B0102040314(4)yodhājīvavaggo(戰士品)
(14) 4. Yodhājīvavaggo
-
Yodhājīvasuttaṃ
-
『『Tīhi , bhikkhave, aṅgehi samannāgato yodhājīvo rājāraho hoti rājabhoggo, rañño aṅganteva saṅkhyaṃ gacchati. Katamehi tīhi ? Idha, bhikkhave, yodhājīvo dūre pātī ca hoti akkhaṇavedhī ca mahato ca kāyassa padāletā. Imehi, kho, bhikkhave, tīhi aṅgehi samannāgato yodhājīvo rājāraho hoti rājabhoggo, rañño aṅganteva saṅkhyaṃ gacchati. Evamevaṃ kho, bhikkhave, tīhi aṅgehi samannāgato bhikkhu āhuneyyo hoti…pe… anuttaraṃ puññakkhettaṃ lokassa. Katamehi tīhi? Idha, bhikkhave, bhikkhu dūre pātī ca hoti akkhaṇavedhī ca mahato ca kāyassa padāletā.
『『Kathañca, bhikkhave, bhikkhu dūre pātī hoti? Idha, bhikkhave, bhikkhu yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ rūpaṃ – 『netaṃ mama, nesohamasmi, na meso attā』ti evametaṃ yathābhūtaṃ sammappaññāya passati. Yā kāci vedanā atītānāgatapaccuppannā ajjhattā vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā yā dūre santike vā, sabbaṃ vedanaṃ [sabbā vedanā (syā. kaṃ. pī. ka.)] – 『netaṃ mama, nesohamasmi , na meso attā』ti evametaṃ yathābhūtaṃ sammappaññāya passati. Yā kāci saññā atītānāgatapaccuppannā ajjhattā vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā yā dūre santike vā, sabbaṃ saññaṃ [sabbā saññā (syā. kaṃ. pī. ka.)] – 『netaṃ mama, nesohamasmi, na meso attā』ti evametaṃ yathābhūtaṃ sammappaññāya passati. Ye keci saṅkhārā atītānāgatapaccuppannā ajjhattā vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā ye dūre santike vā, sabbe saṅkhāre – 『netaṃ mama, nesohamasmi, na meso attā』ti evametaṃ yathābhūtaṃ sammappaññāya passati. Yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ viññāṇaṃ – 『netaṃ mama, nesohamasmi, na meso attā』ti evametaṃ yathābhūtaṃ sammappaññāya passati. Evaṃ kho, bhikkhave, bhikkhu dūre pātī hoti.
『『Kathañca, bhikkhave, bhikkhu akkhaṇavedhī hoti? Idha, bhikkhave, bhikkhu 『idaṃ dukkha』nti yathābhūtaṃ pajānāti; 『ayaṃ dukkhasamudayo』ti yathābhūtaṃ pajānāti; 『ayaṃ dukkhanirodho』ti yathābhūtaṃ pajānāti; 『ayaṃ dukkhanirodhagāminī paṭipadā』ti yathābhūtaṃ pajānāti. Evaṃ kho, bhikkhave, bhikkhu akkhaṇavedhī hoti.
『『Kathañca, bhikkhave, bhikkhu mahato kāyassa padāletā hoti? Idha, bhikkhave, bhikkhu mahantaṃ avijjākkhandhaṃ padāleti. Evaṃ kho, bhikkhave, bhikkhu mahato kāyassa padāletā hoti. Imehi kho, bhikkhave, tīhi dhammehi samannāgato bhikkhu āhuneyyo hoti…pe… anuttaraṃ puññakkhettaṃ lokassā』』ti. Paṭhamaṃ.
-
Parisāsuttaṃ
-
『『Tisso imā, bhikkhave, parisā. Katamā tisso? Ukkācitavinītā parisā, paṭipucchāvinītā parisā, yāvatāvinītā [yāvatajjhāvinītā (aṭṭhakathāyaṃ pāṭhantaraṃ)] parisā – imā kho, bhikkhave, tisso parisā』』ti. Dutiyaṃ.
