B01030512Catutthavaggo(第四部)
- Catutthavaggo
(33) 1. Gihissa arahātikathā
- Gihissa arahāti? Āmantā. Atthi arahato gihisaṃyojananti? Na hevaṃ vattabbe…pe… natthi arahato gihisaṃyojananti? Āmantā. Hañci natthi arahato gihisaṃyojanaṃ, no ca vata re vattabbe – 『『gihissa arahā』』ti.
Gihissa arahāti? Āmantā. Nanu arahato gihisaṃyojanaṃ pahīnaṃ ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṅkataṃ āyatiṃ anuppādadhammanti? Āmantā. Hañci arahato gihisaṃyojanaṃ pahīnaṃ ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṅkataṃ āyatiṃ anuppādadhammaṃ, no ca vata re vattabbe – 『『gihissa arahā』』ti.
Gihissa arahāti? Āmantā. Atthi koci gihī gihisaṃyojanaṃ appahāya diṭṭheva dhamme dukkhassantakaroti [ma. ni. 2.186]? Natthi. Hañci natthi koci gihī gihisaṃyojanaṃ appahāya diṭṭheva dhamme dukkhassantakaro, no ca vata re vattabbe – 『『gihissa arahā』』ti.
Gihissa arahāti? Āmantā. Nanu vacchagotto paribbājako bhagavantaṃ etadavoca – 『『atthi nu kho, bho gotama, koci gihī gihisaṃyojanaṃ appahāya kāyassa bhedā dukkhassantakaro』』ti? 『『Natthi kho, vaccha, koci gihī gihisaṃyojanaṃ appahāya kāyassa bhedā dukkhassantakaro』』ti. Attheva suttantoti? Āmantā . Tena hi na vattabbaṃ – 『『gihissa arahā』』ti.
Gihissa arahāti? Āmantā. Arahā methunaṃ dhammaṃ paṭiseveyya, methunaṃ uppādeyya, puttasambādhasayanaṃ ajjhāvaseyya, kāsikacandanaṃ paccanubhaveyya, mālāgandhavilepanaṃ dhāreyya, jātarūparajataṃ sādiyeyya, ajeḷakaṃ paṭiggaṇheyya, kukkuṭasūkaraṃ paṭiggaṇheyya, hatthigavassavaḷavaṃ paṭiggaṇheyya, tittiravaṭṭakamorakapiñjaraṃ [… kapiñjalaṃ (syā. kaṃ. pī.)] paṭiggaṇheyya, cittavaṇḍavālamoḷiṃ [pītavaṇṭavālamoḷikaṃ (syā. kaṃ. pī.)] dhāreyya, odātāni vatthāni dīghadasāni dhāreyya, yāvajīvaṃ agāriyabhūto assāti? Na hevaṃ vattabbe…pe….
Na vattabbaṃ – 『『gihissa arahā』』ti? Āmantā. Nanu yaso kulaputto, uttiyo gahapati, setu māṇavo, gihibyañjanena arahattaṃ pattoti? Āmantā. Hañci yaso kulaputto, uttiyo gahapati, setu māṇavo, gihibyañjanena arahattaṃ patto, tena vata re vattabbe – 『『gihissa arahā』』ti.
Gihissa arahātikathā niṭṭhitā.
- Catutthavaggo
(34) 2. Upapattikathā
- Saha upapattiyā arahāti? Āmantā. Saha upapattiyā sotāpanno hotīti? Na hevaṃ vattabbe…pe….
Saha upapattiyā arahāti? Āmantā . Saha upapattiyā sakadāgāmī hotīti? Na hevaṃ vattabbe…pe….
Saha upapattiyā arahāti? Āmantā. Saha upapattiyā anāgāmī hotīti? Na hevaṃ vattabbe…pe….
Saha upapattiyā sotāpanno na hotīti? Āmantā. Hañci saha upapattiyā sotāpanno na hoti, no ca vata re vattabbe – 『『saha upapattiyā arahā』』ti.
Saha upapattiyā sakadāgāmī na hotīti? Āmantā. Hañci saha upapattiyā sakadāgāmī na hoti, no ca vata re vattabbe – 『『saha upapattiyā arahā』』ti.
Saha upapattiyā anāgāmī na hotīti? Āmantā. Hañci saha upapattiyā anāgāmī na hoti, no ca vata re vattabbe – 『『saha upapattiyā arahā』』ti.
- 第四品 (33) 1. 在家阿羅漢之論
- 在家人可成為阿羅漢嗎?是的。阿羅漢還有在家系縛嗎?不應如此說...無阿羅漢的在家系縛嗎?是的。如果阿羅漢無在家系縛,則不應說"在家人可成為阿羅漢"。 在家人可成為阿羅漢嗎?是的。難道阿羅漢的在家系縛不是已斷、已根除、如斷多羅樹、已成為非有、未來不再生起的法嗎?是的。如果阿羅漢的在家系縛已斷、已根除、如斷多羅樹、已成為非有、未來不再生起的法,則不應說"在家人可成為阿羅漢"。 在家人可成為阿羅漢嗎?是的。有任何在家人不斷在家系縛而在現法中作苦邊際嗎?沒有。如果沒有任何在家人不斷在家系縛而在現法中作苦邊際,則不應說"在家人可成為阿羅漢"。 在家人可成為阿羅漢嗎?是的。難道婆蹉種遊行者不是這樣問世尊:"喬達摩尊者,有任何在家人不斷在家系縛而身壞命終後作苦邊際嗎?"(世尊答:)"婆蹉,沒有任何在家人不斷在家系縛而身壞命終後作苦邊際。"有這樣的經典嗎?是的。那麼就不應說"在家人可成為阿羅漢"。 在家人可成為阿羅漢嗎?是的。阿羅漢會行淫慾法、生育後代、住于擁擠的臥室、享用迦尸栴檀、戴用花鬘香膏、接受金銀、接受羊羔、接受雞豬、接受象馬牛驢、接受鷓鴣鵪鶉孔雀野雞、戴彩色羽毛頭飾、穿白色長緣衣服、終身作在家人嗎?不應如此說... 不應說"在家人可成為阿羅漢"嗎?是的。難道耶舍良家子、郁低迦居士、施都學童不是以在家相而證得阿羅漢果嗎?是的。如果耶舍良家子、郁低迦居士、施都學童以在家相而證得阿羅漢果,則應說"在家人可成為阿羅漢"。 在家阿羅漢之論結束。
- 第四品 (34) 2. 生起之論
-
一生起即是阿羅漢嗎?是的。一生起即是預流果嗎?不應如此說... 一生起即是阿羅漢嗎?是的。一生起即是一來果嗎?不應如此說... 一生起即是阿羅漢嗎?是的。一生起即是不還果嗎?不應如此說... 一生起不即是預流果嗎?是的。如果一生起不即是預流果,則不應說"一生起即是阿羅漢"。 一生起不即是一來果嗎?是的。如果一生起不即是一來果,則不應說"一生起即是阿羅漢"。 一生起不即是不還果嗎?是的。如果一生起不即是不還果,則不應說"一生起即是阿羅漢"。
-
Saha upapattiyā arahāti? Āmantā. Sāriputto thero saha upapattiyā arahāti? Na hevaṃ vattabbe. Mahāmoggallāno thero …pe… mahākassapo thero…pe… mahākaccāno thero…pe… mahākoṭṭhiko thero…pe… mahāpanthako thero saha upapattiyā arahāti? Na hevaṃ vattabbe…pe….
Sāriputto thero na saha upapattiyā arahāti? Āmantā. Hañci sāriputto thero na saha upapattiyā arahā, no ca vata re vattabbe – 『『saha upapattiyā arahā』』ti.
Mahāmoggallāno thero…pe… mahākassapo thero…pe… mahākaccāno thero…pe… mahākoṭṭhiko thero…pe… mahāpanthako thero na saha upapattiyā arahāti? Āmantā. Hañci mahāpanthako thero na saha upapattiyā arahā, no ca vata re vattabbe – 『『saha upapattiyā arahā』』ti.
- Saha upapattiyā arahāti? Āmantā. Upapattesiyena cittena arahattaṃ sacchikaroti lokiyena sāsavena…pe… saṃkilesiyenāti ? Na hevaṃ vattabbe…pe….
Saha upapattiyā arahāti? Āmantā. Upapattesiyaṃ cittaṃ niyyānikaṃ khayagāmī bodhagāmī apacayagāmī anāsavaṃ…pe… asaṃkilesiyanti? Na hevaṃ vattabbe…pe….
Nanu upapattesiyaṃ cittaṃ aniyyānikaṃ na khayagāmi na bodhagāmi na apacayagāmi sāsavaṃ…pe… saṃkilesiyanti? Āmantā. Hañci upapattesiyaṃ cittaṃ aniyyānikaṃ na khayagāmi na bodhagāmi na apacayagāmi sāsavaṃ…pe… saṃkilesiyaṃ, no ca vata re vattabbe – 『『saha upapattiyā arahā』』ti.
Saha upapattiyā arahāti? Āmantā. Upapattesiyena cittena rāgaṃ pajahati, dosaṃ pajahati, mohaṃ pajahati, anottappaṃ pajahatīti? Na hevaṃ vattabbe…pe….
Saha upapattiyā arahāti? Āmantā. Upapattesiyaṃ cittaṃ maggo… satipaṭṭhānaṃ…pe… sammappadhānaṃ… iddhipādo… indriyaṃ… balaṃ… bojjhaṅgoti? Na hevaṃ vattabbe…pe….
Saha upapattiyā arahāti? Āmantā. Upapattesiyena cittena dukkhaṃ parijānāti, samudayaṃ pajahati, nirodhaṃ sacchikaroti, maggaṃ bhāvetīti? Na hevaṃ vattabbe …pe… saha upapattiyā arahāti? Āmantā. Cuticittaṃ maggacittaṃ upapattesiyaṃ cittaṃ phalacittanti? Na hevaṃ vattabbe…pe….
Upapattikathā niṭṭhitā.
- Catutthavaggo
(35) 3. Anāsavakathā
一生起即是阿羅漢嗎?是的。舍利弗長老一生起即是阿羅漢嗎?不應如此說。大目犍連長老...大迦葉長老...大迦旃延長老...大拘絺羅長老...大般陀長老一生起即是阿羅漢嗎?不應如此說... 舍利弗長老不是一生起即是阿羅漢嗎?是的。如果舍利弗長老不是一生起即是阿羅漢,則不應說"一生起即是阿羅漢"。 大目犍連長老...大迦葉長老...大迦旃延長老...大拘絺羅長老...大般陀長老不是一生起即是阿羅漢嗎?是的。如果大般陀長老不是一生起即是阿羅漢,則不應說"一生起即是阿羅漢"。 一生起即是阿羅漢嗎?是的。以生起之心、世間有漏...可染污之心證悟阿羅漢果嗎?不應如此說... 一生起即是阿羅漢嗎?是的。生起之心是出離、趣向滅盡、趣向覺悟、趣向減損、無漏...不可染污的嗎?不應如此說... 難道生起之心不是不出離、不趣向滅盡、不趣向覺悟、不趣向減損、有漏...可染污的嗎?是的。如果生起之心是不出離、不趣向滅盡、不趣向覺悟、不趣向減損、有漏...可染污的,則不應說"一生起即是阿羅漢"。 一生起即是阿羅漢嗎?是的。以生起之心斷貪、斷嗔、斷癡、斷無慚嗎?不應如此說... 一生起即是阿羅漢嗎?是的。生起之心是道...念處...正勤...神足...根...力...覺支嗎?不應如此說... 一生起即是阿羅漢嗎?是的。以生起之心遍知苦、斷集、證滅、修道嗎?不應如此說...一生起即是阿羅漢嗎?是的。死心、道心、生起之心、果心是一樣的嗎?不應如此說... 生起之論結束。 4. 第四品 (35) 3. 無漏之論
- Arahato sabbe dhammā anāsavāti? Āmantā. Maggo phalaṃ nibbānaṃ, sotāpattimaggo sotāpattiphalaṃ, sakadāgāmimaggo sakadāgāmiphalaṃ, anāgāmimaggo anāgāmiphalaṃ, arahattamaggo arahattaphalaṃ, satipaṭṭhānaṃ sammappadhānaṃ iddhipādo indriyaṃ balaṃ bojjhaṅgoti? Na hevaṃ vattabbe…pe….
