, pasādapatirūpako pana micchādhimokkhoti vadāmi. Ayaṃ vibhattihārasampāto.

Tattha katamo parivattano hārasampāto? Manopubbaṅgamātiādi. Yaṃ manasā paduṭṭhena bhāsati vā karoti vā dukkhassānugāmī. Idañhi suttaṃ etassa ujupaṭipakkho. Ayaṃ parivattano hārasampāto.

Tattha katamo vevacano hārasampāto? 『『Manopubbaṅgamā』』ti mano cittaṃ manāyatanaṃ manindriyaṃ manoviññāṇaṃ manoviññāṇadhātūti pariyāyavacanaṃ. Pubbaṅgamā purecārino puregāminoti pariyāyavacanaṃ. Dhammā attā sabhāvāti pariyāyavacanaṃ. Seṭṭhaṃ padhānaṃ pavaranti pariyāyavacanaṃ. Manomayā manonibbattā manosambhūtāti pariyāyavacanaṃ. Pasannena saddahantena okappentenāti pariyāyavacanaṃ. Sukhaṃ sātaṃ vedayitanti pariyāyavacanaṃ. Anveti anugacchati anubandhatīti pariyāyavacanaṃ. Ayaṃ vevacano hārasampāto.

Tattha katamo paññattihārasampāto? Manopubbaṅgamāti ayaṃ manaso kiccapaññatti. Dhammāti sabhāvapaññatti, kusalakammapathapaññatti. Manoseṭṭhāti padhānapaññatti. Manomayāti sahajātapaññatti. Pasannenāti saddhindriyena samannāgatapaññatti, assaddhiyassa paṭikkhepapaññatti. Bhāsati vā karoti vāti sammāvācāsammākammantānaṃ nikkhepapaññatti. Tato naṃ sukhamanvetīti kammassa phalānubandhapaññatti, kammassa avināsapaññattīti. Ayaṃ paññattihārasampāto.

Tattha katamo otaraṇo hārasampāto? Manoti viññāṇakkhandho. Dhammāti vedanāsaññāsaṅkhārakkhandhā. Bhāsati vā karoti vāti kāyavacīviññattiyo. Tāsaṃ nissayā cattāro mahābhūtāti rūpakkhandhoti ayaṃ khandhehi otaraṇo. Manoti abhisaṅkhāraviññāṇanti manoggahaṇena avijjāpaccayā saṅkhārā gahitāti. Saṅkhārapaccayā viññāṇaṃ…pe… samudayo hotīti ayaṃ paṭiccasamuppādena otaraṇoti. Ayaṃ otaraṇo hārasampāto.

Tattha katamo sodhano hārasampāto? Manoti ārambho neva padasuddhi, na ārambhasuddhi. Manopubbaṅgamāti padasuddhi, na ārambhasuddhi. Tathā dhammāti yāva sukhanti padasuddhi, na ārambhasuddhi. Sukhamanvetīti pana padasuddhi ceva ārambhasuddhi cāti. Ayaṃ sodhano hārasampāto.

Tattha katamo adhiṭṭhāno hārasampāto? Manopubbaṅgamā dhammā, manoseṭṭhā manomayāti ekattatā. Manasā ce pasannenāti vemattatā, tathā manasā ce pasannenāti ekattatā. Bhāsati vā karoti vāti vemattatā, tathā manasā ce pasannenāti ekattatā. So pasādo duvidho ajjhattañca byāpādavikkhambhanato, bahiddhā ca okappanato. Tathā sampattibhavahetubhūtopi vaḍḍhihetubhūtovāti ayaṃ vemattatā. Tayidaṃ suttaṃ dvīhi ākārehi adhiṭṭhātabbaṃ hetunā ca yo pasannamānaso, vipākena ca yo sukhavedanīyoti. Ayaṃ adhiṭṭhāno hārasampāto.

Tattha katamo parikkhāro hārasampāto? Manopubbaṅgamāti ettha manoti kusalaviññāṇaṃ. Tassa ca ñāṇasampayuttassa alobho adoso amohoti tayo sampayuttā hetū, ñāṇavippayuttassa alobho adosoti dve sampayuttā hetū. Sabbesaṃ avisesena yonisomanasikāro hetu, cattāri sampatticakkāni paccayo. Tathā saddhammassavanaṃ, tassa ca dānādivasena pavattamānassa deyyadhammādayo paccayo. Dhammāti cettha vedanādīnaṃ iṭṭhārammaṇādayo. Tathā tayo viññāṇassa, vedanādayo pasādassa, saddheyyavatthukusalābhisaṅkhāro vipākasukhassa paccayoti. Ayaṃ parikkhāro hārasampāto.

Tattha katamo samāropano hārasampāto? Manopubbaṅgamā dhammāti manoti puññacittaṃ, taṃ tividhaṃ – dānamayaṃ, sīlamayaṃ, bhāvanāmayanti. Tattha dānamayassa alobho padaṭṭhānaṃ, sīlamayassa adoso padaṭṭhānaṃ, bhāvanāmayassa amoho padaṭṭhānaṃ. Sabbesaṃ abhippasādo padaṭṭhānaṃ, 『『saddhājāto upasaṅkamati, upasaṅkamanto payirupāsatī』』ti (ma. ni. 2.183) suttaṃ vitthāretabbaṃ. Kusalacittaṃ sukhassa iṭṭhavipākassa padaṭṭhānaṃ. Yonisomanasikāro kusalacittassa padaṭṭhānaṃ. Yoniso hi manasi karonto kusalacittaṃ adhiṭṭhāti kusalacittaṃ bhāveti, so anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti, uppannānaṃ kusalānaṃ dhammānaṃ…pe… padahati. Tassevaṃ catūsu sammappadhānesu bhāviyamānesu cattāro satipaṭṭhānā yāva ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriṃ gacchatīti ayaṃ bhāvanāya samāropanā. Sati ca bhāvanāya pahānañca siddhamevāti. Ayaṃ samāropano hārasampāto.

Tathā –

『『Dadato puññaṃ pavaḍḍhati, saṃyamato veraṃ na cīyati;

Kusalo ca jahāti pāpakaṃ, rāgadosamohakkhayā sa nibbuto』』ti. (dī. ni. 2.197; udā. 75; peṭako. 16);

Tattha dadato puññaṃ pavaḍḍhatīti dānamayaṃ puññakiriyavatthu vuttaṃ. Saṃyamato veraṃ na cīyatīti sīlamayaṃ puññakiriyavatthu vuttaṃ. Kusalo ca jahāti pāpakanti lobhassa ca dosassa ca mohassa ca pahānamāha. Tena bhāvanāmayaṃ puññakiriyavatthu vuttaṃ. Rāgadosamohakkhayā sa nibbutoti anupādāparinibbānamāha.

Dadato puññaṃ pavaḍḍhatīti alobho kusalamūlaṃ. Saṃyamato veraṃ na cīyatīti adoso kusalamūlaṃ. Kusalo ca jahāti pāpakanti amoho kusalamūlaṃ. Rāgadosamohakkhayā sa nibbutoti tesaṃ nissaraṇaṃ vuttaṃ.

Dadato puññaṃ pavaḍḍhatīti sīlakkhandhassa padaṭṭhānaṃ. Saṃyamato veraṃ na cīyatīti samādhikkhandhassa padaṭṭhānaṃ. Kusalo ca jahāti pāpakanti paññākkhandhassa vimuttikkhandhassa padaṭṭhānaṃ. Dānena oḷārikānaṃ kilesānaṃ pahānaṃ, sīlena majjhimānaṃ, paññāya sukhumānaṃ. Rāgadosamohakkhayā sa nibbutoti katāvībhūmiṃ dasseti.

Dadato puññaṃ…pe… jahāti pāpakanti sekkhabhūmi dassitā. Rāgadosamohakkhayā sa nibbutoti aggaphalaṃ vuttaṃ.

Tathā dadato puññaṃ…pe… na cīyatīti lokiyakusalamūlaṃ vuttaṃ. Kusalo ca jahāti pāpakanti lokuttarakusalamūlaṃ vuttaṃ. Rāgadosamohakkhayā sa nibbutoti lokuttarassa kusalamūlassa phalaṃ vuttaṃ.

Dadato…pe… na cīyatīti puthujjanabhūmi dassitā. Kusalo ca jahāti pāpakanti sekkhabhūmi dassitā. Rāgadosamohakkhayā sa nibbutoti asekkhabhūmi dassitā.

Dadato …pe… na cīyatīti saggagāminī paṭipadā vuttā. Kusalo ca jahāti pāpakanti sekkhavimutti. Rāgadosamohakkhayā sa nibbutoti asekkhavimutti vuttā.

Dadato…pe… na cīyatīti dānakathaṃ sīlakathaṃ saggakathaṃ lokiyānaṃ dhammānaṃ desanamāha. Kusalo ca jahāti pāpakanti loke ādīnavānupassanāya saddhiṃ sāmukkaṃsikaṃ dhammadesanamāha. Rāgadosamohakkhayā sa nibbutoti tassā desanāya phalamāha.

Dadato puññaṃ pavaḍḍhatīti dhammadānaṃ āmisadānañca vadati. Saṃyamato veraṃ na cīyatīti pāṇātipātā veramaṇiyā sattānaṃ abhayadānaṃ vadati. Evaṃ sabbānipi sikkhāpadāni vitthāretabbāni. Tena ca sīlasaṃyamena sīle patiṭṭhito cittaṃ saṃyameti, tassa samatho pāripūriṃ gacchati. Evaṃ so samathe ṭhito vipassanākosallayogato kusalo ca jahāti pāpakaṃ rāgaṃ jahāti, dosaṃ jahāti, mohaṃ jahāti, ariyamaggena sabbepi pāpake akusale dhamme jahāti. Evaṃ paṭipanno ca rāgadosamohakkhayā sa nibbutoti rāgādīnaṃ parikkhayā dvepi vimuttiyo adhigacchatīti ayaṃ suttaniddeso.

Tattha katamo desanāhārasampāto? Imasmiṃ sutte kiṃ desitaṃ? Dve sugatiyo devā ca manussā ca, dibbā ca pañca kāmaguṇā, mānusakā ca pañca kāmaguṇā, dibbā ca pañcupādānakkhandhā, mānusakā ca pañcupādānakkhandhā. Idaṃ vuccati dukkhaṃ ariyasaccaṃ. Tassa kāraṇabhāvena purimapurimanipphannā taṇhā samudayo ariyasaccaṃ. Tayidaṃ vuccati assādo ca ādīnavo ca. Sabbassa purimehi dvīhi padehi niddeso 『『dadato…pe… na cīyatī』』ti. Kusalo ca jahāti pāpakanti maggo vutto. Rāgadosamohakkhayā sa nibbutoti dve nibbānadhātuyo saupādisesā ca anupādisesā ca. Idaṃ nissaraṇaṃ. Phalādīni pana yathārahaṃ veditabbānīti. Ayaṃ desanāhārasampāto.

Vicayoti 『『dadato puññaṃ pavaḍḍhatī』』ti iminā paṭhamena padena tividhampi dānamayaṃ sīlamayaṃ bhāvanāmayaṃ puññakiriyavatthu vuttaṃ. Dasavidhassapi deyyadhammassa pariccāgo vutto. Tathā chabbidhassapi rūpādiārammaṇassa. 『『Saṃyamato veraṃ na cīyatī』』ti dutiyena padena averā asapattā abyāpādā ca paṭipadā vuttā. 『『Kusalo ca jahāti pāpaka』』nti tatiyena padena ñāṇuppādo aññāṇanirodho sabbopi ariyo aṭṭhaṅgiko maggo sabbepi bodhipakkhiyā dhammā vuttā . 『『Rāgadosamohakkhayā sa nibbuto』』ti rāgakkhayena rāgavirāgā cetovimutti, mohakkhayena avijjāvirāgā paññāvimutti vuttāti. Ayaṃ vicayo hārasampāto.

Yuttīti dāne ṭhito ubhayaṃ paripūreti macchariyappahānañca puññābhisandañcāti atthesā yutti. Sīlasaṃyame ṭhito ubhayaṃ paripūreti upacārasamādhiṃ appanāsamādhiñcāti atthesā yutti. Pāpake dhamme pajahanto dukkhaṃ parijānāti, nirodhaṃ sacchikaroti, maggaṃ bhāvetīti atthesā yutti. Rāgadosamohesu sabbaso parikkhīṇesu anupādisesāya nibbānadhātuyā parinibbāyatīti atthesā yuttīti. Ayaṃ yuttihārasampāto.

Padaṭṭhānanti dadato puññaṃ pavaḍḍhatīti cāgādhiṭṭhānassa padaṭṭhānaṃ. Saṃyamato veraṃ na cīyatīti saccādhiṭṭhānassa padaṭṭhānaṃ. Kusalo ca jahāti pāpakanti paññādhiṭṭhānassa padaṭṭhānaṃ. Rāgadosamohakkhayā sa nibbutoti upasamādhiṭṭhānassa padaṭṭhānanti. Ayaṃ padaṭṭhāno hārasampāto.

Lakkhaṇoti 『『dadato』』ti etena peyyavajjaṃ atthacariyaṃ samānattatā ca dassitāti veditabbā saṅgahavatthubhāvena ekalakkhaṇattā. 『『Saṃyamato』』ti etena khantimettāavihiṃsāanuddayādayo dassitāti veditabbā verānuppādanalakkhaṇena ekalakkhaṇattā. 『『Veraṃ na cīyatī』』ti etena hirīottappaappicchatāsantuṭṭhitādayo dassitā verāvaḍḍhanena ekalakkhaṇattā. Tathā ahirīkānottappādayo acetabbabhāvena ekalakkhaṇattā. 『『Kusalo』』ti etena kosalladīpanena sammāsaṅkappādayo dassitā maggaṅgādibhāvena ekalakkhaṇattā. 『『Jahāti pāpaka』』nti etena pariññābhisamayādayopi dassitā abhisamayalakkhaṇena ekalakkhaṇattā. 『『Rāgadosamohakkhayā』』ti etena avasiṭṭhakilesādīnampi khayā dassitā khepetabbabhāvena ekalakkhaṇattāti ayaṃ lakkhaṇo.

Catubyūhoti dadatoti gāthāyaṃ bhagavato ko adhippāyo? Ye mahābhogataṃ patthayissanti, te dānaṃ dassanti dāliddiyappahānāya. Ye averataṃ icchanti, te pañca verāni pajahissanti. Ye kusaladhammehi chandakāmā, te aṭṭhaṅgikaṃ maggaṃ bhāvessanti. Ye nibbāyitukāmā, te rāgadosamohaṃ pajahissantīti ayamettha bhagavato adhippāyo. Evaṃ nibbacananidānasandhayo vattabbāti. Ayaṃ catubyūho.

Āvaṭṭoti yañca adadato macchariyaṃ, yañca asaṃyamato veraṃ, yañca akusalassa pāpassa appahānaṃ, ayaṃ paṭipakkhaniddesena samudayo. Tassa alobhena ca adosena ca amohena ca dānādīhi pahānaṃ, imāni tīṇi kusalamūlāni. Tesaṃ paccayo aṭṭha sammattāni, ayaṃ maggo. Yo rāgadosamohānaṃ khayo, ayaṃ nirodhoti. Ayaṃ āvaṭṭo.

Vibhattīti dadato puññaṃ pavaḍḍhatīti ekaṃsena yo bhayahetu deti, rāgahetu deti, āmisakiñcikkhahetu deti, na tassa puññaṃ vaḍḍhati. Yañca daṇḍadānaṃ satthadānaṃ paraviheṭhanatthaṃ apuññaṃ assa pavaḍḍhati. Yaṃ pana kusalena cittena anukampanto vā apacāyamāno vā annaṃ deti, pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathaṃ padīpeyyaṃ deti, sabbasattānaṃ vā abhayadānaṃ deti, mettacitto hitajjhāsayo nissaraṇasaññī dhammaṃ deseti. Saṃyamato veraṃ na cīyatīti ekaṃsena abhayūparatassa cīyati, kiṃkāraṇaṃ? Yaṃ asamattho, bhayūparato diṭṭhadhammikassa bhāyati 『『mā maṃ rājāno gahetvā hatthaṃ vā chindeyyuṃ…pe… jīvantampi sūle uttāseyyu』』nti, tena saṃyamena averaṃ cīyati. Yo pana evaṃ samāno veraṃ na cīyati. Yo pana evaṃ samādiyati, pāṇātipātassa pāpako vipāko diṭṭhe ceva dhamme abhisamparāye ca, evaṃ sabbassa akusalassa, so tato āramati, iminā saṃyamena veraṃ na cīyati. Saṃyamo nāma sīlaṃ. Taṃ catubbidhaṃ cetanā sīlaṃ, cetasikaṃ sīlaṃ, saṃvaro sīlaṃ, avītikkamo sīlanti. Kusalo ca jahāti pāpakanti pāpapahāyakā sattattiṃsa bodhipakkhiyā dhammā vattabbāti. Ayaṃ vibhatti.

Parivattanoti dadato puññaṃ pavaḍḍhati, adadatopi puññaṃ pavaḍḍhati, na dānamayikaṃ. Saṃyamato veraṃ na cīyati asaṃyamatopi veraṃ na cīyati, yaṃ dānena paṭisaṅkhānabalena bhāvanābalena. Kusalo ca jahāti pāpakaṃ, akusalo pana na jahāti. Rāgadosamohakkhayā sa nibbuto, tesaṃ aparikkhayā natthi nibbutīti. Ayaṃ parivattano.

Vevacanoti dadato puññaṃ pavaḍḍhati. Pariccāgato kusalaṃ upacīyati. Anumodatopi puññaṃ pavaḍḍhati cittappasādatopi veyyāvaccakiriyāyapi. Saṃyamatoti sīlasaṃvarato soraccato. Veraṃ na cīyatīti pāpaṃ na vaḍḍhati, akusalaṃ na vaḍḍhati. Kusaloti paṇḍito nipuṇo medhāvī parikkhako. Jahātīti samucchindati samugghāṭeti. Ayaṃ vevacano.

Paññattīti dadato puññaṃ pavaḍḍhatīti lobhassa paṭinissaggapaññatti, alobhassa nikkhepapaññatti. Saṃyamato veraṃ na cīyatīti dosassa vikkhambhanapaññatti, adosassa nikkhepapaññatti. Kusalo ca jahāti pāpakanti mohassa samugghātapaññatti, amohassa bhāvanāpaññatti. Rāgadosamohassa pahānapaññatti, alobhādosāmohassa bhāvanāpaññatti. Rāgadosamohakkhayā sa nibbutoti kilesānaṃ paṭippassaddhipaññatti, nibbānassa sacchikiriyapaññattīti. Ayaṃ paññatti.

Otaraṇoti dadato puññaṃ pavaḍḍhatīti dānaṃ nāma saddhādīhi indriyehi hotīti ayaṃ indriyehi otaraṇo. Saṃyamato veraṃ na cīyatīti saṃyamo nāma sīlakkhandhoti ayaṃ khandhehi otaraṇo. Kusalo ca jahāti pāpakanti pāpappahānaṃ nāma tīhi vimokkhehi hoti. Tesaṃ upāyabhūtāni tīṇi vimokkhamukhānīti ayaṃ vimokkhamukhehi otaraṇo. Rāgadosamohakkhayā sa nibbutoti vimuttikkhandho. So ca dhammadhātu dhammāyatanañcāti ayaṃ dhātūhi ca āyatanehi ca otaraṇoti. Ayaṃ otaraṇo.

Sodhanoti dadatotiādikā padasuddhi, no ārambhasuddhi. Rāgadosamohakkhayā sa nibbutoti ayaṃ padasuddhi ca ārambhasuddhi cāti. Ayaṃ sodhano.

Adhiṭṭhānoti dadatoti ayaṃ ekattatā, cāgo pariccāgo dhammadānaṃ āmisadānaṃ abhayadānaṃ, aṭṭha dānāni vitthāretabbāni. Ayaṃ vemattatā. Saṃyamoti ayaṃ ekattatā. Pātimokkhasaṃvaro satisaṃvaroti ayaṃ vemattatā. Kusalo ca jahāti pāpakanti ayaṃ ekattatā. Sakkāyadiṭṭhiṃ pajahati vicikicchaṃ pajahatītiādikā ayaṃ vemattatā. Rāgadosamohakkhayā sa nibbutoti ayaṃ ekattatā. Saupādisesā nibbānadhātu anupādisesā nibbānadhātūti ayaṃ vemattatāti. Ayaṃ adhiṭṭhāno.

Parikkhāroti dānassa pāmojjaṃ paccayo. Alobho hetu, saṃyamassa hirottappādayo paccayo. Yonisomanasikāro adoso ca hetu, pāpappahānassa samādhi yathābhūtañāṇadassanañca paccayo. Tisso anupassanā hetu, nibbutiyā maggasammādiṭṭhi hetu, sammāsaṅkappādayo paccayoti. Ayaṃ parikkhāro.

Samāropanohārasampātoti dadato puññaṃ pavaḍḍhatīti dānamayaṃ puññakiriyavatthu, taṃ sīlassa padaṭṭhānaṃ. Saṃyamato veraṃ na cīyatīti sīlamayaṃ puññakiriyavatthu, taṃ samādhissa padaṭṭhānaṃ. Sīlena hi jhānenapi rāgādikilesā na cīyanti. Yepissa tappaccayā uppajjeyyuṃ āsavā vighātapariḷāhā, tepissa na honti. Kusalo ca jahāti pāpakanti pahānapariññā, taṃ bhāvanāmayaṃ puññakiriyavatthu. Rāgadosamohakkhayā sa nibbutoti rāgassapi khayā dosassapi khayā mohassapi khayā. Tattha rāgoti yo rāgo sārāgo cetaso sārajjanā lobho lubbhanā lubbhitattaṃ abhijjhā lobho akusalamūlaṃ. Dosoti yo doso dussanā dussitattaṃ byāpādo cetaso byāpajjanā doso akusalamūlaṃ. Mohoti yaṃ aññāṇaṃ adassanaṃ anabhisamayo asambodho appaṭivedho dummejjhaṃ bālyaṃ asampajaññaṃ moho akusalamūlaṃ. Iti imesaṃ rāgādīnaṃ khayo nirodho paṭinissaggo nibbuti nibbāyanā parinibbānaṃ saupādisesā nibbānadhātu anupādisesā nibbānadhātūti. Ayaṃ samāropano hārasampāto.

Missakahārasampātavaṇṇanā niṭṭhitā.

Nayasamuṭṭhānavāravaṇṇanā

  1. Evaṃ nānāsuttavasena ekasuttavasena ca hāravicāraṃ dassetvā idāni nayavicāraṃ dassetuṃ 『『tattha katamaṃ nayasamuṭṭhāna』』ntiādi āraddhaṃ. Kasmā panettha yathā 『『tattha katamo desanāhāro, assādādīnavatāti gāthā. Ayaṃ desanāhāro kiṃ desayatī』』tiādinā hāraniddeso āraddho, evaṃ 『『tattha katamo nandiyāvaṭṭo, taṇhañca avijjampi cāti gāthā, ayaṃ nandiyāvaṭṭo kiṃ nayatī』』tiādinā anārabhitvā samuṭṭhānamukhena āraddhanti? Vuccate – hāranayānaṃ visayabhedato. Yathā hi hārā byañjanamukhena suttassa atthasaṃvaṇṇanā, na evaṃ nayā. Nayā pana nānāsuttato niddhāritehi taṇhāvijjādīhi mūlapadehi catusaccayojanāya nayato anubujjhiyamāno dukkhādiattho. So hi maggañāṇaṃ nayati sampāpetīti nayo. Paṭivijjhantānaṃ pana ugghaṭitaññuādīnaṃ tiṇṇaṃ veneyyānaṃ vasena mūlapadavibhāgato tidhā vibhattā. Ekameko cettha yato neti, yañca neti, tesaṃ saṃkilesavodānānaṃ vibhāgato dvisaṅgaho catuchaaṭṭhadiso cāti bhinno hāranayānaṃ visayo. Tathā hi vuttaṃ – 『『hārā byañjanavicayo, suttassa nayā tayo ca suttattho』』ti (netti. saṅgahavāra). Evaṃ visiṭṭhavisayattā hāranayānaṃ hārehi aññathā naye niddisanto 『『tattha katamaṃ nayasamuṭṭhāna』』ntiādimāha.

Tatthāyaṃ vacanattho – samuṭṭhahanti etenāti samuṭṭhānaṃ. Ke samuṭṭhahanti? Nayā. Nayānaṃ samuṭṭhānaṃ nayasamuṭṭhānaṃ. Kiṃ pana taṃ? Taṃtaṃmūlapadehi catusaccayojanā. Sā hi nandiyāvaṭṭādīnaṃ nayānaṃ uppattiṭṭhānatāya samuṭṭhānaṃ bhūmīti ca vuccati. Tathā ca vakkhati – 『『ayaṃ vuccati nandiyāvaṭṭassa nayassa bhūmī』』ti (netti. 81). Pubbā koṭi na paññāyati avijjāya ca bhavataṇhāya cātiādi nandiyāvaṭṭassa nayassa bhūmidassanaṃ. Tattha pubbā koṭi na paññāyatīti asukassa nāma buddhassa bhagavato, asukassa vā cakkavattino kāle avijjā bhavataṇhā ca uppannā. Tato pubbe nāhosīti evaṃ avijjābhavataṇhānaṃ na kāci purimā mariyādā upalabbhati. Kasmā? Anamataggattā saṃsārassa. Vuttañhetaṃ – 『『anamataggoyaṃ, bhikkhave, saṃsāro, pubbā koṭi na paññāyatī』』ti (saṃ. ni. 2.124; kathā. 75) vitthāro. Tatthāti avijjābhavataṇhāsu. Yadipi avijjāya saṃyojanabhāvo, taṇhāya ca nīvaraṇabhāvo pāḷiyaṃ vutto, tathāpi avijjāya paṭicchāditādīnavehi bhavehi taṇhā saṃyojetīti imassa atthassa dassanatthaṃ 『『avijjānīvaraṇaṃ taṇhāsaṃyojana』』nti vuttaṃ.

Avijjāsaṃyuttāti avijjāya missitā, avijjāya vā abhinivesavatthūsu baddhā. Avijjāpakkhena vicarantīti avijjāpakkhena avijjāsahāyena dvādasavidhena vipallāsena abhinivesavatthubhūte ārammaṇe pavattanti. Te vuccanti diṭṭhicaritāti te avijjābhibhūtā rūpādīni niccādito abhinivisantā diṭṭhicaritāti vuccanti, diṭṭhicaritā nāmāti attho. Taṇhāpakkhenāti aṭṭhasatataṇhāvicaritena. Diṭṭhivicarite taṇhāvicarite ca paṭipattiyā vibhajitvā dassetuṃ 『『diṭṭhicaritā』』tiādi vuttaṃ. Tattha attakilamathānuyoganti attano kāyassa kilissanapayogaṃ attaparitāpanapaṭipattiṃ. Kāmasukhallikānuyoganti kāmasukhassa allīyanapayogaṃ kāmesu pātabyataṃ.

Yadipi bāhirakā 『『dukkhaṃ taṇhā』』ti ca jānanti 『『idaṃ dukkhaṃ, ettakaṃ dukkha』』nti, 『『ayaṃ taṇhā, ayaṃ tassā virāgo』』ti pariññeyyapahātabbabhāvena pana na jānanti, iti pavattipavattihetumattampi na jānanti. Kā pana kathā nivattinivattihetūsūti āha – 『『ito bahiddhā natthi saccavavatthāna』』ntiādi. Tattha saccappakāsanāti saccadesanā. Samathavipassanākosallanti samathavipassanāsu bhāvanākosallaṃ, tāsu uggahaparipucchāsavanamanasikārakosallaṃ vā. Vipassanādhiṭṭhānañcettha samathaṃ adhippetaṃ. Upasamasukhappattīti kilesānaṃ vūpasamasukhādhigamo. Viparītacetāti micchābhiniviṭṭhacetā. Natthi sukhena sukhanti yaṃ anavajjapaccayaparibhogasukhena kāyaṃ cittañca paṭippassaddhadarathaṃ katvā ariyehi pattabbaṃ upasamasukhaṃ, taṃ paṭikkhipati. Dukkhenāti kāyakhedanadukkhena.

So lokaṃ vaḍḍhayatīti so kāme paṭisevento attabhāvasaṅkhātaṃ lokaṃ vaḍḍheti pīneti. Puttanattuparamparāya vā saṃsārassa anupacchedanato sattalokaṃ vaḍḍheti. Bahuṃ puññaṃ pasavatīti attano pañcahi kāmaguṇehi santappanena puttamukhadassanena ca bahuṃ puññaṃ uppādeti. Abhinivesassa nātidaḷhatāya evaṃsaññī. Daḷhatāya evaṃdiṭṭhī dukkhena sukhaṃ patthayamānā attakilamathānuyogamanuyuttā kāmesu puññasaññī kāmasukhallikānuyogamanuyuttā ca viharantīti yojetabbaṃ.

Tadabhiññā santāti tathāsaññino samānā. Rogameva vaḍḍhayantīti attabhāvarogameva kilesarogameva vā aparāparaṃ vaḍḍhenti. Gaṇḍasallesupi eseva nayo. Rogābhitunnāti yathāvuttarogabyādhitā. Gaṇḍapaṭipīḷitāti yathāvuttagaṇḍabādhitā. Sallānuviddhāti yathāvuttasallena anupaviṭṭhā. Ummujjanimujjānīti upapajjanacavanāni. Ugghātanigghātanti uccāvacabhāvaṃ. Rogagaṇḍasallabhesajjanti yathāvuttarogāditikicchanaṃ, samathavipassanaṃ sandhāya vadati. Tenevāha – 『『samathavipassanā roganigghātakabhesajja』』nti. Tattha roganigghātakanti rogavūpasamanaṃ. 『『Saṃkileso dukkha』』ntiādinā saccāni tesaṃ pariññeyyādibhāvena katheti.

Tattha saṃkileso dukkhanti attakilamathānuyogakāmasukhallikānuyogasaṃkilesavanto, tehi vā saṃkilissamāno rūpārūpakāyo dukkhaṃ ariyasaccaṃ. Tadabhisaṅgo taṇhāti tattha abhisaṅgo āsaṅgoti laddhanāmā taṇhā.

  1. Idāni diṭṭhicaritataṇhācaritānaṃ sakkāyadiṭṭhidassane pavattibhedaṃ dassetuṃ 『『diṭṭhicaritā』』tiādi vuttaṃ. Tattha diṭṭhicaritā rūpaṃ attato upagacchantīti diṭṭhicaritā diṭṭhābhinivesassa balavabhāvato rūpaṃ 『『attā』』ti gaṇhanti. Tesañhi attābhiniveso balavā, na tathā attaniyābhiniveso. Esa nayo vedanantiādīsupi. Taṇhācaritā rūpavantaṃ attānanti taṇhācaritā taṇhābhinivesassa balavabhāvato rūpaṃ attano kiñcanapalibodhabhāve ṭhapetvā avasesaṃ vedanādiṃ 『『attā』』ti gaṇhanti. Attani vā rūpanti attādhāraṃ vā rūpaṃ. Rūpasmiṃ vāattānanti rūpādhāraṃ vā attānaṃ. Vedanāvantantiādīsupi eseva nayo. Etesañhi attaniyābhiniveso balavā, na tathā attābhiniveso. Tasmā yathāladdhaṃ attaniyanti kappetvā tadaññaṃ 『『attā』』ti gaṇhanti. Ayaṃ vuccati vīsativatthukā sakkāyadiṭṭhīti ayaṃ pañcasu upādānakkhandhesu ekekasmiṃ catunnaṃ catunnaṃ gāhānaṃ vasena vīsativatthukā sati vijjamāne khandhapañcakasaṅkhāte kāye, satī vā vijjamānā tattha diṭṭhīti sakkāyadiṭṭhi.

Lokuttarā sammādiṭṭhīti paṭhamamaggasammādiṭṭhi. Anvāyikāti sammādiṭṭhiyā anugāmino. Yadā sammādiṭṭhi sakkāyadiṭṭhiyā pajahanavasena pavattā, tadā tassā anuguṇabhāvena pavattamānakāti attho. Ke pana teti? Āha 『『sammāsaṅkappo』』tiādi. 『『Te tayo khandhā』』tiādinā ariyamaggato khandhamukhena samathavipassanā niddhāreti. 『『Tattha sakkāyo』』tiādi catusaccaniddhāraṇaṃ. Taṃ sabbaṃ suviññeyyameva.

Puna 『『tattha ye rūpaṃ attato upagacchantī』』tiādinā sakkāyadassanamukhena ucchedādiantadvayaṃ, majjhimañca paṭipadaṃ niddhāreti. Tattha ime vuccanti ucchedavādinoti ime rūpādike pañcakkhandhe attato upagacchantā rūpādīnaṃ aniccabhāvato ucchijjati attā vinassati na hoti paraṃ maraṇāti evaṃ abhinivisanato 『『ucchedavādino』』ti vuccanti. Ime vuccanti sassatavādinoti ime 『『rūpavantaṃ vā attāna』』ntiādinā rūpādivinimutto añño koci attāti upagacchantā 『『so nicco dhuvo sassato』』ti abhinivisanato 『『sassatavādino』』ti vuccanti. 『『Ucchedasassatavādā ubho antā, ayaṃ saṃsārapavattī』』tiādi saccaniddhāraṇaṃ, taṃ suviññeyyaṃ.

