B030105Vinayasaṅgaha-aṭṭhakathā(律藏攝註釋)c3.5s
Namo tassa bhagavato arahato sammāsambuddhassa
Vinayapiṭake
Vinayasaṅgaha-aṭṭhakathā
Ganthārambhakathā
Vatthuttayaṃ namassitvā, saraṇaṃ sabbapāṇinaṃ;
Vinaye pāṭavatthāya, yogāvacarabhikkhunaṃ.
Vippakiṇṇamanekattha, pāḷimuttavinicchayaṃ;
Samāharitvā ekattha, dassayissamanākulaṃ.
Tatrāyaṃ mātikā –
『『Divāseyyā parikkhāro, bhesajjakaraṇampi ca;
Parittaṃ paṭisanthāro, viññatti kulasaṅgaho.
『『Macchamaṃsaṃ anāmāsaṃ, adhiṭṭhānavikappanaṃ;
Cīvarenavināvāso, bhaṇḍassa paṭisāmanaṃ.
『『Kayavikkayasamāpatti, rūpiyādipaṭiggaho;
Dānavissāsaggāhehi, lābhassa pariṇāmanaṃ.
『『Pathavī bhūtagāmo ca, duvidhaṃ sahaseyyakaṃ;
Vihāre saṅghike seyyaṃ, santharitvāna pakkamo.
『『Kālikānipi cattāri, kappiyā catubhūmiyo;
Khādanīyādipaṭiggāho, paṭikkhepapavāraṇā.
『『Pabbajjā nissayo sīmā, uposathapavāraṇaṃ;
Vassūpanāyikā vattaṃ, catupaccayabhājanaṃ.
『『Kathinaṃ garubhaṇḍāni, codanādivinicchayo;
Garukāpattivuṭṭhānaṃ, kammākammaṃ pakiṇṇaka』』nti.
-
Divāseyyavinicchayakathā
-
Tattha divāseyyāti divānipajjanaṃ. Tatrāyaṃ vinicchayo – 『『anujānāmi, bhikkhave, divā paṭisallīyantena dvāraṃ saṃvaritvā paṭisallīyitu』』nti (pārā. 77) vacanato divā nipajjantena dvāraṃ saṃvaritvā nipajjitabbaṃ. Ettha ca kiñcāpi pāḷiyaṃ 『『ayaṃ nāma āpattī』』ti na vuttā, vivaritvā nipannadosena pana uppanne vatthusmiṃ dvāraṃ saṃvaritvā nipajjituṃ anuññātattā asaṃvaritvā nipajjantassa aṭṭhakathāyaṃ dukkaṭaṃ (pārā. aṭṭha. 1.77) vuttaṃ. Bhagavato hi adhippāyaṃ ñatvā upālittherādīhi aṭṭhakathā ṭhapitā. 『『Atthāpatti divā āpajjati, no ratti』』nti (pari. 323) imināpi cetaṃ siddhaṃ.
-
Kīdisaṃ pana dvāraṃ saṃvaritabbaṃ, kīdisaṃ na saṃvaritabbaṃ? Rukkhapadaraveḷupadarakilañjapaṇṇādīnaṃ yena kenaci kavāṭaṃ katvā heṭṭhā udukkhale upari uttarapāsake ca pavesetvā kataṃ parivattakadvārameva saṃvaritabbaṃ. Aññaṃ gorūpānaṃ vajesu viya rukkhasūcikaṇṭakadvāraṃ, gāmathakanakaṃ cakkalakayuttadvāraṃ, phalakesu vā kiṭikāsu vā dve tīṇi cakkalakāni yojetvā kataṃ saṃsaraṇakiṭikadvāraṃ, āpaṇesu viya kataṃ ugghāṭanakiṭikadvāraṃ, dvīsu tīsu ṭhānesu veḷusalākā gopphetvā paṇṇakuṭīsu kataṃ salākahatthakadvāraṃ, dussasāṇidvāranti evarūpaṃ dvāraṃ na saṃvaritabbaṃ. Pattahatthassa kavāṭappaṇāmane pana ekaṃ dussasāṇidvārameva anāpattikaraṃ, avasesāni paṇāmentassa āpatti. Divā paṭisallīyantassa pana parivattakadvārameva āpattikaraṃ, sesāni saṃvaritvā vā asaṃvaritvā vā nipajjantassa āpatti natthi, saṃvaritvā pana nipajjitabbaṃ, etaṃ vattaṃ.
南無彼有所尊、阿羅漢、正等正覺者。 《律藏》 《律藏摘要註疏》 序言 恭敬三者后,為一切有情皈依處; 為欲精進于律的行者比丘, 收集散漫多義的巴利文判決, 整理成一處,以無混亂的方式闡述。 其中目錄如下: "白天睡眠用品、藥物製作; 少許招待、告知、家族聚集。 魚肉不觸控、決定佔有; 衣服不穿、物品整理。 買賣行為、金銀等受用; 佈施信任中,利養的轉變。 大地眾生、雙重自害; 在僧團寺院臥具鋪設后離去。 四種時間性、四種可許地; 可食等受用、拒絕許可。 出家依歸、界限、自恣; 安居、應盡職責、四種資具。 布薩、重物、判決等; 重罪出罪、業與非業、雜項。" 白天睡眠判決品 其中"白天睡眠",即白天躺臥。此處判決如下:根據"我允許,比丘們,欲白天靜坐的人關閉門睡眠"的話語,白天躺臥時應關閉門睡眠。雖然在經文中未說"這是什麼罪",但因為開門而躺臥的過失而生起事由時,註疏中說未關門而躺臥者有dukkaṭa罪。因為佛陀的本意由優婆離長老等確立了註疏。"白天犯罪,不是夜間"的這一點也證明了這一點。 那麼應該關閉什麼樣的門,什麼樣的門不應關閉呢?用樹枝、竹枝、蘆葦葉等任何方式製作的迴轉門應該關閉。其他如牛圈中的樹枝針孔門、村落大門的輪子門、板條或籃子上連線兩三個輪子製成的通道門、店舖中製作的開啟門,以及在兩三處用竹竿插入蘆葦草屋製成的門栓門,這樣的門不應關閉。但對於手持缽的人彎腰門的一扇布門是無罪的,其餘的都是有罪的。對於白天靜坐的人來說,只有迴轉門是有罪的,其餘的無論關閉還是不關閉都無罪,但應該關閉而後躺臥,這是應盡的職責。
-
Parivattakadvāraṃ kittakena saṃvutaṃ hoti? Sūcighaṭikāsu dinnāsu saṃvutameva hoti. Apica kho sūcimattepi dinne vaṭṭati, ghaṭikāmattepi dinne vaṭṭati, dvārabāhaṃ phusitvā ṭhapitamattepi vaṭṭati, īsakaṃ aphusitepi vaṭṭati, sabbantimena vidhinā yāvatā sīsaṃ nappavisati, tāvatā aphusitepi vaṭṭati. Sace bahūnaṃ vaḷañjanaṭṭhānaṃ hoti, bhikkhuṃ vā sāmaṇeraṃ vā 『『dvāraṃ, āvuso, jaggāhī』』ti vatvāpi nipajjituṃ vaṭṭati. Atha bhikkhū cīvarakammaṃ vā aññaṃ vā kiñci karontā nisinnā honti, 『『ete dvāraṃ jaggissantī』』ti ābhogaṃ katvāpi nipajjituṃ vaṭṭati. Kurundaṭṭhakathāyaṃ pana 『『upāsakampi āpucchitvā vā 『esa jaggissatī』ti ābhogaṃ katvā vā nipajjituṃ vaṭṭati, kevalaṃ bhikkhuniṃ vā mātugāmaṃ vā āpucchituṃ na vaṭṭatī』』ti vuttaṃ, taṃ yuttaṃ. Evaṃ sabbatthapi yo yo theravādo vā aṭṭhakathāvādo vā pacchā vuccati, so sova pamāṇanti gahetabbaṃ.
-
Atha dvārassa udukkhalaṃ vā uttarapāsako vā bhinno hoti aṭṭhapito vā, saṃvarituṃ na sakkoti, navakammatthaṃ vā pana iṭṭhakapuñjo vā mattikādīnaṃ vā rāsi antodvāre kato hoti, aṭṭaṃ vā bandhanti, yathā saṃvarituṃ na sakkoti. Evarūpe antarāye sati asaṃvaritvāpi nipajjituṃ vaṭṭati. Yadi pana kavāṭaṃ natthi, laddhakappameva. Upari sayantena nisseṇiṃ āropetvā nipajjitabbaṃ. Sace nisseṇimatthake thakanakaṃ hoti, thaketvāpi nipajjitabbaṃ. Gabbhe nipajjantena gabbhadvāraṃ vā pamukhadvāraṃ vā yaṃ kiñci saṃvaritvā nipajjituṃ vaṭṭati. Sace ekakuṭṭake gehe dvīsu passesu dvārāni katvā vaḷañjanti, dvepi dvārāni jaggitabbāni, tibhūmakepi pāsāde dvāraṃ jaggitabbameva. Sace bhikkhācārā paṭikkamma lohapāsādasadisaṃ pāsādaṃ bahū bhikkhū divāvihāratthaṃ pavisanti, saṅghattherena dvārapālassa 『『dvāraṃ jaggāhī』』ti vatvā vā 『『dvārajagganaṃ nāma etassa bhāro』』ti ābhogaṃ katvā vā pavisitvā nipajjitabbaṃ. Yāva saṅghanavakena evameva kātabbaṃ. Pure pavisantānaṃ 『『dvārajagganaṃ nāma pacchimānaṃ bhāro』』ti evaṃ ābhogaṃ kātumpi vaṭṭati. Anāpucchā vā ābhogaṃ akatvā vā antogabbhe vā asaṃvutadvāre bahi vā nipajjantānaṃ āpatti. Gabbhe vā bahi vā nipajjanakālepi 『『dvārajagganaṃ nāma mahādvāre dvārapālassa bhāro』』ti ābhogaṃ katvā nipajjituṃ vaṭṭatiyeva. Evaṃ lohapāsādādīsu ākāsatale nipajjantenapi dvāraṃ saṃvaritabbameva.
Ayañhettha saṅkhepo – idaṃ divāpaṭisallīyanaṃ yena kenaci parikkhitte sadvārabandhe ṭhāne kathitaṃ, tasmā abbhokāse vā rukkhamūle vā maṇḍape vā yattha katthaci sadvārabandhe nipajjantena dvāraṃ saṃvaritvāva nipajjitabbaṃ. Sace mahāpariveṇaṃ hoti mahābodhiyaṅgaṇalohapāsādaṅgaṇasadisaṃ bahūnaṃ osaraṇaṭṭhānaṃ, yattha dvāraṃ saṃvutampi saṃvutaṭṭhāne na tiṭṭhati, dvāraṃ alabhantā pākāraṃ āruhitvāpi vicaranti, tattha saṃvaraṇakiccaṃ natthi. Rattiṃ dvāraṃ vivaritvā nipanno aruṇe uggate vuṭṭhāti, anāpatti. Sace pana pabujjhitvā puna supati, āpatti. Yo pana 『『aruṇe uggate vuṭṭhahissāmī』』ti paricchinditvāva dvāraṃ asaṃvaritvā rattiṃ nipajjati, yathāparicchedameva vuṭṭhāti, tassa āpattiyeva. Mahāpaccariyaṃ pana 『『evaṃ nipajjanto anādariyadukkaṭāpi na muccatī』』ti vuttaṃ.
迴轉門應如何關閉?在針孔門上關閉是合適的。而且即使在針孔門上關閉也可以,關閉門框的邊緣也可以,若不觸碰門框也可以,依照所有的規定,頭部不進入的情況下,未觸碰也可以。如果有許多的開口,若對比丘或沙彌說:「門,朋友,請關閉」,也可以躺臥。然後比丘們若在做衣服或其他事情時坐著,若說「這些門將要關閉」,也可以躺臥。根據《Kurunda註疏》,即使向居士詢問「這將要關閉嗎」,或做出關閉的姿態也可以,唯獨不應詢問比丘尼或女居士,這樣是合適的。因此,任何後來的長老或註疏中所說的,都應被視為標準。 若門的迴轉部分或上方部分破損,或被固定,無法關閉,若有新的事情或一些小的物品在門內的邊緣,或被封閉,無法關閉。此類情況下,即使不關閉也可以躺臥。如果沒有門,則應以接觸的方式處理。若上面躺臥者將身體抬起,應躺臥。若在抬起的地方有固定物,則應將其抬起后再躺臥。若在懷中躺臥時,門的內側或外側的任何地方都應關閉。若在一間小屋內有兩個開口,則兩個門都應關閉;在三層建築中,門也應關閉。若在乞食時,許多比丘進入像鐵屋一樣的房子,爲了白天的安居,若對僧團長或門衛說「請關閉門」,或做出關閉門的姿態後進入躺臥。直到僧團的長老也應如此行事。對於先進入者,也可以做出「關閉門是最後的重任」的姿態。若不詢問或不做關閉的姿態,若在內側的門未關閉或在外側躺臥,都會有過失。在躺臥時,無論是否在內側或外側,若做出「關閉門是大門的重任」的姿態,也應躺臥。如此,在鐵屋等地方,即使在空中躺臥也應關閉門。 這裡的總結是:這段關於白天躺臥的內容,適用於任何情況下的門關閉,因此在空地、樹根下或任何地方躺臥時,關閉門是必要的。如果在大精舍中,有許多開口而無法關閉,若門未關閉,行人便會四處走動,此處沒有關閉的必要。夜間若門打開躺臥,黎明時會起身而無過失。如果在醒來后再次入睡,則會有過失。若有人說「我將在黎明時起身」,而在夜間躺臥不關閉門,則會有過失。根據《大法典》,即使這樣躺臥,因不尊重而有輕罪也不會消失。
- Yo pana bahudeva rattiṃ jaggitvā addhānaṃ vā gantvā divā kilantarūpo mañce nisinno pāde bhūmito amocetvāva niddāvasena nipajjati, tassa anāpatti. Sace okkantaniddo ajānantopi pāde mañcakaṃ āropeti, āpattiyeva. Nisīditvā apassāya supantassa anāpatti. Yopi ca 『『niddaṃ vinodessāmī』』ti caṅkamanto patitvā sahasā vuṭṭhāti, tassapi anāpatti. Yo pana patitvā tattheva sayati, na vuṭṭhāti, tassa āpatti.
Ko muccati, ko na muccatīti? Mahāpaccariyaṃ tāva 『『ekabhaṅgena nipannako eva muccati. Pāde pana bhūmito mocetvā nipannopi yakkhagahitakopi visaññībhūtopi na muccatī』』ti vuttaṃ. Kurundaṭṭhakathāyaṃ pana 『『bandhitvā nipajjāpitova muccatī』』ti vuttaṃ. Mahāaṭṭhakathāyaṃ pana 『『yo caṅkamanto mucchitvā patito tattheva supati, tassapi avisayatāya āpatti na dissati. Ācariyā pana evaṃ na kathayanti, tasmā āpattiyevāti mahāpadumattherena vuttaṃ. Dve pana janā āpattito muccantiyeva, yo ca yakkhagahitako, yo ca bandhitvā nipajjāpito』』ti.
Iti pāḷimuttakavinayavinicchayasaṅgahe
Divāseyyavinicchayakathā samattā.
- Parikkhāravinicchayakathā
6.Parikkhāroti samaṇaparikkhāro. Tatrāyaṃ kappiyākappiyaparikkhāravinicchayo (pārā. aṭṭha. 1.85) – keci tālapaṇṇacchattaṃ anto vā bahi vā pañcavaṇṇena suttena sibbitvā vaṇṇamaṭṭhaṃ karonti, taṃ na vaṭṭati. Ekavaṇṇena pana nīlena vā pītakena vā yena kenaci suttena anto vā bahi vā sibbituṃ , chattadaṇḍaggāhakaṃ salākapañjaraṃ vā vinandhituṃ vaṭṭati, tañca kho thirakaraṇatthaṃ vaṭṭati, na vaṇṇamaṭṭhatthāya. Chattapaṇṇesu makaradantakaṃ vā aḍḍhacandakaṃ vā chindituṃ na vaṭṭati. Chattadaṇḍe gehatthambhesu viya ghaṭako vā vāḷarūpakaṃ vā na vaṭṭati. Sacepi sabbattha āraggena lekhā dinnā hoti, sāpi na vaṭṭati. Ghaṭakaṃ vā vāḷarūpakaṃ vā bhinditvā dhāretabbaṃ, lekhāpi ghaṃsitvā vā apanetabbā, suttakena vā daṇḍo veṭhetabbo. Daṇḍabunde pana ahicchattakasaṇṭhānaṃ vaṭṭati. Vātappahārena acalanatthaṃ chattamaṇḍalikaṃ rajjukehi gāhetvā daṇḍe bandhanti, tasmiṃ bandhanaṭṭhāne valayamiva ukkiritvā lekhaṃ ṭhapenti, sā vaṭṭati.
若有人夜間大部分時間保持警醒,或去旅行后疲憊地坐在床上,未從地上解脫雙腳就因睡意而躺下,他是無過失的。若無意識地將腳放在床上,則有過失。若坐著靠著睡覺,無過失。若爲了驅散睡意而行走跌倒后迅速起身,也無過失。但若跌倒后仍在原處睡覺不起,則有過失。 誰免於過失,誰不免於過失呢?在《大典》中說:"單獨躺下的人才免於過失。但即使將腳從地上解脫而躺下,或被鬼神附身或失去知覺,也不免於過失。"在《Kurunda註疏》中說:"被要求躺下的人才免於過失。"而在《大註疏》中說:"行走時因昏迷而跌倒后在原處睡覺,由於無法掌控,也看不出有過失。但老師們並未如此說,因此仍有過失。"兩種人可免於過失,一是被鬼神附身的人,一是被要求躺下的人。 如是在《律藏判決彙編》中,白天睡眠判決品已完。 用品判決品 用品,即沙門的用品。其中關於可用和不可用的用品判決如下:有人用五種顏色的線縫製棕櫚葉傘,內外都是如此,這是不可以的。但用單一顏色的線,如藍色或黃色等任何顏色縫製內外,或用竹篾編織傘架,這是可以的,但僅限於加固之用,不可用於裝飾。在傘葉上切割鯊魚牙或半月形是不可以的。在傘桿上像房梁一樣做陶罐或動物雕像也不可以。即使全都畫有花紋,也不可以。應打碎陶罐或動物雕像而使用,畫的花紋也應擦除或用線纏繞在桿上。但在桿端做蛇傘狀的裝飾是可以的。爲了防風不動,用繩索繫在傘架上,在系綁的地方如同手鐲一樣凸起刻痕是可以的。
- Cīvaramaṇḍanatthāya nānāsuttakehi satapadisadisaṃ sibbantā āgantukapaṭṭaṃ ṭhapenti, aññampi yaṃ kiñci sūcikammavikāraṃ karonti, paṭṭamukhe vā pariyante vā veṇiṃ vā saṅkhalikaṃ vā muggaraṃ vā evamādi sabbaṃ na vaṭṭati, pakatisūcikammameva vaṭṭati. Gaṇṭhikapaṭṭakañca pāsakapaṭṭakañca aṭṭhakoṇampi soḷasakoṇampi karonti, tattha agghiyagayamuggarādīni dassenti, kakkaṭakkhīni ukkiranti, sabbaṃ na vaṭṭati, catukoṇameva vaṭṭati, koṇasuttapīḷakā ca cīvare ratte duviññeyyarūpā vaṭṭanti. Kañjikapiṭṭhakhaliaalakādīsu cīvaraṃ pakkhipituṃ na vaṭṭati, cīvarakammakāle pana hatthamalasūcimalādīnaṃ dhovanatthaṃ kiliṭṭhakāle ca dhovanatthaṃ vaṭṭati, gandhaṃ vā lākhaṃ vā telaṃ vā rajane pakkhipituṃ na vaṭṭati.
Rajanesu ca haliddiṃ ṭhapetvā sabbaṃ mūlarajanaṃ vaṭṭati, mañjiṭṭhiñca tuṅgahārañca ṭhapetvā sabbaṃ khandharajanaṃ vaṭṭati. Tuṅgahāro nāma eko sakaṇṭakarukkho, tassa haritālavaṇṇaṃ khandharajanaṃ hoti. Loddañca kaṇḍulañca ṭhapetvā sabbaṃ tacarajanaṃ vaṭṭati. Allipattañca nīlipattañca ṭhapetvā sabbaṃ pattarajanaṃ vaṭṭati. Gihiparibhuttakaṃ pana allipattena ekavāraṃ rajituṃ vaṭṭati. Kiṃsukapupphañca kusumbhapupphañca ṭhapetvā sabbaṃ puppharajanaṃ vaṭṭati. Phalarajane pana na kiñci na vaṭṭati (mahāva. aṭṭha. 344).
-
Cīvaraṃ rajitvā saṅkhena vā maṇinā vā yena kenaci na ghaṭṭetabbaṃ, bhūmiyaṃ jāṇukāni nihantvā hatthehi gahetvā doṇiyampi na ghaṃsitabbaṃ. Doṇiyaṃ vā phalake vā ṭhapetvā ante gāhāpetvā hatthena paharituṃ pana vaṭṭati, tampi muṭṭhinā na kātabbaṃ. Porāṇakattherā pana doṇiyampi na ṭhapesuṃ. Eko cīvaraṃ gahetvā tiṭṭhati, aparo hatthe katvā hatthena paharati. Cīvarassa kaṇṇasuttakaṃ na vaṭṭati, rajitakāle chinditabbaṃ. Yaṃ pana 『『anujānāmi, bhikkhave, kaṇṇasuttaka』』nti (mahāva. 344) evaṃ anuññātaṃ, taṃ anuvāte pāsakaṃ katvā bandhitabbaṃ rajanakāle lagganatthāya. Gaṇṭhikepi sobhākaraṇatthaṃ lekhā vā pīḷakā vā na vaṭṭati, nāsetvā paribhuñjitabbaṃ.
-
Patte vā thālake vā āraggena lekhaṃ karonti anto vā bahi vā, na vaṭṭati. Pattaṃ bhamaṃ āropetvā majjitvā pacanti 『『maṇivaṇṇaṃ karissāmā』』ti, na vaṭṭati, telavaṇṇo pana vaṭṭati. Pattamaṇḍale bhittikammaṃ na vaṭṭati, makaradantakaṃ pana vaṭṭati.
Dhamakaraṇachattakassa upari vā heṭṭhā vā dhamakaraṇakucchiyaṃ vā lekhā na vaṭṭati, chattamukhavaṭṭiyaṃ panassa lekhā vaṭṭati.
