B01031204(7-1)sappaccayaduka-kusalattikaṃ(有條件對偶-善法)

7-1. Sappaccayaduka-kusalattikaṃ

1-2. Kusalākusalapadaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

  1. Sappaccayaṃ kusalaṃ dhammaṃ paṭicca sappaccayo kusalo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ).

  2. Hetuyā ekaṃ, ārammaṇe ekaṃ, adhipatiyā ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

Naadhipatipaccayo

  1. Sappaccayaṃ kusalaṃ dhammaṃ paṭicca sappaccayo kusalo dhammo uppajjati naadhipatipaccayā (saṃkhittaṃ).

  2. Naadhipatiyā ekaṃ, napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, navipāke ekaṃ, navippayutte ekaṃ (saṃkhittaṃ).

(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)

Paccayacatukkaṃ

Hetupaccayo

  1. Sappaccayo kusalo dhammo sappaccayassa kusalassa dhammassa hetupaccayena paccayo (saṃkhittaṃ).

  2. Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

  3. Sappaccayaṃ akusalaṃ dhammaṃ paṭicca sappaccayo akusalo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

  4. Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ. (Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ).

  5. Abyākatapadaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

  1. Sappaccayaṃ abyākataṃ dhammaṃ paṭicca sappaccayo abyākato dhammo uppajjati hetupaccayā (saṃkhittaṃ).

  2. Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

Nahetuyā ekaṃ, naārammaṇe ekaṃ, naadhipatiyā ekaṃ (sabbattha ekaṃ, saṃkhittaṃ).

Paccayacatukkaṃ

Hetupaccayādi

  1. Sappaccayo abyākato dhammo sappaccayassa abyākatassa dhammassa hetupaccayena paccayo. (1)

Sappaccayo abyākato dhammo sappaccayassa abyākatassa dhammassa ārammaṇapaccayena paccayo. (1)

Appaccayo abyākato dhammo sappaccayassa abyākatassa dhammassa ārammaṇapaccayena paccayo. (1)

Sappaccayo abyākato dhammo sappaccayassa abyākatassa dhammassa upanissayapaccayena paccayo. (1)

Appaccayo abyākato dhammo sappaccayassa abyākatassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo. (1) (Saṃkhittaṃ.)

Hetuyā ekaṃ, ārammaṇe dve, adhipatiyā dve, anantare ekaṃ…pe… nissaye ekaṃ, upanissaye dve, purejāte ekaṃ, pacchājāte ekaṃ, (sabbattha ekaṃ), avigate ekaṃ (saṃkhittaṃ).

Paccanīyuddhāro

  1. Sappaccayo abyākato dhammo sappaccayassa abyākatassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo.

Appaccayo abyākato dhammo sappaccayassa abyākatassa dhammassa ārammaṇapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).

  1. Nahetuyā dve, naārammaṇe ekaṃ (saṃkhittaṃ).

Hetupaccayā naārammaṇe ekaṃ (saṃkhittaṃ).

Nahetupaccayā ārammaṇe dve (saṃkhittaṃ).

Sappaccayadukakusalattikaṃ niṭṭhitaṃ.

8-1. Saṅkhataduka-kusalattikaṃ

  1. Saṅkhataṃ kusalaṃ dhammaṃ paṭicca saṅkhato kusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ. Sappaccayasadisaṃ vitthāretabbaṃ).

Saṅkhatadukakusalattikaṃ niṭṭhitaṃ.

