B040405Kamalāñjali(蓮花合掌)c3.5s

Namo tassa bhagavato arahato sammāsambuddhassa

Kamalāñjali

1.

Kamalāsana kamalāpati pamathādhipa vajirā,

Yudhadānava manujoraga bhujagāsana patinaṃ;

Makuṭāhita manidīdhiti bhamarāvali bhajitaṃ,

Paṇamā』mahaṃ anaghaṃ muni caraṇāmala kamalaṃ.

2.

Kamalālaya sadi』saṅkita kalamaṅgala ruciraṃ,

Jutirañjitaṃ abhinijjita subhakañcana nalinaṃ;

Janitā cira samaye nija pitu bhūpati namitaṃ,

Paṇamā』mahaṃ anaghaṃ muni caraṇāmala kamalaṃ.

3.

Saraṇāgata rajanīpati dinasekhara namitaṃ,

Bhajitākhila janapāvanaṃ abhikaṅkhita sukhadaṃ;

Vasudhātala sayamuggata sarasīruha mahitaṃ,

Paṇamā』mahaṃ anaghaṃ muni caraṇāmala kamalaṃ.

4.

Diradāsana tarupantika ghaṭitāsanaṃ abhayaṃ,

Vijayāsana samadhiṭṭhita caturaṅgika viriyaṃ;

Dharamānaka suriyehani vijitantaka dhajiniṃ,

Paṇamā』mahaṃ abhipātita namuciddhaja vibhavaṃ.

5.

Sadayodita piyabhārati vijitantaka samaraṃ,

Dasapārami balakampita sadharādhara dharaniṃ;

Girimekhala varavārana sirasānata caraṇaṃ,

Paṇamā』mahaṃ abhinandita sanarāmara bhuvanaṃ.

6.

Nikhilāsava vigame』nativimalīkata hadayaṃ,

Tadanantara viditākhila matigocara visayaṃ;

Visayīkata bhuvanattayaṃ atilokiya caritaṃ,

Paṇamā』mahaṃ aparājitaṃ arahaṃ muniṃ asamaṃ.

7.

Mudubhārati madhupāsita nalinopama vadanaṃ,

Rucirāyata nalinīdala nibha locana yugalaṃ;

Udayodita ravimaṇḍala jalitāmala niṭilaṃ,

Paṇamā』maha akutobhayaṃ anaghaṃ muni pamukhaṃ.

8.

Asitambuda rucikuñcita mudu kuntala lalitaṃ,

Bhuvanodara vitatāmita jutisañcaya jalitaṃ;

Madamodita diradopama gativibbhama ruciraṃ,

Paṇamā』mahaṃ amatandada munipuṅgavaṃ asamaṃ.

9.

Karuṇārasa paribhāvita savaṇāmata vacanaṃ,

Virudāvali sataghosita yasapūrita bhuvanaṃ;

Sumanohara varalakkhaṇa sirisañcaya sadanaṃ,

Paṇamā』mahaṃ uditāmala sasimaṇḍala vadanaṃ.

10.

Vinayāraha janamānasa kumudākara sasinaṃ,

Tasināpaga parisosana satadīdhiti tulitaṃ;

Tamanāsava munisevitaṃ apalokita sukhadaṃ,

Paṇamā』mahaṃ aniketanaṃ akhilāgati vigataṃ.

11.

Sahitākhila bhayabheravaṃ abhayāgata saranaṃ,

Ajarāmara sukhadāyakaṃ anirākata karuṇaṃ;

Tamupāsaka janasevita supatiṭṭhita caraṇaṃ,

Paṇamā』mahaṃ ahitāpahaṃ anaghuttama caraṇaṃ.

12.

Karuṇāmata rasapurita vīmalākhila hadayaṃ,

Vihitāmita janatāhitaṃ anukampita bhuvanaṃ;

Bhuvane sutaṃ avanīpati sata sevita caraṇaṃ,

Paṇamā』mahaṃ anaghaṃ muniṃ aghanāsana caturaṃ.

13.

Aratīrati paripīlita yatimānasa damanaṃ,

Nijasāsana vinivārita puthutitthiya samaṇaṃ;

Paravādika janatākata paribhāsita khamanaṃ,

Paṇamā』mahaṃ atidevata vara gotama samaṇaṃ.

14.

