B0102040419(4)brāhmaṇavaggo(婆羅門品)

(19) 4. Brāhmaṇavaggo

  1. Yodhājīvasuttaṃ

  2. 『『Catūhi , bhikkhave, aṅgehi samannāgato yodhājīvo rājāraho hoti rājabhoggo, rañño aṅganteva saṅkhaṃ gacchati. Katamehi catūhi? Idha, bhikkhave, yodhājīvo ṭhānakusalo ca hoti, dūrepātī ca, akkhaṇavedhī ca, mahato ca kāyassa padāletā. Imehi kho, bhikkhave, catūhi aṅgehi samannāgato yodhājīvo rājāraho hoti rājabhoggo, rañño aṅganteva saṅkhaṃ gacchati. Evamevaṃ kho, bhikkhave, catūhi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa. Katamehi catūhi? Idha, bhikkhave, bhikkhu ṭhānakusalo ca hoti, dūrepātī ca, akkhaṇavedhī ca, mahato ca kāyassa padāletā.

『『Kathañca, bhikkhave, bhikkhu ṭhānakusalo hoti? Idha, bhikkhave, bhikkhu sīlavā hoti…pe… samādāya sikkhati sikkhāpadesu. Evaṃ kho, bhikkhave, bhikkhu ṭhānakusalo hoti.

『『Kathañca, bhikkhave, bhikkhu dūrepātī hoti? Idha, bhikkhave , bhikkhu yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ rūpaṃ 『netaṃ mama, nesohamasmi, na meso attā』ti evametaṃ yathābhūtaṃ sammappaññāya passati. Yā kāci vedanā…pe… yā kāci saññā… ye keci saṅkhārā… yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā , sabbaṃ viññāṇaṃ 『netaṃ mama, nesohamasmi, na meso attā』ti evametaṃ yathābhūtaṃ sammappaññāya passati. Evaṃ kho, bhikkhave, bhikkhu dūrepātī hoti.

『『Kathañca , bhikkhave, bhikkhu akkhaṇavedhī hoti? Idha, bhikkhave, bhikkhu 『idaṃ dukkha』nti yathābhūtaṃ pajānāti…pe… 『ayaṃ dukkhanirodhagāminī paṭipadā』ti yathābhūtaṃ pajānāti. Evaṃ kho, bhikkhave, bhikkhu akkhaṇavedhī hoti.

『『Kathañca, bhikkhave, bhikkhu mahato kāyassa padāletā hoti? Idha, bhikkhave, bhikkhu mahantaṃ avijjākkhandhaṃ padāletā. Evaṃ kho, bhikkhave, bhikkhu mahato kāyassa padāletā hoti. Imehi kho, bhikkhave, catūhi dhammehi samannāgato bhikkhu āhuneyyo hoti…pe… anuttaraṃ puññakkhettaṃ lokassā』』ti. Paṭhamaṃ.

  1. Pāṭibhogasuttaṃ

182.[kathā. 624] 『『Catunnaṃ , bhikkhave, dhammānaṃ natthi koci pāṭibhogo – samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ.

『『Katamesaṃ catunnaṃ? 『Jarādhammaṃ mā jīrī』ti natthi koci pāṭibhogo – samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ; 『byādhidhammaṃ mā byādhiyī』ti natthi koci pāṭibhogo – samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ; 『maraṇadhammaṃ mā mīyī』ti natthi koci pāṭibhogo – samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ; 『yāni kho pana tāni pubbe attanā katāni pāpakāni kammāni saṃkilesikāni ponobhavikāni sadarāni dukkhavipākāni āyatiṃ jātijarāmaraṇikāni, tesaṃ vipāko mā nibbattī』ti natthi koci pāṭibhogo – samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ.

『『Imesaṃ kho, bhikkhave, catunnaṃ dhammānaṃ natthi koci pāṭibhogo – samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmi』』nti. Dutiyaṃ.

  1. Sutasuttaṃ

以下是完整的簡體中文直譯: (19) 4. 婆羅門品 1. 戰士經 181. "諸比丘,具備四種素質的戰士,堪稱國王所用,可享用王室供養,被視為王之肢體。哪四種?在此,諸比丘,戰士善於站立,能遠射,能射中要害,能擊破大軍。諸比丘,具備這四種素質的戰士,堪稱國王所用,可享用王室供養,被視為王之肢體。同樣地,諸比丘,具備四法的比丘,值得供養,值得款待,值得佈施,值得合掌,是世間無上福田。哪四法?在此,諸比丘,比丘善於站立,能遠射,能射中要害,能擊破大軍。 "諸比丘,比丘如何善於站立?在此,諸比丘,比丘持戒...受持學處。諸比丘,這就是比丘善於站立。 "諸比丘,比丘如何能遠射?在此,諸比丘,比丘對於任何色,無論過去、未來、現在,內在或外在,粗大或細微,低劣或高尚,遠處或近處,以正慧如實見到:'這不是我的,這不是我,這不是我的自我。'對於任何受...任何想...任何行...任何識,無論過去、未來、現在,內在或外在,粗大或細微,低劣或高尚,遠處或近處,以正慧如實見到:'這不是我的,這不是我,這不是我的自我。'諸比丘,這就是比丘能遠射。 "諸比丘,比丘如何能射中要害?在此,諸比丘,比丘如實了知:'這是苦'...如實了知:'這是導向苦滅的道路'。諸比丘,這就是比丘能射中要害。 "諸比丘,比丘如何能擊破大軍?在此,諸比丘,比丘能擊破巨大的無明蘊。諸比丘,這就是比丘能擊破大軍。諸比丘,具備這四法的比丘,值得供養...是世間無上福田。" 第一 2. 保證經 182. "諸比丘,對於四法,沒有任何人能作保證 - 無論是沙門、婆羅門、天神、魔羅、梵天,還是世間的任何人。 "哪四法?'不要讓有老之法衰老',沒有任何人能作保證 - 無論是沙門、婆羅門、天神、魔羅、梵天,還是世間的任何人;'不要讓有病之法生病',沒有任何人能作保證 - 無論是沙門、婆羅門、天神、魔羅、梵天,還是世間的任何人;'不要讓有死之法死亡',沒有任何人能作保證 - 無論是沙門、婆羅門、天神、魔羅、梵天,還是世間的任何人;'不要讓過去所造的惡業、染污業、導致再生、伴隨憂苦、帶來痛苦果報、未來導致生老死的業,其果報不成熟',沒有任何人能作保證 - 無論是沙門、婆羅門、天神、魔羅、梵天,還是世間的任何人。 "諸比丘,對於這四法,沒有任何人能作保證 - 無論是沙門、婆羅門、天神、魔羅、梵天,還是世間的任何人。" 第二 3. 所聞經

  1. Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Atha kho vassakāro brāhmaṇo magadhamahāmatto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho vassakāro brāhmaṇo magadhamahāmatto bhagavantaṃ etadavoca –

『『Ahañhi, bho gotama, evaṃvādī evaṃdiṭṭhi [evaṃdiṭṭhī (sabbattha)] – 『yo koci diṭṭhaṃ bhāsati – evaṃ me diṭṭhanti, natthi tato doso; yo koci sutaṃ bhāsati – evaṃ me sutanti, natthi tato doso; yo koci mutaṃ bhāsati – evaṃ me mutanti, natthi tato doso; yo koci viññātaṃ bhāsati – evaṃ me viññātanti, natthi tato doso』』』ti.

『『Nāhaṃ, brāhmaṇa, sabbaṃ diṭṭhaṃ bhāsitabbanti vadāmi; na panāhaṃ, brāhmaṇa, sabbaṃ diṭṭhaṃ na bhāsitabbanti vadāmi; nāhaṃ, brāhmaṇa, sabbaṃ sutaṃ bhāsitabbanti vadāmi; na panāhaṃ, brāhmaṇa, sabbaṃ sutaṃ na bhāsitabbanti vadāmi; nāhaṃ, brāhmaṇa, sabbaṃ mutaṃ bhāsitabbanti vadāmi; na panāhaṃ, brāhmaṇa, sabbaṃ mutaṃ na bhāsitabbanti vadāmi; nāhaṃ, brāhmaṇa, sabbaṃ viññātaṃ bhāsitabbanti vadāmi; na panāhaṃ, brāhmaṇa, sabbaṃ viññātaṃ na bhāsitabbanti vadāmi.

