B0102010311dasuttar(十種解脫經)c3.5s
-
Dasuttarasuttaṃ
-
Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā campāyaṃ viharati gaggarāya pokkharaṇiyā tīre mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi. Tatra kho āyasmā sāriputto bhikkhū āmantesi – 『『āvuso bhikkhave』』ti! 『『Āvuso』』ti kho te bhikkhū āyasmato sāriputtassa paccassosuṃ. Āyasmā sāriputto etadavoca –
『『Dasuttaraṃ pavakkhāmi, dhammaṃ nibbānapattiyā;
Dukkhassantakiriyāya, sabbaganthappamocanaṃ』』.
Eko dhammo
- 『『Eko, āvuso, dhammo bahukāro, eko dhammo bhāvetabbo, eko dhammo pariññeyyo, eko dhammo pahātabbo, eko dhammo hānabhāgiyo, eko dhammo visesabhāgiyo, eko dhammo duppaṭivijjho, eko dhammo uppādetabbo, eko dhammo abhiññeyyo, eko dhammo sacchikātabbo.
(Ka) 『『katamo eko dhammo bahukāro? Appamādo kusalesu dhammesu. Ayaṃ eko dhammo bahukāro.
(Kha) 『『katamo eko dhammo bhāvetabbo? Kāyagatāsati sātasahagatā. Ayaṃ eko dhammo bhāvetabbo.
(Ga) 『『katamo eko dhammo pariññeyyo? Phasso sāsavo upādāniyo. Ayaṃ eko dhammo pariññeyyo.
(Gha) 『『katamo eko dhammo pahātabbo? Asmimāno. Ayaṃ eko dhammo pahātabbo.
(Ṅa) 『『katamo eko dhammo hānabhāgiyo? Ayoniso manasikāro. Ayaṃ eko dhammo hānabhāgiyo.
(Ca) 『『katamo eko dhammo visesabhāgiyo? Yoniso manasikāro. Ayaṃ eko dhammo visesabhāgiyo.
(Cha) 『『katamo eko dhammo duppaṭivijjho? Ānantariko cetosamādhi. Ayaṃ eko dhammo duppaṭivijjho.
(Ja) 『『katamo eko dhammo uppādetabbo? Akuppaṃ ñāṇaṃ. Ayaṃ eko dhammo uppādetabbo.
(Jha) 『『katamo eko dhammo abhiññeyyo? Sabbe sattā āhāraṭṭhitikā. Ayaṃ eko dhammo abhiññeyyo.
(Ña) 『『katamo eko dhammo sacchikātabbo? Akuppā cetovimutti. Ayaṃ eko dhammo sacchikātabbo.
『『Iti ime dasa dhammā bhūtā tacchā tathā avitathā anaññathā sammā tathāgatena abhisambuddhā.
Dve dhammā
- 『『Dve dhammā bahukārā, dve dhammā bhāvetabbā, dve dhammā pariññeyyā, dve dhammā pahātabbā , dve dhammā hānabhāgiyā, dve dhammā visesabhāgiyā, dve dhammā duppaṭivijjhā, dve dhammā uppādetabbā, dve dhammā abhiññeyyā, dve dhammā sacchikātabbā.
(Ka) 『『katame dve dhammā bahukārā? Sati ca sampajaññañca. Ime dve dhammā bahukārā.
(Kha) 『『katame dve dhammā bhāvetabbā? Samatho ca vipassanā ca. Ime dve dhammā bhāvetabbā.
(Ga) 『『katame dve dhammā pariññeyyā? Nāmañca rūpañca. Ime dve dhammā pariññeyyā.
(Gha) 『『katame dve dhammā pahātabbā? Avijjā ca bhavataṇhā ca. Ime dve dhammā pahātabbā.
(Ṅa) 『『katame dve dhammā hānabhāgiyā? Dovacassatā ca pāpamittatā ca. Ime dve dhammā hānabhāgiyā.
(Ca) 『『katame dve dhammā visesabhāgiyā? Sovacassatā ca kalyāṇamittatā ca. Ime dve dhammā visesabhāgiyā.
(Cha) 『『katame dve dhammā duppaṭivijjhā? Yo ca hetu yo ca paccayo sattānaṃ saṃkilesāya, yo ca hetu yo ca paccayo sattānaṃ visuddhiyā. Ime dve dhammā duppaṭivijjhā.
(Ja) 『『katame dve dhammā uppādetabbā? Dve ñāṇāni – khaye ñāṇaṃ, anuppāde ñāṇaṃ. Ime dve dhammā uppādetabbā.
(Jha) 『『katame dve dhammā abhiññeyyā? Dve dhātuyo – saṅkhatā ca dhātu asaṅkhatā ca dhātu. Ime dve dhammā abhiññeyyā.
(Ña) 『『katame dve dhammā sacchikātabbā? Vijjā ca vimutti ca. Ime dve dhammā sacchikātabbā.
『『Iti ime vīsati dhammā bhūtā tacchā tathā avitathā anaññathā sammā tathāgatena abhisambuddhā.
Tayo dhammā
這是我對文字的完整直譯: 十上經 如是我聞。一時,世尊與大比丘僧團約五百比丘一起,住在瞻波(Campā)城伽伽羅池(Gaggarā)岸邊。那時,尊者舍利弗對比丘們說:"諸比丘賢友!"那些比丘回答尊者舍利弗:"賢友。"尊者舍利弗說道: "我將宣說十上法,為證涅槃之法, 為終結苦,解脫一切結。" 一法 "賢友們,一法多所作用,一法應修習,一法應遍知,一法應斷,一法屬衰退分,一法屬殊勝分,一法難通達,一法應生起,一法應證知,一法應證悟。 (甲)"什麼是一法多所作用?不放逸于善法。這是一法多所作用。 (乙)"什麼是一法應修習?與樂俱行的身至念。這是一法應修習。 (丙)"什麼是一法應遍知?有漏有取的觸。這是一法應遍知。 (丁)"什麼是一法應斷?我慢。這是一法應斷。 (戊)"什麼是一法屬衰退分?不如理作意。這是一法屬衰退分。 (己)"什麼是一法屬殊勝分?如理作意。這是一法屬殊勝分。 (庚)"什麼是一法難通達?無間心定。這是一法難通達。 (辛)"什麼是一法應生起?不動智。這是一法應生起。 (壬)"什麼是一法應證知?一切眾生依食而住。這是一法應證知。 (癸)"什麼是一法應證悟?不動心解脫。這是一法應證悟。 "如是這十法是真實、如實、不虛、不異,為如來正等覺。 二法 "二法多所作用,二法應修習,二法應遍知,二法應斷,二法屬衰退分,二法屬殊勝分,二法難通達,二法應生起,二法應證知,二法應證悟。 (甲)"什麼是二法多所作用?念和正知。這是二法多所作用。 (乙)"什麼是二法應修習?止和觀。這是二法應修習。 (丙)"什麼是二法應遍知?名和色。這是二法應遍知。 (丁)"什麼是二法應斷?無明和有愛。這是二法應斷。 (戊)"什麼是二法屬衰退分?難教性和惡友性。這是二法屬衰退分。 (己)"什麼是二法屬殊勝分?易教性和善友性。這是二法屬殊勝分。 (庚)"什麼是二法難通達?眾生污染的因和緣,眾生清凈的因和緣。這是二法難通達。 (辛)"什麼是二法應生起?二智:盡智和無生智。這是二法應生起。 (壬)"什麼是二法應證知?二界:有為界和無為界。這是二法應證知。 (癸)"什麼是二法應證悟?明和解脫。這是二法應證悟。 "如是這二十法是真實、如實、不虛、不異,為如來正等覺。 三法
- 『『Tayo dhammā bahukārā, tayo dhammā bhāvetabbā…pe… tayo dhammā sacchikātabbā.
(Ka) 『『katame tayo dhammā bahukārā? Sappurisasaṃsevo, saddhammassavanaṃ, dhammānudhammappaṭipatti. Ime tayo dhammā bahukārā.
(Kha) 『『katame tayo dhammā bhāvetabbā? Tayo samādhī – savitakko savicāro samādhi, avitakko vicāramatto samādhi, avitakko avicāro samādhi. Ime tayo dhammā bhāvetabbā.
(Ga) 『『katame tayo dhammā pariññeyyā? Tisso vedanā – sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā. Ime tayo dhammā pariññeyyā.
(Gha) 『『katame tayo dhammā pahātabbā? Tisso taṇhā – kāmataṇhā, bhavataṇhā, vibhavataṇhā. Ime tayo dhammā pahātabbā.
(Ṅa) 『『katame tayo dhammā hānabhāgiyā? Tīṇi akusalamūlāni – lobho akusalamūlaṃ, doso akusalamūlaṃ, moho akusalamūlaṃ. Ime tayo dhammā hānabhāgiyā.
(Ca) 『『katame tayo dhammā visesabhāgiyā? Tīṇi kusalamūlāni – alobho kusalamūlaṃ, adoso kusalamūlaṃ, amoho kusalamūlaṃ. Ime tayo dhammā visesabhāgiyā.
(Cha) 『『katame tayo dhammā duppaṭivijjhā? Tisso nissaraṇiyā dhātuyo – kāmānametaṃ nissaraṇaṃ yadidaṃ nekkhammaṃ, rūpānametaṃ nissaraṇaṃ yadidaṃ arūpaṃ, yaṃ kho pana kiñci bhūtaṃ saṅkhataṃ paṭiccasamuppannaṃ, nirodho tassa nissaraṇaṃ. Ime tayo dhammā duppaṭivijjhā.
(Ja) 『『katame tayo dhammā uppādetabbā? Tīṇi ñāṇāni – atītaṃse ñāṇaṃ, anāgataṃse ñāṇaṃ, paccuppannaṃse ñāṇaṃ. Ime tayo dhammā uppādetabbā.
(Jha) 『『katame tayo dhammā abhiññeyyā? Tisso dhātuyo – kāmadhātu, rūpadhātu, arūpadhātu. Ime tayo dhammā abhiññeyyā.
(Ña) 『『katame tayo dhammā sacchikātabbā? Tisso vijjā – pubbenivāsānussatiñāṇaṃ vijjā, sattānaṃ cutūpapāte ñāṇaṃ vijjā, āsavānaṃ khaye ñāṇaṃ vijjā. Ime tayo dhammā sacchikātabbā.
『『Iti ime tiṃsa dhammā bhūtā tacchā tathā avitathā anaññathā sammā tathāgatena abhisambuddhā.
Cattāro dhammā
三法多所作用,三法應修習......三法應證悟。 (甲)什麼是三法多所作用?親近善士,聽聞正法,如法修行。這是三法多所作用。 (乙)什麼是三法應修習?三種定:有尋有伺定,無尋唯伺定,無尋無伺定。這是三法應修習。 (丙)什麼是三法應遍知?三受:樂受,苦受,不苦不樂受。這是三法應遍知。 (丁)什麼是三法應斷?三愛:欲愛,有愛,無有愛。這是三法應斷。 (戊)什麼是三法屬衰退分?三不善根:貪不善根,嗔不善根,癡不善根。這是三法屬衰退分。 (己)什麼是三法屬殊勝分?三善根:無貪善根,無嗔善根,無癡善根。這是三法屬殊勝分。 (庚)什麼是三法難通達?三出離界:出離欲的是出離,出離色的是無色,凡是有為、緣起的,其滅盡是出離。這是三法難通達。 (辛)什麼是三法應生起?三智:過去智,未來智,現在智。這是三法應生起。 (壬)什麼是三法應證知?三界:欲界,色界,無色界。這是三法應證知。 (癸)什麼是三法應證悟?三明:宿命隨念智明,眾生死生智明,漏盡智明。這是三法應證悟。 如是這三十法是真實、如實、不虛、不異,為如來正等覺。 四法
- 『『Cattāro dhammā bahukārā, cattāro dhammā bhāvetabbā…pe… cattāro dhammā sacchikātabbā.
(Ka) 『『katame cattāro dhammā bahukārā? Cattāri cakkāni – patirūpadesavāso, sappurisūpanissayo [sappurisupassayo (syā. kaṃ.)], attasammāpaṇidhi, pubbe ca katapuññatā. Ime cattāro dhammā bahukārā.
(Kha) 『『katame cattāro dhammā bhāvetabbā? Cattāro satipaṭṭhānā – idhāvuso, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu…pe… citte… dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ime cattāro dhammā bhāvetabbā.
(Ga) 『『katame cattāro dhammā pariññeyyā? Cattāro āhārā – kabaḷīkāro [kavaḷīkāro (syā. kaṃ.)] āhāro oḷāriko vā sukhumo vā, phasso dutiyo, manosañcetanā tatiyā, viññāṇaṃ catutthaṃ. Ime cattāro dhammā pariññeyyā.
(Gha) 『『katame cattāro dhammā pahātabbā? Cattāro oghā – kāmogho, bhavogho, diṭṭhogho, avijjogho. Ime cattāro dhammā pahātabbā.
(Ṅa) 『『katame cattāro dhammā hānabhāgiyā? Cattāro yogā – kāmayogo, bhavayogo, diṭṭhiyogo, avijjāyogo. Ime cattāro dhammā hānabhāgiyā.
(Ca) 『『katame cattāro dhammā visesabhāgiyā? Cattāro visaññogā – kāmayogavisaṃyogo, bhavayogavisaṃyogo, diṭṭhiyogavisaṃyogo, avijjāyogavisaṃyogo. Ime cattāro dhammā visesabhāgiyā.
(Cha) 『『katame cattāro dhammā duppaṭivijjhā? Cattāro samādhī – hānabhāgiyo samādhi, ṭhitibhāgiyo samādhi, visesabhāgiyo samādhi, nibbedhabhāgiyo samādhi. Ime cattāro dhammā duppaṭivijjhā.
(Ja) 『『katame cattāro dhammā uppādetabbā? Cattāri ñāṇāni – dhamme ñāṇaṃ, anvaye ñāṇaṃ, pariye ñāṇaṃ, sammutiyā ñāṇaṃ. Ime cattāro dhammā uppādetabbā.
(Jha) 『『katame cattāro dhammā abhiññeyyā? Cattāri ariyasaccāni – dukkhaṃ ariyasaccaṃ, dukkhasamudayaṃ [dukkhasamudayo (syā. kaṃ.)] ariyasaccaṃ, dukkhanirodhaṃ [dukkhanirodho (syā. kaṃ.)] ariyasaccaṃ, dukkhanirodhagāminī paṭipadā ariyasaccaṃ. Ime cattāro dhammā abhiññeyyā.
(Ña) 『『katame cattāro dhammā sacchikātabbā? Cattāri sāmaññaphalāni – sotāpattiphalaṃ, sakadāgāmiphalaṃ, anāgāmiphalaṃ, arahattaphalaṃ . Ime cattāro dhammā sacchikātabbā.
『『Iti ime cattārīsadhammā bhūtā tacchā tathā avitathā anaññathā sammā tathāgatena abhisambuddhā.