Arahato sabbe dhammā anāsavāti? Āmantā. Arahato cakkhuṃ anāsavanti? Na hevaṃ vattabbe…pe…. Arahato cakkhuṃ anāsavanti? Āmantā. Maggo phalaṃ nibbānaṃ, sotāpattimaggo sotāpattiphalaṃ…pe… bojjhaṅgoti? Na hevaṃ vattabbe…pe….
Arahato sotaṃ…pe… arahato ghānaṃ… arahato jivhā… arahato kāyo anāsavoti? Na hevaṃ vattabbe …pe… arahato kāyo anāsavoti? Āmantā. Maggo phalaṃ nibbānaṃ, sotāpattimaggo sotāpattiphalaṃ…pe… bojjhaṅgoti? Na hevaṃ vattabbe…pe….
Arahato kāyo anāsavoti? Āmantā. Arahato kāyo paggahaniggahupago chedanabhedanupago kākehi gijjhehi kulalehi sādhāraṇoti? Āmantā. Anāsavo dhammo paggahaniggahupago chedanabhedanupago kākehi gijjhehi kulalehi sādhāraṇoti? Na hevaṃ vattabbe …pe….
Arahato kāye visaṃ kameyya, satthaṃ kameyya, aggi kameyyāti? Āmantā. Anāsave dhamme visaṃ kameyya, satthaṃ kameyya, aggi kameyyāti? Na hevaṃ vattabbe…pe….
Labbhā arahato kāyo addubandhanena bandhituṃ, rajjubandhanena bandhituṃ, saṅkhalikabandhanena bandhituṃ, gāmabandhanena bandhituṃ, nigamabandhanena bandhituṃ, nagarabandhanena bandhituṃ, janapadabandhanena bandhituṃ , kaṇṭhapañcamehi bandhanehi bandhitunti? Āmantā. Labbhā anāsavo dhammo addubandhanena bandhituṃ, rajjubandhanena bandhituṃ, saṅkhalikabandhanena bandhituṃ, gāmanigamanagarajanapadabandhanena bandhituṃ, kaṇṭhapañcamehi bandhanehi bandhitunti? Na hevaṃ vattabbe…pe….
-
阿羅漢的一切法都是無漏的嗎?是的。道、果、涅槃、預流道、預流果、一來道、一來果、不還道、不還果、阿羅漢道、阿羅漢果、念處、正勤、神足、根、力、覺支都是無漏的嗎?不應如此說... 阿羅漢的一切法都是無漏的嗎?是的。阿羅漢的眼根是無漏的嗎?不應如此說...阿羅漢的眼根是無漏的嗎?是的。道、果、涅槃、預流道、預流果...覺支都是無漏的嗎?不應如此說... 阿羅漢的耳根...阿羅漢的鼻根...阿羅漢的舌根...阿羅漢的身根是無漏的嗎?不應如此說...阿羅漢的身根是無漏的嗎?是的。道、果、涅槃、預流道、預流果...覺支都是無漏的嗎?不應如此說... 阿羅漢的身體是無漏的嗎?是的。阿羅漢的身體可以被舉起放下、可以被切割破壞、可以被烏鴉禿鷹鷲鳥共享嗎?是的。無漏法可以被舉起放下、可以被切割破壞、可以被烏鴉禿鷹鷲鳥共享嗎?不應如此說... 毒藥、刀劍、火能傷害阿羅漢的身體嗎?是的。毒藥、刀劍、火能傷害無漏法嗎?不應如此說... 阿羅漢的身體可以被木枷束縛、被繩索束縛、被鎖鏈束縛、被村莊束縛、被市鎮束縛、被城市束縛、被國土束縛、被五種束縛束縛嗎?是的。無漏法可以被木枷束縛、被繩索束縛、被鎖鏈束縛、被村鎮城市國土束縛、被五種束縛束縛嗎?不應如此說...
-
Yadi arahā puthujjanassa cīvaraṃ deti, anāsavaṃ hutvā sāsavaṃ hotīti? Na hevaṃ vattabbe…pe… anāsavaṃ hutvā sāsavaṃ hotīti? Āmantā. Taññeva anāsavaṃ taṃ sāsavanti? Na hevaṃ vattabbe…pe… taññeva anāsavaṃ taṃ sāsavanti? Āmantā. Maggo anāsavo hutvā sāsavo hotīti? Na hevaṃ vattabbe…pe… phalaṃ… satipaṭṭhānaṃ… sammappadhānaṃ… iddhipādo… indriyaṃ… balaṃ… bojjhaṅgo anāsavo hutvā sāsavo hotīti? Na hevaṃ vattabbe…pe….
Yadi arahā puthujjanassa piṇḍapātaṃ deti, senāsanaṃ deti , gilānapaccayabhesajjaparikkhāraṃ deti, anāsavo hutvā sāsavo hotīti? Na hevaṃ vattabbe…pe… anāsavo hutvā sāsavo hotīti? Āmantā. Taññeva anāsavaṃ taṃ sāsavanti? Na hevaṃ vattabbe…pe… taññeva anāsavaṃ taṃ sāsavanti? Āmantā. Maggo anāsavo hutvā sāsavo hotīti? Na hevaṃ vattabbe…pe… phalaṃ… satipaṭṭhānaṃ… sammappadhānaṃ… iddhipādo… indriyaṃ… balaṃ… bojjhaṅgo anāsavo hutvā sāsavo hotīti? Na hevaṃ vattabbe…pe….
Yadi puthujjano arahato cīvaraṃ deti, sāsavaṃ hutvā anāsavaṃ hotīti? Na hevaṃ vattabbe…pe… sāsavaṃ hutvā anāsavaṃ hotīti? Āmantā. Taññeva sāsavaṃ taṃ anāsavanti? Na hevaṃ vattabbe…pe… taññeva sāsavaṃ taṃ anāsavanti? Āmantā. Rāgo sāsavo hutvā anāsavo hotīti? Na hevaṃ vattabbe…pe… doso…pe… moho…pe… anottappaṃ sāsavaṃ hutvā anāsavaṃ hotīti? Na hevaṃ vattabbe…pe….
Yadi puthujjano arahato piṇḍapātaṃ deti, senāsanaṃ deti, gilānapaccayabhesajjaparikkhāraṃ deti, sāsavo hutvā anāsavo hotīti? Na hevaṃ vattabbe…pe… sāsavo hutvā anāsavo hotīti? Āmantā. Taññeva sāsavaṃ taṃ anāsavanti? Na hevaṃ vattabbe…pe… taññeva sāsavaṃ taṃ anāsavanti? Āmantā. Rāgo sāsavo hutvā anāsavo hotīti ? Na hevaṃ vattabbe…pe… doso…pe… moho…pe… anottappaṃ sāsavaṃ hutvā anāsavaṃ hotīti? Na hevaṃ vattabbe…pe….
Na vattabbaṃ – 『『arahato sabbe dhammā anāsavā』』ti? Āmantā. Nanu arahā anāsavoti? Āmantā. Hañci arahā anāsavo, tena vata re vattabbe – 『『arahato sabbe dhammā anāsavā』』ti.
Anāsavakathā niṭṭhitā.
- Catutthavaggo
(36) 4. Samannāgatakathā
- 如果阿羅漢給在家人衣服,是否成為無漏而有漏?不應如此說...成為無漏而有漏?是的。那是否只有無漏的那部分是有漏的?不應如此說...那是否只有無漏的那部分是有漏的?是的。道是否成為無漏而有漏?不應如此說...果...念處...正勤...神足...根...力...覺支成為無漏而有漏?不應如此說... 如果阿羅漢給在家人食物,給住處,給病人所需的藥物器具,是否成為無漏而有漏?不應如此說...成為無漏而有漏?是的。那是否只有無漏的那部分是有漏的?不應如此說...那是否只有無漏的那部分是有漏的?是的。道是否成為無漏而有漏?不應如此說...果...念處...正勤...神足...根...力...覺支成為無漏而有漏?不應如此說... 如果在家人給阿羅漢衣服,是否成為有漏而無漏?不應如此說...成為有漏而無漏?是的。那是否只有有漏的那部分是無漏的?不應如此說...那是否只有有漏的那部分是無漏的?是的。貪慾是否成為有漏而無漏?不應如此說...嗔恨...愚癡...無慚愧是否成為有漏而無漏?不應如此說... 如果在家人給阿羅漢食物,給住處,給病人所需的藥物器具,是否成為有漏而無漏?不應如此說...成為有漏而無漏?是的。那是否只有有漏的那部分是無漏的?不應如此說...那是否只有有漏的那部分是無漏的?是的。貪慾是否成為有漏而無漏?不應如此說...嗔恨...愚癡...無慚愧是否成為有漏而無漏?不應如此說... 不應說「阿羅漢的一切法都是無漏的」嗎?是的。難道阿羅漢是無漏的嗎?是的。如果阿羅漢是無漏的,則應說「阿羅漢的一切法都是無漏的」。 無漏之論結束。
-
第四品 (36) 4. 具足之論
-
Arahā catūhi phalehi samannāgatoti? Āmantā. Arahā catūhi phassehi catūhi vedanāhi catūhi saññāhi catūhi cetanāhi catūhi cittehi catūhi saddhāhi catūhi vīriyehi catūhi satīhi catūhi samādhīhi catūhi paññāhi samannāgatoti? Na hevaṃ vattabbe…pe….
Anāgāmī tīhi phalehi samannāgatoti? Āmantā. Anāgāmī tīhi phassehi…pe… tīhi paññāhi samannāgatoti? Na hevaṃ vattabbe…pe….
Sakadāgāmī dvīhi phalehi samannāgatoti? Āmantā. Sakadāgāmī dvīhi phassehi…pe… dvīhi paññāhi samannāgatoti? Na hevaṃ vattabbe…pe….
Arahā sotāpattiphalena samannāgatoti? Āmantā. Arahā sotāpanno sattakkhattuparamo, kolaṅkolo, ekabījīti? Na hevaṃ vattabbe…pe… arahā sakadāgāmiphalena samannāgatoti? Āmantā. Arahā sakadāgāmīti? Na hevaṃ vattabbe …pe… arahā anāgāmiphalena samannāgatoti? Āmantā. Arahā anāgāmī, antarāparinibbāyī, upahaccaparinibbāyī, asaṅkhāraparinibbāyī, sasaṅkhāraparinibbāyī, uddhaṃsoto akaniṭṭhagāmīti? Na hevaṃ vattabbe…pe….
Anāgāmī sotāpattiphalena samannāgatoti? Āmantā. Anāgāmī sotāpanno sattakkhattuparamo, kolaṅkolo, ekabījīti? Na hevaṃ vattabbe …pe… anāgāmī sakadāgāmiphalena samannāgatoti? Āmantā. Anāgāmī sakadāgāmīti? Na hevaṃ vattabbe…pe….
Sakadāgāmī sotāpattiphalena samannāgatoti? Āmantā. Sakadāgāmī sotāpanno sattakkhattuparamo, kolaṅkolo, ekabījīti? Na hevaṃ vattabbe…pe….
- Sotāpattiphalena samannāgato 『『sotāpanno』』ti vattabboti? Āmantā. Arahā sotāpattiphalena samannāgatoti? Āmantā. Sveva arahā, so sotāpannoti? Na hevaṃ vattabbe…pe….
Sakadāgāmiphalena samannāgato 『『sakadāgāmī』』ti vattabboti? Āmantā . Arahā sakadāgāmiphalena samannāgatoti? Āmantā. Sveva arahā, so sakadāgāmīti? Na hevaṃ vattabbe…pe….
Anāgāmiphalena samannāgato 『『anāgāmī』』ti vattabboti? Āmantā . Arahā anāgāmiphalena samannāgatoti? Āmantā. Sveva arahā, so anāgāmīti? Na hevaṃ vattabbe…pe….
Sotāpattiphalena samannāgato 『『sotāpanno』』ti vattabboti? Āmantā. Anāgāmī sotāpattiphalena samannāgatoti? Āmantā. Sveva anāgāmī, so sotāpannoti? Na hevaṃ vattabbe…pe….