Saraṇāgata bhayanāsana vajirālaya paṇibhaṃ,

Bhavasāgara patitāmita janatārana nirataṃ;

Sirasāvahaṃ amalañjali puṭapaṅkaja makulaṃ,

Paṇamā』mahaṃ akhilalāya vigataṃ muniṃ atulaṃ.

15.

Vimalīkata janamānasa vigatāsava bhagavaṃ,

Bhavapāraga vibhavāmata sukhadāyaka satataṃ;

Paramādara garugārava vinataṃ jina payataṃ,

Padapaṅkaja rajasā mama samalaṅkuru sirasaṃ.

禮敬世尊、阿羅漢、正等正覺者 蓮花供養 1 蓮花座上的蓮花之主、調伏主宰、金剛持, 降伏阿修羅、人類、龍族、蛇座之主; 其頭冠上鑲嵌的寶石光芒吸引著蜜蜂群, 我禮敬這無瑕聖者清凈的蓮足。 2 如蓮花池般吉祥美好, 光芒璀璨勝過金色蓮花; 在久遠時其父王曾禮敬, 我禮敬這無瑕聖者清凈的蓮足。 3 月亮和太陽都來歸依禮敬, 眾生尋求庇護得到幸福; 如大地上自然綻放的蓮花般受人尊敬, 我禮敬這無瑕聖者清凈的蓮足。 4 安坐象牙與樹下無所畏懼, 以四正勤精進坐于勝利座; 如陽光般長存戰勝死魔軍, 我禮敬這擊敗魔王勢力者。 5 慈悲說法擊退死魔, 以十波羅蜜力震動大地; 群山如同大象般低頭禮敬其足, 我禮敬這受人天讚歎的世界。 6 斷盡一切煩惱使心極其清凈, 隨即了知一切智慧境界; 通達三界超越世間的行持, 我禮敬這永不敗退無等聖者。 7 柔和言語如蜜,面如蓮花, 修長美麗的雙目似蓮花瓣; 額間放射如初升太陽般的光芒, 我禮敬這無所畏懼、無瑕聖者的尊顏。 8 如青雲般捲曲柔軟的秀髮, 遍滿世界無量光芒閃耀; 行走優雅如醉象般莊嚴, 我禮敬這賜予甘露的無等聖者。 9 慈悲浸潤的言語如甘露入耳, 讚頌之聲遍滿世界讚揚功德; 具足勝妙相好莊嚴之處, 我禮敬這面如皎潔滿月者。 10 調伏眾生心意如月照睡蓮, 如日光般乾涸愛慾之河; 聖者追隨無漏得見安樂, 我禮敬這無住處、遠離一切趣者。 11 令一切怖畏恐懼平息,前來求庇護者得無畏, 賜予不老不死之樂,慈悲永不止息; 信眾追隨並善立其足, 我禮敬這除災禍、無上清凈者。 12 慈悲甘露充滿清凈的心, 無量利益眾生憐憫世界; 世間聞名受百位國王禮敬其足, 我禮敬這無瑕聖者、善巧滅罪者。 13 調伏比丘們受貪嗔折磨的心, 以己教法制止眾多外道沙門; 容忍他宗論師的誹謗, 我禮敬這超越諸天的殊勝喬達摩沙門。 14 如帝釋天宮般是歸依者消除恐懼之處, 專注救度沉淪生死海的無量眾生; 我雙手合十如含苞蓮花頂禮, 我禮敬這離一切所依、無與倫比的聖者。 15 清凈眾生心意、斷盡煩惱的世尊, 度越生死、賜予無盡安樂的勝者; 以最深恭敬禮敬您, 愿以您蓮足的塵土裝飾我的頭頂。

16.

Pavanāhata dumapallavaṃ iva nārata capalaṃ,

Bhavalālasa malinīkataṃ ajitindriya nivahaṃ;

Cira sañcita duritāhataṃ anivārita timisaṃ,

Vimalīkuru karuṇābhara sutaraṃ mama hadayaṃ.

17.

Adaye dayaṃ anaye nayaṃ api yo guṇaṃ aguṇe,

Ahite hitaṃ akaro kvacida api kenaci nakataṃ;

Sadaye jina sunaye guṇasadane tayi nitaraṃ,

Suhite hitacarite』nagha ramate mama hadayaṃ.

18.

Bhavasaṅkaṭa patitenapi bhavatā cira caritaṃ,

Visame sama caraṇaṃ khalu dasapārami bharaṇaṃ;

Sarato』hani sarato nisi supinenapi satataṃ,

Ramate jina sumate tvayi sadayaṃ mama hadayaṃ.