Pañca dhammā
四法多所作用,四法應修習......四法應證悟。 (甲)什麼是四法多所作用?四輪:住適宜處,依止善士,正確自我導向,宿世福業。這是四法多所作用。 (乙)什麼是四法應修習?四念處:賢友們,比丘于身觀身而住,精勤、正知、正念,除世間貪憂。于受......於心......於法觀法而住,精勤、正知、正念,除世間貪憂。這是四法應修習。 (丙)什麼是四法應遍知?四食:粗細段食,觸為第二,意思為第三,識為第四。這是四法應遍知。 (丁)什麼是四法應斷?四暴流:欲暴流,有暴流,見暴流,無明暴流。這是四法應斷。 (戊)什麼是四法屬衰退分?四軛:欲軛,有軛,見軛,無明軛。這是四法屬衰退分。 (己)什麼是四法屬殊勝分?四離系:離欲軛,離有軛,離見軛,離無明軛。這是四法屬殊勝分。 (庚)什麼是四法難通達?四定:屬衰退分定,屬安住分定,屬殊勝分定,屬通達分定。這是四法難通達。 (辛)什麼是四法應生起?四智:法智,類智,他心智,世俗智。這是四法應生起。 (壬)什麼是四法應證知?四聖諦:苦聖諦,苦集聖諦,苦滅聖諦,趣苦滅道聖諦。這是四法應證知。 (癸)什麼是四法應證悟?四沙門果:預流果,一來果,不還果,阿羅漢果。這是四法應證悟。 如是這四十法是真實、如實、不虛、不異,為如來正等覺。 五法
- 『『Pañca dhammā bahukārā…pe… pañca dhammā sacchikātabbā.
(Ka) 『『katame pañca dhammā bahukārā? Pañca padhāniyaṅgāni – idhāvuso, bhikkhu saddho hoti, saddahati tathāgatassa bodhiṃ – 『itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā』ti. Appābādho hoti appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya majjhimāya padhānakkhamāya. Asaṭho hoti amāyāvī yathābhūtamattānaṃ āvīkattā satthari vā viññūsu vā sabrahmacārīsu. Āraddhavīriyo viharati akusalānaṃ dhammānaṃ pahānāya, kusalānaṃ dhammānaṃ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā. Ime pañca dhammā bahukārā.
(Kha) 『『katame pañca dhammā bhāvetabbā? Pañcaṅgiko sammāsamādhi – pītipharaṇatā, sukhapharaṇatā, cetopharaṇatā , ālokapharaṇatā, paccavekkhaṇanimittaṃ [paccavekkhaṇānimittaṃ (syā. kaṃ.)]. Ime pañca dhammā bhāvetabbā.
(Ga) 『『katame pañca dhammā pariññeyyā? Pañcupādānakkhandhā [seyyathīdaṃ (sī. syā. kaṃ. pī.)] – rūpupādānakkhandho, vedanupādānakkhandho, saññupādānakkhandho, saṅkhārupādānakkhandho viññāṇupādānakkhandho. Ime pañca dhammā pariññeyyā.
(Gha) 『『katame pañca dhammā pahātabbā? Pañca nīvaraṇāni – kāmacchandanīvaraṇaṃ, byāpādanīvaraṇaṃ, thinamiddhanīvaraṇaṃ, uddhaccakukuccanīvaraṇaṃ, vicikicchānīvaraṇaṃ. Ime pañca dhammā pahātabbā.
(Ṅa) 『『katame pañca dhammā hānabhāgiyā? Pañca cetokhilā – idhāvuso, bhikkhu satthari kaṅkhati vicikicchati nādhimuccati na sampasīdati. Yo so, āvuso, bhikkhu satthari kaṅkhati vicikicchati nādhimuccati na sampasīdati, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya . Ayaṃ paṭhamo cetokhilo. Puna caparaṃ, āvuso, bhikkhu dhamme kaṅkhati vicikicchati…pe… saṅghe kaṅkhati vicikicchati…pe… sikkhāya kaṅkhati vicikicchati…pe… sabrahmacārīsu kupito hoti anattamano āhatacitto khilajāto, yo so, āvuso, bhikkhu sabrahmacārīsu kupito hoti anattamano āhatacitto khilajāto, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Ayaṃ pañcamo cetokhilo. Ime pañca dhammā hānabhāgiyā.
(Ca) 『『katame pañca dhammā visesabhāgiyā? Pañcindriyāni – saddhindriyaṃ, vīriyindriyaṃ, satindriyaṃ, samādhindriyaṃ, paññindriyaṃ. Ime pañca dhammā visesabhāgiyā.
(Cha) 『『katame pañca dhammā duppaṭivijjhā? Pañca nissaraṇiyā dhātuyo – idhāvuso, bhikkhuno kāme manasikaroto kāmesu cittaṃ na pakkhandati na pasīdati na santiṭṭhati na vimuccati. Nekkhammaṃ kho panassa manasikaroto nekkhamme cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati. Tassa taṃ cittaṃ sugataṃ subhāvitaṃ suvuṭṭhitaṃ suvimuttaṃ visaṃyuttaṃ kāmehi. Ye ca kāmapaccayā uppajjanti āsavā vighātā pariḷāhā, mutto so tehi. Na so taṃ vedanaṃ vedeti. Idamakkhātaṃ kāmānaṃ nissaraṇaṃ.
『『Puna caparaṃ, āvuso, bhikkhuno byāpādaṃ manasikaroto byāpāde cittaṃ na pakkhandati na pasīdati na santiṭṭhati na vimuccati. Abyāpādaṃ kho panassa manasikaroto abyāpāde cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati. Tassa taṃ cittaṃ sugataṃ subhāvitaṃ suvuṭṭhitaṃ suvimuttaṃ visaṃyuttaṃ byāpādena. Ye ca byāpādapaccayā uppajjanti āsavā vighātā pariḷāhā, mutto so tehi. Na so taṃ vedanaṃ vedeti. Idamakkhātaṃ byāpādassa nissaraṇaṃ.
『『Puna caparaṃ, āvuso, bhikkhuno vihesaṃ manasikaroto vihesāya cittaṃ na pakkhandati na pasīdati na santiṭṭhati na vimuccati. Avihesaṃ kho panassa manasikaroto avihesāya cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati . Tassa taṃ cittaṃ sugataṃ subhāvitaṃ suvuṭṭhitaṃ suvimuttaṃ visaṃyuttaṃ vihesāya. Ye ca vihesāpaccayā uppajjanti āsavā vighātā pariḷāhā, mutto so tehi. Na so taṃ vedanaṃ vedeti. Idamakkhātaṃ vihesāya nissaraṇaṃ.
五法多所作用......五法應證悟。 (甲)什麼是五法多所作用?五精進支:賢友們,比丘有信,信如來的覺悟 - "世尊是阿羅漢、正等覺、明行足、善逝、世間解、無上士、調御丈夫、天人師、佛、世尊。"少病少惱,具備平衡的消化,不冷不熱,適合精進。不虛偽不欺詐,如實向導師或有智同梵行者顯示自己。精進而住,為斷不善法,為具足善法,有力、堅固精進,于善法不捨重擔。有慧,具足生滅慧,聖、出離、正趣苦滅。這是五法多所作用。 (乙)什麼是五法應修習?五支正定:遍滿喜、遍滿樂、遍滿心、遍滿光明、觀察相。這是五法應修習。 (丙)什麼是五法應遍知?五取蘊:色取蘊、受取蘊、想取蘊、行取蘊、識取蘊。這是五法應遍知。 (丁)什麼是五法應斷?五蓋:欲貪蓋、嗔恚蓋、昏沉睡眠蓋、掉舉惡作蓋、疑蓋。這是五法應斷。 (戊)什麼是五法屬衰退分?五心荒蕪:賢友們,比丘對導師懷疑、猶豫、不確信、不凈信。賢友們,比丘對導師懷疑、猶豫、不確信、不凈信,其心不傾向熱忱、專注、恒常、精進。其心不傾向熱忱、專注、恒常、精進,這是第一心荒蕪。再者,賢友們,比丘對法懷疑、猶豫......對僧懷疑、猶豫......對學處懷疑、猶豫......對同梵行者生氣、不悅、心受傷害、變得頑固。賢友們,比丘對同梵行者生氣、不悅、心受傷害、變得頑固,其心不傾向熱忱、專注、恒常、精進。其心不傾向熱忱、專注、恒常、精進,這是第五心荒蕪。這是五法屬衰退分。 (己)什麼是五法屬殊勝分?五根:信根、精進根、念根、定根、慧根。這是五法屬殊勝分。 (庚)什麼是五法難通達?五出離界:賢友們,比丘作意欲時,心不趣向、不信樂、不安住、不解脫于欲。但作意出離時,心趣向、信樂、安住、解脫于出離。他的心善修、善立、善出、善解脫、離欲。凡因欲而生的漏、惱害、熱惱,他從中解脫。他不感受那種感受。這被稱為欲的出離。 再者,賢友們,比丘作意嗔恚時,心不趣向、不信樂、不安住、不解脫于嗔恚。但作意無嗔時,心趣向、信樂、安住、解脫于無嗔。他的心善修、善立、善出、善解脫、離嗔恚。凡因嗔恚而生的漏、惱害、熱惱,他從中解脫。他不感受那種感受。這被稱為嗔恚的出離。 再者,賢友們,比丘作意傷害時,心不趣向、不信樂、不安住、不解脫于傷害。但作意無害時,心趣向、信樂、安住、解脫于無害。他的心善修、善立、善出、善解脫、離傷害。凡因傷害而生的漏、惱害、熱惱,他從中解脫。他不感受那種感受。這被稱為傷害的出離。
『『Puna caparaṃ, āvuso, bhikkhuno rūpe manasikaroto rūpesu cittaṃ na pakkhandati na pasīdati na santiṭṭhati na vimuccati. Arūpaṃ kho panassa manasikaroto arūpe cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati. Tassa taṃ cittaṃ sugataṃ subhāvitaṃ suvuṭṭhitaṃ suvimuttaṃ visaṃyuttaṃ rūpehi. Ye ca rūpapaccayā uppajjanti āsavā vighātā pariḷāhā, mutto so tehi. Na so taṃ vedanaṃ vedeti. Idamakkhātaṃ rūpānaṃ nissaraṇaṃ.
『『Puna caparaṃ, āvuso, bhikkhuno sakkāyaṃ manasikaroto sakkāye cittaṃ na pakkhandati na pasīdati na santiṭṭhati na vimuccati. Sakkāyanirodhaṃ kho panassa manasikaroto sakkāyanirodhe cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati. Tassa taṃ cittaṃ sugataṃ subhāvitaṃ suvuṭṭhitaṃ suvimuttaṃ visaṃyuttaṃ sakkāyena. Ye ca sakkāyapaccayā uppajjanti āsavā vighātā pariḷāhā, mutto so tehi. Na so taṃ vedanaṃ vedeti. Idamakkhātaṃ sakkāyassa nissaraṇaṃ. Ime pañca dhammā duppaṭivijjhā.
(Ja) 『『katame pañca dhammā uppādetabbā? Pañca ñāṇiko sammāsamādhi – 『ayaṃ samādhi paccuppannasukho ceva āyatiñca sukhavipāko』ti paccattaṃyeva ñāṇaṃ uppajjati. 『Ayaṃ samādhi ariyo nirāmiso』ti paccattaññeva ñāṇaṃ uppajjati. 『Ayaṃ samādhi akāpurisasevito』ti paccattaṃyeva ñāṇaṃ uppajjati. 『Ayaṃ samādhi santo paṇīto paṭippassaddhaladdho ekodibhāvādhigato, na sasaṅkhāraniggayhavāritagato』ti [na ca sasaṅkhāraniggayha vāritavatoti (sī. syā. kaṃ. pī.), na sasaṅkhāraniggayhavārivāvato (ka.), na sasaṅkhāraniggayhavāriyādhigato (?)] paccattaṃyeva ñāṇaṃ uppajjati. 『So kho panāhaṃ imaṃ samādhiṃ satova samāpajjāmi sato vuṭṭhahāmī』ti paccattaṃyeva ñāṇaṃ uppajjati. Ime pañca dhammā uppādetabbā.
(Jha) 『『katame pañca dhammā abhiññeyyā? Pañca vimuttāyatanāni – idhāvuso, bhikkhuno satthā dhammaṃ deseti aññataro vā garuṭṭhāniyo sabrahmacārī. Yathā yathā, āvuso, bhikkhuno satthā dhammaṃ deseti, aññataro vā garuṭṭhāniyo sabrahmacārī, tathā tathā so [bhikkhu (syā. kaṃ.)] tasmiṃ dhamme atthappaṭisaṃvedī ca hoti dhammapaṭisaṃvedī ca. Tassa atthappaṭisaṃvedino dhammapaṭisaṃvedino pāmojjaṃ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyati. Idaṃ paṭhamaṃ vimuttāyatanaṃ.
『『Puna caparaṃ, āvuso, bhikkhuno na heva kho satthā dhammaṃ deseti, aññataro vā garuṭṭhāniyo sabrahmacārī, api ca kho yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena paresaṃ deseti yathā yathā, āvuso, bhikkhu yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena paresaṃ deseti. Tathā tathā so tasmiṃ dhamme atthappaṭisaṃvedī ca hoti dhammapaṭisaṃvedī ca. Tassa atthappaṭisaṃvedino dhammapaṭisaṃvedino pāmojjaṃ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyati. Idaṃ dutiyaṃ vimuttāyatanaṃ.
『『Puna caparaṃ, āvuso, bhikkhuno na heva kho satthā dhammaṃ deseti, aññataro vā garuṭṭhāniyo sabrahmacārī, nāpi yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena paresaṃ deseti. Api ca kho, yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena sajjhāyaṃ karoti. Yathā yathā, āvuso, bhikkhu yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena sajjhāyaṃ karoti tathā tathā so tasmiṃ dhamme atthappaṭisaṃvedī ca hoti dhammapaṭisaṃvedī ca. Tassa atthappaṭisaṃvedino dhammapaṭisaṃvedino pāmojjaṃ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyati. Idaṃ tatiyaṃ vimuttāyatanaṃ.