-
Mittasuttaṃ
-
『『Tīhi , bhikkhave, aṅgehi samannāgato mitto sevitabbo. Katamehi tīhi? ( ) [(idha bhikkhave bhikkhu) (pī. ka.)] Duddadaṃ dadāti, dukkaraṃ karoti, dukkhamaṃ khamati – imehi kho, bhikkhave, tīhi aṅgehi samannāgato mitto sevitabbo』』ti. Tatiyaṃ.
-
Uppādāsuttaṃ
以下是完整的簡體中文直譯: (14) 4. 戰士品 1. 戰士經 "比丘們,具備三種素質的戰士,值得國王使用,堪享國王供養,被視為國王的一部分。哪三種?比丘們,在這裡,戰士能遠射,能命中要害,能擊破巨大的身軀。比丘們,具備這三種素質的戰士,值得國王使用,堪享國王供養,被視為國王的一部分。同樣地,比丘們,具備三種素質的比丘,值得供養......是世間無上的福田。哪三種?比丘們,在這裡,比丘能遠射,能命中要害,能擊破巨大的身軀。 "比丘們,比丘如何能遠射?比丘們,在這裡,比丘對於任何色,無論是過去、未來、現在,內在或外在,粗大或微細,低劣或高尚,遠處或近處,他以正確的智慧如實觀察所有色:'這不是我的,這不是我,這不是我的自我'。對於任何受,無論是過去、未來、現在,內在或外在,粗大或微細,低劣或高尚,遠處或近處,他以正確的智慧如實觀察所有受:'這不是我的,這不是我,這不是我的自我'。對於任何想,無論是過去、未來、現在,內在或外在,粗大或微細,低劣或高尚,遠處或近處,他以正確的智慧如實觀察所有想:'這不是我的,這不是我,這不是我的自我'。對於任何行,無論是過去、未來、現在,內在或外在,粗大或微細,低劣或高尚,遠處或近處,他以正確的智慧如實觀察所有行:'這不是我的,這不是我,這不是我的自我'。對於任何識,無論是過去、未來、現在,內在或外在,粗大或微細,低劣或高尚,遠處或近處,他以正確的智慧如實觀察所有識:'這不是我的,這不是我,這不是我的自我'。比丘們,這就是比丘如何能遠射。 "比丘們,比丘如何能命中要害?比丘們,在這裡,比丘如實了知'這是苦';如實了知'這是苦的生起';如實了知'這是苦的止息';如實了知'這是導向苦止息的道路'。比丘們,這就是比丘如何能命中要害。 "比丘們,比丘如何能擊破巨大的身軀?比丘們,在這裡,比丘擊破巨大的無明蘊。比丘們,這就是比丘如何能擊破巨大的身軀。比丘們,具備這三種法的比丘,值得供養......是世間無上的福田。"第一。 2. 眾經 "比丘們,有這三種眾。哪三種?以激勵教導的眾,以問答教導的眾,以適量教導的眾 - 比丘們,這就是三種眾。"第二。 3. 朋友經 "比丘們,具備三種素質的朋友應當親近。哪三種?給予難以給予之物,做難以做到之事,忍受難以忍受之事 - 比丘們,具備這三種素質的朋友應當親近。"第三。 4. 生起經
-
『『Uppādā vā, bhikkhave, tathāgatānaṃ anuppādā vā tathāgatānaṃ, ṭhitāva sā dhātu dhammaṭṭhitatā dhammaniyāmatā. Sabbe saṅkhārā aniccā. Taṃ tathāgato abhisambujjhati abhisameti. Abhisambujjhitvā abhisametvā ācikkhati deseti paññāpeti paṭṭhapeti vivarati vibhajati uttānīkaroti – 『sabbe saṅkhārā aniccā』ti. Uppādā vā, bhikkhave, tathāgatānaṃ anuppādā vā tathāgatānaṃ ṭhitāva sā dhātu dhammaṭṭhitatā dhammaniyāmatā. Sabbe saṅkhārā dukkhā. Taṃ tathāgato abhisambujjhati abhisameti. Abhisambujjhitvā abhisametvā ācikkhati deseti paññāpeti paṭṭhapeti vivarati vibhajati uttānīkaroti – 『sabbe saṅkhārā dukkhā』ti. Uppādā vā, bhikkhave, tathāgatānaṃ anuppādā vā tathāgatānaṃ ṭhitāva sā dhātu dhammaṭṭhitatā dhammaniyāmatā. Sabbe dhammā anattā. Taṃ tathāgato abhisambujjhati abhisameti. Abhisambujjhitvā abhisametvā ācikkhati deseti paññāpeti paṭṭhapeti vivarati vibhajati uttānīkaroti – 『sabbe dhammā anattā』』』ti. Catutthaṃ.