19.

Atiduddadaṃ adadī bhavaṃ atidukkaraṃ akarī;

Atidukkhamaṃ akhamī vata karuṇānidhi』rasamo,

Iti te guṇaṃ anaghaṃ muni sarato mama hadayaṃ,

Ramate』hani ramate nisi ramate tvayi satataṃ.

20.

Atiduccaraṃ acarī bhavaṃ atiduddamaṃ adamī,

Atiduddayaṃ adayī vata sadayāpara hadayo;

Iti te guṇaṃ anaghaṃ muni sarato mama hadayaṃ,

Ramate』hani ramate nisi ramate tvayi satataṃ.

21.

Atiduggamaṃ agamī bhavaṃ atidujjayaṃ ajayī,

Atidussahaṃ asahī vata samupekkhita manaso;

Iti te guṇaṃ anaghaṃ muni sarato mama hadayaṃ,

Ramate』hani ramate nisi ramate tvayi satataṃ.

22.

Atidāruna palayānala sadisānala jalite,

Niraye vinipatito ciraṃ aghatāpita manaso;

Na sariṃ sakida api te pita bhajituṃ padanalinaṃ,

Khama gotama narasārathi tamidaṃ mama khalitaṃ.

23.

Tiriyaggata-gatiyaṃ ciraṃ anavaṭṭhita carito,

Atiniṭṭhura vadhatajjita bhayakampita hadayo;

Na sariṃ sakidapi te pita bhajituṃ padanalinaṃ,

Khama gotama purisuttama tamidaṃ mama khalitaṃ.

24.

Paridevana nirato ciraṃ atha pettiya visaye,

Sujighacchita supipāsita parisosita jaṭhare;

Na sariṃ sakidapi te pita bhajituṃ padanalinaṃ,

Khama gotama dipaduttama tamidaṃ mama khalitaṃ.

25.

Vivaso bhusaṃ aghadūsita manasāsura visaye,

Janito ghanatimire ciraṃ atidukkhita hadayo;

Na sariṃ sakidapi te pita bhajituṃ padanalinaṃ,

Khama gotama vasisattama tamidaṃ mama khalitaṃ.

26.

Manasā cira vihitaṃ saraṃ atikibbisa caritaṃ,

Samathenatha suvirājiya taṃ asaññitaṃ upago;

Na sariṃ sakida api te pita bhajituṃ pada nalinaṃ,

Khama gotama vasipuṅgava tamidaṃ mama khalitaṃ.

27.

Vijigucchiya duritaṃ nija vapusā kataṃ amitaṃ,

Tanu vajjitaṃ upago bhavaṃ iha bhāvita samatho;

Na sariṃ sakidapi te pita bhajituṃ padanalinaṃ,

Khama gotama yatikuñjara tamidaṃ mama khalitaṃ.

28.

Ratanattaya rahite bhusa bahulīkata durite,

Janito paravisaye budhajana nindiya carite;

Na sariṃ sakidapi te pita bhajituṃ padanalinaṃ,

Khama gotama karuṇānidhi tamidaṃ mama khalitaṃ.

29.

Janito yadi manujesupi vikalindriya nivaho,

Tanunā karacaraṇādihi vikate』niha dukhito;

Na sariṃ sakidapi te pita bhajituṃ padanalinaṃ,

Khama gotama matisāgara tamidaṃ mama khalitaṃ.

30.

Vidhināhita matibhāvana rahito tamapihito,

Visadesupi kusalādisu tathadassana vimukho;

Na sariṃ sakidapi te pita bhajituṃ padanalinaṃ,

Khama gotama narakesari tamidaṃ mama khalitaṃ.