9-1. Sanidassanaduka-kusalattikaṃ

  1. Kusalapadaṃ

1-6. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

  1. Anidassanaṃ kusalaṃ dhammaṃ paṭicca anidassano kusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

7-1. 有緣二法-善三法 1-2. 善不善品 1-7. 緣起等篇 四緣 因緣 緣有緣善法,有緣善法生起,因緣故。(1)(略) 因一,所緣一,增上一...乃至...不離去一(略)。 非增上緣 緣有緣善法,有緣善法生起,非增上緣故(略)。 非增上一,非前生一,非後生一,非習行一,非業一,非異熟一,非不相應一(略)。 (俱生篇、緣篇、依止篇、相雜篇、相應篇亦當如緣起篇廣說。) 四緣 因緣 有緣善法與有緣善法為因緣(略)。 因一,所緣一...乃至...不離去一(略)。 緣有緣不善法,有緣不善法生起,因緣故。(1)(略) 因一,所緣一...乃至...不離去一。(俱生篇...乃至...問分篇皆一) 3. 無記品 1-7. 緣起等篇 四緣 因緣 緣有緣無記法,有緣無記法生起,因緣故(略)。 因一,所緣一...乃至...不離去一(略)。 非因一,非所緣一,非增上一(一切一,略)。 四緣 因緣等 有緣無記法與有緣無記法為因緣。(1) 有緣無記法與有緣無記法為所緣緣。(1) 無緣無記法與有緣無記法為所緣緣。(1) 有緣無記法與有緣無記法為親依止緣。(1) 無緣無記法與有緣無記法為親依止緣 - 所緣親依止。(1)(略) 因一,所緣二,增上二,無間一...乃至...依止一,親依止二,前生一,後生一,(一切一),不離去一(略)。 逆略舉 有緣無記法與有緣無記法為所緣緣...俱生緣...親依止緣。 無緣無記法與有緣無記法為所緣緣...親依止緣(略)。 非因二,非所緣一(略)。 因緣非所緣一(略)。 非因緣所緣二(略)。 有緣二法-善三法竟。 8-1. 有為二法-善三法 緣有為善法,有為善法生起,因緣故(略。應廣說如有緣相同)。 有為二法-善三法竟。 9-1. 有見二法-善三法 1. 善品 1-6. 緣起等篇 四緣 因緣 緣無見善法,無見善法生起,因緣故(略)。

  1. Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ. (Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)

  2. Akusalapadaṃ

Hetupaccayo

  1. Anidassanaṃ akusalaṃ dhammaṃ paṭicca anidassano akusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

  2. Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ. (Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)

  3. Abyākatapadaṃ

Hetupaccayo

  1. Anidassanaṃ abyākataṃ dhammaṃ paṭicca anidassano abyākato dhammo uppajjati hetupaccayā (saṃkhittaṃ).

  2. Hetuyā tīṇi, ārammaṇe ekaṃ, adhipatiyā tīṇi…pe… avigate tīṇi (saṃkhittaṃ).

Nahetuyā tīṇi (sabbattha tīṇi), nakamme tīṇi, navipāke tīṇi, naāhāre tīṇi…pe… novigate tīṇi (saṃkhittaṃ).

(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)

  1. Pañhāvāro

Paccayacatukkaṃ

Hetupaccayādi

  1. Anidassano abyākato dhammo anidassanassa abyākatassa dhammassa hetupaccayena paccayo… tīṇi.

Sanidassano abyākato dhammo anidassanassa abyākatassa dhammassa ārammaṇapaccayena paccayo. (1)

Anidassano abyākato dhammo anidassanassa abyākatassa dhammassa ārammaṇapaccayena paccayo. (1)

Sanidassano abyākato dhammo anidassanassa abyākatassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati. (1)

Anidassano abyākato dhammo anidassanassa abyākatassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Anidassano abyākato dhammo sanidassanassa abyākatassa ca anidassanassa abyākatassa ca dhammassa adhipatipaccayena paccayo – sahajātādhipati. (2)

Sanidassano abyākato dhammo anidassanassa abyākatassa dhammassa upanissayapaccayena paccayo – pakatūpanissayo. (1)

Anidassano abyākato dhammo anidassanassa abyākatassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. (1) (Saṃkhittaṃ.)

  1. Purejāte tīṇi, pacchājāte tīṇi, āsevane ekaṃ, kamme tīṇi, vipāke tīṇi, (sabbattha tīṇi) sampayutte ekaṃ, vippayutte tīṇi, atthiyā pañca, natthiyā ekaṃ…pe… avigate pañca. (Saṃkhittaṃ.)

Sanidassanadukakusalattikaṃ niṭṭhitaṃ.

(Appaccayampi asaṅkhatampi sanidassanampi na labbhati.)

10-1. Sappaṭighaduka-kusalattikaṃ

1-2. Kusalākusalapadaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

  1. Appaṭighaṃ kusalaṃ dhammaṃ paṭicca appaṭigho kusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

  2. Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… vippayutte ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)

  1. Appaṭighaṃ akusalaṃ dhammaṃ paṭicca appaṭigho akusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

Hetuyā ekaṃ…pe… avigate ekaṃ (pañhāvārepi sabbattha ekaṃ.)