-
Kesakambalasuttaṃ
-
『『Seyyathāpi, bhikkhave, yāni kānici tantāvutānaṃ vatthānaṃ, kesakambalo tesaṃ paṭikiṭṭho akkhāyati. Kesakambalo, bhikkhave, sīte sīto, uṇhe uṇho, dubbaṇṇo, duggandho, dukkhasamphasso. Evamevaṃ kho, bhikkhave, yāni kānici puthusamaṇabrāhmaṇavādānaṃ [samaṇappavādānaṃ (sī. syā. kaṃ. pī.)] makkhalivādo tesaṃ paṭikiṭṭho akkhāyati.
『『Makkhali, bhikkhave, moghapuriso evaṃvādī evaṃdiṭṭhi – 『natthi kammaṃ, natthi kiriyaṃ, natthi vīriya』nti. Yepi te, bhikkhave, ahesuṃ atītamaddhānaṃ arahanto sammāsambuddhā, tepi bhagavanto kammavādā ceva ahesuṃ kiriyavādā ca vīriyavādā ca. Tepi, bhikkhave, makkhali moghapuriso paṭibāhati – 『natthi kammaṃ, natthi kiriyaṃ, natthi vīriya』nti. Yepi te, bhikkhave, bhavissanti anāgatamaddhānaṃ arahanto sammāsambuddhā, tepi bhagavanto kammavādā ceva bhavissanti kiriyavādā ca vīriyavādā ca. Tepi, bhikkhave, makkhali moghapuriso paṭibāhati – 『natthi kammaṃ, natthi kiriyaṃ, natthi vīriya』nti. Ahampi, bhikkhave, etarahi arahaṃ sammāsambuddho kammavādo ceva kiriyavādo ca vīriyavādo ca. Mampi, bhikkhave, makkhali moghapuriso paṭibāhati – 『natthi kammaṃ, natthi kiriyaṃ, natthi vīriya』』』nti.
『『Seyyathāpi , bhikkhave, nadīmukhe khippaṃ uḍḍeyya [oḍḍeyya (sī.)] bahūnaṃ [bahunnaṃ (sī. syā. kaṃ. pī.)] macchānaṃ ahitāya dukkhāya anayāya byasanāya; evamevaṃ kho, bhikkhave, makkhali moghapuriso manussakhippaṃ maññe loke uppanno bahūnaṃ sattānaṃ ahitāya dukkhāya anayāya byasanāyā』』ti. Pañcamaṃ.
-
Sampadāsuttaṃ
-
『『Tisso imā, bhikkhave, sampadā. Katamā tisso? Saddhāsampadā, sīlasampadā, paññāsampadā – imā kho, bhikkhave, tisso sampadā』』ti. Chaṭṭhaṃ.
-
Vuddhisuttaṃ
-
『『Tisso imā, bhikkhave, vuddhiyo. Katamā tisso? Saddhāvuddhi, sīlavuddhi, paññāvuddhi – imā kho, bhikkhave, tisso vuddhiyo』』ti. Sattamaṃ.