16 如風吹動樹葉般飄忽不定, 生死貪著污染難調諸根, 長久積累的罪業衝擊無法遮止的黑暗, 請以充滿慈悲清凈我的心。 17 在無慈中施慈,在無理中導正,在無德中尋德, 在有害中行善,做他人未曾做之事; 慈悲的勝者,善導者,功德之處, 我的心永遠喜樂於您這無瑕善行者。 18 即使墮入生死險處,您仍長久修行, 在不平中平等而行,擔負十波羅蜜; 日日夜夜乃至夢中始終 我慈悲的心喜樂於您智慧的勝者。 19 施予極難施之物,作極難作之事; 忍受極難忍之事,無與倫比的慈悲藏, 我的心憶念您這無瑕聖者的功德, 日夜不斷地喜樂於您。 20 行持極難行之事,調伏極難調之事, 憐憫極難憐之事,心永具慈悲; 我的心憶念您這無瑕聖者的功德, 日夜不斷地喜樂於您。 21 趣向極難趣之處,戰勝極難勝之敵, 忍耐極難耐之事,心具大舍; 我的心憶念您這無瑕聖者的功德, 日夜不斷地喜樂於您。 22 在如毀滅烈火般燃燒的 地獄中長久沉淪,心受煎熬; 從未憶念禮敬您蓮足, 喬達摩調御丈夫,請寬恕我這過失。 23 長久流轉于畜生道中無有定所, 心因極殘酷的殺戮威脅而恐懼戰慄; 從未憶念禮敬您蓮足, 喬達摩至上丈夫,請寬恕我這過失。 24 長久沉溺於悲嘆,又墮入餓鬼道, 飢渴難耐腹中乾枯; 從未憶念禮敬您蓮足, 喬達摩兩足尊,請寬恕我這過失。 25 在阿修羅道中無自主,心為罪惡所污, 長久生於重重黑暗中,心極痛苦; 從未憶念禮敬您蓮足, 喬達摩最勝調御者,請寬恕我這過失。 26 長久以意造作憶念極重罪業, 后以禪定善巧調伏而至無想; 從未憶念禮敬您蓮足, 喬達摩調御者中最勝者,請寬恕我這過失。 27 厭惡自身所造無量罪業, 今生已舍離身過修習禪定; 從未憶念禮敬您蓮足, 喬達摩修行者中最勝者,請寬恕我這過失。 28 遠離三寶,重重增長罪業, 生於他方為智者所呵責的行為中; 從未憶念禮敬您蓮足, 喬達摩慈悲藏,請寬恕我這過失。 29 即使生為人身諸根不全, 手足等身體殘缺在此受苦; 從未憶念禮敬您蓮足, 喬達摩智慧海,請寬恕我這過失。 30 缺乏定慧修習被無明遮蔽, 即于清凈善法中也背離正見; 從未憶念禮敬您蓮足, 喬達摩人中獅,請寬恕我這過失。

31.

Sucirenapi bhuvi dullabhaṃ asamaṃ khaṇaṃ alabhaṃ,

Sanarāmara janatāhita sukhadaṃ muni jananaṃ;

Na sariṃ sakidapi te pita bhajituṃ padanalinaṃ,

Khama gotama vadataṃvara tamidaṃ mama khalitaṃ.

32.

Nisitāyudha vadhasajjita khaḷaniddaya hadayo,

Parahiṃsana ruci bhiṃsana yamasodara sadiso;

Na sariṃ sakidapi te pita bhajituṃ padanalinaṃ,

Khama gotama munisattama tamidaṃ mama khalitaṃ.

33.

Parasantaka haraṇe katamati bañcana bahulo,

Gharasandhika paripanthika sahasākati nirato;

Na sariṃ sakidapi te pita bhajituṃ padanalinaṃ,

Khama gotama munipuṅgava tamidaṃ mama khalitaṃ.

34.

Navayobbana madagabbita parimucchita hadayo,

Sucisajjana vijigucchiya paradārika nirato;

Na sariṃ sakidapi te pita bhajituṃ padanalinaṃ,

Khama gotama karuṇābhara tamidaṃ mama khalitaṃ.

35.

Madirāsavarata nāgarajana santata bhajito,

Garugārava hiridūrita tiriyaggata carito;

Na sariṃ sakidapi te pita bhajituṃ padanalinaṃ,

Khama gotama vihatāsava tamidaṃ mama khalitaṃ.

36.

Sapitāmaha papitāmaha nicitaṃ dhanaṃ amitaṃ,

Pitusañcitamapi nāsiya kitavo hatavibhavo;

Na sariṃ sakidapi te pita bhajituṃ padanalinaṃ,

Khama gotama vijitantaka tamidaṃ mama khalitaṃ.

37.

Vitathālika vacano parapiyasuññata karaṇo,

Pharusaṃ bhaṇaṃ atinipphala bahubhāsana nipuṇo;

Na sariṃ sakidapi te pita bhajituṃ padanalinaṃ,

Khama gotama bhuvanesuta tamidaṃ mama khalitaṃ.