  1. Abyākatapadaṃ

1-6. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

  1. 因一,所緣一...乃至...不離去一。(俱生篇...乃至...問分篇皆一。)
  2. 不善品 因緣
  3. 緣無見不善法,無見不善法生起,因緣故(略)。
  4. 因一,所緣一...乃至...不離去一。(俱生篇...乃至...問分篇皆一。)
  5. 無記品 因緣
  6. 緣無見無記法,無見無記法生起,因緣故(略)。
  7. 因三,所緣一,增上三...乃至...不離去三(略)。 非因三(一切三),非業三,非異熟三,非食三...乃至...非不離去三(略)。 (俱生篇、緣篇、依止篇、相雜篇、相應篇亦當如緣起篇廣說。)
  8. 問分 四緣 因緣等
  9. 無見無記法與無見無記法為因緣...三。 有見無記法與無見無記法為所緣緣。(1) 無見無記法與無見無記法為所緣緣。(1) 有見無記法與無見無記法為增上緣 - 所緣增上。(1) 無見無記法與無見無記法為增上緣 - 所緣增上,俱生增上。無見無記法與有見無記法及無見無記法為增上緣 - 俱生增上。(2) 有見無記法與無見無記法為親依止緣 - 自然親依止。(1) 無見無記法與無見無記法為親依止緣 - 所緣親依止,無間親依止,自然親依止...乃至...。(1)(略)
  10. 前生三,後生三,習行一,業三,異熟三,(一切三)相應一,不相應三,有五,無有一...乃至...不離去五。(略) 有見二法-善三法竟。 (無緣亦無為亦有見皆不可得。) 10-1. 有對二法-善三法 1-2. 善不善品 1-7. 緣起等篇 四緣 因緣
  11. 緣無對善法,無對善法生起,因緣故(略)。
  12. 因一,所緣一...乃至...不相應一...乃至...不離去一(略)。 (俱生篇...乃至...問分篇皆一。)
  13. 緣無對不善法,無對不善法生起,因緣故(略)。 因一...乃至...不離去一(問分篇亦皆一。)
  14. 無記品 1-6. 緣起等篇 四緣 因緣

  15. Sappaṭighaṃ abyākataṃ dhammaṃ paṭicca sappaṭigho abyākato dhammo uppajjati hetupaccayā. Sappaṭighaṃ abyākataṃ dhammaṃ paṭicca appaṭigho abyākato dhammo uppajjati hetupaccayā. Sappaṭighaṃ abyākataṃ dhammaṃ paṭicca sappaṭigho abyākato ca appaṭigho abyākato ca dhammā uppajjanti hetupaccayā… nava.

Appaṭighaṃ abyākataṃ dhammaṃ paṭicca appaṭigho abyākato dhammo uppajjati ārammaṇapaccayā (saṃkhittaṃ).

  1. Hetuyā nava, ārammaṇe ekaṃ, adhipatiyā nava…pe… aññamaññe cha, nissaye nava, upanissaye ekaṃ, purejāte āsevane ekaṃ, kamme nava, vipāke nava…pe… avigate nava (saṃkhittaṃ).

Nahetupaccayo

  1. Sappaṭighaṃ abyākataṃ dhammaṃ paṭicca sappaṭigho abyākato dhammo uppajjati nahetupaccayā (saṃkhittaṃ).

  2. Nahetuyā nava…pe… novigate nava (sabbattha nava, saṃkhittaṃ).

  3. Pañhāvāro

Paccayacatukkaṃ

Hetupaccayo

  1. Appaṭigho abyākato dhammo appaṭighassa abyākatassa dhammassa hetupaccayena paccayo. (3) (Saṃkhittaṃ.)

  2. Hetuyā tīṇi, ārammaṇe dve, adhipatiyā tīṇi, anantare ekaṃ, samanantare ekaṃ, sahajāte nava, aññamaññe cha, nissaye nava, upanissaye dve, purejāte tīṇi, pacchājāte tīṇi, āsevane ekaṃ, kamme tīṇi, vipāke tīṇi, āhāre tīṇi, indriye pañca, jhāne tīṇi, magge tīṇi, sampayutte ekaṃ, vippayutte cattāri, atthiyā nava, natthiyā ekaṃ, vigate ekaṃ, avigate nava.