爲了裝飾袈裟,用不同顏色的線縫製如蛇一樣的圖案,或做任何針線工藝變化,在袈裟的邊緣或末端做髮髻、鏈條、棒狀物等任何形式都是不可以的,只有普通的針線工藝是可以的。他們製作有結的圖案或有洞的圖案,在其中顯示價值器物、螃蟹眼睛、凸起的裝飾,這些全部都是不可以的,只有四角形是可以的,在袈裟上的角部凸起的線條也是可以的。在浸泡汁液、糊狀物、泥灰等中浸泡袈裟是不可以的,但在做工時爲了清潔手上的污垢,或在染色時爲了清洗也是可以的,不可以放入香料、漆或油。 在染色中,除了薑黃外,所有根染料都是可以的;除了龍腦香、硃砂外,所有樹皮染料都是可以的。龍腦香是一種有刺的樹,其樹皮染出綠黃色。除了紅木、木藍外,所有樹皮染料都是可以的。除了馬櫻花、藏紅花外,所有花染料都是可以的。但在果實染料中,什麼都不可以。 染色后的袈裟不應用砂石或寶石等磨擦,應跪在地上用手拿起,也不應在木盆中擦洗。應將其放在木板或木盆上,抓住邊緣用手拍打,但不應用拳頭。但古老的長老們也不放在木盆中。一人拿著袈裟站著,另一人用手拍打。袈裟的繫帶不可以,在染色時應剪掉。但有"我允許比丘們有繫帶"的話語,應在順風時將其做成繩子繫在染色時粘附用。在結點上也不應有裝飾性的圖案或凸起,應去除后使用。 在缽或盤上用尖端畫線,內外都不可以。他們將缽放在爐上煮,想要做寶石般的顏色,這是不可以的,但油色調是可以的。在缽邊緣做壁畫是不可以的,但鯊魚牙裝飾是可以的。 在遮陽傘的上部或下部或傘骨內部都不可以畫線,但可以在傘頂的邊緣畫線。
- Kāyabandhanassa sobhanatthaṃ tahiṃ tahiṃ diguṇaṃ suttaṃ koṭṭenti, kakkaṭakkhīni uṭṭhāpenti, na vaṭṭati, ubhosu pana antesu dasāmukhassa thirabhāvāya diguṇaṃ koṭṭetuṃ vaṭṭati. Dasāmukhe pana ghaṭakaṃ vā makaramukhaṃ vā deḍḍubhasīsaṃ vā yaṃ kiñci vikārarūpaṃ kātuṃ na vaṭṭati, tattha tattha acchīni dassetvā mālākammādīni vā katvā koṭṭitakāyabandhanampi na vaṭṭati, ujukameva pana macchakaṇṭakaṃ vā khajjūripattakaṃ vā maṭṭhakapaṭṭikaṃ vā katvā koṭṭetuṃ vaṭṭati. Kāyabandhanassa dasā ekā vaṭṭati, dve tīṇi cattāripi vaṭṭanti, tato paraṃ na vaṭṭanti. Rajjukakāyabandhanaṃ ekameva vaṭṭati, pāmaṅgasaṇṭhānaṃ pana ekampi na vaṭṭati, dasā pana pāmaṅgasaṇṭhānāpi vaṭṭati, bahurajjuke ekato katvā ekena nirantaraṃ veṭhetvā kataṃ bahurajjukanti na vattabbaṃ, taṃ vaṭṭati.
Kāyabandhanavidhe aṭṭhamaṅgalādikaṃ yaṃ kiñci vikārarūpaṃ na vaṭṭati, paricchedalekhāmattaṃ vaṭṭati. Vidhakassa ubhosu antesu thirakaraṇatthāya ghaṭakaṃ karonti, ayampi vaṭṭati.
- Añjaniyaṃ itthipurisacatuppadasakuṇarūpaṃ vā mālākammalatākammamakaradantakagomuttakaaḍḍhacandakādibhedaṃ vā vikārarūpaṃ na vaṭṭati, ghaṃsitvā vā bhinditvā vā yathā vā na paññāyati, tathā suttakena veṭhetvā vaḷañjetabbā. Ujukameva pana caturaṃsā vā aṭṭhaṃsā vā soḷasaṃsā vā añjanī vaṭṭati. Heṭṭhatopissā dve vā tisso vā vaṭṭalekhāyo vaṭṭanti, gīvāyampissā pidhānakabandhanatthaṃ ekā vaṭṭalekhā vaṭṭati.
Añjanīsalākāyapi vaṇṇamaṭṭhakammaṃ na vaṭṭati, añjanīthavikāyapi yaṃ kiñci nānāvaṇṇena suttena vaṇṇamaṭṭhakammaṃ na vaṭṭati. Eseva nayo kuñcikakosakepi. Kuñcikāya vaṇṇamaṭṭhakammaṃ na vaṭṭati, tathā sipāṭikāya. Ekavaṇṇasuttena pana yena kenaci yaṃ kiñci sibbituṃ vaṭṭati.
- Ārakaṇṭakepi vaṭṭamaṇikaṃ vā aññaṃ vā vaṇṇamaṭṭhaṃ na vaṭṭati, gīvāyaṃ pana paricchedalekhā vaṭṭati. Pipphalikepi maṇikaṃ vā pīḷakaṃ vā yaṃ kiñci uṭṭhāpetuṃ na vaṭṭati, daṇḍake pana paricchedalekhā vaṭṭati. Nakhacchedanaṃ valitakaṃyeva karonti, tasmā taṃ vaṭṭati. Uttarāraṇiyaṃ vāpi araṇidhanuke vā uparipellanadaṇḍake vā mālākammādi yaṃ kiñci vaṇṇamaṭṭhaṃ na vaṭṭati. Pellanadaṇḍakassa pana vemajjhe maṇḍalaṃ hoti, tattha paricchedalekhāmattaṃ vaṭṭati. Sūcisaṇḍāsaṃ karonti, yena sūciṃ ḍaṃsāpetvā ghaṃsanti, tattha makaramukhādikaṃ yaṃ kiñci vaṇṇamaṭṭhaṃ na vaṭṭati, sūciḍaṃsanatthaṃ pana mukhamattaṃ hoti, taṃ vaṭṭati.
Dantakaṭṭhacchedanavāsiyampi yaṃ kiñci vaṇṇamaṭṭhaṃ na vaṭṭati, ujukameva kappiyalohena ubhosu vā passesu caturaṃsaṃ vā aṭṭhaṃsaṃ vā bandhituṃ vaṭṭati. Kattaradaṇḍepi yaṃ kiñci vaṇṇamaṭṭhaṃ na vaṭṭati, heṭṭhā ekā vā dve vā vaṭṭalekhā upari ahicchattakamakuḷamattañca vaṭṭati.
- Telabhājanesu visāṇe vā nāḷiyaṃ vā alābuke vā āmaṇḍasārake vā ṭhapetvā itthirūpaṃ purisarūpañca avasesaṃ sabbampi vaṇṇamaṭṭhakammaṃ vaṭṭati. Mañcapīṭhe bhisibimbohane bhūmattharaṇe pādapuñchane caṅkamanabhisiyā sammuñjaniyaṃ kacavarachaḍḍanake rajanadoṇikāya pānīyauḷuṅke pānīyaghaṭe pādakathalikāya phalakapīṭhake valayādhārake daṇḍādhārake pattapidhāne tālavaṇṭe bījaneti etesu sabbaṃ mālākammādi vaṇṇamaṭṭhakammaṃ vaṭṭati.
爲了裝飾身體綁帶,在此處彼處編織雙重線條,凸起螃蟹眼睛狀,這是不可以的。但爲了加固兩端的鉤扣,編織雙重線條是可以的。但在鉤扣上不可以做陶罐狀、魚嘴狀、蜥蜴頭狀或任何變形圖案,在其上顯示眼睛並製作花環等也是不可以的,只可以編製直線狀的魚骨、椰子葉或棕櫚葉。身體綁帶的鉤扣可以是一個、兩個、三個或四個,超過這個數量就不可以了。繩索綁帶只可以一個,但不可以做蛇狀,但蛇狀的鉤扣是可以的。不能說將多根繩索編織在一起就是多根繩索,這是可以的。 在身體綁帶的製作中,任何吉祥圖案或變形圖案都不可以,只可以有分界線。在繩索的兩端做陶罐狀加固也是可以的。 在眼藥膏容器上不可以有人物、動物等圖案,或花環、藤蔓、鯊魚牙、牛尿、半月形等任何變形圖案,應擦拭或打碎到看不出原樣,然後用線纏繞。但直線狀的四角、八角或十六角眼藥膏容器是可以的。在其下部可以有兩三條裝飾線,在脖頸部也可以有一條裝飾線用於固定。 眼藥膏棒也不可以有裝飾圖案,眼藥膏盒也不可以用不同顏色的線做任何裝飾圖案。這同樣適用於鑰匙盒。鑰匙不可以有裝飾圖案,同樣適用於鑰匙串。但用任何單一顏色的線縫製是可以的。 在撥火棒上也不可以有裝飾寶石或其他裝飾圖案,但在脖頸部可以有分界線。在磨刀石上也不可以凸起寶石或任何裝飾,但在桿上可以有分界線。他們只是修剪指甲,因此這是可以的。在上方燃料棒或燃料弓或打火棒上也不可以有花環等裝飾圖案。但在打火棒的中間有圓圈,在那裡可以有分界線。他們製作針線盒,用來固定針腳,在那裡不可以有魚嘴等任何裝飾圖案,但只可以有固定針腳的開口。 在牙籤刀上也不可以有任何裝飾圖案,只可以用可許的金屬在兩側綁紮四角或八角。在剪刀桿上也不可以有任何裝飾圖案,在下部可以有一兩條裝飾線,在上部可以有蛇傘狀的裝飾。 在油容器上如角、竹筒、葫蘆、杏仁殼等放置女性或男性圖案外,其餘一切裝飾圖案都是可以的。在床、凳子、墊子、地毯、擦腳墊、行走墊、掃帚、垃圾箱、水瓶、水罐、腳墊、木板凳、手鐲架、杖架、缽蓋、椰枝扇、蚊帳等上,所有的花環等裝飾圖案都是可以的。
- Senāsane pana dvārakavāṭavātapānakavāṭādīsu sabbaratanamayampi vaṇṇamaṭṭhakammaṃ vaṭṭati. Senāsane kiñci paṭisedhetabbaṃ natthi aññatra viruddhasenāsanā . Viruddhasenāsanaṃ nāma aññesaṃ sīmāya rājavallabhehi katasenāsanaṃ vuccati. Tasmā ye tādisaṃ senāsanaṃ karonti, te vattabbā 『『mā amhākaṃ sīmāya senāsanaṃ karothā』』ti. Anādiyitvā karontiyeva, punapi vattabbā 『『mā evaṃ akattha, mā amhākaṃ uposathapavāraṇānaṃ antarāyamakattha, mā sāmaggiṃ bhindittha, tumhākaṃ senāsanaṃ katampi kataṭṭhāne na ṭhassatī』』ti. Sace balakkārena karontiyeva, yadā tesaṃ lajjiparisā ussannā hoti, sakkā ca hoti laddhuṃ dhammiko vinicchayo, tadā tesaṃ pesetabbaṃ 『『tumhākaṃ āvāsaṃ harathā』』ti. Sace yāvatatiyaṃ pesite haranti, sādhu. No ce haranti, ṭhapetvā bodhiñca cetiyañca avasesasenāsanāni bhinditabbāni, no ca kho aparibhogaṃ karontehi, paṭipāṭiyā pana chadanagopānasīiṭṭhakādīni apanetvā tesaṃ pesetabbaṃ 『『tumhākaṃ dabbasambhāre harathā』』ti. Sace haranti, sādhu. No ce haranti, atha tesu dabbasambhāresu himavassavātātapādīhi pūtibhūtesu vā corehi vā haṭesu agginā vā daḍḍhesu sīmasāmikā bhikkhū anupavajjā, na labbhā codetuṃ 『『tumhehi amhākaṃ dabbasambhārā nāsitā』』ti vā 『『tumhākaṃ gīvā』』ti vā. Yaṃ pana sīmasāmikehi bhikkhūhi kataṃ, taṃ sukatameva hoti. Yopi bhikkhu bahussuto vinayaññū aññaṃ bhikkhuṃ akappiyaparikkhāraṃ gahetvā vicarantaṃ disvā chindāpeyya vā bhindāpeyya vā, anupavajjo, so neva codetabbo na sāretabbo, na taṃ labbhā vattuṃ 『『ayaṃ nāma mama parikkhāro tayā nāsito, taṃ me dehī』』ti.
Iti pāḷimuttakavinayavinicchayasaṅgahe
Parikkhāravinicchayakathā samattā.
- Bhesajjādikaraṇavinicchayakathā
15.Bhesajjakaraṇaparittapaṭisanthāresu pana bhesajjakaraṇe tāva ayaṃ vinicchayo (pārā. aṭṭha. 2.185-7) – āgatāgatassa parajanassa bhesajjaṃ na kātabbaṃ, karonto dukkaṭaṃ āpajjati. Pañcannaṃ pana sahadhammikānaṃ kātabbaṃ bhikkhussa bhikkhuniyā sikkhamānāya sāmaṇerassa sāmaṇeriyāti. Samasīlasaddhāpaññānañhi etesaṃ tīsu sikkhāsu yuttānaṃ bhesajjaṃ akātuṃ na labbhati. Karontena ca sace tesaṃ atthi, tesaṃ santakaṃ gahetvā yojetvā dātabbaṃ, sace natthi, attano santakaṃ kātabbaṃ. Sace attanopi natthi, bhikkhācāravattena vā ñātakapavāritaṭṭhānato vā pariyesitabbaṃ, alabhantena gilānassa atthāya akataviññattiyāpi āharitvā kātabbaṃ.
在住處中,門、窗戶等任何用寶石裝飾的都是可以的。在住處中沒有什麼是應該禁止的,除了違背住處。所謂違背住處,就是在他人的界限內由王室支持者建造的住處。因此,如果有人建造這樣的住處,應該告訴他們"不要在我們的界限內建造住處"。即使不理會繼續建造,也應再次告訴他們"不要這樣做,不要妨礙我們的布薩和自恣,不要破壞和睦,即使你們建造了住處,也不會得到佔用"。如果他們強行建造,當他們羞愧的群眾增多時,如果可以獲得合法的判決,應派人告訴他們"請收回你們的住處"。如果派人三次後他們仍不收回,除了菩提樹和塔外,其餘的住處應該拆毀,但不應占用。而是有次序地拆除屋頂、門窗、磚石等,並告訴他們"請收回你們的材料"。如果他們收回,很好。如果不收回,那些材料若因風雨或盜賊損壞,或被火燒燬,寺院的比丘們也無罪,不能指責"是你們毀壞了我們的材料"或"你們的罪"。但比丘們所做的是正確的。如果一位比丘通曉律法,看到另一位比丘拿了不可用的用品在行走,即使切斷或打碎也無罪,不應指責他或要求他歸還"這是我的用品被你毀壞了,還給我"。 如是在《律藏判決彙編》中,用品判決品已完。 藥物等製作判決品 在藥物製作和少許招待中,關於藥物製作的判決如下:不應為來訪的外人制作藥物,做了會有輕罪。但應為五類同法者製作:比丘、比丘尼、女沙彌、沙彌。因為這三種學習中,具有同等戒行、信心、智慧的人,不應拒絕為他們製作藥物。製作時,如果他們有自己的材料,應拿來使用;如果沒有,應用自己的材料製作。如果自己也沒有,應以乞討或親友邀請的方式尋找,若仍無法得到,即使未經告知也應為生病者帶來製作。
-
Aparesampi pañcannaṃ kātuṃ vaṭṭati mātu pitu tadupaṭṭhākānaṃ attano veyyāvaccakarassa paṇḍupalāsassa cāti. Paṇḍupalāso nāma yo pabbajjāpekkho yāva pattacīvaraṃ paṭiyādiyati, tāva vihāre vasati. Tesu sace mātāpitaro issarā honti na paccāsīsanti, akātuṃ vaṭṭati. Sace pana rajjepi ṭhitā paccāsīsanti, akātuṃ na vaṭṭati. Bhesajjaṃ paccāsīsantānaṃ bhesajjaṃ dātabbaṃ, yojetuṃ ajānantānaṃ yojetvā dātabbaṃ. Sabbesaṃ atthāya sahadhammikesu vuttanayeneva pariyesitabbaṃ. Sace pana mātaraṃ vihāraṃ ānetvā jaggati, sabbaṃ parikammaṃ anāmasantena kātabbaṃ, khādanīyabhojanīyaṃ sahatthā dātabbaṃ. Pitā pana yathā sāmaṇero, evaṃ sahatthena nhāpanasambāhanādīni katvā upaṭṭhātabbo. Ye ca mātāpitaro upaṭṭhahanti paṭijagganti, tesampi evameva kātabbaṃ. Veyyāvaccakaro nāma yo vetanaṃ gahetvā araññe dārūni vā chindati, aññaṃ vā kiñci kammaṃ karoti, tassa roge uppanne yāva ñātakā na passanti, tāva bhesajjaṃ kātabbaṃ. Yo pana bhikkhunissitakova hutvā sabbakammāni karoti, tassa bhesajjaṃ kātabbameva. Paṇḍupalāsepi sāmaṇere viya paṭipajjitabbaṃ.
-
Aparesampi dasannaṃ kātuṃ vaṭṭati jeṭṭhabhātu kaniṭṭhabhātu jeṭṭhabhaginiyā kaniṭṭhabhaginiyā cūḷamātuyā mahāmātuyā cūḷapituno mahāpituno pitucchāya mātulassāti. Tesaṃ pana sabbesampi karontena tesaṃyeva santakaṃ bhesajjaṃ gahetvā kevalaṃ yojetvā dātabbaṃ. Sace pana nappahonti yācanti ca 『『detha no, bhante, tumhākaṃ paṭidassāmā』』ti, tāvakālikaṃ dātabbaṃ. Sacepi na yācanti, 『『amhākaṃ bhesajjaṃ atthi, tāvakālikaṃ gaṇhathā』』ti vatvā vā 『『yadā tesaṃ bhavissati, tadā dassantī』』ti ābhogaṃ vā katvā dātabbaṃ. Sace paṭidenti, gahetabbaṃ. No ce denti, na codetabbā. Ete dasa ñātake ṭhapetvā aññesaṃ na kātabbaṃ.
Etesaṃ puttaparamparāya pana yāva sattamā kulaparivaṭṭā, tāva cattāro paccaye āharāpentassa akataviññatti vā bhesajjaṃ karontassa vejjakammaṃ vā kuladūsakāpatti vā na hoti. Sace bhātu jāyā, bhaginiyā sāmiko vā gilāno hoti, ñātakā ce, tesampi vaṭṭati. Aññātakā ce, bhātu ca bhaginiyā ca katvā dātabbaṃ 『『tumhākaṃ jagganaṭṭhāne dethā』』ti. Atha vā tesaṃ puttānaṃ katvā dātabbaṃ 『『tumhākaṃ mātāpitūnaṃ dethā』』ti. Etenupāyena sabbapadesu vinicchayo veditabbo.
Tesaṃ atthāya ca sāmaṇerehi araññato bhesajjaṃ āharāpentena ñātisāmaṇerehi vā āharāpetabbaṃ, aññātakehi attano atthāya vā āharāpetvā dātabbaṃ. Tehipi 『『upajjhāyassa āharāmā』』ti vattasīsena āharitabbaṃ. Upajjhāyassa mātāpitaro gilānā vihāraṃ āgacchanti, upajjhāyo ca disāpakkanto hoti, saddhivihārikena upajjhāyassa santakaṃ bhesajjaṃ dātabbaṃ. No ce atthi, attano bhesajjaṃ upajjhāyassa pariccajitvā dātabbaṃ. Attanopi asante vuttanayeneva pariyesitvā upajjhāyassa santakaṃ katvā dātabbaṃ. Upajjhāyenapi saddhivihārikassa mātāpitūsu evameva paṭipajjitabbaṃ. Eseva nayo ācariyantevāsikesupi. Aññopi yo āgantuko vā coro vā yuddhaparājito issaro vā ñātakehi pariccatto kapaṇo vā gamiyamanusso vā gilāno hutvā vihāraṃ pavisati, sabbesaṃ apaccāsīsantena bhesajjaṃ kātabbaṃ.
對於其他人,製作藥物應為五類:母親、父親及其隨侍者、自己的服務者、以及受施者。所謂服務者,指的是在出家后,直到獲得袈裟的人,仍然居住在寺院中。如果父母在世且有權威,他們不應被拒絕。如果他們在王國中有權威,則不應被拒絕。對於那些有權威的人,應給予藥物,若他們不知道如何使用,應告知他們。所有的藥物應為所有人所需,按照相應的法則進行尋找。如果母親被帶到寺院,她的所有準備工作應當按照適當的方式進行,適合食用的食物應當由雙手奉上。父親應如同沙彌一樣,進行洗澡等準備工作。那些照顧父母的人也應如此處理。服務者是指在森林中收集木材或從事其他工作的人,若他們生病,直到親屬未到之前,應給予藥物。如果一位比丘只依賴比丘的命令而做所有工作,則應給予他藥物。服務者的處理應同沙彌一樣。 對於其他人,製作藥物應為十類:長兄、幼弟、長姐妹、幼姐妹、小母親、大母親、小父親、大父親、父親的兄弟、母親的兄弟。對於他們,製作藥物時應僅使用他們自己的材料,單獨進行配製。如果他們不來請求,可以說"請給我們,我們將向您展示"。如果他們不請求,可以說"我們有藥物,請拿走"或"等到他們需要時再給予"。如果他們請求,應給予。如果他們不給予,則不應指責。除了這十個親屬外,不應為其他人制作藥物。 對於這些親屬,直到第七代,四種條件下的藥物製作不應被視為違規。如果兄弟的妻子、姐妹的丈夫生病,若親屬在場,也應給予藥物。如果是其他親屬,需與兄弟和姐妹一起給予"我們將給予你們的母親和父親"。以此類推,所有方面的判決應當明確。 爲了他們的利益,沙彌從森林中獲取藥物時,親屬和沙彌應當一起獲取,若是其他人,則應為自己獲取並給予。也可以說"我將為上師獲取"。上師的父母若生病來到寺院,上師也應當在場,信士應給予上師的藥物。如果沒有,應當放棄自己的藥物給予上師。若自己也沒有,應按前述方式尋找,獲取上師的藥物。對於上師的信士的父母也應如此處理。對於任何來訪者、盜賊、戰敗者、權威者,若他們因生病而進入寺院,所有人都
- Saddhaṃ kulaṃ hoti catūhi paccayehi upaṭṭhāyakaṃ bhikkhusaṅghassa mātāpituṭṭhāniyaṃ, tatra ce koci gilāno hoti, tassatthāya vissāsena 『『bhesajjaṃ katvā bhante dethā』』ti vadanti, neva dātabbaṃ na kātabbaṃ. Atha pana kappiyaṃ ñatvā evaṃ pucchanti 『『bhante, asukassa nāma rogassa kiṃ bhesajjaṃ karontī』』ti, 『『idañcidañca gahetvā karontī』』ti vattuṃ vaṭṭati. 『『Bhante, mayhaṃ mātā gilānā, bhesajjaṃ tāva ācikkhathā』』ti evaṃ pucchite pana na ācikkhitabbaṃ, aññamaññaṃ pana kathā kātabbā 『『āvuso, asukassa nāma bhikkhuno imasmiṃ roge kiṃ bhesajjaṃ kariṃsū』』ti. Idañcidañca bhesajjaṃ bhanteti. Taṃ sutvā itaro mātu bhesajjaṃ karoti, vaṭṭati. Mahāpadumatthero kira vasabharaññopi deviyā roge uppanne ekāya itthiyā āgantvā pucchito 『『na jānāmī』』ti avatvā evameva bhikkhūhi saddhiṃ samullapesi. Taṃ sutvā tassā bhesajjamakaṃsu. Vūpasante ca roge ticīvarena tīhi ca kahāpaṇasatehi saddhiṃ bhesajjacaṅkoṭakaṃ pūretvā āharitvā therassa pādamūle ṭhapetvā 『『bhante, pupphapūjaṃ karothā』』ti āhaṃsu. Thero 『『ācariyabhāgo nāma aya』』nti kappiyavasena gāhāpetvā pupphapūjamakāsi. Evaṃ tāva bhesajje paṭipajjitabbaṃ.
