B01030215paṭisambhidāvibhaṅgo(三明分解論)

  1. Paṭisambhidāvibhaṅgo

  2. Suttantabhājanīyaṃ

  3. Saṅgahavāro

  4. Catasso paṭisambhidā – atthapaṭisambhidā, dhammapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidā [paṭibhāṇapaṭisambhidā (syā.) evamuparipi]. Atthe ñāṇaṃ atthapaṭisambhidā, dhamme ñāṇaṃ dhammapaṭisambhidā, tatra dhammaniruttābhilāpe ñāṇaṃ niruttipaṭisambhidā, ñāṇesu ñāṇaṃ paṭibhānapaṭisambhidā. Ayaṃ saṅgahavāro.

  5. Saccavāro

  6. Catasso paṭisambhidā – atthapaṭisambhidā, dhammapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidā. Dukkhe ñāṇaṃ atthapaṭisambhidā, dukkhasamudaye ñāṇaṃ dhammapaṭisambhidā, dukkhanirodhe ñāṇaṃ atthapaṭisambhidā , dukkhanirodhagāminiyā paṭipadāya ñāṇaṃ dhammapaṭisambhidā, tatra dhammaniruttābhilāpe ñāṇaṃ niruttipaṭisambhidā, ñāṇesu ñāṇaṃ paṭibhānapaṭisambhidā. Ayaṃ saccavāro.

  7. Hetuvāro

  8. Catasso paṭisambhidā – atthapaṭisambhidā, dhammapaṭisambhidā niruttipaṭisambhidā, paṭibhānapaṭisambhidā. Hetumhi ñāṇaṃ dhammapaṭisambhidā, hetuphale ñāṇaṃ atthapaṭisambhidā, tatra dhammaniruttābhilāpe ñāṇaṃ niruttipaṭisambhidā, ñāṇesu ñāṇaṃ paṭibhānapaṭisambhidā. Ayaṃ hetuvāro.

  9. Dhammavāro

  10. Catasso paṭisambhidā – atthapaṭisambhidā, dhammapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidā. Ye dhammā jātā bhūtā sañjātā nibbattā abhinibbattā pātubhūtā, imesu dhammesu ñāṇaṃ atthapaṭisambhidā; yamhā dhammā te dhammā jātā bhūtā sañjātā nibbattā abhinibbattā pātubhūtā, tesu dhammesu ñāṇaṃ dhammapaṭisambhidā; tatra dhammaniruttābhilāpe ñāṇaṃ niruttipaṭisambhidā; ñāṇesu ñāṇaṃ paṭibhānapaṭisambhidā. Ayaṃ dhammavāro.

  11. Paṭiccasamuppādavāro

  12. Catasso paṭisambhidā – atthapaṭisambhidā, dhammapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidā. Jarāmaraṇe ñāṇaṃ atthapaṭisambhidā, jarāmaraṇasamudaye ñāṇaṃ dhammapaṭisambhidā, jarāmaraṇanirodhe ñāṇaṃ atthapaṭisambhidā, jarāmaraṇanirodhagāminiyā paṭipadāya ñāṇaṃ dhammapaṭisambhidā, tatra dhammaniruttābhilāpe ñāṇaṃ niruttipaṭisambhidā, ñāṇesu ñāṇaṃ paṭibhānapaṭisambhidā.

  13. Catasso paṭisambhidā – atthapaṭisambhidā, dhammapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidā. Jātiyā ñāṇaṃ…pe… bhave ñāṇaṃ…pe… upādāne ñāṇaṃ…pe… taṇhāya ñāṇaṃ…pe… vedanāya ñāṇaṃ…pe… phasse ñāṇaṃ…pe… saḷāyatane ñāṇaṃ…pe… nāmarūpe ñāṇaṃ…pe… viññāṇe ñāṇaṃ…pe… saṅkhāresu ñāṇaṃ atthapaṭisambhidā, saṅkhārasamudaye ñāṇaṃ dhammapaṭisambhidā, saṅkhāranirodhe ñāṇaṃ atthapaṭisambhidā, saṅkhāranirodhagāminiyā paṭipadāya ñāṇaṃ dhammapaṭisambhidā, tatra dhammaniruttābhilāpe ñāṇaṃ niruttipaṭisambhidā, ñāṇesu ñāṇaṃ paṭibhānapaṭisambhidā. Ayaṃ paṭiccasamuppādavāro.

  14. Pariyattivāro

  15. 無礙解分別

  16. 經分別
  17. 攝集品
  18. 四無礙解 - 義無礙解、法無礙解、詞無礙解、辯無礙解。對義的智為義無礙解,對法的智為法無礙解,對彼法詞語表達的智為詞無礙解,對諸智的智為辯無礙解。這是攝集品。
  19. 諦品
  20. 四無礙解 - 義無礙解、法無礙解、詞無礙解、辯無礙解。對苦的智為義無礙解,對苦集的智為法無礙解,對苦滅的智為義無礙解,對趣向苦滅之道的智為法無礙解,對彼法詞語表達的智為詞無礙解,對諸智的智為辯無礙解。這是諦品。
  21. 因品
  22. 四無礙解 - 義無礙解、法無礙解、詞無礙解、辯無礙解。對因的智為法無礙解,對因果的智為義無礙解,對彼法詞語表達的智為詞無礙解,對諸智的智為辯無礙解。這是因品。
  23. 法品
  24. 四無礙解 - 義無礙解、法無礙解、詞無礙解、辯無礙解。對已生、已有、已起、已出生、已顯現、已出現之諸法的智為義無礙解;對從何法而生、有、起、出生、顯現、出現此等諸法,對彼等諸法的智為法無礙解;對彼法詞語表達的智為詞無礙解;對諸智的智為辯無礙解。這是法品。
  25. 緣起品
  26. 四無礙解 - 義無礙解、法無礙解、詞無礙解、辯無礙解。對老死的智為義無礙解,對老死集的智為法無礙解,對老死滅的智為義無礙解,對趣向老死滅之道的智為法無礙解,對彼法詞語表達的智為詞無礙解,對諸智的智為辯無礙解。
  27. 四無礙解 - 義無礙解、法無礙解、詞無礙解、辯無礙解。對生的智……對有的智……對取的智……對愛的智……對受的智……對觸的智……對六處的智……對名色的智……對識的智……對諸行的智為義無礙解,對諸行集的智為法無礙解,對諸行滅的智為義無礙解,對趣向諸行滅之道的智為法無礙解,對彼法詞語表達的智為詞無礙解,對諸智的智為辯無礙解。這是緣起品。
  28. 教法品

  29. Catasso paṭisambhidā – atthapaṭisambhidā, dhammapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidā.

Tattha katamā dhammapaṭisambhidā? Idha bhikkhu dhammaṃ jānāti – suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ. Ayaṃ vuccati 『『dhammapaṭisambhidā』』. So tassa tasseva bhāsitassa atthaṃ jānāti – 『『ayaṃ imassa bhāsitassa attho, ayaṃ imassa bhāsitassa attho』』ti. Ayaṃ vuccati 『『atthapaṭisambhidā』』. Tatra dhammaniruttābhilāpe ñāṇaṃ niruttipaṭisambhidā. Ñāṇesu ñāṇaṃ paṭibhānapaṭisambhidā. Ayaṃ pariyattivāro.

Suttantabhājanīyaṃ.