『『Yañhi, brāhmaṇa, diṭṭhaṃ bhāsato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, evarūpaṃ diṭṭhaṃ na bhāsitabbanti vadāmi. Yañca khvassa, brāhmaṇa, diṭṭhaṃ abhāsato kusalā dhammā parihāyanti, akusalā dhammā abhivaḍḍhanti, evarūpaṃ diṭṭhaṃ bhāsitabbanti vadāmi.

『『Yañhi, brāhmaṇa, sutaṃ bhāsato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti , evarūpaṃ sutaṃ na bhāsitabbanti vadāmi. Yañca khvassa, brāhmaṇa, sutaṃ abhāsato kusalā dhammā parihāyanti, akusalā dhammā abhivaḍḍhanti, evarūpaṃ sutaṃ bhāsitabbanti vadāmi.

『『Yañhi, brāhmaṇa, mutaṃ bhāsato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, evarūpaṃ mutaṃ na bhāsitabbanti vadāmi. Yañca khvassa, brāhmaṇa, mutaṃ abhāsato kusalā dhammā parihāyanti, akusalā dhammā abhivaḍḍhanti, evarūpaṃ mutaṃ bhāsitabbanti vadāmi .

『『Yañhi , brāhmaṇa, viññātaṃ bhāsato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, evarūpaṃ viññātaṃ na bhāsitabbanti vadāmi. Yañca khvassa, brāhmaṇa, viññātaṃ abhāsato kusalā dhammā parihāyanti, akusalā dhammā abhivaḍḍhanti, evarūpaṃ viññātaṃ bhāsitabbanti vadāmī』』ti.

Atha kho vassakāro brāhmaṇo magadhamahāmatto bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā pakkāmīti. Tatiyaṃ.

  1. Abhayasuttaṃ

  2. 一時,世尊住在王舍城(現在的拉杰吉爾)竹林栗鼠養飼處。當時,摩揭陀國大臣雨季作婆羅門來到世尊處。來到后,與世尊互相問候。寒暄敘舊后,坐在一旁。坐在一旁的摩揭陀國大臣雨季作婆羅門對世尊如是說: "喬達摩先生,我持這樣的觀點,這樣的見解 - '任何人說他所見的 - 這是我所見的,這沒有過錯;任何人說他所聞的 - 這是我所聞的,這沒有過錯;任何人說他所覺的 - 這是我所覺的,這沒有過錯;任何人說他所知的 - 這是我所知的,這沒有過錯。'" "婆羅門,我不說所有見到的都應該說;但是,婆羅門,我也不說所有見到的都不應該說;我不說所有聽到的都應該說;但是,婆羅門,我也不說所有聽到的都不應該說;我不說所有覺察到的都應該說;但是,婆羅門,我也不說所有覺察到的都不應該說;我不說所有了知的都應該說;但是,婆羅門,我也不說所有了知的都不應該說。 "婆羅門,如果說出所見的會使不善法增長,善法減退,我說這樣的所見不應該說。但是,婆羅門,如果不說出所見的會使善法減退,不善法增長,我說這樣的所見應該說。 "婆羅門,如果說出所聞的會使不善法增長,善法減退,我說這樣的所聞不應該說。但是,婆羅門,如果不說出所聞的會使善法減退,不善法增長,我說這樣的所聞應該說。 "婆羅門,如果說出所覺的會使不善法增長,善法減退,我說這樣的所覺不應該說。但是,婆羅門,如果不說出所覺的會使善法減退,不善法增長,我說這樣的所覺應該說。 "婆羅門,如果說出所知的會使不善法增長,善法減退,我說這樣的所知不應該說。但是,婆羅門,如果不說出所知的會使善法減退,不善法增長,我說這樣的所知應該說。" 於是,摩揭陀國大臣雨季作婆羅門歡喜、隨喜世尊所說,從座而起離去。 第三

  3. 無畏經

  4. Atha kho jāṇussoṇi brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho jāṇussoṇi brāhmaṇo bhagavantaṃ etadavoca –

『『Ahañhi, bho gotama, evaṃvādī evaṃdiṭṭhi – 『natthi yo maraṇadhammo samāno na bhāyati, na santāsaṃ āpajjati maraṇassā』』』ti. 『『Atthi, brāhmaṇa, maraṇadhammo samāno bhāyati, santāsaṃ āpajjati maraṇassa; atthi pana, brāhmaṇa, maraṇadhammo samāno na bhāyati, na santāsaṃ āpajjati maraṇassa.

『『Katamo ca, brāhmaṇa, maraṇadhammo samāno bhāyati, santāsaṃ āpajjati maraṇassa? Idha, brāhmaṇa, ekacco kāmesu avītarāgo hoti avigatacchando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho. Tamenaṃ aññataro gāḷho rogātaṅko phusati. Tassa aññatarena gāḷhena rogātaṅkena phuṭṭhassa evaṃ hoti – 『piyā vata maṃ kāmā jahissanti, piye cāhaṃ kāme jahissāmī』ti. So socati kilamati paridevati, urattāḷiṃ kandati, sammohaṃ āpajjati. Ayaṃ kho, brāhmaṇa, maraṇadhammo samāno bhāyati, santāsaṃ āpajjati maraṇassa.

『『Puna caparaṃ, brāhmaṇa, idhekacco kāye avītarāgo hoti avigatacchando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho. Tamenaṃ aññataro gāḷho rogātaṅko phusati. Tassa aññatarena gāḷhena rogātaṅkena phuṭṭhassa evaṃ hoti – 『piyo vata maṃ kāyo jahissati, piyañcāhaṃ kāyaṃ jahissāmī』ti. So socati kilamati paridevati, urattāḷiṃ kandati, sammohaṃ āpajjati. Ayampi kho, brāhmaṇa, maraṇadhammo samāno bhāyati, santāsaṃ āpajjati maraṇassa.

『『Puna caparaṃ, brāhmaṇa, idhekacco akatakalyāṇo hoti akatakusalo akatabhīruttāṇo katapāpo kataluddo katakibbiso. Tamenaṃ aññataro gāḷho rogātaṅko phusati. Tassa aññatarena gāḷhena rogātaṅkena phuṭṭhassa evaṃ hoti – 『akataṃ vata me kalyāṇaṃ, akataṃ kusalaṃ, akataṃ bhīruttāṇaṃ; kataṃ pāpaṃ, kataṃ luddaṃ, kataṃ kibbisaṃ. Yāvatā, bho, akatakalyāṇānaṃ akatakusalānaṃ akatabhīruttāṇānaṃ katapāpānaṃ kataluddānaṃ katakibbisānaṃ gati taṃ gatiṃ pecca gacchāmī』ti. So socati kilamati paridevati, urattāḷiṃ kandati, sammohaṃ āpajjati. Ayampi kho, brāhmaṇa, maraṇadhammo samāno bhāyati, santāsaṃ āpajjati maraṇassa.

『『Puna caparaṃ, brāhmaṇa, idhekacco kaṅkhī hoti vicikicchī aniṭṭhaṅgato saddhamme. Tamenaṃ aññataro gāḷho rogātaṅko phusati. Tassa aññatarena gāḷhena rogātaṅkena phuṭṭhassa evaṃ hoti – 『kaṅkhī vatamhi vicikicchī aniṭṭhaṅgato saddhamme』ti. So socati kilamati paridevati, urattāḷiṃ kandati, sammohaṃ āpajjati. Ayampi kho, brāhmaṇa, maraṇadhammo samāno bhāyati, santāsaṃ āpajjati maraṇassa. Ime kho, brāhmaṇa, cattāro maraṇadhammā samānā bhāyanti, santāsaṃ āpajjanti maraṇassa.