Ucchedasassataṃ samāsato vīsativatthukā sakkāyadiṭṭhīti attā ucchijjati attā niccoti ca ādippavattanato ucchedasassatadassanaṃ saṅkhepato vīsativatthukā sakkāyadiṭṭhi eva hoti. Sabbopi hi attavādo sakkāyadiṭṭhiantogadho evāti. Vitthārato dvāsaṭṭhi diṭṭhigatānīti ucchedasassatadassanaṃ vitthārena brahmajāle (dī. ni. 1.28 ādayo) āgatāni dvāsaṭṭhi diṭṭhigatāni. Tesanti evaṃ saṅkhepavitthāravantānaṃ ucchedasassatadassanānaṃ. Paṭipakkhoti pahāyakapaṭipakkho. Tecattālīsaṃ bodhipakkhiyā dhammāti aniccasaññā dukkhasaññā anattasaññā pahānasaññā virāgasaññā nirodhasaññā cattāro satipaṭṭhānā…pe… ariyo aṭṭhaṅgiko maggoti ete tecattālīsaṃ bodhipakkhiyā dhammā.

Evaṃ vipassanāvasena paṭipakkhaṃ dassetvā puna samathavasena dassetuṃ 『『aṭṭha vimokkhā dasa ca kasiṇāyatanānī』』ti vuttaṃ. Dvāsaṭṭhi diṭṭhigatāni mohajālanti dvāsaṭṭhi diṭṭhigatāni mohajālahetukattā mohajālañca. Anādianidhanappavattanti purimāya koṭiyā abhāvato anādi. Asati paṭipakkhādhigame santānavasena anupacchedena pavattanato anidhanappavattaṃ. Yasmā pana mohajālahetukāni diṭṭhigatāni mohajāle padālite padālitāni honti, tasmā vuttaṃ – 『『tecattālīsaṃ bodhipakkhiyā dhammā ñāṇavajiraṃ mohajālappadālana』』nti.

Tattha ñāṇavajiranti vajirūpamañāṇaṃ. Aṭṭha samāpattiyo samāpajjitvā tejetvā tikkhasabhāvaṃ āpāditaṃ vipassanāñāṇaṃ maggañāṇañca ñāṇavajiraṃ. Idameva hi ñāṇaṃ bhagavato pavattaṃ 『『mahāvajirañāṇa』』nti vuccati. Taṃ pana sasambhāraṃ katvā dassento 『『tecattālīsaṃ bodhipakkhiyā dhammā』』ti āha. Mohajālappadālananti pubbabhāge vikkhambhanavasena maggakkhaṇe samucchedavasena avijjābhavataṇhānaṃ padālanaṃ. Atītādibhedabhinnesu rūpādīsu sakaattabhāvādīsu ca saṃsibbanavasena pavattanato jālaṃ bhavataṇhā. Tassā hi taṇhā jālinī sibbinī jālanti ca adhivacananti. Evaṃ attakilamathānuyogakāmasukhallikānuyogadiṭṭhitaṇhābhinivesasassatucchedānaṃ niddhāraṇavasena mohajālapariyāyavisesato avijjātaṇhā vibhajitvā yathānusandhinā saṃkilesapakkhaṃ nigamento 『『tena vuccati pubbā koṭi na paññāyati avijjāya ca bhavataṇhāya cā』』ti āha.

81.『『Tatthadiṭṭhicarito』』tiādinā vodānapakkhaṃ dasseti. Tattha sallekhānusantatavuttīti anupaddutasallekhavutti. Kasmā? Yasmā sallekhe tibbagāravo. Diṭṭhicarito hi tapojigucchādinā anupāyenapi yebhuyyena kilesānaṃ sallekhanādhippāyena carati, tasmā so sāsane pabbajito dhutadhammavasena sallekhapaṭipadaṃ pūreti. Sikkhānusantatavuttīti acchiddacatupārisuddhisīlavutti. Diṭṭhiyā savisaye paññāsadisī pavattīti so visujjhamāno paññādhiko hotīti āha – 『『diṭṭhicarito sammattaniyāmaṃ okkamanto dhammānusārī bhavatī』』ti. Taṇhāvasena micchāvimokkho hotīti taṇhācarito visujjhamāno saddhādhikova hoti, tasmā vuttaṃ – 『『taṇhācarito sammattaniyāmaṃ okkamanto saddhānusārī bhavatī』』ti. Diṭṭhicarito sukhāya paṭipadāyātiādi paṭipadāniddeso heṭṭhā desanāhāravibhaṅge (netti. 5 ādayo) āgato eva, atthopi tattha sabbappakārato vutto eva.

Apubbapadesu pana viveciyamānoti vimociyamāno. Paṭinissaratīti niyyāti vimuccatīti attho. Dandhañca dhammaṃ ājānātīti taṇhācaritassa mandapaññassa vasena vuttaṃ. Tikkhapañño pana khippaṃ dhammaṃ ājānātīti. 『『Sattāpi duvidhā』』tiādinā indriyavibhāgena puna paṭipadāvibhāgaṃ dasseti, taṃ suviññeyyaṃ.

『『Ye hi kecī』』tiādinā tāsaṃ paṭipadānaṃ niyyāne tīsupi kālesu ekantikabhāvaṃ dasseti. Tattha imāhi eva catūhi paṭipadāhīti imāhi eva catūhi paṭipadāhi, tabbinimuttāya aññāya paṭipadāya abhāvato. Catukkamagganti paṭipadācatukkaṃ, paṭipadā hi maggoti. Atha vā catukkamagganti nandiyāvaṭṭassa catuddisāsaṅkhātaṃ maggaṃ. Tā pana catasso disā disālocananaye āgamissanti. Kimatthaṃ pana catukkamaggaṃ paññapentīti āha 『『abudhajanasevitāyā』』tiādi. Tattha abudhajanasevitāyāti apaṇḍitajanasevitāya. Bālakantāyāti bālajanakāmitāya. Rattavāsiniyāti rattesu rāgābhibhūtesu vasatīti rattavāsinī, tassā. Nandiyāti tatra tatrābhinandanaṭṭhena nandīsaṅkhātāya. Avaṭṭanatthanti samucchindanatthaṃ. Ayaṃ vuccati nandiyāvaṭṭassa nayassa bhūmīti ayaṃ taṇhāvijjānaṃ vasena saṃkilesapakkhe dve disā samathavipassanānaṃ vasena vodānapakkhepi dve disā catusaccayojanā nandiyāvaṭṭassa nayassa samuṭṭhānatāya bhūmīti.

  1. Evaṃ nandiyāvaṭṭassa nayassa bhūmiṃ niddisitvā idāni tassa disābhūtadhamme niddisantena yasmā cassa disābhūtadhammesu vuttesu disālocananayo vuttoyeva hoti, tasmā 『『veyyākaraṇesu hi ye kusalākusalā』』ti disālocanalakkhaṇaṃ ekadesena paccāmasitvā 『『te duvidhā upaparikkhitabbā』』tiādi āraddhaṃ. Tattha teti disābhūtadhammā. Duvidhāti 『『ime saṃkilesadhammā, ime vodānadhammā』』ti evaṃ duvidhena. Upaparikkhitabbāti upapattito parito ikkhitabbā, dhammayuttito taṃtaṃdisābhāvena pekkhitabbā ālocitabbāti attho.

Yaṃ pakāraṃ sandhāya 『『duvidhā upaparikkhitabbā』』ti vuttaṃ, taṃ dasseti 『『lokavaṭṭānusārī ca lokavivaṭṭānusārī cā』』ti. Tassattho – loko eva vaṭṭaṃ lokavaṭṭaṃ. Lokavaṭṭabhāvena anusarati pavattatīti lokavaṭṭānusārī, saṃkilesadhammoti attho. Lokassa, lokato vā vivaṭṭaṃ lokavivaṭṭaṃ, nibbānaṃ. Taṃ anusarati anulomanavasena gacchatīti lokavivaṭṭānusārī, vodānadhammoti attho. Tenevāha – 『『vaṭṭaṃ nāma saṃsāro, vivaṭṭaṃ nibbāna』』nti.

Taṃkathaṃ daṭṭhabbanti taṃ kathaṃ kena pakārena daṭṭhabbanti ce? Upacayena. Yathā kataṃ kammaṃ phaladānasamatthaṃ hoti, tathā kataṃ upacitanti vuccati. Evaṃ upacitabhāve kammaṃ nāma hoti, vipākavaṭṭassa kāraṇaṃ hotīti attho. Sabbepi kilesā catūhi vipallāsehi niddisitabbā, dasannampi kilesānaṃ vipallāsahetubhāvato. Te kattha daṭṭhabbāti te pana vipallāsā kattha passitabbāti āha – 『『dasa vatthuke kilesapuñje』』ti. Dasavidhakāraṇe kilesasamūheti attho. Tattha kilesāpi kilesavatthu, kilesānaṃ paccayadhammāpi kilesavatthu. Tesu kāraṇabhāvena purimasiddhā kilesā parato paresaṃ kilesānaṃ paccayabhāvato kilesāpi kilesavatthu. Ayonisomanasikāro, ayonisomanasikāraparikkhatā ca dhammā kilesuppattihetubhāvato kilesappaccayāpi kilesavatthūti daṭṭhabbaṃ.

Cattāroāhārāti ettha āhārasīsena tabbisayā kilesāpi adhippetā. Catasso viññāṇaṭṭhitiyoti etthāpi eseva nayo. 『『Paṭhame āhāre』』tiādinā dasavatthuke kilesapuñje purimaṃ purimaṃ pacchimassa pacchimassa kāraṇanti dasseti. Tattha paṭhame āhāreti visayabhūte paṭhame āhāre paṭhamo vipallāso pavattatīti attho. Sesāhāresupi eseva nayo. Paṭhame vipallāseti paṭhame vipallāse appahīne sati paṭhamaṃ upādānaṃ pavattatīti attho. Sesapadesupi eseva nayo. Yaṃ panettha vattabbaṃ, taṃ niddeseyeva kathayissāma.

  1. Idāni dasavatthukaṃ kilesapuñjaṃ taṇhāvijjāvasena dve koṭṭhāse karonto 『『yo ca kabaḷīkāro āhāro』』tiādimāha. Tattha kabaḷīkārāhāraṃ phassāhārañca aparijānantassa taṇhācaritassa yathākkamaṃ kāyavedanāsu tibbo chandarāgo hoti, iti upakkilesassa chandarāgassa hetubhāvato yo ca kabaḷīkāro āhāro, yo ca phasso āhāro, ime taṇhācaritassa puggalassa upakkilesāti vuttā. Tathā manosañcetanāhāraṃ viññāṇāhārañca aparijānanto diṭṭhicarito tesu attasaññī niccasaññī ca hotīti vuttanayeneva te diṭṭhicaritassa puggalassa upakkilesāti vuttā. Tathā purimakā dve vipallāsā purimakāni eva ca dve dveupādānayogaganthāsavaoghasallaviññāṇaṭṭhitiagatigamanāni taṇhāpadhānattā taṇhāsabhāvattā taṇhāvisayattā ca taṇhācaritassa upakkilesāti vuttā. Pacchimakāni pana tāni diṭṭhipadhānattā diṭṭhisabhāvattā diṭṭhivisayattā ca diṭṭhicaritassa upakkilesāti vuttāti daṭṭhabbā.

84.Kabaḷīkāre āhāre 『『asubhe subha』』nti vipallāsoti catūsu āhāresu kabaḷīkāre āhāre catūsu ca vipallāsesu 『『asubhe subha』』nti vipallāso daṭṭhabbo kabaḷīkārāhārassa asubhasabhāvattā asubhasamuṭṭhānattā ca. Tathā phassāhārassa dukkhasabhāvattā dukkhapaccayattā ca visesato tattha 『『dukkhe sukha』』nti vipallāso. Tathā yebhuyyena sattā viññāṇe niccasaññino, saṅkhāresu ca attasaññino, cetanāpadhānā ca saṅkhārāti vuttaṃ – 『『viññāṇe āhāre…pe… attāti vipallāso』』ti. Paṭhame vipallāse ṭhito kāme upādiyatīti 『『asubhe subha』』nti vipariyesaggāhī kilesakāmena vatthukāme daḷhaṃ gaṇhāti . Idaṃ vuccati kāmupādānanti yaṃ tathā kāmānaṃ gahaṇaṃ, idaṃ vuccati kāmupādānaṃ. 『『Dukkhe sukha』』nti vipariyesaggāhī 『『sīlabbatehi anāgate bhavavisuddhīti taṃ nibbutisukha』』nti daḷhaṃ gaṇhāti. 『『Anicce nicca』』nti vipariyesaggāhī 『『sabbe bhavā niccā dhuvā sassatā avipariṇāmadhammā』』ti saṃsārābhinandiniṃ bhavadiṭṭhiṃ daḷhaṃ gaṇhāti. 『『Anattani attā』』ti vipariyesaggāhī 『『asati attani kassidaṃ kammaphalaṃ, tasmā so karoti, so paṭisaṃvedetī』』ti attadiṭṭhiṃ daḷhaṃ gaṇhātīti imamatthaṃ dasseti 『『dutiye vipallāse ṭhito』』tiādinā.

Ayaṃ vuccati kāmayogoti yena kāmarāgasaṅkhātena kāmupādānena vatthukāmehi saha satto saṃyojīyati, ayaṃ kāmarāgo 『『kāmayogo』』ti vuccati. Ayaṃ vuccati bhavayogoti yato sīlabbatupādānasaṅkhātena bhavupādānena bhavena saha satto saṃyojīyati, ayaṃ bhavarāgo 『『bhavayogo』』ti vuccati. Ayaṃ vuccati diṭṭhiyogoti yāya ahetukadiṭṭhiādisaṅkhātāya pāpikāya diṭṭhiyā, sakkāyadiṭṭhiādiavasiṭṭhadiṭṭhiyā ca satto dukkhena saha saṃyojīyati, ayaṃ pāpikā diṭṭhi 『『diṭṭhiyogo』』ti vuccati. Ayaṃ vuccati avijjāyogoti yāya attavādupādānena sakalavaṭṭadukkhena ca saha satto saṃyojīyati, ayaṃ avijjā 『『avijjāyogo』』ti vuccati.

Yasmā pana kāmayogādayo abhijjhākāyaganthādīnaṃ paccayā honti, tasmā 『『paṭhame yoge ṭhito abhijjhāya kāyaṃ ganthatī』』tiādi vuttaṃ. Tattha abhijjhāya kāyaṃ ganthatīti parābhijjhāyanalakkhaṇāya abhijjhāya nāmakāyaṃ ganthati ghaṭṭetīti attho. Tathā bhavapatthanāya appahīnattā bhavadiṭṭhibhavarāgavasena āghātavatthūsu sattā cittāni padūsentīti āha – 『『dutiye yoge ṭhito byāpādena kāyaṃ ganthatī』』ti. Tathā diṭṭhivasena avijjāvasena ca sīlabbatehi sujjhati, idameva saccaṃ moghamaññanti ca abhinivisatīti āha – 『『tatiye…pe… idaṃsaccābhinivesena kāyaṃ ganthatī』』ti.

Tassāti tassa abhijjhādīhi samannāgatassa puggalassa. Evaṃ ganthitāti evaṃ abhijjhāyanādivasena nāmakāyaṃ ganthitvā ṭhitā. Āsavantīti āsavabhāvena pavattanti. Kuto ca vuccati āsavantīti kuto pana hetuto te kilesā āsavantīti āsavahetuṃ pucchati. Yasmā pana kilesā kusalappavattiṃ nivāretvā cittaṃ pariyādāya tiṭṭhantā, maggena asamucchinnā eva vā āsavānaṃ uppattihetu honti, tasmā 『『anusayato vā pariyuṭṭhānato vā』』ti vuttaṃ. Abhijjhākāyaganthena kāmāsavoti abhijjhākāyaganthena siddhena kāmarāgasabhāvattā kāmāsavo siddho hoti. Katthacideva visaye domanassito tappaṭipakkhe visaye tabbisayabahule ca bhave patthetīti āha – 『『byāpādakāyaganthena bhavāsavo』』ti. Parāmāsakāyaganthena diṭṭhāsavoti sīlabbataparāmāsakāyaganthena siddhena taṃsabhāvattā aparāparaṃ vā diṭṭhiyo ganthentassa diṭṭhāsavo siddho hoti. Idaṃsaccābhinivesakāyaganthena avijjāsavoti 『『idameva saccaṃ moghamañña』』nti abhinivisantassa ayonisomanasikārato anekehi akusalehi dhammehi saddhiṃ avijjāsavo uppajjati, sabbesaṃ vā akusaladhammānaṃ avijjāpubbaṅgamattā idaṃsaccābhinivesakāyaganthena siddhena tassa hetubhūto avijjāsavo siddho hoti.

Yasmā pana āsavā eva paribuddhā vaṭṭasmiṃ ohananti osādentīti 『『oghā』』ti vuccanti, tasmā vuttaṃ – 『『tassa ime cattāro āsavā』』tiādi.

Anusayasahagatāti anusayabhāvaṃ appaṭikkhipitvā gatā pavattā, anusayabhūtā vā. Ajjhāsayanti cittaṃ. Anupaviṭṭhāti ogāḷhā. Hadayaṃ āhacca tiṭṭhantīti cittassa abbhantarasaṅkhātaṃ hadayaṃ āhantvā tiṭṭhanti. Tathā hi vuttaṃ aṭṭhasāliniyaṃ (dha. sa. aṭṭha. 5) 『『abbhantaraṭṭhena hadaya』』nti. Tena vuccanti sallāti yasmā ajjhāsayaṃ anupaviṭṭhā hadayaṃ āhacca tiṭṭhanti, tena vuccanti 『『sallā』』ti. Pīḷājananaṃ duruddharaṇatā ca sallaṭṭho. 『『Eso me attā』』ti gahaṇamukhena 『『esohamasmī』』ti gahaṇaṃ hotīti diṭṭhiṃ nissāyapi mānaṃ jappentīti āha 『『diṭṭhoghena mānasallo』』ti.

Pariyādinnanti aññassa okāsaṃ adatvā samantato gahitaṃ. Catūsu dhammesu saṇṭhahatīti ārammaṇapaccayatāya ārammaṇabhūtesu catūsu dhammesu patiṭṭhahati. Tāni sarūpato dasseti 『『rūpe vedanāya saññāya saṅkhāresū』』ti. Nandūpasecanenāti lobhasahagatassa sampayuttā nandī sahajātakoṭiyā , itarassa upanissayakoṭiyā upasecananti nandūpasecanaṃ, tena nandūpasecanena. Kena pana taṃ nandūpasecananti āha – 『『rāgasallena nandūpasecanena viññāṇenā』』ti.

Tattha rāgasallenāti rāgasallena hetubhūtena nandūpasecanena viññāṇenāti itthambhūtalakkhaṇe karaṇavacanaṃ. Rūpūpagā viññāṇaṭṭhitīti rūpameva ārammaṇakaraṇavasena upagantabbato, viññāṇassa patiṭṭhābhāvato ca rūpūpagā viññāṇaṭṭhiti. Tiṭṭhati etthāti ṭhiti. Pañcavokārabhavasmiñhi abhisaṅkhāraviññāṇaṃ rūpakkhandhaṃ nissāya tiṭṭhati. Dosasallenāti sahajātena dosasallena. Yadā vedanūpagā viññāṇaṭṭhiti vuccati, tadā upanissayakoṭiyāva nandiyā upasittaṃ viññāṇaṃ daṭṭhabbaṃ. Vedanāpi domanassavedanāva. Yadā ca upanissayapaccayabhūtena dosasallena vedanūpagā viññāṇaṭṭhiti vuccati, tadā sahajātakoṭiyā, upanissayakoṭiyā vā nandiyā upasittaṃ viññāṇaṃ daṭṭhabbaṃ. Vedanā pana tissopi tissannaṃ vedanānaṃ ārammaṇūpanissayabhāvato. Tattha paṭhamanayo domanassārammaṇassa abhisaṅkhāraviññāṇassa vasena vutto. Dutiyo sabbavedanārammaṇassa vasenāpi daṭṭhabbaṃ.

Mānasallenāti mānasallena sahajātena, upanissayabhūtena vā. Mohasallenāti etthāpi eseva nayo. Ettha ca anādimatisaṃsāre itthipurisā rūpābhirāmāti rāgasallavasena paṭhamā viññāṇaṭṭhiti yojitā. Sabbāyapi vedanāya dukkhapariyāyasabbhāvato dukkhāya ca doso anusetīti dosasallavasena dutiyā, saññāvasena 『『seyyohamasmī』』ti maññanā hotīti mānasallavasena tatiyā, saṅkhāresu samūhaghanaṃ dubbinibbhoganti mohasallavasena catutthī viññāṇaṭṭhiti yojitāti daṭṭhabbā.

Upatthaddhanti olubbhārammaṇabhūtāhi viññāṇaṭṭhitīhi upatthambhitaṃ. Tañca kammanti yaṃ 『『cetanā cetasika』』nti pubbe (netti. 82) vuttaṃ. Ime ca kilesāti ime ca dasavatthukā kilesā. Sesaṃ suviññeyyameva.

  1. Idāni āhārādayo nayānaṃ saṃkilesapakkhe disābhāvena vavatthapetuṃ 『『imā catasso disā』』tiādi āraddhaṃ, taṃ uttānameva. Puna kabaḷīkāro āhārotiādi āhārādīsuyeva yassa puggalassa upakkilesā, taṃ vibhajitvā dassetuṃ āraddhaṃ. Tattha dasannaṃ suttānanti ekadesesu samudāyavohārena vuttaṃ. Samudāyesu hi pavattā samaññā avayavesupi dissati , 『『yathā paṭo daḍḍho, samuddo diṭṭho』』ti ca. Eko atthoti ekassa atthassa nipphādanato vuttaṃ. Byañjanameva nānanti ettha byañjanaggahaṇena byañjanatthopi gahitoti daṭṭhabbaṃ. Dasahipi suttapadehi savatthukā taṇhā vuttā. Taṇhā ca rāgacaritaṃ puggalaṃ khippaṃ dūsetīti āha – 『『ime rāgacaritassa puggalassa upakkilesā』』ti. Yathā ca paṭhamadisābhāvena vuttadhammā rāgacaritassa upakkilesā, evaṃ dutiyadisābhāvena vuttadhammā dosacaritassa. Tatiyacatutthadisābhāvena vuttadhammā yathākkamaṃ diṭṭhicaritassa mandassa tikkhassa ca upakkilesā vuttā. Tesaṃ upakkilesabhāvo vuttanayānusārena veditabbo.

Āhāravipallāsādayo yadipi sabbehi tīhi vimokkhamukhehi pubbabhāge yathārahaṃ pariññeyyā pahātabbā ca. Yassa pana dukkhānupassanā purime āhāradvaye dukkhākārena bahulaṃ pavattati, tassa vasena yo ca kabaḷīkāro āhāro, yo ca phasso āhāro, ime appaṇihitena vimokkhamukhena pariññaṃ gacchantīti vuttaṃ. Esa nayo sesesu. Evañcetaṃ, na aññathā. Na hi ariyamaggānaṃ viya pahātabbesu vimokkhamukhānaṃ pariññeyyapahātabbesu koci niyamo sambhavati. Iti sabbe lokavaṭṭānusārino dhammā niyyanti, te lokā tīhi vimokkhamukhehīti nigamanaṃ. Tassattho – iti evaṃ vuttappakārā sabbe āhārādayo lokasaṅkhātavaṭṭānusārino dhammā te lokabhūtā vaṭṭato niyyanti aniccānupassanādīhi tīhi vimokkhamukhehīti.

  1. Evaṃ saṃkilesapakkhe disābhūtadhamme niddisitvā idāni vodānapakkhe disābhūtadhamme dassetuṃ 『『catasso paṭipadā』』tiādi vuttaṃ. Tattha dibbabrahmaariyaāneñjavihāroti cattāro vihārā. Mānappahānaālayasamugghātaavijjāpahānabhavūpasamā cattāro acchariyā abbhutā dhammā. Saccādhiṭṭhānādīni cattāri adhiṭṭhānāni. Chandasamādhibhāvanādayo catasso samādhibhāvanā. Indriyasaṃvaro tapasaṅkhāto puññadhammo bojjhaṅgabhāvanā sabbūpadhipaṭinissaggasaṅkhātaṃ nibbānañcāti cattāro sukhabhāgiyā dhammā veditabbāti.

Paṭhamā paṭipadātiādi paṭipadāsatipaṭṭhānādīnaṃ abhedasandassanaṃ. Yadi evaṃ kasmā visuṃ gahaṇaṃ katanti? Dasavatthukassa kilesapuñjassa paṭipakkhabhāvadassanatthaṃ paṭipadādidasakaniddeso. Tathā hi vakkhati – 『『cattāro āhārā tesaṃ paṭipakkho catasso paṭipadā』』tiādi (netti. 87). Kiñcāpi catūsu satipaṭṭhānesu 『『idaṃ nāma satipaṭṭhānaṃ imāya eva paṭipadāya ijjhatī』』ti niyamo natthi, tathāpi paṭhamāya paṭipadāya paṭhamaṃ satipaṭṭhānaṃ sambhavatīti sambhavavasena evaṃ vuttaṃ – 『『paṭhamā paṭipadā, paṭhamaṃ satipaṭṭhāna』』nti. Yasmā pana āhāravipallāsādīnaṃ viya paṭipadāsatipaṭṭhānādīnaṃ atthato nānattaṃ natthi. Satipaṭṭhānāniyeva hi tathā tathā paṭipajjamānāni dukkhāpaṭipadādandhābhiññādināmakāni honti, tasmā yathā saṃkilesapakkhe 『『paṭhame āhāre paṭhamo vipallāso』』tiādinā adhikaraṇabhedena vuttaṃ, evaṃ adhikaraṇabhedaṃ akatvā 『『paṭhamā paṭipadā, paṭhamaṃ satipaṭṭhāna』』ntiādi vuttaṃ. Sesesupi eseva nayo.

Andhassa pabbatārohanaṃ viya kadācideva uppajjanakaṃ acchariyaṃ, accharāyoggaṃ acchariyanti porāṇā. Abhūtapubbaṃ bhūtanti abbhutaṃ. Ubhayampetaṃ vimhayāvahassa adhivacanaṃ. Na hi mānappahānādito aññaṃ durabhisambhavataraṃ vimhanīyañca upalabbhatīti adhitiṭṭhati etena, ettha vā adhiṭṭhānamattameva vā tanti adhiṭṭhānaṃ. Saccañca taṃ adhiṭṭhānañca, saccassa vā adhiṭṭhānaṃ, saccaṃ adhiṭṭhānaṃ etassāti vā saccādhiṭṭhānaṃ. Sesesupi eseva nayo. Samādhi eva bhāvetabbatāya samādhibhāvanā. Sukhaṃ bhajatīti sukhabhāgiyo, sukhabhāgassa vā sukhakoṭṭhāsassa hitoti sukhabhāgiyo. Ekassapi sattassa asubhabhāvanādayo viya ekadese avattitvā anavasesapariyādānato natthi etissā pamāṇanti appamaññā.

Paṭhamā paṭipadā bhāvitā bahulīkatā paṭhamaṃ satipaṭṭhānaṃ paripūretīti paṭhamāya paṭipadāya bhāvanābahulīkāro paṭhamassa satipaṭṭhānassa bhāvanāpāripūrīti attho. Sesapadesupi eseva nayo. Yathā hi ariyamagge bhāvite satipaṭṭhānādayo bodhipakkhiyadhammā sabbepi bhāvitā eva honti, evaṃsampadamidaṃ daṭṭhabbaṃ.

Kāyānupassanāya kāmarāgassa ujuvipaccanīkabhāvato 『『paṭhamo satipaṭṭhāno bhāvito bahulīkato kāmapaṭipakkhaṃ paṭhamaṃ jhānaṃ paripūretī』』ti vuttaṃ. Tathā pītipaṭisaṃvedanādivasena pavattamānaṃ dutiyaṃ satipaṭṭhānaṃ, sappītikassa dutiyajjhānassa cittassa abhippamodanavasena pavattamānaṃ tatiyaṃ satipaṭṭhānaṃ ukkaṃsagatasukhassa tatiyajjhānassa aniccavirāgādivasena pavattiyā saṅkhāresu upekkhakaṃ catutthaṃ satipaṭṭhānaṃ upekkhāsatipārisuddhibhāvato catutthajjhānassa pāripūriyā saṃvattati.

Yasmā pana rūpāvacarapaṭhamajjhānaṃ rūpāvacarasamāpattīnaṃ, dutiyajjhānaṃ byāpādavitakkādidūrībhāvena brahmavihārānaṃ, tatiyajjhānaṃ pītivirāgena sukhena vipassanāya adhiṭṭhānabhūtaṃ ariyavihārānaṃ, catutthajjhānaṃ upekkhāsatipārisuddhiāneñjappattaṃ āneñjavihārānaṃ visesato paccayo hoti, tasmā 『『paṭhamaṃ jhānaṃ bhāvitaṃ bahulīkataṃ paṭhamaṃ vihāraṃ paripūretī』』tiādi vuttaṃ. Iti yo yassa visesapaccayo, so taṃ paripūretīti vuttoti daṭṭhabbaṃ.

  1. Idāni paṭipadādayo vodānapakkhe disābhāvena vavatthapetuṃ 『『tattha imā catasso disā』』tiādi vuttaṃ. Taṃ suviññeyyameva. Puna 『『paṭhamā paṭipadā』』tiādi paṭipadācatukkādīsu yena yassa puggalassa vodānaṃ, taṃ vibhajitvā dassetuṃ āraddhaṃ. Taṃ heṭṭhā vuttanayameva. Yadipi tīsu vimokkhamukhesu 『『idaṃ nāma vimokkhamukhaṃ imāya eva paṭipadāya ijjhatī』』ti niyamo natthi. Yesaṃ pana puggalānaṃ purimāhi dvīhi paṭipadāhi appaṇihitena vimokkhamukhena ariyamaggādhigamo. Tathā yassa tatiyāya paṭipadāya suññatavimokkhamukhena, yassa ca catutthāya paṭipadāya animittavimokkhamukhena ariyamaggādhigamo, tesaṃ puggalānaṃ vasena ayaṃ paṭipadāvimokkhamukhasaṃsandanā. Satipaṭṭhānādīhi vimokkhamukhasaṃsandanāyapi eseva nayo.

Tesaṃ vikkīḷitanti tesaṃ asantāsanajavaparakkamādivisesayogena sīhānaṃ buddhānaṃ paccekabuddhānaṃ buddhasāvakānañca vikkīḷitaṃ viharaṇaṃ. Yadidaṃ āhārādikilesavatthusamatikkamanamukhena saparasantāne paṭipadādisampādanā. Idāni āhārādīnaṃ paṭipadādīhi yena samatikkamanaṃ, taṃ nesaṃ paṭipakkhabhāvaṃ dassento 『『cattāro āhārā tesaṃ paṭipakkho catassopaṭipadā』』tiādimāha. Tattha tesaṃ paṭipakkhabhāvo pahātabbabhāvo pahāyakabhāvo ca āhāraviññāṇaṭṭhitīnañcettha pahātabbabhāvo tappaṭibandhachandarāgavasena daṭṭhabbo. Tattha 『『vikkīḷitaṃ bhāvanā sacchikiriyā cā』』tiādi tassāyaṃ saṅkhepattho – tesaṃ vikkīḷitanti ettha yadetaṃ vikkīḷitaṃ nāma bhāvetabbānaṃ bodhipakkhiyadhammānaṃ bhāvanā, sacchikātabbānaṃ phalanibbānānaṃ sacchikiriyā ca. Tathā pahātabbassa dasavatthukassa kilesapuñjassa tadaṅgādivasena pahānaṃ byantīkiriyā anavasesananti. Idāni taṃ saṅkhepena dassento 『『indriyādhiṭṭhānaṃ vikkīḷitaṃ vipariyāsānadhiṭṭhāna』』nti āha.

Indriyādhiṭṭhānanti indriyānaṃ pavattanaṃ bhāvanā sacchikiriyā ca. Vipariyāsānadhiṭṭhānanti vipallāsānaṃ apavattanaṃ pahānaṃ anuppādanaṃ. Indriyāni saddhammagocaroti indriyāni cettha saddhammassa gocarabhūtāni pavattihetūti adhippetāni saddhindriyādīnīti attho. Vipariyāsā kilesagocaroti vipallāsā saṃkilesapakkhassa pavattiṭṭhānaṃ pavattihetūti. Ayaṃ vuccati sīhavikkīḷitassa nayassa bhūmīti yāyaṃ 『『cattāro āhārā』』tiādinā saṃkilesapakkhe dasannaṃ catukkānaṃ, 『『catasso paṭipadā』』tiādinā vodānapakkhepi dasannaṃ catukkānaṃ taṇhācaritādīnaṃ upakkilesavodānavibhāvanāmukhena niddhāraṇā, ayaṃ sīhavikkīḷitassa nayassa bhūmi nāma.

  1. Idāni ugghaṭitaññuādipuggalattayavasena tipukkhalanayassa bhūmiṃ vibhāvetukāmo yasmā pana nayānaṃ aññamaññānuppavesassa icchitattā sīhavikkīḷitanayato tipukkhalanayo niggacchati, tasmā paṭipadāvibhāgato cattāro puggale sīhavikkīḷitanayassa bhūmiṃ niddisitvā tato eva ugghaṭitaññuādipuggalattaye niddhāretuṃ 『『tattha ye dukkhāya paṭipadāyā』』tiādi āraddhaṃ. Tattha ime dve puggalāti ime purimānaṃ dvinnaṃ paṭipadānaṃ vasena dve puggalā. Esa nayo itaratthāpi. Puna 『『tattha ye dukkhāya paṭipadāyā』』tiādi yathāvuttapuggalacatukkato ugghaṭitaññuādipuggalattayaṃ niddhāretuṃ vuttaṃ. Tattha yo sādhāraṇāyāti dukkhāpaṭipadāya khippābhiññāya, sukhāpaṭipadāya dandhābhiññāya ca niyyātīti sambandho. Kathaṃ pana paṭipadādvayaṃ ekassa sambhavatīti? Nayidamevaṃ daṭṭhabbaṃ. Ekassa puggalassa ekasmiṃ dve paṭipadā sambhavantīti. Yathāvuttāsu pana dvīsu paṭipadāsu yo yāya kāyaci niyyāti, ayaṃ vipañcitaññūti ayamettha adhippāyo. Yasmā pana aṭṭhasāliniyaṃ (dha. sa. aṭṭha. 350) paṭipadā calati na calatīti vicāraṇāyaṃ 『『calatī』』ti vuttaṃ, tasmā ekassapi puggalassa jhānantaramaggantaresu paṭipadābhedo icchitovāti.