  1. Abhidhammabhājanīyaṃ

  2. Kusalavāro

  3. Catasso paṭisambhidā – atthapaṭisambhidā, dhammapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidā.

Katame dhammā kusalā? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ rūpārammaṇaṃ vā…pe… dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha , tasmiṃ samaye phasso hoti…pe… avikkhepo hoti, ime dhammā kusalā. Imesu dhammesu ñāṇaṃ dhammapaṭisambhidā. Tesaṃ vipāke ñāṇaṃ atthapaṭisambhidā, yāya niruttiyā tesaṃ dhammānaṃ paññatti hoti, tatra dhammaniruttābhilāpe ñāṇaṃ niruttipaṭisambhidā. Yena ñāṇena tāni ñāṇāni jānāti – 『『imāni ñāṇāni idamatthajotakānī』』ti, ñāṇesu ñāṇaṃ paṭibhānapaṭisambhidā.

  1. Catasso paṭisambhidā – atthapaṭisambhidā, dhammapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidā.

Katame dhammā kusalā? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ sasaṅkhārena…pe… somanassasahagataṃ ñāṇavippayuttaṃ…pe… somanassasahagataṃ ñāṇavippayuttaṃ sasaṅkhārena…pe… upekkhāsahagataṃ ñāṇasampayuttaṃ…pe… upekkhāsahagataṃ ñāṇasampayuttaṃ sasaṅkhārena…pe… upekkhāsahagataṃ ñāṇavippayuttaṃ…pe… upekkhāsahagataṃ ñāṇavippayuttaṃ sasaṅkhārena rūpārammaṇaṃ vā…pe… dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti. Ime dhammā kusalā. Imesu dhammesu ñāṇaṃ dhammapaṭisambhidā. Tesaṃ vipāke ñāṇaṃ atthapaṭisambhidā. Yāya niruttiyā tesaṃ dhammānaṃ paññatti hoti tatra dhammaniruttābhilāpe ñāṇaṃ niruttipaṭisambhidā. Yena ñāṇena tāni ñāṇāni jānāti – 『『imāni ñāṇāni idamatthajotakānī』』ti, ñāṇesu ñāṇaṃ paṭibhānapaṭisambhidā.

  1. Catasso paṭisambhidā – atthapaṭisambhidā, dhammapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidā.

Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati pathavīkasiṇaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti. Ime dhammā kusalā. Imesu dhammesu ñāṇaṃ dhammapaṭisambhidā. Tesaṃ vipāke ñāṇaṃ atthapaṭisambhidā. Yāya niruttiyā tesaṃ dhammānaṃ paññatti hoti tatra dhammaniruttābhilāpe ñāṇaṃ niruttipaṭisambhidā. Yena ñāṇena tāni ñāṇāni jānāti – 『『imāni ñāṇāni idamatthajotakānī』』ti, ñāṇesu ñāṇaṃ paṭibhānapaṭisambhidā.

  1. 四無礙解 - 義無礙解、法無礙解、詞無礙解、辯無礙解。 其中什麼是法無礙解?在此,比丘知法 - 契經、應頌、記說、偈頌、自說、如是語、本生、未曾有法、方廣。這稱為"法無礙解"。他知彼彼所說之義 - "這是此所說之義,這是此所說之義"。這稱為"義無礙解"。對彼法詞語表達的智為詞無礙解。對諸智的智為辯無礙解。這是教法品。 經分別。
  2. 阿毗達摩分別
  3. 善品
  4. 四無礙解 - 義無礙解、法無礙解、詞無礙解、辯無礙解。 什麼是善法?當欲界善心生起,伴隨喜,相應智,以色為所緣或……以法為所緣,或以任何為所緣時,那時有觸……不散亂,這些是善法。對這些法的智為法無礙解。對它們的果報的智為義無礙解。以何詞語表達這些法,對彼法詞語表達的智為詞無礙解。以何智知道這些智 - "這些智慧闡明此義",對諸智的智為辯無礙解。
  5. 四無礙解 - 義無礙解、法無礙解、詞無礙解、辯無礙解。 什麼是 法?當欲界善心生起,伴隨喜,相應智,有行……伴隨喜,離智……伴隨喜,離智,有行……伴隨舍,相應智……伴隨舍,相應智,有行……伴隨舍,離智……伴隨舍,離智,有行,以色為所緣或……以法為所緣,或以任何為所緣時,那時有觸……不散亂。這些是善法。對這些法的智為法無礙解。對它們的果報的智為義無礙解。以何詞語表達這些法,對彼法詞語表達的智為詞無礙解。以何智知道這些智 - "這些智慧闡明此義",對諸智的智為辯無礙解。
  6. 四無礙解 - 義無礙解、法無礙解、詞無礙解、辯無礙解。 什麼是善法?當爲了色界化生而修道,遠離諸欲……具足初禪而住,以地遍為所緣時,那時有觸……不散亂。這些是善法。對這些法的智為法無礙解。對它們的果報的智為義無礙解。以何詞語表達這些法,對彼法詞語表達的智為詞無礙解。以何智知道這些智 - "這些智慧闡明此義",對諸智的智為辯無礙解。

  7. Catasso paṭisambhidā – atthapaṭisambhidā, dhammapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidā.

Katame dhammā kusalā? Yasmiṃ samaye arūpūpapattiyā maggaṃ bhāveti sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanasaññāsahagataṃ sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti. Ime dhammā kusalā. Imesu dhammesu ñāṇaṃ dhammapaṭisambhidā. Tesaṃ vipāke ñāṇaṃ atthapaṭisambhidā. Yāya niruttiyā tesaṃ dhammānaṃ paññatti hoti tatra dhammaniruttābhilāpe ñāṇaṃ niruttipaṭisambhidā. Yena ñāṇena tāni ñāṇāni jānāti – 『『imāni ñāṇāni idamatthajotakānī』』ti, ñāṇesu ñāṇaṃ paṭibhānapaṭisambhidā.

  1. Catasso paṭisambhidā – atthapaṭisambhidā, dhammapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidā.

Katame dhammā kusalā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti. Ime dhammā kusalā. Imesu dhammesu ñāṇaṃ dhammapaṭisambhidā. Tesaṃ vipāke ñāṇaṃ atthapaṭisambhidā. Yāya niruttiyā tesaṃ dhammānaṃ paññatti hoti tatra dhammaniruttābhilāpe ñāṇaṃ niruttipaṭisambhidā. Yena ñāṇena tāni ñāṇāni jānāti – 『『imāni ñāṇāni idamatthajotakānī』』ti, ñāṇesu ñāṇaṃ paṭibhānapaṭisambhidā.

  1. Akusalavāro

  2. Catasso paṭisambhidā – atthapaṭisambhidā, dhammapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidā.

Katame dhammā akusalā? Yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ diṭṭhigatasampayuttaṃ rūpārammaṇaṃ vā…pe… dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti. Ime dhammā akusalā. Imesu dhammesu ñāṇaṃ dhammapaṭisambhidā. Tesaṃ vipāke ñāṇaṃ atthapaṭisambhidā. Yāya niruttiyā tesaṃ dhammānaṃ paññatti hoti tatra dhammaniruttābhilāpe ñāṇaṃ niruttipaṭisambhidā. Yena ñāṇena tāni ñāṇāni jānāti – 『『imāni ñāṇāni idamatthajotakānī』』ti, ñāṇesu ñāṇaṃ paṭibhānapaṭisambhidā.