『『Katamo ca, brāhmaṇa, maraṇadhammo samāno na bhāyati, na santāsaṃ āpajjati maraṇassa? Idha, brāhmaṇa, ekacco kāmesu vītarāgo hoti vigatacchando vigatapemo vigatapipāso vigatapariḷāho vigatataṇho. Tamenaṃ aññataro gāḷho rogātaṅko phusati. Tassa aññatarena gāḷhena rogātaṅkena phuṭṭhassa na evaṃ hoti – 『piyā vata maṃ kāmā jahissanti, piye cāhaṃ kāme jahissāmī』ti. So na socati na kilamati na paridevati, na urattāḷiṃ kandati, na sammohaṃ āpajjati. Ayaṃ kho, brāhmaṇa, maraṇadhammo samāno na bhāyati, na santāsaṃ āpajjati maraṇassa.

『『Puna caparaṃ, brāhmaṇa, idhekacco kāye vītarāgo hoti vigatacchando vigatapemo vigatapipāso vigatapariḷāho vigatataṇho. Tamenaṃ aññataro gāḷho rogātaṅko phusati. Tassa aññatarena gāḷhena rogātaṅkena phuṭṭhassa na evaṃ hoti – 『piyo vata maṃ kāyo jahissati, piyañcāhaṃ kāyaṃ jahissāmī』ti. So na socati na kilamati na paridevati, na urattāḷiṃ kandati, na sammohaṃ āpajjati. Ayampi kho, brāhmaṇa, maraṇadhammo samāno na bhāyati, na santāsaṃ āpajjati maraṇassa.

  1. 當時,阇努索尼婆羅門來到世尊處。來到后,與世尊互相問候。寒暄敘舊后,坐在一旁。坐在一旁的阇努索尼婆羅門對世尊如是說: "喬達摩先生,我持這樣的觀點,這樣的見解 - '沒有任何有死亡本性的人不害怕,不恐懼死亡。'" "婆羅門,有些有死亡本性的人害怕、恐懼死亡;但是,婆羅門,也有些有死亡本性的人不害怕、不恐懼死亡。 "婆羅門,哪些有死亡本性的人害怕、恐懼死亡?在此,婆羅門,某人對欲樂未離貪,未離欲,未離愛,未離渴,未離熱惱,未離渴愛。他被某種嚴重的疾病折磨。當被某種嚴重的疾病折磨時,他這樣想:'可愛的欲樂將離我而去,我也將離開可愛的欲樂。'他悲傷、憂愁、哀嘆,捶胸痛哭,陷入迷亂。婆羅門,這就是有死亡本性而害怕、恐懼死亡的人。 "再者,婆羅門,在此某人對身體未離貪,未離欲,未離愛,未離渴,未離熱惱,未離渴愛。他被某種嚴重的疾病折磨。當被某種嚴重的疾病折磨時,他這樣想:'可愛的身體將離我而去,我也將離開可愛的身體。'他悲傷、憂愁、哀嘆,捶胸痛哭,陷入迷亂。婆羅門,這也是有死亡本性而害怕、恐懼死亡的人。 "再者,婆羅門,在此某人未行善,未修福,未作庇護,作惡,作兇暴,作罪過。他被某種嚴重的疾病折磨。當被某種嚴重的疾病折磨時,他這樣想:'我未行善,未修福,未作庇護;我作惡,作兇暴,作罪過。先生,未行善、未修福、未作庇護、作惡、作兇暴、作罪過的人死後會去的地方,我死後也會去那個地方。'他悲傷、憂愁、哀嘆,捶胸痛哭,陷入迷亂。婆羅門,這也是有死亡本性而害怕、恐懼死亡的人。 "再者,婆羅門,在此某人有疑惑,有猶豫,對正法未得決定。他被某種嚴重的疾病折磨。當被某種嚴重的疾病折磨時,他這樣想:'我有疑惑,有猶豫,對正法未得決定。'他悲傷、憂愁、哀嘆,捶胸痛哭,陷入迷亂。婆羅門,這也是有死亡本性而害怕、恐懼死亡的人。婆羅門,這四種有死亡本性的人害怕、恐懼死亡。 "婆羅門,哪些有死亡本性的人不害怕、不恐懼死亡?在此,婆羅門,某人對欲樂已離貪,已離欲,已離愛,已離渴,已離熱惱,已離渴愛。他被某種嚴重的疾病折磨。當被某種嚴重的疾病折磨時,他不這樣想:'可愛的欲樂將離我而去,我也將離開可愛的欲樂。'他不悲傷,不憂愁,不哀嘆,不捶胸痛哭,不陷入迷亂。婆羅門,這就是有死亡本性而不害怕、不恐懼死亡的人。 "再者,婆羅門,在此某人對身體已離貪,已離欲,已離愛,已離渴,已離熱惱,已離渴愛。他被某種嚴重的疾病折磨。當被某種嚴重的疾病折磨時,他不這樣想:'可愛的身體將離我而去,我也將離開可愛的身體。'他不悲傷,不憂愁,不哀嘆,不捶胸痛哭,不陷入迷亂。婆羅門,這也是有死亡本性而不害怕、不恐懼死亡的人。

『『Puna caparaṃ, brāhmaṇa, idhekacco akatapāpo hoti akataluddo akatakibbiso katakalyāṇo katakusalo katabhīruttāṇo. Tamenaṃ aññataro gāḷho rogātaṅko phusati. Tassa aññatarena gāḷhena rogātaṅkena phuṭṭhassa evaṃ hoti – 『akataṃ vata me pāpaṃ, akataṃ luddaṃ, akataṃ kibbisaṃ; kataṃ kalyāṇaṃ, kataṃ kusalaṃ, kataṃ bhīruttāṇaṃ. Yāvatā, bho, akatapāpānaṃ akataluddānaṃ akatakibbisānaṃ katakalyāṇānaṃ katakusalānaṃ katabhīruttāṇānaṃ gati taṃ gatiṃ pecca gacchāmī』ti. So na socati na kilamati na paridevati, na urattāḷiṃ kandati, na sammohaṃ āpajjati. Ayampi kho, brāhmaṇa, maraṇadhammo samāno na bhāyati, na santāsaṃ āpajjati maraṇassa.

『『Puna caparaṃ, brāhmaṇa, idhekacco akaṅkhī hoti avicikicchī niṭṭhaṅgato saddhamme. Tamenaṃ aññataro gāḷho rogātaṅko phusati. Tassa aññatarena gāḷhena rogātaṅkena phuṭṭhassa evaṃ hoti – 『akaṅkhī vatamhi avicikicchī niṭṭhaṅgato saddhamme』ti. So na socati na kilamati na paridevati, na urattāḷiṃ kandati, na sammohaṃ āpajjati. Ayampi kho, brāhmaṇa, maraṇadhammo samāno na bhāyati, na santāsaṃ āpajjati maraṇassa. Ime kho, brāhmaṇa, cattāro maraṇadhammā samānā na bhāyanti, na santāsaṃ āpajjanti maraṇassā』』ti.

『『Abhikkantaṃ, bho gotama, abhikkantaṃ, bho gotama…pe… upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata』』nti. Catutthaṃ.

  1. Brāhmaṇasaccasuttaṃ

  2. Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Tena kho pana samayena sambahulā abhiññātā abhiññātā paribbājakā sippinikātīre paribbājakārāme paṭivasanti, seyyathidaṃ annabhāro varadharo sakuludāyī ca paribbājako aññe ca abhiññātā abhiññātā paribbājakā. Atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito yena sippinikātīre paribbājakārāmo tenupasaṅkami.