19.Paritte pana 『『gilānassa parittaṃ karotha, bhante』』ti vutte na kātabbaṃ, 『『parittaṃ bhaṇathā』』ti vutte pana bhaṇitabbaṃ. Sacepissa evaṃ hoti 『『manussā nāma na jānanti, akariyamāne vippaṭisārino bhavissantī』』ti, kātabbaṃ. 『『Parittodakaṃ parittasuttaṃ katvā dethā』』ti vutte pana tesaṃyeva udakaṃ hatthena cāletvā suttaṃ parimajjitvā dātabbaṃ. Sace vihārato udakaṃ attano santakaṃ vā suttaṃ deti, dukkaṭaṃ. Manussā udakañca suttañca gahetvā nisīditvā 『『parittaṃ bhaṇathā』』ti vadanti, kātabbaṃ. No ce jānanti, ācikkhitabbaṃ. Bhikkhūnaṃ nisinnānaṃ pādesu udakaṃ ākiritvā suttañca ṭhapetvā gacchanti 『『parittaṃ karotha, parittaṃ bhaṇathā』』ti, na pādā apanetabbā. Manussā hi vippaṭisārino honti. Antogāmepi gilānassa atthāya vihāraṃ pesenti 『『parittaṃ bhaṇantū』』ti, bhaṇitabbaṃ. Antogāme rājagehādīsu roge vā upaddave vā uppanne pakkosāpetvā bhaṇāpenti, āṭānāṭiyasuttādīni bhaṇitabbāni. 『『Āgantvā gilānassa sikkhāpadāni dentu, dhammaṃ kathentu, rājantepure vā amaccagehe vā āgantvā sikkhāpadāni dentu, dhammaṃ kathentū』』ti pesitepi gantvā sikkhāpadāni dātabbāni, dhammo kathetabbo. 『『Matānaṃ parivāratthaṃ āgacchantū』』ti pakkosanti, na gantabbaṃ. 『『Sīvathikadassane asubhadassane ca maraṇassatiṃ paṭilabhissāmā』』ti kammaṭṭhānasīsena gantuṃ vaṭṭati. 『『Pahāredinne matepi amaraṇādhippāyassa anāpatti vuttā』』ti na ettakeneva amanussagahitassa pahāro dātabbo , tālapaṇṇaṃ pana parittasuttaṃ vā hatthe vā pāde vā bandhitabbaṃ, ratanasuttādīni parittāni bhaṇitabbāni, 『『mā sīlavantaṃ bhikkhuṃ viheṭhehī』』ti dhammakathā kātabbā, āṭānāṭiyaparittaṃ vā bhaṇitabbaṃ.
Idha pana āṭānāṭiyaparittassa parikammaṃ veditabbaṃ (dī. ni. aṭṭha. 3.282). Paṭhamameva hi āṭānāṭiyasuttaṃ na bhaṇitabbaṃ, mettasuttaṃ (khu. pā. 9.1 ādayo; su. ni. 143 ādayo) dhajaggasuttaṃ (saṃ. ni. 1.249) ratanasuttanti (khu. pā.
對於信士的家族,若有四種條件支援比丘僧團的父母,若其中有任何人患病,他們會信任地說「請給予藥物,尊者」,則不應給予也不應制作。但如果知道藥物的情況,他們會問:「尊者,某個疾病需要什麼藥物?」可以回答「這個和那個都可以使用」。如果問「尊者,我的母親生病,請告訴我需要什麼藥物」,則不應告知,但應討論其他事情:「朋友,某位比丘在這種疾病中使用了什麼藥物?」可以說「這個和那個藥物」。聽到這些后,另一位可以為母親準備藥物,這是可以的。聽說大阿羅漢在王國中,因一位女人的疾病而被問到「我不知道」,他便與比丘們一起討論。聽到后,她的藥物被準備好了。在疾病結束后,帶著三件袈裟和三百個銅錢的藥物,放在長者的腳下說:「尊者,請進行花的供養。」長者說:「這是教師的部分」,然後便進行花的供養。由此可見,藥物的準備應如此進行。 對於小病人,當說「請為生病者準備小藥物,尊者」時,不應制作;而當說「請說出小藥物」時,則應說出。如果情況如此,「人們不知道,如果不做,會造成後果」,則應制作。當說「請給小水和小布」時,應用手搖動水,擦拭布后給予。如果寺院內提供自己的水和布,則會有輕罪。人們拿著水和布坐下時,會說「請說出小藥物」,則應制作。如果他們不知道,應告知。比丘們坐下時,若將水灑在腳上並放下布,便會說「請準備小藥物,請說出小藥物」,則不應放下腳。人們確實會感到不安。即使在村莊內,也應為生病者送去「請說出小藥物」。在村莊內,若在王宮或其他地方發生疾病或災難,應召集人們討論,應說出《阿ṭānāṭiya經》等。若說「請來為生病者授戒,講法」,則應前往並給予戒律,講法。若說「為已故者而來」,則不應前往。若說「在視野中看到不善的事物和死亡的記憶」,則應以修行的名義前往。若說「在被打死後,關於不死亡的意圖沒有罪」,則不應僅憑此而給予打擊,但應將小布或小藥物綁在手或腳上,唸誦《寶經》等小經文,且應說「不要傷害有戒的比丘」,應進行法的講述,並唸誦《阿ṭānāṭiya經》等。 在這裡,《阿ṭānāṭiya經》的準備應當被理解(《律藏》卷八,282頁)。初始時不應唸誦《阿ṭānāṭiya經》,應唸誦《慈經》(《增支部》第9卷第1項及《相應部》第143項)和《戰旗經》(《相應部》第1卷第249項)及《寶經》(《增支部》)。
6.1 ādayo; su. ni. 224 ādayo) imāni sattāhaṃ bhaṇitabbāni. Sace muñcati, sundaraṃ. No ce muñcati, āṭānāṭiyasuttaṃ bhaṇitabbaṃ. Taṃ bhaṇantena ca bhikkhunā piṭṭhaṃ vā maṃsaṃ vā na khāditabbaṃ, susāne na vasitabbaṃ. Kasmā? Amanussā otāraṃ labhanti. Parittakaraṇaṭṭhānaṃ haritūpalittaṃ kāretvā tattha parisuddhaṃ āsanaṃ paññapetvā nisīditabbaṃ. Parittakārako bhikkhu vihārato gharaṃ nentehi phalakāvudhehi parivāretvā netabbo. Abbhokāse nisīditvā na vattabbaṃ, dvāravātapānāni pidahitvā nisinnena āvudhahatthehi samparivāritena mettacittaṃ purecārikaṃ katvā vattabbaṃ, paṭhamaṃ sikkhāpadāni gāhāpetvā sīle patiṭṭhitassa parittaṃ kātabbaṃ. Evampi mocetuṃ asakkontena vihāraṃ netvā cetiyaṅgaṇe nipajjāpetvā āsanapūjaṃ kāretvā dīpe jālāpetvā cetiyaṅgaṇaṃ sammajjitvā maṅgalakathā vattabbā, sabbasannipāto ghosetabbo, vihārassa upavane jeṭṭhakarukkho nāma hoti, tattha 『『bhikkhusaṅgho tumhākaṃ āgamanaṃ patimānetī』』ti pahiṇitabbaṃ. Sabbasannipātaṭṭhāne anāgantuṃ nāma na labhati, tato amanussagahitako 『『tvaṃ konāmosī』』ti pucchitabbo, nāme kathite nāmeneva ālapitabbo, 『『itthannāma tuyhaṃ mālāgandhādīsu patti, āsanapūjāyaṃ patti, piṇḍapāte patti, bhikkhusaṅghena tuyhaṃ paṇṇākāratthāya mahāmaṅgalakathā vuttā, bhikkhusaṅghe gāravena etaṃ muñcāhī』』ti mocetabbo. Sace na muñcati, devatānaṃ ārocetabbaṃ 『『tumhe jānātha, ayaṃ amanusso amhākaṃ vacanaṃ na karoti, mayaṃ buddhaāṇaṃ karissāmā』』ti parittaṃ kātabbaṃ. Etaṃ tāva gihīnaṃ parikammaṃ. Sace pana bhikkhu amanussena gahito hoti, āsanāni dhovitvā sabbasannipātaṃ ghosāpetvā gandhamālādīsu pattiṃ datvā parittaṃ bhaṇitabbaṃ, idaṃ bhikkhūnaṃ parikammaṃ. Evaṃ paritte paṭipajjitabbaṃ.
20.Paṭisanthāre pana ayaṃ vinicchayo (pārā. aṭṭha.
6.1. ādayo; su. ni. 224 ādayo) 這些在七天內應該說的話。如果他釋放了,好的。如果他不釋放,應該誦讀《阿吒那阿帝經》。誦讀時,該比丘不應該吃背肉或肉塊,不應該住在墓地。為什麼呢?因為非人會得到機會。應該製作一個有香草塗抹的清凈座位,在那裡坐下。誦經的比丘應該被帶到寺院外的房屋,用木板武器包圍著帶去。不應該在露天坐著說話,應該關閉門窗,坐著手持武器,生起慈心,先教授戒律,建立在戒中。如果仍然不能釋放,應該帶到寺院,讓他躺在塔院裡,供養座位,點燃燈火,打掃塔院,說吉祥語,宣佈全體集會。寺院後園有一株大樹,應該派人告知僧團歡迎你的到來。在全體集會的地方,不得不來。於是被鬼魂附身的人被問到"你叫什麼名字",說了名字后就以名字呼喚他,"你應該得到花香等供養、座位供養、飲食供養,僧團為你說了大吉祥語,以對僧團的恭敬釋放吧"。如果仍不釋放,應該告知諸天"你們知道,這個非人不遵從我們的話,我們要依佛陀的教誡行事"而誦經。這就是對在家人的做法。如果是比丘被鬼魂附身,應該洗凈座位,宣佈全體集會,供養香花等,誦經。應該這樣做。 至於接待,有如下判斷(見律藏註疏)。
2.185-7) – anāmaṭṭhapiṇḍapāto kassa dātabbo, kassa na dātabbo? Mātāpitūnaṃ tāva dātabbo. Sacepi kahāpaṇagghanako hoti, saddhādeyyavinipātanaṃ natthi. Mātāpituupaṭṭhākānaṃ veyyāvaccakarassa paṇḍupalāsassa cāti etesampi dātabbo. Tattha paṇḍupalāsassa thālake pakkhipitvāpi dātuṃ vaṭṭati, taṃ ṭhapetvā aññesaṃ agārikānaṃ mātāpitūnampi na vaṭṭati. Pabbajitaparibhogo hi agārikānaṃ cetiyaṭṭhāniyo. Apica anāmaṭṭhapiṇḍapātho nāmesa sampattassa dāmarikacorassapi issariyassapi dātabbo. Kasmā? Te hi adīyamānepi 『『na dentī』』ti āmasitvā dīyamānepi 『『ucchiṭṭhakaṃ dentī』』ti kujjhanti, kuddhā jīvitāpi voropenti, sāsanassapi antarāyaṃ karonti. Rajjaṃ patthayamānassa vicarato coranāgassa vatthu cettha kathetabbaṃ. Evaṃ anāmaṭṭhapiṇḍapāte paṭipajjitabbaṃ.
Paṭisanthāro ca nāmāyaṃ kassa kātabbo, kassa na kātabbo? Paṭisanthāro nāma vihāraṃ sampattassa yassa kassaci āgantukassa vā daliddassa vā corassa vā issarassa vā kātabboyeva. Kathaṃ? Āgantukaṃ tāva khīṇaparibbayaṃ vihāraṃ sampattaṃ disvā 『『pānīyaṃ pivā』』ti dātabbaṃ, pādamakkhanatelaṃ dātabbaṃ, kāle āgatassa yāgubhattaṃ, vikāle āgatassa sace taṇḍulā atthi, taṇḍulā dātabbā. Avelāya sampattopi 『『gacchāhī』』ti na vattabbo, sayanaṭṭhānaṃ dātabbaṃ. Sabbaṃ apaccāsīyanteneva kātabbaṃ. 『『Manussā nāma catupaccayadāyakā, evaṃ saṅgahe kariyamāne punappunaṃ pasīditvā upakāraṃ karissantī』』ti cittaṃ na uppādetabbaṃ. Corānaṃ pana saṅghikampi dātabbaṃ. Paṭisanthārānisaṃsadīpanatthañca coranāgavatthu, bhātarā saddhiṃ jambudīpagatassa mahānāgarañño vatthu, piturājassa rajje catunnaṃ amaccānaṃ vatthu, abhayacoravatthūti evamādīni bahūni vatthūni mahāaṭṭhakathāyaṃ vitthārato vuttāni.
Tatrāyaṃ ekavatthudīpanā – sīhaḷadīpe kira abhayo nāma coro pañcasataparivāro ekasmiṃ ṭhāne khandhāvāraṃ bandhitvā samantā tiyojanaṃ ubbāsetvā vasati. Anurādhapuravāsino kadambanadiṃ na uttaranti, cetiyagirimagge janasañcāro upacchinno. Athekadivasaṃ coro 『『cetiyagiriṃ vilumpissāmī』』ti agamāsi. Ārāmikā disvā dīghabhāṇakaabhayattherassa ārocesuṃ. Thero 『『sappiphāṇitādīni atthī』』ti pucchi. 『『Atthi, bhante』』ti. 『『Corānaṃ detha』』. 『『Taṇḍulā atthī』』ti. 『『Atthi, bhante, saṅghassatthāya āhaṭā taṇḍulā ca pakkasākañca goraso cā』』ti. 『『Bhattaṃ sampādetvā corānaṃ dethā』』ti. Ārāmikā tathā kariṃsu. Corā bhattaṃ bhuñjitvā 『『kenāyaṃ paṭisanthāro kato』』ti pucchiṃsu. 『『Amhākaṃ ayyena abhayattherenā』』ti. Corā therassa santikaṃ gantvā vanditvā āhaṃsu 『『mayaṃ 『saṅghassa ca cetiyassa ca santakaṃ acchinditvā gahessāmā』ti āgatā, tumhākaṃ pana iminā paṭisanthārena mayaṃ pasannā, ajja paṭṭhāya vihāre dhammikārakkhā amhākaṃ āyattā hotu, nāgarā āgantvā dānaṃ dentu, cetiyaṃ vandantū』』ti. Tato paṭṭhāya ca nāgare dānaṃ dātuṃ āgacchante nadītīreyeva paccuggantvā rakkhantā vihāraṃ nenti, vihārepi dānaṃ dentānaṃ rakkhaṃ katvā tiṭṭhanti. Tepi bhikkhūnaṃ bhuttāvasesaṃ corānaṃ denti. Gamanakālepi te corā nadītīraṃ pāpetvā nivattanti.
2.185-7) - 誰應該給予未觸控的食物,誰不應該給予?首先應該給予父母。即使是價值一個金幣的,也沒有損失信施的過失。應該給予照顧父母的人、僕人、病人。在那裡,即使放在病人的盤子里也可以給予,但除此之外,不應該給予其他在家人的父母。因為出家人使用的是屬於寺院的。而且,這未觸控的食物應該給予即使是強盜或國王也可以。為什麼呢?因為他們即使不被給予也會抱怨"他們不給",即使被給予也會抱怨"他們給的是殘羹剩飯",生氣之後甚至會奪取生命,也會造成佛法的障礙。這裡應該講述渴望王位而周遊的強盜國王的故事。這就是應該對待未觸控的食物的方法。 至於接待,應該接待誰,不應該接待誰?接待就是不管是來客、貧窮人、盜賊還是國王,只要到達寺院,都應該接待。如何接待?首先,看到來到寺院的窮困潦倒的人,應該給予水喝,給予涂腳的油,如果是在飯時來的,應該給予粥或飯,如果是在非飯時來的,如果有米,應該給予米。即使來得不是時候,也不應該說"請走吧",應該給予臥具。一切都應該無私地做。不應該生起"人們是四種資具的施主,如果這樣接待,他們會一次次地生起信心並提供幫助"的想法。但是,對於盜賊,即使是寺院的東西,也應該給予。爲了說明接待的利益,有關盜賊國王的故事,有關與兄弟一起到瞻部洲的大國王的故事,有關國王的臣子的故事,有關無畏盜賊的故事等,在大註疏中都有詳細說明。 其中有一個故事說明:在錫蘭島上,有一名叫阿婆耶的盜賊,帶著五百人在一個地方紮營,在三由旬的範圍內橫行霸道。住在阿努拉德普勒的人們不敢渡過甘達波那河,通往塞提耶山的道路上人煙稀少。有一天,盜賊想要搶劫塞提耶山。看守寺院的人報告給長誦阿婆耶長老。長老問:"有酥油、蜂蜜嗎?"他們說:"有,尊者。"長老說:"給盜賊們。"他們說:"有大家為僧團準備的米和菜餚。"長老說:"準備飯食給盜賊們。"看守人就這樣做了。盜賊們吃飯後問:"誰安排了這個接待?"他們說:"是您老人家阿婆耶長老。"盜賊們去見長老,禮敬后說:"我們本來想搶劫寺院和塔,但是因為您的這個接待,我們現在很高興。從今天開始,請讓我們負責寺院和塔的護衛,讓居民前來佈施,來禮拜塔。"從那時起,他們就在河邊迎接前來佈施和禮拜塔的居民,並在寺院內護衛佈施者。他們也會將僧人吃剩的食物給予盜賊們。臨走時,盜賊們也會送他們到河邊。
Athekadivasaṃ bhikkhusaṅghe khīyanakakathā uppannā 『『thero issaravatāya saṅghasantakaṃ corānaṃ adāsī』』ti. Thero sannipātaṃ kārāpetvā āha 『『corā 『saṅghassa pakativaṭṭañca cetiyasantakañca acchinditvā gaṇhissāmā』ti āgamiṃsu, atha tesaṃ mayā 『etaṃ na harissantī』ti ettako nāma paṭisanthāro kato, taṃ sabbampi ekato sampiṇḍetvā agghāpetha, tena kāraṇena aviluttaṃ bhaṇḍaṃ ekato sampiṇḍetvā agghāpethā』』ti. Tato sabbampi therena dinnakaṃ cetiyaghare ekaṃ varapotthakacittattharaṇaṃ na agghati. Tato āhaṃsu 『『therena kato paṭisanthāro sukato, codetuṃ vā sāretuṃ vā na labbhati, gīvā vā avahāro vā natthī』』ti. Evaṃ mahānisaṃso paṭisanthāroti sallakkhetvā kattabbo paṇḍitena bhikkhunāti.
Iti pāḷimuttakavinayavinicchayasaṅgahe
Bhesajjādikaraṇavinicchayakathā samattā.
- Viññattivinicchayakathā
21.Viññattīti yācanā. Tatrāyaṃ vinicchayo (pārā. aṭṭha. 2.342) – mūlacchejjāya purisaṃ yācituṃ na vaṭṭati, 『『sahāyatthāya kammakaraṇatthāya purisaṃ dethā』』ti yācituṃ vaṭṭati, purisena kattabbaṃ hatthakammasaṅkhātaṃ purisattakaraṃ yācituṃ vaṭṭatiyeva. Hatthakammañhi kiñci vatthu na hoti, tasmā taṃ ṭhapetvā migaluddakamacchabandhanakādīnaṃ sakakammaṃ avasesaṃ sabbaṃ kappiyaṃ. 『『Kiṃ, bhante, āgatāttha kena kammenā』』ti pucchite vā apucchite vā yācituṃ vaṭṭati, viññattipaccayā doso natthi. Migaluddakādayo pana sakakammaṃ na yācitabbā, 『『hatthakammaṃ dethā』』ti aniyametvāpi na yācitabbā. Evaṃ yācitā hi te 『『sādhu, bhante』』ti bhikkhū uyyojetvā migepi māretvā āhareyyuṃ. Niyametvā pana 『『vihāre kiñci kattabbaṃ atthi, tattha hatthakammaṃ dethā』』ti yācitabbā, phālanaṅgalādīni upakaraṇāni gahetvā kasituṃ vā vapituṃ vā lāyituṃ vā gacchantaṃ sakakiccapasutampi kassakaṃ vā aññaṃ vā kiñci hatthakammaṃ yācituṃ vaṭṭateva. Yo pana vighāsādo vā añño vā koci nikkammo niratthakakathaṃ kathento niddāyanto vā viharati, evarūpaṃ ayācitvāpi 『『ehi re idaṃ vā idaṃ vā karohī』』ti yadicchakaṃ kārāpetuṃ vaṭṭati.
Hatthakammassa pana sabbakappiyabhāvadīpanatthaṃ imaṃ nayaṃ kathenti. Sace hi bhikkhu pāsādaṃ kāretukāmo hoti, thambhatthāya pāsāṇakoṭṭakānaṃ gharaṃ gantvā vattabbaṃ 『『hatthakammaṃ laddhuṃ vaṭṭati upāsakā』』ti. 『『Kiṃ kātabbaṃ, bhante』』ti? 『『Pāsāṇatthambhā uddharitvā dātabbā』』ti. Sace te uddharitvā vā denti, uddharitvā nikkhitte attano thambhe vā denti, vaṭṭati. Athāpi vadanti 『『amhākaṃ, bhante, hatthakammaṃ kātuṃ khaṇo natthi, aññaṃ uddharāpetha, tassa mūlaṃ dassāmā』』ti, uddharāpetvā 『『pāsāṇatthambhe uddhaṭamanussānaṃ mūlaṃ dethā』』ti vattuṃ vaṭṭati. Eteneva upāyena pāsādadārūnaṃ atthāya vaḍḍhakīnaṃ santikaṃ, iṭṭhakatthāya iṭṭhakavaḍḍhakīnaṃ, chadanatthāya gehacchādakānaṃ, cittakammatthāya cittakārānanti yena yena attho hoti, tassa tassa atthāya tesaṃ tesaṃ sippakārakānaṃ santikaṃ gantvā hatthakammaṃ yācituṃ vaṭṭati, hatthakammayācanavasena ca mūlacchejjāya vā bhattavetanānuppadānena vā laddhampi sabbaṃ gahetuṃ vaṭṭati. Araññato āharāpentena ca sabbaṃ anajjhāvutthakaṃ āharāpetabbaṃ.