『『Tattha bhagavā』』tiādinā desanāvibhāgehipi tameva puggalavibhāgaṃ vibhāveti. Taṃ heṭṭhā vuttanayameva. Tattha adhicittanti adhicittasikkhañcāti ca-saddo luttaniddiṭṭho. Tena adhicittasikkhañca adhipaññāsikkhañca vipañcitaññussa paññapetīti attho. Adhisīlanti etthāpi eseva nayo. Adhisīlasikkhaṃ adhicittasikkhaṃ adhipaññāsikkhañcāti yojetabbaṃ.

Cattāri hutvā tīṇi bhavantīti liṅgavipallāsena vuttaṃ, cattāro puggalā hutvā tayo puggalā hontīti attho.

Ayaṃsaṃkilesoti ayaṃ akusalamūlādidvādasattikasaṅgaho saṃkilissati etenāti saṃkilesoti katvā. Idaṃ vodānanti etthāpi eseva nayo.

Tīṇi hutvā dve bhavantīti nandiyāvaṭṭanayassa disābhūtadhammadassanatthaṃ vuttaṃ. Tenevāha – 『『taṇhā ca avijjā cā』』tiādi, taṃ sabbaṃ suviññeyyameva.

Kasmā panettha nayānaṃ uddesānukkamena niddeso na katoti? Nayānaṃ nayehi sambhavadassanatthaṃ. Paṭhamanayato hi puggalādhiṭṭhānavasena tatiyanayassa, tatiyanayato ca dutiyanayassa sambhavoti imassa visesassa dassanatthaṃ paṭhamanayānantaraṃ tatiyanayo, tatiyanayānantarañca dutiyanayo niddiṭṭho. Dhammādhiṭṭhānavasena pana tatiyanayato dutiyanayo, dutiyanayato paṭhamanayopi sambhavatīti imassa visesassa dassanatthaṃ ante 『『taṇhā ca avijjā cā』』tiādinā paṭhamanayassa bhūmi dassitā. Teneva hi 『『cattāri hutvā tīṇi bhavanti, tīṇi hutvā dve bhavantī』』ti vuttaṃ. Yadi evaṃ 『『dve hutvā cattāri bhavanti, dve hutvā tīṇi bhavanti, tīṇi hutvā cattāri bhavantī』』ti ayampi nayo vattabbo siyāti? Saccametaṃ, ayaṃ pana nayo atthato dassito evāti katvā na vutto. Yasmā tiṇṇaṃ atthanayānaṃ aññamaññaṃ anuppaveso icchito, sati ca anuppavese tato viniggamopi sambhavati evāti. Ayañca attho peṭakopadesena vibhāvetabbo.

Tatthāyaṃ ādito paṭṭhāya vibhāvanā – cattāro puggalā taṇhācarito duvidho mudindriyo tikkhindriyo ca. Tathā diṭṭhicaritoti. Tattha taṇhācarito mudindriyo dukkhāya paṭipadāya dandhābhiññāya niyyāti, tikkhindriyo dukkhāya paṭipadāya khippābhiññāya niyyāti, diṭṭhicarito pana mudindriyo sukhāya paṭipadāya dandhābhiññāya niyyāti, tikkhindriyo sukhāya paṭipadāya khippābhiññāya niyyāti. Iti imāsu paṭipadāsu yathārahaṃ ṭhitehi taṇhācaritadiṭṭhicaritehi cattāro āhārā tappaṭibandhachandarāgappahānena pahātabbā. Cattāro satipaṭṭhāne bhāvetvā cattāro vipallāsā daṭṭhabbāti sabbo yathāvuttanayo anugantabbo.

Tatthāyaṃ pāḷi – tattha ye diṭṭhicaritā sattā, te kāmesu dosadiṭṭhī, na ca ye kāmesu anusayā samūhatā, te attakilamathānuyogamanuyuttā viharanti. Tesaṃ satthā vā dhammaṃ deseti aññataro vā garuṭṭhāniyo sabrahmacārī 『『kāmehi natthi attho』』ti, te ca pubbeyeva kāmehi anatthikā , iti kāme appakasirena paṭinissajjanti, te cetasikena dukkhena anajjhositā. Tena vuccati 『『sukhā paṭipadā』』ti. Ye pana taṇhācaritā sattā, te kāmesu ajjhositā, tesaṃ satthā vā dhammaṃ deseti aññataro vā bhikkhu 『『kāmehi natthi attho』』ti, te piyarūpaṃ dukkhena paṭinissajjanti. Tena vuccati 『『dukkhā paṭipadā』』ti. Iti ime sabbe sattā dvīsu paṭipadāsu samosaraṇaṃ gacchanti dukkhāyañca sukhāyañca.

Tattha ye diṭṭhicaritā sattā, te dvidhā tikkhindriyā ca mudindriyā ca. Tattha ye diṭṭhicaritā sattā tikkhindriyā, te sukhena paṭinissajjanti, khippañca abhisamenti. Tena vuccati – 『『sukhā paṭipadā khippābhiññā』』ti. Tattha ye diṭṭhicaritā sattā mudindriyā paṭhamaṃ tikkhindriyaṃ upādāya dandhataraṃ abhisamenti, te sukhena paṭinissajjanti, dandhañca abhisamenti. Tena vuccati – 『『sukhā paṭipadā dandhābhiññā』』ti. Tattha taṇhācaritā sattā duvidhā tikkhindriyā ca mudindriyā ca. Tattha ye taṇhācaritā sattā tikkhindriyā, te dukkhena paṭinissajjanti, khippañca abhisamenti. Tena vuccati – 『『dukkhā paṭipadā khippābhiññā』』ti. Tattha ye taṇhācaritā sattā mudindriyā paṭhamaṃ tikkhindriyaṃ upādāya dandhataraṃ abhisamenti, te dukkhena paṭinissajjanti, dandhañca abhisamenti. Tena vuccati – 『『dukkhā paṭipadā dandhābhiññā』』ti. Imā catasso paṭipadāyo apañcamā achaṭṭhā. Ye hi keci nibbutā nibbāyanti nibbāyissanti vā imāhi catūhi paṭipadāhi anaññāhi, ayaṃ paṭipadā catukkamaggena kilese niddisati. Yā catukkamaggena ariyadhammesu niddisitabbā, ayaṃ vuccati sīhavikkīḷito nāma nayo.

Tatrime cattāro āhārā, cattāro vipallāsā upādānā yogā ganthā āsavā oghā sallā viññāṇaṭṭhitiyo agatigamanānīti evaṃ imāni sabbāni dasa padāni. Ayaṃ suttassa saṃsandanā.

Cattāro āhārā, tattha yo ca kabaḷīkāro āhāro, yo ca phasso āhāro, ime taṇhācaritena pahātabbā. Tattha yo ca manosañcetanāhāro, yo ca viññāṇāhāro, ime diṭṭhicaritena pahātabbā.

Tattha paṭhamo āhāro paṭhamo vipallāso, dutiyo āhāro dutiyo vipallāso, tatiyo āhāro tatiyo vipallāso, catuttho āhāro catuttho vipallāso, ime cattāro vipallāsā apañcamā achaṭṭhā. Idañca pamāṇā cattāro āhārā.

Tattha paṭhame vipallāse ṭhito kāme upādiyati, idaṃ kāmupādānaṃ. Dutiye vipallāse ṭhito anāgataṃ bhavaṃ upādiyati, idaṃ sīlabbatupādānaṃ. Tatiye vipallāse ṭhito viparītadiṭṭhiṃ upādiyati, idaṃ diṭṭhupādānaṃ. Catutthe vipallāse ṭhito khandhe attato upādiyati, idaṃ attavādupādānaṃ.

Tattha kāmupādāne ṭhito kāme abhijjhāya ganthati, ayaṃ abhijjhākāyagantho. Sīlabbatupādāne ṭhito byāpādaṃ ganthati, ayaṃ byāpādakāyagantho. Diṭṭhupādāne ṭhito parāmāsaṃ ganthati, ayaṃ parāmāsakāyagantho. Attavādupādāne ṭhito papañcento ganthati, ayaṃ idaṃsaccābhinivesakāyagantho.

Tassa ganthaganthitā kilesā āsavanti. Kiṃ pana vuccati āsavantīti? Vippaṭisārā. Ye vippaṭisārā, te anusayā. Tattha abhijjhākāyaganthena kāmāsavo, byāpādakāyaganthena bhavāsavo, parāmāsakāyaganthena diṭṭhāsavo, idaṃsaccābhinivesakāyaganthena avijjāsavo.

Te cattāro āsavā vepullaṃ gatā oghā honti, tena vuccanti 『『oghā』』ti. Tattha kāmāsavo kāmogho, bhavāsavo bhavogho, avijjāsavo avijjogho, diṭṭhāsavo diṭṭhogho.

Te cattāro oghā āsayamanupaviṭṭhā anusayasahagatā vuccanti sallāti hadayamāhacca tiṭṭhanti. Tattha kāmogho rāgasallaṃ, bhavogho dosasallaṃ, avijjogho mohasallaṃ, diṭṭhogho diṭṭhisallaṃ.

Imehi catūhi sallehi pariyādinnaṃ viññāṇaṃ catūsu dhammesu tiṭṭhati rūpe vedanāya saññāya saṅkhāresu. Imā catasso viññāṇaṭṭhitiyo. Tattha rāgasallena nandūpasecanaṃ rūpūpagaṃ viññāṇaṃ tiṭṭhati. Dosasallena vedanūpagaṃ. Mohasallena saññūpagaṃ. Diṭṭhisallena nandūpasecanaṃ saṅkhārūpagaṃ viññāṇaṃ tiṭṭhati.

Catūhi viññāṇaṭṭhitīhi catubbidhaṃ agatiṃ gacchanti chandā dosā bhayā mohā. Rāgena chandā agatiṃ gacchati, dosena dosā agatiṃ gacchati, mohena mohā agatiṃ gacchati, diṭṭhiyā bhayā agatiṃ gacchati, iti imāni ca kammāni ime ca kilesā ayaṃ saṃsārahetu.

Tatthimā catasso disā kabaḷīkāro āhāro 『『asubhe subha』』nti vipallāso kāmupādānaṃ kāmayogo abhijjhākāyagantho kāmāsavo kāmogho rāgasallaṃ rūpūpagā viññāṇaṭṭhiti chandā agatigamanaṃ, ayaṃ paṭhamā disā.

Phasso āhāro 『『dukkhe sukha』』nti vipallāso sīlabbatupādānaṃ bhavayogo byāpādakāyagantho bhavāsavo bhavogho dosasallaṃ vedanūpagā viññāṇaṭṭhiti dosā agatigamanaṃ, ayaṃ dutiyā disā.

Manosañcetanāhāro 『『anattani attā』』ti vipallāso diṭṭhupādānaṃ diṭṭhiyogo parāmāsakāyagantho diṭṭhāsavo diṭṭhogho diṭṭhisallaṃ saññūpagā viññāṇaṭṭhiti bhayā agatigamanaṃ, ayaṃ tatiyā disā.

Viññāṇāhāro 『『anicce nicca』』nti vipallāso attavādupādānaṃ avijjāyogo idaṃsaccābhinivesokāyagantho avijjāsavo avijjogho mohasallaṃ saṅkhārūpagā viññāṇaṭṭhiti mohā agatigamanaṃ, ayaṃ catutthī disā. Iti imesaṃ dasannaṃ suttānaṃ paṭhamena padena paṭhamāya disāya ālokanaṃ, dutiyena padena dutiyāya disāya, tatiyena padena tatiyāya disāya, catutthena padena catutthiyā disāya ālokanaṃ, ayaṃ vuccati disā ālokanā. Iminā nayena sabbe kilesā catūsu padesu pakkhipitabbā. Ayaṃ akusalapakkho.

Catasso paṭipadā, cattāri jhānāni, cattāro satipaṭṭhānā, cattāro vihārā dibbo brahmā ariyo āneñjo, cattāro sammappadhānā, cattāro acchariyā abbhutā dhammā, cattāro adhiṭṭhānā, cattāro samādhayo chandasamādhi vīriyasamādhi cittasamādhi vīmaṃsāsamādhi, cattāro dhammā sukhabhāgiyā nāññatra bojjhaṅgā nāññatra tapasā nāññatra indriyasaṃvarā nāññatra sabbanissaggā, cattāri appamāṇāni.

Tattha dukkhā paṭipadā dandhābhiññā bhāviyamānā bahulīkariyamānā paṭhamaṃ jhānaṃ paripūreti, paṭhamaṃ jhānaṃ paripuṇṇaṃ paṭhamaṃ satipaṭṭhānaṃ paripūreti, paṭhamaṃ satipaṭṭhānaṃ paripuṇṇaṃ paṭhamaṃ vihāraṃ paripūreti, paṭhamo vihāro paripuṇṇo paṭhamaṃ sammappadhānaṃ paripūreti, paṭhamaṃ sammappadhānaṃ paripuṇṇaṃ paṭhamaṃ acchariyaṃ abbhutaṃ dhammaṃ paripūreti, paṭhamo acchariyo abbhuto dhammo paripuṇṇo paṭhamaṃ adhiṭṭhānaṃ paripūreti, paṭhamaṃ adhiṭṭhānaṃ paripuṇṇaṃ chandasamādhiṃ paripūreti, chandasamādhi paripuṇṇo indriyasaṃvaraṃ paripūreti, indriyasaṃvaro paripuṇṇo paṭhamaṃ appamāṇaṃ paripūreti. Evaṃ yāva sabbanissaggā catutthaṃ appamāṇaṃ paripūreti.

Tattha paṭhamā ca paṭipadā paṭhamañca jhānaṃ paṭhamañca satipaṭṭhānaṃ dibbo ca vihāro paṭhamañca sammappadhānaṃ paṭhamo ca acchariyo abbhuto dhammo saccādhiṭṭhānañca chandasamādhi ca indriyasaṃvaro ca mettā ca appamāṇaṃ. Ayaṃ paṭhamā disā.

Dutiyā ca paṭipadā khippābhiññā dutiyañca jhānaṃ dutiyañca satipaṭṭhānaṃ brahmā ca vihāro dutiyañca sammappadhānaṃ dutiyo ca acchariyo abbhuto dhammo cāgādhiṭṭhānañca cittasamādhi ca tapo ca karuṇā ca appamāṇaṃ. Ayaṃ dutiyā disā.

Tatiyā ca paṭipadā dandhābhiññā tatiyañca jhānaṃ tatiyañca satipaṭṭhānaṃ ariyo ca vihāro tatiyañca sammappadhānaṃ tatiyo ca acchariyo abbhuto dhammo saccādhiṭṭhānañca vīriyasamādhi ca bojjhaṅgā ca muditā ca appamāṇaṃ. Ayaṃ tatiyā disā.

Catutthī ca paṭipadā khippābhiññā catutthañca jhānaṃ catutthañca satipaṭṭhānaṃ āneñjo ca vihāro catutthañca sammappadhānaṃ catuttho ca acchariyo abbhuto dhammo upasamādhiṭṭhānañca vīmaṃsāsamādhi ca sabbanissaggo ca upekkhā ca appamāṇaṃ. Ayaṃ catutthī disā. Imāsaṃ catunnaṃ disānaṃ yā ālokanā, ayaṃ vuccati disālocano nāma nayo.

Tatthāyaṃ yojanā – cattāro ca āhārā, catasso ca paṭipadā, cattāro ca vipallāsā, cattāro ca satipaṭṭhānā, cattāri ca upādānāni, cattāri ca jhānāni, cattāro ca yogā, cattāro ca vihārā, cattāro ca ganthā, cattāro ca sammappadhānā, cattāro ca āsavā, cattāro ca acchariyā abbhutā dhammā, cattāro ca oghā, cattāri ca adhiṭṭhānāni, cattāri ca sallāni, cattāro ca samādhayo, catasso ca viññāṇaṭṭhitiyo, cattāro ca sukhabhāgiyā dhammā, cattāri ca agatigamanāni cattāri ca appamāṇāni. Iti kusalākusalānaṃ pakkhapaṭipakkhavasena yojanā. Ayaṃ sīhavikkīḷite disālocano nayo.

Tassa cattāri sāmaññaphalāni pariyosānaṃ, tattha paṭhamāya disāya sotāpattiphalaṃ pariyosānaṃ, dutiyāya sakadāgāmiphalaṃ, tatiyāya anāgāmiphalaṃ, catutthiyā arahattaphalaṃ pariyosānanti.

Tattha katamo tipukkhalanayo? Paṭipadāvibhāgena catūsu puggalesu yo sukhāya paṭipadāya khippābhiññāya niyyāti, ayaṃ ugghaṭitaññū. Yo sukhāya vā paṭipadāya, dandhābhiññāya, dukkhāya vā paṭipadāya khippābhiññāya niyyāti, ayaṃ vipañcitaññū. Yo dukkhāya paṭipadāya dandhābhiññāya niyyāti, ayaṃ neyyo. Iti cattāro hutvā tayo honti. Tattha ugghaṭitaññussa samathapubbaṅgamā vipassanā sappāyā . Neyyassa vipassanāpubbaṅgamo samatho, vipañcitaññussa samathavipassanā yuganaddhā. Ugghaṭitaññussa mudukā desanā, neyyassa tikkhā desanā, vipañcitaññussa tikkhamudukā desanā.

Ugghaṭitaññussa adhipaññāsikkhā, vipañcitaññussa adhicittasikkhā ca adhipaññāsikkhā ca, neyyassa adhisīlasikkhā ca adhicittasikkhā ca adhipaññāsikkhā ca. Iti imesaṃ puggalānaṃ catūhi paṭipadāhi niyyānaṃ.

Tatthāyaṃ saṃkilesapakkho, tīṇi akusalamūlāni, tayo phassā, tisso vedanā, tayo upavicārā, tayo kilesā, tayo vitakkā, tayo pariḷāhā, tīṇi saṅkhatalakkhaṇāni, tisso dukkhatā.

Tīṇi akusalamūlānīti lobho akusalamūlaṃ, doso akusalamūlaṃ, moho akusalamūlaṃ. Tayo phassāti sukhavedanīyo phasso, dukkhavedanīyo phasso, adukkhamasukhavedanīyo phasso. Tisso vedanāti sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā. Tayo upavicārāti somanassūpavicāro, domanassūpavicāro, upekkhūpavicāro. Tayo kilesāti lobho, doso, moho. Tayo vitakkāti kāmavitakko, byāpādavitakko, vihiṃsāvitakko. Tayo pariḷāhāti rāgajo, dosajo, mohajo. Tīṇi saṅkhatalakkhaṇānīti uppādo, ṭhiti, vayo. Tisso dukkhatāti dukkhadukkhatā, vipariṇāmadukkhatā, saṅkhāradukkhatā.

Tattha lobho akusalamūlaṃ manāpikena ārammaṇena samuṭṭhahati. Tadeva manāpikārammaṇaṃ paṭicca uppajjati sukhavedanīyo phasso, sukhavedanīyaṃ phassaṃ paṭicca uppajjati sukhā vedanā, sukhaṃ vedanaṃ paṭicca uppajjati somanassūpavicāro, somanassūpavicāraṃ paṭicca uppajjati rāgo, rāgaṃ paṭicca uppajjati kāmavitakko, kāmavitakkaṃ paṭicca uppajjati rāgajo pariḷāho, rāgajaṃ pariḷāhaṃ paṭicca uppajjati uppādo saṅkhatalakkhaṇaṃ, uppādaṃ saṅkhatalakkhaṇaṃ paṭicca uppajjati vipariṇāmadukkhatā.

Doso akusalamūlaṃ amanāpikena ārammaṇena samuṭṭhahati. Tadeva amanāpikārammaṇaṃ paṭicca uppajjati dukkhavedanīyo phasso, dukkhavedanīyaṃ phassaṃ paṭicca uppajjati dukkhā vedanā, dukkhaṃ vedanaṃ paṭicca uppajjati domanassūpavicāro, domanassūpavicāraṃ paṭicca uppajjati doso, dosaṃ paṭicca uppajjati byāpādavitakko, byāpādavitakkaṃ paṭicca uppajjati dosajo pariḷāho, dosajaṃ pariḷāhaṃ paṭicca uppajjati ṭhitassa aññathattaṃ saṅkhatalakkhaṇaṃ, ṭhitassa aññathattaṃ saṅkhatalakkhaṇaṃ paṭicca uppajjati dukkhadukkhatā.

Moho akusalamūlaṃ upekkhāṭhāniyaṃ ārammaṇena samuṭṭhahati. Tadeva upekkhāṭhāniyaṃ ārammaṇaṃ paṭicca uppajjati adukkhamasukhavedanīyo phasso, adukkhamasukhavedanīyaṃ phassaṃ paṭicca uppajjati adukkhamasukhā vedanā, adukkhamasukhaṃ vedanaṃ paṭicca uppajjati upekkhūpavicāro, upekkhūpavicāraṃ paṭicca uppajjati moho, mohaṃ paṭicca uppajjati vihiṃsāvitakko, vihiṃsāvitakkaṃ paṭicca uppajjati mohajo pariḷāho, mohajaṃ pariḷāhaṃ paṭicca uppajjati vayo saṅkhatalakkhaṇaṃ, vayaṃ saṅkhatalakkhaṇaṃ paṭicca uppajjati saṅkhāradukkhatā. Iti ayaṃ tīhi ākārehi kilesānaṃ niddeso. Yo koci akusalapakkho, sabbo so tīsu akusalamūlesu samosaratīti.

Tattha katamo kusalapakkho? Tīṇi kusalamūlāni alobho, adoso, amoho. Tisso paññā sutamayī, cintāmayī, bhāvanāmayī. Tayo samādhī savitakkasavicāro, avitakkavicāramatto, avitakkaavicāro. Tisso sikkhā adhisīlasikkhā, adhicittasikkhā , adhipaññāsikkhā. Tīṇi nimittāni samathanimittaṃ, paggahanimittaṃ, upekkhānimittaṃ. Tayo vitakkā nekkhammavitakko, abyāpādavitakko, avihiṃsāvitakko. Tīṇi indriyāni anaññātaññassāmītindriyaṃ, aññindriyaṃ, aññātāvindriyaṃ. Tayo upavicārā nekkhammūpavicāro, abyāpādūpavicāro, avihiṃsūpavicāro tisso esanā kāmesanā, bhavesanā, brahmacariyesanā. Tayo khandhā sīlakkhandho, samādhikkhandho, paññākkhandho.

Tattha alobho kusalamūlaṃ sutamayipaññaṃ paripūreti. Sutamayi paññā paripuṇṇā savitakkasavicāraṃ samādhiṃ paripūreti, savitakkasavicāro samādhi paripuṇṇo adhisīlasikkhaṃ paripūreti, adhisīlasikkhā paripuṇṇā samathanimittaṃ paripūreti, samathanimittaṃ paripuṇṇaṃ nekkhammavitakkaṃ paripūreti, nekkhammavitakko paripuṇṇo anaññātaññassāmītindriyaṃ paripūreti, anaññātaññassāmītindriyaṃ paripuṇṇaṃ nekkhammasitūpavicāraṃ paripūreti, nekkhammūpavicāraṃ paripuṇṇo kāmesanaṃ pajahati. Kāmesanappahānaṃ sīlakkhandhaṃ paripūreti.

Adoso kusalamūlaṃ cintāmayipaññaṃ paripūreti, cintāmayipaññā paripuṇṇā avitakkavicāramattaṃ samādhiṃ paripūreti, avitakkavicāramatto samādhi paripuṇṇo adhicittasikkhaṃ paripūreti, adhicittasikkhā paripuṇṇā upekkhānimittaṃ paripūreti, upekkhānimittaṃ paripuṇṇaṃ abyāpādavitakkaṃ paripūreti, abyāpādavitakko paripuṇṇo aññindriyaṃ paripūreti, aññindriyaṃ paripuṇṇaṃ abyāpādūpavicāraṃ paripūreti, abyāpādūpavicāro paripuṇṇo bhavesanaṃ pajahati, bhavesanappahānaṃ samādhikkhandhaṃ paripūreti.

Amoho kusalamūlaṃ bhāvanāmayipaññaṃ paripūreti, bhāvanāmayipaññā paripuṇṇā avitakkaavicāraṃ samādhiṃ paripūreti, avitakkaavicāro samādhi paripuṇṇo adhipaññāsikkhaṃ paripūreti, adhipaññāsikkhā paripuṇṇā paggahanimittaṃ paripūreti, paggahanimittaṃ paripuṇṇaṃ avihiṃsāvitakkaṃ paripūreti, avihiṃsāvitakko paripuṇṇo aññātāvindriyaṃ paripūreti, aññātāvindriyaṃ paripuṇṇaṃ avihiṃsūpavicāraṃ paripūreti, avihiṃsūpavicāro paripuṇṇo brahmacariyesanaṃ paripūreti, brahmacariyesanā paripuṇṇā paññākkhandhaṃ paripūreti.

Iti ime tayo dhammā akusalapakkhikā kusalapakkhikā ca tikaniddesehi niddiṭṭhā tipukkhalanayassa disā nāma. Tassa pariyosānaṃ tayo vimokkhā appaṇihito suññato animitto, ayaṃ tipukkhalo nāma dutiyo nayo.

Tattha ye ime tayo puggalā ugghaṭitaññū vipañcitaññū neyyoti imesaṃ tiṇṇaṃ puggalānaṃ dve puggalā sukhāya paṭipadāya khippābhiññāya, sukhāya paṭipadāya dandhābhiññāya ca niyyanti, dveyeva puggalā dukkhāya paṭipadāya khippābhiññāya, dukkhāya paṭipadāya dandhābhiññāya ca niyyanti, ime cattāro. Te visesena dve honti diṭṭhicarito ca taṇhācarito ca. Ime cattāro hutvā tayo honti, tayo hutvā dve honti. Imesaṃ dvinnaṃ puggalānaṃ ayaṃ saṃkileso – avijjā ca taṇhā ca ahirīkañca anottappañca asati ca asampajaññañca nīvaraṇāni ca saṃyojanāni ca ajjhosānañca abhiniveso ca ahaṃkāro ca mamaṃkāro ca assaddhiyañca dovacassatā ca kosajjañca ayonisomanasikāro ca vicikicchā ca avijjā ca asaddhammassavanañca asamāpatti ca.

Tattha avijjā ca ahirīkañca asati ca nīvaraṇāni ca ajjhosānañca ahaṃkāro ca assaddhiyañca kosajjañca vicikicchā ca asaddhammassavanañca, ayaṃ ekā disā.

Taṇhā ca anottappañca asampajaññañca saṃyojanāni ca abhiniveso ca mamaṃkāro ca dovacassatā ca ayonisomanasikāro ca avijjā ca asamāpatti ca, ayaṃ dutiyā disā. Dasannaṃ dukānaṃ dasa padāni paṭhamā disāti kātabbāni. Saṃkhittena atthaṃ ñāpenti paṭipakkhe kaṇhapakkhassa dasannaṃ dukānaṃ dasa padāni dutiyakāni, ayaṃ dutiyā disā.

Tattha katamo kusalapakkho? Samatho ca vipassanā ca vijjā ca caraṇañca sati ca sampajaññañca hirī ca ottappañca ahaṃkārappahānañca mamaṃkārappahānañca sammāvāyāmo ca yonisomanasikāro ca sammāsati ca sammāsamādhi ca paññā ca nibbidā ca samāpatti ca saddhammassavanañca somanassañca dhammānudhammapaṭipatti ca.

Dasannaṃ dukānaṃ samathādīni somanassapariyosānāni paṭhamāni dasa padāni paṭhamā disā, vipassanādīni dhammānudhammapaṭipattipariyosānāni dutiyāni dasa padāni dutiyā disā. Iti akusalapakkhe kusalapakkhe ca nandiyāvaṭṭassa nayassa catasso disā.

Tāsu kusalapakkhe samathādīhi akusalapakkhe taṇhādayo pahānaṃ gacchanti, tesaṃ pahānā rāgavirāgā cetovimutti, kusalapakkhe vipassanādīhi akusalapakkhe avijjādayo pahānaṃ gacchanti, tesaṃ pahānā avijjāvirāgā paññāvimutti. Iti imā dve vimuttiyo nandiyāvaṭṭanaye pariyosānaṃ.

Tattha taṇhā avijjā samatho vipassanāti cattāri padāni, tesu aṭṭhārasa mūlapadāni samosaranti. Kathaṃ? Samatho ca alobho ca adoso ca asubhasaññā ca dukkhasaññā cāti imāni pañca padāni samathaṃ bhajanti, vipassanā ca amoho ca aniccasaññā ca anattasaññā cāti imāni cattāri padāni vipassanaṃ bhajanti. Evaṃ nava padāni kusalāni dvīsu padesu samosaranti. Taṇhā ca lobho ca doso ca subhasaññā ca sukhasaññā cāti imāni pañca padāni taṇhaṃ bhajanti, avijjā ca moho ca niccasaññā ca attasaññā cāti imāni cattāri padāni avijjaṃ bhajanti. Evaṃ nava padāni akusalāni dvīsu padesu samosaranti. Iti tipukkhalo ca sīhavikkīḷito ca nandiyāvaṭṭanayaṃ anuppavisanti.

Kathaṃ tipukkhale naye itare dve nayā anuppavisanti? Vipassanā ca amoho ca aniccasaññā ca anattasaññā cāti imāni cattāri padāni amoho, samatho ca alobho ca asubhasaññā ca dukkhasaññā cāti imāni cattāri padāni alobho, adoso adoso eva. Evaṃ nava padāni kusalāni tīsu padesu samosaranti. Taṇhā ca lobho ca subhasaññā ca sukhasaññā cāti imāni cattāri padāni lobho, avijjā ca moho ca niccasaññā ca attasaññā cāti imāni cattāri padāni moho, doso doso eva. Evaṃ nava padāni akusalāni tīsu padesu samosaranti. Iti tipukkhale naye itare dve nayā anuppavisanti.

Kathaṃ catūsu padesu aṭṭhārasa mūlapadāni samosaranti? Taṇhā ca subhasaññā ca, ayaṃ paṭhamo vipallāso. Lobho ca sukhasaññā ca, ayaṃ dutiyo vipallāso. Avijjā ca niccasaññā ca, ayaṃ tatiyo vipallāso. Moho ca attasaññā ca, ayaṃ catuttho vipallāso. Iti nava padāni akusalāni catūsu padesu samosaranti. Samatho ca asubhasaññā ca paṭhamaṃ satipaṭṭhānaṃ, alobho ca dukkhasaññā ca dutiyaṃ satipaṭṭhānaṃ, vipassanā ca aniccasaññā ca tatiyaṃ satipaṭṭhānaṃ, amoho ca anattasaññā ca catutthaṃ satipaṭṭhānaṃ. Iti nava padāni kusalāni catūsu padesu samosaranti. Evaṃ sīhavikkīḷitanaye itare dve nayā anuppavisanti. Tiṇṇañhi nayānaṃ yā bhūmiyo gocaro, so ekekaṃ nayaṃ anuppavisati. Tasmā ekekassa nayassa akusale vā dhamme viññāte kusale vā paṭipakkho anvesitabbo. Paṭipakkhaṃ anvesitvā so nayo niddisitabbo. Tamhi naye niddiṭṭhe yathā ekamhi naye itaresaṃ nayānaṃ mūlapadāni anuppaviṭṭhāni, tato tato nīharitvā niddisitabbāni. Ekekasmiñhi naye aṭṭhārasa mūlapadāni anuppaviṭṭhāni.

Tattha ekekasmiṃ dhamme viññāte sabbe dhammā viññātā honti. Imesaṃ tiṇṇaṃ nayānaṃ sīhavikkīḷitassa nayassa cattāri phalāni pariyosānaṃ paṭhamāya disāya paṭhamaṃ phalaṃ, dutiyāya disāya dutiyaṃ phalaṃ, tatiyāya disāya tatiyaṃ phalaṃ, catutthāya disāya catutthaṃ phalaṃ pariyosānaṃ.

Tipukkhalassa nayassa tayo vimokkhā pariyosānaṃ paṭhamāya disāya appaṇihito, dutiyāya suññato, tatiyāya animitto vimokkho pariyosānaṃ.

Nandiyāvaṭṭassa nayassa dve vimuttiyo pariyosānaṃ paṭhamāya disāya taṇhāvirāgā cetovimutti, dutiyāya disāya avijjāvirāgā paññāvimutti pariyosānaṃ. Imesu tīsu nayesu yā aṭṭhārasannaṃ padānaṃ ālocanā, ayaṃ disālocano nayo. Yā āloketvā kusalapakkhe akusalapakkhe ca 『『ayaṃ dhammo imaṃ dhammaṃ bhajatī』』ti jānantena sammā yojanā, ayaṃ aṅkuso nayoti ime pañca nayā.

Nayasamuṭṭhānavāravaṇṇanā niṭṭhitā.

Sāsanapaṭṭhānavāravaṇṇanā

89.