Tena kho pana samayena tesaṃ aññatitthiyānaṃ paribbājakānaṃ sannisinnānaṃ sannipatitānaṃ ayamantarā kathā udapādi – 『『itipi brāhmaṇasaccāni, itipi brāhmaṇasaccānī』』ti. Atha kho bhagavā yena te paribbājakā tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā te paribbājake etadavoca –

『『Kāya nuttha, paribbājakā, etarahi kathāya sannisinnā, kā ca pana vo antarākathā vippakatā』』ti? 『『Idha, bho gotama, amhākaṃ sannisinnānaṃ sannipatitānaṃ ayamantarākathā udapādi – 『itipi brāhmaṇasaccāni, itipi brāhmaṇasaccānī』』』ti.

『『Cattārimāni, paribbājakā, brāhmaṇasaccāni mayā sayaṃ abhiññā sacchikatvā paveditāni. Katamāni cattāri? Idha, paribbājakā, brāhmaṇo evamāha – 『sabbe pāṇā avajjhā』ti . Iti vadaṃ brāhmaṇo saccaṃ āha, no musā. So tena na samaṇoti maññati, na brāhmaṇoti maññati, na seyyohamasmīti maññati, na sadisohamasmīti maññati, na hīnohamasmīti maññati. Api ca yadeva tattha saccaṃ tadabhiññāya pāṇānaṃyeva anuddayāya [tadabhiññāya anudayāya (ka.)] anukampāya paṭipanno hoti.

『『Puna caparaṃ, paribbājakā, brāhmaṇo evamāha – 『sabbe kāmā aniccā dukkhā vipariṇāmadhammā』ti. Iti vadaṃ brāhmaṇo saccamāha, no musā. So tena na samaṇoti maññati, na brāhmaṇoti maññati, na seyyohamasmīti maññati, na sadisohamasmīti maññati, na hīnohamasmīti maññati. Api ca yadeva tattha saccaṃ tadabhiññāya kāmānaṃyeva nibbidāya virāgāya nirodhāya paṭipanno hoti.

『『Puna caparaṃ, paribbājakā, brāhmaṇo evamāha – 『sabbe bhavā aniccā…pe… bhavānaṃyeva nibbidāya virāgāya nirodhāya paṭipanno hoti.

『『Puna caparaṃ, paribbājakā, brāhmaṇo evamāha – 『nāhaṃ kvacani [kvacana (sī. syā.)] kassaci kiñcanatasmiṃ na ca mama kvacani katthaci kiñcanatatthī』ti. Iti vadaṃ brāhmaṇo saccaṃ āha, no musā. So tena na samaṇoti maññati, na brāhmaṇoti maññati, na seyyohamasmīti maññati, na sadisohamasmīti maññati, na hīnohamasmīti maññati. Api ca yadeva tattha saccaṃ tadabhiññāya ākiñcaññaṃyeva paṭipadaṃ paṭipanno hoti. Imāni kho, paribbājakā, cattāri brāhmaṇasaccāni mayā sayaṃ abhiññā sacchikatvā paveditānī』』ti. Pañcamaṃ.

  1. Ummaggasuttaṃ

"再者,婆羅門,在此某人未作惡,未作兇暴,未作罪過,已行善,已修福,已作庇護。他被某種嚴重的疾病折磨。當被某種嚴重的疾病折磨時,他這樣想:'我未作惡,未作兇暴,未作罪過;我已行善,已修福,已作庇護。先生,未作惡、未作兇暴、未作罪過、已行善、已修福、已作庇護的人死後會去的地方,我死後也會去那個地方。'他不悲傷,不憂愁,不哀嘆,不捶胸痛哭,不陷入迷亂。婆羅門,這也是有死亡本性而不害怕、不恐懼死亡的人。 "再者,婆羅門,在此某人無疑惑,無猶豫,對正法已得決定。他被某種嚴重的疾病折磨。當被某種嚴重的疾病折磨時,他這樣想:'我無疑惑,無猶豫,對正法已得決定。'他不悲傷,不憂愁,不哀嘆,不捶胸痛哭,不陷入迷亂。婆羅門,這也是有死亡本性而不害怕、不恐懼死亡的人。婆羅門,這四種有死亡本性的人不害怕、不恐懼死亡。" "太奇妙了,喬達摩先生!太奇妙了,喬達摩先生!...請喬達摩尊者記住我是從今天起終生皈依的優婆塞。" 第四 5. 婆羅門真諦經 185. 一時,世尊住在王舍城(現在的拉杰吉爾)靈鷲山。當時,許多著名的遊行者住在蛇河岸邊的遊行者園,即食米者、最勝者、沙俱羅優陀夷遊行者,以及其他著名的遊行者。當時,世尊在傍晚從獨處起來,走向蛇河岸邊的遊行者園。 那時,那些異教遊行者聚集在一起,談論起這個話題:"這些是婆羅門真諦,這些是婆羅門真諦。"世尊來到那些遊行者那裡,坐在準備好的座位上。坐下後,世尊對那些遊行者說: "遊行者們,你們現在聚在一起討論什麼?你們剛才的談話是什麼?" "喬達摩先生,我們聚在一起時,談論起這個話題:'這些是婆羅門真諦,這些是婆羅門真諦。'" "遊行者們,有四種婆羅門真諦是我親自證知、實現后宣說的。哪四種?在此,遊行者們,婆羅門這樣說:'一切生命不可殺害。'說這話時,婆羅門說的是真實,不是虛妄。他不因此認為自己是沙門,不認為自己是婆羅門,不認為'我更勝',不認為'我平等',不認為'我低劣'。相反,他了知其中的真實后,只是爲了對生命的憐憫和同情而實踐。 "再者,遊行者們,婆羅門這樣說:'一切欲樂無常、苦、變易。'說這話時,婆羅門說的是真實,不是虛妄。他不因此認為自己是沙門,不認為自己是婆羅門,不認為'我更勝',不認為'我平等',不認為'我低劣'。相反,他了知其中的真實后,只是爲了厭離欲樂、離欲、滅欲而實踐。 "再者,遊行者們,婆羅門這樣說:'一切有無常...爲了厭離有、離欲、滅有而實踐。 "再者,遊行者們,婆羅門這樣說:'我不屬於任何人,任何地方,任何事物,我也沒有任何人,任何地方,任何事物屬於我。'說這話時,婆羅門說的是真實,不是虛妄。他不因此認為自己是沙門,不認為自己是婆羅門,不認為'我更勝',不認為'我平等',不認為'我低劣'。相反,他了知其中的真實后,只是爲了無所有而實踐。遊行者們,這就是我親自證知、實現后宣說的四種婆羅門真諦。" 第五 6. 邪道經

  1. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – 『『kena nu kho, bhante, loko nīyati, kena loko parikassati, kassa ca uppannassa vasaṃ gacchatī』』ti?

『『Sādhu sādhu, bhikkhu! Bhaddako kho te, bhikkhu, ummaggo [ummaṅgo (syā. ka.)], bhaddakaṃ paṭibhānaṃ, kalyāṇī [kalyāṇā (ka.)] paripucchā. Evañhi tvaṃ, bhikkhu, pucchasi – 『kena nu kho, bhante, loko nīyati, kena loko parikassati, kassa ca uppannassa vasaṃ gacchatī』』』ti? 『『Evaṃ, bhante』』. 『『Cittena kho, bhikkhu, loko nīyati, cittena parikassati, cittassa uppannassa vasaṃ gacchatī』』ti.

『『Sādhu , bhante』』ti kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā anumoditvā bhagavantaṃ uttari pañhaṃ apucchi – 『『『bahussuto dhammadharo, bahussuto dhammadharo』ti, bhante, vuccati. Kittāvatā nu kho, bhante, bahussuto dhammadharo hotī』』ti?

