B0102040218(3)vinayapeyyālaṃ (戒律品)
-
Vinayapeyyālaṃ
-
『『Dveme , bhikkhave, atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ. Katame dve? Saṅghasuṭṭhutāya saṅghaphāsutāya… dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ phāsuvihārāya… diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya… diṭṭhadhammikānaṃ verānaṃ saṃvarāya, samparāyikānaṃ verānaṃ paṭighātāya… diṭṭhadhammikānaṃ vajjānaṃ saṃvarāya, samparāyikānaṃ vajjānaṃ paṭighātāya… diṭṭhadhammikānaṃ bhayānaṃ saṃvarāya, samparāyikānaṃ bhayānaṃ paṭighātāya… diṭṭhadhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya, samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya… gihīnaṃ anukampāya, pāpicchānaṃ bhikkhūnaṃ pakkhupacchedāya… appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya… saddhammaṭṭhitiyā vinayānuggahāya. Ime kho, bhikkhave, dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññatta』』nti.
202-
- 律藏重說
-
"比丘們,如來基於兩種理由為弟子們制定學處。哪兩種?爲了僧團的優秀和僧團的安樂……爲了制止惡劣的人,爲了善良比丘的安樂生活……爲了防護現世的煩惱,爲了消除來世的煩惱……爲了防護現世的怨恨,爲了消除來世的怨恨……爲了防護現世的過失,爲了消除來世的過失……爲了防護現世的恐懼,爲了消除來世的恐懼……爲了防護現世的不善法,爲了消除來世的不善法……爲了憐憫在家人,爲了切斷惡欲比丘的黨羽……爲了使不信者生信,爲了使已信者信心增長……爲了正法久住,爲了護持律。比丘們,這就是如來基於兩種理由為弟子們制定學處。" 202-
-
『『Dveme, bhikkhave, atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhaṃ paññattaṃ…pe… pātimokkhuddeso paññatto… pātimokkhaṭṭhapanaṃ paññattaṃ… pavāraṇā paññattā… pavāraṇaṭṭhapanaṃ paññattaṃ… tajjanīyakammaṃ paññattaṃ… niyassakammaṃ paññattaṃ… pabbājanīyakammaṃ paññattaṃ… paṭisāraṇīyakammaṃ paññattaṃ… ukkhepanīyakammaṃ paññattaṃ… parivāsadānaṃ paññattaṃ… mūlāya paṭikassanaṃ paññattaṃ… mānattadānaṃ paññattaṃ… abbhānaṃ paññattaṃ… osāraṇīyaṃ paññattaṃ… nissāraṇīyaṃ paññattaṃ… upasampadā paññattā… ñattikammaṃ paññattaṃ… ñattidutiyakammaṃ paññattaṃ… ñatticatutthakammaṃ paññattaṃ… apaññatte paññattaṃ… paññatte anupaññattaṃ… sammukhāvinayo paññatto… sativinayo paññatto… amūḷhavinayo paññatto… paṭiññātakaraṇaṃ paññattaṃ… yebhuyyasikā paññattā… tassapāpiyasikā paññattā… tiṇavatthārako paññatto. Katame dve? Saṅghasuṭṭhutāya, saṅghaphāsutāya… dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ phāsuvihārāya… diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya… diṭṭhadhammikānaṃ verānaṃ saṃvarāya, samparāyikānaṃ verānaṃ paṭighātāya… diṭṭhadhammikānaṃ vajjānaṃ saṃvarāya, samparāyikānaṃ vajjānaṃ paṭighātāya… diṭṭhadhammikānaṃ bhayānaṃ saṃvarāya, samparāyikānaṃ bhayānaṃ paṭighātāya… diṭṭhadhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya, samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya… gihīnaṃ anukampāya, pāpicchānaṃ bhikkhūnaṃ pakkhupacchedāya… appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya… saddhammaṭṭhitiyā, vinayānuggahāya. Ime kho, bhikkhave, dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto』』ti.
Vinayapeyyālaṃ niṭṭhitaṃ.
- "比丘們,如來基於兩種理由為們制定波羅提木叉……制定誦波羅提木叉……制定中止波羅提木叉……制定自恣……制定中止自恣……制定呵責羯磨……制定依止羯磨……制定驅出羯磨……制定下意羯磨……制定舉罪羯磨……制定給予別住……制定治罪……制定給予摩那埵……制定出罪……制定復權……制定驅擯……制定具足戒……制定單白羯磨……制定白二羯磨……制定白四羯磨……在未制定處制定……在已制定處補充制定……制定現前毗尼……制定憶念毗尼……制定不癡毗尼……制定自言治……制定多人語……制定覆藏惡罪……制定草覆地。哪兩種?爲了僧團的優秀和僧團的安樂……爲了制止惡劣的人,爲了善良比丘的安樂生活……爲了防護現世的煩惱,爲了消除來世的煩惱……爲了防護現世的怨恨,爲了消除來世的怨恨……爲了防護現世的過失,爲了消除來世的過失……爲了防護現世的恐懼,爲了消除來世的恐懼……爲了防護現世的不善法,爲了消除來世的不善法……爲了憐憫在家人,爲了切斷惡欲比丘的黨羽……爲了使不信者生信,爲了使已信者信心增長……爲了正法久住,爲了護持律。比丘們,這就是如來基於兩種理由為們制定草覆地。" 律藏重說完畢。