Sakadāgāmiphalena samannāgato 『『sakadāgāmī』』ti vattabboti? Āmantā. Anāgāmī sakadāgāmiphalena samannāgatoti? Āmantā. Sveva anāgāmī, so sakadāgāmīti? Na hevaṃ vattabbe…pe….
Sotāpattiphalena samannāgato 『『sotāpanno』』ti vattabboti? Āmantā. Sakadāgāmī sotāpattiphalena samannāgatoti? Āmantā. Sveva sakadāgāmī, so sotāpannoti? Na hevaṃ vattabbe…pe….
- 阿羅漢具足四果嗎?是的。阿羅漢具足四觸、四受、四想、四思、四心、四信、四精進、四念、四定、四慧嗎?不應如此說... 不還果具足三果嗎?是的。不還果具足三觸...三慧嗎?不應如此說... 一來果具足二果嗎?是的。一來果具足二觸...二慧嗎?不應如此說... 阿羅漢具足預流果嗎?是的。阿羅漢是預流果、七有者、家家者、一種子者嗎?不應如此說...阿羅漢具足一來果嗎?是的。阿羅漢是一來果嗎?不應如此說...阿羅漢具足不還果嗎?是的。阿羅漢是不還果、中般涅槃、生般涅槃、無行般涅槃、有行般涅槃、上流色究竟天嗎?不應如此說... 不還果具足預流果嗎?是的。不還果是預流果、七有者、家家者、一種子者嗎?不應如此說...不還果具足一來果嗎?是的。不還果是一來果嗎?不應如此說... 一來果具足預流果嗎?是的。一來果是預流果、七有者、家家者、一種子者嗎?不應如此說...
-
具足預流果應稱為"預流果"嗎?是的。阿羅漢具足預流果嗎?是的。他既是阿羅漢又是預流果嗎?不應如此說... 具足一來果應稱為"一來果"嗎?是的。阿羅漢具足一來果嗎?是的。他既是阿羅漢又是一來果嗎?不應如此說... 具足不還果應稱為"不還果"嗎?是的。阿羅漢具足不還果嗎?是的。他既是阿羅漢又是不還果嗎?不應如此說... 具足預流果應稱為"預流果"嗎?是的。不還果具足預流果嗎?是的。他既是不還果又是預流果嗎?不應如此說... 具足一來果應稱為"一來果"嗎?是的。不還果具足一來果嗎?是的。他既是不還果又是一來果嗎?不應如此說... 具足預流果應稱為"預流果"嗎?是的。一來果具足預流果嗎?是的。他既是一來果又是預流果嗎?不應如此說...
-
Arahā sotāpattiphalena samannāgatoti? Āmantā. Nanu arahā sotāpattiphalaṃ vītivattoti? Āmantā. Hañci arahā sotāpattiphalaṃ vītivatto, no ca vata re vattabbe – 『『arahā sotāpattiphalena samannāgato』』ti.
Arahā sotāpattiphalaṃ vītivatto tena samannāgatoti? Āmantā. Arahā sotāpattimaggaṃ vītivatto, sakkāyadiṭṭhiṃ vicikicchaṃ sīlabbataparāmāsaṃ, apāyagamanīyaṃ rāgaṃ, apāyagamanīyaṃ dosaṃ, apāyagamanīyaṃ mohaṃ vītivatto tena samannāgatoti? Na hevaṃ vattabbe…pe….
Arahā sakadāgāmiphalena samannāgatoti? Āmantā. Nanu arahā sakadāgāmiphalaṃ vītivattoti? Āmantā. Hañci arahā sakadāgāmiphalaṃ vītivatto, no ca vata re vattabbe – 『『arahā sakadāgāmiphalena samannāgato』』ti.
Arahā sakadāgāmiphalaṃ vītivatto tena samannāgatoti? Āmantā. Arahā sakadāgāmimaggaṃ vītivatto, oḷārikaṃ kāmarāgaṃ, oḷārikaṃ byāpādaṃ vītivatto tena samannāgatoti? Na hevaṃ vattabbe…pe….
Arahā anāgāmiphalena samannāgatoti? Āmantā. Nanu arahā anāgāmiphalaṃ vītivattoti? Āmantā. Hañci arahā anāgāmiphalaṃ vītivatto, no ca vata re vattabbe – 『『arahā anāgāmiphalena samannāgato』』ti.
Arahā anāgāmiphalaṃ vītivatto tena samannāgatoti? Āmantā. Arahā anāgāmimaggaṃ vītivatto, aṇusahagataṃ kāmarāgaṃ, aṇusahagataṃ byāpādaṃ vītivatto tena samannāgatoti? Na hevaṃ vattabbe…pe….
Anāgāmī sotāpattiphalena samannāgatoti? Āmantā. Nanu anāgāmī sotāpattiphalaṃ vītivattoti? Āmantā. Hañci anāgāmī sotāpattiphalaṃ vītivatto, no ca vata re vattabbe – 『『anāgāmī sotāpattiphalena samannāgato』』ti.
Anāgāmī sotāpattiphalaṃ vītivatto tena samannāgatoti? Āmantā . Anāgāmī sotāpattimaggaṃ vītivatto, sakkāyadiṭṭhiṃ…pe… apāyagamanīyaṃ mohaṃ vītivatto tena samannāgatoti? Na hevaṃ vattabbe…pe….
Anāgāmī sakadāgāmiphalena samannāgatoti? Āmantā. Nanu anāgāmī sakadāgāmiphalaṃ vītivattoti? Āmantā. Hañci anāgāmī sakadāgāmiphalaṃ vītivatto, no ca vata re vattabbe – 『『anāgāmī sakadāgāmiphalena samannāgato』』ti.
Anāgāmī sakadāgāmiphalaṃ vītivatto tena samannāgatoti? Āmantā. Anāgāmī sakadāgāmimaggaṃ vītivatto, oḷārikaṃ kāmarāgaṃ, oḷārikaṃ byāpādaṃ vītivatto tena samannāgatoti? Na hevaṃ vattabbe…pe….
Sakadāgāmī sotāpattiphalena samannāgatoti? Āmantā. Nanu sakadāgāmī sotāpattiphalaṃ vītivattoti? Āmantā. Hañci sakadāgāmī sotāpattiphalaṃ vītivatto, no ca vata re vattabbe – 『『sakadāgāmī sotāpattiphalena samannāgato』』ti.
Sakadāgāmī sotāpattiphalaṃ vītivatto tena samannāgatoti? Āmantā. Sakadāgāmī sotāpattimaggaṃ vītivatto, sakkāyadiṭṭhiṃ…pe… apāyagamanīyaṃ mohaṃ vītivatto tena samannāgatoti? Na hevaṃ vattabbe…pe….
-
阿羅漢具足預流果嗎?是的。難道阿羅漢不是已超越預流果嗎?是的。如果阿羅漢已超越預流果,則不應說"阿羅漢具足預流果"。 阿羅漢已超越預流果而具足它嗎?是的。阿羅漢已超越預流道、身見、疑、戒禁取、導向惡趣的貪、導向惡趣的嗔、導向惡趣的癡而具足它們嗎?不應如此說... 阿羅漢具足一來果嗎?是的。難道阿羅漢不是已超越一來果嗎?是的。如果阿羅漢已超越一來果,則不應說"阿羅漢具足一來果"。 阿羅漢已超越一來果而具足它嗎?是的。阿羅漢已超越一來道、粗重的欲貪、粗重的嗔恚而具足它們嗎?不應如此說... 阿羅漢具足不還果嗎?是的。難道阿羅漢不是已超越不還果嗎?是的。如果阿羅漢已超越不還果,則不應說"阿羅漢具足不還果"。 阿羅漢已超越不還果而具足它嗎?是的。阿羅漢已超越不還道、微細的欲貪、微細的嗔恚而具足它們嗎?不應如此說... 不還果具足預流果嗎?是的。難道不還果不是已超越預流果嗎?是的。如果不還果已超越預流果,則不應說"不還果具足預流果"。 不還果已超越預流果而具足它嗎?是的。不還果已超越預流道、身見...導向惡趣的癡而具足它們嗎?不應如此說... 不還果具足一來果嗎?是的。難道不還果不是已超越一來果嗎?是的。如果不還果已超越一來果,則不應說"不還果具足一來果"。 不還果已超越一來果而具足它嗎?是的。不還果已超越一來道、粗重的欲貪、粗重的嗔恚而具足它們嗎?不應如此說... 一來果具足預流果嗎?是的。難道一來果不是已超越預流果嗎?是的。如果一來果已超越預流果,則不應說"一來果具足預流果"。 一來果已超越預流果而具足它嗎?是的。一來果已超越預流道、身見...導向惡趣的癡而具足它們嗎?不應如此說...
-
Na vattabbaṃ – 『『arahā catūhi phalehi samannāgato』』ti? Āmantā . Nanu arahatā cattāri phalāni paṭiladdhāni, tehi ca aparihīnoti? Āmantā . Hañci arahatā cattāri phalāni paṭiladdhāni tehi ca aparihīno, tena vata re vattabbe – 『『arahā catūhi phalehi samannāgato』』ti.
Na vattabbaṃ – 『『anāgāmī tīhi phalehi samannāgato』』ti? Āmantā. Nanu anāgāminā tīṇi phalāni paṭiladdhāni, tehi ca aparihīnoti? Āmantā. Hañci anāgāminā tīṇi phalāni paṭiladdhāni tehi ca aparihīno, tena vata re vattabbe – 『『anāgāmī tīhi phalehi samannāgato』』ti.
Na vattabbaṃ – 『『sakadāgāmī dvīhi phalehi samannāgato』』ti? Āmantā. Nanu sakadāgāminā dve phalāni paṭiladdhāni, tehi ca aparihīnoti? Āmantā. Hañci sakadāgāminā dve phalāni paṭiladdhāni tehi ca aparihīno, tena vata re vattabbe – 『『sakadāgāmī dvīhi phalehi samannāgato』』ti.
Arahatā cattāri phalāni paṭiladdhāni tehi ca aparihīnoti, arahā catūhi phalehi samannāgatoti? Āmantā. Arahatā cattāro maggā paṭiladdhā tehi ca aparihīnoti, arahā catūhi maggehi samannāgatoti? Na hevaṃ vattabbe…pe….
Anāgāminā tīṇi phalāni paṭiladdhāni tehi ca aparihīnoti, anāgāmī tīhi phalehi samannāgatoti? Āmantā. Anāgāminā tayo maggā paṭiladdhā tehi ca aparihīnoti, anāgāmī tīhi maggehi samannāgatoti? Na hevaṃ vattabbe…pe….
Sakadāgāminā dve phalāni paṭiladdhāni tehi ca aparihīnoti, sakadāgāmī dvīhi phalehi samannāgatoti? Āmantā. Sakadāgāminā dve maggā paṭiladdhā, tehi ca aparihīnoti, sakadāgāmī dvīhi maggehi samannāgatoti? Na hevaṃ vattabbe…pe….
Samannāgatakathā niṭṭhitā.
- Catutthavaggo
(37) 5. Upekkhāsamannāgatakathā
- Arahā chahi upekkhāhi samannāgatoti? Āmantā. Arahā chahi phassehi, chahi vedanāhi, chahi saññāhi…pe… chahi paññāhi samannāgatoti? Na hevaṃ vattabbe…pe….
Arahā chahi upekkhāhi samannāgatoti? Āmantā. Arahā cakkhunā rūpaṃ passanto sotena saddaṃ suṇāti, ghānena gandhaṃ ghāyati, jivhāya rasaṃ sāyati, kāyena phoṭṭhabbaṃ phusati, manasā dhammaṃ vijānāti…pe… manasā dhammaṃ vijānanto cakkhunā rūpaṃ passati, sotena saddaṃ suṇāti, ghānena gandhaṃ ghāyati, jivhāya rasaṃ sāyati, kāyena phoṭṭhabbaṃ phusatīti? Na hevaṃ vattabbe…pe….
Arahā chahi upekkhāhi samannāgatoti? Āmantā. Satataṃ samitaṃ abbokiṇṇaṃ chahi upekkhāhi samannāgato samohito [samāhito (syā.)], cha upekkhāyo paccupaṭṭhitāti? Na hevaṃ vattabbe…pe….