『『Sādhu sādhu, bhikkhu! Bhaddako kho te, bhikkhu ummaggo, bhaddakaṃ paṭibhānaṃ, kalyāṇī paripucchā. Evañhi tvaṃ, bhikkhu, pucchasi – 『bahussuto dhammadharo, bahussuto dhammadharoti, bhante, vuccati. Kittāvatā nu kho, bhante, bahussuto dhammadharo hotī』』』ti? 『『Evaṃ, bhante』』. 『『Bahū kho, bhikkhu, mayā dhammā desitā [bahu kho bhikkhu mayā dhammo desito (ka.)] – suttaṃ, geyyaṃ, veyyākaraṇaṃ, gāthā, udānaṃ, itivuttakaṃ, jātakaṃ, abbhutadhammaṃ, vedallaṃ. Catuppadāya cepi, bhikkhu, gāthāya atthamaññāya dhammamaññāya dhammānudhammappaṭipanno hoti bahussuto dhammadharoti alaṃ vacanāyā』』ti.

『『Sādhu, bhante』』ti kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā anumoditvā bhagavantaṃ uttari pañhaṃ apucchi – 『『『sutavā nibbedhikapañño, sutavā nibbedhikapañño』ti, bhante, vuccati. Kittāvatā nu kho, bhante, sutavā nibbedhikapañño hotī』』ti?

『『Sādhu sādhu, bhikkhu! Bhaddako kho te, bhikkhu, ummaggo, bhaddakaṃ paṭibhānaṃ, kalyāṇī paripucchā. Evañhi tvaṃ, bhikkhu, pucchasi – 『sutavā nibbedhikapañño, sutavā nibbedhikapaññoti, bhante, vuccati. Kittāvatā nu kho, bhante, sutavā nibbedhikapañño hotī』』』ti? 『『Evaṃ, bhante』』. 『『Idha, bhikkhu, bhikkhuno 『idaṃ dukkha』nti sutaṃ hoti, paññāya cassa atthaṃ ativijjha passati; 『ayaṃ dukkhasamudayo』ti sutaṃ hoti, paññāya cassa atthaṃ ativijjha passati; 『ayaṃ dukkhanirodho』ti sutaṃ hoti, paññāya cassa atthaṃ ativijjha passati; 『ayaṃ dukkhanirodhagāminī paṭipadā』ti sutaṃ hoti, paññāya cassa atthaṃ ativijjha passati. Evaṃ kho, bhikkhu, sutavā nibbedhikapañño hotī』』ti.

『『Sādhu, bhante』』ti kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā anumoditvā bhagavantaṃ uttari pañhaṃ apucchi – 『『『paṇḍito mahāpañño, paṇḍito mahāpañño』ti, bhante, vuccati. Kittāvatā nu kho, bhante, paṇḍito mahāpañño hotī』』ti?

『『Sādhu sādhu bhikkhu! Bhaddako kho te, bhikkhu, ummaggo, bhaddakaṃ paṭibhānaṃ, kalyāṇī paripucchā. Evañhi tvaṃ bhikkhu pucchasi – 『paṇḍito mahāpañño, paṇḍito mahāpaññoti , bhante, vuccati. Kittāvatā nu kho, bhante, paṇḍito mahāpañño hotī』』』ti? 『『Evaṃ, bhante』』. 『『Idha, bhikkhu, paṇḍito mahāpañño nevattabyābādhāya ceteti na parabyābādhāya ceteti na ubhayabyābādhāya ceteti attahitaparahitaubhayahitasabbalokahitameva cintayamāno cinteti. Evaṃ kho, bhikkhu, paṇḍito mahāpañño hotī』』ti. Chaṭṭhaṃ.

  1. Vassakārasuttaṃ

  2. 當時,有一位比丘來到世尊處。來到后,向世尊禮拜,然後坐在一旁。坐在一旁的那位比丘對世尊如是說:"尊者,世間是由什麼引導的?是什麼驅使世間?是什麼產生後世間受其支配?" "很好,很好,比丘!你的思路很好,你的理解力很好,你的提問很好。你是這樣問的:'尊者,世間是由什麼引導的?是什麼驅使世間?是什麼產生後世間受其支配?'" "是的,尊者。" "比丘,世間是由心引導的,是心驅使世間,心產生後世間受其支配。" "很好,尊者。"那位比丘歡喜、隨喜世尊所說,然後又向世尊提出進一步的問題:"尊者,人們說'多聞持法者,多聞持法者'。尊者,怎樣才算是多聞持法者呢?" "很好,很好,比丘!你的思路很好,你的理解力很好,你的提問很好。你是這樣問的:'人們說"多聞持法者,多聞持法者"。尊者,怎樣才算是多聞持法者呢?'" "是的,尊者。" "比丘,我已經宣說了許多法 - 經、應頌、記說、偈頌、自說、如是語、本生、未曾有法、方廣。比丘,即使只是一首四句偈,如果能理解其義,理解其法,依法而行,也可以稱為多聞持法者。" "很好,尊者。"那位比丘歡喜、隨喜世尊所說,然後又向世尊提出進一步的問題:"尊者,人們說'多聞通達智慧者,多聞通達智慧者'。尊者,怎樣才算是多聞通達智慧者呢?" "很好,很好,比丘!你的思路很好,你的理解力很好,你的提問很好。你是這樣問的:'人們說"多聞通達智慧者,多聞通達智慧者"。尊者,怎樣才算是多聞通達智慧者呢?'" "是的,尊者。" "在此,比丘,比丘聽聞'這是苦',以智慧深入理解其義;聽聞'這是苦集',以智慧深入理解其義;聽聞'這是苦滅',以智慧深入理解其義;聽聞'這是導向苦滅之道',以智慧深入理解其義。比丘,這就是多聞通達智慧者。" "很好,尊者。"那位比丘歡喜、隨喜世尊所說,然後又向世尊提出進一步的問題:"尊者,人們說'智者大慧者,智者大慧者'。尊者,怎樣才算是智者大慧者呢?" "很好,很好,比丘!你的思路很好,你的理解力很好,你的提問很好。你是這樣問的:'人們說"智者大慧者,智者大慧者"。尊者,怎樣才算是智者大慧者呢?'" "是的,尊者。" "在此,比丘,智者大慧者不思考傷害自己,不思考傷害他人,不思考傷害雙方,只思考有益於自己、有益於他人、有益於雙方、有益於一切世間的事。比丘,這就是智者大慧者。" 第六

  3. 雨季作經

  4. Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Atha kho vassakāro brāhmaṇo magadhamahāmatto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho vassakāro brāhmaṇo magadhamahāmatto bhagavantaṃ etadavoca –

『『Jāneyya nu kho, bho gotama, asappuriso asappurisaṃ – 『asappuriso ayaṃ bhava』』』nti? 『『Aṭṭhānaṃ kho etaṃ, brāhmaṇa, anavakāso yaṃ asappuriso asappurisaṃ jāneyya – 『asappuriso ayaṃ bhava』』』nti. 『『Jāneyya pana, bho gotama, asappuriso sappurisaṃ – 『sappuriso ayaṃ bhava』』』nti? 『『Etampi kho, brāhmaṇa, aṭṭhānaṃ anavakāso yaṃ asappuriso sappurisaṃ jāneyya – 『sappuriso ayaṃ bhava』』』nti. 『『Jāneyya nu kho, bho gotama, sappuriso sappurisaṃ – 『sappuriso ayaṃ bhava』』』nti? 『『Ṭhānaṃ kho etaṃ, brāhmaṇa, vijjati yaṃ sappuriso sappurisaṃ jāneyya – 『sappuriso ayaṃ bhava』』』nti. 『『Jāneyya pana, bho gotama, sappuriso asappurisaṃ – 『asappuriso ayaṃ bhava』』』nti? 『『Etampi kho, brāhmaṇa, ṭhānaṃ vijjati yaṃ sappuriso asappurisaṃ jāneyya – 『asappuriso ayaṃ bhava』』』nti.