  1. Catasso paṭisambhidā – atthapaṭisambhidā, dhammapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidā.

Katame dhammā kusalā? Yasmiṃ samaye arūpūpapattiyā maggaṃ bhāveti sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanasaññāsahagataṃ sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti. Ime dhammā kusalā. Imesu dhammesu ñāṇaṃ dhammapaṭisambhidā. Tesaṃ vipāke ñāṇaṃ atthapaṭisambhidā. Yāya niruttiyā tesaṃ dhammānaṃ paññatti hoti tatra dhammaniruttābhilāpe ñāṇaṃ niruttipaṭisambhidā. Yena ñāṇena tāni ñāṇāni jānāti – 『『imāni ñāṇāni idamatthajotakānī』』ti, ñāṇesu ñāṇaṃ paṭibhānapaṭisambhidā.

  1. Catasso paṭisambhidā – atthapaṭisambhidā, dhammapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidā.

Katame dhammā kusalā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti. Ime dhammā kusalā. Imesu dhammesu ñāṇaṃ dhammapaṭisambhidā. Tesaṃ vipāke ñāṇaṃ atthapaṭisambhidā. Yāya niruttiyā tesaṃ dhammānaṃ paññatti hoti tatra dhammaniruttābhilāpe ñāṇaṃ niruttipaṭisambhidā. Yena ñāṇena tāni ñāṇāni jānāti – 『『imāni ñāṇāni idamatthajotakānī』』ti, ñāṇesu ñāṇaṃ paṭibhānapaṭisambhidā.

  1. Akusalavāro

  2. Catasso paṭisambhidā – atthapaṭisambhidā, dhammapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidā.

Katame dhammā akusalā? Yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ diṭṭhigatasampayuttaṃ rūpārammaṇaṃ vā…pe… dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti. Ime dhammā akusalā. Imesu dhammesu ñāṇaṃ dhammapaṭisambhidā. Tesaṃ vipāke ñāṇaṃ atthapaṭisambhidā. Yāya niruttiyā tesaṃ dhammānaṃ paññatti hoti tatra dhammaniruttābhilāpe ñāṇaṃ niruttipaṭisambhidā. Yena ñāṇena tāni ñāṇāni jānāti – 『『imāni ñāṇāni idamatthajotakānī』』ti, ñāṇesu ñāṇaṃ paṭibhānapaṭisambhidā.

  1. 四無礙解 - 義無礙解、法無礙解、詞無礙解、辯無礙解。 什麼是善法?當爲了無色界化生而修道,完全超越無所有處,與非想非非想處相應,舍離樂...等等...具足並安住于第四禪時,那時有觸...等等...有不散亂。這些是善法。對這些法的智是法無礙解。對它們果報的智是義無礙解。以何種言詞表述這些法,對該法言詞的表達的智是詞無礙解。以何種智知道這些智 - "這些智慧闡明此義",對諸智的智是辯無礙解。
  2. 四無礙解 - 義無礙解、法無礙解、詞無礙解、辯無礙解。 什麼是善法?當修習出世間禪,能引導出離、導向滅盡,為斷除邪見,為證得初地,遠離諸欲...等等...具足並安住于初禪,是苦行道、遲鈍通,那時有觸...等等...有不散亂。這些是善法。對這些法的智是法無礙解。對它們果報的智是義無礙解。以何種言詞表述這些法,對該法言詞的表達的智是詞無礙解。以何種智知道這些智 - "這些智慧闡明此義",對諸智的智是辯無礙解。
  3. 不善品
  4. 四無礙解 - 義無礙解、法無礙解、詞無礙解、辯無礙解。 什麼是不善法?當生起不善心,與喜俱行,與邪見相應,緣色所緣...等等...或緣法所緣,或緣任何所緣時,那時有觸...等等...有不散亂。這些是不善法。對這些法的智是法無礙解。對它們果報的智是義無礙解。以何種言詞表述這些法,對該法言詞的表達的智是詞無礙解。以何種智知道這些智 - "這些智慧闡明此義",對諸智的智是辯無礙解

  5. Catasso paṭisambhidā – atthapaṭisambhidā, dhammapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidā.

Katame dhammā akusalā? Yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ diṭṭhigatasampayuttaṃ sasaṅkhārena…pe… somanassasahagataṃ diṭṭhigatavippayuttaṃ…pe… somanassasahagataṃ diṭṭhigatavippayuttaṃ sasaṅkhārena…pe… upekkhāsahagataṃ diṭṭhigatasampayuttaṃ…pe… upekkhāsahagataṃ diṭṭhigatasampayuttaṃ sasaṅkhārena…pe… upekkhāsahagataṃ diṭṭhigatavippayuttaṃ…pe… upekkhāsahagataṃ diṭṭhigatavippayuttaṃ sasaṅkhārena…pe… domanassasahagataṃ paṭighasampayuttaṃ…pe… domanassasahagataṃ paṭighasampayuttaṃ sasaṅkhārena…pe… upekkhāsahagataṃ vicikicchāsampayuttaṃ…pe… upekkhāsahagataṃ uddhaccasampayuttaṃ rūpārammaṇaṃ vā…pe… dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti. Ime dhammā akusalā. Imesu dhammesu ñāṇaṃ dhammapaṭisambhidā. Tesaṃ vipāke ñāṇaṃ atthapaṭisambhidā. Yāya niruttiyā tesaṃ dhammānaṃ paññatti hoti tatra dhammaniruttābhilāpe ñāṇaṃ niruttipaṭisambhidā. Yena ñāṇena tāni ñāṇāni jānāti – 『『imāni ñāṇāni idamatthajotakānī』』ti, ñāṇesu ñāṇaṃ paṭibhānapaṭisambhidā.

  1. Vipākavāro

  2. Tisso paṭisambhidā – atthapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidā .

Katame dhammā abyākatā? Yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ cakkhuviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ rūpārammaṇaṃ, tasmiṃ samaye phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṃ hoti, upekkhā hoti, cittassekaggatā hoti, manindriyaṃ hoti, upekkhindriyaṃ hoti, jīvitindriyaṃ hoti, ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā. Ime dhammā abyākatā. Imesu dhammesu ñāṇaṃ atthapaṭisambhidā. Yāya niruttiyā tesaṃ dhammānaṃ paññatti hoti tatra dhammaniruttābhilāpe ñāṇaṃ niruttipaṭisambhidā. Yena ñāṇena tāni ñāṇāni jānāti – 『『imāni ñāṇāni idamatthajotakānī』』ti, ñāṇesu ñāṇaṃ paṭibhānapaṭisambhidā.

  1. Tisso paṭisambhidā – atthapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidā.

Katame dhammā abyākatā? Yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ sotaviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ saddārammaṇaṃ…pe… ghānaviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ gandhārammaṇaṃ…pe… jivhāviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ rasārammaṇaṃ…pe… kāyaviññāṇaṃ uppannaṃ hoti sukhasahagataṃ phoṭṭhabbārammaṇaṃ, tasmiṃ samaye phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṃ hoti, sukhaṃ hoti, cittassekaggatā hoti, manindriyaṃ hoti, sukhindriyaṃ hoti, jīvitindriyaṃ hoti , ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā. Ime dhammā abyākatā. Imesu dhammesu ñāṇaṃ atthapaṭisambhidā. Yāya niruttiyā tesaṃ dhammānaṃ paññatti hoti tatra dhammaniruttābhilāpe ñāṇaṃ niruttipaṭisambhidā. Yena ñāṇena tāni ñāṇāni jānāti – 『『imāni ñāṇāni idamatthajotakānī』』ti, ñāṇesu ñāṇaṃ paṭibhānapaṭisambhidā.