Evaṃ sabbathā nayasamuṭṭhānaṃ vibhajitvā idāni sāsanapaṭṭhānaṃ vibhajanto yasmā saṅgahavārādīsu mūlapadeheva paṭṭhānaṃ saṅgahetvā sarūpato na dassitaṃ, tasmā yathā mūlapadehi paṭṭhānaṃ niddhāretabbaṃ, evaṃ paṭṭhānatopi mūlapadāni niddhāretabbānīti dassanatthaṃ 『『aṭṭhārasa mūlapadā kuhiṃ daṭṭhabbā? Sāsanapaṭṭhāne』』ti āha. Mūlapadasāsanapaṭṭhānānañhi aññamaññasaṅgaho pubbe dassito evāti. Atha sāsanapaṭṭhānanti ko vacanattho? Sāsanassa paṭṭhānanti sāsanapaṭṭhānaṃ , sāsanaṃ desanā, tassā veneyyajjhāsayānurūpaṃ tesaṃ hitasukhanipphādanatthaṃ pakārehi ṭhānaṃ pavatti sāsanapaṭṭhānaṃ. Idha pana tassa tathābhāvadīpanaṃ 『『sāsanapaṭṭhāna』』nti veditabbaṃ. Atha vā sāsanaṃ adhisīlasikkhādayo. Tesaṃ pavattanupāyabhāvato patiṭṭhahanti etehīti paṭṭhānāni, saṃkilesādidhammā. Tesaṃ pavedanato tadupacārena suttāni paṭṭhānāni. Tesaṃ pana samūhabhāvato ayaṃ pakaraṇappadeso paṭṭhānaṃ nāma.

Aparo nayo – kenaṭṭhena paṭṭhānaṃ? Paṭṭhitaṭṭhena gamanaṭṭhenāti attho. 『『Ye te goṭṭhā paṭṭhitagāvo』』ti (ma. ni. 1.156) āgataṭṭhānasmiñhi yena paṭṭhānena te 『『goṭṭhā paṭṭhitagāvo』』ti vuttā, taṃ atthato gamanaṃ hoti. Iti nātivitthāritanayesu hāranayesu anissaṅgagamanassa desanāñāṇassa saṃkilesabhāgiyādilokiyādibhedesu tadubhayavomissakabhedesu ca vitthāritanayalābhato nissaṅgavasena pavattagamanattā te saṃkilesabhāgiyādayo lokiyādayo ca visuṃ visuṃ vomissā ca adhikaraṇavasena paṭṭhānaṃ nāma. Tesaṃ pakāsanato ayaṃ pakaraṇappadeso paṭṭhānanti veditabbaṃ.

『『Saṃkilesabhāgiya』』ntiādīsu saṃkilissati etenāti saṃkileso. Saṃkilesabhāge saṃkilesakoṭṭhāse pavattaṃ saṃkilesabhāgiyaṃ. Vāsanā puññabhāvanā, vāsanābhāge pavattaṃ vāsanābhāgiyaṃ, vāsanaṃ bhajāpetīti vā vāsanābhāgiyaṃ. Nibbijjhanaṃ lobhakkhandhādīnaṃ padālanaṃ nibbedho. Nibbedhabhāge pavattaṃ, nibbedhaṃ bhajāpetīti vā nibbedhabhāgiyaṃ. Pariniṭṭhitasikkhādhammā asekkhā, asekkhabhāve pavattaṃ, asekkhe bhajāpetīti vā asekkhabhāgiyaṃ. Tesu yattha taṇhādisaṃkileso vibhatto, idaṃ saṃkilesabhāgiyaṃ. Yattha dānādipuññakiriyavatthu vibhattaṃ, idaṃ vāsanābhāgiyaṃ. Yattha sekkhā sīlakkhandhādayo vibhattā, idaṃ nibbedhabhāgiyaṃ. Yattha pana asekkhā sīlakkhandhādayo vibhattā, idaṃ asekkhabhāgiyaṃ. Itarāni tesaṃ vomissakanayavasena vuttāni.

Tāni pana cha dukā cattāro tikā ekaṃ catukkaṃ aparampi ekaṃ catukkanti dvādasa honti. Tesu cattāro dukā dve ca tikā uddhaṭā, itare na uddhaṭā, anuddharaṇe kāraṇaṃ natthi. Iminā nayena tepi gahetuṃ sakkāti pāḷiyaṃ saṃkhittāti daṭṭhabbaṃ. Tathā hi vakkhati – 『『imāni cattāri suttāni, sādhāraṇāni katāni aṭṭha bhavantī』』tiādi. Tattha yasmā katthaci sutte taṇhāsaṃkilesova niddisīyati, katthaci diṭṭhisaṃkilesova, katthaci duccaritasaṃkilesova niddisīyati, tasmā saṃkilesabhāgiyaṃ suttaṃ tidhā vibhajitvā uddiṭṭhaṃ 『『taṇhāsaṃkilesabhāgiyaṃ sutta』』ntiādinā. Tathā vodānaṃ nāma saṃkilese sati hotīti vodānabhāgiyaṃ suttaṃ saṃkilesavibhāgena tidhāva uddiṭṭhaṃ 『『taṇhāvodānabhāgiyaṃ sutta』』ntiādinā. Taṃ pana atthato vāsanābhāgiyādi eva hoti. Ayañca nayo kesuci potthakesu natthi.

『『Tattha saṃkileso tividho』』tiādi saṃkilesapaṭipakkhato samathādiniddhāraṇavasena vāsanābhāgiyādisuttānaṃ visayadassanatthaṃ āraddhaṃ. Tattha yadi āsatti uppajjati bhavesūti bhavesu chandarāgaṃ pajahituṃ asakkontassa yadi bhavapatthanā uppajjati. Evaṃ sāyanti evamassa puggalassa ayaṃ samathavipassanābhāvanāmayaṃ puññakiriyavatthu bhavati pujjabhavaphalanibbattanato. Tatrūpapattiyā saṃvattatīti tatra tatra bhave upapattiyā saṃvattati. Imāni cattāri suttānīti imāni saṃkilesabhāgiyādīni cattāri suttāni. Sādhāraṇāni katānīti saṃkilesabhāgiyañca vāsanābhāgiyañca, saṃkilesabhāgiyañca nibbedhabhāgiyañca, saṃkilesabhāgiyañca asekkhabhāgiyañca, vāsanābhāgiyañca nibbedhabhāgiyañcāti evaṃ padantarasaṃyojanavasena missitāni katāni. Aṭṭha bhavantīti purimāni cattāri imāni cattārīti evaṃ aṭṭha bhavanti.

Tāniyeva aṭṭha suttāni sādhāraṇāni katāni soḷasa bhavantīti tāniyeva yathāvuttāni aṭṭha suttāni vāsanābhāgiyañca asekkhabhāgiyañca nibbedhabhāgiyañca, asekkhabhāgiyañca saṃkilesabhāgiyañca vāsanābhāgiyañca, nibbedhabhāgiyañca saṃkilesabhāgiyañca vāsanābhāgiyañca, asekkhabhāgiyañca saṃkilesabhāgiyañca nibbedhabhāgiyañca, asekkhabhāgiyañca vāsanābhāgiyañca nibbedhabhāgiyañca, asekkhabhāgiyañca saṃkilesabhāgiyañca vāsanābhāgiyañca, nibbedhabhāgiyañca asekkhabhāgiyañca nevasaṃkilesabhāgiyañca, navāsanābhāgiyañca nanibbedhabhāgiyañca na asekkhabhāgiyañcāti evaṃ sādhāraṇāni katāni purimāni aṭṭha imāni aṭṭhāti soḷasa bhavanti. Tesu cattāro ekakā, cha dukā, cattāro tikā, eko catukko, aparopi eko catukkoti ayampi vibhāgo veditabbo. Tatthāpi dve dukā, dve tikā, dve catukkā ca pāḷiyaṃ anāgatāti veditabbā.

Idāni imassa paṭṭhānassa sakalasāsanasaṅgahitabhāvaṃ vibhāvetuṃ 『『imehi soḷasahi suttehi bhinnehi navavidhaṃ suttaṃ bhinnaṃ bhavatī』』ti vuttaṃ. Tassattho – imehi saṃkilesabhāgiyādīhi soḷasahi suttehi paṭṭhānanayena vibhattehi suttageyyādinavavidhaṃ pariyattisāsanasaṅkhātaṃ suttaṃ bhinnaṃ soḷasadhā vibhattaṃ hoti. Iminā soḷasavidhena paṭṭhānena asaṅgahito pariyattisāsanassa padeso natthīti adhippāyo. Kathaṃ pana saṃkilesabhāgiyādibhāvo gahetabboti? Āha 『『gāthāya gāthā anuminitabbā』』tiādi. Tattha gāthāya gāthā anuminitabbāti ayaṃ gāthā viya gāthā saṃkilesabhāgiyāti vā vāsanābhāgiyāti vā nibbedhabhāgiyāti vā asekkhabhāgiyāti vā anuminitabbā, anu anu minitvā takketvā jānitabbāti attho. Sesapadesupi eseva nayo. Ettha ca gāthāveyyākaraṇavinimuttā sabbā pariyatti 『『suttenā』』tipadena saṅgahitāti daṭṭhabbā.

90.

Idāni saṃkilesabhāgiyādīni suttāni yathāniddiṭṭhāni udāharaṇavasena vibhāvetuṃ 『『tattha katamaṃ saṃkilesabhāgiyaṃ sutta』』ntiādi āraddhaṃ. Tattha 『『kāmandhā jālasañchannā』』ti gāthāya attho heṭṭhā vuttoyeva. Yathā imassa, evaṃ ito parānampi heṭṭhā vuttatthānaṃ uttānapadānañca atthaṃ na vaṇṇayissāma.

Agatigamanānīti kāyādīhi ayuttagamanāni, akattabbakaraṇānīti attho. Chandāti chandahetu icchāpaccayā. Agatiṃ gacchatīti agantabbaṃ gatiṃ gacchati, akattabbaṃ karotīti attho. Dhammanti sādhūnaṃ ariyānaṃ dhammaṃ. Ativattatīti atimadditvā vītikkamati. Nihīyatīti hāyati. Yasoti kitti ca parivāro ca.

『『Manopubbaṅgamā dhammā』』ti gāthāyaṃ manoti yadipi kāmāvacarakusalādibhedaṃ sabbampi catubhūmakacittaṃ mano, imasmiṃ pana ṭhāne cakkhupālattherassa (dha. pa. 1-2; theragā. 95) purimajātiyaṃ vejjabhūtassa uppannavasena niyamiyamānaṃ paṭighasampayuttacittameva labbhati. So mano pubbaṅgamo etesanti manopubbaṅgamā, manasā paṭhamagāminā samannāgatāti attho. Dhammāti nissattanijjīvaṭṭhena dhammā, te pana vedanādayo tayo arūpino khandhā. Ete hi manopubbaṅgamā. Kathaṃ panetehi saddhiṃ ekasmiṃ vatthusmiṃ ekasmiñca ārammaṇe ekakkhaṇe uppajjamāno mano pubbaṅgamo nāma hotīti? Uppādapaccayaṭṭhena. Yathā hi bahūsu ekato gāmaghātādikammāni karontesu 『『ko etesaṃ pubbaṅgamo』』ti vutte yo tesaṃ paccayo hoti, yaṃ yaṃ nissāya te taṃ kammaṃ karonti, so datto vā mitto vā tesaṃ pubbaṅgamoti vuccati, evaṃsampadamidaṃ daṭṭhabbaṃ. Iti uppādapaccayaṭṭhena mano pubbaṅgamo etesanti manopubbaṅgamā. Na hi te mane anuppajjante uppajjituṃ sakkuṇanti, mano pana ekaccesu cetasikesu anuppajjantesupi uppajjati eva.

Adhipativasena mano seṭṭho etesanti manoseṭṭhā. Yathā hi corādīnaṃ corajeṭṭhakādayo adhipatino seṭṭhā, tathā tesampi mano seṭṭho. Yathā pana dāruādīhi nipphannāni bhaṇḍāni dārumayādīni nāma honti, tathā etepi manato nipphannattā manomayā nāma. Paduṭṭhenāti abhijjhādīhi dosehi paduṭṭhena dūsitena bhāsati vā karoti vā. So hi bhāsanto catubbidhaṃ vacīduccaritameva bhāsati, karontopi tividhaṃ kāyaduccaritameva karoti, abhāsanto akaronto tehi abhijjhādīhi paduṭṭhamanatāya tividhaṃ manoduccaritaṃ pūreti. Evamassa dasa akusalakammapathā pāripūriṃ gacchanti. Tato naṃ dukkhamanvetīti tato tividhaduccaritato taṃ puggalaṃ dukkhaṃ anveti duccaritānubhāvena catūsu apāyesu dukkhaṃ anugacchati. Yathā kiṃ? Cakkaṃva vahato padanti, yathā nāma sakaṭaṃ vahato balībaddassa padaṃ paharantaṃ cakkaṃ anugacchati, evaṃ naṃ puggalaṃ dukkhamanugacchatīti.

『『Middhī yadā hotī』』ti gāthāyaṃ middhīti thinamiddhābhibhūto. Mahagghasoti mahābhojano āharahatthakaalaṃsāṭakatatravaṭṭakakākamāsakabhuttavamitakānaṃ aññataro viya. Niddāyitāti supanasīlo. Samparivattasāyīti seyyasukhapassasukhānaṃ anuyuñjanavasena samparivattakasayanasīlo . Nivāpapuṭṭhoti kuṇḍakādinā sūkarabhattena puṭṭho. Gharasūkaro hi bālakālato paṭṭhāya posiyamāno thūlasarīrakāle gehato bahi nikkhamituṃ alabhanto heṭṭhāmañcādīsu samparivattitvā samparivattitvā assasanto passasanto sayateva. Idaṃ vuttaṃ hoti – yadā puriso middhī ca hoti mahagghaso ca, nivāpapuṭṭho mahāvarāho viya aññena iriyāpathena yāpetuṃ asakkonto niddāsīlo saṃparivattasāyī, tadā so 『『aniccaṃ dukkhaṃ anattā』』ti tīṇi lakkhaṇāni manasi kātuṃ na sakkoti. Tesaṃ amanasikārā mandapañño punappunaṃ gabbhaṃ upeti, gabbhavāsato na parimuccatīti.

『『Ayasāva mala』』nti gāthāyaṃ ayasāti ayato. Samuṭṭhitanti jātaṃ. Tatuṭṭhāyāti tato uṭṭhahitvā. Atidhonacārinanti dhonā vuccati cattāro paccaye idamatthitāya alametenāti paccavekkhitvā paribhuñjanapaññā, taṃ atikkamitvā caranto atidhonacārī nāma. Idaṃ vuttaṃ hoti – yathā ayato malaṃ samuṭṭhāya yato taṃ samuṭṭhitaṃ, tameva khādati vināseti, evamevaṃ cattāro paccaye appaccavekkhitvā paribhuñjantaṃ atidhonacārinaṃ sāni kammāni attano santāne uṭṭhitattā attano santakāneva tāni kammāni duggatiṃ nayantīti.

『『Coro yathā』』ti gāthāyaṃ coro yathā sandhimukhe gahītoti yathā coro gharasandhiṃ chinditvā gehaṃ pavisanto gharasandhimukhe eva rājapurisehi gahito. Sakammunā haññati bajjhate cāti tena attanā katakammena kasābhitāḷanādinā haññati ceva addubandhanādinā bajjhati ca. Evaṃ ayaṃ pecca pajā paratthāti evampi ayaṃ pāpakārinī pajā ito cavitvā paraloke. Sakammunā haññati bajjhate cāti attanāva katena pāpakammena nirayādīsu nānappakārehi kammakāraṇādīhi haññati ceva paribajjhati cāti.

『『Sukhakāmānī』』ti gāthāyaṃ yo daṇḍena vihiṃsatīti yo puggalo daṇḍena vā leḍḍuādīhi vā vibādhati. Pecca so na labhe sukhanti so puggalo paraloke manussasukhaṃ vā dibbasukhaṃ vā na labhati, nibbānasukhe pana vattabbameva natthi.

Gunnaṃce taramānānanti gāvīsu mahoghaṃ tarantīsu. Jimhaṃ gacchati puṅgavoti yadi yūthapati usabho kuṭilaṃ gacchati. Sabbā tā jimhaṃ gacchantīti sabbāpi tā gāviyo kuṭilameva gacchanti. Kasmā? Nette jimhaṃ gate satīti nettari kuṭilaṃ gate sati, nettassa kuṭilaṃ gatattāti attho. So hi tāsaṃ paccayiko upaddavaharo ca.

『『Evameva』』nti gāthāyaṃ yathā cetaṃ, evamevaṃ yo manussesu padhānasammato, yadi so adhammacārī siyā. Ye tassa anujīvino, sabbepi adhammikāva honti. Sāmisampadā hi pakatisampadaṃ sampādeti. Yasmā ca etadeva, tasmā sabbaṃ raṭṭhaṃ dukkhaṃ seti, rājā ce hoti adhammiko. Sukiccharūpā vatāti suṭṭhu kicchāpannarūpā vata. Upadhīsūti kāmaguṇūpadhīsu. Rattāti rāgābhibhūtā. Kaṭukanti dukkhaṃ.

Kukkuccajanakeneva pattavaṭṭippabhavassa upacchinnattā phaluppatti kadaliyā parābhavāya hotīti āha – 『『phalaṃ ve kadaliṃ hantī』』ti. Tathā phalapariyosānattā osadhīnaṃ 『『phalaṃ veḷuṃ phalaṃ naḷa』』nti vuttaṃ. Vaḷavāya kucchismiṃ gadrabhassa jātā assatarī nāma, sā gabbhaṃ gaṇhitvā kāle sampatte vijāyituṃ na sakkoti. Pādehi bhūmiṃ paharantī tiṭṭhati, athassa cattāro pāde catūsu khāṇukesu bandhitvā kucchiṃ phāletvā potakaṃ nīharanti, sā tattheva marati. Tena vuttaṃ – 『『gabbho assatariṃ yathā』』ti. Idaṃ vuttaṃ hoti – yathā attano phalaṃ kadaliveḷunaḷepi vināseti, gabbho ca assatariṃ, evaṃ attano kammaphalabhūto sakkāro asappurisaṃ vināsetīti.

Kodhamakkhagarūti kujjhanalakkhaṇaṃ kodhaṃ, paraguṇamakkhanalakkhaṇaṃ makkhañca garuṃ katvā uddhaṃ katvā ukkhipitvā caranto. Sukhetteti sukhettepi. Pūtibījaṃvāti pūtibhāvaṃ gataṃ bījaṃ viya. Chakaṇarasādiparibhāvanasukkhāpanasukhasayādīni akaraṇena bījadosaduṭṭhanti attho.

91.

Cetasāti attano cittena. Cetoti tassa puggalassa cittaṃ. Pariccāti paricchinditvā. Iriyatīti pavattati. Yathābhatanti yathā kiñci āharitvā ṭhapitaṃ.

Mākatthāti mā akattha. Na pamutyatthīti pamokkho natthi. Upeccāpīti sañciccāpi, buddhipubbenāpīti attho.

『『Adhammenā』』ti vatvāpi 『『musāvādenā』』ti vacanaṃ musāvādassa mahāsāvajjabhāvadassanatthaṃ. Tenevāha – 『『ekaṃ dhammaṃ atītassā』』tiādi (dha. pa. 176), tathā 『『evaṃ parittaṃ kho, rāhula, tesaṃ sāmaññaṃ, yesaṃ natthi sampajānamusāvāde lajjā』』tiādi (ma. ni. 2.108). Taṃ kathaṃ nu bhavissatīti taṃ dhanaṃ kena nu pakārena tesaṃ bhavissati. Adhammena tesaṃ sambhatattā tesu naciraṭṭhitikaṃ hotīti attho. Antarāyā su bhavissantīti adhammiyavohārādito rājantarāyādayo bhavissanti. Sūti nipātamattaṃ. Sambhatassa vinassatīti imassa sambhataṃ sajjitaṃ vinassati. Sagganti sugatiṃ. Sā hi rūpādīhi sobhanehi aggoti saggoti adhippetā. Ettāvatāti diṭṭhadhammikasamparāyikānaṃ atthānaṃ hāniyā. Hatāti vinaṭṭhā.

Vivaṭṭateti nivaṭṭati. Lobhā khaṇati attānanti lobhahetu apuññāni karonto kāyavisamādiyogena attānaṃ khaṇati nāma. Mittehi jīratīti mittabhāvehi hāyati.

Carantīti catūhi iriyāpathehi akusalameva karontā vicaranti. Bālāti idhalokatthaṃ paralokatthañca ajānantā idha bālā nāma. Dummedhāti nippaññā. Na hi paññāya duṭṭhattaṃ nāma atthi. Amittenevāti amittabhūtena viya verinā viya hutvā. Kaṭukapphalanti tikhiṇaphalaṃ, dukkhaphalanti attho. Na taṃ kammaṃ kataṃ sādhu, yaṃ katvā anutappatīti yaṃ kammaṃ nirayādīsu nibbattanasamatthaṃ dukkhudayaṃ katvā anussaritānussaritakkhaṇe anutappati anusocati, taṃ kataṃ na sādhu na sundaraṃ na bhaddakaṃ. Yassa assumukhoti yassa assūhi tintamukho rodanto vipākaṃ paṭisevati anubhoti.

Dukkaranti vattapaṭivattapūraṇādivasena ābhisamācārikasīlassa kātuṃ asakkuṇeyyatāya dukkaraṃ. Samādānato paṭṭhāya khaṇḍaṃ akatvā visesato ādibrahmacariyakassa carimakacittaṃ pāpetabbatāya duttitikkhaṃ, sīlasaṃvarādayo vā aparikkhate katvā sampādetuṃ asakkuṇeyyatāya dukkaraṃ. Adhivāsetabbānaṃ pana dussahanato khantisaṃvaraṃvasena duttitikkhaṃ. Abyattenāti mandapaññena. Sāmaññanti samaṇabhāvo. Tatthāti tassa sāmaññassa. Sambādhāti dunnivatthaduppārutamātugāmādisammaddā. Yatthāti sīlasaṃvarādīnaṃ paribandhabhūtesu sambādhasaṅkhātesu visabhāgārammaṇādīsu . Atha vā dukkarantipadassa atthaṃ dassetuṃ duttitikkhanti vuttaṃ. Duttitikkhanti dukkhamaṃ duradhivāsiyaṃ. Abyattenāti bālena. Sāmaññanti samaṇadhammo. Idaṃ vuttaṃ hoti – yaṃ paṇḍitā kulaputtā dasapi vassāni vīsatipi…pe… saṭṭhipi vassāni dantebhi dantamādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇhitvā ekāsanaṃ ekabhattaṃ paṭisevamānā āpāṇakoṭikaṃ brahmacariyaṃ carantā sāmaññaṃ karonti, taṃ bālā abyattā kātuṃ na sakkontīti. Bahūhi tattha sambādhāti tasmiṃ sāmaññasaṅkhāte ariyamagge bahū sambādhā, maggādhigamāya paṭipannassa bahū parissayāti attho.

Appameyyaṃ paminantoti appameyyaṃ khīṇāsavapuggalaṃ 『『ettakasīlo ayaṃ ettakasamādhi ettakapañño』』ti evaṃ minanto. Kodha vidvā vikappayeti ko idha vidvā medhāvī vikappeyya, khīṇāsavova khīṇāsavaṃ minanto vikappeyyāti dīpeti. Nivutaṃ maññeti yo pana puthujjano minetuṃ ārabhati, taṃ nivutaṃ avakujjapaññaṃ maññāmi. Akissavanti kissavā vuccati paññā, nippaññanti attho.

Kuṭhārīti attacchedakaṭṭhena kuṭhārisadisī pharusavācā. Chindatīti kusalamūlasaṅkhāte mūleyeva nikantati. Visaṃ halāhalaṃ ivāti halāhalasaṅkhātaṃ visaṃ iva. Evaṃ viraddhaṃ pātetīti viraddhaṃ aparaddhaṃ khalitapuggalaṃ evaṃ apāyesu vinipāteti. Vācā dubbhāsitā yathāti yathā vācā ariyūpavādanavasena dubbhāsitā.

92.

Nindiyanti nindanīyaṃ. Taṃ vā nindati yo pasaṃsiyoti yo guṇavisiṭṭhatāya pasaṃsāraho puggalo, taṃ vā so pāpicchatādīni āropetvā garahati. Vicinātīti upacināti. Kalinti aparādhaṃ. Ayaṃ kalīti ayaṃ aparādho. Akkhesūti jūtakīḷanakkhesu. Sabbassāpi sahāpi attanāti sabbena attano dhanenāpi attanāpi saddhiṃ. Sugatesūti sobhanagamanattā, sundaraṃ ṭhānaṃ gatattā, sammā gatattā, sammā ca gadattā sugatasaṅkhātesu buddhādīsu. Manaṃ padosayeti yo manaṃ padoseyya, tassa ayaṃ manopadoso eva mahattaro kalīti vuttaṃ hoti. Kasmā? Yasmā sataṃ sahassānaṃ…pe… pāpakanti. Tattha sataṃ sahassānanti nirabbudagaṇanāya satasahassaṃ. Chattiṃsatīti aparāni chattiṃsati nirabbudāni. Pañca cāti abbudagaṇanāya pañca ca abbudāni. Tasmā vassagaṇanāya ettako so kālo, yaṃ kālaṃ ariyagarahivācaṃ manañca paṇidhāya pāpakaṃ nirayaṃ upeti, tattha paccatīti vuttaṃ hoti. Idañca saṅkhepena padumaniraye āyuppamāṇaṃ, vitthārena pana parato āgamissati.

Lobhaguṇeti 『『guṇo』』ti bālehi diṭṭhattā, anekakkhattuṃ pavattitattā ca lobhoyeva lobhaguṇo, tasmiṃ lobhaguṇe, taṇhāyāti attho. Anuyuttoti anu anu yutto. Avadaññūti avacanaññū, buddhānampi ovādassa aggahaṇato. Maccharīti pañcavidhamacchariyena maccharī. Pesuṇiyaṃ anuyuttoti pesuṇiyasmiṃ anuyutto aggasāvakānaṃ bhedanena. Kokālikañhi mīyamānaṃ ovadantena āyasmatā mahāmoggallānena bhāsitā imā gāthāti. Mukhaduggāti mukhavisama. Vibhūtāti vigatabhūta alikavādi. Anariyāti asappurisa. Bhūnahūti bhūtihanaka attano buddhivināsaka. Purisantāti purisādhama. Kalīti alakkhipurisa. Avajātakaputtāti buddhassa bhagavato avajātaputta. Mā bahubhāṇidha nerayikosīti idāni bahubhāṇī mā hohi, nerayiko asi jāto. Rajamākirasīti kilesarajaṃ attani pakkhipasi. Santeti samitakilese khīṇāsave. Kibbisakārīti pāpakāri. Papatanti narakaṃ.

Idaṃ saṃkilesabhāgiyanti idaṃ taṇhādīnaṃ sabhāvabhedato avatthābhedato ca anekabhedakaṃ dassetuṃ anekehi suttapadehi udāharaṇavasena dassitaṃ saṃkilesabhāgiyaṃ suttanti veditabbaṃ.

Pasannenāti kammakammaphalādīni saddahantena.

93.

Iddhanti hatthūpagasīsūpagādialaṅkārehi maṇikanakādīhi ca samiddhaṃ. Phītanti telamadhuphāṇitādīhi ca dhanadhaññādīhi ca vipulaṃ. Ākiṇṇamanussanti nirantaramanussaṃ. Sambādhabyūhanti byūhā vuccanti anibbiddharacchāyo. Yesu paviṭṭhamaggeneva niggacchanti, te sambādhā byūhakā etthāti sambādhabyūhaṃ. Imināpi tassa nagarassa ghanavāsameva dīpeti. Bhantenāti damathaṃ anupagatena, ito cito ca paribbhamantena vā. Apāpakanti alāmakaṃ. Aveccappasādenāti acalappasādena, saccappaṭivedhato āgatena pasādena.

Peccaso labhateti yo bhūte daṇḍena na hiṃsati, so puggalo paraloke manussabhūto manussasukhaṃ devabhūto dibbasukhaṃ ubhayaṃ atikkanto nibbānasukhaṃ labhatīti attho.

94.

Cārikaṃ pakkamissatīti janapadacārikaṃ gamissati. Kasmā pana bhagavā janapadacārikaṃ caratīti? Sattahi kāraṇehi buddhā bhagavanto janapadacārikaṃ caranti – desantaragatānaṃ veneyyānaṃ vinayanattaṃ, tatra ṭhitānaṃ ussukkasamuppādanaṃ, bhāvakānaṃ ekasmiṃ ṭhāne nibaddhavāsapariharaṇaṃ attano ca tattha anāsaṅgadassanaṃ, sambuddhavasitaṭṭhānatāya desānaṃ cetiyabhāvasampādanaṃ, bahūnaṃ sattānaṃ dassanūpasaṅkamanādīhi puññoghappasavanaṃ, avuṭṭhiādiupaddavūpasamanañcāti imehi sattahi kāraṇehi buddhā bhagavanto janapadacārikaṃ carantīti veditabbaṃ.

Isidattapurāṇāti isidatto ca purāṇo ca, tesu isidatto sakadāgāmī. Purāṇo sotāpanno. Sāketeti 『『sāketo』』ti laddhanāme attano bhogagāmake. Magge purisaṃ ṭhapesunti tesaṃ kira gāmadvārena bhagavato gamanamaggo, tasmā 『『sace bhagavā amhākaṃ suttānaṃ vā pamattānaṃ vā gaccheyya, atha passituṃ na labheyyāmā』』ti maggamajjhe purisaṃ ṭhapesuṃ. Anubandhiṃsūti na dūratova, piṭṭhito piṭṭhito anubandhiṃsu. Bhagavā hi sakaṭamaggassa majjhe jaṅghamaggena agamāsi, itare ubhosu passesu anugacchantā agamaṃsu. Maggā okkammāti buddhā hi kenaci saddhiṃ gacchantāva paṭisanthāraṃ karonti kenaci saddhiṃ ṭhitā kenaci saddhiṃ divasabhāgampi nisinnā, tasmā bhagavā cintesi – 『『ime mayhaṃ sāsane vallabhā āgataphalā, imehi saddhiṃ nisīditvā divasabhāgaṃ paṭisanthāraṃ karissāmī』』ti. Maggato okkamitvā yenaññataraṃ rukkhamūlaṃ tenupasaṅkami. Paññatte āsane nisīdīti te kira chattupāhanakattaradaṇḍapādabbhañjanatelāni ceva aṭṭhavidhañca pānakaṃ sarabhapādapallaṅkañca gāhāpetvā āgamaṃsu. Atha naṃ pallaṅkaṃ paññapetvā adaṃsu. Satthā tattha nisīdi. Ekamantaṃ nisīdiṃsūti 『『chattupāhanādīni bhikkhusaṅghassa dethā』』ti vatvā bhagavantaṃ vanditvā ekamantaṃ nisīdiṃsu.

Sāvatthiyākosalesu cārikaṃ pakkamissatītiādi sabbaṃ majjhimadesavaseneva vuttaṃ. Kasmā? Niyatāciṇṇattā. Bhagavato hi cārikacaraṇaṃ majjhimadeseyeva. Sacepi paccantadese gacchati, majjhimadeseyeva aruṇaṃ uṭṭhāpetīti niyatāciṇṇaṃ, tasmā majjhimadesavaseneva vuttaṃ. Kāsīsūti kāsiraṭṭhato. Tathā magadhesūti magadharaṭṭhato. Āsanne no bhagavā bhavissatīti ettha na kevalaṃ āsannattā eva tesaṃ somanassaṃ hoti, atha kho 『『idāni dānaṃ dātuṃ gandhamālādipūjaṃ kātuṃ dhammaṃ sotuṃ pañhaṃ pucchituṃ labhissāmā』』ti nesaṃ somanassaṃ hoti.

Tasmātiha thapatayo sambādho gharāvāsoti thapatayo yasmā tumhākaṃ mayi dūrībhūte anappakaṃ domanassaṃ āsanne anappakaṃ somanassaṃ hoti, tasmāpi veditabbametaṃ 『『sambādho gharāvāso』』ti. Gharāvāsassa hi dosena tumhākaṃ evaṃ hoti. Sace pana gharāvāsaṃ pahāya pabbajitā assatha, evaṃ vo mayā saddhiṃyeva gacchantānañca āgacchantānañca taṃ na bhaveyyāti imamatthaṃ dīpento evamāha. Tattha sakiñcanasapalibodhaṭṭhena sambādhatā veditabbā. Mahāghare vasantassāpi hi sakiñcanasapalibodhaṭṭhena gharāvāso sambādhova. Rajopathoti rāgādirajānaṃ āgamanapatho, āgamanaṭṭhānanti attho. Abbhokāso pabbajjāti pabbajjā pana akiñcanaapalibodhaṭṭhena abbhokāso. Caturatanikepi hi gabbhe dvinnaṃ bhikkhūnaṃ pallaṅkena pallaṅkaṃ ghaṭṭetvā nisinnānampi akiñcanāpalibodhaṭṭhena pabbajjā abbhokāso nāma hoti. Alañca pana vo thapatayo appamādāyāti evaṃ sambādhagharāvāse vasantānaṃ tumhākaṃ appamādameva kātuṃ yuttanti attho.

Nāgāti hatthino. Opavayhāti rañño ārohanayoggā. Ekaṃ purato ekaṃ pacchato nisīdāpemāti te kira dvepi janā sabbālaṅkārapaṭimaṇḍitā dvīsu nāgesu tā itthiyo evaṃ nisīdāpetvā rañño nāgaṃ majjhe katvā ubhosu passesu gacchanti, tasmā evamāhaṃsu. Nāgopi rakkhitabboti yathā kiñci visesitaṃ na karoti, evaṃ rakkhitabbo hoti. Tāpi bhaginiyoti yathā pamādaṃ nāpajjanti, evaṃ rakkhitabbā honti. Attāpīti sitakathitavikkhepitādīni akarontehi attāpi rakkhitabbo hoti . Evaṃ karonto hi 『『sāmidubbhako eso』』ti niggahetabbo hoti.