Na vattabbaṃ – 『『arahā chahi upekkhāhi samannāgato』』ti? Āmantā. Nanu arahā chaḷaṅgupekkhoti? Āmantā. Hañci arahā chaḷaṅgupekkho, tena vata re vattabbe – 『『arahā chahi upekkhāhi samannāgato』』ti…pe….
Upekkhāsamannāgatakathā niṭṭhitā.
- Catutthavaggo
(38) 6. Bodhiyā buddhotikathā
- 不應說「阿羅漢具足四果」嗎?是的。難道阿羅漢不是已獲得四果,並且它們不應減損嗎?是的。如果阿羅漢已獲得四果,並且它們不應減損,則不應說「阿羅漢具足四果」。 不應說「不會還果具足三果」嗎?是的。難道不還果不是已獲得三果,並且它們不應減損嗎?是的。如果不還果已獲得三果,並且它們不應減損,則不應說「不還果具足三果」。 不應說「一來果具足二果」嗎?是的。難道一來果不是已獲得二果,並且它們不應減損嗎?是的。如果一來果已獲得二果,並且它們不應減損,則不應說「一來果具足二果」。 阿羅漢已獲得四果,並且它們不應減損,阿羅漢具足四果嗎?是的。阿羅漢已獲得四道,並且它們不應減損,阿羅漢具足四道嗎?不應如此說... 不還果已獲得三果,並且它們不應減損,不還果具足三果嗎?是的。不還果已獲得三道,並且它們不應減損,不還果具足三道嗎?不應如此說... 一來果已獲得二果,並且它們不應減損,一來果具足二果嗎?是的。一來果已獲得二道,並且它們不應減損,一來果具足二道嗎?不應如此說... 具足四果的論述結束。
- 第四品 (37) 5. 關於平等的論述
- 阿羅漢具足六種平等嗎?是的。阿羅漢具足六種觸、六種受、六種想...六種慧嗎?不應如此說... 阿羅漢具足六種平等嗎?是的。阿羅漢以眼見色,以耳聞聲,以鼻嗅香,以舌嘗味,以身觸物,以意知法...以意知法時,阿羅漢以眼見色,以耳聞聲,以鼻嗅香,以舌嘗味,以身觸物嗎?不應如此說... 阿羅漢具足六種平等嗎?是的。阿羅漢始終平等,具足六種平等,六種平等是否現前?不應如此說... 不應說「阿羅漢具足六種平等」嗎?是的。難道阿羅漢不是具足六種平等嗎?是的。如果阿羅漢具足六種平等,則不應說「阿羅漢具足六種平等」... 關於平等的論述結束。
-
第四品 (38) 6. 關於覺悟的論述
-
Bodhiyā buddhoti? Āmantā. Bodhiyā niruddhāya vigatāya paṭipassaddhāya abuddho hotīti? Na hevaṃ vattabbe…pe….
Bodhiyā buddhoti? Āmantā. Atītāya bodhiyā buddhoti? Na hevaṃ vattabbe…pe… atītāya bodhiyā buddhoti? Āmantā. Tāya bodhiyā bodhikaraṇīyaṃ karotīti? Na hevaṃ vattabbe…pe….
Tāya bodhiyā bodhikaraṇīyaṃ karotīti? Āmantā. Tāya bodhiyā dukkhaṃ parijānāti, samudayaṃ pajahati, nirodhaṃ sacchikaroti, maggaṃ bhāvetīti? Na hevaṃ vattabbe…pe….
Bodhiyā buddhoti? Āmantā. Anāgatāya bodhiyā buddhoti ? Na hevaṃ vattabbe…pe….
Anāgatāya bodhiyā buddhoti? Āmantā. Tāya bodhiyā bodhikaraṇīyaṃ karotīti? Na hevaṃ vattabbe…pe….
Tāya bodhiyā bodhikaraṇīyaṃ karotīti? Āmantā. Tāya bodhiyā dukkhaṃ parijānāti…pe… maggaṃ bhāvetīti? Na hevaṃ vattabbe…pe….
Paccuppannāya bodhiyā buddho, tāya bodhiyā bodhikaraṇīyaṃ karotīti? Āmantā. Atītāya bodhiyā buddho, tāya bodhiyā bodhikaraṇīyaṃ karotīti? Na hevaṃ vattabbe…pe….
Paccuppannāya bodhiyā buddho, tāya bodhiyā dukkhaṃ parijānāti, samudayaṃ pajahati, nirodhaṃ sacchikaroti, maggaṃ bhāvetīti? Āmantā. Atītāya bodhiyā buddho, tāya bodhiyā dukkhaṃ parijānāti…pe… maggaṃ bhāvetīti? Na hevaṃ vattabbe…pe….
Paccuppannāya bodhiyā buddho, tāya bodhiyā bodhikaraṇīyaṃ karotīti? Āmantā. Anāgatāya bodhiyā buddho, tāya bodhiyā bodhikaraṇīyaṃ karotīti? Na hevaṃ vattabbe…pe….
Paccuppannāya bodhiyā buddho, tāya bodhiyā dukkhaṃ parijānāti…pe… maggaṃ bhāvetīti ? Āmantā. Anāgatāya bodhiyā buddho, tāya bodhiyā dukkhaṃ parijānāti…pe… maggaṃ bhāvetīti? Na hevaṃ vattabbe…pe….
Atītāya bodhiyā buddho, na ca tāya bodhiyā bodhikaraṇīyaṃ karotīti? Āmantā. Paccuppannāya bodhiyā buddho, na ca tāya bodhiyā bodhikaraṇīyaṃ karotīti? Na hevaṃ vattabbe…pe….
Atītāya bodhiyā buddho, na ca tāya bodhiyā dukkhaṃ parijānāti…pe… maggaṃ bhāvetīti? Āmantā. Paccuppannāya bodhiyā buddho, na ca tāya bodhiyā dukkhaṃ parijānāti…pe… maggaṃ bhāvetīti? Na hevaṃ vattabbe…pe….
Anāgatāya bodhiyā buddho, na ca tāya bodhiyā bodhikaraṇīyaṃ karotīti? Āmantā. Paccuppannāya bodhiyā buddho, na ca tāya bodhiyā bodhikaraṇīyaṃ karotīti? Na hevaṃ vattabbe…pe….
Anāgatāya bodhiyā buddho, na ca tāya bodhiyā dukkhaṃ parijānāti…pe… maggaṃ bhāvetīti? Āmantā. Paccuppannāya bodhiyā buddho, na ca tāya bodhiyā dukkhaṃ parijānāti…pe… maggaṃ bhāvetīti? Na hevaṃ vattabbe…pe….
- Atītāya bodhiyā buddho, anāgatāya bodhiyā buddho, paccuppannāya bodhiyā buddhoti? Āmantā. Tīhi bodhīhi buddhoti? Na hevaṃ vattabbe…pe….
Tīhi bodhīhi buddhoti? Āmantā. Satataṃ samitaṃ abbokiṇṇaṃ tīhi bodhīhi samannāgato samohito, tisso bodhiyo paccupaṭṭhitāti? Na hevaṃ vattabbe…pe….
Na vattabbaṃ – 『『bodhiyā buddho』』ti? Āmantā. Nanu bodhipaṭilābhā buddhoti? Āmantā. Hañci bodhipaṭilābhā buddho, tena vata re vattabbe – 『『bodhiyā buddho』』ti.
Bodhipaṭilābhā buddhoti, bodhiyā buddhoti? Āmantā. Bodhipaṭilābhā bodhīti? Na hevaṃ vattabbe…pe….
Bodhiyā buddhotikathā niṭṭhitā.
- Catutthavaggo
(39) 7. Lakkhaṇakathā
- 因覺悟而成佛嗎?是的。當覺悟消失、離去、平息時,就不是佛了嗎?不應如此說... 因覺悟而成佛嗎?是的。因過去的覺悟而成佛嗎?不應如此說...因過去的覺悟而成佛嗎?是的。他用那個覺悟來完成覺悟所應做的事嗎?不應如此說... 他用那個覺悟來完成覺悟所應做的事嗎?是的。他用那個覺悟來遍知苦、斷集、證滅、修道嗎?不應如此說... 因覺悟而成佛嗎?是的。因未來的覺悟而成佛嗎?不應如此說... 因未來的覺悟而成佛嗎?是的。他用那個覺悟來完成覺悟所應做的事嗎?不應如此說... 他用那個覺悟來完成覺悟所應做的事嗎?是的。他用那個覺悟來遍知苦...修道嗎?不應如此說... 因現在的覺悟而成佛,他用那個覺悟來完成覺悟所應做的事嗎?是的。因過去的覺悟而成佛,他用那個覺悟來完成覺悟所應做的事嗎?不應如此說... 因現在的覺悟而成佛,他用那個覺悟來遍知苦、斷集、證滅、修道嗎?是的。因過去的覺悟而成佛,他用那個覺悟來遍知苦...修道嗎?不應如此說... 因現在的覺悟而成佛,他用那個覺悟來完成覺悟所應做的事嗎?是的。因未來的覺悟而成佛,他用那個覺悟來完成覺悟所應做的事嗎?不應如此說... 因現在的覺悟而成佛,他用那個覺悟來遍知苦...修道嗎?是的。因未來的覺悟而成佛,他用那個覺悟來遍知苦...修道嗎?不應如此說... 因過去的覺悟而成佛,但他不用那個覺悟來完成覺悟所應做的事嗎?是的。因現在的覺悟而成佛,但他不用那個覺悟來完成覺悟所應做的事嗎?不應如此說... 因過去的覺悟而成佛,但他不用那個覺悟來遍知苦...修道嗎?是的。因現在的覺悟而成佛,但他不用那個覺悟來遍知苦...修道嗎?不應如此說... 因未來的覺悟而成佛,但他不用那個覺悟來完成覺悟所應做的事嗎?是的。因現在的覺悟而成佛,但他不用那個覺悟來完成覺悟所應做的事嗎?不應如此說... 因未來的覺悟而成佛,但他不用那個覺悟來遍知苦...修道嗎?是的。因現在的覺悟而成佛,但他不用那個覺悟來遍知苦...修道嗎?不應如此說...
- 因過去的覺悟而成佛,因未來的覺悟而成佛,因現在的覺悟而成佛嗎?是的。因三種覺悟而成佛嗎?不應如此說... 因三種覺悟而成佛嗎?是的。他始終具足三種覺悟,三種覺悟現前嗎?不應如此說... 不應說"因覺悟而成佛"嗎?是的。難道不是因獲得覺悟而成佛嗎?是的。如果因獲得覺悟而成佛,則應說"因覺悟而成佛"。 因獲得覺悟而成佛,就是因覺悟而成佛嗎?是的。獲得覺悟就是覺悟嗎?不應如此說... 關於因覺悟而成佛的論述結束。
-
第四品 (39) 7. 關於相的論述
-
Lakkhaṇasamannāgato bodhisattoti? Āmantā. Padesalakkhaṇehi samannāgato padesabodhisattoti? Na hevaṃ vattabbe…pe….
Lakkhaṇasamannāgato bodhisattoti? Āmantā . Tibhāgalakkhaṇehi samannāgato tibhāgabodhisattoti? Na hevaṃ vattabbe…pe….
Lakkhaṇasamannāgato bodhisattoti? Āmantā. Upaḍḍhalakkhaṇehi samannāgato upaḍḍhabodhisattoti? Na hevaṃ vattabbe…pe….
Lakkhaṇasamannāgato bodhisattoti? Āmantā. Cakkavattisatto lakkhaṇasamannāgato, cakkavattisatto bodhisattoti? Na hevaṃ vattabbe…pe….
Cakkavattisatto lakkhaṇasamannāgato, cakkavattisatto bodhisattoti? Āmantā. Yādiso bodhisattassa pubbayogo pubbacariyā dhammakkhānaṃ dhammadesanā, tādiso cakkavattisattassa pubbayogo pubbacariyā dhammakkhānaṃ dhammadesanāti? Na hevaṃ vattabbe…pe….