再者,賢友們,比丘作意色時,心不趣向、不信樂、不安住、不解脫於色。但作意無色時,心趣向、信樂、安住、解脫于無色。他的心善修、善立、善出、善解脫、離色。凡因色而生的漏、惱害、熱惱,他從中解脫。他不感受那種感受。這被稱為色的出離。 再者,賢友們,比丘作意有身時,心不趣向、不信樂、不安住、不解脫于有身。但作意有身滅時,心趣向、信樂、安住、解脫于有身滅。他的心善修、善立、善出、善解脫、離有身。凡因有身而生的漏、惱害、熱惱,他從中解脫。他不感受那種感受。這被稱為有身的出離。這是五法難通達。 (辛)什麼是五法應生起?五智正定:自身生起智:"此定現在樂且未來有樂報。"自身生起智:"此定是聖、無染。"自身生起智:"此定非惡人所行。"自身生起智:"此定寂靜、殊勝、得輕安、成一境性,非以行作、抑制而得。"自身生起智:"我正念入此定,正念出此定。"這是五法應生起。 (壬)什麼是五法應證知?五解脫處:賢友們,導師或某位尊重的同梵行者為比丘說法。賢友們,導師或某位尊重的同梵行者如何如何為比丘說法,他如是如是於法得義受、法受。他得義受、法受時,生歡悅;歡悅者生喜;意喜者身輕安;身輕安者受樂;樂者心定。這是第一解脫處。 再者,賢友們,導師或某位尊重的同梵行者不為比丘說法,但他如所聞、所學廣為他人說法。賢友們,比丘如何如何如所聞、所學廣為他人說法,他如是如是於法得義受、法受。他得義受、法受時,生歡悅;歡悅者生喜;意喜者身輕安;身輕安者受樂;樂者心定。這是第二解脫處。 再者,賢友們,導師或某位尊重的同梵行者不為比丘說法,他也不如所聞、所學廣為他人說法。但是,他如所聞、所學廣作誦習。賢友們,比丘如何如何如所聞、所學廣作誦習,他如是如是於法得義受、法受。他得義受、法受時,生歡悅;歡悅者生喜;意喜者身輕安;身輕安者受樂;樂者心定。這是第三解脫處。
『『Puna caparaṃ, āvuso, bhikkhuno na heva kho satthā dhammaṃ deseti, aññataro vā garuṭṭhāniyo sabrahmacārī, nāpi yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena paresaṃ deseti, nāpi yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena sajjhāyaṃ karoti. Api ca kho, yathāsutaṃ yathāpariyattaṃ dhammaṃ cetasā anuvitakketi anuvicāreti manasānupekkhati. Yathā yathā , āvuso , bhikkhu yathāsutaṃ yathāpariyattaṃ dhammaṃ cetasā anuvitakketi anuvicāreti manasānupekkhati tathā tathā so tasmiṃ dhamme atthappaṭisaṃvedī ca hoti dhammapaṭisaṃvedī ca. Tassa atthappaṭisaṃvedino dhammapaṭisaṃvedino pāmojjaṃ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyati. Idaṃ catutthaṃ vimuttāyatanaṃ.
『『Puna caparaṃ, āvuso, bhikkhuno na heva kho satthā dhammaṃ deseti, aññataro vā garuṭṭhāniyo sabrahmacārī, nāpi yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena paresaṃ deseti, nāpi yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena sajjhāyaṃ karoti, nāpi yathāsutaṃ yathāpariyattaṃ dhammaṃ cetasā anuvitakketi anuvicāreti manasānupekkhati; api ca khvassa aññataraṃ samādhinimittaṃ suggahitaṃ hoti sumanasikataṃ sūpadhāritaṃ suppaṭividdhaṃ paññāya. Yathā yathā, āvuso, bhikkhuno aññataraṃ samādhinimittaṃ suggahitaṃ hoti sumanasikataṃ sūpadhāritaṃ suppaṭividdhaṃ paññāya tathā tathā so tasmiṃ dhamme atthappaṭisaṃvedī ca hoti dhammappaṭisaṃvedī ca. Tassa atthappaṭisaṃvedino dhammappaṭisaṃvedino pāmojjaṃ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyati. Idaṃ pañcamaṃ vimuttāyatanaṃ. Ime pañca dhammā abhiññeyyā.
(Ña) 『『katame pañca dhammā sacchikātabbā? Pañca dhammakkhandhā – sīlakkhandho , samādhikkhandho, paññākkhandho, vimuttikkhandho, vimuttiñāṇadassanakkhandho. Ime pañca dhammā sacchikātabbā.
『『Iti ime paññāsa dhammā bhūtā tacchā tathā avitathā anaññathā sammā tathāgatena abhisambuddhā.
Cha dhammā
再者,賢友們,導師或某位尊重的同梵行者不為比丘說法,他也不如所聞、所學廣為他人說法,也不如所聞、所學廣作誦習。但是,他如所聞、所學以心思惟、深思、意觀察。賢友們,比丘如何如何如所聞、所學以心思惟、深思、意觀察,他如是如是於法得義受、法受。他得義受、法受時,生歡悅;歡悅者生喜;意喜者身輕安;身輕安者受樂;樂者心定。這是第四解脫處。 再者,賢友們,導師或某位尊重的同梵行者不為比丘說法,他也不如所聞、所學廣為他人說法,也不如所聞、所學廣作誦習,也不如所聞、所學以心思惟、深思、意觀察;但是他善取、善作意、善持、以慧善通達某種定相。賢友們,比丘如何如何善取、善作意、善持、以慧善通達某種定相,他如是如是於法得義受、法受。他得義受、法受時,生歡悅;歡悅者生喜;意喜者身輕安;身輕安者受樂;樂者心定。這是第五解脫處。這是五法應證知。 (癸)什麼是五法應證悟?五法蘊:戒蘊、定蘊、慧蘊、解脫蘊、解脫知見蘊。這是五法應證悟。 如是這五十法是真實、如實、不虛、不異,為如來正等覺。 六法
- 『『Cha dhammā bahukārā…pe… cha dhammā sacchikātabbā.
(Ka) 『『katame cha dhammā bahukārā? Cha sāraṇīyā dhammā. Idhāvuso, bhikkhuno mettaṃ kāyakammaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu āvi ceva raho ca, ayampi dhammo sāraṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati.
『『Puna caparaṃ, āvuso, bhikkhuno mettaṃ vacīkammaṃ…pe… ekībhāvāya saṃvattati.
『『Puna caparaṃ, āvuso, bhikkhuno mettaṃ manokammaṃ…pe… ekībhāvāya saṃvattati.
『『Puna caparaṃ, āvuso, bhikkhu ye te lābhā dhammikā dhammaladdhā antamaso pattapariyāpannamattampi, tathārūpehi lābhehi appaṭivibhattabhogī hoti sīlavantehi sabrahmacārīhi sādhāraṇabhogī, ayampi dhammo sāraṇīyo…pe… ekībhāvāya saṃvattati.
『『Puna caparaṃ, āvuso, bhikkhu, yāni tāni sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññuppasatthāni aparāmaṭṭhāni samādhisaṃvattanikāni, tathārūpesu sīlesu sīlasāmaññagato viharati sabrahmacārīhi āvi ceva raho ca, ayampi dhammo sāraṇīyo…pe… ekībhāvāya saṃvattati.
『『Puna caparaṃ, āvuso, bhikkhu yāyaṃ diṭṭhi ariyā niyyānikā niyyāti takkarassa sammā dukkhakkhayāya, tathārūpāya diṭṭhiyā diṭṭhi sāmaññagato viharati sabrahmacārīhi āvi ceva raho ca, ayampi dhammo sāraṇīyo piyakaraṇo garukaraṇo, saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati. Ime cha dhammā bahukārā.
(Kha) 『『katame cha dhammā bhāvetabbā? Cha anussatiṭṭhānāni – buddhānussati, dhammānussati, saṅghānussati, sīlānussati, cāgānussati, devatānussati. Ime cha dhammā bhāvetabbā.
(Ga) 『『katame cha dhammā pariññeyyā? Cha ajjhattikāni āyatanāni – cakkhāyatanaṃ, sotāyatanaṃ, ghānāyatanaṃ, jivhāyatanaṃ, kāyāyatanaṃ, manāyatanaṃ. Ime cha dhammā pariññeyyā.
(Gha) 『『katame cha dhammā pahātabbā? Cha taṇhākāyā – rūpataṇhā, saddataṇhā, gandhataṇhā, rasataṇhā, phoṭṭhabbataṇhā, dhammataṇhā. Ime cha dhammā pahātabbā.
(Ṅa) 『『katame cha dhammā hānabhāgiyā? Cha agāravā – idhāvuso, bhikkhu satthari agāravo viharati appatisso. Dhamme…pe… saṅghe… sikkhāya… appamāde… paṭisanthāre agāravo viharati appatisso. Ime cha dhammā hānabhāgiyā.
(Ca) 『『katame cha dhammā visesabhāgiyā? Cha gāravā – idhāvuso, bhikkhu satthari sagāravo viharati sappatisso dhamme…pe… saṅghe… sikkhāya… appamāde… paṭisanthāre sagāravo viharati sappatisso. Ime cha dhammā visesabhāgiyā.
(Cha) 『『katame cha dhammā duppaṭivijjhā? Cha nissaraṇiyā dhātuyo – idhāvuso, bhikkhu evaṃ vadeyya – 『mettā hi kho me, cetovimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, atha ca pana me byāpādo cittaṃ pariyādāya tiṭṭhatī』ti. So 『mā hevaṃ』 tissa vacanīyo 『māyasmā evaṃ avaca, mā bhagavantaṃ abbhācikkhi. Na hi sādhu bhagavato abbhakkhānaṃ, na hi bhagavā evaṃ vadeyya. Aṭṭhānametaṃ āvuso anavakāso yaṃ mettāya cetovimuttiyā bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya. Atha ca panassa byāpādo cittaṃ pariyādāya ṭhassatīti, netaṃ ṭhānaṃ vijjati. Nissaraṇaṃ hetaṃ, āvuso, byāpādassa, yadidaṃ mettācetovimuttī』ti.
『『Idha panāvuso, bhikkhu evaṃ vadeyya – 『karuṇā hi kho me cetovimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. Atha ca pana me vihesā cittaṃ pariyādāya tiṭṭhatī』ti. So – 『mā hevaṃ』 tissa vacanīyo, 『māyasmā evaṃ avaca, mā bhagavantaṃ abbhācikkhi…pe… nissaraṇaṃ hetaṃ, āvuso, vihesāya, yadidaṃ karuṇācetovimuttī』ti.
『『Idha panāvuso, bhikkhu evaṃ vadeyya – 『muditā hi kho me cetovimutti bhāvitā…pe… atha ca pana me arati cittaṃ pariyādāya tiṭṭhatī』ti. So – 『mā hevaṃ』 tissa vacanīyo 『māyasmā evaṃ avaca…pe… nissaraṇaṃ hetaṃ, āvuso aratiyā, yadidaṃ muditācetovimuttī』ti.
『『Idha panāvuso, bhikkhu evaṃ vadeyya – 『upekkhā hi kho me cetovimutti bhāvitā…pe… atha ca pana me rāgo cittaṃ pariyādāya tiṭṭhatī』ti. So – 『mā hevaṃ』 tissa vacanīyo 『māyasmā evaṃ avaca…pe… nissaraṇaṃ hetaṃ, āvuso, rāgassa yadidaṃ upekkhācetovimuttī』ti.
六法多所作用......六法應證悟。 (甲)什麼是六法多所作用?六和敬法。賢友們,比丘對同梵行者,無論公開或私下,以慈身業對待,這是可念、可愛、可敬的法,能攝受、無諍、和合、一致。 再者,賢友們,比丘......以慈語業......能一致。 再者,賢友們,比丘......以慈意業......能一致。 再者,賢友們,比丘對於如法所得之利,乃至僅得缽中之食,也與持戒同梵行者共享,這是可念......能一致。 再者,賢友們,比丘對於無缺、無破、無污、無雜、自在、智者所贊、無執著、導向定的戒,與同梵行者無論公開或私下,保持戒的一致,這是可念......能一致。 再者,賢友們,比丘對於聖、出離、正趣苦滅的見,與同梵行者無論公開或私下,保持見的一致,這是可念、可愛、可敬的法,能攝受、無諍、和合、一致。這是六法多所作用。 (乙)什麼是六法應修習?六隨念處:佛隨念、法隨念、僧隨念、戒隨念、舍隨念、天隨念。這是六法應修習。 (丙)什麼是六法應遍知?六內處:眼處、耳處、鼻處、舌處、身處、意處。這是六法應遍知。 (丁)什麼是六法應斷?六愛身:色愛、聲愛、香愛、味愛、觸愛、法愛。這是六法應斷。 (戊)什麼是六法屬衰退分?六不恭敬:賢友們,比丘對導師不恭敬、不順從。對法......對僧......對學處......對不放逸......對待客不恭敬、不順從。這是六法屬衰退分。 (己)什麼是六法屬殊勝分?六恭敬:賢友們,比丘對導師恭敬、順從。對法......對僧......對學處......對不放逸......對待客恭敬、順從。這是六法屬殊勝分。 (庚)什麼是六法難通達?六出離界:賢友們,比丘如是說:"我已修習、多修、作為車乘、作為基礎、確立、熟習、善精勤慈心解脫,然而嗔恚仍佔據我心。"應對他說:"尊者勿作是說,勿誹謗世尊,誹謗世尊實非善,世尊不作是說。賢友,無有是處,不可能修習、多修、作為車乘、作為基礎、確立、熟習、善精勤慈心解脫,而嗔恚仍佔據其心,此事不可能。賢友,此慈心解脫是嗔恚的出離。" 再者,賢友們,比丘如是說:"我已修習......悲心解脫,然而害心仍佔據我心。"應對他說:"尊者勿作是說......賢友,此悲心解脫是害心的出離。" 再者,賢友們,比丘如是說:"我已修習......喜心解脫,然而不悅仍佔據我心。"應對他說:"尊者勿作是說......賢友,此喜心解脫是不悅的出離。" 再者,賢友們,比丘如是說:"我已修習......舍心解脫,然而貪仍佔據我心。"應對他說:"尊者勿作是說......賢友,此舍心解脫是貪的出離。"
『『Idha panāvuso, bhikkhu evaṃ vadeyya – 『animittā hi kho me cetovimutti bhāvitā…pe… atha ca pana me nimittānusāri viññāṇaṃ hotī』ti. So – 『mā hevaṃ』 tissa vacanīyo 『māyasmā evaṃ avaca…pe… nissaraṇaṃ hetaṃ, āvuso, sabbanimittānaṃ yadidaṃ animittā cetovimuttī』ti.
『『Idha panāvuso, bhikkhu evaṃ vadeyya – 『asmīti kho me vigataṃ, ayamahamasmīti na samanupassāmi, atha ca pana me vicikicchākathaṃkathāsallaṃ cittaṃ pariyādāya tiṭṭhatī』ti. So – 『mā hevaṃ』 tissa vacanīyo 『māyasmā evaṃ avaca, mā bhagavantaṃ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṃ, na hi bhagavā evaṃ vadeyya. Aṭṭhānametaṃ, āvuso, anavakāso yaṃ asmīti vigate ayamahamasmīti asamanupassato. Atha ca panassa vicikicchākathaṃkathāsallaṃ cittaṃ pariyādāya ṭhassati, netaṃ ṭhānaṃ vijjati. Nissaraṇaṃ hetaṃ, āvuso, vicikicchākathaṃkathāsallassa, yadidaṃ asmimānasamugghāṭo』ti. Ime cha dhammā duppaṭivijjhā.
(Ja) 『『katame cha dhammā uppādetabbā? Cha satatavihārā. Idhāvuso, bhikkhu cakkhunā rūpaṃ disvā neva sumano hoti na dummano, upekkhako viharati sato sampajāno. Sotena saddaṃ sutvā…pe… ghānena gandhaṃ ghāyitvā… jivhāya rasaṃ sāyitvā… kāyena phoṭṭhabbaṃ phusitvā… manasā dhammaṃ viññāya neva sumano hoti na dummano, upekkhako viharati sato sampajāno. Ime cha dhammā uppādetabbā.
(Jha) 『『katame cha dhammā abhiññeyyā? Cha anuttariyāni – dassanānuttariyaṃ, savanānuttariyaṃ, lābhānuttariyaṃ, sikkhānuttariyaṃ, pāricariyānuttariyaṃ, anussatānuttariyaṃ. Ime cha dhammā abhiññeyyā.