Tasmātiha thapatayoti yasmā tumhe rājā niccaṃ rājabhaṇḍaṃ paṭicchāpeti, tasmāpi sambādho gharāvāso rajopatho. Yasmā pana paṃsukūlikaṃ bhikkhuṃ evaṃ paṭicchāpento natthi, tasmā abbhokāso pabbajjā, evaṃ sabbatthāpi. Alañca kho thapatayo appamādāya, appamādameva karothāti dasseti.

Muttacāgoti vissaṭṭhacāgo. Payatapāṇīti āgatāgatānaṃ dānatthāya dhotahattho. Vosaggaratoti vosaggasaṅkhāte cāge rato. Yācayogoti yācitabbayutto. 『『Yājayogo』』tipi pāṭho, dānayuttoti attho. Dānasaṃvibhāgaratoti etena appamattakampi kiñci labhitvā tatopi saṃvibhāge rato. Appaṭivibhattanti 『『idaṃ amhākaṃ bhavissati, idaṃ ayyāna』』nti evaṃ akatavibhāgaṃ, sabbaṃ dātabbameva hutvā ṭhitanti attho. Imehi kho thapatayo catūhi dhammehi samannāgato ariyasāvako sotāpanno hotīti sotāpanno imehi dhammehi samannāgato hotīti attho. Etena sotāpannena imesaṃ catunnaṃ dhammānaṃ ekantato labbhamānataṃ dasseti.

Evaṃ tesaṃ thapatīnaṃ imehi catūhi dhammehi samannāgataṃ pariyāyena dassetvā idāni nippariyāyena taṃ dassetuṃ 『『tumhe kho thapatayo』』tiādi vuttaṃ.

95.

Sahassaṃ kappakoṭiyoti sahassaṃ attabhāvā ahesunti attho. 『『Asīti kappakoṭiyo』』tipi pāṭho, asītiāyukappakoṭiyo ahesunti attho. Kattha pana te ahesunti? Āha 『『deve ceva manusse cā』』ti, devesu ceva manussesu cāti attho. Saṃviruḷhamhīti samantato pallavaggahaṇena viruḷhe. Alabhiṃhanti alabhiṃ ahaṃ. Ajja tiṃsaṃ tato kappāti tato kappato ajja sampati ayaṃ kappo tiṃsatimo. Tassā saññāya vāsanāti tassa buddhagatāya saññāya vāsanato.

Taṇhānighātakoti taṇhāya samucchedako. Vaṭaṃsakoti pupphamayakaṇṇiko. Sabbapupphehilaṅkatoti nānāpupphehi alaṅkato. Lapanantarāti uttarādharoṭṭhānaṃ antarato. Okkāti pabhā. Muddhanantaradhāyathāti muddhani antaradhāyatha. Kaṅkhaṃ vitarāti vimatiṃ vinodehi. Yassa taṃ sabbadhammesu, sadā ñāṇaṃ pavattatīti tanti nipātamattaṃ. Yassa sabbadhammesu ākaṅkhappaṭibaddhattā sadā ñāṇaṃ pavattati. So sabbaññū bhagavā theraṃ ānandaṃ etadabravīti sambandho. Rājā raṭṭhe bhavissatīti sabbasmiṃ raṭṭhe rājā bhavissati. Carimanti carimabhavaṃ. Sacchikatvāti paccakkhaṃ katvā. Dhammatanti catusaccadhammaṃ, paccekabodhiṃ vā.

96.

Suvaṇṇacchadanaṃ nāvanti ubhosu passesu suvaṇṇālaṅkārehi paṭimaṇḍitavasena chāditaṃ suvaṇṇanāvaṃ. Pañhaṃ puṭṭhā viyākāsi, sakkassa iti me sutanti yathā sā devatā pañhaṃ puṭṭhā sakkassa byākāsi, evaṃ mayāpi sutanti āyasmā mahāmoggallāno attanā yathāsutaṃ taṃ bhagavato vadati.

Paṃsuthūpesūti sarīradhātuṃ abbhantare ṭhapetvā paṃsūhi katathūpesu. Evañhi te bhagavantaṃ uddissakatā nāma honti, tenevāha – 『『uddissakatesu dasabaladharāna』』nti.

97.

Devaputtasarīravaṇṇāti devaputtasarīrasadisavaṇṇā. Subhagasaṇṭhitīti sobhaggayuttasaṇṭhānā. Uḷāraṃ vata taṃ āsīti taṃ mayā kataṃ puññaṃ uḷāraṃ vata ahosi. Yāhanti yā ahaṃ. Satasahassaṃ kappe, mudito thūpaṃ apūjesīti thūpaṃ pūjetvā satasahassaṃ āyukappe ahaṃ muditoti attho. Anāgantuna vinipātanti apāyupapattiṃ anupagantvā. Yaṃ cakkhunti yaṃ paññācakkhuṃ. Paṇihitanti ṭhapitaṃ. Vimuttacittamhīti vimuttacitto amhi. Vidhūtalatoti vidhūtataṇhālato, samucchinnataṇhoti attho.

98.

Sāmākapatthodanamattanti sāmākatiṇānaṃ nāḷikodanamattaṃ. Akhileti pañcannaṃ cetokhilānaṃ abhāvena akhile. Tasmiñca okappayi dhammamuttamanti tasmiṃ paccekabuddhe uttamadhammaṃ paccekabodhiṃ 『『uttamadhammena nāma imasmiṃ bhavitabba』』nti saddahiṃ. 『『Tasmiñca dhamme paṇidhesiṃ mānasa』』nti iminā paṭiladdhadhammaṃ ahampi sacchikareyyanti cittaṃ paṇidahiṃ. Bhave kudāsupi ca mā apekkhavāti katthaci bhave apekkhavā mā bhaveyyanti ca paṇidhesiṃ mānasanti sambandho.

Kurūsūti uttarakurūsu. Dīghāyukesūti tesaṃ vassasahassāyukatāya vuttaṃ. Amamesūti apariggahesu. Pāṇīsūti sattesu. Ahīnagāmīsūti yathāladdhasampattīhi yāvatāyukaṃ aparihīnasabhāvesu . Tidasopapajjathāti tāvatiṃso hutvā upapajjiṃ, tidase vā tāvatiṃsabhavane upapajjiṃ. Visiṭṭhakāyūpagatoti visiṭṭhakāyesu nānāvaṇṇakāyesu upagato. Yasassisūti parivāravantesu. Hitāhitāsihīti kusalākusale vītivattīhi. Paccakkhaṃ khvimanti paccakkhaṃ kho imaṃ vacananti adhippāyo.

Sakāsīti so akāsi. Balimābhihārīti pūjābaliṃ abhihari. Patitassa ekanti tassa hatthato ekapupphaṃ patitaṃ.

Upariṭṭhanti upari vehāse ṭhitaṃ. Ariṭṭhanti ariṭṭhaṃ nāma paccekasambuddhaṃ. Ajjhattañca bahiddhā cāti ajjhattavisayā ca bahiddhavisayā ca. Ye me vijjiṃsūti ye me pubbe vijjamānā ahesuṃ. Jātimaraṇasaṃsāro, natthi dāni punabbhavoti punappunaṃ jāyanamīyanabhūto saṃsāro punabbhavoti ca vuccati, so ca dāni natthīti attho.

Idaṃ vāsanābhāgiyaṃ suttanti idaṃ vāsanābhāgapuññavibhāvanānaṃ nānāsuttapadānaṃ udāharaṇavasena dassitaṃ vāsanābhāgiyaṃ suttanti veditabbaṃ.

99.

『『Uddhaṃ adho…pe… apunabbhavāyā』』ti idaṃ nibbedhabhāgiyaṃ suttanti vuttaṃ oghataraṇassa ariyamaggakiccattā. Na cetanā karaṇīyāti na cittaṃ uppādetabbaṃ. Dhammatāti dhammasabhāvo.

100.

Yadā haveti yasmiṃ have kāle. Pātubhavantīti uppajjanti. Dhammāti anulomapaccayākārapaṭivedhasādhakā bodhipakkhiyadhammā. Pātubhavantīti vā pakāsenti, abhisamayavasena pākaṭā honti. Dhammāti catuariyasaccadhammā. Ātāpo vuccati kilesasantāpanaṭṭhena vīriyaṃ. Ātāpinoti sammappadhānavīriyavato. Jhāyatoti ārammaṇūpanijjhānalakkhaṇena lakkhaṇūpanijjhānalakkhaṇena ca jhānena jhāyantassa. Brāhmaṇassāti bāhitapāpassa khīṇāsavassa. Athassa kaṅkhā vapayanti sabbāti athassa evaṃ pātubhūtadhammassa yā tā 『『ko nu kho, bhante, phusatīti? No kallo pañhoti bhagavā avocā』』tiādinā (saṃ. ni. 2.12) nayena 『『katamaṃ nu kho, bhante, jarāmaraṇaṃ, kassa panidaṃ jarāmaraṇanti? No kallo pañhoti bhagavā avocā』』tiādinā (saṃ. ni. 2.35) ca nayena paccayākārakaṅkhā vuttā. Yā ca paccayākārasseva appaṭividdhattā 『『ahosiṃ nu kho ahamatītamaddhāna』』ntiādikā (ma. ni. 1.18; saṃ. ni. 2.20) soḷasakaṅkhā 『『buddhe kaṅkhati dhamme kaṅkhatī』』tiādikā (dha. sa. 1008) aṭṭha ca kaṅkhā āgatā, tā sabbā vapayanti apagacchanti nirujjhanti, kasmā? Yato pajānāti sahetudhammaṃ, yasmā avijjādikena hetunā sahetukaṃ imaṃ saṅkhārādiṃ kevalaṃ dukkhakkhandhadhammaṃ pajānāti aññāsi paṭivijjhati.

Yato khayaṃ paccayānaṃ avedīhi yasmā paccayānaṃ khayasaṅkhātaṃ nibbānaṃ avedi aññāsi paṭivijjhi, tasmā yadāssa ātāpino jhāyato brāhmaṇassa vuttappakārā dhammā pātubhavanti. Athassa yā nibbānassa aviditattā kaṅkhā uppajjeyyuṃ, sabbāpi tā kaṅkhā vapayantīti.

Āraññanti āraññakaṃ. Aññātuñchena yāpentanti kulesu aññāto niccanavoyeva hutvā uñchena piṇḍacariyāya yāpentaṃ. Atha vā abhilakkhitesu issarajanagehesu kaṭukabhaṇḍasambhāraṃ sugandhabhojanaṃ pariyesantassa uñchanaṃ ñātuñchanaṃ nāma, gharapaṭipāṭiyā pana dvāre ṭhitena laddhamissakabhojanaṃ aññātuñchanaṃ nāma. Idaṃ idha adhippetaṃ. Tena yāpentaṃ. Kāmesu anapekkhinanti vatthukāmakilesakāmesu nirapekkhaṃ.

Chetvāti vadhitvā. Sukhaṃ setīti kodhapariḷāhena aparidayhamānattā sukhaṃ sayati. Na socatīti kodhavināsena vinaṭṭhadomanassattā na socati. Visamūlassāti dukkhavipākassa. Madhuraggassāti yaṃ akkuṭṭhassa paccakkositvā pahaṭassa paṭippaharitvā sukhaṃ uppajjati, taṃ sandhāya so 『『madhuraggo』』ti vutto. Imasmiñhi ṭhāne pariyosānaṃ 『『agga』』nti vuttaṃ. Ariyāti buddhādayo.

Haneti haneyya. Uppatitanti asamugghāṭitaṃ avikkhambhituppannavasena samudācāruppannavasena samudācarantaṃ. Vinodayeti attano santānato nīhareyya.

101.

Sattiyāti desanāsīsametaṃ, ekatodhārādinā satthenāti attho. Omaṭṭhoti pahaṭo. Cattāro hi pahārā omaṭṭho ummaṭṭho maṭṭho vimaṭṭhoti. Tattha upari ṭhatvā adhomukhaṃ dinnappahāro omaṭṭho nāma, adho ṭhatvā uddhaṃ mukhaṃ dinnappahāro ummaṭṭho nāma, aggaḷasūci viya vinivijjhitvā kato maṭṭho nāma, seso sabbopi vimaṭṭho nāma. Imasmiṃ pana ṭhāne omaṭṭho gahito. So hi sabbadāruṇo duruddharaṇasallo duttikiccho antodoso antopubbalohito ca hoti. Pubbalohitaṃ anikkhamitvā vaṇamukhaṃ pariyonandhitvā tiṭṭhati. Pubbalohitaṃ nīharitukāmehi mañcena saddhiṃ bandhitvā adhosiro kātabbo hoti, maraṇaṃ vā maraṇamattaṃ vā dukkhaṃ pāpuṇāti. Paribbajeti vihareyya.

Imāya gāthāya kiṃ kathitaṃ? Yathā sattiyā omaṭṭhapuriso sallubbāhanavaṇatikicchanānaṃ atthāya vīriyaṃ ārabhati payogaṃ karoti parakkamati. Yathā ca dayhamāne matthake ādittasiro tassa nibbāpanatthāya vīriyaṃ ārabhati payogaṃ karoti parakkamati, evamevaṃ bhikkhu kāmarāgappahānāya sato appamatto hutvā vihareyya bhagavāti kathesi.

Evaṃ devatāya kathite atha bhagavā cintesi – 『『imāya devatāya upamā daḷhaṃ katvā ānītā, atthaṃ pana parittakaṃ gahetvā ṭhitā. Punappunaṃ kathentīpi hi esā kāmarāgassa vikkhambhanappahānameva katheyya, yāva ca kāmarāgo maggena na samugghāṭiyyati, tāva anubandhova hotī』』ti tameva upamaṃ gahetvā paṭhamamaggavasena devatāya vinivaṭṭetvā dassento 『『sattiyā viya omaṭṭho』』ti dutiyagāthamāha. Tassattho purimanayānusārena veditabbo.

Lokāmisanti kāmaguṇo. Santipekkhoti sabbasaṅkhārūpasamaṃ nibbānaṃ apekkhamāno. Paññavāti paññavanto. Pahitattoti nibbānaṃ patipesitacitto. Virato kāmasaññāyāti yāya kāyaci sabbato kāmasaññāya catutthamaggasampayuttāya samucchedaviratiyā virato. 『『Viratto』』tipi pāṭho. Kāmasaññāyāti pana bhummavacanaṃ hoti. Sagāthāvagge (saṃ. ni. 1.96) 『『kāmasaññāsū』』ti pāṭho. Catūhi maggehi dasannampi saṃyojanānaṃ atītattā sabbasaṃyojanātīto. Catutthamaggeneva vā uddhambhāgiyasaṃyojanātīto tatra tatrābhinandanato nandisaṅkhātāya taṇhāya tiṇṇañca bhavānaṃ parikkhīṇattā nandibhavaparikkhīṇo. So tādiso khīṇāsavo bhikkhu gambhīre saṃsāraṇṇave na sīdati.

Saddahānoti yena pubbabhāge kāyasucaritādibhedena, aparabhāge ca sattattiṃsabodhipakkhiyabhedena dhammena arahanto buddhapaccekabuddhabuddhasāvakā nibbānaṃ pattā. Taṃ saddahāno arahataṃ dhammaṃ nibbānappattiyā lokiyalokuttarapaññaṃ labhati, tañca kho na saddhāmattakeneva. Yasmā pana saddhājāto upasaṅkamati, upasaṅkamanto payirupāsati, payirupāsanto sotaṃ odahati, odahitasoto dhammaṃ suṇāti, tasmā upasaṅkamanato paṭṭhāya yāva dhammassavanena sussūsaṃ labhate paññaṃ.

Kiṃ vuttaṃ hoti? Taṃ dhammaṃ saddahitvāpi ācariyupajjhāye kālena kālaṃ upasaṅkamitvāpi vattakaraṇena payirupāsitvā yadā payirupāsanāya ārādhitacittā kiñci vattukāmā honti. Atha adhigatāya sotukāmatāya sotaṃ odahitvā suṇanto labhatīti evaṃ sussūsampi ca satiavippavāsena appamatto subhāsitadubbhāsitaññutāya vicakkhaṇo eva labhati, na itaro. Tenāha – 『『appamatto vicakkhaṇo』』ti.

Patirūpakārīti desakālādīni ahāpetvā lokiyassa lokuttarassa dhammassa patirūpaṃ adhigamūpāyaṃ karotīti patirūpakārī. Dhuravāti cetasikavīriyavasena anikkhittadhuro. Uṭṭhātāti kāyikavīriyavasena uṭṭhānasampanno asithilaparakkamo. Vindate dhananti lokiyalokuttaradhanaṃ adhigacchati. Saccenāti vacīsaccena paramatthasaccena ca. Buddhapaccekabuddhaariyasāvakā nibbutiṃ pāpuṇantā kittimpi pāpuṇantiyeva. Dadanti paresaṃ yaṃ kiñci icchitaṃ patthitaṃ dento mittāni ganthati sampādeti karotīti attho. Duddadaṃ vā dadanto ganthati, dānamukhena cattāripi saṅgahavatthūni gahitānīti veditabbāni. Tehi mittāni karonti. Asmā lokā paraṃ lokaṃ, sa ve pecca na socatīti yassa puggalassa ime saddhādayo dhammā vijjanti, so imasmā lokā paraṃ lokaṃ gantvā na socati, sokakāraṇaṃ tassa natthīti attho.

『『Yassete caturo dhammā, saddhassa gharamesino;

Saccaṃ dhammo dhiti cāgo, sa ve pecca na socatī』』ti. (saṃ. ni. 1.246; su. ni. 190) –

Gāthaṃ avasesaṃ katvā udāhaṭaṃ. Āḷavakasutte hi imā gāthā āḷavakena 『『kathaṃ su labhate pañña』』ntiādinā (saṃ. ni. 1.246; su. ni. 187) puṭṭhena bhagavatā bhāsitāti.

Yena kenaci vaṇṇenāti yena kenaci kāraṇena, pakārena vā. Saṃvāsoti ekasmiṃ ṭhāne sahavāso samāgamo. Tanti tathā samāgataṃ anukampitabbaṃ purisaṃ. Manasā ce pasannenāti karuṇāsamussāhitena pasādena pasannena manasā. Na tena hoti saṃyuttoti tena yathāvuttena anusāsanena kāmacchandādīnaṃ saṃyojanavasena saṃyutto nāma na hoti. Yānukampā anuddayāti yā ariyamaggasampāpanavasena karuṇāyanā, mettāyanā cāti attho.

102.

Rāgo ca doso cāti rāgadosā heṭṭhā vuttanayāva. Kutonidānāti kiṃnidānā kiṃhetukā. Paccattavacanassa hi ayaṃ to-ādeso, samāse cassa lopābhāvo veditabbo. Aratī ratī lomahaṃso kutojāti yāyaṃ pantesu senāsanesu, adhikusalesu ca dhammesu arati ukkaṇṭhitā, yā ca pañcasu kāmaguṇesu rati abhirati āsatti kīḷanādi, yo ca lomahaṃsasamuṭṭhānato lomahaṃsasaṅkhāto cittutrāso, ime tayo dhammā kuto jātā kuto nibbattāti pucchā. Kuto samuṭṭhāyāti kuto uppajjitvā. Manoti kusalacittaṃ. Vitakkāti kāmavitakkādayo. Kumārakā dhaṅkamivosajantīti yathā kumārakā kīḷantā kākaṃ suttena pāde bandhitvā osajanti khipanti, evaṃ kusalamanaṃ akusalavitakkā kuto samuṭṭhāya osajantīti pucchā.

Rāgocāti dutiyagāthā tassā vissajjanaṃ. Tattha itoti attabhāvaṃ sandhāyāha. Attabhāvanidānā hi rāgadosā, arati rati lomahaṃsā ca attabhāvato jātā. Kāmavitakkādayo attabhāvato eva samuṭṭhāya kusalamanaṃ osajanti. Tena tadaññaṃ pakatiādikāraṇaṃ paṭikkhipanto āha – 『『itonidānā ito samuṭṭhāyā』』ti. Purimagāthāya vuttanayenettha saddasiddhi veditabbā.

Idāni yvāyaṃ 『『itonidānā』』tiādīsu attabhāvanidānā attabhāvato jātā attabhāvato samuṭṭhāyāti attho vutto, taṃ sādhento āha – 『『snehajā attasambhūtā』』ti. Ete hi rāgādayo vitakkapariyosānā taṇhāsnehena jātā. Tathā jāyantā ca pañcupādānakkhandhabhede attabhāvasaṅkhāte attani sambhūtā. Tenāha – 『『snehajā attasambhūtā』』ti. Idāni tadatthajotikaṃ upamaṃ dasseti 『『nigrodhasseva khandhajā』』ti. Tattha khandhajāti khandhesu jātā pārohā. Idaṃ vuttaṃ hoti – yathā nigrodhassa khandhajasaṅkhātā pārohā āporasasaṅkhāte snehe sati jāyanti, jāyantā ca tasmiṃyeva nigrodhe tesu tesu sākhappadesesu sambhavanti, evaṃ ete rāgādayo ajjhattaṃ taṇhāsnehe sati jāyanti, jāyantā ca tasmiṃyeva attabhāve tesu tesu cakkhādippadesesu iṭṭhārammaṇesu sambhavanti. Tena vuttaṃ – 『『snehajā attasambhūtā』』ti. Puthu visattā kāmesūti yasmā rāgopi pañcakāmaguṇikādivasena, dosopi āghātavatthuādivasena aratiādayopi tassa tassa bhedassa vasenāti sabbathā sabbepime kilesā puthu anekappakārā hutvā vatthudvārārammaṇādivasena tesu tesu kāmesu tathā tathā visattā laggā saṃsibbitvā ṭhitā. Kimiva? Māluvāva vitatā vane yathā vane vitatā māluvā tesu tesu rukkhasākhappasākhādibhedesu visattā hoti laggā saṃsibbitvā ṭhitā, evaṃ ete kilesā dhammā, tasmā ettha puthupabhedesu vatthukāmesu visattaṃ kilesagahanaṃ.

Ye naṃ pajānanti yatonidānaṃ, te naṃ vinodenti suṇohi yakkha. Tassattho – ye sattā naṃ kilesagahanaṃ 『『itonidānaṃ esa uppajjatī』』ti jānanti, te naṃ taṇhāsinehasinehite attabhāve uppajjatīti ñatvā taṃ taṇhāsinehaṃ ādīnavānupassanādibhāvanāñāṇagginā visosentā vinodenti pajahanti, evaṃ amhākaṃ bhāsitaṃ suṇohi yakkhāti. Te duttaraṃ oghamimaṃ taranti, atiṇṇapubbaṃ apunabbhavāyāti ye hi saṃkilesagahanaṃ vinodenti, te ekantena maggaṃ bhāventi. Na hi maggabhāvanaṃ vinā kilesavinodanaṃ atthi. Evaṃ maggaṃ bhāventā te pakatiñāṇena duttaraṃ kāmoghādiṃ catubbidhaṃ oghaṃ iminā dīghena addhunā supinantenapi atiṇṇapubbaṃ anatikkantapubbaṃ apunabbhavāya nibbānāya taranti.

Dukkaraṃ bhagavāti eko kira devaputto pubbayogāvacaro bahalakilesatāya sappayogena kilese vikkhambhento samaṇadhammaṃ katvā pubbahetumandatāya ariyabhūmiṃ appatvāva kālaṃ katvā devaloke nibbatto, so tathāgataṃ upasaṅkamitvā dukkarabhāvaṃ ārocento evamāha. Tattha dukkaranti dasapi vassāni…pe… saṭṭhipi vassāni ekantaparisuddhassa samaṇadhammassa karaṇaṃ nāmetaṃ dukkaraṃ. Sekkhāti satta sekkhā. Sīlasamāhitāti sīlena samāhitā samupetā. Ṭhitattāti patiṭṭhitasabhāvā. Evaṃ pucchitapañhaṃ vissajjitvā uparipañhaṃ samuṭṭhāpanatthaṃ 『『anagāriyupetassā』』tiādimāha. Tattha anagāriyupetassāti anagāriyaṃ niggehabhāvaṃ upagatassa, pabbajitassāti attho. Tuṭṭhīti catupaccayasantoso.

Bhāvanāyāti cittavūpasamabhāvanāya. Te chetvā maccuno jālanti ye rattindivaṃ indriyūpasame ratā, te dussamādahaṃ cittaṃ samādahanti. Ye samāhitacittā, te catupaccayasantosaṃ pūrentā na kilamanti. Ye santuṭṭhā, te sīlaṃ pūrentā na kilamanti. Ye sīle patiṭṭhitā satta sekkhā, te ariyā maccuno jālasaṅkhātaṃ kilesajālaṃ chinditvā gacchanti.

Duggamoti saccametaṃ, bhante, ye indriyūpasame ratā, te dussamādahaṃ cittaṃ samādahanti. Ye samāhitacittā, te catupaccayasantosaṃ pūrentā na kilamanti. Ye santuṭṭhā, te sīlaṃ pūrentā na kilamanti. Ye sīle paramaggāhino satta sekkhā, te ariyā maccuno jālasaṅkhātaṃ kilesajālaṃ chinditvā gacchanti. Kiṃ na gamissanti, ayaṃ pana duggamo 『『bhagavāvisamo maggo』』ti āha. Tattha kiñcāpi ariyamaggo neva duggamo na visamo, pubbabhāgapaṭipadāya panassa bahū parissayā honti, tasmā evaṃ vutto. Avaṃsirāti ñāṇasirena adhosirā hutvā papatanti. Ariyamaggaṃ ārohituṃ asamatthatāya eva te magge papatantīti vuccanti. Ariyānaṃ samo maggoti sveva maggo ariyānaṃ samo hoti. Visame samāti visamepi sattakāye samā eva.

103.

Idañhi taṃ jetavananti anāthapiṇḍiko devaputto jetavanassa ceva buddhādīnañca vaṇṇabhaṇanatthaṃ āgantvā evamāha. Isisaṅghanisevitanti bhikkhusaṅghanivesitaṃ. Evaṃ paṭhamagāthāya jetavanassa vaṇṇaṃ kathetvā idāni ariyamaggassa vaṇṇaṃ kathento 『『kammaṃ vijjā』』tiādimāha. Tattha kammanti maggacetanā. Vijjāti maggapaññā. Dhammoti samādhi, samādhipakkhikā vā dhammā. Sīlaṃ jīvitamuttamanti sīle patiṭṭhitassa jīvitañca uttamanti dasseti. Atha vā vijjāti diṭṭhisaṅkappā. Dhammoti vāyāmasatisamādhayo. Sīlanti vācākammantājīvā. Jīvitamuttamanti etasmiṃ sīle patiṭṭhitassa jīvitaṃ nāma uttamanti. 『『Etena maccā sujjhantī』』ti etena aṭṭhaṅgikena maggena sattā visujjhanti.

Tasmāti yasmā maggena sujjhanti, na gottadhanehi, tasmā. Yoniso vicine dhammanti upāyena bodhipakkhiyadhammaṃ vicineyya. Evaṃ tattha visujjhatīti evaṃ tasmiṃ ariyamagge visujjhati. Atha vā yoniso vicine dhammanti upāyena ariyasaccadhammaṃ vicineyya. Evaṃ tattha visujjhatīti evaṃ tesu catūsu ariyasaccesu visujjhati. Idāni sāriputtattherassa vaṇṇaṃ kathento 『『sāriputtovā』』tiādimāha. Tattha sāriputtovāti avadhāraṇavacanaṃ, etehi paññādīhi sāriputtova seyyoti vadati. Upasamenāti kilesavūpasamena. Pāraṅgatoti nibbānaṃ gato, yo koci nibbānapatto bhikkhu, na tādiso. Etāvaparamo siyā, na therā uttaritaro nāma sāvako atthīti vadati.

Atītanti atīte pañcakkhandhe. Nānvāgameyyāti taṇhādiṭṭhīhi nānugaccheyya. Nappaṭikaṅkheti taṇhādiṭṭhīhi na pattheyya. Yadatītanti idamettha kāraṇavacanaṃ. Yasmā yaṃ atītaṃ, taṃpahīnaṃ niruddhaṃ atthaṅgataṃ, tasmā taṃ nānugaccheyya. Yasmā ca yaṃ tattha anāgataṃ, taṃ appattaṃ ajātaṃ anibbattaṃ, tasmā tampi na pattheyya. Tattha tatthāti paccuppannampi dhammaṃ yattha yattheva so uppanno, tattha tattheva naṃ aniccānupassanādīhi sattahi anupassanāhi vipassati, araññādīsu vā tattha tattha vipassati. Asaṃhīraṃ asaṃkuppanti idaṃ vipassanāpaṭivipassanādassanatthaṃ vuttaṃ. Vipassanā hi rāgādīhi na saṃhirati na kuppatīti asaṃhīrā asaṃkuppā, taṃ anubrūhaye vaḍḍheyya paṭivipasseyyāti vuttaṃ hoti. Atha vā nibbānaṃ rāgādīhi na saṃhirati na kuppatīti asaṃhīraṃ asaṃkuppaṃ, taṃ vidvā paṇḍito bhikkhu anubrūhaye, punappunaṃ tadārammaṇaṃ phalasamāpattiṃ appento vaḍḍheyyāti attho.

Tassa pana anubrūhanassa atthāya ajjeva kiccamātappanti kilesānaṃ ātāpanaparitāpanena 『『ātappa』』nti laddhanāmaṃ vīriyaṃ ajjeva kātabbaṃ. Ko jaññā maraṇaṃ suveti sve jīvitaṃ vā maraṇaṃ vā ko jānāti. Ajjeva dānaṃ dassāmi, sīlaṃ vā rakkhissāmi, aññataraṃ vā pana kusalaṃ karissāmi, 『『ajja tāva papañco atthi, sve vā punadivase vā jānissāmī』』ti cittaṃ anuppādetvā 『『ajjeva karissāmī』』ti evaṃ vīriyaṃ kātabbanti dasseti. Mahāsenenāti ahivicchikavisasatthādīni hi anekāni maraṇakāraṇāni tassa senāti tāya mahatiyā senāya vasena mahāsenena evarūpena maccunā saddhiṃ 『『katipāhaṃ tāva āgamehi, yāvāhaṃ buddhapūjādiṃ attano avassayaṃ kammaṃ karomī』』ti evaṃ mittasanthavākārasaṅkhāto vā 『『idaṃ sataṃ vā sahassaṃ vā gahetvā katipāhaṃ āgamehī』』ti evaṃ lañjānuppadānasaṅkhāto vā 『『iminā balarāsinā paṭibāhissāmī』』ti evaṃ balarāsisaṅkhāto vā saṅgaro natthi. Saṅgaroti hi mittakaraṇalañjadānabalarāsisaṅkaḍḍhanānaṃ nāmaṃ, tasmā ayamattho vutto. Atanditanti analasaṃ uṭṭhāhakaṃ. Evaṃ paṭipannattā bhaddo ekaratto assāti bhaddekaratto. Itīti evaṃ paṭipannaṃ puggalaṃ 『『bhaddekaratto aya』』nti rāgādisantatāya santo buddhamuni ācikkhati.

Cakkhunā paññāya cāti cakkhunā ca paññāya ca. Cakkhubhūtāya vā paññāya. Satiyā paññāya cāti satiyā ca paññāya ca, sativisiṭṭhāya vā paññāya. Kāyenāti nāmakāyena.

Dibbacakkhusuvisuddhanti dibbaṃ cakkhu suvisuddhaṃ, yaṃ sacchikarotīti adhippāyo. Pubbenivāsāti purimāsu jātīsu nivutthakkhandhā. Iddhividhāti iddhikoṭṭhāsā. Nirodhoti nibbānaṃ. Sesaṃ suviññeyyameva.

104.

Yassaselūpamaṃ cittanti ekaghanaṃ selaṃ viya pakativātehi lokadhammavātehi akampanīyato yassa cittaṃ selūpamaṃ. Tenāha – 『『ṭhitaṃ nānupakampatī』』ti. Rajanīyesūti lābhādīsu. Kopaneyyeti alābhādike. Kuto naṃ dukkhamessatīti taṃ evaṃ bhāvitacittaṃ vītikkantalokadhammaṃ uttamapurisaṃ lokadhammahetukaṃ dukkhaṃ nānugamissati.

Yo brāhmaṇoti bāhitapāpadhammatāya brāhmaṇo, na diṭṭhamaṅgalikatāya huṃhuṅkārakasāvādipāpadhammayutto hutvā kevalaṃ jātimattena brāhmaṇoti paṭijānāti. So brāhmaṇo bāhitapāpadhammattā huṃhuṅkārappahānena nihuṃhuṅko. Rāgādikasāvābhāvena nikkabhāvo. Sīlasaṃvarena saṃyatacittatāya yatatto. Catumaggañāṇasaṅkhātehi vedehi antaṃ nibbānaṃ, vedānaṃ vā antaṃ gatattā vedantagū. Maggabrahmacariyassa vusitattā vūsitabrahmacariyo. Dhammena so brahmavādaṃ vadeyyāti so 『『brāhmaṇo aha』』nti etaṃ vādaṃ vadeyya. Yassa sakalalokasannivāse kuhiñci ekārammaṇepi rāgussado dosussado mohussado mānussado diṭṭhussadoti ime ussadā natthīti attho.