Paccanīyuddhāro

  1. Sappaṭigho abyākato dhammo sappaṭighassa abyākatassa dhammassa sahajātapaccayena paccayo (saṃkhittaṃ).

  2. Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).

Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).

Nahetupaccayā ārammaṇe dve (saṃkhittaṃ).

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)

Sappaṭighadukakusalattikaṃ niṭṭhitaṃ.

11-1. Rūpīduka-kusalattikaṃ

1-2. Kusalākusalapadaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

  1. Arūpiṃ kusalaṃ dhammaṃ paṭicca arūpī kusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

  2. Hetuyā ekaṃ, ārammaṇe ekaṃ (saṃkhittaṃ. Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ).

  3. Arūpiṃ akusalaṃ dhammaṃ paṭicca arūpī akusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

  4. Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ. Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ).

  5. Abyākatapadaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

Hetu-ārammaṇapaccayā

  1. Rūpiṃ abyākataṃ dhammaṃ paṭicca rūpī abyākato dhammo uppajjati hetupaccayā… tīṇi.

Arūpiṃ abyākataṃ dhammaṃ paṭicca arūpī abyākato dhammo uppajjati hetupaccayā… tīṇi.

Rūpiṃ abyākatañca arūpiṃ abyākatañca dhammaṃ paṭicca rūpī abyākato dhammo uppajjati hetupaccayā… tīṇi.

Rūpiṃ abyākataṃ dhammaṃ paṭicca arūpī abyākato dhammo uppajjati ārammaṇapaccayā (saṃkhittaṃ).

  1. Hetuyā nava, ārammaṇe tīṇi, adhipatiyā pañca, anantare tīṇi, samanantare tīṇi…pe… aññamaññe cha…pe… purejāte ekaṃ, āsevane ekaṃ, kamme nava, vipāke nava…pe… avigate nava (saṃkhittaṃ).

  2. 緣有對無記法,有對無記法生起,因緣故。緣有對無記法,無對無記法生起,因緣故。緣有對無記法,有對無記法及無對無記法生起,因緣故...九。 緣無對無記法,無對無記法生起,所緣緣故(略)。

  3. 因九,所緣一,增上九...乃至...相互六,依止九,親依止一,前生習行一,業九,異熟九...乃至...不離去九(略)。 非因緣
  4. 緣有對無記法,有對無記法生起,非因緣故(略)。
  5. 非因九...乃至...非不離去九(一切九,略)。
  6. 問分 四緣 因緣
  7. 無對無記法與無對無記法為因緣。(3)(略)
  8. 因三,所緣二,增上三,無間一,等無間一,俱生九,相互六,依止九,親依止二,前生三,後生三,習行一,業三,異熟三,食三,根五,禪三,道三,相應一,不相應四,有九,無有一,離去一,不離去九。 逆略舉
  9. 有對無記法與有對無記法為俱生緣(略)。
  10. 非因九,非所緣九(略)。 因緣非所緣三(略)。 非因緣所緣二(略)。 (如善三法中問分的順、逆、順逆、逆順的計算,應如是計算。) 有對二法-善三法竟。 11-1. 色二法-善三法 1-2. 善不善品 1-7. 緣起等篇 四緣 因緣
  11. 緣非色善法,非色善法生起,因緣故(略)。
  12. 因一,所緣一(略。俱生篇...乃至...問分篇皆一)。
  13. 緣非色不善法,非色不善法生起,因緣故(略)。
  14. 因一,所緣一...乃至...不離去一(略。俱生篇...乃至...問分篇皆一)。
  15. 無記品 1-7. 緣起等篇 四緣 因緣-所緣緣
  16. 緣色無記法,色無記法生起,因緣故...三。 緣非色無記法,非色無記法生起,因緣故...三。 緣色無記法及非色無記法,色無記法生起,因緣故...三。 緣色無記法,非色無記法生起,所緣緣故(略)。
  17. 因九,所緣三,增上五,無間三,等無間三...乃至...相互六...乃至...前生一,習行一,業九,異熟九...乃至...不離去九(略)。

  18. Nahetuyā nava, naārammaṇe tīṇi, naadhipatiyā nava…pe… nakamme dve, navipāke pañca, naāhāre ekaṃ, naindriye ekaṃ, najhāne dve, namagge nava, nasampayutte tīṇi, navippayutte dve, nonatthiyā tīṇi, novigate tīṇi (saṃkhittaṃ, paccanīyaṃ).