  1. 四無礙解 - 義無礙解、法無礙解、詞無礙解、辯無礙解。 什麼是不善法?當生起不善心,與喜俱行,與邪見相應,有行...等等...與喜俱行,離邪見...等等...與喜俱行,離邪見,有行...等等...與舍俱行,與邪見相應...等等...與舍俱行,與邪見相應,有行...等等...與舍俱行,離邪見...等等...與舍俱行,離邪見,有行...等等...與憂俱行,與瞋恚相應...等等...與憂俱行,與瞋恚相應,有行...等等...與舍俱行,與疑相應...等等...與舍俱行,與掉舉相應,緣色所緣...等等...或緣法所緣,或緣任何所緣時,那時有觸...等等...有不散亂。這些是不善法。對這些法的智是法無礙解。對它們果報的智是義無礙解。以何種言詞表述這些法,對該法言詞的表達的智是詞無礙解。以何種智知道這些智 - "這些智慧闡明此義",對諸智的智是辯無礙解。
  2. 果報品
  3. 三無礙解 - 義無礙解、詞無礙解、辯無礙解。 什麼是無記法?當欲界善業已作已積集,其果報眼識生起,與舍俱行,緣色所緣時,那時有觸,有受,有想,有思,有心,有舍,有心一境性,有意根,有舍根,有命根,或在那時其他任何緣生的無色法。這些是無記法。對這些法的智是義無礙解。以何種言詞表述這些法,對該法言詞的表達的智是詞無礙解。以何種智知道這些智 - "這些智慧闡明此義",對諸智的智是辯無礙解。
  4. 三無礙解 - 義無礙解、詞無礙解、辯無礙解。 什麼是無記法?當欲界善業已作已積集,其果報耳識生起,與舍俱行,緣聲所緣...等等...鼻識生起,與舍俱行,緣香所緣...等等...舌識生起,與舍俱行,緣味所緣...等等...身識生起,與樂俱行,緣觸所緣時,那時有觸,有受,有想,有思,有心,有樂,有心一境性,有意根,有樂根,有命根,或在那時其他任何緣生的無色法。這些是無記法。對這些法的智是義無礙解。以何種言詞表述這些法,對該法言詞的表達的智是詞無礙解。以何種智知道這些智 - "這些智慧闡明此義",對諸智的智是辯無礙解。

  5. Tisso paṭisambhidā – atthapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidā. Katame dhammā abyākatā? Yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākā manodhātu uppannā hoti upekkhāsahagatā rūpārammaṇā vā…pe… phoṭṭhabbārammaṇā vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṃ hoti, vitakko hoti, vicāro hoti, upekkhā hoti , cittassekaggatā hoti, manindriyaṃ hoti, upekkhindriyaṃ hoti, jīvitindriyaṃ hoti, ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā. Ime dhammā abyākatā. Imesu dhammesu ñāṇaṃ atthapaṭisambhidā. Yāya niruttiyā tesaṃ dhammānaṃ paññatti hoti tatra dhammaniruttābhilāpe ñāṇaṃ niruttipaṭisambhidā. Yena ñāṇena tāni ñāṇāni jānāti – 『『imāni ñāṇāni idamatthajotakānī』』ti, ñāṇesu ñāṇaṃ paṭibhānapaṭisambhidā.

  6. Tisso paṭisambhidā – atthapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidā.

Katame dhammā abyākatā? Yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākā manoviññāṇadhātu uppannā hoti somanassasahagatā rūpārammaṇā vā…pe… dhammārammaṇā vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṃ hoti, vitakko hoti, vicāro hoti, pīti hoti, sukhaṃ hoti, cittassekaggatā hoti, manindriyaṃ hoti, somanassindriyaṃ hoti, jīvitindriyaṃ hoti, ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā . Ime dhammā abyākatā. Imesu dhammesu ñāṇaṃ atthapaṭisambhidā. Yāya niruttiyā tesaṃ dhammānaṃ paññatti hoti tatra dhammaniruttābhilāpe ñāṇaṃ niruttipaṭisambhidā. Yena ñāṇena tāni ñāṇāni jānāti – 『『imāni ñāṇāni idamatthajotakānī』』ti, ñāṇesu ñāṇaṃ paṭibhānapaṭisambhidā.

  1. Tisso paṭisambhidā – atthapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidā.

Katame dhammā abyākatā? Yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākā manoviññāṇadhātu uppannā hoti upekkhāsahagatā rūpārammaṇā vā…pe… dhammārammaṇā vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṃ hoti, vitakko hoti, vicāro hoti, upekkhā hoti, cittassekaggatā hoti, manindriyaṃ hoti, upekkhindriyaṃ hoti, jīvitindriyaṃ hoti, ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā. Ime dhammā abyākatā. Imesu dhammesu ñāṇaṃ atthapaṭisambhidā. Yāya niruttiyā tesaṃ dhammānaṃ paññatti hoti tatra dhammaniruttābhilāpe ñāṇaṃ niruttipaṭisambhidā. Yena ñāṇena tāni ñāṇāni jānāti – 『『imāni ñāṇāni idamatthajotakānī』』ti, ñāṇesu ñāṇaṃ paṭibhānapaṭisambhidā.

  1. 三無礙解 - 義無礙解、詞無礙解、辯無礙解。 什麼是無記法?當欲界善業已作已積集,其果報意界生起,與舍俱行,緣色所緣...等等...或緣觸所緣,或緣任何所緣時,那時有觸,有受,有想,有思,有心,有尋,有伺,有舍,有心一境性,有意根,有舍根,有命根,或在那時其他任何緣生的無色法。這些是無記法。對這些法的智是義無礙解。以何種言詞表述這些法,對該法言詞的表達的智是詞無礙解。以何種智知道這些智 - "這些智慧闡明此義",對諸智的智是辯無礙解。
  2. 三無礙解 - 義無礙解、詞無礙解、辯無礙解。 什麼是無記法?當欲界善業已作已積集,其果報意識界生起,與喜俱行,緣色所緣...等等...或緣法所緣,或緣任何所緣時,那時有觸,有受,有想,有思,有心,有尋,有伺,有喜,有樂,有心一境性,有意根,有喜根,有命根,或在那時其他任何緣生的無色法。這些是無記法。對這些法的智是義無礙解。以何種言詞表述這些法,對該法言詞的表達的智是詞無礙解。以何種智知道這些智 - "這些智慧闡明此義",對諸智的智是辯無礙解。
  3. 三無礙解 - 義無礙解、詞無礙解、辯無礙解。 什麼是無記法?當欲界善業已作已積集,其果報意識界生起,與舍俱行,緣色所緣...等等...或緣法所緣,或緣任何所緣時,那時有觸,有受,有想,有思,有心,有尋,有伺,有舍,有心一境性,有意根,有舍根,有命根,或在那時其他任何緣生的無色法。這些是無記法。對這些法的智是義無礙解。以何種言詞表述這些法,對該法言詞的表達的智是詞無礙解。以何種智知道這些智 - "這些智慧闡明此義",對諸智的智是辯無礙解。