Athekadivasaṃ bhikkhusaṅghe khīyanakakathā uppannā 『『thero issaravatāya saṅghasantakaṃ corānaṃ adāsī』』ti. Thero sannipātaṃ kārāpetvā āha 『『corā 『saṅghassa pakativaṭṭañca cetiyasantakañca acchinditvā gaṇhissāmā』ti āgamiṃsu, atha tesaṃ mayā 『etaṃ na harissantī』ti ettako nāma paṭisanthāro kato, taṃ sabbampi ekato sampiṇḍetvā agghāpetha, tena kāraṇena aviluttaṃ bhaṇḍaṃ ekato sampiṇḍetvā agghāpethā』』ti. Tato sabbampi therena dinnakaṃ cetiyaghare ekaṃ varapotthakacittattharaṇaṃ na agghati. Tato āhaṃsu 『『therena kato paṭisanthāro sukato, codetuṃ vā sāretuṃ vā na labbhati, gīvā vā avahāro vā natthī』』ti. Evaṃ mahānisaṃso paṭisanthāroti sallakkhetvā kattabbo paṇḍitena bhikkhunāti. Iti pāḷimuttakavinayavinicchayasaṅgahe Bhesajjādikaraṇavinicchayakathā samattā. Viññattivinicchayakathā 21.Viññattīti yācanā. Tatrāyaṃ vinicchayo (pārā. aṭṭha. 2.342) – mūlacchejjāya purisaṃ yācituṃ na vaṭṭati, 『『sahāyatthāya kammakaraṇatthāya purisaṃ dethā』』ti yācituṃ vaṭṭati, purisena kattabbaṃ hatthakammasaṅkhātaṃ purisattakaraṃ yācituṃ vaṭṭatiyeva. Hatthakammañhi kiñci vatthu na hoti, tasmā taṃ ṭhapetvā migaluddakamacchabandhanakādīnaṃ sakakammaṃ avasesaṃ sabbaṃ kappiyaṃ. 『『Kiṃ, bhante, āgatāttha kena kammenā』』ti pucchite vā apucchite vā yācituṃ vaṭṭati, viññattipaccayā doso natthi. Migaluddakādayo pana sakakammaṃ na yācitabbā, 『『hatthakammaṃ dethā』』ti aniyametvāpi na yācitabbā. Evaṃ yācitā hi te 『『sādhu, bhante』』ti bhikkhū uyyojetvā migepi māretvā āhareyyuṃ. Niyametvā pana 『『vihāre kiñci kattabbaṃ atthi, tattha hatthakammaṃ dethā』』ti yācitabbā, phālanaṅgalādīni upakaraṇāni gahetvā kasituṃ vā vapituṃ vā lāyituṃ vā gacchantaṃ sakakiccapasutampi kassakaṃ vā aññaṃ vā kiñci hatthakammaṃ yācituṃ vaṭṭateva. Yo pana vighāsādo vā añño vā koci nikkammo niratthakakathaṃ kathento niddāyanto vā viharati, evarūpaṃ ayāc
-
Na kevalañca pāsādaṃ kāretukāmena, mañcapīṭhapattaparissāvanadhamakaraṇacīvarādīni kārāpetukāmenapi dārulohasuttādīni labhitvā te te sippakārake upasaṅkamitvā vuttanayeneva hatthakammaṃ yācitabbaṃ. Hatthakammayācanavasena ca mūlacchejjāya vā bhattavetanānuppadānena vā laddhampi sabbaṃ gahetabbaṃ. Sace pana kātuṃ na icchanti, bhattavetanaṃ paccāsīsanti, akappiyakahāpaṇādi na dātabbaṃ, bhikkhācāravattena taṇḍulādīni pariyesitvā dātuṃ vaṭṭati. Hatthakammavasena pattaṃ kāretvā tatheva pācetvā navapakkassa pattassa puñchanatelatthāya antogāmaṃ paviṭṭhena 『『bhikkhāya āgato』』ti sallakkhetvā yāguyā vā bhatte vā ānīte hatthena patto pidhātabbo. Sace upāsikā 『『kiṃ, bhante』』ti pucchati, 『『navapakko patto, puñchanatelena attho』』ti vattabbaṃ. Sace sā 『『dehi, bhante』』ti pattaṃ gahetvā telena puñchitvā yāguyā vā bhattassa vā pūretvā deti, viññatti nāma na hoti, gahetuṃ vaṭṭati.
-
Bhikkhū pageva piṇḍāya caritvā āsanasālaṃ gantvā āsanaṃ apassantā tiṭṭhanti. Tatra ce upāsakā bhikkhū ṭhite disvā sayameva āsanāni āharāpenti, nisīditvā gacchantehi āpucchitvā gantabbaṃ, anāpucchā gatānampi naṭṭhaṃ gīvā na hoti, āpucchitvā gamanaṃ pana vattaṃ. Sace bhikkhūhi 『『āsanāni āharathā』』ti vuttehi āhaṭāni honti, āpucchitvāva gantabbaṃ, anāpucchā gatānaṃ vattabhedo ca naṭṭhañca gīvā. Attharaṇakojavakādīsupi eseva nayo.
Makkhikā bahukā honti, 『『makkhikabījaniṃ āharathā』』ti vattabbaṃ, pucimandasākhādīni āharanti, kappiyaṃ kārāpetvā paṭiggahetabbāni. Āsanasālāyaṃ udakabhājanaṃ rittaṃ hoti, 『『dhamakaraṇaṃ gaṇhāhī』』ti na vattabbaṃ. Dhamakaraṇañhi rittabhājane pakkhipanto bhindeyya, 『『nadiṃ vā taḷākaṃ vā gantvā udakaṃ āharā』』ti pana vattuṃ vaṭṭati, 『『gehato āharā』』ti neva vattuṃ vaṭṭati, na āhaṭaṃ paribhuñjituṃ. Āsanasālāya vā araññe vā bhattakiccaṃ karontehi tattha jātakaṃ anajjhāvutthakaṃ yaṃ kiñci uttaribhaṅgārahaṃ pattaṃ vā phalaṃ vā sace kiñci kammaṃ karontaṃ āharāpeti, hatthakammavasena āharāpetvā paribhuñjituṃ vaṭṭati, alajjīhi pana bhikkhūhi vā sāmaṇerehi vā hatthakammaṃ na kāretabbaṃ. Ayaṃ tāva purisattakare nayo.
- Goṇaṃ pana aññātakaappavāritaṭṭhānato āharāpetuṃ na vaṭṭati, āharāpentassa dukkaṭaṃ. Ñātakapavāritaṭṭhānatopi mūlacchejjāya yācituṃ na vaṭṭati, tāvakālikanayena sabbattha vaṭṭati. Evaṃ āharāpitañca goṇaṃ rakkhitvā jaggitvā sāmikā paṭicchāpetabbā. Sacassa pādo vā siṅgaṃ vā bhijjati vā nassati vā, sāmikā ce sampaṭicchanti, iccetaṃ kusalaṃ. No ce sampaṭicchanti, gīvā hoti. Sace 『『tumhākaṃyeva demā』』ti vadanti, na sampaṭicchitabbaṃ. 『『Vihārassa demā』』ti vutte pana 『『ārāmikānaṃ ācikkhatha jagganatthāyā』』ti vattabbā.
不僅是想要建造殿堂的人,想要製作床、座椅、缽、水瓶、掃帚等物品的人,也應該取得木材、金屬等材料,然後去見相關工匠,以上述方式請求手工作業。通過請求手工作業,所得到的無論是通過扣除成本還是食物、工資的供給,都可以拿取。但如果他們不願意做,只要求食物和工資,不應該給予不合法的錢幣,應該用托缽方式尋找米等食物供養。通過手工作業製作缽后,同樣烹煮后,拿新缽擦拭油時進入村落,應該意識到"我來托缽了"。如果信女問"什麼事,尊者?"應該說"這是新缽,需要擦拭油"。如果她拿過缽,用油擦拭后,裝滿粥或飯給予,這不算請求,可以接受。 比丘們行乞回來后,到達坐堂卻沒有座位。如果在此時,信眾自己拿來座位,他們應該先請求后再坐。未經請求而坐的,也沒有過失,但應該先請求。如果是在比丘們說"請拿座位"后拿來的,應該先請求再坐,未經請求而坐就有過失和損失。對於鋪墊、坐墊等也是同樣的道理。 有很多蒼蠅,應該說"請拿蒼蠅拂子"。他們拿來樹枝等,應該製作合法的,然後接受。坐堂里的水容器是空的,不應該說"請拿掃帚"。因為往空容器里放,會打破它。但可以說"去河邊或池塘取水",不應該說"從家裡取",也不應該飲用被取來的水。在坐堂或林中做飯時,在那裡生長的、未被佔用的,任何可以作為饋贈的東西,如缽或水果,如果讓他們取來,通過手工作業取來后可以食用,但不應該讓無羞愧的比丘或沙彌做手工作業。這就是關於人工作業的規則。 但是不應該從不認識的、未經允許的地方讓人取牛,讓人取的人有過失。即使是從認識的、經過允許的地方,也不應該以扣除成本的方式請求,在任何地方都應該按臨時性的方式請求。如果這樣取來的牛,看管它直到主人來接走。如果它的腳或角破損或丟失,如果主人同意,就沒有問題。如果他們不同意,就有過失。如果他們說"我們自己給你們",不應該接受。如果他們說"我們給寺院的",應該說"請告訴看守人,爲了看管它"。
-
『『Sakaṭaṃ dethā』』tipi aññātakaappavārite vattuṃ na vaṭṭati, viññatti eva hoti, dukkaṭaṃ āpajjati. Ñātakapavāritaṭṭhāne pana vaṭṭati, tāvakālikaṃ vaṭṭati, kammaṃ pana katvā puna dātabbaṃ. Sace nemiādīni bhijjanti, pākatikāni katvā dātabbaṃ, naṭṭhe gīvā hoti. 『『Tumhākameva demā』』ti vutte dārubhaṇḍaṃ nāma sampaṭicchituṃ vaṭṭati. Esa nayo vāsipharasukuṭhārīkudālanikhādanesu valliādīsu ca parapariggahitesu. Garubhaṇḍappahonakesuyeva valliādīsu viññatti hoti, na tato oraṃ.
-
Anajjhāvutthakaṃ pana yaṃ kiñci āharāpetuṃ vaṭṭati. Rakkhitagopitaṭṭhāneyeva hi viññatti nāma vuccati. Sā dvīsu paccayesu sabbena sabbaṃ na vaṭṭati. Senāsanapaccaye pana 『『āhara dehī』』ti viññattimattameva na vaṭṭati, parikathobhāsanimittakammāni vaṭṭanti. Tattha uposathāgāraṃ vā bhojanasālaṃ vā aññaṃ vā kiñci senāsanaṃ icchato 『『imasmiṃ vata okāse evarūpaṃ senāsanaṃ kātuṃ vaṭṭatī』』ti vā 『『yutta』』nti vā 『『anurūpa』』nti vātiādinā nayena vacanaṃ parikathā nāma. Upāsakā tumhe kuhiṃ vasathāti. Pāsāde, bhanteti. 『『Kiṃ bhikkhūnaṃ pana upāsakā pāsādo na vaṭṭatī』』ti evamādivacanaṃ obhāso nāma. Manusse disvā rajjuṃ pasāreti, khīle ākoṭāpeti, 『『kiṃ idaṃ, bhante』』ti vutte 『『idha āvāsaṃ karissāmā』』ti evamādikaraṇaṃ pana nimittakammaṃ nāma. Gilānapaccaye pana viññattipi vaṭṭati, pageva parikathādīni.
Iti pāḷimuttakavinayavinicchayasaṅgahe
Viññattivinicchayakathā samattā.
- Kulasaṅgahavinicchayakathā
27.Kulasaṅgahoti pupphaphalādīhi kulānaṃ saṅgaho kulasaṅgaho. Tatrāyaṃ vinicchayo (pārā. aṭṭha. 2.431) – kulasaṅgahatthāya mālāvacchādīni ropetuṃ vā ropāpetuṃ vā siñcituṃ vā siñcāpetuṃ vā pupphāni ocinituṃ vā ocināpetuṃ vā ganthituṃ vā ganthāpetuṃ vā na vaṭṭati. Tattha akappiyavohāro kappiyavohāro pariyāyo obhāso nimittakammanti imāni pañca jānitabbāni.
- Tattha akappiyavohāro nāma allaharitānaṃ koṭṭanaṃ koṭṭāpanaṃ, āvāṭassa khaṇanaṃ khaṇāpanaṃ, mālāvacchassa ropanaṃ ropāpanaṃ, āḷiyā bandhanaṃ bandhāpanaṃ, udakassa secanaṃ secāpanaṃ, mātikāya sammukhakaraṇaṃ, kappiyaudakasiñcanaṃ, hatthapādamukhadhovananahānodakasiñcanaṃ. Kappiyavohāro nāma 『『imaṃ rukkhaṃ jāna, imaṃ āvāṭaṃ jāna, imaṃ mālāvacchaṃ jāna, ettha udakaṃ jānā』』tiādivacanaṃ sukkhamātikāya ujukaraṇañca. Pariyāyo nāma 『『paṇḍitena mālāvacchādayo ropāpetabbā, nacirasseva upakārāya saṃvattantī』』tiādivacanaṃ. Obhāso nāma kudālakhaṇittādīni ca mālāvacche ca gahetvā ṭhānaṃ. Evaṃ ṭhitañhi sāmaṇerādayo disvā 『『thero kārāpetukāmo』』ti gantvā karonti. Nimittakammaṃ nāma kudālakhaṇittivāsipharasuudakabhājanāni āharitvā samīpe ṭhapanaṃ.
「請給予車子」這樣的請求在未經允許的情況下是不合適的,這會導致過失。在親屬允許的地方是可以的,臨時性請求是可以的,但如果已經完成的工作應該再次給予。如果牛等動物受傷,應該以常規方式給予,如果丟失則沒有過失。如果說「我們只給你們」,不應該接受木材。這個規則同樣適用於在房屋、房屋附近、工具、器具等地方的請求。 任何未被佔用的東西都可以請求。只有在被保護的地方,才稱為請求。請求的條件並不總是適用。在軍營的情況下,單純說「請給我取來」是不夠的,必須通過詳細的說明來請求。在那裡,如果希望得到安居室或用餐廳等任何居住場所,應該說「在這個情況下,能夠這樣建造安居室」或「合適」或「適當」等等。信女會問你住在哪裡。會說在殿堂中,尊者。若問「比丘們的殿堂不合適嗎」,這樣的言辭稱為暗示。在看到人時,拉繩子,打擊桿子,若被問「這是什麼,尊者」,則應回答「我們將在這裡居住」。對於病人,請求也是合適的,甚至是詳細的說明。 因此,關於請求的規則已完結。 家族團結的請求 家族團結是指通過花果等的團結,稱為家族團結。在這裡的規則是(巴利文典籍,卷八,342)——爲了家族團結,種植花卉、澆灌、採摘花朵、編織花環等是不合適的。這裡的無合法行為、合法行為、條件、暗示、請求等五種應當瞭解。 這裡的無合法行為是指對植物的採摘、挖掘、挖掘洞穴、種植花卉、綁紮花環、澆水、對水的施用、將其放在桌子上、澆灌適合的水、清洗手腳等。合法行為是指「我知道這棵樹,這個洞,這個花環,這裡的水」等等的說法,指的是在乾燥的地方進行的直觀行為。條件是指「應該由智者來種植花環等,不久就會有幫助」等等的說法。暗示是指在拿著花環等的地方。這樣,看到沙彌等會說「長老想要製作」,然後去做。請求是指拿著花環等的器具放在附近。
-
Imāni pañcapi kulasaṅgahatthāya ropanaropāpanādīsu na vaṭṭanti. Phalaparibhogatthāya kappiyākappiyavohāradvayameva na vaṭṭati, itarattayaṃ vaṭṭati. Mahāpaccariyaṃ pana 『『kappiyavohāropi vaṭṭati, yañca attano paribhogatthāya vaṭṭati, taṃ aññapuggalassa vā saṅghassa vā cetiyassa vā atthāyapi vaṭṭatī』』ti vuttaṃ. Ārāmatthāya pana vanatthāya chāyatthāya ca akappiyavohāramattameva na vaṭṭati, sesaṃ vaṭṭati. Na kevalañca sesaṃ, yaṃ kiñci mātikampi ujuṃ kātuṃ kappiyaudakaṃ siñcituṃ nahānakoṭṭhakaṃ katvā nahāyituṃ hatthapādamukhadhovanaudakāni ca tattha chaḍḍetumpi vaṭṭati. Mahāpaccariyaṃ pana kurundiyañca 『『kappiyapathaviyaṃ sayaṃ ropetumpi vaṭṭatī』』ti vuttaṃ. Ārāmādiatthāya pana ropitassa vā ropāpitassa vā phalaṃ paribhuñjitumpi vaṭṭati.
-
Ayaṃ pana ādito paṭṭhāya vitthārena āpattivinicchayo – kuladūsanatthāya akappiyapathaviyaṃ mālāvacchaṃ ropentassa pācittiyañceva dukkaṭañca, tathā akappiyavohārena ropāpentassa. Kappiyapathaviyaṃ ropanepi ropāpanepi dukkaṭameva. Ubhayatrāpi sakiṃ āṇattiyā bahūnampi ropane ekameva sapācittiyadukkaṭaṃ vā suddhadukkaṭaṃ vā hoti. Paribhogatthāya kappiyabhūmiyaṃ vā akappiyabhūmiyaṃ vā kappiyavohārena ropāpane anāpatti. Ārāmādiatthāyapi akappiyapathaviyaṃ ropentassa vā akappiyavacanena ropāpentassa vā pācittiyaṃ. Ayaṃ pana nayo mahāaṭṭhakathāyaṃ na suṭṭhu vibhatto, mahāpaccariyaṃ pana vibhattoti.
Siñcanasiñcāpane pana akappiyaudakena sabbattha pācittiyaṃ, kuladūsanaparibhogatthāya dukkaṭampi. Kappiyena tesaṃyeva dvinnaṃ atthāya dukkaṭaṃ, paribhogatthāya cettha kappiyavohārena siñcāpane anāpatti. Āpattiṭṭhāne pana dhārāvacchedavasena payogabahulatāya ca āpattibahulatā veditabbā.
Kulasaṅgahatthāya ocinane pupphagaṇanāya dukkaṭapācittiyāni, aññattha pācittiyāneva. Bahūni pana pupphāni ekapayogena ocinanto payogavasena kāretabbo. Ocināpane kuladūsanatthāya sakiṃ āṇatto bahumpi ocināti, ekameva sapācittiyadukkaṭaṃ, aññatra pācittiyameva.
這些五種爲了家族團結的種植、澆灌等是不合適的。爲了果實的享用,只有合法與不合法的行為不適合,其餘三種是合適的。而在大慈悲中,「合法行為也是合適的,且爲了自己享用的事物,也可以爲了他人、僧團或聖地的利益而適用」是這樣說的。爲了園林和森林的目的,只有不合法的行為是不合適的,其餘都是合適的。不僅僅是其餘的,任何可以直接種植的植物、澆灌合法的水、洗澡的地方、洗手洗腳的水等,在那裡丟棄也是合適的。在大慈悲中,還提到「在適合的土地上,自己種植也是合適的」。爲了園林等的目的,種植的果實也可以享用。 從一開始至今,詳細的過失規則——爲了家族的污損,種植不合法的花環的行為是應受罰的,此外,種植不合法的行為也是如此。合法的土地上種植和澆灌也是過失。兩者都以同樣的方式進行多次種植,都會是一個有罪的過失或清凈的過失。爲了享用的目的,無論是合法的土地還是不合法的土地,通過合法的行為進行種植是沒有過失的。爲了園林等的目的,種植不合法的植物或用不合法的言辭進行種植也是應受罰的。這條規則在大註釋中並沒有詳細說明,而在大慈悲中則有詳細的說明。 在澆灌和澆水的情況下,使用不合法的水在任何地方都是應受罰的,且爲了家族的污損和享用的目的也是過失。對於這兩者的目的,使用合法的水是沒有過失的。在這裡,利用合法的行為進行澆水沒有過失。在過失的地方,因水流的中斷和使用的頻繁而應知有多種過失。 爲了家族團結的目的,採摘花朵的數量是應受罰的,其他地方則是應受罰的。在一次性使用的情況下,許多花朵通過一次性使用被採摘時,按照使用的方式進行是合適的。在採摘的情況下,爲了家族的污損,若有多次採摘也是應受罰的,除非是單一的過失。
- Ganthanaganthāpanesu pana sabbāpi cha pupphavikatiyo veditabbā – ganthimaṃ gopphimaṃ vedhimaṃ veṭhimaṃ pūrimaṃ vāyimanti. Tattha ganthimaṃ nāma sadaṇḍakesu vā uppalapadumādīsu aññesu vā dīghavaṇṭesu pupphesu daṭṭhabbaṃ. Daṇḍakena vā daṇḍakaṃ, vaṇṭena vā vaṇṭaṃ ganthetvā katameva hi ganthimaṃ. Taṃ bhikkhussa vā bhikkhuniyā vā kātumpi akappiyavacanena kārāpetumpi na vaṭṭati, 『『evaṃ jāna, evaṃ kate sobheyya, yathā etāni pupphāni na vikiriyanti, tathā karohī』』tiādinā pana kappiyavacanena kārāpetuṃ vaṭṭati.
Gopphimaṃ nāma suttena vā vākādīhi vā vassikapupphādīnaṃ ekatovaṇṭikaubhatovaṇṭikamālāvasena gopphanaṃ, vākaṃ vā rajjuṃ vā diguṇaṃ katvā tattha avaṇṭakāni nīpapupphādīni pavesetvā paṭipāṭiyā bandhanti, etampi gopphimameva. Sabbaṃ purimanayeneva na vaṭṭati.
Vedhimaṃ nāma savaṇṭakāni vassikapupphādīni vaṇṭe, avaṇṭakāni vakulapupphādīni attano chiddesu sūcitālahīrādīhi vinivijjhitvā āvunanti, etaṃ vedhimaṃ nāma. Taṃ purimanayeneva na vaṭṭati. Keci pana kadalikkhandhamhi kaṇṭake vā tālahīrādīni vā pavesetvā tattha pupphāni vinivijjhitvā ṭhapenti, keci kaṇṭakasākhāsu, keci pupphachattapupphakūṭāgārakaraṇatthaṃ chatte ca bhittiyañca pavesetvā ṭhapitakaṇṭakesu, keci dhammāsanavitāne baddhakaṇṭakesu, keci kaṇikārapupphādīni salākāhi vijjhanti, chattādhichattaṃ viya karonti, taṃ atioḷārikameva. Pupphavijjhanatthaṃ pana dhammāsanavitāne kaṇṭakampi bandhituṃ kaṇṭakādīhi vā ekapupphampi vijjhituṃ puppheyeva vā pupphaṃ pavesetuṃ na vaṭṭati. Jālavitānavedikanāgadantakapupphapaṭicchakatālapaṇṇaguḷakādīnaṃ pana chiddesu asokapiṇḍiyā vā antaresu pupphāni pavesetuṃ na doso. Na hetaṃ vedhimaṃ hoti. Dhammarajjuyampi eseva nayo.
Veṭhimaṃ nāma pupphadāmapupphahatthakesu daṭṭhabbaṃ. Keci hi matthakadāmaṃ karontā heṭṭhā ghaṭakākāraṃ dassetuṃ pupphehi veṭhenti, keci aṭṭha aṭṭha vā dasa dasa vā uppalapupphādīni suttena vā vākena vā daṇḍakesu bandhitvā uppalahatthake vā padumahatthake vā karonti, taṃ sabbaṃ purimanayeneva na vaṭṭati. Sāmaṇerehi uppāṭetvā thale ṭhapitauppalādīni kāsāvena bhaṇḍikampi bandhituṃ na vaṭṭati. Tesaṃyeva pana vākena vā daṇḍakena vā bandhituṃ aṃsabhaṇḍikaṃ vā kātuṃ vaṭṭati. Aṃsabhaṇḍikaṃ nāma khandhe ṭhapitakāsāvassa ubho ante āharitvā bhaṇḍikaṃ katvā tasmiṃ pasibbake viya pupphāni pakkhipanti, ayaṃ vuccati aṃsabhaṇḍikā, etaṃ kātuṃ vaṭṭati. Daṇḍakehi paduminipaṇṇaṃ vijjhitvā uppalādīni paṇṇena veṭhetvā gaṇhanti, tatrāpi pupphānaṃ upari paduminipaṇṇameva bandhituṃ vaṭṭati, heṭṭhā daṇḍakaṃ pana bandhituṃ na vaṭṭati.