Paccayacatukkaṃ

Hetupaccayo

  1. Arūpī abyākato dhammo arūpissa abyākatassa dhammassa hetupaccayena paccayo (saṃkhittaṃ).

  2. Hetuyā tīṇi, ārammaṇe dve, adhipatiyā tīṇi, anantare ekaṃ, samanantare ekaṃ, sahajāte satta, aññamaññe cha, nissaye satta, upanissaye dve, purejāte ekaṃ, pacchājāte ekaṃ, āsevane ekaṃ, kamme tīṇi, vipāke tīṇi, āhāre cattāri, indriye cha, jhāne tīṇi, magge tīṇi, sampayutte ekaṃ, vippayutte dve…pe… avigate satta (saṃkhittaṃ).

Nahetuyā satta, naārammaṇe satta (saṃkhittaṃ).

Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).

Nahetupaccayā ārammaṇe dve (saṃkhittaṃ).

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)

Rūpīdukakusalattikaṃ niṭṭhitaṃ.

11-1. Lokiyaduka-kusalattikaṃ

  1. Kusalapadaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

  1. Lokiyaṃ kusalaṃ dhammaṃ paṭicca lokiyo kusalo dhammo uppajjati hetupaccayā. (1)

Lokuttaraṃ kusalaṃ dhammaṃ paṭicca lokuttaro kusalo dhammo uppajjati hetupaccayā. (1)

Lokiyaṃ kusalaṃ dhammaṃ paṭicca lokiyo kusalo dhammo uppajjati ārammaṇapaccayā. (1)

Lokuttaraṃ kusalaṃ dhammaṃ paṭicca lokuttaro kusalo dhammo uppajjati ārammaṇapaccayā. (1) (Saṃkhittaṃ.)

  1. Hetuyā dve, ārammaṇe dve, adhipatiyā dve…pe… kamme dve…pe… avigate dve (saṃkhittaṃ, anulomaṃ).

  2. Naadhipatiyā dve…pe… naāsevane ekaṃ…pe… navippayutte dve (saṃkhittaṃ).

(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)

Paccayacatukkaṃ

Hetupaccayādi

  1. Lokiyo kusalo dhammo lokiyassa kusalassa dhammassa hetupaccayena paccayo. (1)

Lokuttaro kusalo dhammo lokuttarassa kusalassa dhammassa hetupaccayena paccayo. (1)

Lokiyo kusalo dhammo lokiyassa kusalassa dhammassa ārammaṇapaccayena paccayo. (1)

Lokuttaro kusalo dhammo lokiyassa kusalassa dhammassa ārammaṇapaccayena paccayo. (1)

Lokiyo kusalo dhammo lokiyassa kusalassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. (1)

Lokuttaro kusalo dhammo lokuttarassa kusalassa dhammassa adhipatipaccayena paccayo – sahajātādhipati. Lokuttaro kusalo dhammo lokiyassa kusalassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati. (2) (Saṃkhittaṃ.)

  1. Hetuyā dve, ārammaṇe dve, adhipatiyā tīṇi, anantare dve, samanantare dve, sahajāte dve…pe… upanissaye cattāri, āsevane dve, kamme dve, āhāre dve…pe… avigate dve (saṃkhittaṃ.)

  2. Akusalapadaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

  1. Lokiyaṃ akusalaṃ dhammaṃ paṭicca lokiyo akusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

  2. Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ, sahajātavāropi…pe… pañhāvāropi sabbattha sadisā).