  4. Tisso paṭisambhidā – atthapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidā.

Katame dhammā abyākatā? Yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākā manoviññāṇadhātu uppannā hoti somanassasahagatā ñāṇasampayuttā…pe… somanassasahagatā ñāṇasampayuttā sasaṅkhārena…pe… somanassasahagatā ñāṇavippayuttā…pe… somanassasahagatā ñāṇavippayuttā sasaṅkhārena…pe… upekkhāsahagatā ñāṇasampayuttā…pe… upekkhāsahagatā ñāṇasampayuttā sasaṅkhārena…pe… upekkhāsahagatā ñāṇavippayuttā…pe… upekkhāsahagatā ñāṇavippayuttā sasaṅkhārena rūpārammaṇā vā…pe… dhammārammaṇā vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti. Ime dhammā abyākatā. Imesu dhammesu ñāṇaṃ atthapaṭisambhidā. Yāya niruttiyā tesaṃ dhammānaṃ paññatti hoti tatra dhammaniruttābhilāpe ñāṇaṃ niruttipaṭisambhidā. Yena ñāṇena tāni ñāṇāni jānāti – 『『imāni ñāṇāni idamatthajotakānī』』ti, ñāṇesu ñāṇaṃ paṭibhānapaṭisambhidā.

  1. Tisso paṭisambhidā – atthapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidā.

Katame dhammā abyākatā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati pathavīkasiṇaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti. Ime dhammā kusalā . Tasseva rūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati pathavīkasiṇaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti. Ime dhammā abyākatā. Imesu dhammesu ñāṇaṃ atthapaṭisambhidā. Yāya niruttiyā tesaṃ dhammānaṃ paññatti hoti tatra dhammaniruttābhilāpe ñāṇaṃ niruttipaṭisambhidā. Yena ñāṇena tāni ñāṇāni jānāti – 『『imāni ñāṇāni idamatthajotakānī』』ti, ñāṇesu ñāṇaṃ paṭibhānapaṭisambhidā.

  1. Tisso paṭisambhidā – atthapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidā.

Katame dhammā abyākatā? Yasmiṃ samaye arūpūpapattiyā maggaṃ bhāveti sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanasaññāsahagataṃ sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti. Ime dhammā kusalā. Tasseva arūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanasaññāsahagataṃ sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti. Ime dhammā abyākatā. Imesu dhammesu ñāṇaṃ atthapaṭisambhidā. Yāya niruttiyā tesaṃ dhammānaṃ paññatti hoti tatra dhammaniruttābhilāpe ñāṇaṃ niruttipaṭisambhidā. Yena ñāṇena tāni ñāṇāni jānāti – 『『imāni ñāṇāni idamatthajotakānī』』ti, ñāṇesu ñāṇaṃ paṭibhānapaṭisambhidā.

  1. 三無礙解 - 義無礙解、詞無礙解、辯無礙解。 什麼是無記法?當欲界善業已作已積集,其果報意識界生起,與喜俱行,相應于智...等等...與喜俱行,相應于智,有行...等等...與喜俱行,離智...等等...與喜俱行,離智,有行...等等...與舍俱行,相應于智...等等...與舍俱行,相應于智,有行...等等...與舍俱行,離智...等等...與舍俱行,離智,有行,緣色所緣...等等...或緣法所緣,或緣任何所緣時,那時有觸...等等...有不散亂。這些是無記法。對這些法的智是義無礙解。以何種言詞表述這些法,對該法言詞的表達的智是詞無礙解。以何種智知道這些智 - "這些智慧闡明此義",對諸智的智是辯無礙解。
  2. 三無礙解 - 義無礙解、詞無礙解、辯無礙解。 什麼是無記法?當爲了色界化生而修道,遠離諸欲...等等...具足並安住于初禪,地遍時,那時有觸...等等...有不散亂。這些是善法。由於那色界善業已作已積集,其果報遠離諸欲...等等...具足並安住于初禪,地遍時,那時有觸...等等...有不散亂。這些是無記法。對這些法的智是義無礙解。以何種言詞表述這些法,對該法言詞的表達的智是詞無礙解。以何種智知道這些智 - "這些智慧闡明此義",對諸智的智是辯無礙解。
  3. 三無礙解 - 義無礙解、詞無礙解、辯無礙解。 什麼是無記法?當爲了無色界化生而修道,完全超越無所有處,與非想非非想處相應,舍離樂...等等...具足並安住于第四禪時,那時有觸...等等...有不散亂。這些是善法。由於那無色界善業已作已積集,其果報完全超越無所有處,與非想非非想處相應,舍離樂...等等...具足並安住于第四禪時,那時有觸...等等...有不散亂。這些是無記法。對這些法的智是義無礙解。以何種言詞表述這些法,對該法言詞的表達的智是詞無礙解。以何種智知道這些智 - "這些智慧闡明此義",對諸智的智是辯無礙解。

  4. Tisso paṭisambhidā – atthapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidā.

Katame dhammā abyākatā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti. Ime dhammā kusalā. Tasseva lokuttarassa kusalassa kammassa katattā bhāvitattā vipākaṃ vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ suññataṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti. Ime dhammā abyākatā. Imesu dhammesu ñāṇaṃ atthapaṭisambhidā. Yāya niruttiyā tesaṃ dhammānaṃ paññatti hoti tatra dhammaniruttābhilāpe ñāṇaṃ niruttipaṭisambhidā. Yena ñāṇena tāni ñāṇāni jānāti – 『『imāni ñāṇāni idamatthajotakānī』』ti, ñāṇesu ñāṇaṃ paṭibhānapaṭisambhidā.

  1. Tisso paṭisambhidā – atthapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidā.

Katame dhammā abyākatā? Yasmiṃ samaye akusalassa kammassa katattā upacitattā vipākaṃ cakkhuviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ rūpārammaṇaṃ…pe… sotaviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ saddārammaṇaṃ…pe… ghānaviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ gandhārammaṇaṃ…pe… jivhāviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ rasārammaṇaṃ…pe… kāyaviññāṇaṃ uppannaṃ hoti dukkhasahagataṃ phoṭṭhabbārammaṇaṃ, tasmiṃ samaye phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṃ hoti, dukkhaṃ hoti, cittassekaggatā hoti, manindriyaṃ hoti, dukkhindriyaṃ hoti, jīvitindriyaṃ hoti, ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā. Ime dhammā abyākatā. Imesu dhammesu ñāṇaṃ atthapaṭisambhidā. Yāya niruttiyā tesaṃ dhammānaṃ paññatti hoti tatra dhammaniruttābhilāpe ñāṇaṃ niruttipaṭisambhidā. Yena ñāṇena tāni ñāṇāni jānāti – 『『imāni ñāṇāni idamatthajotakānī』』ti, ñāṇesu ñāṇaṃ paṭibhānapaṭisambhidā.