-
Assakhaḷuṅkasuttaṃ
"比丘們,無論如來出世與否,法界、法住性、法定性都是常住的。一切行無常。如來對此覺悟、證悟。覺悟、證悟后,他宣說、教導、建立、開顯、分別、闡明:'一切行無常'。比丘們,無論如來出世與否,法界、法住性、法定性都是常住的。一切行是苦。如來對此覺悟、證悟。覺悟、證悟后,他宣說、教導、建立、開顯、分別、闡明:'一切行是苦'。比丘們,無論如來出世與否,法界、法住性、法定性都是常住的。一切法無我。如來對此覺悟、證悟。覺悟、證悟后,他宣說、教導、建立、開顯、分別、闡明:'一切法無我'。"第四。 5. 毛毯經 "比丘們,就像在所有織物中,毛毯被認為是最差的。比丘們,毛毯在冷天是冷的,在熱天是熱的,顏色難看,氣味難聞,觸感不好。同樣地,比丘們,在所有外道沙門婆羅門的學說中,末伽梨的學說被認為是最差的。 "比丘們,末伽梨這個愚人持有這樣的觀點:'沒有業,沒有作為,沒有精進'。比丘們,那些過去世的阿羅漢、正等正覺者,他們也是業論者、作為論者、精進論者。比丘們,末伽梨這個愚人否定他們:'沒有業,沒有作為,沒有精進'。比丘們,那些未來世的阿羅漢、正等正覺者,他們也將是業論者、作為論者、精進論者。比丘們,末伽梨這個愚人否定他們:'沒有業,沒有作為,沒有精進'。比丘們,我現在作為阿羅漢、正等正覺者,也是業論者、作為論者、精進論者。比丘們,末伽梨這個愚人否定我:'沒有業,沒有作為,沒有精進'。" "比丘們,就像在河口設定漁網會給許多魚帶來傷害、痛苦、災難和毀滅;同樣地,比丘們,末伽梨這個愚人似乎在世間設定了人網,給許多眾生帶來傷害、痛苦、災難和毀滅。"第五。 6. 成就經 "比丘們,有這三種成就。哪三種?信成就、戒成就、慧成就 - 比丘們,這就是三種成就。"第六。 7. 增長經 "比丘們,有這三種增長。哪三種?信增長、戒增長、慧增長 - 比丘們,這就是三種增長。"第七。 8. 劣馬經
- 『『Tayo ca, bhikkhave, assakhaḷuṅke desessāmi tayo ca purisakhaḷuṅke. Taṃ suṇātha, sādhukaṃ manasi karotha; bhāsissāmī』』ti. 『『Evaṃ, bhante』』ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –
『『Katame ca, bhikkhave, tayo assakhaḷuṅkā? Idha , bhikkhave, ekacco assakhaḷuṅko javasampanno hoti; na vaṇṇasampanno, na ārohapariṇāhasampanno. Idha pana, bhikkhave, ekacco assakhaḷuṅko javasampanno ca hoti vaṇṇasampanno ca; na ārohapariṇāhasampanno. Idha pana, bhikkhave, ekacco assakhaḷuṅko javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca. Ime kho, bhikkhave, tayo assakhaḷuṅkā.
『『Katame ca, bhikkhave, tayo purisakhaḷuṅkā? Idha, bhikkhave, ekacco purisakhaḷuṅko javasampanno hoti; na vaṇṇasampanno, na ārohapariṇāhasampanno. Idha pana, bhikkhave, ekacco purisakhaḷuṅko javasampanno ca hoti vaṇṇasampanno ca; na ārohapariṇāhasampanno. Idha pana, bhikkhave, ekacco purisakhaḷuṅko javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca.