- Yathā bodhisattassa jāyamānassa devā paṭhamaṃ paṭiggaṇhanti pacchā manussā [dī. ni. 2.27; ma. ni. 3.205 vuttaṃ dissāya pucchati], evamevaṃ cakkavattisattassa jāyamānassa devā paṭhamaṃ paṭiggaṇhanti pacchā manussāti? Na hevaṃ vattabbe…pe….
Yathā bodhisattassa jāyamānassa cattāro naṃ devaputtā paṭiggahetvā mātu purato ṭhapenti – 『『attamanā, devi, hohi! Mahesakkho te putto uppanno』』ti, evamevaṃ cakkavattisattassa jāyamānassa cattāro naṃ devaputtā paṭiggahetvā mātu purato ṭhapenti – 『『attamanā, devi, hohi! Mahesakkho te putto uppanno』』ti? Na hevaṃ vattabbe…pe….
Yathā bodhisattassa jāyamānassa dve udakassa dhārā antalikkhā pātubhavanti – ekā sītassa, ekā uṇhassa – yena bodhisattassa udakakiccaṃ karonti mātu ca, evamevaṃ cakkavattisattassa jāyamānassa dve udakassa dhārā antalikkhā pātubhavanti – ekā sītassa, ekā uṇhassa – yena cakkavattisattassa udakakiccaṃ karonti mātu cāti? Na hevaṃ vattabbe…pe….
Yathā sampatijāto bodhisatto samehi pādehi patiṭṭhahitvā uttarena abhimukho sattapadavītihārena gacchati setamhi chatte anudhāriyamāne, sabbā ca disā viloketi, āsabhiñca vācaṃ bhāsati – 『『aggohamasmi lokassa, jeṭṭhohamasmi lokassa, seṭṭhohamasmi lokassa, ayamantimā jāti, natthi dāni punabbhavo』』ti, evamevaṃ sampatijāto cakkavattisatto samehi pādehi patiṭṭhahitvā uttarena abhimukho sattapadavītihārena gacchati setamhi chatte anudhāriyamāne, sabbā ca disā viloketi, āsabhiñca vācaṃ bhāsati – 『『aggohamasmi lokassa, jeṭṭhohamasmi lokassa, seṭṭhohamasmi lokassa, ayamantimā jāti, natthi dāni punabbhavo』』ti? Na hevaṃ vattabbe…pe….
Yathā bodhisattassa jāyamānassa mahato ālokassa mahato obhāsassa mahato bhūmicālassa pātubhāvo hoti, evamevaṃ cakkavattisattassa jāyamānassa mahato ālokassa mahato obhāsassa mahato bhūmicālassa pātubhāvo hotīti? Na hevaṃ vattabbe…pe….
Yathā bodhisattassa pakatikāyo samantā byāmaṃ obhāsati, evamevaṃ cakkavattisattassa pakatikāyo samantā byāmaṃ obhāsatīti? Na hevaṃ vattabbe…pe….
Yathā bodhisatto mahāsupinaṃ passati, evamevaṃ cakkavattisatto mahāsupinaṃ passatīti? Na hevaṃ vattabbe…pe….
- 具足特徵的菩薩嗎?是的。具足區域性特徵的菩薩嗎?不應如此說... 具足特徵的菩薩嗎?是的。具足三分特徵的菩薩嗎?不應如此說... 具足特徵的菩薩嗎?是的。具足區域性特徵的菩薩嗎?不應如此說... 具足特徵的菩薩嗎?是的。輪王具足特徵,輪王菩薩嗎?不應如此說... 輪王具足特徵,輪王菩薩嗎?是的。那樣的菩薩的前因、前行、法的宣講、法的教導,那樣的輪王的前因、前行、法的宣講、法的教導嗎?不應如此說...
-
正如菩薩降生時,天神首先接受,隨後人類也接受;同樣,輪王降生時,天神首先接受,隨後人類也接受嗎?不應如此說... 正如菩薩降生時,四位天子接受他,並把他放在母親面前——「歡喜吧,夫人,你的兒子出生了!」同樣,輪王降生時,四位天子接受他,並把他放在母親面前——「歡喜吧,夫人,你的兒子出生了!」嗎?不應如此說... 正如菩薩降生時,天空中出現兩股水流——一股涼爽的,一股溫暖的——以便菩薩的母親進行水的儀式;同樣,輪王降生時,天空中出現兩股水流——一股涼爽的,一股溫暖的——以便輪王的母親進行水的儀式嗎?不應如此說... 正如覺悟的菩薩雙足站立,面向北方,走在七步的道路上,白傘在他頭上被撐起,四方都在注視,他也說:「我是這世界的尊者,我是這世界的長者,我是這世界的最上者,這是我最後的出生,今後不再有再生。」同樣,覺悟的輪王雙足站立,面向北方,走在七步的道路上,白傘在他頭上被撐起,四方都在注視,他也說:「我是這世界的尊者,我是這世界的長者,我是這世界的最上者,這是我最後的出生,今後不再有再生。」嗎?不應如此說... 正如菩薩降生時,出現了巨大的光明、巨大的光輝、巨大的地震;同樣,輪王降生時,出現了巨大的光明、巨大的光輝、巨大的地震嗎?不應如此說... 正如菩薩的身體四周發光;同樣,輪王的身體四周也發光嗎?不應如此說... 正如菩薩看到大夢;同樣,輪王看到大夢嗎?不應如此說...
-
Na vattabbaṃ – 『『lakkhaṇasamannāgato bodhisatto』』ti? Āmantā. Nanu vuttaṃ bhagavatā – 『『dvattiṃsimāni, bhikkhave, mahāpurisassa mahāpurisalakkhaṇāni, yehi samannāgatassa mahāpurisassa dveva gatiyo bhavanti anaññā [na aññā (ka.)]! Sace agāraṃ ajjhāvasati, rājā hoti cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni satta ratanāni bhavanti, seyyathidaṃ – cakkaratanaṃ, hatthiratanaṃ, assaratanaṃ , maṇiratanaṃ, itthiratanaṃ, gahapatiratanaṃ, pariṇāyakaratanameva sattamaṃ. Parosahassaṃ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. So imaṃ pathaviṃ sāgarapariyantaṃ adaṇḍena asatthena dhammena abhivijiya ajjhāvasati. Sace kho pana agārasmā anagāriyaṃ pabbajati, arahaṃ hoti sammāsambuddho loke vivaṭṭacchado』』ti [dī. ni. 3.200]. Attheva suttantoti? Āmantā. Tena hi lakkhaṇasamannāgato bodhisattoti.
Lakkhaṇakathā niṭṭhitā.
- Catutthavaggo
(40) 8. Niyāmokkantikathā
- Bodhisatto kassapassa bhagavato pāvacane okkantaniyāmo caritabrahmacariyoti [ma. ni. 2.282 ghaṭikārasuttaṃ nissāya pucchati]? Āmantā. Bodhisatto kassapassa bhagavato sāvakoti? Na hevaṃ vattabbe…pe….
Bodhisatto kassapassa bhagavato sāvakoti? Āmantā. Sāvako hutvā buddho hotīti? Na hevaṃ vattabbe…pe….
Sāvako hutvā buddho hotīti? Āmantā. Anussaviyoti? Na hevaṃ vattabbe…pe….
Anussaviyoti ? Āmantā. Nanu bhagavā sayambhūti? Āmantā. Hañci bhagavā sayambhū, no ca vata re vattabbe – 『『anussaviyo』』ti.
Bodhisatto kassapassa bhagavato pāvacane okkantaniyāmo caritabrahmacariyoti? Āmantā. Bhagavatā bodhiyā mūle tīṇeva sāmaññaphalāni abhisambuddhānīti? Na hevaṃ vattabbe…pe….
Nanu bhagavatā bodhiyā mūle cattāri sāmaññaphalāni abhisambuddhānīti? Āmantā. Hañci bhagavatā bodhiyā mūle cattāri sāmaññaphalāni abhisambuddhāni, no ca vata re vattabbe – 『『bodhisatto kassapassa bhagavato pāvacane okkantaniyāmo caritabrahmacariyo』』ti.
- Bodhisatto kassapassa bhagavato pāvacane okkantaniyāmo caritabrahmacariyoti? Āmantā. Bodhisatto dukkarakāriyaṃ akāsīti? Āmantā. Dassanasampanno puggalo dukkarakāriyaṃ kareyyāti? Na hevaṃ vattabbe…pe….
Bodhisatto aparantapaṃ [amaraṃ tapaṃ (saṃ. ni.
- 不應說"菩薩具足特徵"嗎?是的。難道世尊不是說過:"比丘們,這三十二種大人相,具足這些相的大人只有兩種去處,沒有其他:如果居家,他將成為轉輪聖王,是如法的法王,統治四方,征服四方,國土安定,具足七寶。他有這七寶,即:輪寶、象寶、馬寶、摩尼寶、女寶、居士寶、主兵臣寶為第七。他有超過一千個兒子,勇猛有力,能摧毀敵軍。他以非暴力、非武器、以法征服這大地直至海邊而統治。如果他從在家出家,他將成為阿羅漢、正等正覺者、揭開世間的遮蔽。"這經文存在嗎?是的。那麼,菩薩具足特徵。 關於特徵的論述結束。
- 第四品 (40) 8. 關於入決定的論述
- 菩薩在迦葉佛的教法中入決定、修梵行嗎?是的。菩薩是迦葉佛的弟子嗎?不應如此說... 菩薩是迦葉佛的弟子嗎?是的。作為弟子成佛嗎?不應如此說... 作為弟子成佛嗎?是的。是聽聞而得的嗎?不應如此說... 是聽聞而得的嗎?是的。難道世尊不是自覺者嗎?是的。如果世尊是自覺者,則不應說"是聽聞而得的"。 菩薩在迦葉佛的教法中入決定、修梵行嗎?是的。世尊在菩提樹下只證悟三種沙門果嗎?不應如此說... 難道世尊在菩提樹下不是證悟四種沙門果嗎?是的。如果世尊在菩提樹下證悟四種沙門果,則不應說"菩薩在迦葉佛的教法中入決定、修梵行"。
- 菩薩在迦葉佛的教法中入決定、修梵行嗎?是的。菩薩行苦行嗎?是的。見道的人會行苦行嗎?不應如此說... 菩薩行無益的苦行嗎?
1.137)] akāsi, aññaṃ satthāraṃ uddisīti? Āmantā. Dassanasampanno puggalo aññaṃ satthāraṃ uddiseyyāti? Na hevaṃ vattabbe…pe….
Āyasmā ānando bhagavato pāvacane okkantaniyāmo caritabrahmacariyo, āyasmā ānando bhagavato sāvakoti? Āmantā. Bodhisatto kassapassa bhagavato pāvacane okkantaniyāmo caritabrahmacariyo , bodhisatto kassapassa bhagavato sāvakoti? Na hevaṃ vattabbe…pe….
Citto gahapati hatthako āḷavako bhagavato pāvacane okkantaniyāmo caritabrahmacariyo, citto gahapati hatthako āḷavako bhagavato sāvakoti? Āmantā. Bodhisatto kassapassa bhagavato pāvacane okkantaniyāmo caritabrahmacariyo, bodhisatto kassapassa bhagavato sāvakoti? Na hevaṃ vattabbe…pe….
Bodhisatto kassapassa bhagavato pāvacane okkantaniyāmo caritabrahmacariyo, na ca kassapassa bhagavato sāvakoti? Āmantā. Āyasmā ānando bhagavato pāvacane okkantaniyāmo caritabrahmacariyo, na ca bhagavato sāvakoti? Na hevaṃ vattabbe…pe….
Bodhisatto kassapassa bhagavato pāvacane okkantaniyāmo caritabrahmacariyo, na ca kassapassa bhagavato sāvakoti? Āmantā. Citto gahapati hatthako āḷavako bhagavato pāvacane okkantaniyāmo caritabrahmacariyo, na ca bhagavato sāvakoti? Na hevaṃ vattabbe…pe….
Bodhisatto kassapassa bhagavato pāvacane okkantaniyāmo caritabrahmacariyo, na ca kassapassa bhagavato sāvakoti? Āmantā. Sāvako jātiṃ vītivatto asāvako hotīti? Na hevaṃ vattabbe…pe….