在編織和指示編織中,應該瞭解六種花環的型別 - 結編的、環繞的、穿刺的、纏繞的、填充的、編織的。 其中,結編的是指在有莖的蓮花等或其他長莖的花朵上,用莖或藤編織而成的。這樣編織的,不論是比丘還是比丘尼,都不應該用不合法的言辭來指示製作,但可以用合法的言辭,如"這樣做會更漂亮,使這些花朵不會散落"等等。 環繞的是指用線或藤條等,將一束或兩束芝麻花等編織成環狀的花環。這也是不合適的,都按照前述的方法。 穿刺的是指將有莖的芝麻花等穿在無莖的夾竹桃花等上,用針等穿刺固定。這也是不合適的。有些人會將竹子或棕櫚葉插入香蕉樹幹或棘刺上,有些人插在樹枝上,有些人插在用花插在傘頂和墻壁上,有些人在法座的幔帳上繫上棘刺,這都過於粗糙了。但是爲了插花,在法座的幔帳上系棘刺,或用針等穿一朵花,或將花插入其中,都是不合適的。但在網帳、柵欄、象牙花、棕櫚葉包裹物等的縫隙中插入梭羅花蕾,則沒有過失,因為這不算穿刺。法座的繩索也是同樣的道理。 纏繞的是指在花環把手上可以看到的。有些人在編製頂環時,爲了顯示下面的花環形狀,用花朵纏繞;有些人用線或藤條將八朵或十朵蓮花等繫在蓮花或蓮花把手上,這都是不合適的。沙彌們將插在地上的蓮花用袈裟繫起來,也是不合適的。但用同樣的線或藤條繫在肩上的袋子上是可以的,這就叫做肩袋。用莖穿透荷葉,將蓮花等用葉子包裹,這種情況下,只能在花朵上系荷葉,不能在莖下系。
Pūrimaṃ nāma mālāguṇe ca pupphapaṭe ca daṭṭhabbaṃ. Yo hi mālāguṇena cetiyaṃ vā bodhiṃ vā vedikaṃ vā parikkhipanto puna ānetvā purimaṭṭhānaṃ atikkāmeti, ettāvatā pūrimaṃ nāma hoti, ko pana vādo anekakkhattuṃ parikkhipantassa. Nāgadantakantarehi pavesetvā haranto olambakaṃ katvā puna nāgadantakaṃ parikkhipati, etampi pūrimaṃ nāma. Nāgadantake pana pupphavalayaṃ pavesetuṃ vaṭṭati. Mālāguṇehi pupphapaṭaṃ karonti, tatrāpi ekameva mālāguṇaṃ harituṃ vaṭṭati. Puna paccāharato pūrimameva hoti. Taṃ sabbaṃ purimanayeneva na vaṭṭati. Mālāguṇehi pana bahūhipi kataṃ pupphadāmaṃ labhitvā āsanamatthakādīsu bandhituṃ vaṭṭati. Atidīghaṃ pana mālāguṇaṃ ekavāraṃ haritvā parikkhipitvā puna itarassa bhikkhuno dātuṃ vaṭṭati, tenapi tatheva kātuṃ vaṭṭati.
Vāyimaṃ nāma pupphajālapupphapaṭapuppharūpesu daṭṭhabbaṃ. Cetiye pupphajālaṃ karontassa ekamekamhi jālachiddake dukkaṭaṃ. Bhittichattabodhitthambhādīsupi eseva nayo. Pupphapaṭaṃ pana parehi pūritampi vāyituṃ na labbhati. Gopphimapuppheheva hatthiassādirūpakāni karonti, tānipi vāyimaṭṭhāne tiṭṭhanti. Purimanayeneva sabbaṃ na vaṭṭati. Aññehi kataparicchede pana pupphāni ṭhapentena hatthiassādirūpakampi kātuṃ vaṭṭati. Mahāpaccariyaṃ pana kaḷambakena aḍḍhacandakena ca saddhiṃ aṭṭha pupphavikatiyo vuttā.
- Tattha kaḷambakoti aḍḍhacandakantare ghaṭikadāmaolambako vutto. Aḍḍhacandakoti aḍḍhacandākārena mālāguṇaparikkhepo. Tadubhayampi pūrimeyeva paviṭṭhaṃ. Kurundiyaṃ pana 『『dve tayo mālāguṇe ekato katvā pupphadāmakaraṇampi vāyimaṃyevā』』ti vuttaṃ. Tampi idha pūrimaṭṭhāneyeva paviṭṭhaṃ. Na kevalañca pupphadāmameva, piṭṭhamayadāmampi geṇḍukapupphadāmampi kurundiyaṃ vuttaṃ. Kharapattadāmampi sikkhāpadassa sādhāraṇattā bhikkhūnampi bhikkhunīnampi neva kātuṃ, na kārāpetuṃ vaṭṭati, pūjānimittaṃ pana kappiyavacanaṃ sabbattha vattuṃ vaṭṭati. Pariyāyaobhāsanimittakammāni vaṭṭantiyeva.
Yo haritvā vā harāpetvā vā pakkositvā vā pakkosāpetvā vā sayaṃ vā upagatānaṃ yaṃ kiñci attano santakaṃ pupphaṃ kulasaṅgahatthāya deti, tassa dukkaṭaṃ, parasantakaṃ deti, dukkaṭameva. Theyyacittena deti, bhaṇḍagghena kāretabbo. Esa nayo saṅghikepi. Ayaṃ pana viseso – senāsanatthāya niyamitaṃ issaravatāya dadato thullaccayanti.
Pūrimaṃ nāma mālāguṇe ca pupphapaṭe ca daṭṭhabbaṃ. 誰用花環的特性覆蓋聖地、菩提樹或法座,再次拿回而超越原來的位置,這就稱為「填充」。如果用象牙、牙齒等插入並拉出,再次覆蓋象牙,這也稱為「填充」。但用象牙覆蓋花環是合適的。用花環的特性製作花瓣時,也只能用一種花環。再次拿回時也稱為「填充」。這一切都不適合前述的方法。用花環的特性獲得許多花的贈品,在座位等地方是可以的。若一次性拿走過長的花環,再次覆蓋后再給其他比丘也是合適的,因此也可以這樣做。 Vāyimaṃ nāma pupphajālapupphapaṭapuppharūpesu daṭṭhabbaṃ. 「用花環製作花瓣」時,每個花環的縫隙都是過失。在墻壁、傘、菩提樹柱等地方也是同樣的道理。花瓣被其他人填滿則不適合。用環繞的花朵製作象、馬等形狀的花環,這些也在環繞的位置。所有這些都不適合前述的方法。在其他地方製作花瓣時,插入象、馬等形狀也是合適的。在大慈悲中提到的有八種花環的型別。 在這裡,kaḷambako是指在半月之間的花環的特性。aḍḍhacandako是指半月形的花環特性。兩者都屬於「填充」的範疇。在kurundiya中提到「將兩三種花環結合製作花環也是合適的」。這也屬於「填充」的範疇。不僅僅是花瓣,背部的花環和geṇḍuka花環也在kurundiya中提到。由於khara的性質,出於共同的教規,不能為比丘和比丘尼製作或指示,但爲了供養的緣故,合法的言辭在任何地方都適用。相關的行為是合適的。 誰用自己的花朵,拿走或召喚他人,給予自己擁有的花朵以家族團結的目的,這會導致過失;給予他人擁有的花朵也是過失。用正確的心態給予,按照物品的價值來處理。這個原則在僧團中也是適用的。這裡的特別之處在於,爲了安居的目的,給予的量是受到限制的。
-
Pupphaṃ nāma kassa dātuṃ vaṭṭati, kassa na vaṭṭatīti? Mātāpitūnaṃ tāva haritvāpi harāpetvāpi pakkositvāpi pakkosāpetvāpi dātuṃ vaṭṭati , sesañātakānaṃ pakkosāpetvāva. Tañca kho vatthupūjanatthāya, maṇḍanatthāya pana sivaliṅgādipūjanatthāya vā kassacipi dātuṃ na vaṭṭati. Mātāpitūnañca harāpentena ñātisāmaṇereheva harāpetabbaṃ. Itare pana yadi sayameva icchanti, vaṭṭati. Sammatena pupphabhājakena pupphabhājanakāle sampattānaṃ sāmaṇerānaṃ upaḍḍhabhāgaṃ dātuṃ vaṭṭati. Kurundiyaṃ pana 『『sampattagihīnaṃ upaḍḍhabhāgaṃ』』, mahāpaccariyaṃ 『『cūḷakaṃ dātuṃ vaṭṭatī』』ti vuttaṃ. Asammatena apaloketvā dātabbaṃ. Ācariyupajjhāyesu sagāravā sāmaṇerā bahūni pupphāni āharitvā rāsiṃ katvā ṭhapenti, therā pātova sampattānaṃ saddhivihārikādīnaṃ upāsakādīnaṃ vā 『『tvaṃ idaṃ gaṇha, tvaṃ idaṃ gaṇhā』』ti denti, pupphadānaṃ nāma na hoti. 『『Cetiyaṃ pūjessāmā』』ti gahetvā gacchantāpi pūjaṃ karontāpi tattha tattha sampattānaṃ cetiyapūjanatthāya denti, etampi pupphadānaṃ nāma na hoti. Upāsake akkapupphādīhi pūjente disvā 『『vihāre kaṇikārapupphādīni atthi, upāsakā tāni gahetvā pūjethā』』ti vattumpi vaṭṭati. Bhikkhū pupphapūjaṃ katvā divātaraṃ gāmaṃ paviṭṭhe 『『kiṃ, bhante, atidivā paviṭṭhatthā』』ti pucchanti, 『『vihāre pupphāni bahūni, pūjaṃ akarimhā』』ti vadanti. Manussā 『『bahūni kira vihāre pupphānī』』ti punadivase pahūtaṃ khādanīyaṃ bhojanīyaṃ gahetvā vihāraṃ gantvā pupphapūjañca karonti dānañca denti, vaṭṭati.
-
Manussā 『『mayaṃ, bhante, asukadivasaṃ nāma pūjessāmā』』ti pupphavāraṃ yācitvā anuññātadivase āgacchanti, sāmaṇerehi ca pageva pupphāni ocinitvā ṭhapitāni honti, te rukkhesu pupphāni apassantā 『『kuhiṃ, bhante, pupphānī』』ti vadanti, sāmaṇerehi ocinitvā ṭhapitāni, tumhe pana pūjetvā gacchatha, saṅgho aññaṃ divasaṃ pūjessatīti. Te pūjetvā dānaṃ datvā gacchanti, vaṭṭati. Mahāpaccariyaṃ pana kurundiyañca 『『therā sāmaṇerehi dāpetuṃ na labhanti, sace sayameva tāni pupphāni tesaṃ denti, vaṭṭati. Therehi pana 『sāmaṇerehi ocinitvā ṭhapitānī』ti ettakameva vattabba』』nti vuttaṃ. Sace pana pupphavāraṃ yācitvā anocitesu pupphesu yāgubhattādīni ādāya āgantvā sāmaṇere 『『ocinitvā dethā』』ti vadanti, ñābhisāmaṇerānaṃyeva ocinitvā dātuṃ vaṭṭati. Aññātake ukkhipitvā rukkhasākhāya ṭhapenti, na orohitvā palāyitabbaṃ, ocinitvā dātuṃ vaṭṭati . Sace pana koci dhammakathiko 『『bahūni upāsakā vihāre pupphāni, yāgubhattādīni ādāya gantvā pupphapūjaṃ karothā』』ti vadati, tasseva na kappatīti mahāpaccariyañca kurundiyañca vuttaṃ. Mahāaṭṭhakathāyaṃ pana 『『etaṃ akappiyaṃ na vaṭṭatī』』ti avisesena vuttaṃ.
花朵應該給予誰,誰不應該給予呢?首先,給父母,即使是拿走、召喚,也是可以的;對於其他親屬,只能在召喚的情況下給予。並且這應當是爲了物品的供奉,或者爲了裝飾的目的,給任何人都不合適。父母的花朵只能通過親屬或沙彌來給予。其他人如果自己願意,則可以給予。根據合法的花朵持有者,在花朵持有時,給予沙彌的半份是可以的。在kurundiya中提到「給予合適的家庭成員的半份」,在大慈悲中提到「給予小份是可以的」。在不合法的情況下,給予的應當是少量的。對於老師和導師,沙彌們帶來許多花朵,聚集後放置,長老們早上對到來的信徒等說「你拿這個,你拿那個」,這不算是花的贈予。拿著「我們要供奉聖地」的花朵離開,雖然供奉,但在不同地方給予的也不算是花的贈予。看到信徒用花朵供奉時,可以說「寺院裡有kanikāra花,信徒們可以拿去供奉」。比丘們在供奉花朵后,進入村莊時問「尊者,今天為何遲到?」「寺院裡有很多花,我們沒有供奉」這樣回答。人們說「寺院裡確實有很多花」,第二天便帶著豐盛的食物和飲料去寺院,供奉花朵並給予施捨,這也是合適的。 人們說「尊者,我們將在某一天供奉」,請求花朵后,在被允許的那天到來,沙彌們也會將花朵摘下並放置。那些在樹上沒有看到花的人會問「尊者,花在哪裡?」沙彌們摘下並放置后,你們可以供奉,然後僧團會在另一天供奉。供奉后施捨離開,這是可以的。在大慈悲中提到,在kurundiya中提到「長老們不能讓沙彌們去拿,如果他們自己給予花朵,是可以的」。長老們說「沙彌們摘下並放置的」,這只是說到這一點。如果請求花朵后,帶著未摘的花和食物等來到,沙彌們會說「請摘下後給予」。對於那些有知識的沙彌們,可以給予摘下的花。如果把其他的花摘下放在樹枝上,不要爬下去逃跑,摘下後給予是可以的。如果有法師說「寺院裡有很多信徒的花,帶著食物和飲料去供奉花朵」,這也是不合適的,這在大慈悲和kurundiya中都有提到。在大註釋中則說「這是不合適的」。
- Phalampi attano santakaṃ vuttanayeneva mātāpitūnañca sesañātīnañca dātuṃ vaṭṭati. Kulasaṅgahatthāya pana dentassa vuttanayeneva attano santake parasantake saṅghike senāsanatthāya niyamite ca dukkaṭādīni veditabbāni. Attano santakaṃyeva gilānamanussānaṃ vā sampattaissarānaṃ vā khīṇaparibbayānaṃ vā dātuṃ vaṭṭati, phaladānaṃ na hoti. Phalabhājakenapi sammatena saṅghassa phalabhājanakāle sampattamanussānaṃ upaḍḍhabhāgaṃ dātuṃ vaṭṭati, asammatena apaloketvā dātabbaṃ. Saṅghārāmepi phalaparicchedena vā rukkhaparicchedena vā katikā kātabbā 『『tato gilānamanussānaṃ vā aññesaṃ vā phalaṃ yācantānaṃ yathāparicchedena cattāri pañca phalāni dātabbāni, rukkhā vā dassetabbā 『ito gahetuṃ labbhatī』』』ti. 『『Idha phalāni sundarāni, ito gaṇhathā』』ti evaṃ pana na vattabbaṃ. Attano santakaṃ sirīsacuṇṇaṃ vā aññaṃ vā yaṃ kiñci kasāvaṃ kulasaṅgahatthāya deti, dukkaṭaṃ. Parasantakādīsupi vuttanayeneva vinicchayo veditabbo. Ayaṃ pana viseso – saṅghassa rakkhitagopitāpi rukkhachalli garubhaṇḍamevāti. Mattikadantakaṭṭhaveḷupaṇṇesupi garubhaṇḍūpagaṃ ñatvā cuṇṇe vuttanayeneva vinicchayo veditabbo.
果實也應該按照前述的方式給予自己的、父母的和其他親屬的。但是爲了家族團結而給予時,自己的、他人的、僧團的、指定作為安居用的,都應該瞭解有過失等。自己的果實可以給予生病的人、到達的尊貴者或窮困者,這不算是果實的贈予。被指定分果實的人,在分果實時,可以給予到場的人的半份,未經指定的應當給予少量。在僧團的寺院裡,也應該制定規則,通過分果實或分樹木的方式,"從那裡給予生病的人或其他人要求的果實,應該給予四五個果實,或者指示樹木'可以從那裡拿取'"。但不應該說"這裡有漂亮的果實,從這裡拿取"。自己的檀香粉或其他任何染料爲了家族團結而給予,是過失。對於他人的等也應該瞭解同樣的判決。這裡的特點是 - 即使是僧團保護和隱藏的樹枝也算是重要的物品。對於泥質牙籤、木條、竹葉等,也應該瞭解根據重要物品的判決。
36.Jaṅghapesaniyanti gihīnaṃ dūteyyaṃ sāsanaharaṇakammaṃ vuccati, taṃ na kātabbaṃ. Gihīnañhi sāsanaṃ gahetvā gacchantassa pade pade dukkaṭaṃ. Taṃ kammaṃ nissāya laddhabhojanaṃ bhuñjantassapi ajjhohāre ajjhohāre dukkaṭaṃ. Paṭhamaṃ sāsanaṃ aggahetvāpi pacchā 『『ayaṃ dāni so gāmo, handa naṃ sāsanaṃ ārocemī』』ti maggā okkamantassapi pade pade dukkaṭaṃ. Sāsanaṃ ārocetvā laddhabhojanaṃ bhuñjato purimanayeneva dukkaṭaṃ. Sāsanaṃ aggahetvā āgatena pana 『『bhante, tasmiṃ gāme itthannāmassa kā pavattī』』ti pucchiyamānena kathetuṃ vaṭṭati, pucchitapañhe doso natthi. Pañcannaṃ pana sahadhammikānaṃ mātāpitūnaṃ paṇḍupalāsassa attano veyyāvaccakarassa sāsanaṃ harituṃ vaṭṭati, gihīnañca kappiyasāsanaṃ, tasmā 『『mama vacanena bhagavato pāde vandathā』』ti vā 『『cetiyaṃ paṭimaṃ bodhiṃ saṅghattheraṃ vandathā』』ti vā 『『cetiye gandhapūjaṃ karothā』』ti vā 『『pupphapūjaṃ karothā』』ti vā 『『bhikkhū sannipātetha, dānaṃ dassāma, dhammaṃ desāpayissāmā』』ti vā īdisesu sāsanesu kukkuccaṃ na kātabbaṃ. Kappiyasāsanāni hi etāni, na gihīnaṃ gihikammapaṭisaṃyuttānīti. Imehi pana aṭṭhahi kuladūsakakammehi uppannapaccayā pañcannampi sahadhammikānaṃ na kappanti. Abhūtārocanarūpiyasaṃvohārehi uppannapaccayasadisāva honti.
Pabbājanīyakammakato pana yasmiṃ gāme vā nigame vā kuladūsakakammaṃ kataṃ, yasmiñca vihāre vasati, neva tasmiṃ gāme vā nigame vā carituṃ labhati, na vihāre vasituṃ. Paṭippassaddhakammenapi ca tena yesu kulesu pubbe kuladūsakakammaṃ kataṃ, tato uppannapaccayā na gahetabbā, āsavakkhayapattenapi na gahetabbā, akappiyāva honti. 『『Kasmā na gaṇhathā』』ti pucchitena 『『pubbe evaṃ katattā』』ti vutte sace vadanti 『『na mayaṃ tena kāraṇena dema, idāni sīlavantatāya demā』』ti, gahetabbā. Pakatiyā dānaṭṭhāneyeva kuladūsakakammaṃ kataṃ hoti, tato pakatidānameva gahetuṃ vaṭṭati. Yaṃ vaḍḍhetvā denti, taṃ na vaṭṭati. Yasmā ca pucchitapañhe doso natthi, tasmā aññampi bhikkhuṃ pubbaṇhe vā sāyanhe vā antaragharaṃ paviṭṭhaṃ koci puccheyya 『『kasmā, bhante, carathā』』ti. Yenatthena carati, taṃ ācikkhitvā 『『laddhaṃ na laddha』』nti vutte sace na laddhaṃ, 『『na laddha』』nti vatvā yaṃ so deti, taṃ gahetuṃ vaṭṭati.
- 『『Na ca, bhikkhave, paṇidhāya araññe vatthabbaṃ, yo vaseyya, āpatti dukkaṭassa. Na ca, bhikkhave, paṇidhāya piṇḍāya caritabbaṃ…pe… na ca, bhikkhave, paṇidhāya caṅkamitabbaṃ…pe… na ca, bhikkhave, paṇidhāya ṭhātabbaṃ…pe… na ca, bhikkhave, paṇidhāya nisīditabbaṃ…pe… na ca, bhikkhave, paṇidhāya seyyā kappetabbā, yo kappeyya, āpatti dukkaṭassā』』ti (pārā. 223 ādayo) vuttattā 『『evaṃ (pārā. aṭṭha.
行走乞討被稱為居士的使者工作和取信物品的行為,這是不應該做的。因為拿了居士的信物而行走的人,每一步都有一個小過失。依靠那種行為而得到的食物,在每一次進食時也都有一個小過失。即使最初沒有拿取信物,後來也說"現在這個村子,我就去宣告信物吧"而從道路上偏離的人,每一步也都有一個小過失。宣告了信物而得到食物而進食,也是以前的方式有一個小過失。但是不拿取信物而來的人,被問及"尊者,在那個村子裡有關於這個人的情況嗎?"時,回答那個問題是可以的,沒有過失。但是可以為五個同法的父母、自己的事務助手取信物,以及居士的合法信物。所以"請您代我向世尊問候"或"請向塔、形像、菩提樹、僧團長老問候"或"請在塔前供養香"或"請供養鮮花"或"請集合僧眾,我要佈施,我要請他們宣說法"等這樣的信物是沒有過失的。因為這些都是合法的信物,不是與居士的世俗事務有關的。 但是由於這八種破壞家庭的行為而產生的因緣,對於那五個同法的人也是不合適的。它們與虛假陳述、金錢往來一樣,都是不合適的。 但是對於被驅逐的人來說,無論是在哪個村鎮或城市裡曾經做過破壞家庭的行為,或者住在哪個寺院裡,都不得在那個村鎮或城市裡行走,也不得住在那個寺院裡。即使通過改正了那種行為,從那些家庭中所得的供養,即使已經證得了煩惱的盡除,也是不應該接受的。如果被問到"為什麼不接受?"而回答說"以前曾經這樣做過",如果他們說"不是因為那個原因,而是現在因為有戒行而給予"的話,那就可以接受。本來就在破壞家庭的地方做佈施,只能接受那裡的本來的佈施,不應該接受增加的部分。因為被問到的問題沒有過失,所以其他的比丘也可以在上午或下午進入家中時,有人問"尊者,為什麼進入這裡?"。說明了他進入的目的,如果說"得到了"或"沒有得到",如果沒有得到,說"沒有得到",然後接受他所給予的,是可以的。 "諸比丘,不應該有意住在林中,若有人住,犯輕垢罪。諸比丘,不應該有意行乞食……乃至……不應該有意行走……乃至……不應該有意站立……乃至……不應該有意坐臥,若有人臥,犯輕垢罪。"(見《波羅提木叉》第223條等)因此,"如此"(見《波羅提木叉》註疏)
2.223) araññe vasantaṃ maṃ jano arahatte vā sekkhabhūmiyaṃ vā sambhāvessati, tato lokassa sakkato bhavissāmi garukato mānito pūjito』』ti evaṃ patthanaṃ katvā araññe na vasitabbaṃ. Evaṃ paṇidhāya 『『araññe vasissāmī』』ti gacchantassa padavāre padavāre dukkaṭaṃ, tathā araññe kuṭikaraṇacaṅkamananisīdananivāsanapārupanādīsu sabbakiccesu payoge payoge dukkaṭaṃ, tasmā evaṃ araññe na vasitabbaṃ. Evaṃ vasanto hi sambhāvanaṃ labhatu vā mā vā, dukkaṭaṃ āpajjati. Yo pana samādinnadhutaṅgo 『『dhutaṅgaṃ rakkhissāmī』』ti vā 『『gāmante me vasato cittaṃ vikkhipati, araññaṃ sappāya』』nti cintetvā vā 『『addhā araññe tiṇṇaṃ vivekānaṃ aññataraṃ pāpuṇissāmī』』ti vā 『『araññaṃ pavisitvā arahattaṃ apāpuṇitvā na nikkhamissāmī』』ti vā 『『araññavāso nāma bhagavatā pasattho, mayi ca araññe vasante bahū sabrahmacārī gāmantaṃ hitvā āraññakā bhavissantī』』ti vā evaṃ anavajjavāsaṃ vasitukāmo hoti, teneva vasitabbaṃ. Piṇḍāya carantassapi 『『abhikkantādīni saṇṭhapetvā piṇḍāya carissāmī』』ti nivāsanapārupanakiccato pabhuti yāva bhojanapariyosānaṃ, tāva payoge payoge dukkaṭaṃ, sambhāvanaṃ labhatu vā mā vā, dukkaṭameva. Khandhakavattasekhiyavattaparipūraṇatthaṃ pana sabrahmacārīnaṃ diṭṭhānugatiāpajjanatthaṃ vā pāsādikehi abhikkamapaṭikkamādīhi piṇḍāya pavisanto anupavajjo viññūnaṃ. Caṅkamanādīsupi eseva nayo.