『『Kathañca, bhikkhave, purisakhaḷuṅko javasampanno hoti; na vaṇṇasampanno na ārohapariṇāhasampanno? Idha, bhikkhave, bhikkhu 『idaṃ dukkha』nti yathābhūtaṃ pajānāti…pe… 『ayaṃ dukkhanirodhagāminī paṭipadā』ti yathābhūtaṃ pajānāti. Idamassa javasmiṃ vadāmi. Abhidhamme kho pana abhivinaye pañhaṃ puṭṭho saṃsādeti [saṃhīreti (ka.)], no vissajjeti. Idamassa na vaṇṇasmiṃ vadāmi. Na kho pana lābhī hoti cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānaṃ. Idamassa na ārohapariṇāhasmiṃ vadāmi. Evaṃ kho, bhikkhave, purisakhaḷuṅko javasampanno hoti; na vaṇṇasampanno, na ārohapariṇāhasampanno.
『『Kathañca, bhikkhave, purisakhaḷuṅko javasampanno ca hoti vaṇṇasampanno ca; na ārohapariṇāhasampanno? Idha, bhikkhave, bhikkhu 『idaṃ dukkha』nti yathābhūtaṃ pajānāti…pe… 『ayaṃ dukkhanirodhagāminī paṭipadā』ti yathābhūtaṃ pajānāti. Idamassa javasmiṃ vadāmi. Abhidhamme kho pana abhivinaye pañhaṃ puṭṭho vissajjeti, no saṃsādeti. Idamassa vaṇṇasmiṃ vadāmi. Na pana lābhī hoti cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānaṃ. Idamassa na ārohapariṇāhasmiṃ vadāmi. Evaṃ kho , bhikkhave, purisakhaḷuṅko javasampanno ca hoti vaṇṇasampanno ca; na ārohapariṇāhasampanno.
『『Kathañca, bhikkhave, purisakhaḷuṅko javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca? Idha, bhikkhave, bhikkhu 『idaṃ dukkha』nti yathābhūtaṃ pajānāti…pe… 『ayaṃ dukkhanirodhagāminī paṭipadā』ti yathābhūtaṃ pajānāti. Idamassa javasmiṃ vadāmi. Abhidhamme kho pana abhivinaye pañhaṃ puṭṭho vissajjeti, no saṃsādeti. Idamassa vaṇṇasmiṃ vadāmi. Lābhī kho pana hoti cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānaṃ. Idamassa ārohapariṇāhasmiṃ vadāmi. Evaṃ kho, bhikkhave, purisakhaḷuṅko javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca. Ime kho, bhikkhave, tayo purisakhaḷuṅkā』』ti. Aṭṭhamaṃ.
- Assaparassasuttaṃ
"比丘們,我將為你們講解三種劣馬和三種劣人。請仔細聽,好好思考,我要開始講了。""是的,尊者。"那些比丘回答世尊。世尊如此說道: "比丘們,什麼是三種劣馬?在這裡,比丘們,有一種劣馬具備速度,但不具備美貌,也不具備身材。在這裡,比丘們,又有一種劣馬具備速度和美貌,但不具備身材。在這裡,比丘們,又有一種劣馬具備速度、美貌和身材。比丘們,這就是三種劣馬。 "比丘們,什麼是三種劣人?在這裡,比丘們,有一種劣人具備速度,但不具備美貌,也不具備身材。在這裡,比丘們,又有一種劣人具備速度和美貌,但不具備身材。在這裡,比丘們,又有一種劣人具備速度、美貌和身材。 "比丘們,劣人如何具備速度,但不具備美貌,也不具備身材?在這裡,比丘們,比丘如實了知'這是苦'......'這是導向苦滅的道路'。我說這是他的速度。但在阿毗達摩和律中被問到問題時,他困惑不解,無法回答。我說這是他不具備美貌。他不能獲得衣服、飲食、住處、病人所需的藥品和用具。我說這是他不具備身材。比丘們,這就是劣人如何具備速度,但不具備美貌,也不具備身材。 "比丘們,劣人如何具備速度和美貌,但不具備身材?在這裡,比丘們,比丘如實了知'這是苦'......'這是導向苦滅的道路'。我說這是他的速度。在阿毗達摩和律中被問到問題時,他能回答,不會困惑。我說這是他的美貌。但他不能獲得衣服、飲食、住處、病人所需的藥品和用具。我說這是他不具備身材。比丘們,這就是劣人如何具備速度和美貌,但不具備身材。 "比丘們,劣人如何具備速度、美貌和身材?在這裡,比丘們,比丘如實了知'這是苦'......'這是導向苦滅的道路'。我說這是他的速度。在阿毗達摩和律中被問到問題時,他能回答,不會困惑。我說這是他的美貌。他能獲得衣服、飲食、住處、病人所需的藥品和用具。我說這是他的身材。比丘們,這就是劣人如何具備速度、美貌和身材。比丘們,這就是三種劣人。"第八。 9. 馬經