Na gādhatīti na patiṭṭhahati. Sukkāti sukkasaṅkhātā gahā. Yadi candimasūriyādīnaṃ pabhā tattha natthi, tamo eva ca siyāti āsaṅkamāne sandhāyāha 『『tamo tattha na vijjatī』』ti. Yadā ca attanāvedītiādīsu evaṃvidhaṃ nibbānaṃ attapaccakkhena ñāṇena yadā vindati, atha rūpārūpadhammato sukhadukkhato ca vippamutto hotīti.

Sakesu dhammesūti sakaattabhāvasaṅkhātesu upādānakkhandhesu. Yebhuyyena hi ajjhattaṃ vipassanābhiniveso hotīti. Etaṃ pisācanti ajakalāpaka, etaṃ tayā vuttaṃ pisācaṃ kilesapisācañca. Pakkulanti tayā kataṃ akkulaṃ pakkulakaraṇañca. Ativattatīti atikkamati.

Nābhinandatiāyantinti purāṇadutiyikaṃ āgacchantiṃ aññaṃ vā na abhinandati cittena na sampaṭicchati. Tameva pakkamantiṃ na socati. Saṅgā saṅgāmajiṃ muttanti pañcavidhāpi saṅgato muttaṃ saṅgāmajiṃ bhikkhuṃ.

Bahvetthāti bahu ettha nhāyati jano, na tena so suddho nāma hotīti adhippāyo.

Jātibalaṃnisedhanti jātibalassa nisedhakaṃ. Sahāyā vatāti samathavipassanābhāvanāya saha ayanavasena sahāyā vata. Kālena kālaṃ sappāyadhammassa savanavasena cirarattaṃ sameti samāgamo etesanti cirarattasametikā. Sithilamārabbhāti sithilaṃ vīriyaṃ katvā.

105.

Tatra kho, bhikkhave, ko visesoti satthu sāvakassa ca pañcasveva upādānakkhandhesu nibbidādayoti pubbabhāgapaṭipattiyaṃ anupādāvimuttiyañca heṭṭhā upari ca visesābhāvaṃ dasseti. Vuttañhetaṃ – 『『natthi vimuttiyā nānatta』』nti (a. ni. 5.31; kathā. 355 atthato samānaṃ). Tattha visesābhāvaṃ paccāmasati 『『tatra ko viseso』』ti. Adhippayāsoti adhikapayogo. Nānākaraṇanti ca visesoyeva vutto.

Ayaṃ kho, bhikkhave, visesoti bhikkhave, yadipi sāvakassa satthu ca vimuttiyaṃ viseso natthi, sayambhuñāṇena pana savāsanasabbakilese khepetvā sammāsambodhiṃ abhisambujjhitvā anuppannassa ariyamaggassa parasantāne uppādanādisakalasabbaññuguṇasamāyogo. Ayaṃ sammāsambuddhassa paññāvimuttato visesoti. Tattha anuppannassāti avattamānassa. Ariyamaggañhi kassapasammāsambuddho uppādesi. Antarā añño satthā uppādetā nāma nāhosi, tasmā ayaṃ bhagavā anuppannassa maggassa uppādetā nāma. Asañjātassāti tasseva vevacanaṃ. Anakkhātassāti akathitassa. Maggaṃ jānātīti maggaññū. Maggaṃ viditaṃ pākaṭaṃ akāsīti maggavidū. Magge ca amagge ca kovidoti maggakovido. Maggānugāti maggaṃ anugacchantā. Pacchāsamannāgatāti ahaṃ paṭhamaṃ samannāgato, sāvakā pacchā samannāgatā.

106.

『『Nīce kule paccājāto』』tiādinā (a. ni. 4.85; pu. pa. 168) tamena yuttoti tamo. Kāyaduccaritādīhi puna nirayatamupagamanato tamaparāyaṇo. Iti ubhayenapi khandhatamova kathito hoti. 『『Aḍḍhe kule paccājāto』』tiādinā (a. ni. 4.85; pu. pa. 168) jotinā yuttoti joti, ālokabhūtoti vuttaṃ hoti. Kāyasucaritādīhi puna saggūpapattibhavūpagamanato jotiparāyaṇo. Iminā nayena itarepi dve veditabbā.

Na taṃ daḷhaṃ bandhanamāhu dhīrāti ettha dhīrāti buddhādayo paṇḍitapurisā. Yaṃ saṅkhalikasaṅkhātaṃ ayena nibbattaṃ āyasaṃ addubandhanasaṅkhātaṃ dārumayañca pabbajatiṇehi rajjuṃ katvā katarajjubandhanañca, taṃ asiādīhi chindituṃ sakkuṇeyyatāya 『『thira』』nti na vadantīti attho. Sārattarattāti rattā hutvā rattā. Balavarāgarattāti attho. Maṇikuṇḍalesūti maṇīsu ca kuṇḍalesu ca, maṇicittesu vā kuṇḍalesu. Etaṃ daḷhanti ye maṇikuṇḍalesu sārattarattā, tesu yo rāgo, yā ca puttadāresu apekkhā taṇhā, etaṃ kilesamayaṃ bandhanaṃ paṇḍitapurisā 『『daḷha』』nti vadanti.

Ohārinanti ākaḍḍhitvā catūsu apāyesu pātanato avaharati heṭṭhā haratīti ohārinaṃ. Sithilanti bandhanaṭṭhāne chaviādīni akopetvā bandhanabhāvampi ajānāpetvā jalapathathalapathādīsu kammaṃ kātuṃ detīti sithilaṃ. Duppamuñcanti lobhavasena hi ekavārampi uppannaṃ kilesabandhanaṃ daṭṭhaṭṭhānato kacchapo viya dummocayaṃ hotīti duppamuñcaṃ. Etampi chetvānāti etaṃ daḷhampi kilesabandhanaṃ ñāṇakhaggena chinditvā anapekkhino hutvā kāmasukhaṃ pahāya paribbajanti pakkamanti pabbajanti cāti attho.

107.

Cetetīti akusalacetanāvasena ceteti. Pakappetīti tameva akusalacetanaṃ kāyavacīkammabhāvaṃ pāpanavasena kappeti. Anusetīti rāgādianusayova santāne appahīnabhāvena anuseti. Ārammaṇametaṃ hoti viññāṇassa ṭhitiyāti yadetaṃ cetanaṃ pakappanaṃ anusayanañca, etaṃ abhisaṅkhāraviññāṇassa ṭhitiyā pavattiyā paccayo hotīti attho. Ārammaṇe sati patiṭṭhā viññāṇassa hotīti yathāvuttapaccaye sati abhisaṅkhāraviññāṇassa kammaṃ javāpetvā paṭisandhiākaḍḍhanasamatthatāsampādanato patiṭṭhā hoti. Āyatiṃ punabbhavābhinibbatti hotīti āyatiṃ punabbhavasaṅkhātā viññāṇādīnaṃ abhinibbatti hoti.

『『No ce, bhikkhave, cetetī』』tiādinā akusalakammameva paṭikkhipati. Ayañhettha saṅkhepattho, yadipi kadāci yonisomanasikārā akusalacetanā nappavattati, anusayā pana appahīnāti, te kusalassa abhisaṅkhāraviññāṇassa patiṭṭhā honti yevāti. Sati ca abhisaṅkhāraviññāṇe āyatiṃ punabbhavābhinibbatti hotīti vattuṃ vaṭṭatiyeva. Tatiyavāro vuttapaṭipakkhanayena veditabbo.

108.

『『Neso, bhikkhave, ariyassa vinaye samuddo』』tiādi yadi duppūraṇaṭṭhena saṃsīdanaṭṭhena duratikkamanaṭṭhena sāgaro 『『samuddo』』ti vucceyya, tato satabhāgenapi sahassabhāgenapi cakkhuādīsveva ayaṃ nayo labbhatīti dassetuṃ vuttaṃ. Tenāha – 『『cakkhu, bhikkhave, purisassa samuddo, tassa rūpamayo vego』』ti, rūpesu sattānaṃ āviñchanato rūpāyatanameva vego cakkhussa vegoti attho.

Yo taṃ rūpamayaṃ vegaṃ sahatīti yo bhikkhu saha visayena cakkhuṃ aniccato dukkhato anattato sammasanto tattha ca nibbindanto virajjanto tappaṭibaddhato kilesajālato vimuccanto abhibhavati. Ayaṃ vuccati, bhikkhave, atari cakkhusamuddanti ayaṃ bhikkhu cakkhusaṅkhātaṃ samuddaṃ tiṇṇoti vuccati.

Aparo nayo – cakkhu, bhikkhave, ariyassa vinaye samuddoti yadipi duppūraṇaṭṭhena yadi vā samudanaṭṭhena samuddo, cakkhumeva samuddo. Tassa hi pathavito yāva akaniṭṭhabrahmalokā nīlādiārammaṇaṃ samosarantaṃ paripuṇṇabhāvaṃ kātuṃ na sakkoti. Evaṃ duppūraṇaṭṭhenapi samuddo. Cakkhu ca tesu tesu nīlādiārammaṇesu samudeti asaṃvutaṃ hutvā osaramānaṃ kilesuppattiyā kāraṇabhāvena sadosabhāvena gacchatīti samudanaṭṭhenapi samuddo. Tathā cakkhuṃ taṇhāsotādīnaṃ uppattidvāratāya tehi santānassa samudanaṭṭhena temanaṭṭhena samuddo. Tassa rūpamayo vegoti samuddassa appamāṇo ūmimayo vego viya tassāpi cakkhusamuddassa samosarantassa nīlādibhedassa ārammaṇassa vasena appameyyo rūpamayo vego veditabbo. Yo taṃ rūpamayaṃ vegaṃ sahatīti yo taṃ cakkhusamudde samosarantaṃ rūpamayaṃ vegaṃ manāpe rūpe rāgaṃ, amanāpe dosaṃ, asamapekkhane mohanti evaṃ rāgādikilese anuppādento upekkhakabhāvena sahati.

Saūmintiādīsu kilesaūmīhi saūmiṃ. Kilesavaṭṭehi sāvaṭṭaṃ. Kilesagahehi sagahaṃ. Kilesarakkhasehi sarakkhasaṃ. Kodhupāyāsassa vā vasena saūmiṃ. Kāmaguṇavasena sāvaṭṭaṃ. Mātugāmavasena sagahaṃ sarakkhasaṃ. Vuttañhetaṃ – 『『ūmibhayanti kho, bhikkhave, kodhupāyāsassetaṃ adhivacanaṃ (itivu. 109; ma. ni. 2.162; a. ni. 4.122). Tathā āvaṭṭanti kho, bhikkhave, pañcannetaṃ kāmaguṇānaṃ adhivacanaṃ (itivu. 109; ma. ni. 2.164; a. ni. 4.122). Gaharakkhasoti kho, bhikkhave, mātugāmassetaṃ adhivacana』』nti (itivu. 109). Sesadvāresupi eseva nayo.

Saūmibhayaṃduttaraṃ accatarīti aniccatādiūmibhayena sabhayaṃ duratikkamaṃ atikkami. Lokantagūti saṃsāralokassa antaṃ gato. Pāragatoti vuccatīti nibbānaṃ gatoti kathīyati.

Baḷisāti sattānaṃ anatthahetutāya baḷisā viya baḷisā. Anayāyāti anatthāya. Byābādhāyāti dukkhāya. Iṭṭhāti pariyiṭṭhā vā apariyiṭṭhā vā sukhārammaṇatāya iṭṭhā. Kāmanīyaṭṭhena kantā. Manassa vaḍḍhanaṭṭhena manāpā. Piyasabhāvatāya piyarūpā. Kilesakāmasahitattā kāmūpasaṃhitā. Rāgajananaṭṭhena cittassa rañjanato rajanīyā. Tañceti taṃ rūpārammaṇaṃ, nīlādivasena anekabhedabhinnampi hi rūpāyatanaṃ rūpārammaṇabhāvena cakkhuviññeyyabhāvena ca ekavidhataṃ nātivattatīti taṃsabhāvasāmaññaṃ gahetvā 『『tañce』』ti vuttaṃ. Abhinandatīti abhinandanabhūtāya sappītikataṇhāya abhimukho nandati. Abhivadatīti 『『aho sukhaṃ, aho sukha』』nti vadāpentiyā taṇhāyanavasena abhivadati. Ajjhosāya tiṭṭhatīti gilitvā pariniṭṭhapetvā tiṭṭhati. Ayaṃ vuccati, bhikkhave, bhikkhu gilitabaḷiso mārassāti ayaṃ, bhikkhu, kilesamārassa baḷisabhūtaṃ rūpataṇhaṃ gilitvā ṭhitoti vuccati. Sesavāresupi iminā nayena attho veditabbo. Abhedīti bhindi. Paribhedīti sabbabhāgena bhindi. Sesaṃ uttānameva.

109.

Ayaṃ loko santāpajātoti ayaṃ sattaloko jātasantāpo ñātibyasanādivasena uppannasokasantāpo ca rāgādivasena uppannapariḷāhasantāpo cāti attho. Phassaparetoti anekehi dukkhaphassehi abhibhūto. Rodaṃ vadati attatoti taṃ taṃ attanā phuṭṭhaṃ dukkhaṃ abhāvitakāyatāya adhivāsetuṃ asakkonto 『『aho dukkhaṃ, īdisaṃ dukkhaṃ mayhaṃ sattunopi mā hotū』』tiādinā vilapanto vadati. Kasmā? Yena yena hi maññanti, tato taṃ hoti aññathā, yasmā ete sattā yena yena pakārena attano dukkhassa paṭikāraṃ maññanti āsīsanti, taṃ dukkhaṃ tato aññena pakārena tikicchitabbaṃ hoti. Yena vā pakārena attano vaḍḍhiṃ maññanti, tato aññathā avaḍḍhi eva pana hoti. Evaṃ aññathābhāvitaṃ icchāvighātaṃ eva pāpuṇāti. Ayaṃ bhavasatto kāmādibhavesu satto sattaloko, tathāpi bhavamevābhinandati, na tattha nibbindati. Yadabhinandati taṃ bhayanti yaṃ kāmādibhavaṃ abhinandati, taṃ jarāmaraṇādianekabyasanānubandhattā ativiya bhayānakaṭṭhena bhayaṃ. Yassa bhāyatīti yato jarāmaraṇādito bhāyati, taṃ dukkhassa adhiṭṭhānabhāvato dukkhadukkhatāya ca dukkhanti.

Bhavavippahānāyāti bhavassa pajahanatthāya. Khoti avadhāraṇatthe nipāto. Idaṃ vuttaṃ hoti – ekanteneva kāmādibhavassa samudayappahānena pahānatthaṃ idaṃ mayā adhigataṃ maggabrahmacariyaṃ vussatīti.

Evaṃ ariyassa maggassa ekaṃseneva niyyānikabhāvaṃ dassetvā idāni aññamaggassa niyyānikabhāvaṃ paṭikkhipanto 『『ye hi kecī』』tiādimāha. Tattha bhavenāti rūpabhavena vā arūpabhavena vā. Bhavassāti saṃsārassa. Vippamokkhanti bhavato vimuttiṃ, saṃsārasuddhinti attho. Kiñcāpi te samaṇabrāhmaṇā tattha nibbānasaññino, bhavagāmikammena pana rūpārūpajjhānena , taṃnibbattena ca upapattibhavena bhavavisuddhiṃ vadantā bhavena bhavavippamokkhaṃ vadanti nāma. Tenāha – 『『sabbe te avippamuttā bhavasmāti vadāmī』』ti. Atha vā bhavenāti bhavadiṭṭhiyā, bhavati tiṭṭhati sassatanti hi pavattanato sassatadiṭṭhi 『『bhavadiṭṭhī』』ti vuccati. Bhavadiṭṭhi eva uttarapadalopena 『『bhavo』』ti vuttā bhavataṇhātiādīsu viya. Bhavadiṭṭhivasena hi idhekacce bhavavisesaṃyeva bhavavippamokkhaṃ maññanti. Yathā taṃ bako brahmā āha – 『『idaṃ niccaṃ, idaṃ dhuvaṃ, idaṃ sassataṃ, idaṃ avipariṇāmadhamma』』nti (ma. ni. 1.501; saṃ. ni. 1.175). Vibhavenāti ucchedadiṭṭhiyā. Vibhavati vinassati ucchijjatīti hi pavattanato ucchedadiṭṭhi vuttanayena 『『vibhavo』』ti vuccati. Bhavassa nissaraṇamāhaṃsūti saṃsārasuddhiṃ vadiṃsu. Ucchedadiṭṭhivasena hi idhekacce saṃsārasuddhiṃ vadanti. Tathā hi vuttaṃ –

『『Yato kho, bho, ayaṃ attā rūpī cātumahābhūtiko…pe… nevasaññānāsaññāyatanaṃ upasampajja viharati. Ettāvatā kho, bho, ayaṃ attā sammā samucchinno hotī』』ti (dī. ni. 1.91).

Anissaṭāti anikkhantā. Tattha kāraṇamāha – 『『upadhiñhi paṭicca dukkhamidaṃ sambhotī』』ti. Tattha upadhinti khandhādiupadhiṃ. Kiṃ vuttaṃ hoti? Yattha ime diṭṭhigatikā nibbānasaññino, tattha khandhūpadhikilesūpadhiabhisaṅkhārūpadhayo adhigatā ñātā. Kuto tassa dukkhanissaraṇatāti. Yaṃ pana paramatthato dukkhanissaraṇaṃ, taṃ dassetuṃ 『『sabbupādānakkhayā natthi dukkhassa sambhavo』』ti vuttaṃ.

Lokamimaṃ passāti bhagavā attano cittaṃ ālapati. Puthūti visuṃ visuṃ. Avijjāya paretanti mohena abhibhūtaṃ. Bhūtanti khandhapañcakaṃ. Bhūtaratanti itthī purise, puriso itthiyāti evaṃ aññamaññaṃ sattesu rataṃ, tato eva bhavā aparimuttā. Ye hi keci bhavāti ittarakhaṇā vā dīghāyukā vā sātavanto vā asātavanto vā bhavā. Sabbadhīti uddhaṃ adho tiriyanti sabbattha. Sabbatthatāyāti sabbabhāvena. Sabbe te bhavātiādīsu 『『sabbepi bhavā aniccā』』tiādinā vipassanāsahitāya maggapaññāya aviparītaṃ passato bhavataṇhāpi pahīyati nirujjhati, vibhavaṃ ucchedampi nābhinandati na pattheti, tassa sabba taṇhānaṃ anavasesato maggena nirujjhanato nibbānaṃ nibbuti hoti. Tassa evaṃ nibbutassa bhikkhuno anupādā kilesābhisaṅkhārānaṃ anupādānato aggahaṇato punabbhavo na hoti. Evaṃbhūtena ca abhibhūto pañcavidhopi māro vijito assa anena mārena saṅgāmo, sabbepi bhave samatikkanto iṭṭhāniṭṭhādīsu tādilakkhaṇappattoti.

Anusotagāmī andhaputhujjano paṭisotagāmī kalyāṇaputhujjano. Ṭhitatto sekkho. Itaro asekkho.

110.

Abhijātikoti jātiyo. Kaṇhābhijātikoti kaṇhe nīce kule jāto. Kaṇhaṃ dhammaṃ abhijāyatīti kāḷakaṃ dasavidhaṃ dussīladhammaṃ pasavati karoti, so taṃ abhijāyitvā niraye nibbattati. Sukkaṃ dhammanti 『『ahaṃ pubbepi puññānaṃ akatattā nīce kule nibbatto, idāni puññaṃ karissāmī』』ti puññasaṅkhātaṃ sukkaṃ paṇḍaraṃ dhammaṃ abhijāyati, so tena sagge nibbattati. Akaṇhaṃ asukkaṃ nibbānanti nibbānañhi sace kaṇhaṃ bhaveyya, kaṇhavipākaṃ dadeyya. Sukkaṃ, sukkavipākaṃ dadeyya. Dvinnampi appadānato pana 『『akaṇhaṃ asukka』』nti vuttaṃ. Nibbānanti cettha arahattaṃ adhippetaṃ. Tañhi kilesanibbānante jātattā nibbānaṃ nāma. Taṃ esa abhijāyati pasavati karoti. Sukkābhijātikoti sukke ucce kule jāto. Sesaṃ vuttanayeneva veditabbaṃ. 『『Kaṇhaṃ kaṇhavipāka』』ntiādikassa kammacatukkassa attho heṭṭhā hārasampātavāre vibhatto eva.

111.

Mānusattanti manussabhāvaṃ, manussayoninti attho. Dveti kiccaṃ akiccameva cāti dve. Kiccāni tveva kattabbāni, na cākiccaṃ kiñci kattabbanti dasseti. Sukiccantiādi 『『kicca』』nti vuttānaṃ tesaṃ sarūpadassanaṃ.

Padhānānīti uttamāni visiṭṭhāni. Purimasmiṃ pabbajitesūti visaye bhummaṃ. Dutiye adhikaraṇe. Tattha nibbānanti arahattaṃ adhippetaṃ. Kasmā panettha āmisapariccāgo arahattena samadhuro niddiṭṭhoti? Dakkhiṇeyyesu dakkhiṇāya mahapphalabhāvadassanatthaṃ. Yena yena vā pana vatthunāti ucchedādivatthunā. Ajjhositāti bhavataṇhādivasena ajjhositā. Dutiye yena yena vā pana vatthunāti amarāvikkhepavatthuādinā.

Imināasubhena kammavipākenāti asubhassa kāyaduccaritādikammassa vipākattā asubhena asivena kammavipākena. Idaṃ bālalakkhaṇaṃ nibbattatīti purimasmiṃ bhave duccaritasamaṅgitāya bālo ayaṃ bhavatīti upalakkhaṇaṃ jāyati. Idaṃ saṃkilesabhāgiyaṃ suttanti idaṃ evaṃ pavattaṃ saṃkilesabhāgiyaṃ nāma suttaṃ.

Iminā subhenāti ettha vuttanayānusārena attho veditabbo. Tattha mahāpurisalakkhaṇanti paṇḍitalakkhaṇaṃ. Kilesabhūmīhīti kilesaṭṭhānehi kilesāvatthāhi vā. Sānusayassa pariyuṭṭhānaṃ jāyatīti appahīnānusayassa paccayasamāyoge rāgādayo pariyuṭṭhānavasena pavattanti. Pariyuṭṭhito saṃyujjatīti yo rāgādīhi pariyuṭṭhitacitto, so kāmarāgādīhi saṃyujjati nāma. Saṃyujjanto upādiyatīti yo kāmarāgasaṃyojanādīhi saṃyutto, so kāmupādānādīni akusalakammāni ca upādiyati. Sesaṃ sabbattha uttānameva.

112.

Evaṃ soḷasavidhena sāsanapaṭṭhānaṃ nānāsuttehi udāharaṇavasena vibhajitvā idāni aṭṭhavīsatividhena sāsanapaṭṭhānaṃ dassentena yasmā ayampi paṭṭhānavibhāgo mūlapadehi saṅgahito, na imassāpi tehi asaṅgahito padeso atthi, tasmā mūlapadaṃ vibhajitabbatañca dassetuṃ 『『tattha katame aṭṭhārasa mūlapadā』』ti pucchāya vasena mūlapadāni uddharitvā 『『lokiyaṃ lokuttara』』ntiādinā navatikā, thavo cāti aṭṭhavīsatividhaṃ sāsanapaṭṭhānaṃ uddiṭṭhaṃ. Tattha lokiyanti loke niyutto, loke vā vidito lokiyo. Idha pana lokiyo attho yasmiṃ sutte vutto, taṃ suttaṃ lokiyaṃ. Tathā lokuttaraṃ. Yasmiṃ pana sutte padesena lokiyo, padesena lokuttaro vutto, taṃ lokiyañca lokuttarañca. Yañca satte adhiṭṭhāya sattapaññattimukhena desitaṃ, taṃ sattādhiṭṭhānaṃ. Dhammavaseneva desitaṃ dhammādhiṭṭhānaṃ. Ubhayavasena desitaṃ sattādhiṭṭhānañca dhammādhiṭṭhānañca. Iminā nayena sabbapadesu attho veditabbo. Buddhādīnaṃ pana guṇābhitthavanavasena pavattaṃ suttaṃ thavo nāma.

Tattha sajjukhīranti taṅkhaṇaṃyeva dhenuyā thanehi nikkhantaṃ abbhuṇhakhīraṃ. Muccatīti pariṇamati. Idaṃ vuttaṃ hoti – yathā dhenuyā thanato nikkhantaṃ khīraṃ taṅkhaṇaṃyeva na muccati na pariṇamati na dadhibhāvaṃ gacchati, takkādiambilasamāyogato pana parato kālantarena pakatiṃ jahati dadhibhāvaṃ pāpuṇāti, evamevaṃ pāpakammampi kiriyakkhaṇeyeva na vipaccati. Yadi vipacceyya, nānāgatīnaṃ sabhāvaṭṭhānaṃ siyā, na koci pāpakammaṃ kātuṃ visaheyya. Yāva pana kusalābhinibbattakkhandhā caranti, tāva taṃ te rakkhanti, tesaṃ bhedā apāyesu nibbattāpanavasena vipaccati. Vipaccamānañca ḍahantaṃ bālamanveti, kiṃ viya? Bhasmacchannova pāvako. Yathā hi chārikāya paṭicchanno vītaccitaṅgāro akkantopi chārikāya paṭicchannattā na tāva ḍahati, chārikaṃ pana tāpetvā cammādīni ḍahanavasena yāva matthaluṅgā ḍahanto gacchati, evamevaṃ pāpakammampi yena kataṃ, taṃ bālaṃ dutiye vā tatiye vā attabhāve nirayādīsu nibbattaṃ ḍahantaṃ anugacchatīti.

Yassindriyānīti tatthāyaṃ saṅkhepattho – yassa bhikkhuno chekena sārathinā sudantā assā viya cha indriyāni samathaṃ dantabhāvaṃ nibbisevanabhāvaṃ gatāni, tassa navavidhaṃ mānaṃ pahāya ṭhitattā pahīnamānassa catunnaṃ āsavānaṃ abhāvena anāsavassa tādibhāve ṭhitassa tathārūpassa devāpi pihayanti, manussāpi dassanañca āgamanañca patthentiyevāti. Āhāre satīti āhārapaṭibaddhe chandarāge appahīne sati.

113.

Sabbā disā anuparigamma cetasāti parito dasapi disā cittena anugantvā. Nevajjhagāti neva adhigaccheyya. Piyataranti atisayena piyaṃ. Attanāti attato. Evaṃ piyo puthu attā paresanti evaṃ kassacipi attanā piyatarassa anupalabbhanavasena visuṃ visuṃ paresaṃ sattānaṃ attā piyo. Yasmā ca etadeva, tasmā na hiṃse paraṃ attakāmo attano sukhakāmoti.

Bhūtāti jātā nibbattā. Bhavissantīti nibbattissanti. Bhūtāti vā khīṇāsavā. Te hi pahīnabhavattā bhūtā eva. Gamissantīti paralokaṃ gamissanti. Khīṇāsavā pana anupādisesaṃ nibbānaṃ.

Piyoca hotīti suparisuddhāya sīlasampattiyā, suparisuddhāya ca diṭṭhisampattiyā samannāgato piyo piyāyitabbo hoti. Vuttañhetaṃ –

『『Sīladassanasampannaṃ , dhammaṭṭhaṃ saccavādinaṃ;

Attano kammakubbānaṃ, taṃ jano kurute piya』』nti. (dha. pa. 217);

Pāsāṇacchattaṃ viya garukātabbatāya garu. Uttarimanussadhammavasena sambhāvetabbatāya bhāvanīyo. Sīlaguṇena vā piyagaruādibhāvā veditabbā. Tathā hi vuttaṃ – 『『ākaṅkheyya ce, bhikkhave, bhikkhu 『sabrahmacārīnaṃ piyo ca assaṃ manāpo ca garu ca bhāvanīyo cā』ti, sīlesvevassa paripūrakārī』』ti (ma. ni. 1.65).

Vattāti 『『kālena vakkhāmī』』tiādipañcadhamme attani upaṭṭhāpetvā sabrahmacārīnaṃ ullumpanabhāve ṭhatvā vattā. Vacanakkhamoti sabrahmacārīhi yena kenaci vuccamāno subbaco hutvā padakkhiṇaggāhitāya tesaṃ vacanaṃ khamatīti vacanakkhamo. Vattāti vā dhammakathāvasena vacanasīlo. Vacanakkhamoti dhammaṃ saṃvaṇṇento parehi asaṃhīro hutvā tesaṃ pucchāvacanakkhamatāya vacanakkhamo. Gambhīrañca kathaṃ kattāti saccapaṭiccasamuppādādiṃ, aññaṃ vā gambhīrakathaṃ kattā. Na caṭṭhāne niyojakoti dhammavinayādiṃ adhammāvinayādivasena avatvā dhammavinayādivaseneva dīpanato na ca aṭṭhāne niyojako.

Mātaraṃ pitaraṃ hantvāti ettha 『『taṇhā janeti purisa』』nti (saṃ. ni. 1.55-57) vacanato tīsu bhavesu sattānaṃ jananato taṇhā mātā nāma. 『『Ahaṃ asukassa nāma rañño, rājamahāmattassa vā putto』』ti pitaraṃ nissāya asmimānassa uppajjanato asmimāno pitā nāma. Loko viya rājānaṃ yasmā sabbadiṭṭhigatāni dve sassatucchedadiṭṭhiyo bhajanti, tasmā sassatucchedadiṭṭhiyo dve khattiyā rājāno nāma. Dvādasāyatanāni vitthataṭṭhena raṭṭhasadisattā raṭṭhaṃ nāma. Āyasādhako āyuttakapuriso viya taṃnissito nandirāgo anucaro nāma.

Anīghoti niddukkho. Brāhmaṇoti khīṇāsavo. Etena hi taṇhādayo arahattamaggañāṇāsinā hatā bāhitā. Yātīti so brāhmaṇo niddukkho hutvā yātīti.

Kāyeti karajakāye. Cittanti pādakajjhānacittaṃ. Samodahatīti pakkhipati. Yadā dissamānena kāyena gantukāmo hoti, tadā kāyagatikaṃ pādakajjhānacittaṃ adhiṭṭhahatīti attho. Cittepi kāyaṃ samodahatīti yadā sīghaṃ gantukāmo hoti, tadā pādakajjhānacitte kāyaṃ pakkhipati, cittagatikaṃ kāyaṃ adhiṭṭhahatīti attho. Kāye sukhasaññañca lahusaññañca okkamitvāti 『『seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyyā』』ti vuttanayena (mahāva. 8, 137; dī. ni. 2.66; ma. ni. 1.282; 2.338; saṃ. ni. 1.172) iddhimā kāye sukhasaññañca lahusaññañca okkamitvā paresaṃ dissamānena kāyena ārāmarāmaṇeyyakādīni pekkhamāno cittakkhaṇeneva icchitaṭṭhānaṃ gacchati.

114.

Yaṃ taṃ lokuttaraṃ ñāṇanti sabbaṃ lokaṃ uttaritvā abhibhavitvā ṭhitattā vuttaṃ, na pana lokuttarabhūmikattā. Sabbakāle pavattatīti āvajjanapaṭibaddhavuttittā vuttaṃ, na satataṃ samitaṃ pavattatīti. Na hi sabbaññutaññāṇaṃ bhagavato sabbasmiṃyeva kāle uppajjatīti sakkā vattunti.

Kittayissāmi te santinti sabbakilesavūpasamahetutāya santiṃ nibbānaṃ dassessāmi. Diṭṭhe dhammeti diṭṭhe dukkhādidhamme, imasmiṃ eva vā attabhāve. Anītihanti itihāsāti evaṃ na itikirāya pavattaṃ, attapaccakkhanti attho. Yaṃ viditvā sato caranti 『『sabbe saṅkhārā aniccā』』tiādinā (dha. pa. 277; theragā. 676; netti. 5) nayena sato hutvā caranto ariyamaggena yaṃ santiṃ viditvā. Tare loke visattikanti saṅkhāraloke visappanato visattikasaṅkhātaṃ taṇhaṃ tare tareyya samatikkameyyāti attho.

Tañcāhaṃ abhinandāmīti taṃ vuttappakāraṃ santijotakaṃ tumhākaṃ vacanaṃ ahaṃ patthayāmi, taṃ eva vā santiṃ uttamaṃ abhinandāmīti dhotako vadati. Uddhaṃ adho tiriyañcāpi majjheti ettha uddhanti anāgataṃ upari ca. Adhoti atītaṃ heṭṭhā ca. Tiriyañcāpi majjheti paccuppannaṃ parito ca. Etaṃ viditvā saṅgotīti etaṃ anāgatādiṃ saṅgajananaṭṭhānanti ñatvā. Bhavābhavāyāti khuddakānañceva mahantānañca bhavānaṃ atthāya, sassatucchedāya vā.

Ariyasaccānanti ariyabhāvakarānaṃ saccānaṃ. Ananubodhāti abujjhanena ajānanena. Appaṭivedhāti appaṭivijjhanena. Sandhāvitanti bhavato bhavassa gamanena sandhāvitaṃ. Saṃsaritanti punappunaṃ gamanavasena saṃsaritaṃ. Mamañceva tumhākañcāti mayā ceva tumhehi ca. Atha vā sandhāvitaṃ saṃsaritanti sandhāvanaṃ saṃsaraṇaṃ mamañceva tumhākañca ahosīti attho. Bhavanettīti bhavābhavaṃ nayanasamatthā taṇhārajju. Saṃsitanti saṃsaritaṃ. Samūhatāti suṭṭhu hatā chinnā appavattikatā.

