B01031209(50-1)parāmāsaduka-kusalattikaṃ (貪著對偶-善法)
50-1. Parāmāsaduka-kusalattikaṃ
1-7. Paṭiccavārādi
Paccayacatukkaṃ
Hetupaccayo
-
Noparāmāsaṃ kusalaṃ dhammaṃ paṭicca noparāmāso kusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).
-
Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).
(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)
- Parāmāsaṃ akusalaṃ dhammaṃ paṭicca noparāmāso akusalo dhammo uppajjati hetupaccayā. (1)
Noparāmāsaṃ akusalaṃ dhammaṃ paṭicca noparāmāso akusalo dhammo uppajjati hetupaccayā… tīṇi.
Parāmāsaṃ akusalañca noparāmāsaṃ akusalañca dhammaṃ paṭicca noparāmāso akusalo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)
- Hetuyā pañca, ārammaṇe pañca…pe… avigate pañca (saṃkhittaṃ).
Nahetuyā ekaṃ, naadhipatiyā pañca, napurejāte pañca, napacchājāte pañca…pe… (saṃkhittaṃ). (Sahajātavārampi…pe… sampayuttavārampi vitthāretabbaṃ.)
-
Noparāmāso akusalo dhammo noparāmāsassa akusalassa dhammassa hetupaccayena paccayo (saṃkhittaṃ).
-
Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava…pe… avigate pañca (saṃkhittaṃ).
(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)
-
Noparāmāsaṃ abyākataṃ dhammaṃ paṭicca noparāmāso abyākato dhammo uppajjati hetupaccayā (saṃkhittaṃ).
-
Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).
(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)
51-1. Parāmaṭṭhaduka-kusalattikaṃ
1-7. Paṭiccavārādi
Paccayacatukkaṃ
Hetupaccayo
- Parāmaṭṭhaṃ kusalaṃ dhammaṃ paṭicca parāmaṭṭho kusalo dhammo uppajjati hetupaccayā. (1)
Aparāmaṭṭhaṃ kusalaṃ dhammaṃ paṭicca aparāmaṭṭho kusalo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)
- Hetuyā dve, ārammaṇe dve…pe… avigate dve (saṃkhittaṃ).
(Sahajātavāropi …pe… pañhāvāropi vitthāretabbā.)
-
Parāmaṭṭhaṃ akusalaṃ dhammaṃ paṭicca parāmaṭṭho akusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).
-
Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).
(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)
- Parāmaṭṭhaṃ abyākataṃ dhammaṃ paṭicca parāmaṭṭho abyākato dhammo uppajjati hetupaccayā. (1)
Aparāmaṭṭhaṃ abyākataṃ dhammaṃ paṭicca aparāmaṭṭho abyākato dhammo uppajjati hetupaccayā… tīṇi.
Parāmaṭṭhaṃ abyākatañca aparāmaṭṭhaṃ abyākatañca dhammaṃ paṭicca parāmaṭṭho abyākato dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)
- Hetuyā pañca, ārammaṇe dve…pe… āsevane ekaṃ…pe… avigate pañca (saṃkhittaṃ). (Sahajātavārampi…pe… pañhāvārampi vitthāretabbaṃ.)
52-1. Parāmāsasampayuttaduka-kusalattikaṃ
1-7. Paṭiccavārādi
Paccayacatukkaṃ
Hetupaccayo
-
Parāmāsavippayuttaṃ kusalaṃ dhammaṃ paṭicca parāmāsavippayutto kusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).
-
Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).
(Sahajātavārepi …pe… pañhāvārepi sabbattha ekaṃ.)