  3. Abyākatapadaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

  1. 非因九,非所緣三,非增上九...乃至...非業二,非異熟五,非食一,非根一,非禪二,非道九,非相應三,非不相應二,非無有三,非離去三(略,逆)。 四緣 因緣
  2. 非色無記法與非色無記法為因緣(略)。
  3. 因三,所緣二,增上三,無間一,等無間一,俱生七,相互六,依止七,親依止二,前生一,後生一,習行一,業三,異熟三,食四,根六,禪三,道三,相應一,不相應二...乃至...不離去七(略)。 非因七,非所緣七(略)。 因緣非所緣三(略)。 非因緣所緣二(略)。 (如善三法中問分的順、逆、順逆、逆順的計算,應如是計算。) 色二法-善三法竟。 11-1. 世間二法-善三法
  4. 善品 1-7. 緣起等篇 四緣 因緣
  5. 緣世間善法,世間善法生起,因緣故。(1) 緣出世間善法,出世間善法生起,因緣故。(1) 緣世間善法,世間善法生起,所緣緣故。(1) 緣出世間善法,出世間善法生起,所緣緣故。(1)(略)
  6. 因二,所緣二,增上二...乃至...業二...乃至...不離去二(略,順)。
  7. 非增上二...乃至...非習行一...乃至...非不相應二(略)。 (俱生篇、緣篇、依止篇、相雜篇、相應篇亦當如緣起篇廣說。) 四緣 因緣等
  8. 世間善法與世間善法為因緣。(1) 出世間善法與出世間善法為因緣。(1) 世間善法與世間善法為所緣緣。(1) 出世間善法與世間善法為所緣緣。(1) 世間善法與世間善法為增上緣 - 所緣增上,俱生增上。(1) 出世間善法與出世間善法為增上緣 - 俱生增上。出世間善法與世間善法為增上緣 - 所緣增上。(2)(略)
  9. 因二,所緣二,增上三,無間二,等無間二,俱生二...乃至...親依止四,習行二,業二,食二...乃至...不離去二(略)。
  10. 不善品 1-7. 緣起等篇 四緣 因緣
  11. 緣世間不善法,世間不善法生起,因緣故(略)。
  12. 因一,所緣一...乃至...不離去一(略,俱生篇...乃至...問分篇皆相同)。
  13. 無記品 1-7. 緣起等篇 四緣 因緣

  14. Lokiyaṃ abyākataṃ dhammaṃ paṭicca lokiyo abyākato dhammo uppajjati hetupaccayā. (1)

Lokuttaraṃ abyākataṃ dhammaṃ paṭicca lokuttaro abyākato dhammo uppajjati hetupaccayā… tīṇi.

Lokiyaṃ abyākatañca lokuttaraṃ abyākatañca dhammaṃ paṭicca lokiyo abyākato dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

  1. Hetuyā pañca, ārammaṇe dve…pe… āsevane ekaṃ, kamme pañca, vipāke pañca…pe… avigate pañca (saṃkhittaṃ, anulomaṃ).

  2. Nahetuyā ekaṃ, naārammaṇe tīṇi, naadhipatiyā dve…pe… napurejāte cattāri, napacchājāte pañca…pe… nakamme ekaṃ, navipāke ekaṃ, naāhāre ekaṃ…pe… namagge ekaṃ, nasampayutte tīṇi, navippayutte dve, nonatthiyā tīṇi, novigate tīṇi (saṃkhittaṃ, paccanīyaṃ).

(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)

Paccayacatukkaṃ

Hetupaccayo

  1. Lokiyo abyākato dhammo lokiyassa abyākatassa dhammassa hetupaccayena paccayo. (1)

Lokuttaro abyākato dhammo lokuttarassa abyākatassa dhammassa hetupaccayena paccayo… tīṇi (saṃkhittaṃ).

  1. Hetuyā cattāri, ārammaṇe tīṇi, adhipatiyā cattāri, anantare cattāri, sahajāte pañca, aññamaññe dve, nissaye satta, upanissaye cattāri, purejāte dve, pacchājāte dve, āsevane ekaṃ, kamme cattāri, vipāke cattāri, āhāre cattāri…pe… magge cattāri, sampayutte dve, vippayutte tīṇi, atthiyā satta…pe… avigate satta (saṃkhittaṃ).

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)

Lokiyadukakusalattikaṃ niṭṭhitaṃ.