(Ña) 『『katame cha dhammā sacchikātabbā? Cha abhiññā – idhāvuso, bhikkhu anekavihitaṃ iddhividhaṃ paccanubhoti – ekopi hutvā bahudhā hoti , bahudhāpi hutvā eko hoti. Āvibhāvaṃ tirobhāvaṃ. Tirokuṭṭaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse . Pathaviyāpi ummujjanimujjaṃ karoti seyyathāpi udake. Udakepi abhijjamāne gacchati seyyathāpi pathaviyaṃ. Ākāsepi pallaṅkena kamati seyyathāpi pakkhī sakuṇo. Imepi candimasūriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parāmasati parimajjati. Yāva brahmalokāpi kāyena vasaṃ vatteti.
『『Dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca, ye dūre santike ca.
『『Parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti [jānāti (syā. kaṃ.)], sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti …pe… avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti.
『『So anekavihitaṃ pubbenivāsaṃ anussarati, seyyathidaṃ ekampi jātiṃ…pe… iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.
『『Dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti …pe…
『『Āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ime cha dhammā sacchikātabbā.
『『Iti ime saṭṭhi dhammā bhūtā tacchā tathā avitathā anaññathā sammā tathāgatena abhisambuddhā.
Satta dhammā
再者,賢友們,比丘如是說:"我已修習......無相心解脫,然而我的識仍隨相而行。"應對他說:"尊者勿作是說......賢友,此無相心解脫是一切相的出離。" 再者,賢友們,比丘如是說:"我已離'我是',不再認為'我是這個',然而疑惑、猶豫之箭仍佔據我心。"應對他說:"尊者勿作是說,勿誹謗世尊,誹謗世尊實非善,世尊不作是說。賢友,無有是處,不可能已離'我是'、不再認為'我是這個',而疑惑、猶豫之箭仍佔據其心,此事不可能。賢友,此我慢的根除是疑惑、猶豫之箭的出離。"這是六法難通達。 (辛)什麼是六法應生起?六恒住:賢友們,比丘以眼見色,不喜不憂,住于舍,正念正知。以耳聞聲......以鼻嗅香......以舌嘗味......以身觸所觸......以意識法,不喜不憂,住于舍,正念正知。這是六法應生起。 (壬)什麼是六法應證知?六無上:見無上、聞無上、得無上、學無上、事無上、念無上。這是六法應證知。 (癸)什麼是六法應證悟?六神通:賢友們,比丘體驗種種神變 - 一身變多,多身變一。顯現隱沒。穿墻越壁,穿山如空。地中出沒如水中。水上行走如地上。空中結跏趺坐如鳥飛。手觸控如此大神力大威德的日月。身自在力至梵天界。 以清凈超人的天耳界,聞兩種聲:天與人,遠與近。 以心了知其他眾生、其他人的心,有貪心知有貪心......未解脫心知未解脫心。 他憶念種種宿住,如一生......如是種種宿住,有相、有細節地憶念。 以清凈超人的天眼,見眾生死時、生時,低賤、高貴,美麗、醜陋,幸福、不幸,隨業而去...... 以諸漏盡,無漏心解脫、慧解脫,現法自知作證,具足住。這是六法應證悟。 如是這六十法是真實、如實、不虛、不異,為如來正等覺。 七法
- 『『Satta dhammā bahukārā…pe… satta dhammā sacchikātabbā.
(Ka) 『『katame satta dhammā bahukārā? Satta ariyadhanāni – saddhādhanaṃ, sīladhanaṃ, hiridhanaṃ, ottappadhanaṃ, sutadhanaṃ, cāgadhanaṃ, paññādhanaṃ. Ime satta dhammā bahukārā.
(Kha) 『『katame satta dhammā bhāvetabbā? Satta sambojjhaṅgā – satisambojjhaṅgo, dhammavicayasambojjhaṅgo, vīriyasambojjhaṅgo, pītisambojjhaṅgo, passaddhisambojjhaṅgo, samādhisambojjhaṅgo, upekkhāsambojjhaṅgo . Ime satta dhammā bhāvetabbā.
(Ga) 『『katame satta dhammā pariññeyyā? Satta viññāṇaṭṭhitiyo – santāvuso, sattā nānattakāyā nānattasaññino, seyyathāpi manussā ekacce ca devā ekacce ca vinipātikā. Ayaṃ paṭhamā viññāṇaṭṭhiti.
『『Santāvuso , sattā nānattakāyā ekattasaññino, seyyathāpi devā brahmakāyikā paṭhamābhinibbattā. Ayaṃ dutiyā viññāṇaṭṭhiti.
『『Santāvuso, sattā ekattakāyā nānattasaññino, seyyathāpi devā ābhassarā. Ayaṃ tatiyā viññāṇaṭṭhiti.
『『Santāvuso, sattā ekattakāyā ekattasaññino, seyyathāpi devā subhakiṇhā. Ayaṃ catutthī viññāṇaṭṭhiti.
『『Santāvuso, sattā sabbaso rūpasaññānaṃ samatikkamā…pe… 『ananto ākāso』ti ākāsānañcāyatanūpagā. Ayaṃ pañcamī viññāṇaṭṭhiti.
『『Santāvuso, sattā sabbaso ākāsānañcāyatanaṃ samatikkamma 『anantaṃ viññāṇa』nti viññāṇañcāyatanūpagā. Ayaṃ chaṭṭhī viññāṇaṭṭhiti.
『『Santāvuso, sattā sabbaso viññāṇañcāyatanaṃ samatikkamma 『natthi kiñcī』ti ākiñcaññāyatanūpagā. Ayaṃ sattamī viññāṇaṭṭhiti. Ime satta dhammā pariññeyyā.
(Gha) 『『katame satta dhammā pahātabbā? Sattānusayā – kāmarāgānusayo, paṭighānusayo, diṭṭhānusayo, vicikicchānusayo, mānānusayo, bhavarāgānusayo , avijjānusayo. Ime satta dhammā pahātabbā.
(Ṅa) 『『katame satta dhammā hānabhāgiyā? Satta asaddhammā – idhāvuso, bhikkhu assaddho hoti, ahiriko hoti, anottappī hoti, appassuto hoti, kusīto hoti, muṭṭhassati hoti, duppañño hoti. Ime satta dhammā hānabhāgiyā.
(Ca) 『『katame satta dhammā visesabhāgiyā? Satta saddhammā – idhāvuso, bhikkhu saddho hoti, hirimā [hiriko (syā. kaṃ.)] hoti, ottappī hoti, bahussuto hoti, āraddhavīriyo hoti, upaṭṭhitassati hoti, paññavā hoti. Ime satta dhammā visesabhāgiyā.
(Cha) 『『katame satta dhammā duppaṭivijjhā? Satta sappurisadhammā – idhāvuso, bhikkhu dhammaññū ca hoti atthaññū ca attaññū ca mattaññū ca kālaññū ca parisaññū ca puggalaññū ca. Ime satta dhammā duppaṭivijjhā.
(Ja) 『『katame satta dhammā uppādetabbā? Satta saññā – aniccasaññā, anattasaññā, asubhasaññā, ādīnavasaññā, pahānasaññā, virāgasaññā, nirodhasaññā. Ime satta dhammā uppādetabbā.
(Jha) 『『katame satta dhammā abhiññeyyā? Satta niddasavatthūni – idhāvuso, bhikkhu sikkhāsamādāne tibbacchando hoti, āyatiñca sikkhāsamādāne avigatapemo. Dhammanisantiyā tibbacchando hoti, āyatiñca dhammanisantiyā avigatapemo. Icchāvinaye tibbacchando hoti, āyatiñca icchāvinaye avigatapemo. Paṭisallāne tibbacchando hoti, āyatiñca paṭisallāne avigatapemo. Vīriyāramme tibbacchando hoti, āyatiñca vīriyāramme avigatapemo. Satinepakke tibbacchando hoti, āyatiñca satinepakke avigatapemo. Diṭṭhipaṭivedhe tibbacchando hoti, āyatiñca diṭṭhipaṭivedhe avigatapemo. Ime satta dhammā abhiññeyyā.
(Ña) 『『katame satta dhammā sacchikātabbā? Satta khīṇāsavabalāni – idhāvuso, khīṇāsavassa bhikkhuno aniccato sabbe saṅkhārā yathābhūtaṃ sammappaññāya sudiṭṭhā honti. Yaṃpāvuso, khīṇāsavassa bhikkhuno aniccato sabbe saṅkhārā yathābhūtaṃ sammappaññāya sudiṭṭhā honti, idampi khīṇāsavassa bhikkhuno balaṃ hoti, yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti – 『khīṇā me āsavā』ti.
『『Puna caparaṃ, āvuso, khīṇāsavassa bhikkhuno aṅgārakāsūpamā kāmā yathābhūtaṃ sammappaññāya sudiṭṭhā honti. Yaṃpāvuso…pe… 『khīṇā me āsavā』ti.
『『Puna caparaṃ, āvuso, khīṇāsavassa bhikkhuno vivekaninnaṃ cittaṃ hoti vivekapoṇaṃ vivekapabbhāraṃ vivekaṭṭhaṃ nekkhammābhirataṃ byantībhūtaṃ sabbaso āsavaṭṭhāniyehi dhammehi. Yaṃpāvuso…pe… 『khīṇā me āsavā』ti.
七法多所作用......七法應證悟。 (甲)什麼是七法多所作用?七聖財:信財、戒財、慚財、愧財、聞財、舍財、慧財。這是七法多所作用。 (乙)什麼是七法應修習?七覺支:念覺支、擇法覺支、精進覺支、喜覺支、輕安覺支、定覺支、舍覺支。這是七法應修習。 (丙)什麼是七法應遍知?七識住:賢友們,有眾生身異想異,如人、某些天、某些墮處。這是第一識住。 賢友們,有眾生身異想一,如梵眾天初生時。這是第二識住。 賢友們,有眾生身一想異,如光音天。這是第三識住。 賢友們,有眾生身一想一,如遍凈天。這是第四識住。 賢友們,有眾生超越一切色想......入無邊空處。這是第五識住。 賢友們,有眾生超越一切空無邊處,入無邊識處。這是第六識住。 賢友們,有眾生超越一切識無邊處,入無所有處。這是第七識住。這是七法應遍知。 (丁)什麼是七法應斷?七隨眠:欲貪隨眠、嗔恚隨眠、見隨眠、疑隨眠、慢隨眠、有貪隨眠、無明隨眠。這是七法應斷。 (戊)什麼是七法屬衰退分?七非法:賢友們,比丘無信、無慚、無愧、少聞、懈怠、失念、無慧。這是七法屬衰退分。 (己)什麼是七法屬殊勝分?七正法:賢友們,比丘有信、有慚、有愧、多聞、精進、念現前、有慧。這是七法屬殊勝分。 (庚)什麼是七法難通達?七善士法:賢友們,比丘知法、知義、知自、知量、知時、知眾、知人。這是七法難通達。 (辛)什麼是七法應生起?七想:無常想、無我想、不凈想、過患想、斷想、離欲想、滅想。這是七法應生起。 (壬)什麼是七法應證知?七不退法:賢友們,比丘對受持學處有強烈欲求,未來對受持學處愛好不失。對思惟法有強烈欲求,未來對思惟法愛好不失。對調伏欲有強烈欲求,未來對調伏欲愛好不失。對獨處有強烈欲求,未來對獨處愛好不失。對發勤精進有強烈欲求,未來對發勤精進愛好不失。對念與正知有強烈欲求,未來對念與正知愛好不失。對通達見有強烈欲求,未來對通達見愛好不失。這是七法應證知。 (癸)什麼是七法應證悟?七漏盡者力:賢友們,漏盡比丘以正慧如實善見一切行無常。賢友們,漏盡比丘以正慧如實善見一切行無常,這是漏盡比丘之力,依此力漏盡比丘自稱諸漏已盡:"我的諸漏已盡。" 再者,賢友們,漏盡比丘以正慧如實善見諸欲如火坑。賢友們......自稱諸漏已盡:"我的諸漏已盡。" 再者,賢友們,漏盡比丘心傾向遠離、趨向遠離、臨入遠離、住于遠離、樂於出離、遠離一切漏處之法。賢友們......自稱諸漏已盡:"我的諸漏已盡。"
『『Puna caparaṃ, āvuso, khīṇāsavassa bhikkhuno cattāro satipaṭṭhānā bhāvitā honti subhāvitā . Yaṃpāvuso…pe… 『khīṇā me āsavā』ti.
『『Puna caparaṃ, āvuso, khīṇāsavassa bhikkhuno pañcindriyāni bhāvitāni honti subhāvitāni. Yaṃpāvuso…pe… 『khīṇā me āsavā』ti.
『『Puna caparaṃ, āvuso, khīṇāsavassa bhikkhuno satta bojjhaṅgā bhāvitā honti subhāvitā. Yaṃpāvuso…pe… 『khīṇā me āsavā』ti.
『『Puna caparaṃ, āvuso, khīṇāsavassa bhikkhuno ariyo aṭṭhaṅgiko maggo bhāvito hoti subhāvito. Yaṃpāvuso, khīṇāsavassa bhikkhuno ariyo aṭṭhaṅgiko maggo bhāvito hoti subhāvito, idampi khīṇāsavassa bhikkhuno balaṃ hoti, yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti – 『khīṇā me āsavā』ti. Ime satta dhammā sacchikātabbā.
『『Itime sattati dhammā bhūtā tacchā tathā avitathā anaññathā sammā tathāgatena abhisambuddhā.
Paṭhamabhāṇavāro niṭṭhito.
Aṭṭha dhammā
再者,賢友們,漏盡比丘已修習、善修習四念處。賢友們......自稱諸漏已盡:"我的諸漏已盡。" 再者,賢友們,漏盡比丘已修習、善修習五根。賢友們......自稱諸漏已盡:"我的諸漏已盡。" 再者,賢友們,漏盡比丘已修習、善修習七覺支。賢友們......自稱諸漏已盡:"我的諸漏已盡。" 再者,賢友們,漏盡比丘已修習、善修習八支聖道。賢友們,漏盡比丘已修習、善修習八支聖道,這是漏盡比丘之力,依此力漏盡比丘自稱諸漏已盡:"我的諸漏已盡。"這是七法應證悟。 如是這七十法是真實、如實、不虛、不異,為如來正等覺。 第一誦分終。 八法
- 『『Aṭṭha dhammā bahukārā…pe… aṭṭha dhammā sacchikātabbā.
(Ka) 『『katame aṭṭha dhammā bahukārā? Aṭṭha hetū aṭṭha paccayā ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattanti. Katame aṭṭha? Idhāvuso, bhikkhu satthāraṃ [satthāraṃ vā (syā. ka.)] upanissāya viharati aññataraṃ vā garuṭṭhāniyaṃ sabrahmacāriṃ, yatthassa tibbaṃ hirottappaṃ paccupaṭṭhitaṃ hoti pemañca gāravo ca. Ayaṃ paṭhamo hetu paṭhamo paccayo ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya . Paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattati.
