B01030214sikkhāpadavibhaṅgo(學處分解論)
-
Sikkhāpadavibhaṅgo
-
Abhidhammabhājanīyaṃ
-
Pañca sikkhāpadāni – pāṇātipātā veramaṇī sikkhāpadaṃ, adinnādānā veramaṇī sikkhāpadaṃ, kāmesumicchācārā veramaṇī sikkhāpadaṃ, musāvādā veramaṇī sikkhāpadaṃ, surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ.
-
Tattha katamaṃ pāṇātipātā veramaṇī sikkhāpadaṃ? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ pāṇātipātā viramantassa, yā tasmiṃ samaye pāṇātipātā ārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ anajjhāpatti velāanatikkamo setughāto – idaṃ vuccati 『『pāṇātipātā veramaṇī sikkhāpadaṃ』』. Avasesā dhammā veramaṇiyā sampayuttā.
Tattha katamaṃ pāṇātipātā veramaṇī sikkhāpadaṃ? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ pāṇātipātā viramantassa, yā tasmiṃ samaye cetanā sañcetanā sañcetayitattaṃ – idaṃ vuccati 『『pāṇātipātā veramaṇī sikkhāpadaṃ』』. Avasesā dhammā cetanāya sampayuttā.
Tattha katamaṃ pāṇātipātā veramaṇī sikkhāpadaṃ? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ pāṇātipātā viramantassa, yo tasmiṃ samaye phasso…pe… paggāho avikkhepo – idaṃ vuccati 『『pāṇātipātā veramaṇī sikkhāpadaṃ』』 .
Tattha katamaṃ pāṇātipātā veramaṇī sikkhāpadaṃ? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ sasaṅkhārena…pe… somanassasahagataṃ ñāṇavippayuttaṃ…pe… somanassasahagataṃ ñāṇavippayuttaṃ sasaṅkhārena…pe… upekkhāsahagataṃ ñāṇasampayuttaṃ…pe… upekkhāsahagataṃ ñāṇasampayuttaṃ sasaṅkhārena…pe… upekkhāsahagataṃ ñāṇavippayuttaṃ…pe… upekkhāsahagataṃ ñāṇavippayuttaṃ sasaṅkhārena pāṇātipātā viramantassa, yā tasmiṃ samaye pāṇātipātā ārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ anajjhāpatti velāanatikkamo setughāto – idaṃ vuccati 『『pāṇātipātā veramaṇī sikkhāpadaṃ』』. Avasesā dhammā veramaṇiyā sampayuttā.
- Tattha katamaṃ pāṇātipātā veramaṇī sikkhāpadaṃ? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagataṃ ñāṇavippayuttaṃ sasaṅkhārena pāṇātipātā viramantassa, yā tasmiṃ samaye cetanā sañcetanā sañcetayitattaṃ – idaṃ vuccati 『『pāṇātipātā veramaṇī sikkhāpadaṃ』』. Avasesā dhammā cetanāya sampayuttā.
Tattha katamaṃ pāṇātipātā veramaṇī sikkhāpadaṃ? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagataṃ ñāṇavippayuttaṃ sasaṅkhārena pāṇātipātā viramantassa phasso…pe… paggāho avikkhepo – idaṃ vuccati 『『pāṇātipātā veramaṇī sikkhāpadaṃ』』.