38.

Parasampadaṃ abhijhāyana nirantara dukhito,

Nabhirajjhana paramo kvaci phaladassana rahito;

Na sariṃ sakidapi te pita bhajituṃ padanalinaṃ,

Khama gotama guṇasāgara tamidaṃ mama khalitaṃ.

39.

Bhavato bhavaṃ aparāparaṃ ayatāciraṃ iti me,

Vapusā atha vacasāpi ca manasā kataṃ amitaṃ;

Khama gotama duritāpaha duritaṃ bahuvihitaṃ,

Dada me sivapadaṃ accutaṃ amataṃ bhavavigataṃ.

40.

Timirāvuta kuṇapākula vijigucchiya pavane,

Janikāsuci jaṭhare bahu kimisantati sadane;

Asayiṃ bhavagahaṇe caraṃ ahaṃ appaṭisaraṇe,

Saranaṃ bhava bhagavaṃ mama bhavanīradhi taraṇe.

41.

Bahi nikkhamaṃ asakiṃ bhagatiriyaṃ patha patito,

Agadaṅkara kata sallaka satakhaṇḍita karaṇo;

Amariṃ bhavagahaṇe caraṃ ahaṃ appaṭisaraṇe,

Saraṇaṃ bhava bhagavaṃ mama bhavanīradhi tarane.

42.

Patito bahi ratipillaka tanurāmaya mathito,

Vadituṃ kimu viditumpi ca na sahaṃ matirahito;

Amariṃ bhavagahaṇe caraṃ ahaṃ apphṭisaraṇe,

Saraṇaṃ bhava bhagavaṃ mama bhavanīradhi taraṇe.

43.

Janito yadi sukhito janadayito piyajanako,

Puthuko bahuvidha-kīlananirato gadagahito;

Amariṃ bhavagahaṇe caraṃ ahaṃ appaṭisaraṇe,

Saraṇaṃ bhava bhagavaṃ mama bhavanīradhi taraṇe.

44.

Tarunopi hi gharabandhana gathitomita vibhavo,

Sahasā gadagahito piyabhariyāsuta viyuto;

Amariṃ bhavagahaṇe caraṃ ahaṃ appaṭisaraṇe,

Saraṇaṃ bhava bhagavaṃ mama bhavanīradhi taraṇe.

45.

Ajaraṃ tanuṃ abhimaññiya navayobbana vasiko,

Jarasā parimathito paraṃ ananuṭṭhita kusalo;

Amariṃ bhavagahaṇe caraṃ ahaṃ appaṭisaraṇe,

Saraṇaṃ bhava bhagavaṃ mama bhavanīradhi taraṇe.

31 雖經長久終得人間難得無等時機, 生為對人天眾生有益安樂的聖者; 從未憶念禮敬您蓮足, 喬達摩說法者中最勝者,請寬恕我這過失。 32 心如利刃準備殺戮無絲毫慈悲, 喜好傷害他人可怖如閻魔; 從未憶念禮敬您蓮足, 喬達摩聖者中最勝者,請寬恕我這過失。 33 專心奪取他人財物多行欺詐, 樂於入室盜竊與搶劫暴行; 從未憶念禮敬您蓮足, 喬達摩聖者中最勝者,請寬恕我這過失。 34 因青春驕慢而迷醉的心, 令清凈善人厭惡的邪淫; 從未憶念禮敬您蓮足, 喬達摩具足慈悲者,請寬恕我這過失。 35 常與貪愛醉酒的城中人為伍, 失去尊重與慚愧而行畜生行; 從未憶念禮敬您蓮足, 喬達摩斷盡煩惱者,請寬恕我這過失。 36 祖父曾祖父積累的無量財富, 以及父親積蓄都因賭博而失去; 從未憶念禮敬您蓮足, 喬達摩戰勝死魔者,請寬恕我這過失。 37 說虛妄不實語令他人失去所愛, 善於說粗惡語和無益的多言; 從未憶念禮敬您蓮足, 喬達摩世間知聞者,請寬恕我這過失。 38 不斷貪求他人財物而痛苦, 處處最極貪著卻看不到果報; 從未憶念禮敬您蓮足, 喬達摩功德海,請寬恕我這過失。 39 從此生到彼生長久流轉, 以身語意造作無量業; 喬達摩除罪者請寬恕我所造諸多罪業, 請賜予我寂靜、不死、離生死的涅槃。 40 在黑暗遍滿屍體可厭的子宮, 母胎不凈多蟲居住之處; 我流轉生死無依無怙, 世尊請作我度越生死海的庇護。 41 多次出生墮入畜生道, 為醫者割裂百處治療; 我流轉生死無依無怙, 世尊請作我度越生死海的庇護。 42 墮入外道受欲樂折磨, 失去智慧不能言說理解; 我流轉生死無依無怙, 世尊請作我度越生死海的庇護。 43 若生為富貴受人愛戴生養眾子, 如孩童般耽於種種遊戲卻染上疾病; 我流轉生死無依無怙, 世尊請作我度越生死海的庇護。 44 年輕時被家庭束縛擁有無量財富, 突然染病離別親愛的妻子兒女; 我流轉生死無依無怙, 世尊請作我度越生死海的庇護。 45 誤以為身體不老而沉迷青春, 為衰老所折磨卻未修善法; 我流轉生死無依無怙, 世尊請作我度越生死海的庇護。

46.

Nirujo dhuvaṃ arujaṃ tanuṃ abhimaññiya samado,

Kusalāsaya vimukho bhusaṃ avaso gadanihato;

Amariṃ bhavagahaṇe caraṃ ahaṃ appaṭisaraṇe,

Saraṇaṃ bhava bhagavaṃ mama bhavanīradhi taraṇe.

47.

Pavicintiya sakajīvitaṃ amaraṃ dhuvaṃ anighaṃ,

Iti jīvitamadagabbita matirujjhita kusalo;

Amariṃ bhavagahaṇe caraṃ ahaṃ appaṭisaraṇe,

Saraṇaṃ bhava bhagavaṃ mama bhavanīradhi taraṇe.

48.

Parahiṃsana dhanamosana paradārika nirato,

Dharanīpati gahito bahu vadhabandhana nihato;

Amariṃ bhavagahaṇe caraṃ ahaṃ appaṭisaraṇe,

Saraṇaṃ bhava bhagavaṃ mama bhavanīradhi taraṇe.

49.

Narakodaka patito giritarumatthaka galito,

Migavāḷaka gahito visadhara jātihi ḍasito;

Amariṃ bhavagahaṇe caraṃ ahaṃ appaṭisaraṇe,

Saraṇaṃ bhava bhagavaṃ mama bhavanīradhi taraṇe.

50.

Abhicāraka vidhikopita nisicāraka gahito,

Savisodana sahasādana pabhutīhi ca khalito;

Amariṃ bhavagahaṇe caraṃ ahaṃ appaṭisaraṇe,

Saraṇaṃ bhava bhagavaṃ mama bhavanīradhi taraṇe.

51.

Sayamevaca sajanopari kupito mativiyuto,

Savisādana galakantana pabhutāmita khalito;

Amariṃ bhavagahaṇe caraṃ ahaṃ appaṭisaraṇe,

Saraṇaṃ bhava bhagavaṃ mama bhavanīradhi taraṇe.

52.

Pitupūjana niratāsaya sukhito pitudayito,

Maraṇenaca pituno bhusaṃ anusocana nirato;

Parudiṃ ciraṃ atidussaha kasire bhavagahaṇe,

Saraṇaṃ bhava bhagavaṃ mama bhavanīradhi taraṇe.

53.

Samupaṭṭhiya janikaṃ nijaṃ abhivādana paramo,

Maraṇenaca janikāyanusaritā guṇamahimaṃ;

Parudiṃ ciraṃ atidussaha kasire bhavagahaṇe,

Saraṇaṃ bhava bhagavaṃ mama bhavanīradhi taraṇe.

54.

Gurudevata patimānana paramo piyasuvaco,

Samupāsitacaraṇo gurumaraṇenatidukhito;

Parudiṃ ciraṃ atidussaha kasire bhavagahaṇe,

Saraṇaṃ bhava bhagavaṃ mama bhavanīradhi taraṇe.

55.

Gharamedhitaṃ upagomitavibhavo ratibahulo,

Maraṇe piyabhariyāsutaduhitū』natikaruṇaṃ;

Parudiṃ ciraṃ atidussaha kasire bhavagahaṇe,

Saraṇaṃ bhava bhagavaṃ mama bhavanīradhi taraṇe.

56.