『『Taṃ kho pana satthāraṃ upanissāya viharati aññataraṃ vā garuṭṭhāniyaṃ sabrahmacāriṃ , yatthassa tibbaṃ hirottappaṃ paccupaṭṭhitaṃ hoti pemañca gāravo ca. Te kālena kālaṃ upasaṅkamitvā paripucchati paripañhati – 『idaṃ, bhante, kathaṃ? Imassa ko attho』ti? Tassa te āyasmanto avivaṭañceva vivaranti, anuttānīkatañca uttānī [anuttānikatañca uttāniṃ (ka.)] karonti, anekavihitesu ca kaṅkhāṭṭhāniyesu dhammesu kaṅkhaṃ paṭivinodenti. Ayaṃ dutiyo hetu dutiyo paccayo ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya, paṭiladdhāya bhiyyobhāvāya, vepullāya bhāvanāya pāripūriyā saṃvattati.
『『Taṃ kho pana dhammaṃ sutvā dvayena vūpakāsena sampādeti – kāyavūpakāsena ca cittavūpakāsena ca. Ayaṃ tatiyo hetu tatiyo paccayo ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya, paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattati.
『『Puna caparaṃ, āvuso, bhikkhu sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu. Ayaṃ catuttho hetu catuttho paccayo ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya, paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattati.
『『Puna caparaṃ, āvuso, bhikkhu bahussuto hoti sutadharo sutasannicayo. Ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā sabyañjanā kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti dhātā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. Ayaṃ pañcamo hetu pañcamo paccayo ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya, paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattati.
『『Puna caparaṃ, āvuso, bhikkhu āraddhavīriyo viharati akusalānaṃ dhammānaṃ pahānāya, kusalānaṃ dhammānaṃ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Ayaṃ chaṭṭho hetu chaṭṭho paccayo ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya, paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattati.
『『Puna caparaṃ, āvuso, bhikkhu satimā hoti paramena satinepakkena samannāgato. Cirakatampi cirabhāsitampi saritā anussaritā. Ayaṃ sattamo hetu sattamo paccayo ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya, paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattati.
『『Puna caparaṃ, āvuso, bhikkhu pañcasu upādānakkhandhesu, udayabbayānupassī viharati – 『iti rūpaṃ iti rūpassa samudayo iti rūpassa atthaṅgamo; iti vedanā iti vedanāya samudayo iti vedanāya atthaṅgamo; iti saññā iti saññāya samudayo iti saññāya atthaṅgamo; iti saṅkhārā iti saṅkhārānaṃ samudayo iti saṅkhārānaṃ atthaṅgamo; iti viññāṇaṃ iti viññāṇassa samudayo iti viññāṇassa atthaṅgamo』ti. Ayaṃ aṭṭhamo hetu aṭṭhamo paccayo ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya, paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattati. Ime aṭṭha dhammā bahukārā.
(Kha) 『『katame aṭṭha dhammā bhāvetabbā? Ariyo aṭṭhaṅgiko maggo seyyathidaṃ – sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo, sammāvāyāmo, sammāsati, sammāsamādhi. Ime aṭṭha dhammā bhāvetabbā.
八法多所作用......八法應證悟。 (甲)什麼是八法多所作用?八因八緣,能令未得初梵行慧者得,已得者增長、廣大、修習、圓滿。是哪八?賢友們,比丘依止導師或某位尊重的同梵行者而住,對他生起強烈的慚愧、愛敬。這是第一因第一緣,能令未得初梵行慧者得,已得者增長、廣大、修習、圓滿。 他依止那位導師或某位尊重的同梵行者而住,對他生起強烈的慚愧、愛敬。他時常親近請問:"尊者,這是什麼?這是什麼意思?"那些尊者為他開顯未開顯的,闡明未闡明的,解除他對種種可疑法的疑惑。這是第二因第二緣,能令未得初梵行慧者得,已得者增長、廣大、修習、圓滿。 他聽聞那法后,以兩種遠離成就 - 身遠離和心遠離。這是第三因第三緣,能令未得初梵行慧者得,已得者增長、廣大、修習、圓滿。 再者,賢友們,比丘持戒,護持波羅提木叉律儀而住,具足正行與行處,于微細罪中見怖畏,受持學習諸學處。這是第四因第四緣,能令未得初梵行慧者得,已得者增長、廣大、修習、圓滿。 再者,賢友們,比丘多聞、持聞、積聞。凡是初善、中善、后善,有義有文,宣說完全圓滿清凈的梵行之法,他多聞如是之法,持誦、熟習、意觀察、以見善通達。這是第五因第五緣,能令未得初梵行慧者得,已得者增長、廣大、修習、圓滿。 再者,賢友們,比丘精進而住,為斷不善法、成就善法而努力,堅固勇猛,于善法中不捨責任。這是第六因第六緣,能令未得初梵行慧者得,已得者增長、廣大、修習、圓滿。 再者,賢友們,比丘具念,成就最上念與正知,能憶念、隨憶長時所作、長時所說。這是第七因第七緣,能令未得初梵行慧者得,已得者增長、廣大、修習、圓滿。 再者,賢友們,比丘於五取蘊觀生滅而住 - "這是色,這是色集,這是色滅;這是受,這是受集,這是受滅;這是想,這是想集,這是想滅;這是行,這是行集,這是行滅;這是識,這是識集,這是識滅。"這是第八因第八緣,能令未得初梵行慧者得,已得者增長、廣大、修習、圓滿。這是八法多所作用。 (乙)什麼是八法應修習?八支聖道,即:正見、正思惟、正語、正業、正命、正精進、正念、正定。這是八法應修習。
(Ga) 『『katame aṭṭha dhammā pariññeyyā? Aṭṭha lokadhammā – lābho ca, alābho ca, yaso ca, ayaso ca, nindā ca, pasaṃsā ca, sukhañca, dukkhañca. Ime aṭṭha dhammā pariññeyyā.
(Gha) 『『katame aṭṭha dhammā pahātabbā? Aṭṭha micchattā – micchādiṭṭhi, micchāsaṅkappo, micchāvācā, micchākammanto, micchāājīvo, micchāvāyāmo, micchāsati, micchāsamādhi. Ime aṭṭha dhammā pahātabbā.
(Ṅa) 『『katame aṭṭha dhammā hānabhāgiyā? Aṭṭha kusītavatthūni. Idhāvuso, bhikkhunā kammaṃ kātabbaṃ hoti, tassa evaṃ hoti – 『kammaṃ kho me kātabbaṃ bhavissati, kammaṃ kho pana me karontassa kāyo kilamissati, handāhaṃ nipajjāmī』ti. So nipajjati, na vīriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṃ paṭhamaṃ kusītavatthu.
『『Puna caparaṃ, āvuso, bhikkhunā kammaṃ kataṃ hoti . Tassa evaṃ hoti – 『ahaṃ kho kammaṃ akāsiṃ, kammaṃ kho pana me karontassa kāyo kilanto, handāhaṃ nipajjāmī』ti. So nipajjati, na vīriyaṃ ārabhati…pe… idaṃ dutiyaṃ kusītavatthu.
『『Puna caparaṃ, āvuso, bhikkhunā maggo gantabbo hoti. Tassa evaṃ hoti – 『maggo kho me gantabbo bhavissati, maggaṃ kho pana me gacchantassa kāyo kilamissati, handāhaṃ nipajjāmī』ti. So nipajjati, na vīriyaṃ ārabhati…pe… idaṃ tatiyaṃ kusītavatthu.
『『Puna caparaṃ, āvuso, bhikkhunā maggo gato hoti. Tassa evaṃ hoti – 『ahaṃ kho maggaṃ agamāsiṃ, maggaṃ kho pana me gacchantassa kāyo kilanto, handāhaṃ nipajjāmī』ti. So nipajjati, na vīriyaṃ ārabhati…pe… idaṃ catutthaṃ kusītavatthu.
『『Puna caparaṃ, āvuso, bhikkhu gāmaṃ vā nigamaṃ vā piṇḍāya caranto na labhati lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ. Tassa evaṃ hoti – 『ahaṃ kho gāmaṃ vā nigamaṃ vā piṇḍāya caranto nālatthaṃ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ, tassa me kāyo kilanto akammañño, handāhaṃ nipajjāmī』ti…pe… idaṃ pañcamaṃ kusītavatthu.
『『Puna caparaṃ, āvuso, bhikkhu gāmaṃ vā nigamaṃ vā piṇḍāya caranto labhati lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ. Tassa evaṃ hoti – 『ahaṃ kho gāmaṃ vā nigamaṃ vā piṇḍāya caranto alatthaṃ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ , tassa me kāyo garuko akammañño, māsācitaṃ maññe, handāhaṃ nipajjāmī』ti. So nipajjati…pe… idaṃ chaṭṭhaṃ kusītavatthu.
『『Puna caparaṃ, āvuso, bhikkhuno uppanno hoti appamattako ābādho, tassa evaṃ hoti – 『uppanno kho me ayaṃ appamattako ābādho atthi kappo nipajjituṃ, handāhaṃ nipajjāmī』ti. So nipajjati…pe… idaṃ sattamaṃ kusītavatthu.
『『Puna caparaṃ, āvuso, bhikkhu gilānāvuṭṭhito hoti aciravuṭṭhito gelaññā. Tassa evaṃ hoti – 『ahaṃ kho gilānāvuṭṭhito aciravuṭṭhito gelaññā. Tassa me kāyo dubbalo akammañño, handāhaṃ nipajjāmī』ti. So nipajjati…pe… idaṃ aṭṭhamaṃ kusītavatthu. Ime aṭṭha dhammā hānabhāgiyā.
(Ca) 『『katame aṭṭha dhammā visesabhāgiyā? Aṭṭha ārambhavatthūni. Idhāvuso, bhikkhunā kammaṃ kātabbaṃ hoti, tassa evaṃ hoti – 『kammaṃ kho me kātabbaṃ bhavissati, kammaṃ kho pana me karontena na sukaraṃ buddhānaṃ sāsanaṃ manasikātuṃ, handāhaṃ vīriyaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyā』ti. So vīriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṃ paṭhamaṃ ārambhavatthu.
『『Puna caparaṃ, āvuso, bhikkhunā kammaṃ kataṃ hoti. Tassa evaṃ hoti – 『ahaṃ kho kammaṃ akāsiṃ, kammaṃ kho panāhaṃ karonto nāsakkhiṃ buddhānaṃ sāsanaṃ manasikātuṃ, handāhaṃ vīriyaṃ ārabhāmi…pe… idaṃ dutiyaṃ ārambhavatthu.
『『Puna caparaṃ, āvuso, bhikkhunā maggo gantabbo hoti. Tassa evaṃ hoti – 『maggo kho me gantabbo bhavissati, maggaṃ kho pana me gacchantena na sukaraṃ buddhānaṃ sāsanaṃ manasikātuṃ, handāhaṃ vīriyaṃ ārabhāmi…pe… idaṃ tatiyaṃ ārambhavatthu.
(丙)什麼是八法應遍知?八世間法:得、不得、稱、譏、毀、譽、樂、苦。這是八法應遍知。 (丁)什麼是八法應斷?八邪:邪見、邪思惟、邪語、邪業、邪命、邪精進、邪念、邪定。這是八法應斷。 (戊)什麼是八法屬衰退分?八懈怠事:賢友們,比丘有工作要做,他這樣想:"我將要工作,工作時身體會疲勞,我還是躺下吧。"他就躺下,不發精進以證得未證得、獲得未獲得、作證未作證。這是第一懈怠事。 再者,賢友們,比丘已做工作。他這樣想:"我已做工作,做工作時身體疲勞,我還是躺下吧。"他就躺下,不發精進......這是第二懈怠事。 再者,賢友們,比丘要走路。他這樣想:"我將要走路,走路時身體會疲勞,我還是躺下吧。"他就躺下,不發精進......這是第三懈怠事。 再者,賢友們,比丘已走路。他這樣想:"我已走路,走路時身體疲勞,我還是躺下吧。"他就躺下,不發精進......這是第四懈怠事。 再者,賢友們,比丘在村鎮乞食時,未得粗細飲食的充足。他這樣想:"我在村鎮乞食時,未得粗細飲食的充足,身體疲勞不適工作,我還是躺下吧。"......這是第五懈怠事。 再者,賢友們,比丘在村鎮乞食時,得到粗細飲食的充足。他這樣想:"我在村鎮乞食時,得到粗細飲食的充足,身體沉重不適工作,如同吃了豆子,我還是躺下吧。"他就躺下......這是第六懈怠事。 再者,賢友們,比丘生起輕微病痛。他這樣想:"我生起這輕微病痛,有理由躺下,我還是躺下吧。"他就躺下......這是第七懈怠事。 再者,賢友們,比丘病癒不久。他這樣想:"我病癒不久,身體虛弱不適工作,我還是躺下吧。"他就躺下......這是第八懈怠事。這是八法屬衰退分。 (己)什麼是八法屬殊勝分?八精進事:賢友們,比丘有工作要做,他這樣想:"我將要工作,工作時不容易作意佛陀的教導,我應當發精進以證得未證得、獲得未獲得、作證未作證。"他就發精進以證得未證得、獲得未獲得、作證未作證。這是第一精進事。 再者,賢友們,比丘已做工作。他這樣想:"我已做工作,做工作時我未能作意佛陀的教導,我應當發精進......"這是第二精進事。 再者,賢友們,比丘要走路。他這樣想:"我將要走路,走路時不容易作意佛陀的教導,我應當發精進......"這是第三精進事。
『『Puna caparaṃ, āvuso, bhikkhunā maggo gato hoti. Tassa evaṃ hoti – 『ahaṃ kho maggaṃ agamāsiṃ, maggaṃ kho panāhaṃ gacchanto nāsakkhiṃ buddhānaṃ sāsanaṃ manasikātuṃ, handāhaṃ vīriyaṃ ārabhāmi…pe… idaṃ catutthaṃ ārambhavatthu.
『『Puna caparaṃ, āvuso, bhikkhu gāmaṃ vā nigamaṃ vā piṇḍāya caranto na labhati lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ. Tassa evaṃ hoti – 『ahaṃ kho gāmaṃ vā nigamaṃ vā piṇḍāya caranto nālatthaṃ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ , tassa me kāyo lahuko kammañño, handāhaṃ vīriyaṃ ārabhāmi…pe… idaṃ pañcamaṃ ārambhavatthu.
『『Puna caparaṃ, āvuso, bhikkhu gāmaṃ vā nigamaṃ vā piṇḍāya caranto labhati lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ. Tassa evaṃ hoti – 『ahaṃ kho gāmaṃ vā nigamaṃ vā piṇḍāya caranto alatthaṃ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ. Tassa me kāyo balavā kammañño, handāhaṃ vīriyaṃ ārabhāmi…pe… idaṃ chaṭṭhaṃ ārambhavatthu.
『『Puna caparaṃ, āvuso, bhikkhuno uppanno hoti appamattako ābādho. Tassa evaṃ hoti – 『uppanno kho me ayaṃ appamattako ābādho ṭhānaṃ kho panetaṃ vijjati, yaṃ me ābādho pavaḍḍheyya, handāhaṃ vīriyaṃ ārabhāmi…pe… idaṃ sattamaṃ ārambhavatthu.
『『Puna caparaṃ, āvuso, bhikkhu gilānā vuṭṭhito hoti aciravuṭṭhito gelaññā. Tassa evaṃ hoti – 『ahaṃ kho gilānā vuṭṭhito aciravuṭṭhito gelaññā, ṭhānaṃ kho panetaṃ vijjati, yaṃ me ābādho paccudāvatteyya, handāhaṃ vīriyaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyā』ti. So vīriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṃ aṭṭhamaṃ ārambhavatthu. Ime aṭṭha dhammā visesabhāgiyā.