- 『『Tayo ca, bhikkhave, assaparasse [assasadasse (sī syā. kaṃ. pī.)] desessāmi tayo ca purisaparasse [purisasadasse (sī. syā. kaṃ. pī.)]. Taṃ suṇātha, sādhukaṃ manasi karotha; bhāsissāmī』』ti. 『『Evaṃ, bhante』』ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –
『『Katame ca, bhikkhave, tayo assaparassā? Idha, bhikkhave, ekacco assaparasso javasampanno hoti; na vaṇṇasampanno na ārohapariṇāhasampanno. Idha pana, bhikkhave, ekacco assaparasso javasampanno hoti vaṇṇasampanno ca; na ārohapariṇāhasampanno. Idha pana, bhikkhave, ekacco assaparasso javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca. Ime kho, bhikkhave, tayo assaparassā.
『『Katame ca, bhikkhave, tayo purisaparassā? Idha, bhikkhave, ekacco purisaparasso javasampanno hoti; na vaṇṇasampanno na ārohapariṇāhasampanno. Idha pana, bhikkhave, ekacco purisaparasso javasampanno ca hoti vaṇṇasampanno ca; na ārohapariṇāhasampanno. Idha pana, bhikkhave , ekacco purisaparasso javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca.
『『Kathañca , bhikkhave, purisaparasso javasampanno hoti; na vaṇṇasampanno, na ārohapariṇāhasampanno? Idha, bhikkhave, bhikkhu pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā. Idamassa javasmiṃ vadāmi. Abhidhamme kho pana abhiviniye pañhaṃ puṭṭho saṃsādeti, no vissajjeti. Idamassa na vaṇṇasmiṃ vadāmi. Na kho pana lābhī hoti cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānaṃ . Idamassa na ārohapariṇāhasmiṃ vadāmi. Evaṃ kho, bhikkhave, purisaparasso javasampanno hoti; na vaṇṇasampanno, na ārohapariṇāhasampanno.
『『Kathañca, bhikkhave, purisaparasso javasampanno ca hoti vaṇṇasampanno ca, na ārohapariṇāhasampanno? Idha, bhikkhave, bhikkhu pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā. Idamassa javasmiṃ vadāmi. Abhidhamme kho pana abhivinaye pañhaṃ puṭṭho vissajjeti, no saṃsādeti. Idamassa vaṇṇasmiṃ vadāmi. Na kho pana lābhī hoti cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānaṃ. Idamassa na ārohapariṇāhasmiṃ vadāmi. Evaṃ kho, bhikkhave, purisaparasso javasampanno ca hoti; vaṇṇasampanno ca, na ārohapariṇāhasampanno.
『『Kathañca , bhikkhave, purisaparasso javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca? Idha, bhikkhave , bhikkhu pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā. Idamassa javasmiṃ vadāmi. Abhidhamme kho pana abhivinaye pañhaṃ puṭṭho vissajjeti, no saṃsādeti. Idamassa vaṇṇasmiṃ vadāmi. Lābhī kho pana hoti cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānaṃ. Idamassa ārohapariṇāhasmiṃ vadāmi. Evaṃ kho, bhikkhave, purisaparasso javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca. Ime kho, bhikkhave, tayo purisaparassā』』ti. Navamaṃ.