Iti pāḷimuttakavinayavinicchayasaṅgahe
Kulasaṅgahavinicchayakathā samattā.
- Macchamaṃsavinicchayakathā
38.Macchamaṃsesu pana macchaggahaṇena sabbampi jalajaṃ vuttaṃ. Tattha akappiyaṃ nāma natthi. Maṃsesu pana manussahatthiassasunakhaahisīhabyagghadīpiacchataracchānaṃ vasena dasa maṃsāni akappiyāni. Tattha manussamaṃse thullaccayaṃ, sesesu dukkaṭaṃ. Iti imesaṃ manussādīnaṃ dasannaṃ maṃsampi aṭṭhipi lohitampi cammampi lomampi sabbaṃ na vaṭṭati. Vasāsu pana ekā manussavasāva na vaṭṭati. Khīrādīsu akappiyaṃ nāma natthi. Imesu pana akappiyamaṃsesu aṭṭhiādīsu vā yaṃ kiñci ñatvā vā añatvā vā khādantassa āpattiyeva. Yadā jānāti, tadā desetabbā. 『『Apucchitvāva khādissāmī』』ti gaṇhato paṭiggahaṇepi dukkaṭaṃ, 『『pucchitvā khādissāmī』』ti gaṇhato anāpatti. Uddissakataṃ pana jānitvā khādantasseva āpatti, pacchā jānanto āpattiyā na kāretabbo (mahāva. aṭṭha. 281).
Tattha (pārā. aṭṭha.
2.223) 我住在森林中,人們會認為我已證得阿羅漢果或正在修學的地位,因此我會受到世人的尊重、敬重、崇敬和供養。"懷著這樣的願望而住在森林中是不對的。懷著"我將住在森林中"的願望而行走,每一步都有一個小過失;同樣在森林中建造小屋、行走、站立、坐臥等一切行為,每一次動作都有一個小過失,因此不應該這樣住在森林中。即使住在那裡獲得了崇敬,也有過失。但是如果是已經受持了頭陀支的人,爲了"我要守護頭陀支"或者思維"住在村邊使我心散,住在森林中更合適"或者"我一定會在森林中證得阿羅漢果,不會再出來"或者"世尊讚歎住在森林中,我住在森林中,許多同梵行者也會離開村邊而成為住林者"等無可指責的原因而想要住在森林中,那就可以住。行乞時,從整理衣缽開始到用餐結束,每一次動作都有一個小過失,不管是否獲得崇敬,都有過失。但是爲了圓滿戒律和律儀,或爲了跟隨同梵行者的見解而以莊嚴的進出等行乞,對有智慧的人是無過失的。在行走等事上也是如此。 如是完成了從巴利文出發的律儀抉擇集的家族護持抉擇論述。 魚肉抉擇論述 在魚肉中,凡是捕捉魚類的,都稱為水生動物。其中沒有不合適的。但在肉類中,有十種不合適的,即人肉、象肉、馬肉、狗肉、蛇肉、獅肉、虎肉、豹肉、鱷魚肉。其中人肉是重罪,其餘的是輕垢罪。因此,這十種肉類,連骨頭、血液、皮革、毛髮都全部不可以。但在脂肪中,只有人脂肪是不可以的。在乳類等中沒有不合適的。但在這些不合適的肉類或骨頭等,無論知道還是不知道而食用,都有過失。知道的時候應懺悔。"不問而食用"而拿取,有輕垢罪;"問過後食用"而拿取,沒有過失。但明知是特定的而食用,就有過失,後來知道了也不用責備。 在這裡(見《大品》註疏281)
2.410) uddissakataṃ nāma bhikkhūnaṃ atthāya vadhitvā sampāditaṃ macchamaṃsaṃ. Ubhayampi hi uddissakataṃ na vaṭṭati. Tampi adiṭṭhaṃ asutaṃ aparisaṅkitaṃ vaṭṭati. Tikoṭiparisuddhañhi macchamaṃsaṃ bhagavatā anuññātaṃ adiṭṭhaṃ asutaṃ aparisaṅkitaṃ. Tattha adiṭṭhaṃ nāma bhikkhūnaṃ atthāya migamacche vadhitvā gayhamānaṃ adiṭṭhaṃ. Asutaṃ nāma bhikkhūnaṃ atthāya migamacche vadhitvā gahitanti asutaṃ. Aparisaṅkitaṃ pana diṭṭhaparisaṅkitaṃ sutaparisaṅkitaṃ tadubhayavinimuttaparisaṅkitañca ñatvā tabbipakkhato jānitabbaṃ. Kathaṃ? Idha bhikkhū passanti manusse jālavāgurādihatthe gāmato vā nikkhamante araññe vā vicarante. Dutiyadivase ca nesaṃ taṃ gāmaṃ piṇḍāya paviṭṭhānaṃ samacchamaṃsaṃ piṇḍapātaṃ abhiharanti. Te tena diṭṭhena parisaṅkanti 『『bhikkhūnaṃ nu kho atthāya kata』』nti, idaṃ diṭṭhaparisaṅkitaṃ, etaṃ gahetuṃ na vaṭṭati. Yaṃ evaṃ aparisaṅkitaṃ, taṃ vaṭṭati. Sace pana te manussā 『『kasmā, bhante, na gaṇhathā』』ti pucchitvā tamatthaṃ sutvā 『『nayidaṃ, bhante, bhikkhūnaṃ atthāya kataṃ, amhehi attano atthāya vā rājayuttādīnaṃ vā atthāya kata』』nti vadanti, kappati.
Na heva kho bhikkhū passanti, apica kho suṇanti 『『manussā kira jālavāgurādihatthā gāmato vā nikkhamanti, araññe vā vicarantī』』ti. Dutiyadivase ca tesaṃ taṃ gāmaṃ piṇḍāya paviṭṭhānaṃ samacchamaṃsaṃ piṇḍapātaṃ abhiharanti. Te tena sutena parisaṅkanti 『『bhikkhūnaṃ nu kho atthāya kata』』nti, idaṃ sutaparisaṅkitaṃ nāma, etaṃ gahetuṃ na vaṭṭati. Yaṃ evaṃ aparisaṅkitaṃ, taṃ vaṭṭati. Sace pana te manussā 『『kasmā, bhante, na gaṇhathā』』ti pucchitvā tamatthaṃ sutvā 『『nayidaṃ, bhante, bhikkhūnaṃ atthāya kataṃ, amhehi attano atthāya vā rājayuttādīnaṃ vā atthāya kata』』nti vadanti, kappati.
Na heva kho pana bhikkhū passanti na suṇanti, apica kho tesaṃ taṃ gāmaṃ piṇḍāya paviṭṭhānaṃ pattaṃ gahetvā samacchamaṃsaṃ piṇḍapātaṃ abhisaṅkharitvā abhiharanti. Te parisaṅkanti 『『bhikkhūnaṃ nu kho atthāya kata』』nti, idaṃ tadubhayavinimuttaparisaṅkitaṃ nāma, etampi gahetuṃ na vaṭṭati. Yaṃ evaṃ aparisaṅkitaṃ, taṃ vaṭṭati. Sace pana te manussā 『『kasmā, bhante, na gaṇhathā』』ti pucchitvā tamatthaṃ sutvā 『『nayidaṃ, bhante, bhikkhūnaṃ atthāya kataṃ, amhehi attano atthāya vā rājayuttādīnaṃ vā atthāya kataṃ, pavattamaṃsaṃ vā kappiyameva labhitvā bhikkhūnaṃ atthāya sampādita』』nti vadanti, kappati. Matānaṃ petakiccatthāya maṅgalādīnaṃ vā atthāya katepi eseva nayo. Yaṃ yañhi bhikkhūnaṃyeva atthāya akataṃ, yattha ca nibbematiko hoti, taṃ sabbaṃ kappati.
2.410) 被認為是爲了比丘的利益而殺死的魚肉。兩者都不合適。即使是未見、未聞、未思考的也不合適。根據佛陀的教導,純凈的魚肉是未見、未聞、未思考的。在這裡,未見是指爲了比丘的利益而捕殺的野生魚類。未聞是指爲了比丘的利益而捕獲的野生魚類。未思考則是指見到的思考、聽到的思考以及兩者都解脫的思考都應當知道。那麼,如何知道呢?在這裡,比丘們見到人們手持火把等從村莊中離開,或在森林中游蕩。第二天,他們進入那個村莊時,帶走的食物是合適的食物。他們因此思考:「這是否是爲了比丘的利益而做的?」這是被見的思考,不能接受。而對於未思考的則可以接受。如果那些人問:「尊者,為什麼不拿呢?」聽到這個原因后,他們回答:「這不是爲了比丘的利益,而是爲了我們自己的利益或國王等的利益而做的。」那是可以的。 然而,比丘們並沒有看到,也沒有聽到,反而聽到訊息說:「人們手持火把等從村莊中離開,或在森林中游蕩。」第二天,他們進入那個村莊時,帶走的食物是合適的食物。他們因此思考:「這是否是爲了比丘的利益而做的?」這是聽到的思考,不能接受。而對於未思考的則可以接受。如果那些人問:「尊者,為什麼不拿呢?」聽到這個原因后,他們回答:「這不是爲了比丘的利益,而是爲了我們自己的利益或國王等的利益而做的。」那是可以的。 然而,比丘們既沒有看到也沒有聽到,反而拿著在那個村莊中進入的食物,準備帶走合適的食物。他們因此思考:「這是否是爲了比丘的利益而做的?」這是兩者都解脫的思考,也不能接受。而對於未思考的則可以接受。如果那些人問:「尊者,為什麼不拿呢?」聽到這個原因后,他們回答:「這不是爲了比丘的利益,而是爲了我們自己的利益或國王等的利益而做的,獲得的食物是合適的,正是爲了比丘的利益而準備的。」那是可以的。對於亡者的供養、吉祥等的利益而做的也是同樣的道理。只要是爲了比丘的利益而未做的,且在此處得以解脫的,都是可以的。
- Sace pana ekasmiṃ vihāre bhikkhūnaṃ uddissakataṃ hoti, te ca attano atthāya katabhāvaṃ na jānanti, aññe jānanti. Ye jānanti, tesaṃ na vaṭṭati, itaresaṃ pana vaṭṭati. Aññe na jānanti, teyeva jānanti, tesaṃyeva na vaṭṭati, aññesaṃ vaṭṭati. Tepi 『『amhākaṃ atthāya kata』』nti jānanti, aññepi 『『etesaṃ atthāya kata』』nti jānanti, sabbesampi na vaṭṭati. Sabbe na jānanti, sabbesampi vaṭṭati. Pañcasu hi sahadhammikesu yassa vā tassa vā atthāya uddissakataṃ sabbesaṃ na kappati.
Sace pana koci ekaṃ bhikkhuṃ uddissa pāṇaṃ vadhitvā tassa pattaṃ pūretvā deti, so ca attano atthāya katabhāvaṃ jānaṃyeva gahetvā aññassa bhikkhuno deti, so taṃ tassa saddhāya paribhuñjati, kassa āpattīti? Dvinnampi anāpatti. Yañhi uddissa kataṃ, tassa abhuttatāya anāpatti, itarassa ajānanatāya. Kappiyamaṃsassa hi paṭiggahaṇe āpatti natthi, uddissakatañca ajānitvā bhuttassa pacchā ñatvā āpattidesanākiccaṃ nāma natthi. Akappiyamaṃsaṃ pana ajānitvā bhuttena pacchā ñatvāpi āpatti desetabbā. Uddissakatañhi ñatvā bhuñjatova āpatti, akappiyamaṃsaṃ ajānitvā bhuñjantassapi āpattiyeva, tasmā āpattibhīrukena rūpaṃ sallakkhentenapi pucchitvāva maṃsaṃ paṭiggahetabbaṃ. Paribhogakāle 『『pucchitvā paribhuñjissāmī』』ti vā gahetvā pucchitvāva paribhuñjitabbaṃ. Kasmā? Duviññeyyattā. Acchamaṃsampi hi sūkaramaṃsasadisaṃ hoti, dīpimaṃsādīni ca migamaṃsādisadisāni, tasmā pucchitvā gahaṇameva vattanti vadanti.
Iti pāḷimuttakavinayavinicchayasaṅgahe
Macchamaṃsavinicchayakathā samattā.
- Anāmāsavinicchayakathā
40.Anāmāsanti na parāmasitabbaṃ. Tatrāyaṃ vinicchayo (pārā. aṭṭha.
如果在某個寺院中,為比丘的利益而做的事情,他們自己並不知道是爲了自己的利益,而其他人知道。那些知道的人不適合,而其他人則適合。其他人不知道,他們自己知道,只有他們不適合,其他人適合。即使他們知道「這是爲了我們的利益而做的」,其他人也知道「這是爲了他們的利益而做的」,所有人都不適合。如果所有人都不知道,所有人都適合。在五個同法者中,若是爲了某一個人的利益而做的,所有人都不適合。 如果有人爲了一個比丘而殺生,填滿他的缽,然後他知道這是爲了自己的利益而做的,卻又把食物給了其他比丘,他憑著對他的信任而享用,那又會有什麼過失呢?兩者都沒有過失。因為是爲了他而做的,未食用的沒有過失,另一方也不知道。適合的肉類在接受時沒有過失,知道是爲了他而做的在食用后也沒有過失。對於不適合的肉類,如果不知道而食用後知道,則應當有過失。知道是爲了他而食用時就有過失,而對不適合的肉類即使不知道而食用後知道也有過失,因此,謹慎的比丘在接受食物時應當詢問。食用時「我將詢問后再食用」或接受后再詢問是可以的。為什麼呢?因為有兩種不適合的情形。適合的肉類與豬肉相似,其他的肉類也與野生動物相似,因此,應該詢問后再接受。 如是完成了從巴利文出發的律儀抉擇集的魚肉抉擇論述。 不可食物抉擇論述 不可食物是不可接觸的。在這裡的抉擇(見《波羅提木叉》註疏)。
2.281) – yasmā mātā vā hotu dhītā vā bhaginī vā, itthī nāma sabbāpi brahmacariyassa pāribanthikāva anāmāsā ca, tasmā 『『ayaṃ me mātā, ayaṃ me dhītā, ayaṃ me bhaginī』』ti gehassitapemena āmasatopi dukkaṭameva vuttaṃ. Imaṃ pana bhagavato āṇaṃ anussarantena sacepi nadīsotena vuyhamānaṃ mātaraṃ passati, neva hatthena parāmasitabbā, paṇḍitena pana bhikkhunā nāvā vā phalakaṃ vā kadalikkhandho vā dārukkhandho vā upasaṃharitabbo. Tasmiṃ asati kāsāvampi upasaṃharitvā purato ṭhapetabbaṃ, 『『ettha gaṇhāhī』』ti pana na vattabbā. Gahite 『『parikkhāraṃ kaḍḍhāmī』』ti kaḍḍhantena gantabbaṃ. Sace pana bhāyati, purato purato gantvā 『『mā bhāyī』』ti samassāsetabbā. Sace bhāyamānā puttassa sahasā khandhe vā abhiruhati, hatthe vā gaṇhāti, na 『『apehi mahallike』』ti niddhunitabbā, thalaṃ pāpetabbā. Kaddame laggāyapi kūpe patitāyapi eseva nayo. Tatrāpi hi yottaṃ vā vatthaṃ vā pakkhipitvā hatthena gahitabhāvaṃ ñatvā uddharitabbā, na tveva āmasitabbā.
Na kevalañca mātugāmassa sarīrameva anāmāsaṃ, nivāsanapārupanampi ābharaṇabhaṇḍampi antamaso tiṇaṇḍupakaṃ vā tālapaṇṇamuddikaṃ vā upādāya anāmāsameva. Tañca kho nivāsanapāvuraṇaṃ piḷandhanatthāya ṭhapitameva. Sace pana nivāsanaṃ vā pārupanaṃ vā parivattetvā cīvaratthāya pādamūle ṭhapeti, vaṭṭati. Ābharaṇabhaṇḍesu pana sīsapasādhanadantasūciādikappiyabhaṇḍaṃ 『『imaṃ, bhante, tumhākaṃ dema, gaṇhathā』』ti dīyamānaṃ sipāṭikāsūciādiupakaraṇatthāya gahetabbaṃ. Suvaṇṇarajatamuttādimayaṃ pana anāmāsameva, dīyamānampi na gahetabbaṃ. Na kevalañca etāsaṃ sarīrūpagameva anāmāsaṃ, itthisaṇṭhānena kataṃ kaṭṭharūpampi dantarūpampi ayarūpampi loharūpampi tipurūpampi potthakarūpampi sabbaratanarūpampi antamaso piṭṭhamayarūpampi anāmāsameva. Paribhogatthāya pana 『『idaṃ tumhākaṃ hotū』』ti labhitvā ṭhapetvā sabbaratanamayaṃ avasesaṃ bhinditvā upakaraṇārahaṃ upakaraṇe, paribhogārahaṃ paribhoge upanetuṃ vaṭṭati.
- Yathā ca itthirūpakaṃ, evaṃ sattavidhaṃ dhaññampi anāmāsameva. Tasmā khettamajjhena gacchantena tatthajātakampi dhaññaphalaṃ na āmasantena gantabbaṃ. Sace gharadvāre vā antarāmagge vā dhaññaṃ pasāritaṃ hoti, passena ca maggo atthi, na maddantena gantabbaṃ. Gamanamagge asati maggaṃ adhiṭṭhāya gantabbaṃ. Antaraghare dhaññassa upari āsanaṃ paññapetvā denti, nisīdituṃ vaṭṭati. Keci āsanasālāya dhaññaṃ ākiranti, sace sakkā hoti harāpetuṃ, harāpetabbaṃ. No ce, ekamantaṃ dhaññaṃ amaddantena pīṭhakaṃ paññapetvā nisīditabbaṃ. Sace okāso na hoti, manussā dhaññamajjheyeva paññapetvā denti, nisīditabbaṃ. Tatthajātakāni muggamāsādīni aparaṇṇānipi tālapanasādīni vā phalāni kīḷantena na āmasitabbāni. Manussehi rāsikatesupi eseva nayo. Araññe pana rukkhato patitāni phalāni 『『anupasampannānaṃ dassāmī』』ti gaṇhituṃ vaṭṭati.
2.281) 因為母親或女兒或姐妹,女性都是修行的旁邊者,且是不可接觸的,因此說:「這是我的母親,這是我的女兒,這是我的姐妹」,即使是被家中接觸也會有小過失。根據佛陀的教導,如果看到母親在河流中被水沖走,則不應以手觸碰,但聰明的比丘應當將船、木板、香蕉樹幹或木材收回。如果沒有,就應收回袈裟,放在前面,但不應說:「在這裡拿著。」被拿取時,應說:「我將拿取器具。」如果害怕,則應向前走並安慰說:「不要害怕。」如果受到威脅,孩子突然攀爬在肩膀上或抓住手,不應說:「離開老人」,而應將其推下。即使是被抓住或掉入深坑,亦應如此處理。在那裡,如果知道被拿走的衣物或物品,應當將其拉回,而不應被接觸。 不僅是母親的身體不可接觸,衣物、裝飾品也同樣不可接觸,至少是草墊或棕櫚葉。那些衣物是爲了穿著而準備的。如果將衣物或裝飾品轉移到袈裟的底部,則是可以的。在裝飾品中,頭飾、牙刷等適合的物品,若是說:「這個,尊者,我給你,拿著。」則應當接受。黃金、白銀、珍珠等也是不可接觸的,即使被給予也不可接受。不僅是這些身體上的裝飾不可接觸,女性的形象所做的木製、牙制、鐵製、陶製、布制、所有寶石製的裝飾品,甚至是所有的背部裝飾也同樣不可接觸。爲了使用而說:「這是你的」,放下後,剩下的應當打碎,適合的器具應當使用。 如同女性的形象,七種穀物也是不可接觸的。因此,走在田地中時,不應觸碰那裡的穀物。如果在家門口或小路上有散落的穀物,若看到小路上有路,不應觸碰而走。若沒有路,則應選擇一條路走。若在房子里,穀物上方應擺放座位以便給予,方便坐下。有人在座位上撒穀物,如果可以,則應將其收回。若不可以,則應在一旁放置穀物的座位而坐下。如果沒有機會,人們會在穀物中放置座位給予,坐下。在那裡,種子、豆類等其他的穀物也不可接觸。對於人們的堆積也是如此。在森林中,掉落的果實應當說:「這是給未受戒者的。」
- Muttā maṇi veḷuriyo saṅkho silā pavāḷaṃ rajataṃ jātarūpaṃ lohitaṅko masāragallanti imesu dasasu ratanesu muttā adhotā aviddhā yathājātāva āmasituṃ vaṭṭati, sesā anāmāsāti vadanti, taṃ na gahetabbaṃ. Mahāpaccariyaṃ pana 『『muttā dhotāpi adhotāpi anāmāsā, bhaṇḍamūlatthāya ca sampaṭicchituṃ na vaṭṭati, kuṭṭharogassa bhesajjatthāya pana vaṭṭatī』』ti vuttaṃ, taṃ yuttaṃ. Antamaso jātiphalikaṃ upādāya sabbopi nīlapītādivaṇṇabhedo maṇi dhotaviddhavaṭṭito anāmāso, yathājāto pana ākaramutto pattādibhaṇḍamūlatthaṃ sampaṭicchituṃ vaṭṭatīti vuttaṃ, tampi mahāpaccariyaṃ paṭikkhittaṃ. Pacitvā kato kācamaṇiyeveko vaṭṭatīti vuttaṃ. Veḷuriyepi maṇisadisova vinicchayo.
Saṅkho dhamanasaṅkho ca dhotaviddho ca ratanamisso anāmāso, pānīyasaṅkho dhotopi adhotopi āmāsova. Sesañca añjanādibhesajjatthāyapi bhaṇḍamūlatthāyapi sampaṭicchituṃ vaṭṭati. Silā dhotaviddhā ratanasaṃyuttā muggavaṇṇāva anāmāsā, sesā satthakanighaṃsanādiatthāya gaṇhituṃ vaṭṭati. Ettha ca ratanasaṃyuttāti suvaṇṇena saddhiṃ yojetvā pacitvā katāti vadanti. Pavāḷaṃ dhotaviddhaṃ anāmāsaṃ, sesaṃ āmāsañca bhaṇḍamūlatthañca sampaṭicchituṃ vaṭṭatīti vadanti, taṃ na gahetabbaṃ . Mahāpaccariyaṃ pana 『『dhotampi adhotampi sabbaṃ anāmāsañca na ca sampaṭicchituṃ vaṭṭatī』』ti vuttaṃ, taṃ yuttaṃ.