(Cha) 『『katame aṭṭha dhammā duppaṭivijjhā? Aṭṭha akkhaṇā asamayā brahmacariyavāsāya. Idhāvuso, tathāgato ca loke uppanno hoti arahaṃ sammāsambuddho, dhammo ca desiyati opasamiko parinibbāniko sambodhagāmī sugatappavedito. Ayañca puggalo nirayaṃ upapanno hoti. Ayaṃ paṭhamo akkhaṇo asamayo brahmacariyavāsāya.
『『Puna caparaṃ, āvuso, tathāgato ca loke uppanno hoti arahaṃ sammāsambuddho, dhammo ca desiyati opasamiko parinibbāniko sambodhagāmī sugatappavedito, ayañca puggalo tiracchānayoniṃ upapanno hoti. Ayaṃ dutiyo akkhaṇo asamayo brahmacariyavāsāya.
『『Puna caparaṃ…pe… pettivisayaṃ upapanno hoti. Ayaṃ tatiyo akkhaṇo asamayo brahmacariyavāsāya.
『『Puna caparaṃ…pe… aññataraṃ dīghāyukaṃ devanikāyaṃ upapanno hoti. Ayaṃ catuttho akkhaṇo asamayo brahmacariyavāsāya.
『『Puna caparaṃ…pe… paccantimesu janapadesu paccājāto hoti milakkhesu aviññātāresu, yattha natthi gati bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ. Ayaṃ pañcamo akkhaṇo asamayo brahmacariyavāsāya.
『『Puna caparaṃ…pe… ayañca puggalo majjhimesu janapadesu paccājāto hoti, so ca hoti micchādiṭṭhiko viparītadassano – 『natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paro loko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī』ti. Ayaṃ chaṭṭho akkhaṇo asamayo brahmacariyavāsāya.
『『Puna caparaṃ…pe… ayañca puggalo majjhimesu janapadesu paccājāto hoti , so ca hoti duppañño jaḷo eḷamūgo, nappaṭibalo subhāsitadubbhāsitānamatthamaññātuṃ. Ayaṃ sattamo akkhaṇo asamayo brahmacariyavāsāya.
『『Puna caparaṃ…pe… ayañca puggalo majjhimesu janapadesu paccājāto hoti, so ca hoti paññavā ajaḷo aneḷamūgo, paṭibalo subhāsitadubbhāsitānamatthamaññātuṃ. Ayaṃ aṭṭhamo akkhaṇo asamayo brahmacariyavāsāya. Ime aṭṭha dhammā duppaṭivijjhā.
再者,賢友們,比丘已走路。他這樣想:"我已走路,走路時我未能作意佛陀的教導,我應當發精進......"這是第四精進事。 再者,賢友們,比丘在村鎮乞食時,未得粗細飲食的充足。他這樣想:"我在村鎮乞食時,未得粗細飲食的充足,身體輕快適合工作,我應當發精進......"這是第五精進事。 再者,賢友們,比丘在村鎮乞食時,得到粗細飲食的充足。他這樣想:"我在村鎮乞食時,得到粗細飲食的充足,身體有力適合工作,我應當發精進......"這是第六精進事。 再者,賢友們,比丘生起輕微病痛。他這樣想:"我生起這輕微病痛,有可能病情加重,我應當發精進......"這是第七精進事。 再者,賢友們,比丘病癒不久。他這樣想:"我病癒不久,有可能病情復發,我應當發精進以證得未證得、獲得未獲得、作證未作證。"他就發精進以證得未證得、獲得未獲得、作證未作證。這是第八精進事。這是八法屬殊勝分。 (庚)什麼是八法難通達?八非時非處不適合修梵行:賢友們,如來、阿羅漢、正等覺出現於世,法被宣說,寂靜、趣向涅槃、導向覺悟、善逝所說,而此人生於地獄。這是第一非時非處不適合修梵行。 再者,賢友們,如來、阿羅漢、正等覺出現於世,法被宣說,寂靜、趣向涅槃、導向覺悟、善逝所說,而此人生於畜生道。這是第二非時非處不適合修梵行。 再者......生於餓鬼道。這是第三非時非處不適合修梵行。 再者......生於某長壽天。這是第四非時非處不適合修梵行。 再者......生於邊地,未開化的地方,比丘、比丘尼、優婆塞、優婆夷無法到達之處。這是第五非時非處不適合修梵行。 再者......此人生於中國,但持邪見、顛倒見:"無佈施,無供養,無祭祀,無善惡業果報,無此世,無他世,無父,無母,無化生有情,世間無沙門、婆羅門正行、正道,能以自己的智慧證知此世他世並宣說。"這是第六非時非處不適合修梵行。 再者......此人生於中國,但愚鈍、癡呆、啞巴,不能了知善說惡說的意義。這是第七非時非處不適合修梵行。 再者......此人生於中國,有智慧,不愚鈍,不啞巴,能了知善說惡說的意義。這是第八非時非處不適合修梵行。這是八法難通達。
(Ja) 『『katame aṭṭha dhammā uppādetabbā? Aṭṭha mahāpurisavitakkā – appicchassāyaṃ dhammo, nāyaṃ dhammo mahicchassa. Santuṭṭhassāyaṃ dhammo, nāyaṃ dhammo asantuṭṭhassa. Pavivittassāyaṃ dhammo, nāyaṃ dhammo saṅgaṇikārāmassa. Āraddhavīriyassāyaṃ dhammo, nāyaṃ dhammo kusītassa. Upaṭṭhitasatissāyaṃ dhammo, nāyaṃ dhammo muṭṭhassatissa. Samāhitassāyaṃ dhammo, nāyaṃ dhammo asamāhitassa . Paññavato [paññāvato (sī. pī.)] ayaṃ dhammo, nāyaṃ dhammo duppaññassa. Nippapañcassāyaṃ dhammo, nāyaṃ dhammo papañcārāmassāti [nippapañcārāmassa ayaṃ dhammo nippapañcaratino, nāyaṃ dhammo papañcārāmassa papañcaratinoti (sī. syā. pī.) aṅguttarepi tatheva dissati. aṭṭhakathāṭīkā pana oloketabbā] ime aṭṭha dhammā uppādetabbā.
(Jha) 『『katame aṭṭha dhammā abhiññeyyā? Aṭṭha abhibhāyatanāni – ajjhattaṃ rūpasaññī eko bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni , 『tāni abhibhuyya jānāmi passāmī』ti – evaṃsaññī hoti. Idaṃ paṭhamaṃ abhibhāyatanaṃ.
『『Ajjhattaṃ rūpasaññī eko bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni, 『tāni abhibhuyya jānāmi passāmī』ti – evaṃsaññī hoti. Idaṃ dutiyaṃ abhibhāyatanaṃ.
『『Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni, 『tāni abhibhuyya jānāmi passāmī』ti evaṃsaññī hoti. Idaṃ tatiyaṃ abhibhāyatanaṃ.
『『Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni, 『tāni abhibhuyya jānāmi passāmī』ti evaṃsaññī hoti. Idaṃ catutthaṃ abhibhāyatanaṃ.
『『Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati nīlāni nīlavaṇṇāni nīlanidassanāni nīlanibhāsāni. Seyyathāpi nāma umāpupphaṃ nīlaṃ nīlavaṇṇaṃ nīlanidassanaṃ nīlanibhāsaṃ. Seyyathā vā pana taṃ vatthaṃ bārāṇaseyyakaṃ ubhatobhāgavimaṭṭhaṃ nīlaṃ nīlavaṇṇaṃ nīlanidassanaṃ nīlanibhāsaṃ, evameva ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati nīlāni nīlavaṇṇāni nīlanidassanāni nīlanibhāsāni, 『tāni abhibhuyya jānāmi passāmī』ti evaṃsaññī hoti. Idaṃ pañcamaṃ abhibhāyatanaṃ.
『『Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati pītāni pītavaṇṇāni pītanidassanāni pītanibhāsāni. Seyyathāpi nāma kaṇikārapupphaṃ pītaṃ pītavaṇṇaṃ pītanidassanaṃ pītanibhāsaṃ. Seyyathā vā pana taṃ vatthaṃ bārāṇaseyyakaṃ ubhatobhāgavimaṭṭhaṃ pītaṃ pītavaṇṇaṃ pītanidassanaṃ pītanibhāsaṃ , evameva ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati pītāni pītavaṇṇāni pītanidassanāni pītanibhāsāni, 『tāni abhibhuyya jānāmi passāmī』ti evaṃsaññī hoti. Idaṃ chaṭṭhaṃ abhibhāyatanaṃ.
『『Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati lohitakāni lohitakavaṇṇāni lohitakanidassanāni lohitakanibhāsāni. Seyyathāpi nāma bandhujīvakapupphaṃ lohitakaṃ lohitakavaṇṇaṃ lohitakanidassanaṃ lohitakanibhāsaṃ, seyyathā vā pana taṃ vatthaṃ bārāṇaseyyakaṃ ubhatobhāgavimaṭṭhaṃ lohitakaṃ lohitakavaṇṇaṃ lohitakanidassanaṃ lohitakanibhāsaṃ, evameva ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati lohitakāni lohitakavaṇṇāni lohitakanidassanāni lohitakanibhāsāni, 『tāni abhibhuyya jānāmi passāmī』ti evaṃsaññī hoti. Idaṃ sattamaṃ abhibhāyatanaṃ.
『『Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati odātāni odātavaṇṇāni odātanidassanāni odātanibhāsāni. Seyyathāpi nāma osadhitārakā odātā odātavaṇṇā odātanidassanā odātanibhāsā, seyyathā vā pana taṃ vatthaṃ bārāṇaseyyakaṃ ubhatobhāgavimaṭṭhaṃ odātaṃ odātavaṇṇaṃ odātanidassanaṃ odātanibhāsaṃ, evameva ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati odātāni odātavaṇṇāni odātanidassanāni odātanibhāsāni, 『tāni abhibhuyya jānāmi passāmī』ti evaṃsaññī hoti. Idaṃ aṭṭhamaṃ abhibhāyatanaṃ. Ime aṭṭha dhammā abhiññeyyā.
(Ña) 『『katame aṭṭha dhammā sacchikātabbā? Aṭṭha vimokkhā – rūpī rūpāni passati. Ayaṃ paṭhamo vimokkho.
『『Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati. Ayaṃ dutiyo vimokkho.
『『Subhanteva adhimutto hoti. Ayaṃ tatiyo vimokkho.
(辛)什麼是八法應生起?八大人覺:此法是為少欲者,非為多欲者。此法是為知足者,非為不知足者。此法是為遠離者,非為樂眾者。此法是為發勤精進者,非為懈怠者。此法是爲念現前者,非為失念者。此法是為定者,非為不定者。此法是為有慧者,非為無慧者。此法是為無戲論者,非為樂戲論者。這是八法應生起。 (壬)什麼是八法應證知?八勝處:內有色想,外觀少色,美色或丑色,勝知勝見,作如是想:"我知我見。"這是第一勝處。 內有色想,外觀無量色,美色或丑色,勝知勝見,作如是想:"我知我見。"這是第二勝處。 內無色想,外觀少色,美色或丑色,勝知勝見,作如是想:"我知我見。"這是第三勝處。 內無色想,外觀無量色,美色或丑色,勝知勝見,作如是想:"我知我見。"這是第四勝處。 內無色想,外觀青色,青色、青顯、青光。猶如亞麻花,青色、青顯、青光。或如波羅奈兩面磨光之布,青色、青顯、青光。如是,內無色想,外觀青色,青色、青顯、青光,勝知勝見,作如是想:"我知我見。"這是第五勝處。 內無色想,外觀黃色,黃色、黃顯、黃光。猶如迦尼迦羅花,黃色、黃顯、黃光。或如波羅奈兩面磨光之布,黃色、黃顯、黃光。如是,內無色想,外觀黃色,黃色、黃顯、黃光,勝知勝見,作如是想:"我知我見。"這是第六勝處。 內無色想,外觀赤色,赤色、赤顯、赤光。猶如槃豆時婆迦花,赤色、赤顯、赤光。或如波羅奈兩面磨光之布,赤色、赤顯、赤光。如是,內無色想,外觀赤色,赤色、赤顯、赤光,勝知勝見,作如是想:"我知我見。"這是第七勝處。 內無色想,外觀白色,白色、白顯、白光。猶如晨星,白色、白顯、白光。或如波羅奈兩面磨光之布,白色、白顯、白光。如是,內無色想,外觀白色,白色、白顯、白光,勝知勝見,作如是想:"我知我見。"這是第八勝處。這是八法應證知。 (癸)什麼是八法應證悟?八解脫:有色觀諸色。這是第一解脫。 內無色想,外觀諸色。這是第二解脫。 專注于凈。這是第三解脫。
『『Sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā 『ananto ākāso』ti ākāsānañcāyatanaṃ upasampajja viharati. Ayaṃ catuttho vimokkho.
『『Sabbaso ākāsānañcāyatanaṃ samatikkamma 『anantaṃ viññāṇa』nti viññāṇañcāyatanaṃ upasampajja viharati. Ayaṃ pañcamo vimokkho.
『『Sabbaso viññāṇañcāyatanaṃ samatikkamma 『natthi kiñcī』ti ākiñcaññāyatanaṃ upasampajja viharati. Ayaṃ chaṭṭho vimokkho.
『『Sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Ayaṃ sattamo vimokkho.
『『Sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Ayaṃ aṭṭhamo vimokkho. Ime aṭṭha dhammā sacchikātabbā.
『『Iti ime asīti dhammā bhūtā tacchā tathā avitathā anaññathā sammā tathāgatena abhisambuddhā.
Nava dhammā
超越一切色想,滅有對想,不作意種種想,入'虛空無邊'空無邊處。這是第四解脫。 超越一切空無邊處,入'識無邊'識無邊處。這是第五解脫。 超越一切識無邊處,入'無所有'無所有處。這是第六解脫。 超越一切無所有處,入非想非非想處。這是第七解脫。 超越一切非想非非想處,入想受滅。這是第八解脫。這是八法應證悟。 如是這八十法是真實、如實、不虛、不異,為如來正等覺。 九法
- 『『Nava dhammā bahukārā…pe… nava dhammā sacchikātabbā.
(Ka) 『『katame nava dhammā bahukārā? Nava yonisomanasikāramūlakā dhammā, yonisomanasikaroto pāmojjaṃ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyati, samāhite citte yathābhūtaṃ jānāti passati, yathābhūtaṃ jānaṃ passaṃ nibbindati, nibbindaṃ virajjati, virāgā vimuccati. Ime nava dhammā bahukārā.
(Kha) 『『katame nava dhammā bhāvetabbā? Nava pārisuddhipadhāniyaṅgāni – sīlavisuddhi pārisuddhipadhāniyaṅgaṃ, cittavisuddhi pārisuddhipadhāniyaṅgaṃ, diṭṭhivisuddhi pārisuddhipadhāniyaṅgaṃ, kaṅkhāvitaraṇavisuddhi pārisuddhipadhāniyaṅgaṃ, maggāmaggañāṇadassana – visuddhi pārisuddhipadhāniyaṅgaṃ, paṭipadāñāṇadassanavisuddhi pārisuddhipadhāniyaṅgaṃ, ñāṇadassanavisuddhi pārisuddhipadhāniyaṅgaṃ, paññāvisuddhi pārisuddhipadhāniyaṅgaṃ, vimuttivisuddhi pārisuddhipadhāniyaṅgaṃ. Ime nava dhammā bhāvetabbā.