『『Acchariyaṃ, bho gotama, abbhutaṃ, bho gotama! Yāva subhāsitaṃ cidaṃ, bhotā gotamena – 『aṭṭhānaṃ kho etaṃ, brāhmaṇa, anavakāso yaṃ asappuriso asappurisaṃ jāneyya – asappuriso ayaṃ bhavanti. Etampi kho, brāhmaṇa, aṭṭhānaṃ anavakāso yaṃ asappuriso sappurisaṃ jāneyya – sappuriso ayaṃ bhavanti. Ṭhānaṃ kho etaṃ, brāhmaṇa, vijjati yaṃ sappuriso sappurisaṃ jāneyya – sappuriso ayaṃ bhavanti. Etampi kho, brāhmaṇa, ṭhānaṃ vijjati yaṃ sappuriso asappurisaṃ jāneyya – asappuriso ayaṃ bhava』』』nti.

『『Ekamidaṃ, bho gotama, samayaṃ todeyyassa brāhmaṇassa parisati parūpārambhaṃ vattenti – 『bālo ayaṃ rājā eḷeyyo samaṇe rāmaputte abhippasanno, samaṇe ca pana rāmaputte evarūpaṃ paramanipaccakāraṃ karoti, yadidaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikamma』nti. Imepi rañño eḷeyyassa parihārakā bālā – yamako moggallo [puggalo (ka.)] uggo nāvindakī gandhabbo aggivesso, ye samaṇe rāmaputte abhippasannā, samaṇe ca pana rāmaputte evarūpaṃ paramanipaccakāraṃ karonti, yadidaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammanti. Tyāssudaṃ todeyyo brāhmaṇo iminā nayena neti. Taṃ kiṃ maññanti, bhonto, paṇḍito rājā eḷeyyo karaṇīyādhikaraṇīyesu vacanīyādhivacanīyesu alamatthadasatarehi alamatthadasataro』ti? 『Evaṃ, bho, paṇḍito rājā eḷeyyo karaṇīyādhikaraṇīyesu vacanīyādhivacanīyesu alamatthadasatarehi alamatthadasataro』』』ti.

『『Yasmā ca kho, bho, samaṇo rāmaputto raññā eḷeyyena paṇḍitena paṇḍitataro karaṇīyādhikaraṇīyesu vacanīyādhivacanīyesu alamatthadasatarena alamatthadasataro, tasmā rājā eḷeyyo samaṇe rāmaputte abhippasanno, samaṇe ca pana rāmaputte evarūpaṃ paramanipaccakāraṃ karoti, yadidaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ』』.

『『Taṃ kiṃ maññanti, bhonto, paṇḍitā rañño eḷeyyassa parihārakā – yamako moggallo uggo nāvindakī gandhabbo aggivesso, karaṇīyādhikaraṇīyesu vacanīyādhivacanīyesu alamatthadasatarehi alamatthadasatarāti? 『Evaṃ, bho, paṇḍitā rañño eḷeyyassa parihārakā – yamako moggallo uggo nāvindakī gandhabbo aggivesso, karaṇīyādhikaraṇīyesu vacanīyādhivacanīyesu alamatthadasatarehi alamatthadasatarā』』』ti.

『『Yasmā ca kho, bho, samaṇo rāmaputto rañño eḷeyyassa parihārakehi paṇḍitehi paṇḍitataro karaṇīyādhikaraṇīyesu vacanīyādhivacanīyesu alamatthadasatarehi alamatthadasataro, tasmā rañño eḷeyyassa parihārakā samaṇe rāmaputte abhippasannā; samaṇe ca pana rāmaputte evarūpaṃ paramanipaccakāraṃ karonti, yadidaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikamma』』nti.

  1. 一時,世尊住在王舍城(現在的拉杰吉爾)竹林栗鼠養飼處。當時,摩揭陀國大臣雨季作婆羅門來到世尊處。來到后,與世尊互相問候。寒暄敘舊后,坐在一旁。坐在一旁的摩揭陀國大臣雨季作婆羅門對世尊如是說: "喬達摩先生,非善人能否知道另一個非善人:'這個人是非善人'?" "婆羅門,非善人知道另一個非善人'這個人是非善人',這是不可能的,沒有這種情況。" "那麼,喬達摩先生,非善人能否知道善人:'這個人是善人'?" "婆羅門,非善人知道善人'這個人是善人',這也是不可能的,沒有這種情況。" "喬達摩先生,善人能否知道另一個善人:'這個人是善人'?" "婆羅門,善人知道另一個善人'這個人是善人',這是可能的,有這種情況。" "那麼,喬達摩先生,善人能否知道非善人:'這個人是非善人'?" "婆羅門,善人知道非善人'這個人是非善人',這也是可能的,有這種情況。" "太奇妙了,喬達摩先生!太不可思議了,喬達摩先生!喬達摩先生說得多麼好啊:'婆羅門,非善人知道另一個非善人"這個人是非善人",這是不可能的,沒有這種情況。婆羅門,非善人知道善人"這個人是善人",這也是不可能的,沒有這種情況。婆羅門,善人知道另一個善人"這個人是善人",這是可能的,有這種情況。婆羅門,善人知道非善人"這個人是非善人",這也是可能的,有這種情況。' "喬達摩先生,有一次,在托德亞婆羅門的集會中,人們開始批評說:'這個埃萊亞國王是個愚人,他對沙門羅摩子深信不疑,對沙門羅摩子做出如此極度恭敬的行為,即頂禮、起立、合掌、禮貌。'埃萊亞國王的這些隨從也是愚人 - 亞摩卡、摩嘎羅、烏嘎、那溫達基、甘達巴、阿吉維薩,他們對沙門羅摩子深信不疑,對沙門羅摩子做出如此極度恭敬的行為,即頂禮、起立、合掌、禮貌。托德亞婆羅門就用這種方式來引導他們。諸位先生,你們怎麼看?埃萊亞國王是聰明人,在應做不應做的事、應說不應說的話方面,他比那些更有洞察力的人更有洞察力嗎?'他們回答說:'是的,先生,埃萊亞國王是聰明人,在應做不應做的事、應說不應說的話方面,他比那些更有洞察力的人更有洞察力。' "先生們,正因為沙門羅摩子比聰明的埃萊亞國王更聰明,在應做不應做的事、應說不應說的話方面,比那些更有洞察力的人更有洞察力,所以埃萊亞國王對沙門羅摩子深信不疑,對沙門羅摩子做出如此極度恭敬的行為,即頂禮、起立、合掌、禮貌。 "諸位先生,你們怎麼看?埃萊亞國王的這些聰明隨從 - 亞摩卡、摩嘎羅、烏嘎、那溫達基、甘達巴、阿吉維薩,在應做不應做的事、應說不應說的話方面,他們比那些更有洞察力的人更有洞察力嗎?'他們回答說:'是的,先生,埃萊亞國王的這些聰明隨從 - 亞摩卡、摩嘎羅、烏嘎、那溫達基、甘達巴、阿吉維薩,在應做不應做的事、應說不應說的話方面,他們比那些更有洞察力的人更有洞察力。' "先生們,正因為沙門羅摩子比埃萊亞國王的這些聰明隨從更聰明,在應做不應做的事、應說不應說的話方面,比那些更有洞察力的人更有洞察力,所以埃萊亞國王的隨從對沙門羅摩子深信不疑;對沙門羅摩子做出如此極度恭敬的行為,即頂禮、起立、合掌、禮貌。"

『『Acchariyaṃ, bho, gotama, abbhutaṃ, bho gotama! Yāva subhāsitaṃ cidaṃ bhotā gotamena – 『aṭṭhānaṃ kho etaṃ, brāhmaṇa, anavakāso yaṃ asappuriso asappurisaṃ jāneyya – asappuriso ayaṃ bhavanti. Etampi kho, brāhmaṇa, aṭṭhānaṃ anavakāso yaṃ asappuriso sappurisaṃ jāneyya – sappuriso ayaṃ bhavanti. Ṭhānaṃ kho etaṃ, brāhmaṇa, vijjati yaṃ sappuriso sappurisaṃ jāneyya – sappuriso ayaṃ bhavanti. Etampi kho, brāhmaṇa, ṭhānaṃ vijjati yaṃ sappuriso asappurisaṃ jāneyya – asappuriso ayaṃ bhava』nti. Handa ca dāni mayaṃ, bho gotama, gacchāma. Bahukiccā mayaṃ bahukaraṇīyā』』ti. 『『Yassadāni tvaṃ, brāhmaṇa, kālaṃ maññasī』』ti. Atha kho vassakāro brāhmaṇo magadhamahāmatto bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā pakkāmīti. Sattamaṃ.