  1. Tisso paṭisambhidā – atthapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidā.

Katame dhammā abyākatā? Yasmiṃ samaye akusalassa kammassa katattā upacitattā vipākā manodhātu uppannā hoti upekkhāsahagatā rūpārammaṇā vā…pe… phoṭṭhabbārammaṇā vā…pe… manoviññāṇadhātu uppannā hoti upekkhāsahagatā rūpārammaṇā vā…pe… dhammārammaṇā vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye phasso hoti , vedanā hoti, saññā hoti, cetanā hoti, cittaṃ hoti, vitakko hoti, vicāro hoti, upekkhā hoti, cittassekaggatā hoti, manindriyaṃ hoti, upekkhindriyaṃ hoti, jīvitindriyaṃ hoti, ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā. Ime dhammā abyākatā. Imesu dhammesu ñāṇaṃ atthapaṭisambhidā. Yāya niruttiyā tesaṃ dhammānaṃ paññatti hoti tatra dhammaniruttābhilāpe ñāṇaṃ niruttipaṭisambhidā. Yena ñāṇena tāni ñāṇāni jānāti – 『『imāni ñāṇāni idamatthajotakānī』』ti, ñāṇesu ñāṇaṃ paṭibhānapaṭisambhidā.

  1. Kiriyavāro

  2. 三無礙解 - 義無礙解、詞無礙解、辯無礙解。 什麼是無記法?當修習出世間禪,能引導出離、導向滅盡,為斷除邪見,為證得初地,遠離諸欲...等等...具足並安住于初禪,是苦行道、遲鈍通時,那時有觸...等等...有不散亂。這些是善法。由於那出世間善業已作已修習,其果報遠離諸欲...等等...具足並安住于初禪,是苦行道、遲鈍通、空時,那時有觸...等等...有不散亂。這些是無記法。對這些法的智是義無礙解。以何種言詞表述這些法,對該法言詞的表達的智是詞無礙解。以何種智知道這些智 - "這些智慧闡明此義",對諸智的智是辯無礙解。

  3. 三無礙解 - 義無礙解、詞無礙解、辯無礙解。 什麼是無記法?當不善業已作已積集,其果報眼識生起,與舍俱行,緣色所緣...等等...耳識生起,與舍俱行,緣聲所緣...等等...鼻識生起,與舍俱行,緣香所緣...等等...舌識生起,與舍俱行,緣味所緣...等等...身識生起,與苦俱行,緣觸所緣時,那時有觸,有受,有想,有思,有心,有苦,有心一境性,有意根,有苦根,有命根,或在那時其他任何緣生的無色法。這些是無記法。對這些法的智是義無礙解。以何種言詞表述這些法,對該法言詞的表達的智是詞無礙解。以何種智知道這些智 - "這些智慧闡明此義",對諸智的智是辯無礙解。
  4. 三無礙解 - 義無礙解、詞無礙解、辯無礙解。 什麼是無記法?當不善業已作已積集,其果報意界生起,與舍俱行,緣色所緣...等等...或緣觸所緣...等等...意識界生起,與舍俱行,緣色所緣...等等...或緣法所緣,或緣任何所緣時,那時有觸,有受,有想,有思,有心,有尋,有伺,有舍,有心一境性,有意根,有舍根,有命根,或在那時其他任何緣生的無色法。這些是無記法。對這些法的智是義無礙解。以何種言詞表述這些法,對該法言詞的表達的智是詞無礙解。以何種智知道這些智 - "這些智慧闡明此義",對諸智的智是辯無礙解。
  5. 唯作品

  6. Tisso paṭisambhidā – atthapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidā.

Katame dhammā abyākatā? Yasmiṃ samaye manodhātu uppannā hoti kiriyā neva kusalā nākusalā na ca kammavipākā upekkhāsahagatā rūpārammaṇā vā…pe… phoṭṭhabbārammaṇā vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṃ hoti, vitakko hoti, vicāro hoti, upekkhā hoti, cittassekaggatā hoti, manindriyaṃ hoti, upekkhindriyaṃ hoti, jīvitindriyaṃ hoti, ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā. Ime dhammā abyākatā. Imesu dhammesu ñāṇaṃ atthapaṭisambhidā. Yāya niruttiyā tesaṃ dhammānaṃ paññatti hoti tatra dhammaniruttābhilāpe ñāṇaṃ niruttipaṭisambhidā . Yena ñāṇena tāni ñāṇāni jānāti – 『『imāni ñāṇāni idamatthajotakānī』』ti, ñāṇesu ñāṇaṃ paṭibhānapaṭisambhidā.

  1. Tisso paṭisambhidā – atthapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidā.

Katame dhammā abyākatā? Yasmiṃ samaye manoviññāṇadhātu uppannā hoti kiriyā neva kusalā nākusalā na ca kammavipākā somanassasahagatā rūpārammaṇā vā…pe… dhammārammaṇā vā…pe… manoviññāṇadhātu uppannā hoti kiriyā neva kusalā nākusalā na ca kammavipākā upekkhāsahagatā rūpārammaṇā vā…pe… dhammārammaṇā vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṃ hoti, vitakko hoti, vicāro hoti, upekkhā hoti, cittassekaggatā hoti, vīriyindriyaṃ hoti , samādhindriyaṃ hoti, manindriyaṃ hoti, upekkhindriyaṃ hoti, jīvitindriyaṃ hoti, ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā. Ime dhammā abyākatā. Imesu dhammesu ñāṇaṃ atthapaṭisambhidā. Yāya niruttiyā tesaṃ dhammānaṃ paññatti hoti tatra dhammaniruttābhilāpe ñāṇaṃ niruttipaṭisambhidā. Yena ñāṇena tāni ñāṇāni jānāti – 『『imāni ñāṇāni idamatthajotakānī』』ti, ñāṇesu ñāṇaṃ paṭibhānapaṭisambhidā.

  1. Tisso paṭisambhidā – atthapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidā.

Katame dhammā abyākatā? Yasmiṃ samaye manoviññāṇadhātu uppannā hoti kiriyā neva kusalā nākusalā na ca kammavipākā somanassasahagatā ñāṇasampayuttā…pe… somanassasahagatā ñāṇasampayuttā sasaṅkhārena…pe… somanassasahagatā ñāṇavippayuttā…pe… somanassasahagatā ñāṇavippayuttā sasaṅkhārena…pe… upekkhāsahagatā ñāṇasampayuttā…pe… upekkhāsahagatā ñāṇasampayuttā sasaṅkhārena…pe… upekkhāsahagatā ñāṇavippayuttā…pe… upekkhāsahagatā ñāṇavippayuttā sasaṅkhārena…pe… rūpāvacaraṃ jhānaṃ bhāveti…pe… arūpāvacaraṃ jhānaṃ bhāveti kiriyaṃ neva kusalaṃ nākusalaṃ na ca kammavipākaṃ diṭṭhadhammasukhavihāraṃ…pe… sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanasaññāsahagataṃ sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti. Ime dhammā abyākatā. Imesu dhammesu ñāṇaṃ atthapaṭisambhidā. Yāya niruttiyā tesaṃ dhammānaṃ paññatti hoti tatra dhammaniruttābhilāpe ñāṇaṃ niruttipaṭisambhidā. Yena ñāṇena tāni ñāṇāni jānāti – 『『imāni ñāṇāni idamatthajotakānī』』ti, ñāṇesu ñāṇaṃ paṭibhānapaṭisambhidā.