(Ga) 『『katame nava dhammā pariññeyyā? Nava sattāvāsā – santāvuso, sattā nānattakāyā nānattasaññino, seyyathāpi manussā ekacce ca devā ekacce ca vinipātikā. Ayaṃ paṭhamo sattāvāso.
『『Santāvuso , sattā nānattakāyā ekattasaññino, seyyathāpi devā brahmakāyikā paṭhamābhinibbattā. Ayaṃ dutiyo sattāvāso.
『『Santāvuso, sattā ekattakāyā nānattasaññino, seyyathāpi devā ābhassarā. Ayaṃ tatiyo sattāvāso.
『『Santāvuso, sattā ekattakāyā ekattasaññino, seyyathāpi devā subhakiṇhā. Ayaṃ catuttho sattāvāso.
『『Santāvuso, sattā asaññino appaṭisaṃvedino, seyyathāpi devā asaññasattā. Ayaṃ pañcamo sattāvāso.
『『Santāvuso, sattā sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā 『ananto ākāso』ti ākāsānañcāyatanūpagā. Ayaṃ chaṭṭho sattāvāso.
『『Santāvuso, sattā sabbaso ākāsānañcāyatanaṃ samatikkamma 『anantaṃ viññāṇa』nti viññāṇañcāyatanūpagā. Ayaṃ sattamo sattāvāso.
『『Santāvuso, sattā sabbaso viññāṇañcāyatanaṃ samatikkamma 『natthi kiñcī』ti ākiñcaññāyatanūpagā. Ayaṃ aṭṭhamo sattāvāso.
『『Santāvuso, sattā sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanūpagā. Ayaṃ navamo sattāvāso. Ime nava dhammā pariññeyyā.
(Gha) 『『katame nava dhammā pahātabbā? Nava taṇhāmūlakā dhammā – taṇhaṃ paṭicca pariyesanā, pariyesanaṃ paṭicca lābho, lābhaṃ paṭicca vinicchayo, vinicchayaṃ paṭicca chandarāgo , chandarāgaṃ paṭicca ajjhosānaṃ, ajjhosānaṃ paṭicca pariggaho, pariggahaṃ paṭicca macchariyaṃ, macchariyaṃ paṭicca ārakkho, ārakkhādhikaraṇaṃ [ārakkhādhikaraṇaṃ paṭicca (syā. pī. ka.)] daṇḍādānasatthādānakalahaviggahavivādatuvaṃtuvaṃpesuññamusāvādā aneke pāpakā akusalā dhammā sambhavanti. Ime nava dhammā pahātabbā.
(Ṅa) 『『katame nava dhammā hānabhāgiyā? Nava āghātavatthūni – 『anatthaṃ me acarī』ti āghātaṃ bandhati, 『anatthaṃ me caratī』ti āghātaṃ bandhati, 『anatthaṃ me carissatī』ti āghātaṃ bandhati; 『piyassa me manāpassa anatthaṃ acarī』ti āghātaṃ bandhati…pe… 『anatthaṃ caratī』ti āghātaṃ bandhati…pe… 『anatthaṃ carissatī』ti āghātaṃ bandhati; 『appiyassa me amanāpassa atthaṃ acarī』ti āghātaṃ bandhati…pe… 『atthaṃ caratī』ti āghātaṃ bandhati…pe… 『atthaṃ carissatī』ti āghātaṃ bandhati. Ime nava dhammā hānabhāgiyā.
(Ca) 『『katame nava dhammā visesabhāgiyā? Nava āghātapaṭivinayā – 『anatthaṃ me acari, taṃ kutettha labbhā』ti āghātaṃ paṭivineti; 『anatthaṃ me carati, taṃ kutettha labbhā』ti āghātaṃ paṭivineti; 『anatthaṃ me carissati, taṃ kutettha labbhā』ti āghātaṃ paṭivineti; 『piyassa me manāpassa anatthaṃ acari…pe… anatthaṃ carati…pe… anatthaṃ carissati, taṃ kutettha labbhā』ti āghātaṃ paṭivineti; 『appiyassa me amanāpassa atthaṃ acari…pe… atthaṃ carati…pe… atthaṃ carissati, taṃ kutettha labbhā』ti āghātaṃ paṭivineti. Ime nava dhammā visesabhāgiyā.
九法多所作用......九法應證悟。 (甲)什麼是九法多所作用?九種如理作意為根本的法:如理作意者生歡悅,歡悅者生喜,心喜者身輕安,身輕安者受樂,樂者心定,心定者如實知見,如實知見者生厭離,厭離者離貪,由離貪而解脫。這是九法多所作用。 (乙)什麼是九法應修習?九清凈勤修支:戒清凈是清凈勤修支,心清凈是清凈勤修支,見清凈是清凈勤修支,度疑清凈是清凈勤修支,道非道智見清凈是清凈勤修支,行道智見清凈是清凈勤修支,智見清凈是清凈勤修支,慧清凈是清凈勤修支,解脫清凈是清凈勤修支。這是九法應修習。 (丙)什麼是九法應遍知?九有情居:賢友們,有情身異想異,如人及一些天、一些墮處。這是第一有情居。 賢友們,有情身異想一,如梵眾天初生時。這是第二有情居。 賢友們,有情身一想異,如光音天。這是第三有情居。 賢友們,有情身一想一,如遍凈天。這是第四有情居。 賢友們,有情無想無受,如無想有情天。這是第五有情居。 賢友們,有情超越一切色想,滅有對想,不作意種種想,入'虛空無邊'空無邊處。這是第六有情居。 賢友們,有情超越一切空無邊處,入'識無邊'識無邊處。這是第七有情居。 賢友們,有情超越一切識無邊處,入'無所有'無所有處。這是第八有情居。 賢友們,有情超越一切無所有處,入非想非非想處。這是第九有情居。這是九法應遍知。 (丁)什麼是九法應斷?九愛為根本的法:緣愛生尋求,緣尋求生獲得,緣獲得生決定,緣決定生欲貪,緣欲貪生執著,緣執著生慳吝,緣慳吝生守護,因守護而生起執杖、執刀、爭吵、鬥爭、諍論、兩舌、妄語等諸多惡不善法。這是九法應斷。 (戊)什麼是九法屬衰退分?九嫌恨事:想'他已加害我',生嫌恨;想'他正加害我',生嫌恨;想'他將加害我',生嫌恨;想'他已加害我所愛、所喜之人',生嫌恨......想'他正加害我所愛、所喜之人',生嫌恨......想'他將加害我所愛、所喜之人',生嫌恨;想'他已利益我所不愛、不喜之人',生嫌恨......想'他正利益我所不愛、不喜之人',生嫌恨......想'他將利益我所不愛、不喜之人',生嫌恨。這是九法屬衰退分。 (己)什麼是九法屬殊勝分?九調伏嫌恨:'他已加害我,於此有何可得?'而調伏嫌恨;'他正加害我,於此有何可得?'而調伏嫌恨;'他將加害我,於此有何可得?'而調伏嫌恨;'他已加害......正加害......將加害我所愛、所喜之人,於此有何可得?'而調伏嫌恨;'他已利益......正利益......將利益我所不愛、不喜之人,於此有何可得?'而調伏嫌恨。這是九法屬殊勝分。
(Cha) 『『katame nava dhammā duppaṭivijjhā? Nava nānattā – dhātunānattaṃ paṭicca uppajjati phassanānattaṃ, phassanānattaṃ paṭicca uppajjati vedanānānattaṃ, vedanānānattaṃ paṭicca uppajjati saññānānattaṃ, saññānānattaṃ paṭicca uppajjati saṅkappanānattaṃ, saṅkappanānattaṃ paṭicca uppajjati chandanānattaṃ, chandanānattaṃ paṭicca uppajjati pariḷāhanānattaṃ, pariḷāhanānattaṃ paṭicca uppajjati pariyesanānānattaṃ, pariyesanānānattaṃ paṭicca uppajjati lābhanānattaṃ. Ime nava dhammā duppaṭivijjhā.
(Ja) 『『katame nava dhammā uppādetabbā? Nava saññā – asubhasaññā, maraṇasaññā, āhārepaṭikūlasaññā , sabbalokeanabhiratisaññā [anabhiratasaññā (syā. ka.)], aniccasaññā, anicce dukkhasaññā, dukkhe anattasaññā, pahānasaññā, virāgasaññā. Ime nava dhammā uppādetabbā.
(Jha) 『『katame nava dhammā abhiññeyyā? Nava anupubbavihārā – idhāvuso, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ upasampajja viharati. Pītiyā ca virāgā …pe… tatiyaṃ jhānaṃ upasampajja viharati. Sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati. Sabbaso rūpasaññānaṃ samatikkamā…pe… ākāsānañcāyatanaṃ upasampajja viharati. Sabbaso ākāsānañcāyatanaṃ samatikkamma 『anantaṃ viññāṇa』nti viññāṇañcāyatanaṃ upasampajja viharati. Sabbaso viññāṇañcāyatanaṃ samatikkamma 『natthi kiñcī』ti ākiñcaññāyatanaṃ upasampajja viharati. Sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Ime nava dhammā abhiññeyyā.
(Ña) 『『katame nava dhammā sacchikātabbā? Nava anupubbanirodhā – paṭhamaṃ jhānaṃ samāpannassa kāmasaññā niruddhā hoti, dutiyaṃ jhānaṃ samāpannassa vitakkavicārā niruddhā honti, tatiyaṃ jhānaṃ samāpannassa pīti niruddhā hoti, catutthaṃ jhānaṃ samāpannassa assāsapassāssā niruddhā honti, ākāsānañcāyatanaṃ samāpannassa rūpasaññā niruddhā hoti, viññāṇañcāyatanaṃ samāpannassa ākāsānañcāyatanasaññā niruddhā hoti, ākiñcaññāyatanaṃ samāpannassa viññāṇañcāyatanasaññā niruddhā hoti, nevasaññānāsaññāyatanaṃ samāpannassa ākiñcaññāyatanasaññā niruddhā hoti, saññāvedayitanirodhaṃ samāpannassa saññā ca vedanā ca niruddhā honti. Ime nava dhammā sacchikātabbā.
『『Iti ime navuti dhammā bhūtā tacchā tathā avitathā anaññathā sammā tathāgatena abhisambuddhā.
Dasa dhammā
(庚)什麼是九法難通達?九種種性:緣界種種性生觸種種性,緣觸種種性生受種種性,緣受種種性生想種種性,緣想種種性生思種種性,緣思種種性生欲種種性,緣欲種種性生熱惱種種性,緣熱惱種種性生尋求種種性,緣尋求種種性生獲得種種性。這是九法難通達。 (辛)什麼是九法應生起?九想:不凈想、死想、食厭想、一切世間不可樂想、無常想、無常苦想、苦無我想、斷想、離貪想。這是九法應生起。 (壬)什麼是九法應證知?九次第住:賢友們,比丘離欲、離不善法,有尋有伺,離生喜樂,具足初禪而住。尋伺寂靜......具足第二禪而住。離喜......具足第三禪而住。斷樂......具足第四禪而住。超越一切色想......具足空無邊處而住。超越一切空無邊處,入'識無邊'識無邊處而住。超越一切識無邊處,入'無所有'無所有處而住。超越一切無所有處,具足非想非非想處而住。超越一切非想非非想處,具足想受滅而住。這是九法應證知。 (癸)什麼是九法應證悟?九次第滅:具足初禪者,欲想滅;具足第二禪者,尋伺滅;具足第三禪者,喜滅;具足第四禪者,入出息滅;具足空無邊處者,色想滅;具足識無邊處者,空無邊處想滅;具足無所有處者,識無邊處想滅;具足非想非非想處者,無所有處想滅;具足想受滅者,想與受滅。這是九法應證悟。 如是這九十法是真實、如實、不虛、不異,為如來正等覺。 十法
- 『『Dasa dhammā bahukārā…pe… dasa dhammā sacchikātabbā.
(Ka) 『『katame dasa dhammā bahukārā? Dasa nāthakaraṇādhammā – idhāvuso, bhikkhu sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu, yaṃpāvuso, bhikkhu sīlavā hoti…pe… sikkhati sikkhāpadesu. Ayampi dhammo nāthakaraṇo.
『『Puna caparaṃ, āvuso, bhikkhu bahussuto …pe… diṭṭhiyā suppaṭividdhā, yaṃpāvuso, bhikkhu bahussuto…pe… ayampi dhammo nāthakaraṇo.
『『Puna caparaṃ, āvuso, bhikkhu kalyāṇamitto hoti kalyāṇasahāyo kalyāṇasampavaṅko. Yaṃpāvuso, bhikkhu…pe… kalyāṇasampavaṅko. Ayampi dhammo nāthakaraṇo.
『『Puna caparaṃ, āvuso, bhikkhu suvaco hoti sovacassakaraṇehi dhammehi samannāgato, khamo padakkhiṇaggāhī anusāsaniṃ. Yaṃpāvuso, bhikkhu…pe… anusāsaniṃ. Ayampi dhammo nāthakaraṇo.
『『Puna caparaṃ, āvuso, bhikkhu yāni tāni sabrahmacārīnaṃ uccāvacāni kiṃkaraṇīyāni tattha dakkho hoti analaso tatrupāyāya vīmaṃsāya samannāgato, alaṃ kātuṃ, alaṃ saṃvidhātuṃ. Yaṃpāvuso, bhikkhu…pe… alaṃ saṃvidhātuṃ. Ayampi dhammo nāthakaraṇo.
『『Puna caparaṃ, āvuso, bhikkhu dhammakāmo hoti piyasamudāhāro abhidhamme abhivinaye uḷārapāmojjo. Yaṃpāvuso, bhikkhu…pe… uḷārapāmojjo. Ayampi dhammo nāthakaraṇo.
『『Puna caparaṃ, āvuso, bhikkhu santuṭṭho hoti itarītarehi cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārehi. Yaṃpāvuso, bhikkhu …pe… ayampi dhammo nāthakaraṇo.
『『Puna caparaṃ, āvuso, bhikkhu āraddhavīriyo viharati…pe… kusalesu dhammesu. Yaṃpāvuso, bhikkhu…pe… ayampi dhammo nāthakaraṇo.
『『Puna caparaṃ, āvuso, bhikkhu satimā hoti, paramena satinepakkena samannāgato, cirakatampi cirabhāsitampi saritā anussaritā. Yaṃpāvuso, bhikkhu…pe… ayampi dhammo nāthakaraṇo.
『『Puna caparaṃ, āvuso, bhikkhu paññavā hoti udayatthagāminiyā paññāya samannāgato, ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā. Yaṃpāvuso, bhikkhu…pe… ayampi dhammo nāthakaraṇo. Ime dasa dhammā bahukārā.