-
學處分別 阿毗達摩分別 五學處:不殺生學處、不偷盜學處、不邪淫學處、不妄語學處、不飲酒學處。 其中,什麼是不殺生學處?當欲界善心生起,伴隨喜受、相應智慧,遠離殺生時,在那個時候,對於殺生的遠離、迴避、抵制、禁戒、不作、不為、不犯、不越界、斷絕 - 這稱為"不殺生學處"。其餘與禁戒相應的法。 其中,什麼是不殺生學處?當欲界善心生起,伴隨喜受、相應智慧,遠離殺生時,在那個時候的思、等思、思性 - 這稱為"不殺生學處"。其餘與思相應的法。 其中,什麼是不殺生學處?當欲界善心生起,伴隨喜受、相應智慧,遠離殺生時,在那個時候的觸...乃至...策勵、不散亂 - 這稱為"不殺生學處"。 其中,什麼是不殺生學處?當欲界善心生起,伴隨喜受、相應智慧,有行...乃至...伴隨喜受、不相應智慧...乃至...伴隨喜受、不相應智慧,有行...乃至...伴隨舍受、相應智慧...乃至...伴隨舍受、相應智慧,有行...乃至...伴隨舍受、不相應智慧...乃至...伴隨舍受、不相應智慧,有行,遠離殺生時,在那個時候,對於殺生的遠離、迴避、抵制、禁戒、不作、不為、不犯、不越界、斷絕 - 這稱為"不殺生學處"。其餘與禁戒相應的法。 其中,什麼是不殺生學處?當欲界善心生起,伴隨舍受、不相應智慧,有行,遠離殺生時,在那個時候的思、等思、思性 - 這稱為"不殺生學處"。其餘與思相應的法。 其中,什麼是不殺生學處?當欲界善心生起,伴隨舍受、不相應智慧,有行,遠離殺生時,觸...乃至...策勵、不散亂 - 這稱為"不殺生學處"。
-
Tattha katamaṃ adinnādānā veramaṇī sikkhāpadaṃ…pe… kāmesumicchācārā veramaṇī sikkhāpadaṃ…pe… musāvādā veramaṇī sikkhāpadaṃ…pe… surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ surāmerayamajjapamādaṭṭhānā viramantassa, yā tasmiṃ samaye surāmerayamajjapamādaṭṭhānā ārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ anajjhāpatti velāanatikkamo setughāto – idaṃ vuccati 『『surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ』』. Avasesā dhammā veramaṇiyā sampayuttā.
Tattha katamaṃ surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ, yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ surāmerayamajjapamādaṭṭhānā viramantassa, yā tasmiṃ samaye cetanā sañcetanā sañcetayitattaṃ – idaṃ vuccati 『『surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ』』. Avasesā dhammā cetanāya sampayuttā.
Tattha katamaṃ surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ surāmerayamajjapamādaṭṭhānā viramantassa, yo tasmiṃ samaye phasso…pe… paggāho avikkhepo – idaṃ vuccati 『『surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ』』.
Tattha katamaṃ surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ sasaṅkhārena…pe… somanassasahagataṃ ñāṇavippayuttaṃ…pe… somanassasahagataṃ ñāṇavippayuttaṃ sasaṅkhārena…pe… upekkhāsahagataṃ ñāṇasampayuttaṃ…pe… upekkhāsahagataṃ ñāṇasampayuttaṃ sasaṅkhārena…pe… upekkhāsahagataṃ ñāṇavippayuttaṃ…pe… upekkhāsahagataṃ ñāṇavippayuttaṃ sasaṅkhārena surāmerayamajjapamādaṭṭhānā viramantassa, yā tasmiṃ samaye surāmerayamajjapamādaṭṭhānā ārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ anajjhāpatti velāanatikkamo setughāto – idaṃ vuccati 『『surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ』』. Avasesā dhammā veramaṇiyā sampayuttā.
- Tattha katamaṃ surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagataṃ ñāṇavippayuttaṃ sasaṅkhārena surāmerayamajjapamādaṭṭhānā viramantassa, yā tasmiṃ samaye cetanā sañcetanā sañcetayitattaṃ – idaṃ vuccati 『『surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ』』. Avasesā dhammā cetanāya sampayuttā.
Tattha katamaṃ surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagataṃ ñāṇavippayuttaṃ sasaṅkhārena surāmerayamajjapamādaṭṭhānā viramantassa , yo tasmiṃ samaye phasso…pe… paggāho avikkhepo – idaṃ vuccati 『『surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ』』.
-
Pañca sikkhāpadāni – pāṇātipātā veramaṇī sikkhāpadaṃ, adinnādānā veramaṇī sikkhāpadaṃ, kāmesumicchācārā veramaṇī sikkhāpadaṃ , musāvādā veramaṇī sikkhāpadaṃ, surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ.