  1. 三無礙解 - 義無礙解、詞無礙解、辯無礙解。 什麼是無記法?當意界生起,是唯作,非善非不善亦非業果報,與舍俱行,緣色所緣...等等...或緣觸所緣,或緣任何所緣時,那時有觸,有受,有想,有思,有心,有尋,有伺,有舍,有心一境性,有意根,有舍根,有命根,或在那時其他任何緣生的無色法。這些是無記法。對這些法的智是義無礙解。以何種言詞表述這些法,對該法言詞的表達的智是詞無礙解。以何種智知道這些智 - "這些智慧闡明此義",對諸智的智是辯無礙解。
  2. 三無礙解 - 義無礙解、詞無礙解、辯無礙解。 什麼是無記法?當意識界生起,是唯作,非善非不善亦非業果報,與喜俱行,緣色所緣...等等...或緣法所緣...等等...意識界生起,是唯作,非善非不善亦非業果報,與舍俱行,緣色所緣...等等...或緣法所緣,或緣任何所緣時,那時有觸,有受,有想,有思,有心,有尋,有伺,有舍,有心一境性,有精進根,有定根,有意根,有舍根,有命根,或在那時其他任何緣生的無色法。這些是無記法。對這些法的智是義無礙解。以何種言詞表述這些法,對該法言詞的表達的智是詞無礙解。以何種智知道這些智 - "這些智慧闡明此義",對諸智的智是辯無礙解。
  3. 三無礙解 - 義無礙解、詞無礙解、辯無礙解。 什麼是無記法?當意識界生起,是唯作,非善非不善亦非業果報,與喜俱行,相應于智...等等...與喜俱行,相應于智,有行...等等...與喜俱行,離智...等等...與喜俱行,離智,有行...等等...與舍俱行,相應于智...等等...與舍俱行,相應于智,有行...等等...與舍俱行,離智...等等...與舍俱行,離智,有行...等等...修習色界禪...等等...修習無色界禪,是唯作,非善非不善亦非業果報,為現法樂住...等等...完全超越無所有處,與非想非非想處相應,舍離樂...等等...具足並安住于第四禪時,那時有觸...等等...有不散亂。這些是無記法。對這些法的智是義無礙解。以何種言詞表述這些法,對該法言詞的表達的智是詞無礙解。以何種智知道這些智 - "這些智慧闡明此義",對諸智的智是辯無礙解。

  4. Catasso paṭisambhidā – atthapaṭisambhidā, dhammapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidā. Tisso paṭisambhidā kāmāvacarakusalato catūsu ñāṇasampayuttesu cittuppādesu, kiriyato catūsu ñāṇasampayuttesu cittuppādesu uppajjanti. Atthapaṭisambhidā etesu ceva uppajjati, catūsu maggesu catūsu phalesu ca uppajjati.

Abhidhammabhājanīyaṃ.

  1. Pañhāpucchakaṃ

  2. Catasso paṭisambhidā – atthapaṭisambhidā, dhammapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidā.

  3. Catunnaṃ paṭisambhidānaṃ kati kusalā, kati akusalā, kati abyākatā…pe… kati saraṇā, kati araṇā?

  4. Tikaṃ

  5. 四無礙解 - 義無礙解、法無礙解、詞無礙解、辯無礙解。三無礙解從欲界善四種相應智的心生起,從唯作四種相應智的心生起。義無礙解從這些生起,從四道四果生起。 論分別

  6. 問分
  7. 四無礙解 - 義無礙解、法無礙解、詞無礙解、辯無礙解。
  8. 四無礙解中,幾種是善,幾種是不善,幾種是無記...等等...幾種是有所緣,幾種是無所緣?
  9. 三法

  10. Siyā kusalā, siyā abyākatā. Siyā sukhāya vedanāya sampayuttā, siyā adukkhamasukhāya vedanāya sampayuttā. Tisso paṭisambhidā siyā vipākadhammadhammā, siyā nevavipākanavipākadhammadhammā; atthapaṭisambhidā siyā vipākā, siyā vipākadhammadhammā, siyā nevavipākanavipākadhammadhammā. Tisso paṭisambhidā anupādinnupādāniyā; atthapaṭisambhidā siyā anupādinnupādāniyā, siyā anupādinnaanupādāniyā. Tisso paṭisambhidā asaṃkiliṭṭhaasaṃkilesikā; atthapaṭisambhidā siyā asaṃkiliṭṭhasaṃkilesikā, siyā asaṃkiliṭṭhaasaṃkilesikā.

Tisso paṭisambhidā savitakkasavicārā; atthapaṭisambhidā siyā savitakkasavicārā, siyā avitakkavicāramattā, siyā avitakkaavicārā. Siyā pītisahagatā, siyā sukhasahagatā, siyā upekkhāsahagatā. Neva dassanena na bhāvanāya pahātabbā. Neva dassanena na bhāvanāya pahātabbahetukā.

Tisso paṭisambhidā siyā ācayagāmino, siyā nevācayagāmināpacayagāmino; atthapaṭisambhidā siyā ācayagāminī , siyā apacayagāminī, siyā nevācayagāmināpacayagāminī.

Tisso paṭisambhidā nevasekkhanāsekkhā, atthapaṭisambhidā siyā sekkhā, siyā asekkhā , siyā nevasekkhanāsekkhā. Tisso paṭisambhidā parittā; atthapaṭisambhidā siyā parittā, siyā appamāṇā. Niruttipaṭisambhidā parittārammaṇā; tisso paṭisambhidā siyā parittārammaṇā, siyā mahaggatārammaṇā, siyā appamāṇārammaṇā.

Tisso paṭisambhidā majjhimā; atthapaṭisambhidā siyā majjhimā, siyā paṇītā. Tisso paṭisambhidā aniyatā; atthapaṭisambhidā siyā sammattaniyatā, siyā aniyatā. Niruttipaṭisambhidā na vattabbā – maggārammaṇātipi, maggahetukātipi, maggādhipatinītipi; atthapaṭisambhidā na maggārammaṇā, siyā maggahetukā, siyā maggādhipatinī, siyā na vattabbā maggahetukātipi, maggādhipatinītipi; dve paṭisambhidā siyā maggārammaṇā, na maggahetukā, siyā maggādhipatino, siyā na vattabbā maggārammaṇātipi, maggādhipatinotipi.

Tisso paṭisambhidā siyā uppannā, siyā anuppannā, na vattabbā uppādinoti; atthapaṭisambhidā siyā uppannā, siyā anuppannā, siyā uppādinī. Siyā atītā, siyā anāgatā, siyā paccuppannā. Niruttipaṭisambhidā paccuppannārammaṇā; dve paṭisambhidā siyā atītārammaṇā, siyā anāgatārammaṇā, siyā paccuppannārammaṇā ; atthapaṭisambhidā siyā atītārammaṇā, siyā anāgatārammaṇā, siyā paccuppannārammaṇā, siyā na vattabbā atītārammaṇātipi, anāgatārammaṇātipi, paccuppannārammaṇātipi. Siyā ajjhattā, siyā bahiddhā, siyā ajjhattabahiddhā. Niruttipaṭisambhidā bahiddhārammaṇā; tisso paṭisambhidā siyā ajjhattārammaṇā, siyā bahiddhārammaṇā, siyā ajjhattabahiddhārammaṇā. Anidassanaapaṭighā.