- Assājānīyasuttaṃ
"比丘們,我將為你們講解三種良馬和三種良人。請仔細聽,好好思考,我要開始講了。""是的,尊者。"那些比丘回答世尊。世尊如此說道: "比丘們,什麼是三種良馬?在這裡,比丘們,有一種良馬具備速度,但不具備美貌,也不具備身材。在這裡,比丘們,又有一種良馬具備速度和美貌,但不具備身材。在這裡,比丘們,又有一種良馬具備速度、美貌和身材。比丘們,這就是三種良馬。 "比丘們,什麼是三種良人?在這裡,比丘們,有一種良人具備速度,但不具備美貌,也不具備身材。在這裡,比丘們,又有一種良人具備速度和美貌,但不具備身材。在這裡,比丘們,又有一種良人具備速度、美貌和身材。 "比丘們,良人如何具備速度,但不具備美貌,也不具備身材?在這裡,比丘們,比丘由於五下分結的滅盡而成為化生者,在那裡般涅槃,不再從那個世界回來。我說這是他的速度。但在阿毗達摩和律中被問到問題時,他困惑不解,無法回答。我說這是他不具備美貌。他不能獲得衣服、飲食、住處、病人所需的藥品和用具。我說這是他不具備身材。比丘們,這就是良人如何具備速度,但不具備美貌,也不具備身材。 "比丘們,良人如何具備速度和美貌,但不具備身材?在這裡,比丘們,比丘由於五下分結的滅盡而成為化生者,在那裡般涅槃,不再從那個世界回來。我說這是他的速度。在阿毗達摩和律中被問到問題時,他能回答,不會困惑。我說這是他的美貌。但他不能獲得衣服、飲食、住處、病人所需的藥品和用具。我說這是他不具備身材。比丘們,這就是良人如何具備速度和美貌,但不具備身材。 "比丘們,良人如何具備速度、美貌和身材?在這裡,比丘們,比丘由於五下分結的滅盡而成為化生者,在那裡般涅槃,不再從那個世界回來。我說這是他的速度。在阿毗達摩和律中被問到問題時,他能回答,不會困惑。我說這是他的美貌。他能獲得衣服、飲食、住處、病人所需的藥品和用具。我說這是他的身材。比丘們,這就是良人如何具備速度、美貌和身材。比丘們,這就是三種良人。"第九。
- 『『Tayo ca, bhikkhave, bhadre assājānīye desessāmi tayo ca bhadre purisājānīye. Taṃ suṇātha, sādhukaṃ manasi karotha; bhāsissāmī』』ti. 『『Evaṃ, bhante』』ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –
『『Katame ca, bhikkhave, tayo bhadrā assājānīyā? Idha, bhikkhave, ekacco bhadro assājānīyo …pe… javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca. Ime kho, bhikkhave, tayo bhadrā assājānīyā.
『『Katame ca bhikkhave, tayo bhadrā purisājānīyā? Idha, bhikkhave, ekacco bhadro purisājānīyo…pe… javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca.
『『Kathañca, bhikkhave, bhadro purisājānīyo…pe… javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca? Idha, bhikkhave, bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Idamassa javasmiṃ vadāmi. Abhidhamme kho pana abhivinaye pañhaṃ puṭṭho vissajjeti, no saṃsādeti. Idamassa vaṇṇasmiṃ vadāmi. Lābhī kho pana hoti cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānaṃ. Idamassa ārohapariṇāhasmiṃ vadāmi. Evaṃ kho, bhikkhave, bhadro purisājānīyo javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca. Ime kho, bhikkhave, tayo bhadrā purisājānīyā』』ti. Dasamaṃ.
-
Paṭhamamoranivāpasuttaṃ
-
Ekaṃ samayaṃ bhagavā rājagahe viharati moranivāpe paribbājakārāme. Tatra kho bhagavā bhikkhū āmantesi – 『『bhikkhavo』』ti. 『『Bhadante』』ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –
『『Tīhi, bhikkhave, dhammehi samannāgato bhikkhu accantaniṭṭho hoti accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānaṃ. Katamehi tīhi? Asekkhena sīlakkhandhena, asekkhena samādhikkhandhena, asekkhena paññākkhandhena. Imehi kho, bhikkhave, tīhi dhammehi samannāgato bhikkhu accantaniṭṭho hoti accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussāna』』nti. Ekādasamaṃ.