Sabbe saṅkhārā aniccāti paccayehi saṅkharīyantīti 『『saṅkhārā』』ti laddhanāmā pañcakkhandhā. Ādiantavantato aniccantikato tāvakālikato khaṇaparittato ca na niccāti aniccā. Yadā paññāya passatīti yadā vipassanāpaññāya passati. Atha imasmiṃ vaṭṭadukkhe nibbindati, nibbindanto dukkhaparijānanādivasena saccāni paṭivijjhati. Esa maggo visuddhiyāti yvāyaṃ vuttanayena saccappaṭivedho, esa visuddhatthāya maggo. Sabbe saṅkhārā dukkhāti sabbe saṅkhārā abhiṇhasampaṭipīḷanaṭṭhena khayaṭṭhena ca dukkhāti. Sesaṃ vuttanayameva. Sabbe dhammā anattāti sabbepi tebhūmakadhammā parato tucchato suññato asārato avasavattanato ca anattāti. Sesaṃ purimasadisameva.

Seyyoti visiṭṭho uttamo. Sadisoti samāno. Hīnoti lāmako. Omānopi hi attano avaṅkaraṇamukhenapi saṃpaggaṇhanavaseneva pavattati. Tena vuttaṃ 『『hīnohamasmī』』ti. Kimaññatra yathābhūtassa adassanāti sarasapabhaṅgutāya ekanteneva anavaṭṭhitasabhāvehi rūpadhammehi seyyādivasena attano ukkhipanassa tesaṃ yathābhūtaṃ adassanaṃ aññāṇaṃ vinā kiṃ aññaṃ kāraṇaṃ siyā, aññaṃ kiñci kāraṇaṃ tassa natthīti attho. Vedanādīsupi eseva nayo. Vuttavipariyāyena sukkapakkho veditabbo.

115.

Ye ariyasaccāni vibhāvayantīti dukkhādīni ariyasaccāni paññāobhāsena saccappaṭicchādakakilesandhakāraṃ vidhametvā attano pakāsāni pākaṭāni karonti. Gambhīrapaññenāti appameyyapaññatāya sadevakassapi lokassa ñāṇena alabbhaneyyapatiṭṭhapaññena sabbaññunāti vuttaṃ hoti. Sudesitānīti saṅkhepavitthārādīhi tehi tehi nayehi suṭṭhu desitāni. Kiñcāpi te honti bhusaṃ pamattāti te vibhāvitaariyasaccā puggalā kāmaṃ devarajjacakkavattirajjādipamādaṭṭhānaṃ āgamma bhusaṃ pamattā honti, tathāpi sotāpattimaggañāṇena abhisaṅkhāraviññāṇassa nirodhena ṭhapetvā satta bhave anamatagge saṃsāre ye uppajjeyyuṃ nāmañca rūpañca, tesaṃ niruddhattā na aṭṭhamaṃ bhavaṃ ādiyanti, sattamabhaveyeva pana vipassanaṃ ārabhitvā arahattaṃ pāpuṇantīti attho.

Yathindakhīloti ettha yathāti upamāvacanaṃ. Indakhīloti nagaradvārathirakaraṇatthaṃ ummārabbhantare aṭṭha vā dasa vā hatthe pathaviṃ khaṇitvā ākoṭitassa sāradārumayassa thambhassetaṃ adhivacanaṃ. Pathavissito siyāti gambhīranemitāya anto pavisitvā bhūminissito siyā bhaveyya. Catubbhi vātehīti catūhi disāhi āgatavātehi. Asampakampiyoti kampetuṃ vā cāletuṃ vā asakkuṇeyyo. Tathūpamaṃ…pe… passatīti yo cattāri ariyasaccāni paññāya ajjhogāhetvā passati, taṃ sappurisaṃ uttamapurisaṃ tathā dassanato sabbatitthiyavādavātehi asampakampiyatāya tathūpamaṃ yathāvuttaindakhīlūpamaṃ vadāmīti attho.

Sotāpattiyaṅgehīti ariyasotāpajjanassa aṅgabhūtehi. Ariyasāvakoti ariyassa buddhassa bhagavato saddhammassavanante jātattā ariyasāvako. Khīṇanirayomhīti khīṇanirayo amhi. Khīṇāpāyaduggativinipātoti idaṃ nirayādīnaṃyeva vevacanavasena vuttaṃ. Nirayādayo hi vaḍḍhisaṅkhātato ayato apetattā apāyā. Dukkhassa gati paṭisaraṇanti duggatiyo. Dukkaṭakārino vivasā ettha nipatantīti vinipātā. Sotaṃ ariyamaggaṃ ādito patto adhigatoti sotāpanno. Akuppadhammatāya maggaphalānaṃ puthujjanabhāvasaṅkhāte virūpe na nipatanasabhāvoti avinipātadhammo. Tato eva dhammaniyāmena niyatatāya niyato. Uparimaggattayasaṅkhātā sambodhi avassaṃ pattabbatāya assa paraṃ ayanaṃ gati paṭisaraṇanti sambodhiparāyaṇo.

Niviṭṭhātiādīni padāni aññamaññavevacanāneva. Sahadhammiyāti sabrahmacārino. Ariyakantehīti ariyānaṃ kantehi piyehi manāpehi. Pañca sīlāni hi ariyasāvakānaṃ kantāni honti, bhavantarepi avijahanato. Tāni sandhāyetaṃ vuttaṃ. Sabbopi panettha saṃvaro labbhatiyeva. Sotāpannohamasmīti idaṃ desanāsīsameva. Sakadāgāmiādayopi 『『sakadāgāmīhamasmī』』tiādinā nayena byākarontiyeva. Yato sabbesampi sikkhāpadāvirodhena yuttaṭṭhāne byākaraṇaṃ anuññātamevāti.

Yassindriyānīti yassa ariyapuggalassa saddhādīni indriyāni. Subhāvitānīti ariyamaggabhāvanāvasena suṭṭhu bhāvitāni. Ajjhattaṃ bahiddhā cāti orambhāgiyānaṃ uddhambhāgiyānañca saṃyojanānaṃ pajahanavasena. Tenāha 『『sabbaloke』』ti. Nibbijjhāti nibbijjhitvā paṭivijjhitvā.

Dhammapadānīti dhammakoṭṭhāsāni. Anabhijjhā dhammapadaṃ nāma alobho vā alobhasīsena adhigatajhānavipassanāmaggaphalanibbānāni vā dasaasubhavasena vā adhigatajhānādīni anabhijjhā dhammapadaṃ. Catubrahmavihāravasena adhigatāni abyāpādo dhammapadaṃ. Dasānussatiāhārepaṭikkūlasaññāvasena adhigatāni sammāsati dhammapadaṃ. Dasakasiṇaānāpānavasena adhigatāni sammāsamādhi dhammapadaṃ.

Pañca chindeti heṭṭhā apāyupapattisaṃvattanikāni pañca orambhāgiyasaṃyojanāni pāde baddharajjuṃ viya puriso satthena heṭṭhā maggattayena chindeyya. Pañca jaheti uparidevalokasampāpakāni pañca uddhambhāgiyasaṃyojanāni puriso gīvāya baddharajjuṃ viya arahattamaggena jaheyya chindeyyevāti attho. Pañca cuttari bhāvayeti uddhambhāgiyasaṃyojanānaṃ pahānatthāya saddhādīni pañcindriyāni uttari bhāveyya. Pañca saṅgātigoti evaṃ sante pañcannaṃ rāgadosamohamānadiṭṭhisaṅgānaṃ atikkamanena pañcasaṅgātigo hutvā bhikkhu 『『oghatiṇṇo』』ti vuccati, nittiṇṇacaturoghoti vuccatīti attho.

Anaññātaṃ appaṭividdhaṃ catusaccadhammaṃ, amatapadaṃyeva vā ñassāmi jānissāmīti paṭipannassa paṭhamamaggaṭṭhassa indriyanti anaññātaññassāmītindriyaṃ. Paṭhamamaggañāṇañhi taṃpubbabhāgavasena evaṃ vuttaṃ. Ājānāti paṭhamamaggena ñātamariyādaṃ anatikkamitvā jānātīti añño, tassa indriyanti aññindriyaṃ, heṭṭhā tīsu phalesu, upari tīsu maggesu ca ñāṇassetaṃ adhivacanaṃ. Aññātāvino catūsu saccesu niṭṭhitakiccassa arahato indriyanti aññātāvindriyaṃ, aggaphalañāṇassetaṃ adhivacanaṃ. Anabhisametassāti appaṭividdhassa. Abhisamayāyāti paṭivedhāya.

116.

Bālalakkhaṇānīti bālassa upalakkhaṇakāraṇāni. Bālanimittānīti 『『bālo aya』』nti gahetuṃ nimittāni kāraṇāni. Bālāpadānānīti bālassa porāṇāni viruḷhāni kammāni. 『『Duccintitacintī』』tiādīsu duccintitaṃ abhijjhaṃ byāpādaṃ micchādassanañca cintetīti duccintitacintī. Dubbhāsitaṃ musāvādādiṃ bhāsatīti dubbhāsitabhāsī. Dukkaṭaṃ pāṇātipātādikammaṃ karotīti dukkaṭakammakārī. Vuttavipariyāyena sukkapakkho veditabbo.

Bhiyyoti uparūpari. Pakujjheyyunti virujjheyyuṃ. 『『Pakuppeyyu』』ntipi pāṭho. Bhusenāti daḷhena. Daṇḍenāti daṇḍadānena. Dhīroti paṇḍito sappaññajātiko. Nisedhayeti paṭibāheyya. Puna kiñci kātuṃ vattuṃ vā asamatthaṃ kareyyāti attho.

Paranti paccatthikaṃ. Yo sato upasammatīti yo satimā hutvā upasammati, tassa upasamaṃyevāhaṃ bālassa paṭisedhanaṃ maññāmīti attho.

Vajjanti dosaṃ. Yadā naṃ maññatīti yasmā naṃ maññati. Ajjhāruhatīti ajjhottharati. Gova bhiyyo palāyinanti yathā goyūthe tāvadeva dve gāvo yujjhante gogaṇo olokento tiṭṭhati yāva na eko palāyati, yadā pana palāyati, atha taṃ palāyīnaṃ sabbo gogaṇo bhiyyo ajjhottharati, evaṃ dummedho khamantaṃ bhiyyo ajjhottharatīti attho.

Sadatthaparamāti sakatthaparamā. Khantyā bhiyyo na vijjatīti tesu sakatthaparamesu atthesu khantito uttaritaro añño attho na vijjati. Tamāhu paramaṃ khantinti yo balavā titikkhati, tassa taṃ khantiṃ paramaṃ āhu. Bālabalaṃ nāma aññāṇabalaṃ. Taṃ yassa balaṃ, abalameva taṃ, na taṃ balanti āhu kathenti dīpenti. Dhammaguttassāti dhammena rakkhitassa dhammaṃ vā rakkhantassa. Paṭivattāti paṭippharitvā vattā, paṭipparitvā vā yaṃ vā taṃ vā vadeyyāsi. Dhammaṭṭhaṃ pana cāletuṃ samattho nāma natthi. Tasseva tena pāpiyoti tena kodhena tasseva puggalassa pāpaṃ hoti. Katarassāti ? Yo kuddhaṃ paṭikujjhati, tassa. Tattha kuddhanti sampadāne upayogavacanaṃ, kuddhassāti attho. Tikicchantānanti ekavacane bahuvacanaṃ, tikicchantanti attho. Janā maññantīti evarūpaṃ attano ca parassa cāti ubhinnaṃ atthaṃ tikicchantaṃ nipphādentaṃ puggalaṃ 『『bālo aya』』nti andhabālaputhujjanā evaṃ maññanti. Ye dhammassa akovidāti ye catusaccadhamme akovidā acchekā, te evaṃ maññantīti attho.

117.

Pattanti adhigataṃ etarahi anubhuyyamānaṃ kāmūpakaraṇaṃ pattabbanti tadeva anāgate adhigantabbaṃ anubhavitabbaṃ, ubhayametaṃ rajānukiṇṇanti tadubhayampi rāgarajādīhi avakiṇṇaṃ . Āturassāti rāgādikilesāturassa. Anusikkhatoti kilesabahulapuggale anusikkhato. Ye ca sikkhāsārāti ye yathāsamādinnaṃ sīlavatādisaṅkhātaṃ sikkhaṃ sārato gahetvā ṭhitā. Tenāha – 『『sīlaṃ vataṃ jīvitaṃ brahmacariya』』nti. Tattha yaṃ 『『na karomī』』ti oramati, taṃ sīlaṃ. Yaṃ vesabhojanakiccacaraṇādi, taṃ vataṃ. Jīvitanti ājīvo. Brahmacariyanti methunavirati. Upaṭṭhānasārāti etesaṃ sīlādīnaṃ anuṭṭhānasārā. Etehi eva saṃsārasuddhīti tāni sārato gahetvā ṭhitāti attho.

Iccete ubho antāti iti sīlabbataparāmāsamukhena attakilamathānuyogo, kāmesu anavajjasaññitāmukhena kāmasukhallikānuyogo cāti ete ubho antā. Te ca kho yathākkamaṃ āyatiṃ pattabbe, etarahi patte ca rāgarajādiokiṇṇe kāmaguṇe allīnehi kilesāturānaṃ anusikkhantehi, sayañca kilesātureheva paṭipajjitabbā, tato eva ca te kaṭasivaḍḍhanā aparāparaṃ jarāmaraṇehi sivathikāya vaḍḍhanasīlā ekanteneva kaṭasiṃ vaḍḍhenti, sayaṃ vaḍḍhantā pare ca antadvaye samādapentā vaḍḍhāpenti cāti attho.

Ubho ante anabhiññāyāti yathāvutte ubho ante ajānitvā. Olīyanti eketi 『『sassato attā ca loko cā』』ti olīyanataṇhābhinivesavasena avalīyanti ekacce. Atidhāvanti eketi ekacce – 『『ucchijjati vinassati attā ca loko cā』』ti atidhāvanābhinivesavasena atikkamanti.

Naamaññiṃsu tesañca taṇhādimaññanānaṃ pahīnattā. Tato eva anupādāparinibbānato tividhampi vaṭṭaṃ tesaṃ paññāpanāya natthīti.

Jaññāti jāneyya. Saṃyujeti saṃyojeyya. Mānusanti manussānaṃ idanti mānusaṃ, manussabhavapariyāpannaṃ. Kiñhi tassa sakaṃ hotīti tassa maccumukhaṃ pavisantassa sattassa kiṃ aññaṃ sakaṃ nāma aññatra kalyāṇakammato. Kammassakā hi sattā. Tenāha – 『『tasmā kareyya kalyāṇa』』ntiādi. Tattha samparāyikanti samparāyaphalanibbattakaṃ.

118.

Ime dhammāti ime kusalā vā akusalā vā dhammā. Evaṃgahitāti evaṃ samādinnā uppāditā. Idaṃ phalanti idaṃ iṭṭhavipākaṃ aniṭṭhavipākañca phalaṃ. Ayamatthoti ayaṃ vuḍḍhi, ayaṃ hānīti attho. Aññampi evaṃjātiyanti ekaṃsabyākaraṇīyaṃ vadati.

Ākaṅkhato na jāneyyunti tattha yena hetunā bhagavato yā ākaṅkhā, sā aññesaṃ avisayoti āha – 『『kintaṃ bhagavā ākaṅkhatīti. Idaṃ avisajjanīya』』nti.

Ettakoti etaparimāṇo. Sīlakkhandheti sīlakkhandhahetu. 『『Sīlakkhandhenā』』tipi pāṭho. Sesapadesupi eseva nayo. Iriyāyanti kāyavacīsamācāre. Pabhāveti ānubhāve. Hitesitāyanti mettāya. Iddhiyanti iddhividhāya. Ettakā buddhaguṇā, te ca paccekaṃ evaṃpabhāvā. Tathā maggaphalanibbānāni evamānubhāvāni. Ariyasaṅgho evaṃvidhaguṇehi yuttoti.

Tiṇṇaṃ ratanānaṃ mahānubhāvatā na sabbathā aññesaṃ visayo, bhagavato eva visayoti āha – 『『buddhavisayo avisajjanīyo』』ti. Tena yo aññopi attho buddhavisayo, so avisajjanīyoti dasseti. Vuttañhetaṃ bhagavatā – 『『buddhavisayo acinteyyo na cintetabbo, yaṃ cintento ummādassa vighātassa bhāgī assā』』ti (a. ni. 4.77). Katamā pubbā koṭīti avisajjanīyanti 『『katamā pubbā koṭī』』ti kenaci kataṃ pucchanaṃ avisajjanīyaṃ. Kasmā? Saṃsārassa purimāya koṭiyā abhāvato. Tenevāha – 『『purimā, bhikkhave, koṭi na paññāyatī』』ti (a. ni. 10.61). Tattha na paññāyatīti na dissati, na upalabbhatīti attho. Na paññāyatīti aññassa ñāṇavisayo na hotīti pana atthaṃ sandhāya 『『na paññāyatīti sāvakānaṃ ñāṇavekallenā』』tiādi vuttaṃ. Tattha attūpanāyikāti attā upanetabbo etissāti attūpanāyikā. Natthi buddhānaṃ bhagavantānaṃ avijānanāti etena purimāya koṭiyā abhāvato eva na paññāyati, na tattha ñāṇassa paṭighātoti dasseti.

Yaṃ pana atthi, taṃ aññesaṃ appameyyampi bhagavato na appameyyanti bhagavato sabbattha appaṭihataññāṇataṃ dassetuṃ 『『yathā bhagavā kokālikaṃ bhikkhuṃ ārabbhā』』tiādimāha. Tattha aññataraṃ bhikkhunti nāmagottena apākaṭaṃ. 『『Kīva dīghaṃ nu kho, bhante, padume niraye āyuppamāṇa』』nti pañhaṃ pucchitvā nisinnaṃ ekaṃ bhikkhuṃ evamāhāti. Etthāyaṃ pāṭhaseso – dīghaṃ kho, bhikkhu, padume niraye āyuppamāṇaṃ, taṃ na sukaraṃ saṅkhātuṃ 『『ettakāni vassānī』』ti vā 『『ettakāni vassasatānī』』ti vā 『『ettakāni vassasahassānī』』ti vā 『『ettakāni vassasatasahassānī』』ti vāti. Sakkā pana, bhante, upamā kātunti. 『『Sakkā bhikkhū』』ti bhagavā avoca. Seyyathāpi, bhikkhu, vīsatikhāriko kosalako tilavāho. Tato puriso vassasatassa vassasatassa accayena ekamekaṃ tilaṃ uddhareyya. Khippataraṃ kho so, bhikkhu, vīsatikhāriko kosalako tilavāho iminā upakkamena parikkhayaṃ pariyādānaṃ gaccheyya, na tveva eko abbudo nirayo. Seyyathāpi, bhikkhu, vīsati abbudā nirayā, evameko nirabbudo nirayotiādi (saṃ. ni. 1.181; a. ni. 10.89; su. ni. kokālikasutta).

Tattha vīsatikhārikoti māgadhakena patthena cattāro patthā kosalaraṭṭhe eko pattho hoti. Tena patthena cattāro patthā āḷhakaṃ, cattāri āḷhakāni doṇaṃ, catudoṇā mānikā, catumānikā khārī. Tāya khāriyā vīsatikhāriko tilavāho. Tilavāhoti tilasakaṭaṃ. Abbudo nirayoti abbudo nāma eko paccekanirayo natthi, avīcimhi eva pana abbudagaṇanāya paccanokāso 『『abbudo nirayo』』ti vutto. Esa nayo nirabbudādīsupi.

Tattha vassagaṇanāpi evaṃ veditabbā – yathā hi sataṃsatasahassāni koṭi hoti. Evaṃ sataṃsatasahassakoṭiyo pakoṭi nāma. Sataṃsatasahassapakoṭiyo koṭipakoṭi nāma. Sataṃsatasahassakoṭipakoṭiyo nahutaṃ. Sataṃsatasahassanahutāni ninnahutaṃ. Sataṃsatasahassāni ninnahutāni eko abbudo. Tato vīsatiguṇo nirabbudo. Esa nayo sabbattha. Ayañca gaṇanā aparicitānaṃ dukkarāti vuttaṃ – 『『taṃ na sukaraṃ saṅkhātu』』nti. Keci pana 『『tattha tattha paridevanānattena kammakāraṇanānattenapi imāni nāmāni laddhānī』』ti vadanti. Apare 『『sītanarakā ete』』ti. Cittaṃ āghātetvāti cittaṃ padūsetvā.

119.

Kathaṃ jinoti pakārapucchā. Kena jinoti kāraṇapucchā. Kena kāraṇena kena hetunā kāya paṭipattiyā jinoti pucchati. Kathanti pana kena pakārena kiṃ atītānaṃ, udāhu anāgatānaṃ paccuppannānaṃ kilesānaṃ pahānena jinoti pucchati, tasmā taṃ 『『visajjanīya』』nti vuttaṃ. Katamo jinoti kiṃ rūpaṃ jino, udāhu vedanā saññā saṅkhārā viññāṇaṃ jino. Rūpādivinimutto vā añño jino, yo 『『attā』』ti vuccatīti imamatthaṃ sandhāyāha 『『avisajjanīya』』nti. Kittakoti pamāṇato kiṃparimāṇo.

Atthitathāgatoti atthi satto. Yvāyamāyasmā 『『evaṃnāmo evaṃgotto』』ti pañcakkhandhe upādāya paññapīyati, tassa puggalassa adhippetattā vuttaṃ 『『visajjanīya』』nti. Rūpaṃ tathāgatoti rūpaṃ attāti sakkāyadiṭṭhivasena pucchatīti katvā vuttaṃ 『『avisajjanīya』』nti. Iminā nayena sabbapadesu attho veditabbo.

120.

Bālaṃ pīṭhasamāruḷhantiādīni sāmiatthe upayogavacanāni. Kāyena duccaritānīti kāyena duṭṭhu katāni. Olabbhantīti avalambanti avatthariyanti. Sesapadadvayaṃ tasseva vevacanaṃ. Olambanādiākārena hi tāni upaṭṭhahanti, tasmā evaṃ vuttaṃ. Mahatanti mahantānaṃ. Pathaviyaṃ olambantīti pathavitale pattharanti. Sesapadadvayaṃ tasseva vevacanaṃ. Pattharaṇākāroyeva hesa. Tatra, bhikkhave, bālassāti tasmiṃ upaṭṭhahanākāre bālassa evaṃ hoti.

Lābhāvo, bhikkhaveti bhikkhave, ye ime tumhehi paṭiladdhā manussattasaddhāpaṭilābhādayo, lābhā vo tumhākaṃ lābhā eva. Suladdhanti yampidaṃ pabbajitvā catupārisuddhisīlādisampādanaṃ laddhaṃ, tampi suladdhaṃ. Khaṇo vo paṭiladdhoti aṭṭhaakkhaṇavajjito navamoyaṃ khaṇo paṭiladdho maggabrahmacariyavāsāya. 『『Diṭṭhā mayā』』tiādinā ekadesanidassanena aṭṭha akkhaṇe vibhāveti.

121.

Yahiṃ yahinti yaṃ yaṃ duggatiṃ yo gacchati. So naṃ adhammoti yo adhammo tena carito, so naṃ adhammacāriṃ puggalaṃ. Hanātīti bādhati.

Appesakkhatāti appānubhāvatā. Dubbaṇṇatāti virūpatā bībhacchatā. Duppaññatāti nippaññatā ahetukapaṭisandhivasena eḷamūgatā.

122.

Vācānurakkhīti catunnaṃ vacīduccaritānaṃ parivajjanena vācānurakkhī. Abhijjhādīnaṃ anuppādanena manasā suṭṭhu saṃvuto. Pāṇātipātādayo pajahanto kāyena ca akusalaṃ na kayirā, ete tayo kammapathe visodhaye. Evaṃ visodhento hi sīlakkhandhādīnaṃ esakehi buddhādīhi isīhi paveditaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ ārādheyyāti. Dukkaṭanti kāyena vācāya manasā ca dukkaṭaṃ sāvajjaṃ dukkhudrayaṃ duggatisaṃvattaniyaṃ kammaṃ yassa natthi. Saṃvutaṃ tīhiṭhānehīti etehi tīhi kāraṇehi kāyaduccaritādīnaṃ pavesanivāraṇato pihitaṃ, taṃ ahaṃ 『『brāhmaṇa』』nti vadāmīti.

Accantadussīlyanti ekantadussīlabhāvo. Gihī vāpi jātito paṭṭhāya dasa akusalakammapathe karonto, pabbajito vāpi upasampannadivasato paṭṭhāya garukāpattiṃ āpajjamāno accantadussīlo nāma. Idha pana yo dvīsu tīsu attabhāvesu dussīlo, tassa gatiyā āgataṃ dussīlabhāvaṃ sandhāyetaṃ vuttaṃ. Dussīlabhāvoti cettha dussīlassa cha dvārāni nissāya uppannā taṇhā veditabbā. Māluvā sālamivotthatanti yassa puggalassa taṃ taṇhāsaṅkhātaṃ dussīlyaṃ. Yathā nāma māluvā sālaṃ otthataṃ deve vassante pattehi udakaṃ paṭicchitvā saṃbhañjanavasena sabbatthakameva pariyonandhati, evaṃ attabhāvaṃ otthataṃ pariyonandhitvā ṭhitaṃ so māluvāya saṃbhañjitvā bhūmiyaṃ pātiyamāno rukkho viya tāya dussīlyasaṅkhātāya taṇhāya saṃbhañjitvā apāyesu pātiyamāno, yathā naṃ anatthakāmo diso icchati, tathā attānaṃ karoti nāmāti attho.

『『Attanā hi kata』』nti gāthāya ayaṃ saṅkhepattho – yathā pāsāṇamayaṃ pāsāṇasambhavaṃ vajiraṃ tameva asmamayaṃ maṇiṃ attano uṭṭhānaṭṭhānasaṅkhātaṃ pāsāṇamaṇiṃ khāyitvā chiddāchiddaṃ khaṇḍākhaṇḍaṃ katvā aparibhogaṃ karoti, evamevaṃ attanā kataṃ attani jātaṃ attasambhavaṃ pāpaṃ dummedhaṃ nippaññaṃ puggalaṃ catūsu apāyesu abhimatthati kantati viddhaṃsetīti.

Niseviyāti katvā. Garahāti gārayhā. Bālamatīti mandabuddhino. Khayā ca kammassāti kammakkhayakarañāṇena kammassa khepanato. Vimuttacetasoti samucchedavimuttiyā paṭippassaddhivimuttiyā ca vimuttacitto. Nibbanti te jotirivindhanakkhayāti yathā nāma anupādāno jātavedo nibbāyati, evamevaṃ abhisaṅkhārassa viññāṇassa anavasesakkhayā nibbāyati.

123.

『『Yathāpi bhamaro』』ti gāthāyaṃ bhamaroti yā kāci madhukarajāti. Pupphanti pupphārāme caranto pupphañca tassa vaṇṇañca gandhañca aheṭhayaṃ aheṭhayanto avināsento caratīti attho. Evaṃ caritvā ca paleti rasamādāyāti yāvadatthaṃ rasaṃ pivitvā aparampi madhukaraṇatthāya rasaṃ gahetvā ḍeti. So ekaṃ vanagahanaṃ ajjhogāhetvā rukkhasusirādīsu taṃ rajamissakaṃ rasaṃ ṭhapetvā anupubbena madhurarasaṃ madhuṃ karoti, na tassa pupphārāme caritapaccayā pupphaṃ vā tassa vaṇṇo vā gandho vā vinassati, atha kho pupphaṃ pākatikameva hoti. Evaṃ gāme munī careti evaṃ sekkho asekkho vā anagāriyamuni kulapaṭipāṭiyā gāme bhikkhaṃ gaṇhanto careyyāti attho. Na hi tassa gāme caraṇapaccayā saddhāhāni vā bhogahāni vā hoti, saddhāpi bhogāpi pākatikāva honti. Evaṃ caritvā ca pana gāmato nikkhamitvā bahigāme udakaphāsukaṭṭhāne saṅghāṭiṃ paññapetvā nisinno akkhabhañjana- (mi. pa. 6.1.2) vaṇalepanaputtamaṃsūpamavasena (mi. pa. 6.1.2; saṃ. ni. 2.63) paccavekkhanto piṇḍapātaṃ paribhuñjitvā tathārūpaṃ vanasaṇḍaṃ anupavisitvā ajjhattikakammaṭṭhānaṃ sammasanto maggaphalāni hatthagatāneva karoti. Asekkhamuni pana diṭṭhadhammasukhavihāramanuyuñjati. Ayamassa bhamarena madhukarena sarikkhatā. Khīṇāsavo panettha adhippetoti.

Pātimokkhasaṃvarasaṃvuto viharatīti yo naṃ pāti rakkhati, taṃ mokkheti moceti āpāyikādīhi dukkhehīti pātimokkho. So eva kāyikavācasikassa vītikkamassa saṃvaraṇato pidahanato saṃvaro. Tena pātimokkhasaṃvarena saṃvuto samannāgato hutvā sabbiriyāpathesu carati. Ācāragocarasampannoti ācārena ca gocarena ca sampanno. Aṇumattesūti appamattakesu. Vajjesūti akusaladhammesu. Bhayadassāvīti bhayaṃ dassī. Samādāya sikkhati sikkhāpadesūti sikkhāpadesu yaṃ kiñci sikkhitabbaṃ, taṃ sabbaṃ sammā ādiyitvā sikkhati.

Kāyakammavacīkammena samannāgato, kusalena parisuddhājīvoti ettha ācāragocaraggahaṇeneva kusale kāyakamme vacīkamme ca gahitepi yasmā idaṃ ājīvapārisuddhisīlaṃ na ākāsādīsu uppajjati, kāyavacīdvāresu eva pana uppajjati, tasmā tassa uppattidvāradassanatthaṃ 『『kāyavacīkammena samannāgato, kusalenā』』ti vuttaṃ. Yasmā pana tena samannāgato, tasmā parisuddhājīvo, ājīvapārisuddhipi sīlamevāti dassanatthaṃ etaṃ vuttaṃ. Vuttañhetaṃ – 『『katame ca thapati kusalā sīlā? Kusalaṃ kāyakammaṃ kusalaṃ vacīkammaṃ, parisuddhaṃ ājīvampi kho ahaṃ thapati sīlasmiṃ vadāmī』』ti (ma. ni. 2.265). Āraddhavīriyoti yassa kāyikaṃ cetasikañca vīriyaṃ āraddhaṃ hoti, so 『『āraddhavīriyo』』ti vuccati. Tattha yo gaṇasaṅgaṇikaṃ vinodetvā catūsu iriyāpathesu aṭṭhaārambhavatthuvasena ekako hoti, tassa kāyikaṃ vīriyaṃ āraddhaṃ nāma hoti. Yo cittasaṅgaṇikaṃ vinodetvā aṭṭhasamāpattivasena ekako hoti, gamanādīsu uppannakilesaṃ uppannaṭṭhāneyeva niggaṇhitvā jhānaṃ nibbatteti, tassa cetasikaṃ vīriyaṃ āraddhaṃ nāma hoti. Evaṃ āraddhavīriyo. Thāmavāti ṭhitimā. Daḷhaparakkamoti thiraparakkamo. Anikkhittadhuro…pe… sacchikiriyāyāti saṃkilesadhammānaṃ pahānatthaṃ vodānadhammānaṃ sampādanatthaṃ , paccakkhakaraṇatthañca dhuraṃ anikkhipitvā vīriyaṃ ussukkāpento viharati. Paññavāti pañcannaṃ khandhānaṃ udayabbayapariggāhikāya paññāya samannāgato. Tenāha 『『udayatthagāminiyā』』ti.

Natthi puttasamaṃ pemanti mātāpitaro virūpepi attano puttake suvaṇṇabimbakaṃ viya maññanti mālāguḷe viya sīsādīsu katvā pariharamānā. Tehi uhaditāpi omuttitāpi gandhavilepanaṃ paṭicchantā viya somanassaṃ āpajjanti. Tenāha – 『『natthi puttasamaṃ pema』』nti. Puttapemena samaṃ pemaṃ nāma natthīti vuttaṃ hoti. Gosamitanti gohi samaṃ godhanasadisaṃ aññaṃ dhanaṃ nāma natthi. Sūriyasamā ābhāti sūriyābhāya samā aññā ābhā nāma natthi. Samuddaparamāti ye keci aññe sarā nāma, sabbe te samuddaparamā. Samuddo tesaṃ uttamo, samuddasadisaṃ aññaṃ udakaṃ nidānaṃ nāma natthi bhagavāti vadati.

Yasmā pana attapemena samaṃ pemaṃ natthi. Mātāpitaro hi chaḍḍetvāpi puttadhītaro aposetvā attānameva posenti. Dhaññena ca samaṃ dhanaṃ nāma natthi. Tathārūpe hi kāle hiraññasuvaṇṇādīnipi gomahiṃsādīnipi dhaññaggahaṇatthaṃ dhaññasāmikānameva santikaṃ gahetvā gacchanti. Paññāya ca samā ābhā nāma natthi. Sūriyādayo hi ekadesaṃyeva obhāsenti, paccuppannameva ca tamaṃ vinodenti, paññā pana dasasahassimpi lokadhātuṃ ekapajjotaṃ kātuṃ sakkoti, atītaṃsādipaṭicchādakañca tamaṃ vidhamati. Meghavuṭṭhiyā ca samo saro nāma natthi. Nadī vā hi hotu taḷākādīni vā, vuṭṭhisamo saro nāma natthi. Meghavuṭṭhiyā hi pacchinnāya mahāsamudde aṅgulipabbatemanamattampi udakaṃ na hoti, vuṭṭhiyā pana pavattamānāya yāva ābhassarabhavanāpi ekodakaṃ hoti. Tasmā bhagavā devatāvacanaṃ paṭikkhipanavasena paṭigāthaṃ vadanto 『『natthi attasamaṃ pema』』ntiādimāha.