- Na vattabbaṃ – 『『bodhisatto kassapassa bhagavato pāvacane okkantaniyāmo caritabrahmacariyo』』ti? Āmantā. Nanu vuttaṃ bhagavatā – 『『kassape ahaṃ, ānanda, bhagavati brahmacariyaṃ acariṃ āyatiṃ sambodhāyā』』ti! Attheva suttantoti? Āmantā . Tena hi na vattabbaṃ – 『『bodhisatto kassapassa bhagavato pāvacane okkantaniyāmo caritabrahmacariyo』』ti.
Bodhisatto kassapassa bhagavato pāvacane okkantaniyāmo caritabrahmacariyoti? Āmantā. Nanu vuttaṃ bhagavatā –
『『Sabbābhibhū sabbavidūhamasmi,
Sabbesu dhammesu anupalitto;
Sabbañjaho taṇhakkhaye vimutto,
Sayaṃ abhiññāya kamuddiseyyaṃ.
『『Na me ācariyo atthi, sadiso me na vijjati;
Sadevakasmiṃ lokasmiṃ, natthi me paṭipuggalo.
『『Ahañhi arahā loke, ahaṃ satthā anuttaro;
Ekomhi sammāsambuddho, sītibhūtosmi nibbuto.
『『Dhammacakkaṃ pavattetuṃ, gacchāmi kāsinaṃ puraṃ;
Andhībhūtasmiṃ [andhabhūtasmiṃ (sī. syā. kaṃ. pī.)] lokasmiṃ, āhañchaṃ [āhaññiṃ (ka.)] amatadundubhi』』nti [dudrabhinti (ka.)].
『『Yathā kho tvaṃ, āvuso, paṭijānāsi, arahasi anantajino』』ti?
『『Mādisā ve jinā honti, ye pattā āsavakkhayaṃ;
Jitā me pāpakā dhammā, tasmāhaṃ upaka jino』』ti [mahāva. 11; ma. ni. 1.285;
1.137)] 不應說「菩薩在迦葉佛的教法中入決定、修梵行」嗎?是的。難道有見道的人會指向其他的老師嗎?不應如此說... 尊者阿難在世尊的教法中入決定、修梵行,尊者阿難是世尊的嗎?是的。菩薩在迦葉佛的教法中入決定、修梵行,菩薩是迦葉佛的嗎?不應如此說... 商人吉多在世尊的教法中入決定、修梵行,商人吉多是世尊的嗎?是的。菩薩在迦葉佛的教法中入決定、修梵行,菩薩是迦葉佛的嗎?不應如此說... 菩薩在迦葉佛的教法中入決定、修梵行,然而他並不是迦葉佛的嗎?是的。尊者阿難在世尊的教法中入決定、修梵行,但他也不是世尊的嗎?不應如此說... 菩薩在迦葉佛的教法中入決定、修梵行,然而他並不是迦葉佛的嗎?是的。商人吉多在世尊的教法中入決定、修梵行,但他也不是世尊的嗎?不應如此說... 菩薩在迦葉佛的教法中入決定、修梵行,然而他並不是迦葉佛的嗎?是的。出生后,已經解脫了的嗎?不應如此說... 405. 不應說「菩薩在迦葉佛的教法中入決定、修梵行」嗎?是的。難道世尊不是說過:「阿難,我在迦葉佛那裡修行了無量的梵行,以成就正覺!」這存在嗎?是的。因此不應說「菩薩在迦葉佛的教法中入決定、修梵行」。 菩薩在迦葉佛的教法中入決定、修梵行嗎?是的。難道世尊不是說過: 「我無所不知,無所不曉, 在所有法中不受拘束; 我已徹底解脫,斷盡貪慾, 我能以自知之明指引他人。 「沒有我的老師,世上沒有與我相似的; 在所有天人中,沒有我的對手。 「我在世上是阿羅漢,我是無上的導師; 我獨自一人,正等正覺,已安住于涅槃。 「我將前往迦西的城鎮,轉動法輪; 在這盲目無知的世界中,我將敲響不滅的法鼓。」 「正如你所承認的,阿友,你是無上的勝者嗎?」 「這樣的人確實是勝者,他們已達到貪慾的滅盡; 我已征服了邪惡的法,因此我為勝者。」
2.341].
Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – 『『bodhisatto kassapassa bhagavato pāvacane okkantaniyāmo caritabrahmacariyo』』ti.
Bodhisatto kassapassa bhagavato pāvacane okkantaniyāmo caritabrahmacariyoti? Āmantā. Nanu vuttaṃ bhagavatā – 『『『idaṃ dukkhaṃ ariyasacca』nti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. 『Taṃ kho panidaṃ dukkhaṃ ariyasaccaṃ pariññeyya』nti me, bhikkhave…pe… pariññātanti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi…pe… āloko udapādi. 『Idaṃ dukkhasamudayaṃ ariyasacca』nti me, bhikkhave…pe… 『taṃ kho panidaṃ dukkhasamudayaṃ [dukkhasamudayo (syā. kaṃ.)] ariyasaccaṃ pahātabba』nti me, bhikkhave…pe… pahīnanti me, bhikkhave…pe… 『idaṃ dukkhanirodhaṃ [dukkhanirodho (syā. kaṃ.)] ariyasacca』nti me, bhikkhave…pe… 『taṃ kho panidaṃ dukkhanirodhaṃ ariyasaccaṃ sacchikātabba』nti me, bhikkhave…pe… sacchikatanti me, bhikkhave…pe… 『idaṃ dukkhanirodhagāminī paṭipadā ariyasacca』nti me, bhikkhave…pe… 『taṃ kho panidaṃ dukkhanirodhagāminī paṭipadā ariyasaccaṃ bhāvetabba』nti me, bhikkhave…pe… bhāvitanti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādī』』ti [mahāva. 15; saṃ. ni. 5.1081; paṭi. ma. 2.30]. Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – 『『bodhisatto kassapassa bhagavato pāvacane okkantaniyāmo caritabrahmacariyo』』ti.
Niyāmokkantikathā niṭṭhitā.
- Catutthavaggo
(41) 9. Aparāpi samannāgatakathā
2.341]. 這存在嗎?是的。因此不應說「菩薩在迦葉佛的教法中入決定、修梵行」。 菩薩在迦葉佛的教法中入決定、修梵行嗎?是的。難道世尊不是說過:「這是痛苦的聖諦」嗎?比丘們,在過去未曾聽聞的法中,眼睛覺醒,智慧覺醒,洞察覺醒,知識覺醒,光明覺醒。「那痛苦的聖諦應被徹底瞭解」嗎?比丘們...被徹底瞭解的在過去未曾聽聞的法中,眼睛覺醒...光明覺醒。「這是痛苦的起因的聖諦」嗎?比丘們...「那痛苦的起因的聖諦應被斷除」嗎?比丘們...被斷除的在過去未曾聽聞的法中...「這是痛苦的滅盡的聖諦」嗎?比丘們...「那痛苦的滅盡的聖諦應被證實」嗎?比丘們...被證實的在過去未曾聽聞的法中...「這是通往痛苦滅盡的道路的聖諦」嗎?比丘們...「那通往痛苦滅盡的道路的聖諦應被修習」嗎?比丘們...被修習的在過去未曾聽聞的法中,眼睛覺醒,智慧覺醒,洞察覺醒,知識覺醒,光明覺醒。」這存在嗎?是的。因此不應說「菩薩在迦葉佛的教法中入決定、修梵行」。 關於入決定的論述結束。 4. 第四品 (41) 9. 關於其他具足的論述
- Arahattasacchikiriyāya paṭipanno puggalo tīhi phalehi samannāgatoti? Āmantā. Arahattasacchikiriyāya paṭipanno puggalo catūhi phassehi catūhi vedanāhi catūhi saññāhi catūhi cetanāhi catūhi cittehi catūhi saddhāhi catūhi vīriyehi catūhi satīhi catūhi samādhīhi catūhi paññāhi samannāgatoti? Na hevaṃ vattabbe…pe….
Anāgāmiphalasacchikiriyāya paṭipanno puggalo dvīhi phalehi samannāgatoti? Āmantā. Anāgāmiphalasacchikiriyāya paṭipanno puggalo tīhi phassehi tīhi vedanāhi…pe… tīhi paññāhi samannāgatoti? Na hevaṃ vattabbe…pe….
Sakadāgāmiphalasacchikiriyāya paṭipanno puggalo sotāpattiphalena samannāgatoti? Āmantā. Sakadāgāmiphalasacchikiriyāya paṭipanno puggalo dvīhi phassehi dvīhi vedanāhi…pe… dvīhi paññāhi samannāgatoti? Na hevaṃ vattabbe…pe….
Arahattasacchikiriyāya paṭipanno puggalo sotāpattiphalena samannāgatoti? Āmantā. Arahattasacchikiriyāya paṭipanno puggalo sotāpanno sattakkhattuparamo, kolaṅkolo, ekabījīti? Na hevaṃ vattabbe…pe….
Arahattasacchikiriyāya paṭipanno puggalo sakadāgāmiphalena samannāgatoti? Āmantā. Arahattasacchikiriyāya paṭipanno puggalo sakadāgāmīti? Na hevaṃ vattabbe…pe….
Arahattasacchikiriyāya paṭipanno puggalo anāgāmiphalena samannāgatoti? Āmantā. Arahattasacchikiriyāya paṭipanno puggalo anāgāmī antarāparinibbāyī, upahaccaparinibbāyī, asaṅkhāraparinibbāyī, sasaṅkhāraparinibbāyī, uddhaṃsoto akaniṭṭhagāmīti? Na hevaṃ vattabbe…pe….
Anāgāmiphalasacchikiriyāya paṭipanno puggalo sotāpattiphalena samannāgatoti? Āmantā . Anāgāmiphalasacchikiriyāya paṭipanno puggalo sotāpanno sattakkhattuparamo, kolaṅkolo, ekabījīti? Na hevaṃ vattabbe…pe….
Anāgāmiphalasacchikiriyāya paṭipanno puggalo sakadāgāmiphalena samannāgatoti? Āmantā. Anāgāmiphalasacchikiriyāya paṭipanno puggalo sakadāgāmīti? Na hevaṃ vattabbe…pe….
Sakadāgāmiphalasacchikiriyāya paṭipanno puggalo sotāpattiphalena samannāgatoti? Āmantā. Sakadāgāmiphalasacchikiriyāya paṭipanno puggalo sotāpanno sattakkhattuparamo, kolaṅkolo, ekabījīti? Na hevaṃ vattabbe…pe….
-
為證悟阿羅漢果而修行的人具足三果嗎?是的。為證悟阿羅漢果而修行的人具足四種觸、四種受、四種想、四種思、四種心、四種信、四種精進、四種念、四種定、四種慧嗎?不應如此說... 為證悟不還果而修行的人具足兩果嗎?是的。為證悟不還果而修行的人具足三種觸、三種受...三種慧嗎?不應如此說... 為證悟一來果而修行的人具足預流果嗎?是的。為證悟一來果而修行的人具足兩種觸、兩種受...兩種慧嗎?不應如此說... 為證悟阿羅漢果而修行的人具足預流果嗎?是的。為證悟阿羅漢果而修行的人是預流者、最多七次往返、家家、一種子嗎?不應如此說... 為證悟阿羅漢果而修行的人具足一來果嗎?是的。為證悟阿羅漢果而修行的人是一來者嗎?不應如此說... 為證悟阿羅漢果而修行的人具足不還果嗎?是的。為證悟阿羅漢果而修行的人是不還者、中般涅槃、生般涅槃、無行般涅槃、有行般涅槃、上流至色究竟天嗎?不應如此說... 為證悟不還果而修行的人具足預流果嗎?是的。為證悟不還果而修行的人是預流者、最多七次往返、家家、一種子嗎?不應如此說... 為證悟不還果而修行的人具足一來果嗎?是的。為證悟不還果而修行的人是一來者嗎?不應如此說... 為證悟一來果而修行的人具足預流果嗎?是的。為證悟一來果而修行的人是預流者、最多七次往返、家家、一種子嗎?不應如此說...
-
Sotāpattiphalena samannāgato sotāpannoti vattabboti? Āmantā . Arahattasacchikiriyāya paṭipanno puggalo sotāpattiphalena samannāgatoti? Āmantā. Sveva arahattasacchikiriyāya paṭipanno puggalo, so sotāpannoti? Na hevaṃ vattabbe…pe….
