B0102050219dhammaṭṭhavaggo(法道品)

  1. Dhammaṭṭhavaggo

256.

Na tena hoti dhammaṭṭho, yenatthaṃ sāhasā [sahasā (sī. syā. ka.)] naye;

Yo ca atthaṃ anatthañca, ubho niccheyya paṇḍito.

257.

Asāhasena dhammena, samena nayatī pare;

Dhammassa gutto medhāvī, 『『dhammaṭṭho』』ti pavuccati.

258.

Na tena paṇḍito hoti, yāvatā bahu bhāsati;

Khemī averī abhayo, 『『paṇḍito』』ti pavuccati.

259.

Na tāvatā dhammadharo, yāvatā bahu bhāsati;

Yo ca appampi sutvāna, dhammaṃ kāyena passati;

Sa ve dhammadharo hoti, yo dhammaṃ nappamajjati.

260.

Na tena thero so hoti [thero hoti (sī. syā.)], yenassa palitaṃ siro;

Paripakko vayo tassa, 『『moghajiṇṇo』』ti vuccati.

261.

Yamhi saccañca dhammo ca, ahiṃsā saṃyamo damo;

Sa ve vantamalo dhīro, 『『thero』』 iti [so theroti (syā. ka.)] pavuccati.

262.

Na vākkaraṇamattena, vaṇṇapokkharatāya vā;

Sādhurūpo naro hoti, issukī maccharī saṭho.

263.

Yassa cetaṃ samucchinnaṃ, mūlaghaccaṃ samūhataṃ;

Sa vantadoso medhāvī, 『『sādhurūpo』』ti vuccati.

264.

Na muṇḍakena samaṇo, abbato alikaṃ bhaṇaṃ;

Icchālobhasamāpanno, samaṇo kiṃ bhavissati.

265.

Yo ca sameti pāpāni, aṇuṃ thūlāni sabbaso;

Samitattā hi pāpānaṃ, 『『samaṇo』』ti pavuccati.

266.

Na tena bhikkhu so hoti, yāvatā bhikkhate pare;

Vissaṃ dhammaṃ samādāya, bhikkhu hoti na tāvatā.

267.

Yodha puññañca pāpañca, bāhetvā brahmacariyavā [brahmacariyaṃ (ka.)];

Saṅkhāya loke carati, sa ve 『『bhikkhū』』ti vuccati.

268.

Na monena munī hoti, mūḷharūpo aviddasu;

Yo ca tulaṃva paggayha, varamādāya paṇḍito.

269.

Pāpāni parivajjeti, sa munī tena so muni;

Yo munāti ubho loke, 『『muni』』 tena pavuccati.

270.

Na tena ariyo hoti, yena pāṇāni hiṃsati;

Ahiṃsā sabbapāṇānaṃ, 『『ariyo』』ti pavuccati.

271.

Na sīlabbatamattena, bāhusaccena vā pana;

Atha vā samādhilābhena, vivittasayanena vā.

  1. 正法品 256. 不因強制判案決,便稱其為持法者; 智者應當明辨清,何為正義何非義。 257. 不用強制用正法,公平引導他人者; 護法具有智慧人,方可稱為持法者。 258. 不因言語多而成,智者之名得受用; 無敵無畏住安穩,此人方可稱智者。 259. 不因言說多便是,稱為持法之人也; 縱使聽聞甚少法,若能躬身而實踐; 既能持法不放逸,此人方是持法者。 260. 不因頭髮白如霜,便可稱為長老也; 雖然年歲已衰老,徒老空度稱其名。 261. 若人具足真與法,不害節制自調御; 除盡垢穢具智慧,方可稱為長老者。 262. 不因言詞優美故,亦非容貌端正故; 若人嫉妒且慳吝,詭詐難稱善良人。 263. 若人斷除諸惡根,拔除滅盡不復生; 除盡過患具智慧,方可稱為善良人。 264. 不因剃髮成沙門,不持戒律說妄語; 充滿貪慾與渴求,何能稱為沙門也。 265. 無論大罪或小愆,若能普遍皆止息; 因為止息諸惡故,方可稱為沙門也。 266. 不因托缽向他乞,便可稱為比丘也; 受持世間種種法,不足稱為比丘也。 267. 於此斷除善與惡,修習清凈梵行人; 明智度世而行走,方可稱為比丘也。 268. 不因沉默成牟尼,愚昧無知無智慧; 智者如持天平稱,權衡取其最勝者。 269. 能夠遠離諸惡事,因此方為牟尼人; 通達兩世諸道理,故稱其為牟尼也。 270. 不因傷害眾生命,便得稱為聖者也; 不害一切眾生命,方可稱為聖者也。 271. 不因戒禁取偏執,不因多聞博學故, 不因禪定得成就,不因獨處寂靜故。

272.

Phusāmi nekkhammasukhaṃ, aputhujjanasevitaṃ;

Bhikkhu vissāsamāpādi, appatto āsavakkhayaṃ.

Dhammaṭṭhavaggo ekūnavīsatimo niṭṭhito.

272. 我雖體驗出離樂,非凡夫所能親近; 比丘勿生此自滿,漏盡解脫未證得。 正法品第十九終。 註:這是對最後一首偈頌和品末標記的翻譯。根據巴利文的對偈結構,我儘量保持了中文譯文的對仗性。"phusāmi"(體驗)與"āpādi"(達到)形成對應,"nekkhammasukhaṃ"(出離樂)與"vissāsamāpādi"(生起自滿)對應,最後一句點出"āsavakkhayaṃ"(漏盡)作為修行的終極目標。