  1. Upakasuttaṃ

  2. Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Atha kho upako maṇḍikāputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho upako maṇḍikāputto bhagavantaṃ etadavoca –

『『Ahañhi, bhante, evaṃvādī evaṃdiṭṭhi – 『yo koci parūpārambhaṃ vatteti, parūpārambhaṃ vattento sabbo so [sabbaso (sī. pī.)] na upapādeti. Anupapādento gārayho hoti upavajjo』』』ti. 『『Parūpārambhaṃ ce, upaka, vatteti parūpārambhaṃ vattento na upapādeti, anupapādento gārayho hoti upavajjo. Tvaṃ kho, upaka, parūpārambhaṃ vattesi, parūpārambhaṃ vattento na upapādesi, anupapādento gārayho hosi upavajjo』』ti. 『『Seyyathāpi, bhante , ummujjamānakaṃyeva mahatā pāsena bandheyya; evamevaṃ kho ahaṃ, bhante, ummujjamānakoyeva bhagavatā mahatā vādapāsena [mahatā pāsena (ka.)] baddho』』ti.

『『Idaṃ akusalanti kho, upaka, mayā paññattaṃ. Tattha aparimāṇā padā aparimāṇā byañjanā aparimāṇā tathāgatassa dhammadesanā – itipidaṃ akusalanti. Taṃ kho panidaṃ akusalaṃ pahātabbanti kho, upaka, mayā paññattaṃ. Tattha aparimāṇā padā aparimāṇā byañjanā aparimāṇā tathāgatassa dhammadesanā – itipidaṃ akusalaṃ pahātabbanti.

『『Idaṃ kusalanti kho, upaka, mayā paññattaṃ. Tattha aparimāṇā padā aparimāṇā byañjanā aparimāṇā tathāgatassa dhammadesanā – itipidaṃ kusalanti. Taṃ kho panidaṃ kusalaṃ bhāvetabbanti kho, upaka, mayā paññattaṃ. Tattha aparimāṇā padā aparimāṇā byañjanā aparimāṇā tathāgatassa dhammadesanā – itipidaṃ kusalaṃ bhāvetabba』』nti.

Atha kho upako maṇḍikāputto bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena rājā māgadho ajātasattu vedehiputto tenupasaṅkami; upasaṅkamitvā yāvatako ahosi bhagavatā saddhiṃ kathāsallāpo taṃ sabbaṃ rañño māgadhassa ajātasattussa vedehiputtassa ārocesi.

Evaṃ vutte rājā māgadho ajātasattu vedehiputto kupito anattamano upakaṃ maṇḍikāputtaṃ etadavoca – 『『yāva dhaṃsī vatāyaṃ loṇakāradārako yāva mukharo yāva pagabbo yatra hi nāma taṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ āsādetabbaṃ maññissati; apehi tvaṃ, upaka, vinassa, mā taṃ addasa』』nti. Aṭṭhamaṃ.

  1. Sacchikaraṇīyasuttaṃ

  2. 『『Cattārome , bhikkhave, sacchikaraṇīyā dhammā. Katame cattāro? Atthi , bhikkhave, dhammā kāyena sacchikaraṇīyā; atthi, bhikkhave, dhammā satiyā sacchikaraṇīyā; atthi, bhikkhave, dhammā cakkhunā sacchikaraṇīyā; atthi, bhikkhave, dhammā paññāya sacchikaraṇīyā. Katame ca, bhikkhave, dhammā kāyena sacchikaraṇīyā? Aṭṭha vimokkhā, bhikkhave, kāyena sacchikaraṇīyā.

『『Katame ca, bhikkhave, dhammā satiyā sacchikaraṇīyā? Pubbenivāso, bhikkhave, satiyā sacchikaraṇīyo.

『『Katame ca, bhikkhave, dhammā cakkhunā sacchikaraṇīyā? Sattānaṃ cutūpapāto, bhikkhave, cakkhunā sacchikaraṇīyo.

『『Katame ca, bhikkhave, dhammā paññāya sacchikaraṇīyā? Āsavānaṃ khayo, bhikkhave, paññāya sacchikaraṇīyo. Ime kho, bhikkhave, cattāro sacchikaraṇīyā dhammā』』ti. Navamaṃ.

  1. Uposathasuttaṃ

以下是完整的簡體中文直譯: "尊敬的喬達摩先生,真是不可思議!尊敬的喬達摩先生,真是奇妙!尊敬的喬達摩先生所說的話是多麼善說啊 - '婆羅門啊,這是不可能的,沒有機會的,一個不善良的人能夠知道另一個不善良的人 - 這是一個不善良的人。婆羅門啊,這也是不可能的,沒有機會的,一個不善良的人能夠知道一個善良的人 - 這是一個善良的人。婆羅門啊,這是可能的,有機會的,一個善良的人能夠知道另一個善良的人 - 這是一個善良的人。婆羅門啊,這也是可能的,有機會的,一個善良的人能夠知道一個不善良的人 - 這是一個不善良的人。'現在,尊敬的喬達摩先生,我們必須離開了。我們有許多事務要處理,有許多事情要做。" "婆羅門啊,你認為現在是時候了,就去吧。"於是,摩揭陀國大臣雨季迦羅婆羅門歡喜讚歎世尊所說,從座位起身離去。第七。 8. 優波迦經 188. 有一次,世尊住在王舍城(現在的拉杰吉爾)耆阇崛山。那時,曼迪卡之子優波迦來到世尊所在之處;來到后,向世尊致敬,然後坐在一旁。坐在一旁的曼迪卡之子優波迦對世尊說道: "尊者,我持這樣的觀點,這樣的見解 - '任何人譴責他人,譴責他人的人都不能證明。不能證明的人是應受譴責的,是應受指責的。'" "優波迦啊,如果譴責他人,譴責他人而不能證明,不能證明的人是應受譴責的,是應受指責的。優波迦啊,你譴責他人,譴責他人而不能證明,不能證明的你是應受譴責的,是應受指責的。" "尊者,就像用大網捕捉一條正要浮出水面的魚;同樣地,尊者,我這個正要浮出水面的人被世尊用大論辯之網捕捉了。" "優波迦啊,我已宣說'這是不善'。關於這一點,如來的法教有無量的詞句,無量的文字,無量的解說 - 這就是不善。優波迦啊,我已宣說'這不善應當斷除'。關於這一點,如來的法教有無量的詞句,無量的文字,無量的解說 - 這不善應當斷除。 "優波迦啊,我已宣說'這是善'。關於這一點,如來的法教有無量的詞句,無量的文字,無量的解說 - 這就是善。優波迦啊,我已宣說'這善應當修習'。關於這一點,如來的法教有無量的詞句,無量的文字,無量的解說 - 這善應當修習。" 於是,曼迪卡之子優波迦歡喜讚歎世尊所說,從座位起身,向世尊致敬,右繞后離去,前往摩揭陀國王韋提希子阿阇世所在之處;到達后,將與世尊的全部談話告訴摩揭陀國王韋提希子阿阇世。 聽了這些話后,摩揭陀國王韋提希子阿阇世生氣不悅,對曼迪卡之子優波迦說道:"這個鹽商的兒子真是太放肆了,太多嘴了,太無禮了,竟然認為可以冒犯那位世尊、阿羅漢、正等正覺者;優波迦,你走開,消失吧,別讓我再看到你。"第八。 9. 應親證經 189. "比丘們,有四種應當親證的法。哪四種?比丘們,有些法應當以身親證;比丘們,有些法應當以念親證;比丘們,有些法應當以眼親證;比丘們,有些法應當以慧親證。比丘們,哪些法應當以身親證?比丘們,八解脫應當以身親證。 "比丘們,哪些法應當以念親證?比丘們,宿命應當以念親證。 "比丘們,哪些法應當以眼親證?比丘們,眾生的死亡和再生應當以眼親證。 "比丘們,哪些法應當以慧親證?比丘們,諸漏的滅盡應當以慧親證。比丘們,這就是四種應當親證的法。"第九。 10. 布薩經