- Parāmāsasampayuttaṃ akusalaṃ dhammaṃ paṭicca parāmāsasampayutto akusalo dhammo uppajjati hetupaccayā. (1)
Parāmāsavippayuttaṃ akusalaṃ dhammaṃ paṭicca parāmāsavippayutto akusalo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)
這些是用於語言學術用途,以下是完整的簡體中文直譯: 50-1. 執取二法-善三法 1-7. 緣起分等 四種緣 因緣 1. 以因緣,緣非執取善法而非執取善法生起(略)。 2. 因一,所緣一...乃至...不離去一(略)。 (俱生分等...乃至...問分中一切皆一。) 3. 以因緣,緣執取不善法而非執取不善法生起。(1) 以因緣,緣非執取不善法而非執取不善法生起...三。 以因緣,緣執取不善及非執取不善法而非執取不善法生起。(1)(略) 4. 因五,所緣五...乃至...不離去五(略)。 無因一,無增上五,無前生五,無後生五...乃至...(略)。(俱生分等...乃至...相應分亦應廣說。) 5. 非執取不善法以因緣緣于非執取不善法(略)。 6. 因三,所緣九,增上九...乃至...不離去五(略)。 (如善三法中問分之順,逆,順逆,逆順已計數,如是應計數。) 7. 以因緣,緣非執取無記法而非執取無記法生起(略)。 8. 因一,所緣一...乃至...不離去一(略)。 (俱生分等...乃至...問分中一切皆一。) 51-1. 被執取二法-善三法 1-7. 緣起分等 四種緣 因緣 9. 以因緣,緣被執取善法而被執取善法生起。(1) 以因緣,緣不被執取善法而不被執取善法生起。(1)(略) 10. 因二,所緣二...乃至...不離去二(略)。 (俱生分等...乃至...問分亦應廣說。) 11. 以因緣,緣被執取不善法而被執取不善法生起(略)。 12. 因一,所緣一...乃至...不離去一(略)。 (俱生分等...乃至...問分中一切皆一。) 13. 以因緣,緣被執取無記法而被執取無記法生起。(1) 以因緣,緣不被執取無記法而不被執取無記法生起...三。 以因緣,緣被執取無記及不被執取無記法而被執取無記法生起。(1)(略) 14. 因五,所緣二...乃至...習行一...乃至...不離去五(略)。(俱生分等...乃至...問分亦應廣說。) 52-1. 執取相應二法-善三法 1-7. 緣起分等 四種緣 因緣 15. 以因緣,緣執取不相應善法而執取不相應善法生起(略)。 16. 因一,所緣一...乃至...不離去一(略)。 (俱生分等...乃至...問分中一切皆一。) 17. 以因緣,緣執取相應不善法而執取相應不善法生起。(1) 以因緣,緣執取不相應不善法而執取不相應不善法生起。(1)(略)
- Hetuyā dve, ārammaṇe dve (sabbattha dve)…pe… avigate dve (saṃkhittaṃ).
Nahetuyā ekaṃ, naadhipatiyā dve (sabbattha dve)…pe… navippayutte dve (saṃkhittaṃ). (Sahajātavāropi…pe… sampayuttavāropi vitthāretabbā.)
- Parāmāsasampayutto akusalo dhammo parāmāsasampayuttassa akusalassa dhammassa hetupaccayena paccayo. (1)
Parāmāsavippayutto akusalo dhammo parāmāsavippayuttassa akusalassa dhammassa hetupaccayena paccayo. (1) (Saṃkhittaṃ.)
-
Hetuyā dve, ārammaṇe cattāri, adhipatiyā cattāri (majjhime ca ante ca ārammaṇādhipati), anantare dve…pe… sahajāte dve…pe… upanissaye cattāri, āsevane dve, kamme dve, āhāre dve…pe… magge dve…pe… avigate dve (saṃkhittaṃ).
-
Parāmāsavippayuttaṃ abyākataṃ dhammaṃ paṭicca parāmāsavippayutto abyākato dhammo uppajjati hetupaccayā (saṃkhittaṃ).
-
Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).
(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)
53-1. Parāmāsaparāmaṭṭhaduka-kusalattikaṃ
1-7. Paṭiccavārādi
Paccayacatukkaṃ
-
Parāmaṭṭhañceva no ca parāmāsaṃ kusalaṃ dhammaṃ paṭicca parāmaṭṭho ceva no ca parāmāso kusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).
-
Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).
(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)
- Parāmāsañceva parāmaṭṭhañca akusalaṃ dhammaṃ paṭicca parāmaṭṭho ceva no ca parāmāso akusalo dhammo uppajjati hetupaccayā… ekaṃ.
Parāmaṭṭhañceva no ca parāmāsaṃ akusalaṃ dhammaṃ paṭicca parāmaṭṭho ceva no ca parāmāso akusalo dhammo uppajjati hetupaccayā… tīṇi.
Parāmāsañceva parāmaṭṭhaṃ akusalañca parāmaṭṭhañceva no ca parāmāsaṃ akusalañca dhammaṃ paṭicca parāmaṭṭho ceva no ca parāmāso akusalo dhammo uppajjati hetupaccayā… ekaṃ (saṃkhittaṃ).
- Hetuyā pañca, ārammaṇe pañca…pe… avigate pañca (saṃkhittaṃ).
(Sahajātavārampi…pe… sampayuttavārampi vitthāretabbaṃ.)
-
Parāmaṭṭho ceva no ca parāmāso akusalo dhammo parāmaṭṭhassa ceva no ca parāmāsassa akusalassa dhammassa hetupaccayena paccayo (saṃkhittaṃ).
-
Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava…pe… avigate pañca (saṃkhittaṃ).
(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)
-
Parāmaṭṭhañceva no ca parāmāsaṃ abyākataṃ dhammaṃ paṭicca parāmaṭṭho ceva no ca parāmāso abyākato dhammo uppajjati hetupaccayā (saṃkhittaṃ).