-
其中,什麼是不偷盜學處...乃至...不邪淫學處...乃至...不妄語學處...乃至...不飲酒學處?當欲界善心生起,伴隨喜受、相應智慧,遠離飲酒時,在那個時候,對於飲酒的遠離、迴避、禁戒、不作、不為、不犯、不越界、斷絕 - 這稱為"不飲酒學處"。其餘與禁戒相應的法。 其中,什麼是不飲酒學處?當欲界善心生起,伴隨喜受、相應智慧,遠離飲酒時,在那個時候的思、等思、思性 - 這稱為"不飲酒學處"。其餘與思相應的法。 其中,什麼是不飲酒學處?當欲界善心生起,伴隨喜受、相應智慧,遠離飲酒時,在那個時候的觸...乃至...策勵、不散亂 - 這稱為"不飲酒學處"。 其中,什麼是不飲酒學處?當欲界善心生起,伴隨喜受、相應智慧,有行...乃至...伴隨喜受、不相應智慧...乃至...伴隨喜受、不相應智慧,有行...乃至...伴隨舍受、相應智慧...乃至...伴隨舍受、相應智慧,有行...乃至...伴隨舍受、不相應智慧...乃至...伴隨舍受、不相應智慧,有行,遠離飲酒時,在那個時候,對於飲酒的遠離、迴避、禁戒、不作、不為、不犯、不越界、斷絕 - 這稱為"不飲酒學處"。其餘與禁戒相應的法。
- 其中,什麼是不飲酒學處?當欲界善心生起,伴隨舍受、不相應智慧,有行,遠離飲酒時,在那個時候的思、等思、思性 - 這稱為"不飲酒學處"。其餘與思相應的法。 其中,什麼是不飲酒學處?當欲界善心生起,伴隨舍受、不相應智慧,有行,遠離飲酒時,在那個時候的觸...乃至...策勵、不散亂 - 這稱為"不飲酒學處"。
-
五學處:不殺生學處、不偷盜學處、不邪淫學處、不妄語學處、不飲酒學處。
-
Tattha katamaṃ pāṇātipātā veramaṇī sikkhāpadaṃ? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ hīnaṃ… majjhimaṃ… paṇītaṃ… chandādhipateyyaṃ… vīriyādhipateyyaṃ… cittādhipateyyaṃ… vīmaṃsādhipateyyaṃ… chandādhipateyyaṃ hīnaṃ… majjhimaṃ… paṇītaṃ… vīriyādhipateyyaṃ hīnaṃ… majjhimaṃ… paṇītaṃ… cittādhipateyyaṃ hīnaṃ… majjhimaṃ… paṇītaṃ… vīmaṃsādhipateyyaṃ hīnaṃ… majjhimaṃ… paṇītaṃ pāṇātipātā viramantassa, yā tasmiṃ samaye pāṇātipātā ārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ anajjhāpatti velāanatikkamo setughāto – idaṃ vuccati 『『pāṇātipātā veramaṇī sikkhāpadaṃ』』. Avasesā dhammā veramaṇiyā sampayuttā.
Tattha katamaṃ pāṇātipātā veramaṇī sikkhāpadaṃ? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ hīnaṃ… majjhimaṃ… paṇītaṃ… chandādhipateyyaṃ… vīriyādhipateyyaṃ… cittādhipateyyaṃ… vīmaṃsādhipateyyaṃ… chandādhipateyyaṃ hīnaṃ… majjhimaṃ… paṇītaṃ… vīriyādhipateyyaṃ hīnaṃ… majjhimaṃ… paṇītaṃ… cittādhipateyyaṃ hīnaṃ… majjhimaṃ… paṇītaṃ… vīmaṃsādhipateyyaṃ hīnaṃ… majjhimaṃ… paṇītaṃ pāṇātipātā viramantassa, yā tasmiṃ samaye cetanā sañcetanā sañcetayitattaṃ – idaṃ vuccati 『『pāṇātipātā veramaṇī sikkhāpadaṃ』』. Avasesā dhammā cetanāya sampayuttā.
Tattha katamaṃ pāṇātipātā veramaṇī sikkhāpadaṃ? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ hīnaṃ… majjhimaṃ… paṇītaṃ… chandādhipateyyaṃ… vīriyādhipateyyaṃ… cittādhipateyyaṃ… vīmaṃsādhipateyyaṃ… chandādhipateyyaṃ hīnaṃ… majjhimaṃ… paṇītaṃ… vīriyādhipateyyaṃ hīnaṃ… majjhimaṃ… paṇītaṃ… cittādhipateyyaṃ hīnaṃ… majjhimaṃ… paṇītaṃ… vīmaṃsādhipateyyaṃ hīnaṃ… majjhimaṃ … paṇītaṃ pāṇātipātā viramantassa, yo tasmiṃ samaye phasso…pe… paggāho avikkhepo – idaṃ vuccati 『『pāṇātipātā veramaṇī sikkhāpadaṃ』』.