  1. Dukaṃ

  2. 可能是善,可能是無記。可能與樂受相應,可能與不苦不樂受相應。三無礙解可能是有果法,可能是非果非有果法;義無礙解可能是果,可能是有果法,可能是非果非有果法。三無礙解是非所取能取;義無礙解可能是非所取能取,可能是非所取非能取。三無礙解是非染污非染污法;義無礙解可能是非染污染污法,可能是非染污非染污法。 三無礙解是有尋有伺;義無礙解可能是有尋有伺,可能是無尋唯伺,可能是無尋無伺。可能與喜俱行,可能與樂俱行,可能與舍俱行。不是見所斷也不是修所斷。不是見所斷因也不是修所斷因。 三無礙解可能是增長,可能是非增長非損減;義無礙解可能是增長,可能是損減,可能是非增長非損減。 三無礙解既非有學非無學,義無礙解可能是有學,可能是無學,可能既非有學非無學。三無礙解是小;義無礙解可能是小,可能是無量。詞無礙解緣小;三無礙解可能緣小,可能緣大,可能緣無量。 三無礙解是中;義無礙解可能是中,可能是勝。三無礙解是不定;義無礙解可能是正性定,可能是不定。詞無礙解不可說是緣道、道因或道增上;義無礙解不緣道,可能是道因,可能是道增上,可能不可說是道因或道增上;兩無礙解可能緣道,非道因,可能是道增上,可能不可說是緣道或道增上。 三無礙解可能是已生,可能是未生,不可說是正生;義無礙解可能是已生,可能是未生,可能是正生。可能是過去,可能是未來,可能是現在。詞無礙解緣現在;兩無礙解可能緣過去,可能緣未來,可能緣現在;義無礙解可能緣過去,可能緣未來,可能緣現在,可能不可說是緣過去、緣未來或緣現在。可能是內,可能是外,可能是內外。詞無礙解緣外;三無礙解可能緣內,可能緣外,可能緣內外。無見無對。

  3. 二法

  4. Hetū, sahetukā, hetusampayuttā, hetū ceva sahetukā ca, hetū ceva hetusampayuttā ca, na vattabbā na hetū sahetukātipi, nahetūahetukātipi.

Sappaccayā , saṅkhatā, anidassanā, appaṭighā, arūpā, tisso paṭisambhidā lokiyā, atthapaṭisambhidā siyā lokiyā, siyā lokuttarā, kenaci viññeyyā, kenaci na viññeyyā.

No āsavā. Tisso paṭisambhidā sāsavā; atthapaṭisambhidā siyā sāsavā, siyā anāsavā. Āsavavippayuttā. Tisso paṭisambhidā na vattabbā āsavā ceva sāsavā cāti, sāsavā ceva no ca āsavā; atthapaṭisambhidā na vattabbā āsavo [āsavā (sī.) dhātuvibhaṅge pana pāṭhanānattaṃ natthi] ceva sāsavā cāti, siyā sāsavā ceva no ca āsavo [āsavā (sī.) dhātuvibhaṅge pana pāṭhanānattaṃ natthi], siyā na vattabbā sāsavā ceva no ca āsavāti. Na vattabbā āsavā ceva āsavasampayuttā cātipi, āsavasampayuttā ceva no ca āsavātipi. Tisso paṭisambhidā āsavavippayuttā sāsavā; atthapaṭisambhidā siyā āsavavippayuttā sāsavā, siyā āsavavippayuttā anāsavā.

No saṃyojanā…pe… no ganthā…pe… no oghā…pe… no yogā…pe… no nīvaraṇā…pe… no parāmāsā…pe… sārammaṇā. No cittā, cetasikā, cittasampayuttā, cittasaṃsaṭṭhā, cittasamuṭṭhānā, cittasahabhuno, cittānuparivattino. Cittasaṃsaṭṭhasamuṭṭhānā, cittasaṃsaṭṭhasamuṭṭhānasahabhuno, cittasaṃsaṭṭhasamuṭṭhānānuparivattino, bāhirā, no upādā, anupādinnā.

No upādānā…pe… no kilesā…pe… na dassanena pahātabbā. Na bhāvanāya pahātabbā. Na dassanena pahātabbahetukā. Na bhāvanāya pahātabbahetukā. Tisso paṭisambhidā savitakkā; atthapaṭisambhidā siyā savitakkā, siyā avitakkā. Tisso paṭisambhidā savicārā; atthapaṭisambhidā siyā savicārā, siyā avicārā. Siyā sappītikā, siyā appītikā. Siyā pītisahagatā, siyā na pītisahagatā. Siyā sukhasahagatā, siyā na sukhasahagatā. Siyā upekkhāsahagatā, siyā na upekkhāsahagatā. Tisso paṭisambhidā kāmāvacarā; atthapaṭisambhidā siyā kāmāvacarā, siyā na kāmāvacarā. Na rūpāvacarā. Na arūpāvacarā . Tisso paṭisambhidā pariyāpannā; atthapaṭisambhidā siyā pariyāpannā, siyā apariyāpannā. Tisso paṭisambhidā aniyyānikā; atthapaṭisambhidā siyā niyyānikā, siyā aniyyānikā. Tisso paṭisambhidā aniyatā; atthapaṭisambhidā siyā niyatā , siyā aniyatā. Tisso paṭisambhidā sauttarā; atthapaṭisambhidā siyā sauttarā , siyā anuttarā. Araṇāti.

Pañhāpucchakaṃ.

  1. 是因,有因,與因相應,既是因又有因,既是因又與因相應,不可說既非因又有因,也不可說非因無因。 有緣,有為,無見,無對,無色,三無礙解是世間,義無礙解可能是世間,可能是出世間,可為某些所知,不可為某些所知。 非漏。三無礙解是有漏;義無礙解可能是有漏,可能是無漏。與漏不相應。三無礙解不可說既是漏又是有漏,是有漏而非漏;義無礙解不可說既是漏又是有漏,可能是有漏而非漏,可能不可說是有漏而非漏。不可說既是漏又與漏相應,也不可說與漏相應而非漏。三無礙解是與漏不相應有漏;義無礙解可能是與漏不相應有漏,可能是與漏不相應無漏。 非結...等等...非縛...等等...非暴流...等等...非軛...等等...非蓋...等等...非取...等等...有所緣。非心,是心所,與心相應,與心相雜,從心等起,與心俱生,隨心轉。與心相雜等起,與心相雜等起俱生,與心相雜等起隨轉,是外,非所取,非所執取。 非取...等等...非煩惱...等等...非見所斷。非修所斷。非見所斷因。非修所斷因。三無礙解是有尋;義無礙解可能是有尋,可能是無尋。三無礙解是有伺;義無礙解可能是有伺,可能是無伺。可能有喜,可能無喜。可能與喜俱行,可能不與喜俱行。可能與樂俱行,可能不與樂俱行。可能與舍俱行,可能不與舍俱行。三無礙解是欲界;義無礙解可能是欲界,可能不是欲界。非色界。非無色界。三無礙解是系屬;義無礙解可能是系屬,可能是不繫屬。三無礙解是不出離;義無礙解可能是出離,可能是不出離。三無礙解是不定;義無礙解可能是定,可能是不定。三無礙解是有上;義無礙解可能是有上,可能是無上。是無諍。 問分。

Paṭisambhidāvibhaṅgo niṭṭhito.

無礙解分別結束。