  1. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātupāsāde. Tena kho pana samayena bhagavā tadahuposathe bhikkhusaṅghaparivuto nisinno hoti. Atha kho bhagavā tuṇhībhūtaṃ tuṇhībhūtaṃ bhikkhusaṅghaṃ anuviloketvā bhikkhū āmantesi –

『『Apalāpāyaṃ, bhikkhave, parisā nippalāpāyaṃ, bhikkhave, parisā suddhā sāre patiṭṭhitā. Tathārūpo ayaṃ , bhikkhave, bhikkhusaṅgho, tathārūpāyaṃ, bhikkhave, parisā. Yathārūpā parisā dullabhā dassanāyapi lokasmiṃ, tathārūpo ayaṃ, bhikkhave, bhikkhusaṅgho, tathārūpāyaṃ, bhikkhave, parisā. Yathārūpā parisā āhuneyyā pāhuneyyā dakkhiṇeyyā añjalikaraṇīyā anuttaraṃ puññakkhettaṃ lokassa, tathārūpo ayaṃ, bhikkhave, bhikkhusaṅgho, tathārūpāyaṃ, bhikkhave, parisā . Yathārūpāya parisāya appaṃ dinnaṃ bahu hoti bahu dinnaṃ bahutaraṃ, tathārūpo ayaṃ, bhikkhave, bhikkhusaṅgho, tathārūpāyaṃ, bhikkhave, parisā. Yathārūpaṃ parisaṃ alaṃ yojanagaṇanānipi dassanāya gantuṃ api puṭosenāpi, tathārūpo ayaṃ, bhikkhave, bhikkhusaṅgho, (tathārūpāyaṃ, bhikkhave, parisā) [( ) sī. syā. kaṃ. pī. potthakesu natthi].

『『Santi , bhikkhave, bhikkhū imasmiṃ bhikkhusaṅghe devappattā viharanti; santi, bhikkhave, bhikkhū imasmiṃ bhikkhusaṅghe brahmappattā viharanti; santi, bhikkhave, bhikkhū imasmiṃ bhikkhusaṅghe āneñjappattā viharanti; santi, bhikkhave, bhikkhū imasmiṃ bhikkhusaṅghe ariyappattā viharanti.

『『Kathañca, bhikkhave, bhikkhu devappatto hoti? Idha, bhikkhave, bhikkhu vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati; vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ upasampajja viharati. Evaṃ kho, bhikkhave, bhikkhu devappatto hoti.

『『Kathañca, bhikkhave, bhikkhu brahmappatto hoti? Idha, bhikkhave, bhikkhu mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. Karuṇā… muditā… upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. Evaṃ kho, bhikkhave, bhikkhu brahmappatto hoti.

『『Kathañca, bhikkhave, bhikkhu āneñjappatto hoti? Idha, bhikkhave, bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā 『ananto ākāso』ti ākāsānañcāyatanaṃ upasampajja viharati. Sabbaso ākāsānañcāyatanaṃ samatikkamma 『anantaṃ viññāṇa』nti viññāṇañcāyatanaṃ upasampajja viharati. Sabbaso viññāṇañcāyatanaṃ samatikkamma 『natthi kiñcī』ti ākiñcaññāyatanaṃ upasampajja viharati. Sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Evaṃ kho, bhikkhave, bhikkhu āneñjappatto hoti.

『『Kathañca, bhikkhave, bhikkhu ariyappatto hoti? Idha, bhikkhave, bhikkhu 『idaṃ dukkha』nti yathābhūtaṃ pajānāti…pe… 『ayaṃ dukkhanirodhagāminī paṭipadā』ti yathābhūtaṃ pajānāti. Evaṃ kho, bhikkhave, bhikkhu ariyappatto hotī』』ti. Dasamaṃ.

Brāhmaṇavaggo [yodhājīvavaggo (sī. syā. kaṃ. pī.)] catuttho.

以下是完整的簡體中文直譯: 190. 有一次,世尊住在舍衛城(現在的薩赫特-馬赫特)東園鹿母講堂。那時,在布薩日,世尊坐在比丘僧團中。世尊觀察沉默的比丘僧團后,對比丘們說道: "比丘們,這個僧團沒有廢話,比丘們,這個僧團沒有閑談,純凈,安住于核心。比丘們,這個比丘僧團就是這樣,比丘們,這個僧團就是這樣。比丘們,像這樣的僧團在世間難得一見,比丘們,這個比丘僧團就是這樣,比丘們,這個僧團就是這樣。比丘們,像這樣的僧團值得供養、值得款待、值得佈施、值得合掌,是世間無上的福田,比丘們,這個比丘僧團就是這樣,比丘們,這個僧團就是這樣。比丘們,對於像這樣的僧團,給予少許得到很多,給予很多得到更多,比丘們,這個比丘僧團就是這樣,比丘們,這個僧團就是這樣。比丘們,像這樣的僧團,值得人們不辭辛勞地走上幾由旬去見,即使帶著食物袋,比丘們,這個比丘僧團就是這樣,(比丘們,這個僧團就是這樣)。 "比丘們,在這個比丘僧團中,有些比丘安住于天界;比丘們,在這個比丘僧團中,有些比丘安住于梵天;比丘們,在這個比丘僧團中,有些比丘安住于不動;比丘們,在這個比丘僧團中,有些比丘安住于聖者境界。 "比丘們,比丘如何安住于天界?在這裡,比丘們,比丘離開慾望...進入並安住于初禪;平息尋伺...進入並安住于第二禪...第三禪...第四禪。比丘們,這就是比丘安住于天界。 "比丘們,比丘如何安住于梵天?在這裡,比丘們,比丘以慈心遍滿一方而住,如是第二方,如是第三方,如是第四方。如是上下四方一切處,心與一切眾生相應,廣大、崇高、無量、無怨、無惱。以悲心...以喜心...以舍心遍滿一方而住,如是第二方,如是第三方,如是第四方。如是上下四方一切處,心與一切眾生相應,廣大、崇高、無量、無怨、無惱。比丘們,這就是比丘安住于梵天。 "比丘們,比丘如何安住于不動?在這裡,比丘們,比丘超越一切色想,滅有對想,不作意種種想,以'虛空無邊'為所緣,進入並安住于空無邊處。超越一切空無邊處,以'識無邊'為所緣,進入並安住于識無邊處。超越一切識無邊處,以'無所有'為所緣,進入並安住于無所有處。超越一切無所有處,進入並安住于非想非非想處。比丘們,這就是比丘安住于不動。 "比丘們,比丘如何安住于聖者境界?在這裡,比丘們,比丘如實了知'這是苦'...如實了知'這是導向苦滅的道路'。比丘們,這就是比丘安住于聖者境界。"第十。 婆羅門品[戰士品]第四。

Tassuddānaṃ –

Yodhā pāṭibhogasutaṃ, abhayaṃ brāhmaṇasaccena pañcamaṃ;

Ummaggavassakāro, upako sacchikiriyā ca uposathoti.

以下是完整的簡體中文直譯: 其摘要如下: 戰士和擔保之經,無畏和婆羅門真實為第五; 邪道和雨季迦羅,優波迦和親證以及布薩。