Piyapubbaja sahajānuja bhagiṇidvaya maraṇe,

Nija bandhava-sakha-sissaka maraṇe pyatikaruṇaṃ;

Parudiṃ ciraṃ atidussaha kasire bhavagahaṇe,

Saraṇaṃ bhava bhagavaṃ mama bhavanīradhi taraṇe.

57.

Jagatīpati gahaṇā ripujanatakkara haraṇā,

Saritodaka vahaṇā puthujalitānala dahaṇā;

Parudiṃ hatavibhavo ciramiha duggatigahaṇe,

Saraṇaṃ bhava bhagavaṃ mama bhavanīradhi taraṇe.

58.

Atiduggama visamākula bhavasaṅkaṭa patite,

Byasanaṃ ciramiti dussahaṃ anubhūyapi vimitaṃ;

Na jahe sukhalavavañcitahadayo bhavatasinaṃ,

Tamapākuru karuṇānidhi tasinaṃ mama kasiṇaṃ.

59.

Jananāvadhi maraṇaṃ viya maraṇāvadhi jananaṃ,

Ubhayenapi bhayamevahi bhavato mama niyataṃ;

Sivamevaca jananāvadhi maraṇāvadhi rahitaṃ,

Dada me sivaṃ amatandada taṃ anāsava bhagavaṃ.

46 誤以為身體永無病痛而驕慢, 背離善法意樂而不自主地被病擊倒; 我流轉生死無依無怙, 世尊請作我度越生死海的庇護。 47 認為生命不死常恒無苦, 因生命驕慢而智慧遠離善法; 我流轉生死無依無怙, 世尊請作我度越生死海的庇護。 48 喜好傷害他人、偷盜、邪淫, 被國王抓獲多受殺戮囚禁; 我流轉生死無依無怙, 世尊請作我度越生死海的庇護。 49 墮入地獄之水從山頂樹梢墜落, 被野獸捕獲被毒蛇種類咬傷; 我流轉生死無依無怙, 世尊請作我度越生死海的庇護。 50 因咒術憤怒被夜叉捕獲, 因毒水暴食等而過失; 我流轉生死無依無怙, 世尊請作我度越生死海的庇護。 51 自己對親人發怒失去理智, 因投毒割喉等無量過失; 我流轉生死無依無怙, 世尊請作我度越生死海的庇護。 52 樂意供養父親安樂受父親慈愛, 因父親死亡而極度悲傷; 在難忍的生死苦海中長久哭泣, 世尊請作我度越生死海的庇護。 53 侍奉生母以禮敬為最, 因母親死亡而憶念其功德威嚴; 在難忍的生死苦海中長久哭泣, 世尊請作我度越生死海的庇護。 54 以恭敬天神導師為最說愛語, 親近禮敬導師因導師死亡極度痛苦; 在難忍的生死苦海中長久哭泣, 世尊請作我度越生死海的庇護。 55 經營家業擁有財富多受欲樂, 因親愛妻子女兒死亡而極度悲憫; 在難忍的生死苦海中長久哭泣, 世尊請作我度越生死海的庇護。 56 因親愛長兄、同胞弟弟、兩位姐妹死亡, 因親族、朋友、弟子死亡而極度悲憫; 在難忍的生死苦海中長久哭泣, 世尊請作我度越生死海的庇護。 57 因國王捕獲、敵人盜賊掠奪、 河水漂流、眾多火焰焚燒; 失去財富在惡趣束縛中長久哭泣, 世尊請作我度越生死海的庇護。 58 墮入極難行充滿危險的生死險處, 長久經歷難忍的種種災難; 心為微小快樂所欺不捨生死渴愛, 慈悲藏請為我滅盡一切渴愛。 59 從生到死如同從死到生, 兩者對我而言確實都是恐懼; 唯有離生離死的寂靜, 無漏世尊請賜予我甘露寂靜。

60.

Ciradikkhitamapi me manaṃ anivārita tasinaṃ,

Bhavato bhava ratipīlitaṃ ahaho kalighaṭitaṃ!

Tamato pita bhayato mamamava me bhava saraṇaṃ,

Bhagavaṃ paṭisaraṇaṃ mama bhavanīradhi taraṇaṃ.

60 我長久修習的心無法遮止渴愛, 從此生到彼生為欲樂所逼,唉!為不善所纏! 父親啊請從黑暗恐懼中救護我作我依怙, 世尊是我歸依,是我度越生死海的庇護。