-
Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ). (Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)
54-1. Parāmāsavippayuttaparāmaṭṭhaduka-kusalattikaṃ
1-7. Paṭiccavārādi
Paccayacatukkaṃ
Hetupaccayo
- Parāmāsavippayuttaṃ parāmaṭṭhaṃ kusalaṃ dhammaṃ paṭicca parāmāsavippayutto parāmaṭṭho kusalo dhammo uppajjati hetupaccayā. (1)
Parāmāsavippayuttaṃ aparāmaṭṭhaṃ kusalaṃ dhammaṃ paṭicca parāmāsavippayutto aparāmaṭṭho kusalo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)
- Hetuyā dve, ārammaṇe dve…pe… avigate dve (saṃkhittaṃ. Lokiyalokuttaradukasadisaṃ. Sahajātavāropi…pe… pañhāvāropi vitthāretabbā.)
以下是完整的簡體中文直譯: 18. 因二,所緣二(處處皆二)...乃至...不離去二(略)。 無因一,無增上二(處處皆二)...乃至...無相離二(略)。(俱生分等...乃至...相應分亦應廣說。) 19. 以因緣,緣執取相應不善法而執取相應不善法生起。(1) 以因緣,緣不相應執取不善法而不相應執取不善法生起。(1)(略)。 20. 因二,所緣四,增上四(中間及后所緣增上),其間二...乃至...俱生二...乃至...依緣四,習行二,業二,食二...乃至...道二...乃至...不離去二(略)。 21. 以因緣,緣不相應無記法而不相應無記法生起(略)。 22. 因一,所緣一...乃至...不離去一(略)。 (俱生分等...乃至...問分中一切皆一。) 53-1. 執取與被執取二法-善三法 1-7. 緣起分等 四種緣 23. 以因緣,緣被執取及非執取善法而被執取及非執取善法生起(略)。 24. 因一,所緣一...乃至...不離去一(略)。 (俱生分等...乃至...問分中一切皆一。) 25. 以因緣,緣執取及被執取不善法而被執取及非執取不善法生起...一。 以因緣,緣被執取及非執取不善法而被執取及非執取不善法生起...三。 以因緣,緣執取及被執取不善及被執取及非執取不善法而被執取及非執取不善法生起...一(略)。 26. 因五,所緣五...乃至...不離去五(略)。 (俱生分等...乃至...相應分亦應廣說。) 27. 被執取及非執取不善法以因緣緣于被執取及非執取不善法(略)。 28. 因三,所緣九,增上九...乃至...不離去五(略)。 (如善三法中問分之順,逆,順逆,逆順已計數,如是應計數。) 29. 以因緣,緣被執取及非執取無記法而被執取及非執取無記法生起(略)。 30. 因一,所緣一...乃至...不離去一(略)。(俱生分等...乃至...問分中一切皆一。) 54-1. 執取相應與被執取二法-善三法 1-7. 緣起分等 四種緣 31. 以因緣,緣被執取相應善法而被執取相應善法生起。(1) 以因緣,緣被執取不相應善法而被執取不相應善法生起。(1)(略)。 32. 因二,所緣二...乃至...不離去二(略)。世俗與出世俗二法相似。俱生分等...乃至...問分亦應廣說。
-
Parāmāsavippayuttaṃ parāmaṭṭhaṃ akusalaṃ dhammaṃ paṭicca parāmāsavippayutto parāmaṭṭho akusalo dhammo uppajjati hetupaccayā (sabbattha ekaṃ).
-
Parāmāsavippayuttaṃ parāmaṭṭhaṃ abyākataṃ dhammaṃ paṭicca parāmāsavippayutto parāmaṭṭho abyākato dhammo uppajjati hetupaccayā. (1)
Parāmāsavippayuttaṃ aparāmaṭṭhaṃ abyākataṃ dhammaṃ paṭicca parāmāsavippayutto aparāmaṭṭho abyākato dhammo uppajjati hetupaccayā… tīṇi.
Parāmāsavippayuttaṃ parāmaṭṭhaṃ abyākatañca parāmāsavippayuttaṃ aparāmaṭṭhaṃ abyākatañca dhammaṃ paṭicca parāmāsavippayutto parāmaṭṭho abyākato dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)
以下是完整的簡體中文直譯: 33. 以因緣,緣被執取相應不善法而被執取相應不善法生起(處處皆一)。 34. 以因緣,緣被執取相應無記法而被執取相應無記法生起。(1) 以因緣,緣被執取不相應無記法而被執取不相應無記法生起...三。 以因緣,緣被執取相應無記及被執取不相應無記法而被執取相應無記及被執取不相應無記法生起。(1)(略)。
- Hetuyā pañca, ārammaṇe dve…pe… avigate pañca (saṃkhittaṃ. Lokiyadukasadisaṃ. Sahajātavārampi…pe… pañhāvārampi vitthāretabbaṃ.)
Parāmāsagocchakakusalattikaṃ niṭṭhitaṃ.
- 因五,所緣二...乃至...不離去五(略)。世俗與出世俗二法相似。俱生分等...乃至...問分亦應廣說。 執取與被執取的善法已圓滿。