Tattha katamaṃ pāṇātipātā veramaṇī sikkhāpadaṃ? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ sasaṅkhārena…pe… somanassasahagataṃ ñāṇavippayuttaṃ…pe… somanassasahagataṃ ñāṇavippayuttaṃ sasaṅkhārena…pe… upekkhāsahagataṃ ñāṇasampayuttaṃ…pe… upekkhāsahagataṃ ñāṇasampayuttaṃ sasaṅkhārena…pe… upekkhāsahagataṃ ñāṇavippayuttaṃ…pe… upekkhāsahagataṃ ñāṇavippayuttaṃ sasaṅkhārena hīnaṃ… majjhimaṃ… paṇītaṃ… chandādhipateyyaṃ… vīriyādhipateyyaṃ… cittādhipateyyaṃ… chandādhipateyyaṃ hīnaṃ… majjhimaṃ… paṇītaṃ… vīriyādhipateyyaṃ hīnaṃ… majjhimaṃ… paṇītaṃ… cittādhipateyyaṃ hīnaṃ… majjhimaṃ… paṇītaṃ pāṇātipātā viramantassa, yā tasmiṃ samaye pāṇātipātā ārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ anajjhāpatti velāanatikkamo setughāto – idaṃ vuccati 『『pāṇātipātā veramaṇī sikkhāpadaṃ』』. Avasesā dhammā veramaṇiyā sampayuttā…pe… avasesā dhammā cetanāya sampayuttā…pe… phasso…pe… paggāho avikkhepo – idaṃ vuccati 『『pāṇātipātā veramaṇī sikkhāpadaṃ』』.
-
其中,什麼是不殺生學處?當欲界善心生起,伴隨喜受、相應智慧,低劣...中等...殊勝...欲增上...精進增上...心增上...觀增上...欲增上低劣...中等...殊勝...精進增上低劣...中等...殊勝...心增上低劣...中等...殊勝...觀增上低劣...中等...殊勝,遠離殺生時,在那個時候,對於殺生的遠離、迴避、禁戒、不作、不為、不犯、不越界、斷絕 - 這稱為"不殺生學處"。其餘與禁戒相應的法。 其中,什麼是不殺生學處?當欲界善心生起,伴隨喜受、相應智慧,低劣...中等...殊勝...欲增上...精進增上...心增上...觀增上...欲增上低劣...中等...殊勝...精進增上低劣...中等...殊勝...心增上低劣...中等...殊勝...觀增上低劣...中等...殊勝,遠離殺生時,在那個時候的思、等思、思性 - 這稱為"不殺生學處"。其餘與思相應的法。 其中,什麼是不殺生學處?當欲界善心生起,伴隨喜受、相應智慧,低劣...中等...殊勝...欲增上...精進增上...心增上...觀增上...欲增上低劣...中等...殊勝...精進增上低劣...中等...殊勝...心增上低劣...中等...殊勝...觀增上低劣...中等...殊勝,遠離殺生時,在那個時候的觸...乃至...策勵、不散亂 - 這稱為"不殺生學處"。 其中,什麼是不殺生學處?當欲界善心生起,伴隨喜受、相應智慧,有行...乃至...伴隨喜受、不相應智慧...乃至...伴隨喜受、不相應智慧,有行...乃至...伴隨舍受、相應智慧...乃至...伴隨舍受、相應智慧,有行...乃至...伴隨舍受、不相應智慧...乃至...伴隨舍受、不相應智慧,有行,低劣...中等...殊勝...欲增上...精進增上...心增上...欲增上低劣...中等...殊勝...精進增上低劣...中等...殊勝...心增上低劣...中等...殊勝,遠離殺生時,在那個時候,對於殺生的遠離、迴避、禁戒、不作、不為、不犯、不越界、斷絕 - 這稱為"不殺生學處"。其餘與禁戒相應的法...乃至...其餘與思相應的法...乃至...觸...乃至...策勵、不散亂 - 這稱為"不殺生學處"。
-
Tattha katamaṃ adinnādānā veramaṇī sikkhāpadaṃ…pe… kāmesumicchācārā veramaṇī sikkhāpadaṃ…pe… musāvādā veramaṇī sikkhāpadaṃ…pe… surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ hīnaṃ… majjhimaṃ… paṇītaṃ… chandādhipateyyaṃ… vīriyādhipateyyaṃ … cittādhipateyyaṃ… vīmaṃsādhipateyyaṃ… chandādhipateyyaṃ hīnaṃ… majjhimaṃ… paṇītaṃ… vīriyādhipateyyaṃ hīnaṃ… majjhimaṃ… paṇītaṃ… cittādhipateyyaṃ hīnaṃ… majjhimaṃ… paṇītaṃ… vīmaṃsādhipateyyaṃ hīnaṃ… majjhimaṃ… paṇītaṃ surāmerayamajjapamādaṭṭhānā viramantassa, yā tasmiṃ samaye surāmerayamajjapamādaṭṭhānā ārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ anajjhāpatti velāanatikkamo setughāto – idaṃ vuccati 『『surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ』』. Avasesā dhammā veramaṇiyā sampayuttā …pe… avasesā dhammā cetanāya sampayuttā…pe… phasso…pe… paggāho avikkhepo – idaṃ vuccati 『『surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ』』.
-
Tattha katamaṃ surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ? Yasmiṃ samaye kāmāvacare kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ sasaṅkhārena…pe… somanassasahagataṃ ñāṇavippayuttaṃ…pe… somanassasahagataṃ ñāṇavippayuttaṃ sasaṅkhārena…pe… upekkhāsahagataṃ ñāṇasampayuttaṃ…pe… upekkhāsahagataṃ ñāṇasampayuttaṃ sasaṅkhārena…pe… upekkhāsahagataṃ ñāṇavippayuttaṃ…pe… upekkhāsahagataṃ ñāṇavippayuttaṃ sasaṅkhārena hīnaṃ… majjhimaṃ… paṇītaṃ… chandādhipateyyaṃ… vīriyādhipateyyaṃ… cittādhipateyyaṃ… chandādhipateyyaṃ hīnaṃ… majjhimaṃ… paṇītaṃ… vīriyādhipateyyaṃ hīnaṃ… majjhimaṃ… paṇītaṃ… cittādhipateyyaṃ hīnaṃ… majjhimaṃ paṇītaṃ surāmerayamajjapamādaṭṭhānā viramantassa, yā tasmiṃ samaye surāmerayamajjapamādaṭṭhānā ārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ anajjhāpatti velāanatikkamo setughāto – idaṃ vuccati 『『surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ』』. Avasesā dhammā veramaṇiyā sampayuttā…pe… avasesā dhammā cetanāya sampayuttā…pe… phasso…pe… paggāho avikkhepo – idaṃ vuccati 『『surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ』』.
-
Katame dhammā sikkhā? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ rūpārammaṇaṃ vā…pe… dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti. Ime dhammā sikkhā.
Katame dhammā sikkhā? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ sasaṅkhārena…pe… somanassasahagataṃ ñāṇavippayuttaṃ…pe… somanassasahagataṃ ñāṇavippayuttaṃ sasaṅkhārena…pe… upekkhāsahagataṃ ñāṇasampayuttaṃ…pe… upekkhāsahagataṃ ñāṇasampayuttaṃ sasaṅkhārena…pe… upekkhāsahagataṃ ñāṇavippayuttaṃ…pe… upekkhāsahagataṃ ñāṇavippayuttaṃ sasaṅkhārena rūpārammaṇaṃ vā…pe… dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti. Ime dhammā sikkhā.