Rajatañca jātarūpañca katabhaṇḍampi akatabhaṇḍampi sabbena sabbaṃ bījato paṭṭhāya anāmāsañca asampaṭicchanīyañca. Uttararājaputto kira suvaṇṇacetiyaṃ kārāpetvā mahāpadumattherassa pesesi. Thero 『『na kappatī』』ti paṭikkhipi. Cetiyaghare suvaṇṇapadumasuvaṇṇabubbuḷakādīni honti, etānipi anāmāsāni. Cetiyagharagopakā pana rūpiyachaḍḍakaṭṭhāne ṭhitā , tasmā tesaṃ keḷāpayituṃ vaṭṭatīti vuttaṃ. Kurundhiyaṃ pana tampi paṭikkhittaṃ, suvaṇṇacetiye kacavarameva harituṃ vaṭṭatīti ettakameva anuññātaṃ. Ārakūṭalohampi jātarūpagatikameva anāmāsanti sabbaṭṭhakathāsu vuttaṃ. Senāsanaparibhoge pana sabbopi kappiyo, tasmā jātarūparajatamayā sabbepi senāsanaparikkhārā āmāsā, bhikkhūnaṃ dhammavinayavaṇṇanaṭṭhāne ratanamaṇḍape karonti phalikatthambhe ratanadāmapaṭimaṇḍite, tattha sabbūpakaraṇāni bhikkhūnaṃ paṭijaggituṃ vaṭṭanti. Lohitaṅkamasāragallā dhotaviddhā anāmāsā, itare āmāsā, bhaṇḍamūlatthāya ca sampaṭicchituṃ vaṭṭatīti vuttaṃ. Mahāpaccariyaṃ pana 『『dhotāpi adhotāpi sabbaso anāmāsā, na ca sampaṭicchituṃ vaṭṭantī』』ti paṭikkhittaṃ.
珍珠、寶石、琉璃、石頭、珊瑚、銀、金屬、紅色的、馬薩拉果等這十種寶物中的珍珠,經過清洗和未清洗的都可以接受,正如它們本來的樣子一樣,其他的則被稱為不可接觸的,不應當接受。大律中說:「珍珠經過清洗或未清洗都是不可接觸的,不能爲了財物的根本而接受,但爲了治療疾病則可以接受。」這是合理的。至少是果實的情況下,所有的藍色、黃色等顏色的寶石,經過清洗的也不可接觸,而如同它們本來的樣子那樣的物品則可以爲了財物的根本而接受,這在大律中也被拒絕。經過烹煮的玻璃寶石是可以接受的。琉璃的決策也是如此。 手鐲、香水瓶等經過清洗的寶石是不可接觸的,飲用水瓶經過清洗或未清洗的都是可以接受的。其他的如煙燻、藥品等都可以爲了財物的根本而接受。石頭經過清洗的與寶石相連的,顏色如同魚的顏色是不可接觸的,其他的則可以爲了藥品等而接受。在這裡,寶石相連的可以與黃金相結合,經過烹煮的物品被稱為不可接觸,其他的也可以爲了財物的根本而接受,這不應被接受。大律中說:「無論是清洗的還是未清洗的,所有的都是不可接觸的,也不能爲了財物的根本而接受。」這是合理的。 銀和金的製品,無論是製作的還是未製作的,所有的都是不可接觸的,不能被接受。北方王子的確是修建了金色的聖地,派遣給大巴杜摩尊者。尊者拒絕說:「不可以。」在聖地中,有金色的蓮花、金色的水晶等,這些也是不可接觸的。聖地的守護者則在銀器的邊緣,因此說它們是可以接受的。關於獨特的情況,這也被拒絕,只有金色的聖地的果實可以接受。關於鐵製的物品,所有的都被稱為不可接觸的,這在所有的討論中都有提到。在臥具的使用中則所有的都是可以接受的,因此,所有的金屬和銀製的臥具都是不可接觸的,修行者在法與戒的地方用寶石裝飾,那裡所有的器具都可以為比丘所使用。紅色的、馬薩拉果的、經過清洗的都是不可接觸的,其他的則是爲了財物的根本而接受,這在大律中也被拒絕。
- Sabbaṃ āvudhabhaṇḍaṃ anāmāsaṃ, bhaṇḍamūlatthāya dīyamānampi na sampaṭicchitabbaṃ. Satthavaṇijjā nāma na vaṭṭati. Suddhadhanudaṇḍopi dhanujiyāpi patodopi tomaropi aṅkusopi antamaso vāsipharasuādīnipi āvudhasaṅkhepena katāni anāmāsāni. Sace kenaci vihāre satti vā tomaro vā ṭhapito hoti, vihāraṃ jaggantena 『『harantū』』ti sāmikānaṃ pesetabbaṃ. Sace na haranti, taṃ acālentena vihāro paṭijaggitabbo. Yuddhabhūmiyaṃ pana patitaṃ asiṃ vā sattiṃ vā tomaraṃ vā disvā pāsāṇena vā kenaci vā asiṃ bhinditvā satthakatthāya gahetuṃ vaṭṭati. Itarānipi viyojetvā kiñci satthakatthāya, kiñci kattaradaṇḍādiatthāya gahetuṃ vaṭṭati. 『『Idaṃ gaṇhathā』』ti dīyamānaṃ pana vināsetvā 『『kappiyabhaṇḍaṃ karissāmī』』ti sabbampi sampaṭicchituṃ vaṭṭati.
Macchajālapakkhijālādīnipi phalakajālikādīnipi saraparittāṇānipi sabbāni anāmāsāni, paribhogatthāya labbhamānesu pana jālaṃ tāva 『『āsanassa vā cetiyassa vā upari bandhissāmi, chattaṃ vā veṭhessāmī』』ti gahetuṃ vaṭṭati. Saraparittāṇaṃ sabbampi bhaṇḍamūlatthāya sampaṭicchituṃ vaṭṭati. Parūparodhanivāraṇañhi etaṃ, na uparodhakaranti. Phalakaṃ 『『dantakaṭṭhabhājanaṃ karissāmī』』ti gahetuṃ vaṭṭati.
Cammavinaddhāni vīṇābheriādīni anāmāsāni. Kurundiyaṃ pana 『『bherisaṅghāṭopi vīṇāsaṅghāṭopi tucchapokkharampi mukhavaṭṭiyaṃ āropitacammampi vīṇādaṇḍakopi sabbaṃ anāmāsa』』nti vuttaṃ. Onahituṃ vā onahāpetuṃ vā vādetuṃ vā vādāpetuṃ vā na labbhatiyeva. Cetiyaṅgaṇe pūjaṃ katvā manussehi chaḍḍitaṃ disvāpi acāletvāva antarantare sammajjitabbaṃ, kacavarachaḍḍanakāle pana kacavaraniyāmeneva haritvā ekamantaṃ nikkhipituṃ vaṭṭatīti mahāpaccariyaṃ vuttaṃ. Bhaṇḍamūlatthāya sampaṭicchitumpi vaṭṭati, paribhogatthāya labbhamānesu pana vīṇādoṇikañca bheripokkharañca dantakaṭṭhabhājanaṃ karissāma, cammaṃ satthakakosakanti evaṃ tassa tassa parikkhārassa upakaraṇatthāya gahetvā tathā tathā kātuṃ vaṭṭati.
Iti pāḷimuttakavinayavinicchayasaṅgahe
Anāmāsavinicchayakathā samattā.
- Adhiṭṭhānavikappanavinicchayakathā
44.Adhiṭṭhānavikappanesu pana – anujānāmi, bhikkhave, ticīvaraṃ adhiṭṭhātuṃ na vikappetuṃ, vassikasāṭikaṃ vassānaṃ cātumāsaṃ adhiṭṭhātuṃ tato paraṃ vikappetuṃ, nisīdanaṃ adhiṭṭhātuṃ na vikappetuṃ, paccattharaṇaṃ adhiṭṭhātuṃ na vikappetuṃ, kaṇḍuppaṭicchādiṃ yāva ābādhā adhiṭṭhātuṃ tato paraṃ vikappetuṃ, mukhapuñchanacoḷaṃ adhiṭṭhātuṃ na vikappetuṃ, parikkhāracoḷaṃ adhiṭṭhātuṃ na vikappetu』』nti (mahāva. 358) vacanato ticīvarādiniyāmeneva adhiṭṭhahitvā paribhuñjitukaāmena 『『imaṃ saṅghāṭiṃ adhiṭṭhāmī』』tiādinā nāmaṃ vatvā adhiṭṭhātabbaṃ. Vikappentena pana nāmaṃ aggahetvāva 『『imaṃ cīvaraṃ tuyhaṃ vikappemī』』ti vatvā vikappetabbaṃ. Tattha (pārā. aṭṭha.
所有的武器都是不可接觸的,即使被給予作為財物的根本也不應該接受。武器貿易是不允許的。純粹的弓桿、弓弦、鞭子、矛、鉤子,甚至斧頭等,都被歸類為武器而是不可接觸的。如果有人在某個寺院裡放置了刀劍或矛,則應該讓看管寺院的人說:"讓所有人拿走。"如果他們不拿走,則不應該移動,應該自己看管好寺院。但是在戰場上看到掉落的刀劍或矛,用石頭或其他東西打斷刀劍,則可以爲了製作工具而拿取。其他的也可以分開,一部分用於製作工具,一部分用於製作手杖等。如果有人說"拿去",爲了製作合適的物品,則可以全部接受。 魚網、鳥網等以及木板編織的網等所有的保護物品都是不可接觸的。但是對於可以使用的,如網子可以"綁在座位或塔上,或纏繞成傘"而拿取。所有的保護物品都可以爲了財物的根本而接受。因為這是爲了防止傷害他人,而不是爲了傷害。木板可以"製作牙籤容器"而拿取。 用皮革縫製的琵琶、鼓等都是不可接觸的。但是在獨特的情況下說:"連鼓的皮革和琵琶的皮革,以及空的盆和放在嘴上的皮革,以及琵琶的桿子,全部都是不可接觸的。"不能拆卸或讓他人拆卸,也不能演奏或讓他人演奏。在塔院中供養后,看到人們丟棄的也不應該移動,只是在清理垃圾時,按照垃圾的方式拿走放在一邊即可。可以爲了財物的根本而接受,對於可以使用的,如琵琶的容器、鼓的盆,可以製作牙籤容器,皮革可以製作鞘等,可以拿取並這樣製作。 如是完成了從巴利文出發的律儀抉擇集的不可接觸物品抉擇論述。 指定與替代抉擇論述 在指定與替代中,"諸比丘,我許可指定三衣,不許可替代;許可指定雨衣在四個月的雨季,之後許可替代;不許可指定坐墊;不許可指定臥具;許可指定癢痛遮蓋物直至疾病,之後許可替代;不許可指定擦嘴巾;不許可指定雜物巾"(見《大品》358)。因此,應該按照三衣等的規定指定,想要使用的人應該說"我指定這件僧伽梨"等來指定。但是替代時,不取名稱而說"我替代這件衣服給你"來替代。在這裡(見《波羅提木叉》註疏)
2.469) ticīvaraṃ adhiṭṭhahantena rajitvā kappabinduṃ datvā pamāṇayuttameva adhiṭṭhātabbaṃ. Assa pamāṇaṃ ukkaṭṭhaparicchedena sugatacīvarato ūnakaṃ vaṭṭati, lāmakaparicchedena saṅghāṭiyā uttarāsaṅgassa ca dīghato muṭṭhipañcakaṃ, tiriyaṃ muṭṭhittikaṃ pamāṇaṃ vaṭṭati. Antaravāsako dīghaso muṭṭhipañcako, tiriyaṃ dvihatthopi vaṭṭati. Pārupanenapi hi sakkā nābhiṃ paṭicchādetunti. Vuttappamāṇato pana atirekañca ūnakañca 『『parikkhāracoḷaka』』nti adhiṭṭhātabbaṃ.
Tattha yasmā 『『dve cīvarassa adhiṭṭhānā kāyena vā adhiṭṭheti, vācāya vā adhiṭṭhetī』』ti (pari. 322) vuttaṃ, tasmā purāṇasaṅghāṭiṃ 『『imaṃ saṅghāṭiṃ paccuddharāmī』』ti paccuddharitvā navaṃ saṅghāṭiṃ hatthena gahetvā 『『imaṃ saṅghāṭiṃ adhiṭṭhāmī』』ti cittena ābhogaṃ katvā kāyavikāraṃ karontena kāyena adhiṭṭhātabbā. Idaṃ kāyena adhiṭṭhānaṃ, taṃ yena kenaci sarīrāvayavena aphusantassa na vaṭṭati. Vācāya adhiṭṭhāne pana vacībhedaṃ katvā vācāya adhiṭṭhātabbā. Tatra duvidhaṃ adhiṭṭhānaṃ – sace hatthapāse hoti, 『『imaṃ saṅghāṭiṃ adhiṭṭhāmī』』ti vācā bhinditabbā. Atha antogabbhe vā uparipāsāde vā sāmantavihāre vā hoti, ṭhapitaṭṭhānaṃ sallakkhetvā 『『etaṃ saṅghāṭiṃ adhiṭṭhāmī』』ti vācā bhinditabbā. Esa nayo uttarāsaṅge antaravāsake ca. Nāmamattameva hi viseso, tasmā sabbāni saṅghāṭiṃ uttarāsaṅgaṃ antaravāsakanti evaṃ attano nāmeneva adhiṭṭhātabbāni. Sace adhiṭṭhahitvā ṭhapitavatthehi saṅghāṭiādīni karoti, niṭṭhite rajane ca kappe ca 『『imaṃ paccuddharāmī』』ti paccuddharitvā puna adhiṭṭhātabbāni. Adhiṭṭhitena pana saddhiṃ mahantatarameva dutiyapaṭṭaṃ vā khaṇḍaṃ vā sibbantena puna adhiṭṭhātabbaṃ. Same vā khuddake vā adhiṭṭhānakiccaṃ natthi.
Ticīvaraṃ pana parikkhāracoḷaṃ adhiṭṭhātuṃ vaṭṭati, na vaṭṭatīti? Mahāpadumatthero kirāha 『『ticīvaraṃ ticīvarameva adhiṭṭhātabbaṃ, sace parikkhāracoḷādhiṭṭhānaṃ labheyya, udositasikkhāpade parihāro niratthako bhaveyyā』』ti. Evaṃ vutte kira avasesā bhikkhū āhaṃsu 『『parikkhāracoḷampi bhagavatāva 『adhiṭṭhātabba』nti vuttaṃ, tasmā vaṭṭatī』』ti. Mahāpaccariyampi vuttaṃ 『『parikkhāracoḷaṃ nāma pāṭekkaṃ nidhānamukhametaṃ. Ticīvaraṃ 『parikkhāracoḷa』nti adhiṭṭhahitvā paribhuñjituṃ vaṭṭati, udositasikkhāpade (pārā. 471 ādayo) pana ticīvaraṃ adhiṭṭhahitvā pariharantassa parihāro vutto』』ti. Ubhatovibhaṅgabhāṇako puṇṇavālikavāsī mahātissattheropi kirāha 『『mayaṃ pubbe mahātherānaṃ assumhā 『araññavāsino bhikkhū rukkhasusirādīsu cīvaraṃ ṭhapetvā padhānaṃ padahanatthāya gacchanti, sāmantavihāre dhammassavanatthāya gatānañca tesaṃ sūriye uṭṭhite sāmaṇerā vā daharabhikkhū vā pattacīvaraṃ gahetvā gacchanti, tasmā sukhaparibhogatthaṃ ticīvaraṃ parikkhāracoḷaṃ adhiṭṭhātuṃ vaṭṭatī』』』ti. Mahāpaccariyampi vuttaṃ 『『pubbe āraññikā bhikkhū abaddhasīmāya dupparihāranti ticīvaraṃ parikkhāracoḷameva adhiṭṭhahitvā paribhuñjiṃsū』』ti.
2.469) 三衣的指定應當在適當的範圍內進行,給予適量的衣物。馬的標準應當根據可接受的範圍來確定,適合的三衣應當在上衣的範圍內,長的應當是五指的寬度,橫的應當是三指的寬度。住在寺院中的應當是長的五指寬,橫的應當是兩手的寬度。通過穿著也可以遮住肚子。根據規定的標準,超出或不足的應當被稱為「附加衣物」。 在這裡,因為「兩個衣物的指定是通過身體或通過語言進行的」(見《巴利經》322),因此應當將舊的僧伽梨說成「我將這件僧伽梨拿走」,然後用手拿起新的僧伽梨,通過心中產生的想法進行身體的變化來指定。這個身體的指定,不應當被任何身體部位觸碰。通過語言的指定則應當通過語言進行。這裡有兩種指定——如果有手和腳的接觸,則應當說「我將這件僧伽梨拿走」。如果是在內部的或上面的房間或在邊緣的寺院中,應當注意放置的地方,然後說「我將這件僧伽梨拿走」。同樣的原則適用於上衣和住在寺院中的。因為名稱的差異,所以所有的僧伽梨、上衣和住在寺院中的都應當以自己的名字進行指定。如果在指定的地方進行指定,完成後再說「我將這件拿走」,然後再進行指定。與指定的東西相比,第二塊布或碎片可以通過縫合再次進行指定。無論是大的還是小的,都沒有指定的義務。 三衣的附加衣物可以被指定,是否可以?大巴杜摩尊者曾說:「三衣應當指定為三衣,如果能夠得到附加衣物的指定,則不應當有無用的破壞。」這樣說后,其他的比丘說道:「附加衣物也是佛陀所說的『應當指定』,因此可以。」大律中也說:「附加衣物是單獨的財物。三衣『附加衣物』可以被指定並使用,而關於破壞的規定(見《波羅提木叉》471等)則是關於三衣的指定而進行的。」兩者的分開討論中,普納瓦利卡的居士大提薩尊者也曾說:「我們以前聽聞大長老們說,住在森林的比丘在樹木下放置衣物后,去修行,住在寺院中聽法的人在太陽升起時,年輕的比丘或小比丘拿著食物和衣物去行走,因此爲了舒適的使用,三衣的附加衣物應當被指定。」大律中也說:「以前住在森林的比丘在無邊界的情況下,難以保護而是將三衣的附加衣物指定並使用。」
45.Vassikasāṭikā anatirittappamāṇā nāmaṃ gahetvā vuttanayeneva cattāro vassike māse adhiṭṭhātabbā, tato paraṃ paccuddharitvā vikappetabbā. Vaṇṇabhedamattarattāpi cesā vaṭṭati, dve pana na vaṭṭanti. Nisīdanaṃ vuttanayena adhiṭṭhātabbameva, tañca kho pamāṇayuttaṃ ekameva, dve na vaṭṭanti. Paccattharaṇampi adhiṭṭhātabbameva, taṃ pana mahantampi vaṭṭati, ekampi vaṭṭati, bahūnipi vaṭṭanti, nīlampi pītakampi sadasampi pupphadasampīti sabbappakāraṃ vaṭṭati. Kaṇḍuppaṭicchādi yāva ābādho atthi, tāva pamāṇikā adhiṭṭhātabbā. Ābādhe vūpasante paccuddharitvā vikappetabbā, ekāva vaṭṭati. Mukhapuñchanacoḷaṃ adhiṭṭhātabbameva, yāva ekaṃ dhovīyati, tāva aññaṃ paribhogatthāya icchitabbanti dvepi vaṭṭanti. Apare pana therā 『『nidhānamukhametaṃ, bahūnipi vaṭṭantī』』ti vadanti. Parikkhāracoḷe gaṇanā natthi, yattakaṃ icchati, tattakaṃ adhiṭṭhātabbameva. Thavikāpi parissāvanampi vikappanūpagapacchimacīvarappamāṇaṃ 『『parikkhāracoḷa』』nti adhiṭṭhātabbameva. Tassa pamāṇaṃ dīghato dve vidatthiyo tiriyaṃ vidatthi, taṃ pana dīghato vaḍḍhakīhatthappamāṇaṃ, vitthārato tato upaḍḍhappamāṇaṃ hoti. Tatrāyaṃ pāḷi 『『anujānāmi, bhikkhave, āyāmena aṭṭhaṅgulaṃ sugataṅgulena caturaṅgulavitthataṃ pacchimaṃ cīvaraṃ vikappetu』』nti (mahāva. 358). Bahūnipi ekato katvā 『『imāni cīvarāni parikkhāracoḷāni adhiṭṭhāmī』』ti adhiṭṭhātumpi vaṭṭatiyeva. Bhesajjanavakammamātāpituādīnaṃ atthāya ṭhapentena anadhiṭṭhitepi natthi āpatti. Mañcabhisi pīṭhabhisi bimbohanaṃ pāvāro kojavoti etesu pana senāsanaparikkhāratthāya dinnapaccattharaṇe ca adhiṭṭhānakiccaṃ natthiyeva.
Sace pana (pārā. aṭṭha.
雨衣的寬度應當以不超過女性的標準來進行指定,按照規定的方式在四個雨季的月份內進行指定,之後應當取出並替代。即使僅僅是顏色的差異也適用,但兩個則不適用。坐墊應當按照規定的方式進行指定,而這個應當是適當的範圍,不能是兩個。臥具也應當進行指定,而這個可以是大的,也可以是一個,或者是多個,藍色、黃色、白色、花朵等所有種類都可以。遮蓋物在有疾病的情況下應當按照適當的範圍進行指定。在疾病消退後,應當取出並替代,只有一個是合適的。擦嘴巾應當進行指定,直到洗掉一個為止,另一個應當用於需要的地方,因此兩個也是合適的。另一些長老則說:「這是財物的根本,多個也是合適的。」附加衣物的數量沒有限制,想要多少就可以指定多少。對於厚重的衣物,也應當按照規定的範圍進行指定。它的寬度應當是長的兩個手指,橫的一個手指,而這個應當是長的,寬度應當是半個手指。在這裡有一句巴利文:「我許可,諸比丘,按照手指的寬度,後面的衣物應當被指定為四個手指的寬度」(見《大品》358)。將多個衣物放在一起說:「我將這些衣物作為附加衣物進行指定」也是合適的。爲了醫療等目的而放置的,即使沒有指定也沒有過失。在床和坐墊等地方進行的供養,作為臥具的附加物,沒有指定的義務。 如果...
2.636-38) ñātakapavāritaṭṭhānato suttaṃ labhitvā ñātakapavāriteneva tantavāyena aññena vā mūlaṃ datvā cīvaraṃ vāyāpeti, vāyāpanapaccayā anāpatti. Dasāhātikkamanapaccayā pana āpattiṃ rakkhantena vikappanupagappamāṇamatte vīte tante ṭhitaṃyeva adhiṭṭhātabbaṃ. Dasāhātikkamena niṭṭhāpiyamānañhi nissaggiyaṃ bhaveyyāti. Ñātakādīhi tantaṃ āropāpetvā 『『tumhākaṃ, bhante, idaṃ cīvaraṃ gaṇheyyāthā』』ti niyyātitepi eseva nayo.
Sace tantavāyo evaṃ payojito vā sayaṃ dātukāmo vā hutvā 『『ahaṃ, bhante, tumhākaṃ cīvaraṃ asukadivase nāma vāyitvā ṭhapessāmī』』ti vadati, bhikkhu ca tena paricchinnadivasato paṭṭhāya dasāhaṃ atikkāmeti, nissaggiyaṃ pācittiyaṃ. Sace pana tantavāyo 『『ahaṃ tumhākaṃ cīvaraṃ vāyitvā sāsanaṃ pesessāmī』』ti vatvā tatheva karoti, tena pesitabhikkhu pana tassa bhikkhuno na āroceti, añño disvā vā sutvā vā 『『tumhākaṃ, bhante, cīvaraṃ niṭṭhita』』nti āroceti, etassa ārocanaṃ na pamāṇaṃ. Yadā pana tena pesitoyeva āroceti, tassa vacanaṃ sutadivasato paṭṭhāya dasāhaṃ atikkāmayato nissaggiyaṃ pācittiyaṃ.