(Kha) 『『katame dasa dhammā bhāvetabbā? Dasa kasiṇāyatanāni – pathavīkasiṇameko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ. Āpokasiṇameko sañjānāti…pe… tejokasiṇameko sañjānāti… vāyokasiṇameko sañjānāti… nīlakasiṇameko sañjānāti… pītakasiṇameko sañjānāti… lohitakasiṇameko sañjānāti… odātakasiṇameko sañjānāti… ākāsakasiṇameko sañjānāti… viññāṇakasiṇameko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ . Ime dasa dhammā bhāvetabbā.
(Ga) 『『katame dasa dhammā pariññeyyā? Dasāyatanāni – cakkhāyatanaṃ, rūpāyatanaṃ, sotāyatanaṃ, saddāyatanaṃ, ghānāyatanaṃ, gandhāyatanaṃ, jivhāyatanaṃ, rasāyatanaṃ, kāyāyatanaṃ, phoṭṭhabbāyatanaṃ. Ime dasa dhammā pariññeyyā.
(Gha) 『『katame dasa dhammā pahātabbā? Dasa micchattā – micchādiṭṭhi, micchāsaṅkappo, micchāvācā, micchākammanto, micchāājīvo, micchāvāyāmo, micchāsati, micchāsamādhi, micchāñāṇaṃ, micchāvimutti. Ime dasa dhammā pahātabbā.
(Ṅa) 『『katame dasa dhammā hānabhāgiyā? Dasa akusalakammapathā – pāṇātipāto, adinnādānaṃ, kāmesumicchācāro, musāvādo, pisuṇā vācā, pharusā vācā, samphappalāpo, abhijjhā, byāpādo, micchādiṭṭhi. Ime dasa dhammā hānabhāgiyā.
(Ca) 『『katame dasa dhammā visesabhāgiyā? Dasa kusalakammapathā – pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesumicchācārā veramaṇī, musāvādā veramaṇī, pisuṇāya vācāya veramaṇī, pharusāya vācāya veramaṇī, samphappalāpā veramaṇī, anabhijjhā, abyāpādo, sammādiṭṭhi. Ime dasa dhammā visesabhāgiyā.
(Cha) 『『katame dasa dhammā duppaṭivijjhā? Dasa ariyavāsā – idhāvuso , bhikkhu pañcaṅgavippahīno hoti, chaḷaṅgasamannāgato, ekārakkho, caturāpasseno, paṇunnapaccekasacco, samavayasaṭṭhesano, anāvilasaṅkappo, passaddhakāyasaṅkhāro, suvimuttacitto, suvimuttapañño.
十法多所作用......十法應證悟。 (甲)什麼是十法多所作用?十依止法:賢友們,比丘有戒,守護波羅提木叉律儀而住,具足正行與行處,于微細罪見怖畏,受持學習諸學處。賢友們,比丘有戒......受持學習諸學處。這也是依止法。 再者,賢友們,比丘多聞......以見善通達。賢友們,比丘多聞......這也是依止法。 再者,賢友們,比丘有善友、善伴、善同行。賢友們,比丘......有善友、善伴、善同行。這也是依止法。 再者,賢友們,比丘易受教,具足使人易受教之法,能忍、恭敬受教。賢友們,比丘......能忍、恭敬受教。這也是依止法。 再者,賢友們,比丘對同梵行者的各種事務,大小工作,熟練、不懈怠,具足思考、處理的能力,能作、能安排。賢友們,比丘......能作、能安排。這也是依止法。 再者,賢友們,比丘樂法、愛說法,于增上法、增上律有極大歡喜。賢友們,比丘......有極大歡喜。這也是依止法。 再者,賢友們,比丘知足於各種衣服、飲食、臥具、病緣醫藥資具。賢友們,比丘......這也是依止法。 再者,賢友們,比丘發勤精進而住......于諸善法。賢友們,比丘......這也是依止法。 再者,賢友們,比丘具念,成就最上念慧,能憶念、隨憶長時以前所作、所說。賢友們,比丘......這也是依止法。 再者,賢友們,比丘有慧,成就觀生滅慧,具足聖、出離、正盡苦的擇法慧。賢友們,比丘......這也是依止法。這是十法多所作用。 (乙)什麼是十法應修習?十遍處:有人知地遍,上下四方無二無量。有人知水遍......火遍......風遍......青遍......黃遍......赤遍......白遍......空遍......識遍,上下四方無二無量。這是十法應修習。 (丙)什麼是十法應遍知?十處:眼處、色處、耳處、聲處、鼻處、香處、舌處、味處、身處、觸處。這是十法應遍知。 (丁)什麼是十法應斷?十邪性:邪見、邪思惟、邪語、邪業、邪命、邪精進、邪念、邪定、邪智、邪解脫。這是十法應斷。 (戊)什麼是十法屬衰退分?十不善業道:殺生、不與取、欲邪行、妄語、兩舌、惡口、綺語、貪慾、瞋恚、邪見。這是十法屬衰退分。 (己)什麼是十法屬殊勝分?十善業道:離殺生、離不與取、離欲邪行、離妄語、離兩舌、離惡口、離綺語、無貪、無瞋、正見。這是十法屬殊勝分。 (庚)什麼是十法難通達?十聖居:賢友們,比丘已舍五支,具足六支,一護,四依,除遣別見,尋求已息,無濁思惟,身行輕安,心善解脫,慧善解脫。
『『Kathañcāvuso , bhikkhu pañcaṅgavippahīno hoti? Idhāvuso, bhikkhuno kāmacchando pahīno hoti, byāpādo pahīno hoti, thinamiddhaṃ pahīnaṃ hoti, uddhaccakukkuccaṃ pahīnaṃ hoti, vicikicchā pahīnā hoti. Evaṃ kho, āvuso, bhikkhu pañcaṅgavippahīno hoti.
『『Kathañcāvuso, bhikkhu chaḷaṅgasamannāgato hoti? Idhāvuso, bhikkhu cakkhunā rūpaṃ disvā neva sumano hoti na dummano, upekkhako viharati sato sampajāno. Sotena saddaṃ sutvā…pe… ghānena gandhaṃ ghāyitvā… jivhāya rasaṃ sāyitvā… kāyena phoṭṭhabbaṃ phusitvā… manasā dhammaṃ viññāya neva sumano hoti na dummano, upekkhako viharati sato sampajāno. Evaṃ kho, āvuso, bhikkhu chaḷaṅgasamannāgato hoti.
『『Kathañcāvuso, bhikkhu ekārakkho hoti? Idhāvuso, bhikkhu satārakkhena cetasā samannāgato hoti. Evaṃ kho, āvuso, bhikkhu ekārakkho hoti.
『『Kathañcāvuso, bhikkhu caturāpasseno hoti? Idhāvuso, bhikkhu saṅkhāyekaṃ paṭisevati, saṅkhāyekaṃ adhivāseti, saṅkhāyekaṃ parivajjeti, saṅkhāyekaṃ vinodeti. Evaṃ kho, āvuso, bhikkhu caturāpasseno hoti.
『『Kathañcāvuso, bhikkhu paṇunnapaccekasacco hoti? Idhāvuso, bhikkhuno yāni tāni puthusamaṇabrāhmaṇānaṃ puthupaccekasaccāni, sabbāni tāni nunnāni honti paṇunnāni cattāni vantāni muttāni pahīnāni paṭinissaṭṭhāni. Evaṃ kho, āvuso, bhikkhu paṇunnapaccekasacco hoti.
『『Kathañcāvuso, bhikkhu samavayasaṭṭhesano hoti? Idhāvuso, bhikkhuno kāmesanā pahīnā hoti, bhavesanā pahīnā hoti, brahmacariyesanā paṭippassaddhā. Evaṃ kho, āvuso, bhikkhu samavayasaṭṭhesano hoti.
『『Kathañcāvuso , bhikkhu anāvilasaṅkappā hoti? Idhāvuso, bhikkhuno kāmasaṅkappo pahīno hoti, byāpādasaṅkappo pahīno hoti, vihiṃsāsaṅkappo pahīno hoti. Evaṃ kho, āvuso, bhikkhu anāvilasaṅkappo hoti.
『『Kathañcāvuso, bhikkhu passaddhakāyasaṅkhāro hoti? Idhāvuso, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Evaṃ kho, āvuso, bhikkhu passaddhakāyasaṅkhāro hoti.
『『Kathañcāvuso, bhikkhu suvimuttacitto hoti? Idhāvuso, bhikkhuno rāgā cittaṃ vimuttaṃ hoti, dosā cittaṃ vimuttaṃ hoti, mohā cittaṃ vimuttaṃ hoti. Evaṃ kho, āvuso, bhikkhu suvimuttacitto hoti.
『『Kathañcāvuso, bhikkhu suvimuttapañño hoti? Idhāvuso, bhikkhu 『rāgo me pahīno ucchinnamūlo tālāvatthukato anabhāvaṃkato āyatiṃ anuppādadhammo』ti pajānāti. 『Doso me pahīno…pe… āyatiṃ anuppādadhammo』ti pajānāti. 『Moho me pahīno …pe… āyatiṃ anuppādadhammo』ti pajānāti. Evaṃ kho, āvuso, bhikkhu suvimuttapañño hoti. Ime dasa dhammā duppaṭivijjhā.
(Ja) 『『katame dasa dhammā uppādetabbā? Dasa saññā – asubhasaññā, maraṇasaññā, āhārepaṭikūlasaññā, sabbalokeanabhiratisaññā, aniccasaññā, anicce dukkhasaññā, dukkhe anattasaññā, pahānasaññā, virāgasaññā, nirodhasaññā. Ime dasa dhammā uppādetabbā.
(Jha) 『『katame dasa dhammā abhiññeyyā? Dasa nijjaravatthūni – sammādiṭṭhissa micchādiṭṭhi nijjiṇṇā hoti. Ye ca micchādiṭṭhipaccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa nijjiṇṇā honti. Sammāsaṅkappassa micchāsaṅkappo…pe… sammāvācassa micchāvācā… sammākammantassa micchākammanto… sammāājīvassa micchāājīvo… sammāvāyāmassa micchāvāyāmo… sammāsatissa micchāsati… sammāsamādhissa micchāsamādhi… sammāñāṇassa micchāñāṇaṃ nijjiṇṇaṃ hoti. Sammāvimuttissa micchāvimutti nijjiṇṇā hoti. Ye ca micchāvimuttipaccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa nijjiṇṇā honti. Ime dasa dhammā abhiññeyyā.
(Ña) 『『katame dasa dhammā sacchikātabbā? Dasa asekkhā dhammā – asekkhā sammādiṭṭhi, asekkho sammāsaṅkappo, asekkhā sammāvācā, asekkho sammākammanto, asekkho sammāājīvo, asekkho sammāvāyāmo, asekkhā sammāsati, asekkho sammāsamādhi, asekkhaṃ sammāñāṇaṃ, asekkhā sammāvimutti. Ime dasa dhammā sacchikātabbā.
賢友們,比丘如何是已舍五支?賢友們,比丘已斷欲貪,已斷瞋恚,已斷昏沉睡眠,已斷掉舉惡作,已斷疑惑。賢友們,如是比丘是已舍五支。 賢友們,比丘如何是具足六支?賢友們,比丘以眼見色,不喜不憂,住于舍,具念正知。以耳聞聲......以鼻嗅香......以舌嘗味......以身觸觸......以意識法,不喜不憂,住于舍,具念正知。賢友們,如是比丘是具足六支。 賢友們,比丘如何是一護?賢友們,比丘具足念護心。賢友們,如是比丘是一護。 賢友們,比丘如何是四依?賢友們,比丘思擇而受用一事,思擇而忍受一事,思擇而遠離一事,思擇而除遣一事。賢友們,如是比丘是四依。 賢友們,比丘如何是除遣別見?賢友們,比丘對諸沙門婆羅門的種種別見,皆已驅除、棄捨、吐出、解脫、斷除、遠離。賢友們,如是比丘是除遣別見。 賢友們,比丘如何是尋求已息?賢友們,比丘已斷欲尋求,已斷有尋求,梵行尋求已寂靜。賢友們,如是比丘是尋求已息。 賢友們,比丘如何是無濁思惟?賢友們,比丘已斷欲尋,已斷恚尋,已斷害尋。賢友們,如是比丘是無濁思惟。 賢友們,比丘如何是身行輕安?賢友們,比丘斷樂、斷苦,先前的喜憂已滅,不苦不樂,舍念清凈,具足第四禪而住。賢友們,如是比丘是身行輕安。 賢友們,比丘如何是心善解脫?賢友們,比丘心從貪慾解脫,從瞋恚解脫,從愚癡解脫。賢友們,如是比丘是心善解脫。 賢友們,比丘如何是慧善解脫?賢友們,比丘了知:'我的貪慾已斷,根除如截多羅樹頭,成為非有,于未來不再生起。'了知:'我的瞋恚已斷......于未來不再生起。'了知:'我的愚癡已斷......于未來不再生起。'賢友們,如是比丘是慧善解脫。這是十法難通達。 (辛)什麼是十法應生起?十想:不凈想、死想、食厭想、一切世間不可樂想、無常想、無常苦想、苦無我想、斷想、離貪想、滅想。這是十法應生起。 (壬)什麼是十法應證知?十消盡事:正見者的邪見已消盡。由邪見為緣而生的諸多惡不善法,於他也已消盡。正思惟者的邪思惟......正語者的邪語......正業者的邪業......正命者的邪命......正精進者的邪精進......正念者的邪念......正定者的邪定......正智者的邪智已消盡。正解脫者的邪解脫已消盡。由邪解脫為緣而生的諸多惡不善法,於他也已消盡。這是十法應證知。 (癸)什麼是十法應證悟?十無學法:無學正見、無學正思惟、無學正語、無學正業、無學正命、無學正精進、無學正念、無學正定、無學正智、無學正解脫。這是十法應證悟。
『『Iti ime satadhammā bhūtā tacchā tathā avitathā anaññathā sammā tathāgatena abhisambuddhā』』ti. Idamavocāyasmā sāriputto. Attamanā te bhikkhū āyasmato sāriputtassa bhāsitaṃ abhinandunti.
Dasuttarasuttaṃ niṭṭhitaṃ ekādasamaṃ.
Pāthikavaggo [pāṭikavaggo (sī. syā. pī.)] niṭṭhito.
Tassuddānaṃ –
Pāthiko ca [pāṭikañca (syā. kaṃ.)] udumbaraṃ [pāṭikodumbarīceva (sī. pī.)], cakkavatti aggaññakaṃ;
Sampasādanapāsādaṃ [sampasādañca pāsādaṃ (sī. syā. kaṃ. pī.)], mahāpurisalakkhaṇaṃ.
Siṅgālāṭānāṭiyakaṃ , saṅgīti ca dasuttaraṃ;
Ekādasahi suttehi, pāthikavaggoti vuccati.
Pāthikavaggapāḷi niṭṭhitā.
如是這一百法是真實、如實、不虛、不異,為如來正等覺。"尊者舍利弗如是說。那些比丘歡喜、隨喜尊者舍利弗所說。 十上經竟,第十一。 波梨品(波吒品)竟。 其攝頌: 波梨(波吒)與優曇婆羅,轉輪與起源; 凈信與妙色,大人相; 獅子吼與護衛,結集與十上; 以此十一經,名為波梨品(波吒品)。 波梨品(波吒品)畢。
Tīhi vaggehi paṭimaṇḍito sakalo
Dīghanikāyo samatto.
以三品莊嚴的完整 長部已圓滿。