- 其中,什麼是不偷盜學處...乃至...不邪淫學處...乃至...不妄語學處...乃至...不飲酒學處?當欲界善心生起,伴隨喜受、相應智慧,低劣...中等...殊勝...欲增上...精進增上...心增上...觀增上...欲增上低劣...中等...殊勝...精進增上低劣...中等...殊勝...心增上低劣...中等...殊勝...觀增上低劣...中等...殊勝,遠離飲酒時,在那個時候,對於飲酒的遠離、迴避、禁戒、不作、不為、不犯、不越界、斷絕 - 這稱為"不飲酒學處"。其餘與禁戒相應的法...乃至...其餘與思相應的法...乃至...觸...乃至...策勵、不散亂 - 這稱為"不飲酒學處"。
- 其中,什麼是不飲酒學處?當欲界善心生起,伴隨喜受、相應智慧,有行...乃至...伴隨喜受、不相應智慧...乃至...伴隨喜受、不相應智慧,有行...乃至...伴隨舍受、相應智慧...乃至...伴隨舍受、相應智慧,有行...乃至...伴隨舍受、不相應智慧...乃至...伴隨舍受、不相應智慧,有行,低劣...中等...殊勝...欲增上...精進增上...心增上...欲增上低劣...中等...殊勝...精進增上低劣...中等...殊勝...心增上低劣...中等殊勝,遠離飲酒時,在那個時候,對於飲酒的遠離、迴避、禁戒、不作、不為、不犯、不越界、斷絕 - 這稱為"不飲酒學處"。其餘與禁戒相應的法...乃至...其餘與思相應的法...乃至...觸...乃至...策勵、不散亂 - 這稱為"不飲酒學處"。
-
什麼是學處法?當欲界善心生起,伴隨喜受、相應智慧,以色為所緣...乃至...以法為所緣,或以任何為所緣,在那個時候有觸...乃至...不散亂。這些是學處法。 什麼是學處法?當欲界善心生起,伴隨喜受、相應智慧,有行...乃至...伴隨喜受、不相應智慧...乃至...伴隨喜受、不相應智慧,有行...乃至...伴隨舍受、相應智慧...乃至...伴隨舍受、相應智慧,有行...乃至...伴隨舍受、不相應智慧...乃至...伴隨舍受、不相應智慧,有行,以色為所緣...乃至...以法為所緣,或以任何為所緣,在那個時候有觸...乃至...不散亂。這些是學處法。
-
Katame dhammā sikkhā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti…pe… arūpūpapattiyā maggaṃ bhāveti…pe… lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti. Ime dhammā sikkhā.
Abhidhammabhājanīyaṃ.
-
Pañhāpucchakaṃ
-
Pañca sikkhāpadāni – pāṇātipātā veramaṇī sikkhāpadaṃ, adinnādānā veramaṇī sikkhāpadaṃ, kāmesumicchācārā veramaṇī sikkhāpadaṃ, musāvādā veramaṇī sikkhāpadaṃ, surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ.
-
Pañcannaṃ sikkhāpadānaṃ kati kusalā, kati akusalā, kati abyākatā…pe… kati saraṇā, kati araṇā?
-
Tikaṃ
-
Kusalāyeva. Siyā sukhāya vedanāya sampayuttā, siyā adukkhamasukhāya vedanāya sampayuttā, vipākadhammadhammā, anupādinnupādāniyā, asaṃkiliṭṭhasaṃkilesikā, savitakkasavicārā, siyā pītisahagatā, siyā sukhasahagatā, siyā upekkhāsahagatā.
Neva dassanena na bhāvanāya pahātabbā, neva dassanena na bhāvanāya pahātabbahetukā, ācayagāmino , nevasekkhanāsekkhā, parittā, parittārammaṇā, majjhimā, aniyatā, na vattabbā maggārammaṇātipi, maggahetukātipi, maggādhipatinotipi. Siyā uppannā, siyā anuppannā , na vattabbā uppādinoti, siyā atītā, siyā anāgatā, siyā paccuppannā, paccuppannārammaṇā, siyā ajjhattā, siyā bahiddhā, siyā ajjhattabahiddhā, bahiddhārammaṇā, anidassanaappaṭighā.