-
Dutiyamoranivāpasuttaṃ
-
『『Tīhi, bhikkhave, dhammehi samannāgato bhikkhu accantaniṭṭho hoti accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānaṃ. Katamehi tīhi? Iddhipāṭihāriyena , ādesanāpāṭihāriyena, anusāsanīpāṭihāriyena – imehi kho, bhikkhave, tīhi dhammehi samannāgato bhikkhu accantaniṭṭho hoti accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussāna』』nti. Dvādasamaṃ.
-
Tatiyamoranivāpasuttaṃ
"比丘們,我將為你們講解三種優良的馬和三種優良的人。請仔細聽,好好思考,我要開始講了。""是的,尊者。"那些比丘回答世尊。世尊如此說道: "比丘們,什麼是三種優良的馬?在這裡,比丘們,有一種優良的馬......具備速度、美貌和身材。比丘們,這就是三種優良的馬。 "比丘們,什麼是三種優良的人?在這裡,比丘們,有一種優良的人......具備速度、美貌和身材。 "比丘們,優良的人如何......具備速度、美貌和身材?在這裡,比丘們,比丘由於諸漏的滅盡,在現法中自己證知、證悟、成就並安住于無漏的心解脫、慧解脫。我說這是他的速度。在阿毗達摩和律中被問到問題時,他能回答,不會困惑。我說這是他的美貌。他能獲得衣服、飲食、住處、病人所需的藥品和用具。我說這是他的身材。比丘們,這就是優良的人如何具備速度、美貌和身材。比丘們,這就是三種優良的人。"第十。 11. 第一孔雀林經 有一次,世尊住在王舍城(現在的拉杰吉爾)孔雀林的遊行者園。在那裡,世尊對比丘們說:"比丘們。""尊者。"那些比丘回答世尊。世尊如此說道: "比丘們,具備三法的比丘達到究竟的圓滿,究竟的安穩,究竟的梵行,究竟的終點,是人天中最殊勝的。哪三法?無學戒蘊、無學定蘊、無學慧蘊。比丘們,具備這三法的比丘達到究竟的圓滿,究竟的安穩,究竟的梵行,究竟的終點,是人天中最殊勝的。"第十一。 12. 第二孔雀林經 "比丘們,具備三法的比丘達到究竟的圓滿,究竟的安穩,究竟的梵行,究竟的終點,是人天中最殊勝的。哪三法?神變神通、他心神通、教誡神通。比丘們,具備這三法的比丘達到究竟的圓滿,究竟的安穩,究竟的梵行,究竟的終點,是人天中最殊勝的。"第十二。 13. 第三孔雀林經
- 『『Tīhi, bhikkhave, dhammehi samannāgato bhikkhu accantaniṭṭho hoti accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānaṃ. Katamehi tīhi? Sammādiṭṭhiyā, sammāñāṇena, sammāvimuttiyā – imehi kho, bhikkhave, tīhi dhammehi samannāgato bhikkhu accantaniṭṭho hoti accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussāna』』nti. Terasamaṃ.
Yodhājīvavaggo cuddasamo.
Tassuddānaṃ –
Yodho parisamittañca, uppādā kesakambalo;
Sampadā vuddhi tayo, assā tayo moranivāpinoti.
"比丘們,具備三法的比丘達到究竟的圓滿,究竟的安穩,究竟的梵行,究竟的終點,是人天中最殊勝的。哪三法?正見、正智、正解脫。比丘們,具備這三法的比丘達到究竟的圓滿,究竟的安穩,究竟的梵行,究竟的終點,是人天中最殊勝的。"第十三。 戰士品第十四。 其摘要: 戰士、眾、朋友, 生起、毛毯, 成就、增長三, 三馬、三孔雀林。