Sakadāgāmiphalena samannāgato sakadāgāmīti vattabboti? Āmantā. Arahattasacchikiriyāya paṭipanno puggalo sakadāgāmiphalena samannāgatoti? Āmantā. Sveva arahattasacchikiriyāya paṭipanno puggalo, so sakadāgāmīti? Na hevaṃ vattabbe…pe….
Anāgāmiphalena samannāgato anāgāmīti vattabboti? Āmantā. Arahattasacchikiriyāya paṭipanno puggalo anāgāmiphalena samannāgatoti? Āmantā . Sveva arahattasacchikiriyāya paṭipanno puggalo, so anāgāmīti? Na hevaṃ vattabbe…pe….
Sotāpattiphalena samannāgato sotāpannoti vattabboti? Āmantā. Anāgāmiphalasacchikiriyāya paṭipanno puggalo sotāpattiphalena samannāgatoti? Āmantā. Sveva anāgāmiphalasacchikiriyāya paṭipanno puggalo, so sotāpannoti? Na hevaṃ vattabbe…pe….
Sakadāgāmiphalena samannāgato sakadāgāmīti vattabboti? Āmantā. Anāgāmiphalasacchikiriyāya paṭipanno puggalo sakadāgāmiphalena samannāgatoti? Āmantā. Sveva anāgāmiphalasacchikiriyāya paṭipanno puggalo, so sakadāgāmīti? Na hevaṃ vattabbe…pe….
Sotāpattiphalena samannāgato sotāpannoti vattabboti? Āmantā . Sakadāgāmiphalasacchikiriyāya paṭipanno puggalo sotāpattiphalena samannāgatoti? Āmantā. Sveva sakadāgāmiphalasacchikiriyāya paṭipanno puggalo, so sotāpannoti? Na hevaṃ vattabbe…pe….
-
為證悟預流果而修行的人具足預流果嗎?是的。為證悟阿羅漢果而修行的人具足預流果嗎?是的。難道為證悟阿羅漢果而修行的人,今天就是預流者嗎?不應如此說... 為證悟一來果而修行的人具足一來果嗎?是的。為證悟阿羅漢果而修行的人具足一來果嗎?是的。難道為證悟阿羅漢果而修行的人,今天就是一來者嗎?不應如此說... 為證悟不還果而修行的人具足不還果嗎?是的。為證悟阿羅漢果而修行的人具足不還果嗎?是的。難道為證悟阿羅漢果而修行的人,今天就是不還者嗎?不應如此說... 為證悟預流果而修行的人具足預流果嗎?是的。為證悟不還果而修行的人具足預流果嗎?是的。難道為證悟不還果而修行的人,今天就是預流者嗎?不應如此說... 為證悟一來果而修行的人具足一來果嗎?是的。為證悟不還果而修行的人具足一來果嗎?是的。難道為證悟不還果而修行的人,今天就是一來者嗎?不應如此說... 為證悟預流果而修行的人具足預流果嗎?是的。為證悟一來果而修行的人具足預流果嗎?是的。難道為證悟一來果而修行的人,今天就是預流者嗎?不應如此說...
-
Arahattasacchikiriyāya paṭipanno puggalo sotāpattiphalena samannāgatoti? Āmantā. Nanu arahattasacchikiriyāya paṭipanno puggalo sotāpattiphalaṃ vītivattoti? Āmantā. Hañci arahattasacchikiriyāya paṭipanno puggalo sotāpattiphalaṃ vītivatto, no ca vata re vattabbe – 『『arahattasacchikiriyāya paṭipanno puggalo sotāpattiphalena samannāgato』』ti.
Arahattasacchikiriyāya paṭipanno puggalo sotāpattiphalaṃ vītivatto, tena samannāgatoti? Āmantā. Arahattasacchikiriyāya paṭipanno puggalo sotāpattimaggaṃ vītivatto, sakkāyadiṭṭhiṃ vicikicchaṃ sīlabbataparāmāsaṃ apāyagamanīyaṃ rāgaṃ apāyagamanīyaṃ dosaṃ apāyagamanīyaṃ mohaṃ vītivatto, tena samannāgatoti? Na hevaṃ vattabbe…pe….
Arahattasacchikiriyāya paṭipanno puggalo sakadāgāmiphalena samannāgatoti? Āmantā. Nanu arahattasacchikiriyāya paṭipanno puggalo sakadāgāmiphalaṃ vītivattoti? Āmantā. Hañci arahattasacchikiriyāya paṭipanno puggalo sakadāgāmiphalaṃ vītivatto, no ca vata re vattabbe – 『『arahattasacchikiriyāya paṭipanno puggalo sakadāgāmiphalena samannāgato』』ti.
Arahattasacchikiriyāya paṭipanno puggalo sakadāgāmiphalaṃ vītivatto, tena samannāgatoti? Āmantā. Arahattasacchikiriyāya paṭipanno puggalo sakadāgāmimaggaṃ vītivatto, oḷārikaṃ kāmarāgaṃ oḷārikaṃ byāpādaṃ vītivatto, tena samannāgatoti? Na hevaṃ vattabbe…pe….
Arahattasacchikiriyāya paṭipanno puggalo anāgāmiphalena samannāgatoti? Āmantā. Nanu arahattasacchikiriyāya paṭipanno puggalo anāgāmiphalaṃ vītivattoti? Āmantā. Hañci arahattasacchikiriyāya paṭipanno puggalo anāgāmiphalaṃ vītivatto, no ca vata re vattabbe – 『『arahattasacchikiriyāya paṭipanno puggalo anāgāmiphalena samannāgato』』ti.
Arahattasacchikiriyāya paṭipanno puggalo anāgāmiphalaṃ vītivatto, tena samannāgatoti? Āmantā. Arahattasacchikiriyāya paṭipanno puggalo anāgāmimaggaṃ vītivatto, aṇusahagataṃ kāmarāgaṃ aṇusahagataṃ byāpādaṃ vītivatto, tena samannāgatoti? Na hevaṃ vattabbe…pe….
-
為證悟阿羅漢果而修行的人具足預流果嗎?是的。難道為證悟阿羅漢果而修行的人不是已經超越預流果了嗎?是的。如果為證悟阿羅漢果而修行的人已經超越預流果,就不應該說"為證悟阿羅漢果而修行的人具足預流果"。 為證悟阿羅漢果而修行的人已經超越預流果,但仍具足預流果嗎?是的。為證悟阿羅漢果而修行的人已經超越預流道、身見、疑惑、戒禁取、導致惡趣的貪、導致惡趣的嗔、導致惡趣的癡,但仍具足這些嗎?不應如此說... 為證悟阿羅漢果而修行的人具足一來果嗎?是的。難道為證悟阿羅漢果而修行的人不是已經超越一來果了嗎?是的。如果為證悟阿羅漢果而修行的人已經超越一來果,就不應該說"為證悟阿羅漢果而修行的人具足一來果"。 為證悟阿羅漢果而修行的人已經超越一來果,但仍具足一來果嗎?是的。為證悟阿羅漢果而修行的人已經超越一來道、粗重的欲貪、粗重的嗔恚,但仍具足這些嗎?不應如此說... 為證悟阿羅漢果而修行的人具足不還果嗎?是的。難道為證悟阿羅漢果而修行的人不是已經超越不還果了嗎?是的。如果為證悟阿羅漢果而修行的人已經超越不還果,就不應該說"為證悟阿羅漢果而修行的人具足不還果"。 為證悟阿羅漢果而修行的人已經超越不還果,但仍具足不還果嗎?是的。為證悟阿羅漢果而修行的人已經超越不還道、微細的欲貪、微細的嗔恚,但仍具足這些嗎?不應如此說...
-
Anāgāmiphalasacchikiriyāya paṭipanno puggalo sotāpattiphalena samannāgatoti? Āmantā. Nanu anāgāmiphalasacchikiriyāya paṭipanno puggalo sotāpattiphalaṃ vītivattoti? Āmantā. Hañci anāgāmiphalasacchikiriyāya paṭipanno puggalo sotāpattiphalaṃ vītivatto, no ca vata re vattabbe – 『『anāgāmiphalasacchikiriyāya paṭipanno puggalo sotāpattiphalena samannāgato』』ti.
Anāgāmiphalasacchikiriyāya paṭipanno puggalo sotāpattiphalaṃ vītivatto, tena samannāgatoti? Āmantā. Anāgāmiphalasacchikiriyāya paṭipanno puggalo sotāpattimaggaṃ vītivatto, sakkāyadiṭṭhiṃ…pe… apāyagamanīyaṃ mohaṃ vītivatto, tena samannāgatoti? Na hevaṃ vattabbe…pe….
Anāgāmiphalasacchikiriyāya paṭipanno puggalo sakadāgāmiphalena samannāgatoti? Āmantā. Nanu anāgāmiphalasacchikiriyāya paṭipanno puggalo sakadāgāmiphalaṃ vītivattoti? Āmantā. Hañci anāgāmiphalasacchikiriyāya paṭipanno puggalo sakadāgāmiphalaṃ vītivatto, no ca vata re vattabbe – 『『anāgāmiphalasacchikiriyāya paṭipanno puggalo sakadāgāmiphalena samannāgato』』ti.
Anāgāmiphalasacchikiriyāya paṭipanno puggalo sakadāgāmiphalaṃ vītivatto, tena samannāgatoti? Āmantā . Anāgāmiphalasacchikiriyāya paṭipanno puggalo sakadāgāmimaggaṃ vītivatto, oḷārikaṃ kāmarāgaṃ oḷārikaṃ byāpādaṃ vītivatto, tena samannāgatoti? Na hevaṃ vattabbe…pe….
- Sakadāgāmiphalasacchikiriyāya paṭipanno puggalo sotāpattiphalena samannāgatoti? Āmantā. Nanu sakadāgāmiphalasacchikiriyāya paṭipanno puggalo sotāpattiphalaṃ vītivattoti? Āmantā. Hañci sakadāgāmiphalasacchikiriyāya paṭipanno puggalo sotāpattiphalaṃ vītivatto, no ca vata re vattabbe – 『『sakadāgāmiphalasacchikiriyāya paṭipanno puggalo sotāpattiphalena samannāgato』』ti.
Sakadāgāmiphalasacchikiriyāya paṭipanno puggalo sotāpattiphalaṃ vītivatto, tena samannāgatoti? Āmantā. Sakadāgāmiphalasacchikiriyāya paṭipanno puggalo sotāpattimaggaṃ vītivatto , sakkāyadiṭṭhiṃ…pe… apāyagamanīyaṃ mohaṃ vītivatto, tena samannāgatoti? Na hevaṃ vattabbe…pe….
- 為證悟不還果而修行的人具足預流果嗎?是的。難道為證悟不還果而修行的人不是已經超越預流果了嗎?是的。如果為證悟不還果而修行的人已經超越預流果,就不應該說"為證悟不還果而修行的人具足預流果"。 為證悟不還果而修行的人已經超越預流果,但仍具足預流果嗎?是的。為證悟不還果而修行的人已經超越預流道、身見...導致惡趣的癡,但仍具足這些嗎?不應如此說... 為證悟不還果而修行的人具足一來果嗎?是的。難道為證悟不還果而修行的人不是已經超越一來果了嗎?是的。如果為證悟不還果而修行的人已經超越一來果,就不應該說"為證悟不還果而修行的人具足一來果"。 為證悟不還果而修行的人已經超越一來果,但仍具足一來果嗎?是的。為證悟不還果而修行的人已經超越一來道、粗重的欲貪、粗重的嗔恚,但仍具足這些嗎?不應如此說...
-
為證悟一來果而修行的人具足預流果嗎?是的。難道為證悟一來果而修行的人不是已經超越預流果了嗎?是的。如果為證悟一來果而修行的人已經超越預流果,就不應該說"為證悟一來果而修行的人具足預流果"。 為證悟一來果而修行的人已經超越預流果,但仍具足預流果嗎?是的。為證悟一來果而修行的人已經超越預流道、身見...導致惡趣的癡,但仍具足這些嗎?不應如此說...