-
Dukaṃ
-
什麼是學處法?當修習色界投生之道...乃至...修習無色界投生之道...乃至...修習出世間禪那,導向出離、趨向滅盡,為斷除見解,證得初地,遠離欲...乃至...進入並安住于初禪,這是苦行道、遲通達,在那個時候有觸...乃至...不散亂。這些是學處法。 阿毗達摩分別結束。 問答
- 五學處:不殺生學處、不偷盜學處、不邪淫學處、不妄語學處、不飲酒學處。
- 在這五學處中,有幾個是善的,幾個是不善的,幾個是無記的...乃至...幾個是有所緣的,幾個是無所緣的? 三法
-
都是善的。或與樂受相應,或與不苦不樂受相應,是有報法,是非所執取而可執取的,是非染污而可染污的,有尋有伺,或與喜俱行,或與樂俱行,或與舍俱行。 非見所斷亦非修所斷,非見所斷因亦非修所斷因,是增長的,非有學非無學,是有限的,所緣是有限的,是中等的,是不定的,不可說是以道為所緣,或以道為因,或以道為增上。或是已生,或是未生,不可說是正在生,或是過去,或是未來,或是現在,所緣是現在,或是內,或是外,或是內外,所緣是外,是不可見無對的。 二法
-
Na hetū sahetukā, hetusampayuttā. Na vattabbā 『『hetū ceva sahetukā cā』』ti, sahetukā ceva na ca hetū, na vattabbā 『『hetū ceva hetusampayuttā cā』』ti, hetusampayuttā ceva na ca hetū, na hetu sahetūkā, sappaccayā, saṅkhatā, anidassanā, appaṭighā, arūpā, lokiyā, kenaci viññeyyā, kenaci na viññeyyā.
No āsavā, sāsavā, āsavavippayuttā, na vattabbā 『『āsavā ceva sāsavā cā』』ti, sāsavā ceva no ca āsavā, na vattabbā 『『āsavā ceva āsavasampayuttā cā』』tipi, 『『āsavasampayuttā ceva no ca āsavā』』tipi. Āsavavippayuttā sāsavā, no saṃyojanā…pe… no ganthā…pe… no oghā…pe… no yogā…pe… no nīvaraṇā…pe… no parāmāsā…pe… sārammaṇā, no cittā, cetasikā, cittasampayuttā, cittasaṃsaṭṭhā , cittasamuṭṭhānā, cittasahabhuno, cittānuparivattino, cittasaṃsaṭṭhasamuṭṭhānā, cittasaṃsaṭṭhasamuṭṭhānasahabhuno, cittasaṃsaṭṭhasamuṭṭhānānuparivattino , bāhirā, no upādā, anupādinnā, no upādānā…pe… no kilesā.
Na dassanena pahātabbā, na bhāvanāyapahātabbā, na dassanena pahātabbahetukā, na bhāvanāya pahātabbahetukā, savitakkā, savicārā, siyā sappītikā, siyā appītikā, siyā pītisahagatā, siyā na pītisahagatā, siyā sukhasahagatā, siyā na sukhasahagatā, siyā upekkhāsahagatā, siyā na upekkhāsahagatā, kāmāvacarā, na rūpāvacarā, na arūpāvacarā, pariyāpannā, aniyyānikā, aniyatā, sauttarā, araṇāti.
Pañhāpucchakaṃ.
Sikkhāpadavibhaṅgo niṭṭhito.
- 非因而有因,與因相應。不可說是"既是因又有因",是有因而非因,不可說是"既是因又與因相應",是與因相應而非因,非因而有因,是有緣的,是有為的,是不可見的,是無對的,是無色的,是世間的,是可被某些識知的,是不可被某些識知的。 非漏,是有漏的,與漏不相應,不可說是"既是漏又是有漏的",是有漏而非漏,不可說是"既是漏又與漏相應",也不可說是"與漏相應而非漏"。是與漏不相應而有漏的,非結...乃至...非縛...乃至...非暴流...乃至...非軛...乃至...非蓋...乃至...非取...乃至...是有所緣的,非心,是心所,與心相應,與心相雜,從心而生,與心俱有,隨心轉,與心相雜而生,與心相雜而生並俱有,與心相雜而生並隨轉,是外的,非所取,非所執取,非取...乃至...非煩惱。 非見所斷,非修所斷,非見所斷因,非修所斷因,有尋,有伺,或有喜,或無喜,或與喜俱行,或不與喜俱行,或與樂俱行,或不與樂俱行,或與舍俱行,或不與舍俱行,是欲界的,非色界的,非無色界的,是有限的,非出離的,是不定的,是有上的,是無諍的。 問答結束。 學處分別結束。