124.

Kiṃsūdha bhītāti kiṃ nu bhītā. Maggo canekāyatano pavuttoti aṭṭhatiṃsārammaṇavasena anekehi kāraṇehi maggo kathito, evaṃ sante kissa bhītā hutvā ayaṃ janatā dvāsaṭṭhi diṭṭhiyo aggahesīti vadati. Bhūripaññāti bahupañña ussannapañña. Paralokaṃ na bhāyeti imasmā lokā paralokaṃ gacchanto na bhāyeyya.

Paṇidhāyāti ṭhapetvā. Gharamāvasantoti anāthapiṇḍikādayo viya bahvannapāne ghare vasanto. Saṃvibhāgīti accharāya gahitampi nakhena phāletvā parassa datvāva bhuñjanasīlo. Vadaññūti yācakānaṃ yācanavasena vuttavacanaññū, vacanīyo vā. Ettha ca vācanti cattāri vacīsucaritāni gahitāni. Mananti tīṇi manosucaritāni. Kāyenāti tīṇi kāyasucaritāni. Ime dasa kusalakammapathā pubbasuddhiaṅgaṃ nāma. 『『Bahvannapānaṃ gharamāvasanto』』ti iminā yaññaupakkharo gahito. Saddhoti ekaṃ aṅgaṃ, mudūti ekaṃ, saṃvibhāgīti ekaṃ, vadaññūti ekanti imāni cattāri aṅgāni sandhāya 『『etesu dhammesu ṭhito catūsū』』ti āha.

Aparo nayo – 『『vāca』』ntiādīni tīṇi aṅgāni, 『『bahvannapāna』』nti iminā yaññaupakkharova gahito, 『『saddho mudu saṃvibhāgī vadaññū』』ti ekaṃ aṅgaṃ.

Aparo dukanayo nāma hoti – 『『vācaṃ manañcā』』ti ekaṃ aṅgaṃ, 『『kāyena pāpāni akubbamāno bahvannapānaṃ gharamāvasanto』』ti ekaṃ, 『『saddho mudū』』ti ekaṃ, 『『saṃvibhāgī vadaññū』』ti ekanti etesu catūsu dhammesu ṭhito dhamme ṭhito nāma hoti. So ito paralokaṃ gacchantona bhāyati.

Kāyasamācārampītiādi pātimokkhasaṃvaradassanaṃ. Tattha duvidhenāti dvividhena, dvīhi koṭṭhāsehīti attho. Jaññāti jāneyya. Sīlakathā ca nāmesā kammapathavasena vā paṇṇattivasena vā kathetabbā. Tattha kammapathavasena tāva kathentena asevitabbakāyasamācāro pāṇātipātādinnādānamicchācārehi kathetabbo. Paṇṇattivasena kāyadvāre paññattasikkhāpadavītikkamavasena. Sevitabbakāyasamācāro pāṇātipātādiveramaṇīhi ceva kāyadvāre paññattasikkhāpadaavītikkamena ca kathetabbo.

Asevitabbavacīsamācāro musāvādādivacīduccaritena ceva vacīdvāre paññattasikkhāpadavītikkamena ca kathetabbo. Sevitabbavacīsamācāro musāvādādiveramaṇīhi ceva vacīdvāre paññattasikkhāpadaavītikkamena ca kathetabbo.

Pariyesanā pana kāyavācāhi pariyesanā eva, sā kāyavacīsamācāraggahaṇena gahitāpi yasmā ājīvaṭṭhamakasīlaṃ nāma etasmiṃyeva dvāradvaye uppajjati, na ākāse, tasmā ājīvaṭṭhamakasīladassanatthaṃ visuṃ vuttā. Tattha nasevitabbapariyesanā anariyapariyesanāya kathetabbā, sevitabbapariyesanā ariyapariyesanāya. Vuttañhetaṃ – 『『katamā ca, bhikkhave, anariyapariyesanā? Idha, bhikkhave, ekacco attanā jātidhammo samāno jātidhammaṃyeva pariyesatī』』tiādi (ma. ni. 1.274). Tathā 『『katamā ca, bhikkhave, ariyapariyesanā? Idha, bhikkhave, ekacco attanā jātidhammo samāno jātidhamme ādīnavaṃ viditvā ajātaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesatī』』tiādi (ma. ni. 1.275).

170.

Maggānaṭṭhaṅgikoti jaṅghamaggādayo vā hontu dvāsaṭṭhidiṭṭhigatamaggā vā, sabbesampi maggānaṃ sammādiṭṭhiādīhi aṭṭhahi aṅgehi micchādiṭṭhiādīnaṃ aṭṭhannaṃ pāpadhammānaṃ pahānakaro nirodhaṃ ārammaṇaṃ katvā catūsupi saccesu dukkhaparijānanādikiccaṃ sādhayamāno aṭṭhaṅgiko maggo seṭṭho uttamo. Saccānaṃ caturo padāti 『『saccaṃ bhaṇe na kujjheyyā』』ti (dha. pa. 224) āgataṃ vacīsaccaṃ vā hotu, 『『sacco brāhmaṇo, sacco khattiyo』』tiādibhedaṃ sammutisaccaṃ vā, 『『idameva saccaṃ moghamañña』』nti (ma. ni. 3.331; udā. 54; mahāni. 20) diṭṭhisaccaṃ vā, 『『ekañhi saccaṃ na dutiyamatthī』』ti (su. ni. 890; mahāni. 119) vuttaṃ paramatthasaccaṃ vā hotu. Sabbesampi imesaṃ saccānaṃ parijānitabbaṭṭhena pahātabbaṭṭhena sacchikātabbaṭṭhena bhāvetabbaṭṭhena ekapaṭivedhaṭṭhena tathapaṭivedhaṭṭhena ca 『『dukkhaṃ ariyasacca』』ntiādayo (mahāva. 14; dī. ni. 2.387; ma. ni. 1.120) caturo padā seṭṭhā nāma. Virāgo seṭṭho dhammānanti 『『yāvatā, bhikkhave, dhammā saṅkhatā vā asaṅkhatā vā, virāgo tesaṃ dhammānaṃ aggamakkhāyatī』』ti (a. ni. 4.34; 5.32; itivu. 90) vacanato nibbānasaṅkhāto virāgo sabbadhammānaṃ seṭṭho. Dvipadānañca cakkhumāti sabbesampi devamanussādibhedānaṃ dvipadānaṃ pañcahi cakkhūhi cakkhumā bhagavāva seṭṭhoti.

Aggānīti uttamāni. Yāvatāti yattakā. Apadāti nippadā ahimacchādayo. Dvipadāti manussapakkhijātādayo. Catuppadāti hatthiassādayo . Bahuppadāti satapadiādayo. Rūpinoti kāmāvacararūpāvacarasattā. Asaññinoti asaññībhave nibbattasattā. Nevasaññīnāsaññinoti bhavagge nibbattasattā. Aggamakkhāyatīti guṇehi aggo uttamo seṭṭho akkhāyati.

Asaṅkhatānanti nibbānameva vuttaṃ. Virāgotiādīni ca nibbānasseva nāmāni. Tañhi āgamma sabbe kilesā virajjanti, sabbe rāgamadādayo madā nimmadā honti abhāvaṃ gacchanti , sabbā pipāsā vinayaṃ upenti, sabbe ālayā samugghātaṃ gacchanti, vaṭṭāni upacchijjanti, taṇhā khīyati, sabbapariḷāhā vūpasammanti, vaṭṭadukkhaṃ nirujjhati nibbāyati. Tasmā taṃ etāni nāmāni labhatīti.

Dhammo ca kusalakkhatoti tassa satthuno dhammo ca kusalo anavajjo, anavajjattā eva paṭipakkhehi rāgādīhi kilesehi sabbatitthiyavādehi ca aparikkhato. Tāni tīṇi visissareti etāni tīṇi ratanāni loke sabbaratanehi visissanti guṇavasena sabbalokaṃ atisentīti attho.

Samaṇapadumasañcayo gaṇoti padumasadisānaṃ ariyasamaṇānaṃ samūhasaṅkhāto gaṇo. Padumanti hi paripuṇṇasatapattassa saroruhassa nāmaṃ. Ariyapuggalā ca sabbathāpi paripuṇṇaguṇāti padumasadisā vuttā. Vidūnaṃ sakkatoti vidūhi paṇḍitehi sakkato. Naravaradamakoti naravaro ca purisānaṃ damako nāyako cāti attho. Lokassa uttarīti lokassa upari ṭhitāni, sabbaloke uttamānīti attho.

Nirupadāhoti rāgapariḷāhādīhi anupadāho. Saccanāmoti avitathanāmo yathābhuccaguṇehi āgatanāmo. Sabbābhibhūti sabbalokaṃ attano guṇehi abhibhavitvā ṭhito. Saccadhammoti vaṭṭato ekantanissaraṇabhāvena avitatho saha pariyattiyā navavidhopi lokuttaradhammo, tato eva natthañño tassa uttarīti tassa uttari adhikaguṇo añño ca dhammo natthīti attho. Ariyasaṅghova niccaṃ sabbakālaṃ vidūhi sabbapaṇḍitehi pūjito.

『『Ekāyana』』nti gāthāya ekāyananti ekaṃ maggaṃ. Maggassa hi –

『『Maggo pantho patho pajjo, añjasaṃ vaṭumāyanaṃ;

Nāvā uttarasetu ca, kullo ca bhisi saṅgamo』』ti. (cūḷani. pārāyanatthutigāthāniddesa 101) –

Bahūni nāmāni, svāyaṃ idha ayananāmena vutto. Tasmā ekāyananti ekamaggaṃ, na dvedhāpathabhūtanti attho. Atha vā ekena ayitabbanti ekāyanaṃ. Gaṇasaṅgaṇikaṃ pahāya vivekaṭṭhena pavivittena paṭipajjitabbanti attho. Ayanti vā etenāti ayano, saṃsārato nibbānaṃ gacchantīti attho. Ekassa vā sabbasattaseṭṭhassa bhagavato ayanoti ekāyano. Kiñcāpi hi tena aññepi ayanti, tathāpi bhagavatova so ayano, tena uppāditattā. Yathāha – 『『so hi, brāhmaṇa, bhagavā anuppannassa maggassa uppādetā』』tiādi (ma. ni. 3.79). Ayatīti vā ayano, gacchati pavattatīti attho. Ekasmiṃ imasmiṃyeva dhammavinaye ayano, na aññatthāti ekāyano. Yathāha – 『『imasmiṃ kho, subhadda, dhammavinaye ariyo aṭṭhaṅgiko maggo upalabbhatī』』ti (dī. ni. 2.214). Api ca pubbabhāge nānāmukhabhāvanāya pavattopi aparabhāge ekaṃ nibbānameva ayati gacchatīti ekāyano, taṃ ekāyanaṃ.

Jātikhayantadassīti jātiyā khayasaṅkhāto anto jātikhayanto. Jātiyā accantakhayanto nibbānaṃ, taṃ passīti jātikhayantadassī. 『『Maggaṃ pajānāti hitānukampī』』tipi pāṭho. Tassattho – vuttappakāraṃ ekāyanasaṅkhātaṃ maggaṃ sayambhuñāṇena bhagavā pajānāti, jānanto ca tena tena hitena satte anukampatīti. Idāni tassa maggassa ekāyanabhāvaṃ, tīsupi kālesu ekantaniyyānatañca vibhāvetuṃ 『『etena maggena tariṃsu pubbe, tarissanti ye ca taranti ogha』』nti āha. Tassattho – ye atītamaddhānaṃ kāmoghādicatubbidhaṃ oghaṃ tariṃsu, ye taṃ anāgatamaddhānaṃ tarissanti, etarahi ca taranti, te sabbe eteneva maggena, na aññenāti. Visuddhipekkhāti caturoghanittharaṇena accantavisuddhiṃ nibbānaṃ apekkhantā, parinibbāyitukāmāti attho.

Evaṃ duvidhampi sāsanapaṭṭhānaṃ nānāsuttapadāni udāharantena vibhajitvā idāni saṃkilesabhāgiyādīhi saṃsanditvā dassetuṃ puna 『『lokiyaṃ sutta』』ntiādi āraddhaṃ. Tattha dassanabhāgiyena ca bhāvanābhāgiyena cāti nibbedhabhāgiyena. Nibbedhabhāgiyameva hi dassanabhāgiyaṃ bhāvanābhāgiyanti dvidhā bhinditvā dassitaṃ. Lokiyañca lokuttarañcāti lokiyaṃ lokuttarañca suttaṃ, saṃkilesabhāgiyādīhi dassanabhāgiyādīhi cāti ubhayehi niddisitabbanti adhippāyo. Yasmiṃ suttetiādi niddisanākāradassanaṃ. Tattha saṃkilesabhāgiyanti saṃkilesakoṭṭhāsasahitaṃ, saṃkilesatthadīpananti attho. Esa nayo sesesupi.

Evaṃ lokiyattikassa saṃkilesabhāgiyādīhi catūhi padehi saṃsandanaṃ dassetvā iminā nayena sesatikānaṃ sesapadānañca saṃsandanaṃ suviññeyyanti taṃ anuddharitvā saṃkilesabhāgiyādīnaṃ samatikkamanaṃ dassetuṃ 『『vāsanābhāgiyaṃ sutta』』ntiādi vuttaṃ. Tattha yadipi saṃkilesabhāgiyaṃ suttaṃ, vāsanābhāgiyañca suttaṃ lokiyameva. Tathāpi lokuttarasuttāni viya lokiyasuttānaṃ vāsanābhāgiyaṃ suttaṃ saṃkilesabhāgiyassa samatikkamāya hotīti imamatthaṃ dassetuṃ 『『vāsanābhāgiyaṃ suttaṃ saṃkilesabhāgiyassa suttassa nigghātāyā』』ti vuttaṃ. Tattha nigghātāyāti pahānāya. Suttasīsena cettha suttattho gahitoti daṭṭhabbaṃ. Yasmā ca vodānadhammā viya saṃkilesadhammānaṃ dassanabhūmisamatikkamaneneva bhāvanābhūmi adhigantabbā, tasmā 『『bhāvanābhāgiyaṃ suttaṃ dassanabhāgiyassa suttassa paṭinissaggāyā』』ti vuttaṃ. Yasmā pana asekkhadhammesu uppannesu maggabhāvanākiccaṃ nāma natthi. Jhānabhāvanāpi diṭṭhadhammasukhavihāratthā eva hoti, tasmā 『『asekkhabhāgiyaṃ suttaṃ bhāvanābhāgiyassa suttassa paṭinissaggāya, asekkhabhāgiyaṃ suttaṃ diṭṭhadhammasukhavihārattha』』nti ca vuttaṃ.

Idāni tikapadeheva saṃsanditvā dassetuṃ 『『lokuttara』』ntiādi vuttaṃ. Ekabījinātiādīsu yo sotāpanno hutvā ekameva attabhāvaṃ janetvā arahattaṃ pāpuṇāti, ayaṃ ekabījī nāma. Yathāha –

『『Katamo ca puggalo ekabījī? Idhekacco puggalo tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇo. So ekaṃyeva mānusakaṃ bhavaṃ nibbattetvā dukkhassantaṃ karoti. Ayaṃ vuccati puggalo ekabījī』』ti (pu. pa. 33).

Yo pana dve vā tīṇi vā kulāni sandhāvitvā saṃsaritvā dukkhassantaṃ karoti, ayaṃ kolaṃkolo nāma. Yathāha –

『『Katamo ca puggalo kolaṃkolo? Idhekacco puggalo tiṇṇaṃ…pe… parāyaṇo. So dve vā tīṇi vā kulāni sandhāvitvā saṃsaritvā dukkhassantaṃ karoti. Ayaṃ vuccati puggalo kolaṃkolo』』ti (pu. pa. 32).

Tattha kulānīti bhave. Dve vā tīṇi vāti idamettha desanāmattameva. Yāva chaṭṭhabhavā saṃsarantopi kolaṃkolo hoti eva.

Yo pana satta bhave saṃsaritvā dukkhassantaṃ karoti, ayaṃ sattakkhattuparamo nāma. Yathāha –

『『Katamo ca puggalo sattakkhattuparamo? Idhekacco…pe… parāyaṇo. So sattakkhattuṃ deve ceva mānuse ca sandhāvitvā saṃsaritvā dukkhassantaṃ karoti. Ayaṃ vuccati puggalo sattakkhattuparamo』』ti (pu. pa. 31).

Ko pana tesaṃ etaṃ pabhedaṃ niyametīti? Keci tāva 『『pubbahetu niyametī』』ti vadanti. Keci 『『paṭhamamaggo』』, keci 『『upari tayo maggā』』. Keci 『『tiṇṇaṃ maggānaṃ vipassanā』』ti. Tattha pubbahetu niyametīti vāde paṭhamamaggassa upanissayo kato nāma hoti. Upari tayo maggā nirupanissayā uppannāti āpajjati. Paṭhamamaggo niyametīti vāde upari tiṇṇaṃ maggānaṃ niratthakatā āpajjati. Upari tayo maggā niyamentīti vāde 『『paṭhamamagge anuppanne eva upari tayo maggā uppannā』』ti āpajjati. Vipassanā niyametīti vādo pana yujjati. Sace hi upari tiṇṇaṃ maggānaṃ vipassanā balavatī hoti, ekabījī nāma hoti. Tato mandatarā kolaṃkolo. Tato mandatarā sattakkhattuparamoti. Ettha ca yo manussesu eva sattakkhattuṃ saṃsaritvā arahattaṃ pāpuṇāti, yo ca devesuyeva sattakkhattuṃ saṃsaritvā arahattaṃ pāpuṇāti, ime na idhādhippetā. Yo pana kālena devesu, kālena manussesūti vomissakanayena saṃsaritvā arahattaṃ pāpuṇāti, so idhādhippeto. Tasmā 『『sattakkhattuparamo』』ti idaṃ idhaṭṭhakavokiṇṇavaṭṭajjhāsayassa vasena veditabbaṃ. Vaṭṭajjhāsayo hi ādito paṭṭhāya cha devaloke sodhetvā akaniṭṭhe ṭhatvā parinibbāyissati.

Tattha yo saddhaṃ dhuraṃ katvā sotāpattimaggaṃ nibbatteti, so maggakkhaṇe saddhānusārī nāma hoti. Phalakkhaṇe pana saddhāvimutto nāma hutvā vuttanayena ekabījiādibhedo hoti. Yo pana paññaṃ dhuraṃ katvā sotāpattimaggaṃ nibbatteti, so maggakkhaṇe dhammānusārī nāma. Phalakkhaṇe pana diṭṭhippatto nāma hutvā ekabījiādibhedo hoti. Idañca aṭṭhannaṃ vimokkhānaṃ alābhino vasena vuttaṃ. Lābhī pana phalakkhaṇe kāyasakkhī nāma hoti. Tattha ye saddhāvimuttadiṭṭhippattakāyasakkhināmakā tayo sotāpannā, te ekabījiādīhi tīheva saṅgahetvā vuttaṃ – 『『pañcahi puggalehi niddisitabbaṃ ekabījinā…pe… dhammānusārinā』』ti, evaṃ pañcahi.

Dvādasahipuggalehīti sakadāgāmimaggaṭṭho, sakadāgāmī, anāgāmimaggaṭṭho, abhedena anāgāmī, antarāparinibbāyiādayo pañca, saddhāvimuttadiṭṭhippattakāyasakkhino tayoti bhedena aṭṭhāti, evaṃ dvādasahi. Tattha hi yo avihādīsu tattha tattha āyuvemajjhaṃ appatvā parinibbāyati, ayaṃ antarāparinibbāyī. Yo pana āyuvemajjhaṃ atikkamitvā arahattaṃ pāpuṇāti, ayaṃ upahaccaparinibbāyī. Tathā yo avihādīsu upapanno asaṅkhārena appayogena arahattaṃ adhigacchati, ayaṃ asaṅkhāraparinibbāyī. Yo pana sasaṅkhārena sappayogena arahattaṃ adhigacchati, ayaṃ sasaṅkhāraparinibbāyī. Uddhaṃ uparūpari brahmaloke upapattisoto etassāti uddhaṃsoto. Paṭisandhivasena akaniṭṭhe gacchatīti akaniṭṭhagāmī.

Tattha atthi uddhaṃsoto akaniṭṭhagāmī atthi uddhaṃsoto na akaniṭṭhagāmī, atthi na uddhaṃsoto akaniṭṭhagāmī atthi na uddhaṃsoto na akaniṭṭhagāmīti. Tattha yo idha anāgāmiphalaṃ patvā avihādīsu nibbatto tattha yāvatāyukaṃ ṭhatvā uparūpari nibbattitvā akaniṭṭhaṃ pāpuṇāti, ayaṃ uddhaṃsoto akaniṭṭhagāmī nāma. Yo pana avihādīsu nibbatto tattheva aparinibbāyitvā akaniṭṭhampi appatvā uparūpari brahmaloke parinibbāyati, ayaṃ uddhaṃsoto na akaniṭṭhagāmī nāma. Yo ito cavitvā akaniṭṭheyeva nibbattati, ayaṃ na uddhaṃsoto akaniṭṭhagāmī nāma. Yo pana avihādīsu catūsu aññatarasmiṃ nibbattitvā tattheva parinibbāyati, ayaṃ na uddhaṃsoto na akaniṭṭhagāmī nāma. Saddhāvimuttādayo vuttavibhāgāyeva.

Navahi puggalehīti ettha aṭṭhannaṃ vimokkhānaṃ alābhī arahā paññāvimutto nāma. Tesaṃ pana lābhī vikkhambhanasamucchedavimokkhavasena ubhohi bhāgehi rūpakāyanāmakāyasaṅkhātato ubhato bhāgato vimuttattā ubhatobhāgavimutto nāma. Samasīsināti ettha tividho samasīsī – iriyāpathasamasīsī, rogasamasīsī, jīvitasamasīsīti.

Tatra yo ṭhānādīsu iriyāpathesu yeneva iriyāpathena samannāgato hutvā vipassanaṃ ārabhati, teneva iriyāpathena arahattaṃ patvā parinibbāyati, ayaṃ iriyāpathasamasīsī nāma. Yo pana ekaṃ rogaṃ patvā antoroge eva vipassanaṃ paṭṭhapetvā arahattaṃ patvā teneva rogena parinibbāyati, ayaṃ rogasamasīsī nāma. Palibodhasīsaṃ taṇhā, bandhanasīsaṃ māno, parāmāsasīsaṃ diṭṭhi, vikkhepasīsaṃ uddhaccaṃ, kilesasīsaṃ avijjā, adhimokkhasīsaṃ saddhā, paggahasīsaṃ vīriyaṃ, upaṭṭhānasīsaṃ sati, avikkhepasīsaṃ samādhi, dassanasīsaṃ paññā, pavattasīsaṃ jīvitindriyaṃ, gocarasīsaṃ vimokkho, saṅkhārasīsaṃ nirodhoti terasasu sīsesu kilesasīsaṃ avijjaṃ arahattamaggo pariyādiyati, pavattasīsaṃ jīvitindriyaṃ cuticittaṃ pariyādiyati. Tattha avijjāpariyādāyakaṃ cittaṃ jīvitindriyaṃ pariyādātuṃ na sakkoti. Jīvitindriyapariyādāyakaṃ avijjaṃ pariyādātuṃ na sakkoti. Aññaṃ avijjāpariyādāyakaṃ cittaṃ, aññaṃ jīvitindriyapariyādāyakaṃ. Yassa cetaṃ sīsadvayaṃ samaṃ pariyādānaṃ gacchati, so jīvitasamasīsī nāma.

Kathaṃ panidaṃ samaṃ hotīti? Vārasamatāya. Yasmiñhi vāre maggavuṭṭhānaṃ hoti, sotāpattimagge pañca paccavekkhaṇāni, sakadāgāmimagge pañca, anāgāmimagge pañca, arahattamagge cattārīti ekūnavīsatime paccavekkhaṇañāṇe patiṭṭhāya bhavaṅgaṃ otaritvā parinibbāyato imāya vārasamatāya idaṃ ubhayasīsapariyādānampi samaṃ hoti nāma. Tenāyaṃ puggalo 『『jīvitasamasīsī』』ti vuccati, ayameva idhādhippeto. Evaṃ suññatavimuttādayo tayo saddhāvimutto paññāvimutto ubhatobhāgavimutto samasīsīti satta sāvakā arahanto, paccekabuddho, sammāsambuddhoti imehi navahi puggalehi asekkhabhāgiyaṃ suttaṃ niddisitabbaṃ.

Rāgacaritoti rāgasahitaṃ caritaṃ etassāti rāgacarito. Rāgena vā carito pavattito rāgacarito, rāgajjhāsayo rāgādhikoti attho. Esa nayo sesesupi. Rāgamukhe ṭhitoti rāgapariyuṭṭhāne ṭhito, pariyuṭṭhitarāgoti attho. Sesapadesupi eseva nayo.

Vāsanābhāgiyaṃ suttanti lokiyaṃ sattādhiṭṭhānaṃ vāsanābhāgiyaṃ suttaṃ. Lokiyaṃ sattādhiṭṭhānaṃ saṃkilesabhāgiyañhi suttaṃ rāgacaritehi puggalehi niddiṭṭhaṃ. Tattha 『『lokiyaṃ, sattādhiṭṭhāna』』nti padadvayaṃ anuvattamānaṃ katvā vuttaṃ 『『vāsanābhāgiya』』nti. Sīlavantehīti sīlavantādīhi puggalehi. Pakatisīlantiādi yehi samannāgatā, te puggalā. Tesaṃ dassanena puggalānaṃ upalakkhaṇaṃ. Atha vā dhammādhiṭṭhānaṃ pakatisīlādivasena, sattādhiṭṭhānaṃ pakatisīlavantādivasena veditabbanti imassa nayassa dassanatthaṃ 『『sīlavantehi niddisitabba』』nti vatvā 『『pakatisīla』』ntiādi vuttaṃ. Taṃ pakatisīlādīnaṃ pañcannaṃ eva gahaṇaṃ nidassanamattaṃ, pattidānaabbhanumodanadhammassavanadesanādiṭṭhijukammādīnampi cettha sambhavato. Tesampi vā ettheva saṅgahetvā dassanatthaṃ 『『pañcā』』ti vuttaṃ.

Tattha pakatisīlanti sampattaviratisīlaṃ. Cittappasādoti kammaphalasaddhā ratanattayasaddhā ca. Ñāṇaṃ paññāya niddisitabbanti yasmiṃ sutte paññā āgatā, taṃ suttaṃ ñāṇanti niddisitabbaṃ. Na kevalaṃ paññāpariyāyeneva, atha kho paññindriyādipariyāyenapi yattha paññā āgatā, taṃ suttaṃ ñāṇanti niddisitabbanti dassetuṃ 『『paññindriyenā』』tiādi vuttaṃ. Tassattho – heṭṭhā vutto eva. Yaṃ vā panātiādīsu yaṃ vā aññaṃ kiñci paññāya adhivacanaṃ. Sabbaṃ taṃ yattha katthaci sutte āgataṃ, taṃ suttaṃ ñāṇanti niddisitabbanti attho.

Ajjhattikabāhirehīti yasmiṃ sutte ajjhattikāni āyatanāni, bāhirāni ca āyatanāni āgatāni, taṃ suttaṃ tehi āyatanehi ñāṇaṃ ñeyyanti niddisitabbaṃ. Paññāpi ārammaṇabhūtā ñeyyanti ñeyyato visuṃ katvā paññā vuttā. Tathā hi paññā ñāṇantarassa ārammaṇanti katthaci sutte ñeyyabhāvenapi vuccati. Yaṃ kiñci ārammaṇabhūtanti yaṃ kiñci ñāṇassa visayabhūtaṃ rūpādi. Ajjhattikaṃ vā bāhiraṃ vāti vā-saddena oḷārikādiṃ saṅgaṇhāti. Sabbaṃ taṃ saṅkhatena asaṅkhatena cāti sabbaṃ taṃ yathāsambhavaṃ saṅkhatabhāvena asaṅkhatabhāvena ca ñeyyanti niddisitabbaṃ. Ñeyyadhammavasena hi ñeyyasuttaṃ ñeyyanti vuccatīti.

Yaṃ vā pana kiñci bhagavā aññataravacanaṃ bhāsatīti lokiyalokuttarādisuttesu ekasmiṃ sutte dve. Tesu yaṃ vā pana kiñci aññataravacanaṃ ekasseva kathanaṃ bhāsati niddisati. Sabbaṃ taṃ yathāniddiṭṭhaṃ dhārayitabbanti taṃ yathā sabbaṃ suttaṃ lokiyādīsu yadi aññataravasena, atha ubhayavasena yathā yathā niddiṭṭhaṃ, tathā tathā gahetabbaṃ, taṃ taṃ padhānabhāvena niddisitabbanti attho.

Kilesasahitaññeva kammaṃ vipākassa hetu, na itaranti vuttaṃ 『『duvidho hetu yañca kammaṃ ye ca kilesā』』ti. Samudayo kilesāti ettha 『『samudayo』』ti etena samudayapakkhiyā vuttā. 『『Kilesā』』ti ca kilesavanto, saṃkiliṭṭhāti attho. Yaṃ dissatīti yaṃ yaṃ dissati. Tāsu tāsu bhūmīsūti puthujjanabhūmiādīsu. Kappiyānulomenāti kappiyena ca kappiyānulomena ca. Tattha kappiyaṃ pāḷiyaṃ sarūpato vuttaṃ, kappiyānulomaṃ mahāpadesavasena nayato dassitaṃ. Paṭikkhittakāraṇenāti yena kāraṇena bhagavatā yaṃ paṭikkhittaṃ, tena kāraṇena taṃ niddisitabbaṃ. Ekantena sarāgādisaṃvattanameva hi bhagavatā paṭikkhittaṃ, taṃ sarāgāya saṃvattanādikāraṇena niddisitabbaṃ . Dhammassāti asaṅkhatadhammassa. Ariyadhammānanti maggaphaladhammānaṃ. Sesaṃ suviññeyyameva.

Ettha ca yathā saṃkilesabhāgiyādīnaṃ aññamaññaṃ saṃsaggato anekavidho paṭṭhānabhedo icchito, evaṃ lokiyasattādhiṭṭhānādisaṃsaggatopi anekavidho paṭṭhānabhedo sambhavati. Pāḷiyaṃ pana ubhayatthāpi ekadesadassanavasena āgatattā nayadassananti veditabbaṃ. Sakkā hi iminā nayena viññunā te niddhāretunti. Yathā ca saṃkilesabhāgiyādīnaṃ lokiyādīnañca visuṃ visuṃ saṃsaggabhedavasena ayaṃ paṭṭhānabhedo anekavidho labbhati, evaṃ ubhayesampi saṃsaggavasena ayaṃ nayo yathārahaṃ labbhateva. Labbhati hi lokiyaṃ suttaṃ kiñci saṃkilesabhāgiyaṃ, kiñci vāsanābhāgiyaṃ. Tathā lokuttaraṃ suttaṃ kiñci nibbedhabhāgiyaṃ, kiñci asekkhabhāgiyanti. Sesesupi eseva nayo.

Evaṃ soḷasavidhe paṭṭhāne aṭṭhavīsatividhaṃ paṭṭhānaṃ pakkhipitvā, aṭṭhavīsatividhe ca paṭṭhāne soḷasavidhaṃ pakkhipitvā yathārahaṃ dukatikādibhedena sambhavato paṭṭhānavibhāgo veditabbo, so ca kho tīsu piṭakesu labbhamānassa suttapadassa vasena. Yasmā pana tāni tāni suttapadāni udāharaṇavasena niddhāretvā imasmiṃ atthe vitthāriyamāne atipapañco hoti, atibhāriyā ca nettisaṃvaṇṇanā, sakkā ca iminā nayena viññunā ayamattho viññātuṃ, tasmā na taṃ vitthārayimha. Teneva hi pāḷiyaṃ aññamaññasaṃsaggavasena paṭṭhānavibhāgo ekadeseneva dassito, na nippadesatoti.

Sāsanapaṭṭhānavāravaṇṇanā niṭṭhitā.

Nigamanakathā

Ettāvatā ca –

Hāre naye ca paṭṭhāne, suvisuddhavinicchayaṃ;

Vibhajanto navaṅgassa, sāsanassatthavaṇṇanaṃ.

Nettippakaraṇaṃ dhīro, gambhīraṃ nipuṇañca yaṃ;

Adesayi mahāthero, mahākaccāyano vasī.

Saddhammāvataraṭṭhāne, paṭṭane nāgasavhaye;

Dhammāsokamahārāja-vihāre vasatā mayā.

Ciraṭṭhitatthaṃ yā tassa, āraddhā atthavaṇṇanā;

Udāharaṇasuttānaṃ, lakkhaṇānañca sabbaso.

Atthaṃ pakāsayantī sā, anākulavinicchayā;

Samattā sattavīsāya, pāḷiyā bhāṇavārato.

Iti taṃ saṅkharontena, yaṃ taṃ adhigataṃ mayā;

Puññaṃ tassānubhāvena, lokanāthassa sāsanaṃ.

Ogāhetvā visuddhāya, sīlādipaṭipattiyā;

Sabbepi dehino hontu, vimuttirasabhāgino.

Ciraṃ tiṭṭhatu lokasmiṃ, sammāsambuddhasāsanaṃ;

Tasmiṃ sagāravā niccaṃ, hontu sabbepi pāṇino.

Sammā vassatu kālena, devopi jagatīpati;

Saddhammanirato lokaṃ, dhammeneva pasāsatūti.

Iti badaratitthavihāravāsinā ācariyadhammapālena katā

Nettippakaraṇassa atthasaṃvaṇṇanā samattāti.

Nettippakaraṇa-aṭṭhakathā niṭṭhitā.