-
Na vattabbaṃ – 『『arahattasacchikiriyāya paṭipanno puggalo tīhi phalehi samannāgato』』ti? Āmantā. Nanu arahattasacchikiriyāya paṭipannena puggalena tīṇi phalāni paṭiladdhāni, tehi ca aparihīnoti? Āmantā. Hañci arahattasacchikiriyāya paṭipannena puggalena tīṇi phalāni paṭiladdhāni tehi ca aparihīno, tena vata re vattabbe – 『『arahattasacchikiriyāya paṭipanno puggalo tīhi phalehi samannāgato』』ti.
Na vattabbaṃ – 『『anāgāmiphalasacchikiriyāya paṭipanno puggalo dvīhi phalehi samannāgato』』ti? Āmantā. Nanu anāgāmiphalasacchikiriyāya paṭipannena puggalena dve phalāni paṭiladdhāni, tehi ca aparihīnoti? Āmantā. Hañci anāgāmiphalasacchikiriyāya paṭipannena puggalena dve phalāni paṭiladdhāni tehi ca aparihīno, tena vata re vattabbe – 『『anāgāmiphalasacchikiriyāya paṭipanno puggalo dvīhi phalehi samannāgato』』ti.
Na vattabbaṃ – 『『sakadāgāmiphalasacchikiriyāya paṭipanno puggalo sotāpattiphalena samannāgato』』ti? Āmantā. Nanu sakadāgāmiphalasacchikiriyāya paṭipannena puggalena sotāpattiphalaṃ paṭiladdhaṃ, tena ca aparihīnoti? Āmantā. Hañci sakadāgāmiphalasacchikiriyāya paṭipannena puggalena sotāpattiphalaṃ paṭiladdhaṃ tena ca aparihīno, tena vata re vattabbe – 『『sakadāgāmiphalasacchikiriyāya paṭipanno puggalo sotāpattiphalena samannāgato』』ti.
- Arahattasacchikiriyāya paṭipannena puggalena tīṇi phalāni paṭiladdhāni tehi ca aparihīnoti, arahattasacchikiriyāya paṭipanno puggalo tīhi phalehi samannāgatoti? Āmantā. Arahattasacchikiriyāya paṭipannena puggalena cattāro maggā paṭiladdhā tehi ca aparihīnoti, arahattasacchikiriyāya paṭipanno puggalo catūhi maggehi samannāgatoti? Na hevaṃ vattabbe…pe….
Anāgāmiphalasacchikiriyāya paṭipannena puggalena dve phalāni paṭiladdhāni tehi ca aparihīnoti , anāgāmiphalasacchikiriyāya paṭipanno puggalo dvīhi phalehi samannāgatoti? Āmantā. Anāgāmiphalasacchikiriyāya paṭipannena puggalena tayo maggā paṭiladdhā tehi ca aparihīnoti, anāgāmiphalasacchikiriyāya paṭipanno puggalo tīhi maggehi samannāgatoti? Na hevaṃ vattabbe…pe….
Sakadāgāmiphalasacchikiriyāya paṭipannena puggalena sotāpattiphalaṃ paṭiladdhaṃ tena ca aparihīnoti, sakadāgāmiphalasacchikiriyāya paṭipanno puggalo sotāpattiphalena samannāgatoti? Āmantā. Sakadāgāmiphalasacchikiriyāya paṭipannena puggalena dve maggā paṭiladdhā tehi ca aparihīnoti, sakadāgāmiphalasacchikiriyāya paṭipanno puggalo dvīhi maggehi samannāgatoti? Na hevaṃ vattabbe…pe….
Aparāpi samannāgatakathā niṭṭhitā.
- Catutthavaggo
(42) 10. Sabbasaṃyojanappahānakathā
- 不應該說"為證悟阿羅漢果而修行的人具足三果"嗎?是的。難道為證悟阿羅漢果而修行的人不是已經獲得三果並且沒有失去它們嗎?是的。如果為證悟阿羅漢果而修行的人已經獲得三果並且沒有失去它們,那麼就應該說"為證悟阿羅漢果而修行的人具足三果"。 不應該說"為證悟不還果而修行的人具足兩果"嗎?是的。難道為證悟不還果而修行的人不是已經獲得兩果並且沒有失去它們嗎?是的。如果為證悟不還果而修行的人已經獲得兩果並且沒有失去它們,那麼就應該說"為證悟不還果而修行的人具足兩果"。 不應該說"為證悟一來果而修行的人具足預流果"嗎?是的。難道為證悟一來果而修行的人不是已經獲得預流果並且沒有失去它嗎?是的。如果為證悟一來果而修行的人已經獲得預流果並且沒有失去它,那麼就應該說"為證悟一來果而修行的人具足預流果"。
- 為證悟阿羅漢果而修行的人已經獲得三果並且沒有失去它們,所以為證悟阿羅漢果而修行的人具足三果嗎?是的。為證悟阿羅漢果而修行的人已經獲得四道並且沒有失去它們,所以為證悟阿羅漢果而修行的人具足四道嗎?不應如此說... 為證悟不還果而修行的人已經獲得兩果並且沒有失去它們,所以為證悟不還果而修行的人具足兩果嗎?是的。為證悟不還果而修行的人已經獲得三道並且沒有失去它們,所以為證悟不還果而修行的人具足三道嗎?不應如此說... 為證悟一來果而修行的人已經獲得預流果並且沒有失去它,所以為證悟一來果而修行的人具足預流果嗎?是的。為證悟一來果而修行的人已經獲得兩道並且沒有失去它們,所以為證悟一來果而修行的人具足兩道嗎?不應如此說... 關於其他具足的論述結束。
-
第四品 (42) 10. 關於斷除一切結縛的論述
-
Sabbasaṃyojanānaṃ pahānaṃ arahattanti? Āmantā. Arahattamaggena sabbe saṃyojanā pahīyantīti? Na hevaṃ vattabbe…pe….
Arahattamaggena sabbe saṃyojanā pahīyantīti? Āmantā. Arahattamaggena sakkāyadiṭṭhiṃ vicikicchaṃ sīlabbataparāmāsaṃ pajahatīti? Na hevaṃ vattabbe…pe….
Arahattamaggena sakkāyadiṭṭhiṃ vicikicchaṃ sīlabbataparāmāsaṃ pajahatīti? Āmantā. Nanu tiṇṇaṃ saṃyojanānaṃ pahānaṃ sotāpattiphalaṃ vuttaṃ bhagavatāti? Āmantā. Hañci tiṇṇaṃ saṃyojanānaṃ pahānaṃ sotāpattiphalaṃ vuttaṃ bhagavatā, no ca vata re vattabbe – 『『arahattamaggena sabbe saṃyojanā pahīyantī』』ti.
-
Arahattamaggena sabbe saṃyojanā pahīyantīti? Āmantā. Arahattamaggena oḷārikaṃ kāmarāgaṃ oḷārikaṃ byāpādaṃ pajahatīti? Na hevaṃ vattabbe…pe….
-
Arahattamaggena oḷārikaṃ kāmarāgaṃ oḷārikaṃ byāpādaṃ pajahatīti? Āmantā. Nanu kāmarāgabyāpādānaṃ tanubhāvaṃ sakadāgāmiphalaṃ vuttaṃ bhagavatāti? Āmantā. Hañci kāmarāgabyāpādānaṃ tanubhāvaṃ sakadāgāmiphalaṃ vuttaṃ bhagavatā, no ca vata re vattabbe – 『『arahattamaggena sabbe saṃyojanā pahīyantī』』ti.
Arahattamaggena sabbe saṃyojanā pahīyantīti? Āmantā. Arahattamaggena aṇusahagataṃ kāmarāgaṃ aṇusahagataṃ byāpādaṃ pajahatīti? Na hevaṃ vattabbe…pe….
- Arahattamaggena aṇusahagataṃ kāmarāgaṃ aṇusahagataṃ byāpādaṃ pajahatīti? Āmantā. Nanu kāmarāgabyāpādānaṃ anavasesappahānaṃ anāgāmiphalaṃ vuttaṃ bhagavatāti? Āmantā. Hañci kāmarāgabyāpādānaṃ anavasesappahānaṃ anāgāmiphalaṃ vuttaṃ bhagavatā, no ca vata re vattabbe – 『『arahattamaggena sabbe saṃyojanā pahīyantī』』ti.
Arahattamaggena sabbe saṃyojanā pahīyantīti? Āmantā. Nanu rūparāgaarūparāgamānauddhaccaavijjāya anavasesappahānaṃ arahattaṃ vuttaṃ bhagavatāti? Āmantā. Hañci rūparāgaarūparāgamānauddhaccaavijjāya anavasesappahānaṃ arahattaṃ vuttaṃ bhagavatā, no ca vata re vattabbe – 『『arahattamaggena sabbe saṃyojanā pahīyantī』』ti.
- 一切結縛的斷除是阿羅漢果嗎?是的。難道通過阿羅漢道所有的結縛都被斷除嗎?不應如此說... 通過阿羅漢道所有的結縛都被斷除嗎?是的。通過阿羅漢道可以斷除身見、疑惑、戒禁取嗎?不應如此說... 通過阿羅漢道可以斷除身見、疑惑、戒禁取嗎?是的。難道三種結縛的斷除不是被稱為預流果嗎?是的。如果三種結縛的斷除被稱為預流果,那麼就不應該說"通過阿羅漢道所有的結縛都被斷除"。
- 通過阿羅漢道所有的結縛都被斷除嗎?是的。通過阿羅漢道可以斷除粗重的欲貪、粗重的嗔恚嗎?不應如此說...
- 通過阿羅漢道可以斷除粗重的欲貪、粗重的嗔恚嗎?是的。難道欲貪和嗔恚的微細狀態不是被稱為一來果嗎?是的。如果欲貪和嗔恚的微細狀態被稱為一來果,那麼就不應該說"通過阿羅漢道所有的結縛都被斷除"。 通過阿羅漢道所有的結縛都被斷除嗎?是的。通過阿羅漢道可以斷除微細的欲貪、微細的嗔恚嗎?不應如此說...
-
通過阿羅漢道可以斷除微細的欲貪、微細的嗔恚嗎?是的。難道欲貪和嗔恚的完全斷除不是被稱為不還果嗎?是的。如果欲貪和嗔恚的完全斷除被稱為不還果,那麼就不應該說"通過阿羅漢道所有的結縛都被斷除"。 通過阿羅漢道所有的結縛都被斷除嗎?是的。難道色貪、無色貪、輕慢、無明的完全斷除不是被稱為阿羅漢果嗎?是的。如果色貪、無色貪、輕慢、無明的完全斷除被稱為阿羅漢果,那麼就不應該說"通過阿羅漢道所有的結縛都被斷除"。
-
Na vattabbaṃ – 『『sabbasaṃyojanānaṃ pahānaṃ arahatta』』nti? Āmantā. Nanu arahato sabbe saṃyojanā pahīnāti? Āmantā . Hañci arahato sabbe saṃyojanā pahīnā, tena vata re vattabbe – 『『sabbasaṃyojanānaṃ pahānaṃ arahatta』』nti.
Sabbasaṃyojanappahānakathā niṭṭhitā.
Catutthavaggo.
Tassuddānaṃ –
Gihissa arahā, saha upapattiyā arahā, arahato sabbe dhammā anāsavā, arahā catūhi phalehi samannāgato, evamevaṃ chahi upekkhāhi, bodhiyā buddho, salakkhaṇasamannāgato, bodhisatto okkantaniyāmo caritabrahmacariyo, paṭipannako phalena samannāgato, sabbasaṃyojanānaṃ pahānaṃ arahattanti.
- 不應該說"一切結縛的斷除是阿羅漢果"嗎?是的。難道阿羅漢不是已經斷除了所有結縛嗎?是的。如果阿羅漢已經斷除了所有結縛,那麼就應該說"一切結縛的斷除是阿羅漢果"。 關於斷除一切結縛的論述結束。 第四品結束。 其摘要如下: 在家人成為阿羅漢,一出生就成為阿羅漢,阿羅漢的一切法都無漏,阿羅漢具足四果,同樣具足六種舍,佛陀因菩提而成佛,具足相好,菩薩已入正性決定並修梵行,修行者具足果位,一切結縛的斷除是阿羅漢果。