13-1. Kenaciviññeyyaduka-kusalattikaṃ

  1. Kusalapadaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

  1. Kenaci viññeyyaṃ kusalaṃ dhammaṃ paṭicca kenaci viññeyyo kusalo dhammo uppajjati hetupaccayā. Kenaci viññeyyaṃ kusalaṃ dhammaṃ paṭicca kenaci naviññeyyo kusalo dhammo uppajjati hetupaccayā. Kenaci viññeyyaṃ kusalaṃ dhammaṃ paṭicca kenaci viññeyyo kusalo ca kenaci naviññeyyo kusalo ca dhammā uppajjanti hetupaccayā. (3) (Saṃkhittaṃ.)

  2. Hetuyā nava, ārammaṇe nava…pe… avigate nava (saṃkhittaṃ).

Paccanīyaṃ

Naadhipatipaccayo

  1. Kenaci viññeyyaṃ kusalaṃ dhammaṃ paṭicca kenaci viññeyyo kusalo dhammo uppajjati naadhipatipaccayā (saṃkhittaṃ).

  2. Naadhipatiyā nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme nava, navipāke nava…pe… navippayutte nava (saṃkhittaṃ).

(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)

Paccayacatukkaṃ

Hetupaccayo

  1. Kenaci viññeyyo kusalo dhammo kenaci viññeyyassa kusalassa dhammassa hetupaccayena paccayo (saṃkhittaṃ).

  2. 緣世間無記法,世間無記法生起,因緣故。(1) 緣出世間無記法,出世間無記法生起,因緣故...三。 緣世間無記法及出世間無記法,世間無記法生起,因緣故。(1)(略)

  3. 因五,所緣二...乃至...習行一,業五,異熟五...乃至...不離去五(略,順)。
  4. 非因一,非所緣三,非增上二...乃至...非前生四,非後生五...乃至...非業一,非異熟一,非食一...乃至...非道一,非相應三,非不相應二,非無有三,非離去三(略,逆)。 (俱生篇、緣篇、依止篇、相雜篇、相應篇亦當如緣起篇廣說。) 四緣 因緣
  5. 世間無記法與世間無記法為因緣。(1) 出世間無記法與出世間無記法為因緣...三(略)。
  6. 因四,所緣三,增上四,無間四,俱生五,相互二,依止七,親依止四,前生二,後生二,習行一,業四,異熟四,食四...乃至...道四,相應二,不相應三,有七...乃至...不離去七(略)。 (如善三法中問分的順、逆、順逆、逆順的計算,應如是計算。) 世間二法-善三法竟。 13-1. 任何可知二法-善三法
  7. 善品 1-7. 緣起等篇 四緣 因緣
  8. 緣任何可知善法,任何可知善法生起,因緣故。緣任何可知善法,緣任何不可知善法生起,因緣故。緣任何可知善法,緣任何可知善法及任何不可知善法生起,因緣故。(3)(略)
  9. 因九,所緣九...乃至...不離去九(略)。 逆 非增上緣
  10. 緣任何可知善法,任何可知善法生起,非增上緣(略)。
  11. 非增上九,非前生九,非後生九,非習行九,非業九,非異熟九...乃至...非不相應九(略)。 (俱生篇、緣篇、依止篇、相雜篇、相應篇亦當如緣起篇廣說。) 四緣 因緣
  12. 緣任何可知善法與任何可知善法為因緣(略)。

  13. Hetuyā nava, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava…pe… kamme nava…pe… avigate nava (saṃkhittaṃ).

Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).

Hetupaccayā naārammaṇe nava (saṃkhittaṃ).

Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ. Kenaci viññeyyaṃ akusalampi kenaci viññeyyaṃ abyākatampi kenaci viññeyyakusalasadisaṃ vitthāretabbaṃ).

Kenaciviññeyyadukakusalattikaṃ niṭṭhitaṃ.

  1. 因九,所緣九,增上九,無間九,等無間九...乃至...業九...乃至...不離去九(略)。 非因九,非所緣九(略)。 因緣非所緣九(略)。 非因緣所緣九(略)。 (如善三法中問分的順、逆、順逆、逆順的計算,應如是計算。任何可知不善及任何可知無記亦當如任何可知善廣說)。 任何可知二法-善三法竟。

Cūḷantaradukaṃ niṭṭhitaṃ.

小中二法竟。