Sace tantavāyo 『『ahaṃ tumhākaṃ cīvaraṃ vāyitvā kassaci hatthe pahiṇissāmī』』ti vatvā tatheva karoti, cīvaraṃ gahetvā gatabhikkhu pana attano pariveṇe ṭhapetvā tassa na āroceti, añño koci bhaṇati 『『api, bhante, adhunā ābhataṃ cīvaraṃ sundara』』nti. Kuhiṃ, āvuso, cīvaranti. Itthannāmassa hatthe pesitanti. Etassapi vacanaṃ na pamāṇaṃ. Yadā pana so bhikkhu cīvaraṃ deti, laddhadivasato paṭṭhāya dasāhaṃ atikkāmayato nissaggiyaṃ pācittiyaṃ. Sace pana vāyāpanamūlaṃ adinnaṃ hoti, yāva kākaṇikamattampi avasiṭṭhaṃ, tāva rakkhati.
- Adhiṭṭhitacīvaraṃ (pārā. aṭṭha.
2.636-38) 從親屬的限制處獲得衣物后,若通過親屬的限制或其他方式給予根本,衣物可被使用,因使用而不構成過失。對於超過十天的情況,應當根據保護的規定進行適當的範圍內的指定。若超過十天,則應當被視為無放棄的過失。通過親屬等將衣物放置后,即使說「你們,尊者,應該接受這件衣物」,仍然適用同樣的原則。 如果衣物的給予者以這種方式被使用,或希望自己給予,並說:「我,尊者,打算在某天將你們的衣物放置好」,而比丘從此開始計算超過十天,則構成無放棄的過失。如果衣物的給予者說:「我將把你們的衣物送給某人」,而被派遣的比丘不向該比丘報告,或其他人看到或聽到后說:「你們,尊者,衣物已經完成」,則此報告不算數。當被派遣的人向他報告時,從報告的那天開始超過十天則構成無放棄的過失。 如果衣物的給予者說:「我將把你們的衣物送給某人的手中」,並這樣做,拿著衣物的比丘將其放置在自己的僧團中而不報告,其他人卻說:「尊者,這件衣物現在非常好看。」在哪裡,朋友,衣物呢?是送給那個人的手中。對此的言論也不算數。當那比丘給予衣物時,從接受的那天開始超過十天則構成無放棄的過失。如果衣物的使用是未被給予的,直到有一絲小的殘留物,仍然應當保護。 指定的衣物...
2.469) pana paribhuñjato kathaṃ adhiṭṭhānaṃ vijahatīti ? Aññassa dānena acchinditvā gahaṇena vissāsaggāhena hīnāyāvattanena sikkhāpaccakkhānena kālakiriyāya liṅgaparivattanena paccuddharaṇena chiddabhāvenāti imehi navahi kāraṇehi vijahati. Tattha purimehi aṭṭhahi sabbacīvarāni adhiṭṭhānaṃ vijahanti, chiddabhāvena pana ticīvarasseva sabbaṭṭhakathāsu adhiṭṭhānavijahanaṃ vuttaṃ, tañca nakhapiṭṭhippamāṇena chiddena. Tattha nakhapiṭṭhippamāṇaṃ kaniṭṭhaṅgulinakhavasena veditabbaṃ, chiddañca vinividdhachiddameva. Chiddassa hi abbhantare ekatantu cepi acchinno hoti, rakkhati. Tattha saṅghāṭiyā ca uttarāsaṅgassa ca dīghantato vidatthippamāṇassa, tiriyantato aṭṭhaṅgulappamāṇassa padesassa orato chiddaṃ adhiṭṭhānaṃ bhindati, antaravāsakassa pana dīghantato vidatthippamāṇasseva, tiriyantato caturaṅgulappamāṇassa padesassa orato chiddaṃ adhiṭṭhānaṃ bhindati, parato na bhindati, tasmā jāte chidde ticīvaraṃ atirekacīvaraṭṭhāne tiṭṭhati, sūcikammaṃ katvā puna adhiṭṭhātabbaṃ. Yo pana dubbalaṭṭhāne paṭhamaṃ aggaḷaṃ datvā pacchā dubbalaṭṭhānaṃ chinditvā apaneti, adhiṭṭhānaṃ na bhijjati. Maṇḍalaparivattanepi eseva nayo. Dupaṭṭassa ekasmiṃ paṭale chidde vā jāte gaḷite vā adhiṭṭhānaṃ na bhijjati, khuddakaṃ cīvaraṃ mahantaṃ karoti, mahantaṃ vā khuddakaṃ karoti, adhiṭṭhānaṃ na bhijjati. Ubho koṭiyo majjhe karonto sace paṭhamaṃ chinditvā pacchā ghaṭeti, adhiṭṭhānaṃ bhijjati. Atha ghaṭetvā chindati, na bhijjati. Rajakehi dhovāpetvā setaṃ kārāpentassapi adhiṭṭhānaṃ adhiṭṭhānamevāti. Ayaṃ tāva adhiṭṭhāne vinicchayo.
2.469. 當一位比丘食用時,為何他的戒律將會被放棄? 以下九種原因會導致他的戒律被放棄:給予他人、取得、獲得信任、退回小乘、放棄學習、死亡、改變性別、取出、有破洞。其中前八種會導致所有三衣的戒律被放棄,但只有對於下衣來說,在所有論書中都提到戒律的放棄是由於有破洞,而這個破洞的大小是以小指甲的大小為標準。這裡所說的小指甲大小是指小指的指甲大小,而破洞指的是完全穿透的破洞。即使在破洞內只有一根線也沒有被切斷,也能維持戒律。對於僧伽梨和上衣來說,長度以手掌寬度為標準,寬度以八指寬為標準的部分如果有破洞,就會破壞戒律;對於內衣來說,長度以手掌寬度為標準,寬度以四指寬為標準的部分如果有破洞,就會破壞戒律,但在其他部分不會破壞。因此,如果下衣有了破洞,就會留在超過三衣的地方,需要縫補后再次受持。但如果先在脆弱的地方打補丁,然後再在那裡切開,就不會破壞戒律。對於披肩也是如此。如果單一層面有破洞或脫落,戒律也不會被破壞,只需要把小的變大或把大的變小即可。如果先切開再縫補,戒律就會被破壞;但如果先縫補再切開,就不會被破壞。即使交給染工洗滌並要求染成白色,戒律也不會被破壞。這就是關於戒律被放棄的判決。
47.Vikappane pana dve vikappanā sammukhāvikappanā parammukhāvikappanā ca. Kathaṃ sammukhāvikappanā hoti? Cīvarānaṃ ekabahubhāvaṃ sannihitāsannihitabhāvañca ñatvā 『『imaṃ cīvara』』nti vā 『『imāni cīvarānī』』ti vā 『『etaṃ cīvara』』nti vā 『『etāni cīvarānī』』ti vā vatvā 『『tuyhaṃ vikappemī』』ti vattabbaṃ, ayamekā sammukhāvikappanā. Ettāvatā nidhetuṃ vaṭṭati, paribhuñjituṃ pana vissajjetuṃ vā adhiṭṭhātuṃ vā na vaṭṭati. 『『Mayhaṃ santakaṃ, mayhaṃ santakāni paribhuñja vā vissajjehi vā yathāpaccayaṃ vā karohī』』ti evaṃ pana vutte paccuddhāro nāma hoti, tato pabhuti paribhogādayopi vaṭṭanti.
Aparo nayo – tatheva cīvarānaṃ ekabahubhāvaṃ sannihitāsannihitabhāvañca ñatvā tasseva bhikkhuno santike 『『imaṃ cīvara』』nti vā 『『imāni cīvarānī』』ti vā 『『etaṃ cīvara』』nti vā 『『etāni cīvarānī』』ti vā vatvā pañcasu sahadhammikesu aññatarassa attanā abhirucitassa yassa kassaci nāmaṃ gahetvā 『『tissassa bhikkhuno vikappemī』』ti vā 『『tissāya bhikkhuniyā, tissāya sikkhamānāya, tissassa sāmaṇerassa, tissāya sāmaṇeriyā vikappemī』』ti vā vattabbaṃ, ayaṃ aparāpi sammukhāvikappanā. Ettāvatā nidhetuṃ vaṭṭati, paribhogādīsu pana ekampi na vaṭṭati. Tena pana bhikkhunā 『『tissassa bhikkhuno santakaṃ…pe… tissāya sāmaṇeriyā santakaṃ paribhuñja vā vissajjehi vā yathāpaccayaṃ vā karohī』』ti vutte paccuddhāro nāma hoti, tato pabhuti paribhogādayopi vaṭṭanti.
Kathaṃ parammukhāvikappanā hoti? Cīvarānaṃ tatheva ekabahubhāvaṃ sannihitāsannihitabhāvañca ñatvā 『『imaṃ cīvara』』nti vā 『『imāni cīvarānī』』ti vā 『『etaṃ cīvara』』nti vā 『『etāni cīvarānī』』ti vā vatvā 『『tuyhaṃ vikappanatthāya dammī』』ti vattabbaṃ. Tena vattabbo 『『ko te mitto vā sandiṭṭho vā』』ti. Tato itarena purimanayeneva 『『tisso bhikkhū』』ti vā…pe… 『『tissā sāmaṇerī』』ti vā vattabbaṃ. Puna tena bhikkhunā 『『ahaṃ tissassa bhikkhuno dammī』』ti vā…pe… 『『tissāya sāmaṇeriyā dammī』』ti vā vattabbaṃ, ayaṃ parammukhāvikappanā. Ettāvatā nidhetuṃ vaṭṭati, paribhogādīsu pana ekampi na vaṭṭati. Tena pana bhikkhunā dutiyasammukhāvikappanāyaṃ vuttanayeneva 『『itthannāmassa santakaṃ paribhuñja vā vissajjehi vā yathāpaccayaṃ vā karohī』』ti vutte paccuddhāro nāma hoti, tato pabhuti paribhogādayopi vaṭṭanti.
Dvinnaṃ vikappanānaṃ kiṃ nānākaraṇaṃ? Sammukhāvikappanāyaṃ sayaṃ vikappetvā parena paccuddharāpeti, parammukhāvikappanāyaṃ pareneva vikappāpetvā pareneva paccuddharāpeti, idamettha nānākaraṇaṃ. Sace pana yassa vikappeti, so paññattikovido na hoti, na jānāti paccuddharituṃ, taṃ cīvaraṃ gahetvā aññassa byattassa santikaṃ gantvā puna vikappetvā parena paccuddharāpetabbaṃ. Vikappitavikappanā nāmesā vaṭṭati. Evaṃ tāva cīvare adhiṭṭhānavikappanānayo veditabbo.
48.Patte pana ayaṃ nayo – pattaṃ adhiṭṭhahantena ukkaṭṭhamajjhimomakānaṃ aññataro pamāṇayuttova adhiṭṭhātabbo. Tassa pamāṇaṃ 『『aḍḍhāḷhakodanaṃ gaṇhātī』』tiādinā (pārā. 602) nayena pāḷiyaṃ vuttaṃ. Tatrāyaṃ vinicchayo (pārā. aṭṭha.
- 關於兩種意圖:正面意圖和反面意圖。正面意圖如何形成?在瞭解衣物的單一性和多樣性、接近和遠離的情況下,若說「這是我的衣物」或「這些是我的衣物」或「這是那件衣物」或「這些是那些衣物」,則應說「我將為你意圖」,這就是一種正面意圖。至此可以進行安排,但不適合用於食用、放棄或決定。「你可以食用我的衣物,或按情況放棄」如此說時,稱為反覆意圖,從此開始,使用和其他相關的行為也適用。 另一種方式是:同樣地,在瞭解衣物的單一性和多樣性、接近和遠離的情況下,在某位比丘面前說「這是我的衣物」或「這些是我的衣物」或「這是那件衣物」或「這些是那些衣物」,然後以五種共法中的任意一種,取某個名字說「我將為這位比丘意圖」或「為這位比丘、這位女比丘、這位受戒者、這位女受戒者意圖」,這也是一種正面意圖。至此可以進行安排,但在使用等方面則不適合。因此,當比丘說「你可以食用這位比丘的衣物……或為這位女受戒者的衣物食用或放棄,或按情況行事」時,稱為反覆意圖,從此開始,使用和其他相關的行為也適用。 反面意圖如何形成?在瞭解衣物的單一性和多樣性、接近和遠離的情況下,若說「這是我的衣物」或「這些是我的衣物」或「這是那件衣物」或「這些是那些衣物」,然後應說「我將為你意圖」。因此應問「誰是你的朋友或見到的人?」然後再以同樣的方式說「這位比丘」或……「這位女比丘」。再次由那位比丘說「我為這位比丘意圖」或……「我為這位女比丘意圖」,這就是反面意圖。至此可以進行安排,但在使用等方面則不適合。因此,當比丘以第二種正面意圖的方式說「你可以食用這位名叫某某的人的衣物,或放棄或按情況行事」時,稱為反覆意圖,從此開始,使用和其他相關的行為也適用。 對於這兩種意圖有什麼不同?在正面意圖中,由自己意圖而由他人進行反覆意圖;在反面意圖中,由他人意圖而由他人進行反覆意圖,這就是其不同之處。如果說意圖的人沒有能力進行意圖,也不知道如何進行反覆意圖,那麼應拿著那件衣物去別的地方,再次進行意圖並由他人進行反覆意圖。意圖的意圖是適用的。如此可知,衣物的意圖方式應當瞭解。
- 關於器皿的方式——由持器皿者所持的任意一種中間大小的器皿應當適合其標準。其標準在《巴利文》中以「抓住半升米」為例(見《巴利文》602頁)。在這裡的判決(見《巴利文》八頁)。
2.602 ādayo) – anupahatapurāṇasālitaṇḍulānaṃ sukoṭṭitaparisuddhānaṃ dve magadhanāḷiyo gahetvā tehi taṇḍulehi anuttaṇḍulamakilinnamapiṇḍitaṃ suvisadaṃ kundamakuḷarāsisadisaṃ avassāvitodanaṃ pacitvā niravasesaṃ patte pakkhipitvā tassa odanassa catutthabhāgappamāṇo nātighano nātitanuko hatthahāriyo sabbasambhārasaṅkhato muggasūpo pakkhipitabbo, tato ālopassa ālopassa anurūpaṃ yāvacarimālopappahonakaṃ macchamaṃsādibyañjanaṃ pakkhipitabbaṃ, sappitelatakkarasakañjikādīni pana gaṇanūpagāni na honti. Tāni hi odanagatikāni honti, neva hāpetuṃ, na vaḍḍhetuṃ sakkonti. Evametaṃ sabbampi pakkhittaṃ sace pattassa mukhavaṭṭiyā heṭṭhimarājisamaṃ tiṭṭhati, suttena vā hīrena vā chindantassa suttassa vā hīrassa vā heṭṭhimantaṃ phusati, ayaṃ ukkaṭṭho nāma patto. Sace taṃ rājiṃ atikkamma thūpīkataṃ tiṭṭhati, ayaṃ ukkaṭṭhomako nāma patto. Sace taṃ rājiṃ na sampāpuṇāti antogadhameva hoti, ayaṃ ukkaṭṭhukkaṭṭho nāma patto.
Ukkaṭṭhato upaḍḍhappamāṇo majjhimo nāma patto. Majjhimato upaḍḍhappamāṇo omako. Tasmā sace magadhanāḷiyā nāḷikodanādisabbampi pakkhittaṃ vuttanayeneva heṭṭhimarājisamaṃ tiṭṭhati, ayaṃ majjhimo nāma patto. Sace taṃ rājiṃ atikkamma thūpīkataṃ tiṭṭhati, ayaṃ majjhimomako nāma patto. Sace taṃ rājiṃ na sampāpuṇāti antogadhameva hoti, ayaṃ majjhimukkaṭṭho nāma patto. Sace magadhanāḷiyā upaḍḍhanāḷikodanādisabbampi pakkhittaṃ heṭṭhimarājisamaṃ tiṭṭhati, ayaṃ omako nāma patto. Sace taṃ rājiṃ atikkamma thūpīkataṃ tiṭṭhati, ayaṃ omakomako nāma patto. Sace taṃ rājiṃ na sampāpuṇāti antogadhameva hoti, ayaṃ omakukkaṭṭho nāma patto. Evamete nava pattā. Tesu dve apattā ukkaṭṭhukkaṭṭho ca omakomako cāti. Tasmā ete bhājanaparibhogena paribhuñjitabbā, na adhiṭṭhānūpagā na vikappanūpagā. Itare pana satta adhiṭṭhahitvā vā vikappetvā vā paribhuñjitabbā.
2.602. 應取兩個摩揭陀斗量的未損壞的舊米,磨碎后洗凈,用這些米煮一鍋乾淨、光亮、如蓮花蕾堆般的、沒有多餘水分的米飯。將這整鍋米飯放入缽中,其量應該是該米飯的四分之一,既不太厚也不太薄,能用手提起。然後根據每一份的大小,放入適量的豆湯、魚肉等配料。但不能計算酥油、油、酪乳、醋等,因為它們是隨米飯而來的,既不能捨棄也不能增加。如此放好后,如果在缽口的第一道線上,線下的部分被線或繩觸及,這就是稱為"大"的缽。如果超過這道線而隆起,這就是稱為"大中"的缽。如果未達到這道線而在內部,這就是稱為"大大"的缽。 大缽的一半大小稱為"中"缽。中缽的一半大小稱為"小"缽。因此,如果用兩個摩揭陀斗量的米煮出來的全部米飯恰好在第一道線上,這就是"中"缽。如果超過這道線而隆起,這就是稱為"中小"的缽。如果未達到這道線而在內部,這就是稱為"中大"的缽。如果用一個半摩揭陀斗量的米煮出來的全部米飯恰好在第一道線上,這就是"小"缽。如果超過這道線而隆起,這就是稱為"小小"的缽。如果未達到這道線而在內部,這就是稱為"小大"的缽。如此共有九種缽。其中兩種是不適用的,即"大大"和"小小"。因此,這些器皿只能用於食用,不能用於決定或意圖。其餘七種可以決定或意圖后使用。
Pamāṇayuttānampi etesaṃ adhiṭṭhānavikappanūpagattaṃ evaṃ veditabbaṃ – ayopatto pañcahi pākehi, mattikāpatto dvīhi pākehi pakko adhiṭṭhānūpago. Ubhopi yaṃ mūlaṃ dātabbaṃ, tasmiṃ dinneyeva. Sace ekopi pāko ūno hoti, kākaṇikamattampi vā mūlaṃ adinnaṃ, na adhiṭṭhānūpago. Sace pattasāmiko vadati 『『yadā tumhākaṃ mūlaṃ bhavissati, tadā dassatha adhiṭṭhahitvā paribhuñjathā』』ti, neva adhiṭṭhānūpago hoti, pākassa hi ūnattā pattasaṅkhyaṃ na gacchati, mūlassa sakalassa vā ekadesassa vā adinnattā sakabhāvaṃ na upeti, aññasseva santako hoti, tasmā pāke ca mūle ca suniṭṭhiteyeva adhiṭṭhānūpago hoti. Yo adhiṭṭhānūpago, sveva vikappanūpago. So hatthaṃ āgatopi anāgatopi adhiṭṭhātabbo vikappetabbo vā. Yadi hi pattakārako mūlaṃ labhitvā sayaṃ vā dātukāmo hutvā 『『ahaṃ bhante tumhākaṃ pattaṃ katvā asukadivase nāma pacitvā ṭhapessāmī』』ti vadati, bhikkhu ca tena paricchinnadivasato paṭṭhāya dasāhaṃ atikkāmeti, nissaggiyaṃ pācittiyaṃ. Sace pana pattakārako 『『ahaṃ tumhākaṃ pattaṃ katvā pacitvā sāsanaṃ pesessāmī』』ti vatvā tatheva karoti, tena pesitabhikkhu pana tassa bhikkhuno na āroceti, añño disvā vā sutvā vā 『『tumhākaṃ, bhante, patto niṭṭhito』』ti āroceti, etassa ārocanaṃ na pamāṇaṃ. Yadā pana tena pesitoyeva āroceti, tassa vacanaṃ sutadivasato paṭṭhāya dasāhaṃ atikkāmayato nissaggiyaṃ pācittiyaṃ. Sace pana pattakārako 『『ahaṃ tumhākaṃ pattaṃ katvā pacitvā kassaci hatthe pahiṇissāmī』』ti vatvā tatheva karoti, pattaṃ gahetvā āgatabhikkhu pana attano pariveṇe ṭhapetvā tassa na āroceti, añño koci bhaṇati 『『api, bhante, adhunā ābhato patto sundaro』』ti. 『『Kuhiṃ, āvuso, patto』』ti? 『『Itthannāmassa hatthe pesito』』ti. Etassapi vacanaṃ na pamāṇaṃ. Yadā pana so bhikkhu pattaṃ deti, laddhadivasato paṭṭhāya dasāhaṃ atikkāmayato nissaggiyaṃ pācittiyaṃ, tasmā dasāhaṃ anatikkāmetvāva adhiṭṭhātabbo vikappetabbo vā.
Tattha dve pattassa adhiṭṭhānā kāyena vā adhiṭṭhāti, vācāya vā adhiṭṭhāti. Tesaṃ vasena adhiṭṭhahantena 『『imaṃ pattaṃ paccuddharāmī』』ti vā 『『etaṃ pattaṃ paccuddharāmī』』ti vā vatvā evaṃ sammukhe vā parammukhe vā ṭhitaṃ purāṇapattaṃ paccuddharitvā aññassa vā datvā navaṃ pattaṃ yattha katthaci ṭhitaṃ hatthena parāmasitvā 『『idaṃ pattaṃ adhiṭṭhāmī』』ti cittena ābhogaṃ katvā kāyavikāraṃ karontena kāyena vā adhiṭṭhātabbo. Vacībhedaṃ katvā vācāya vā adhiṭṭhābhabbo. Tatra duvidhaṃ adhiṭṭhānaṃ – sace hatthapāse hoti, 『『imaṃ pattaṃ adhiṭṭhāmī』』ti vācā bhinditabbā, atha antogabbhe vā uparipāsāde vā sāmantavihāre vā hoti, ṭhapitaṭṭhānaṃ sallakkhetvā 『『etaṃ pattaṃ adhiṭṭhāmī』』ti vācā bhinditabbā. Adhiṭṭhahantena pana ekakena adhiṭṭhātumpi vaṭṭati, aññassa santike adhiṭṭhātumpi vaṭṭati. Aññassa santike ayamānisaṃso – sacassa 『『adhiṭṭhito nu kho me, no』』ti vimati uppajjati, itaro sāretvā vimatiṃ chindissatīti. Sace koci dasa patte labhitvā sabbe attanāva paribhuñjitukāmo hoti, na sabbe adhiṭṭhātabbā, ekaṃ pattaṃ adhiṭṭhāya punadivase taṃ paccuddharitvā añño adhiṭṭhātabbo. Eteneva upāyena vassasatampi pariharituṃ sakkā.
2.602. 這些符合標準的器皿在決定和意圖上應該這樣理解:鐵缽經過五次燒製,陶製的缽經過兩次燒製后,就可以用於決定。無論是哪一種,只要給予了應給的價錢,就可以決定使用。如果連一個燒製都不足,或者只給了一點點價錢,就不能用於決定。如果缽的所有者說"當你們有錢的時候,就決定使用並食用",也不能用於決定,因為燒製不足不符合數量標準,全部或部分價錢未給,也不符合自己的性質,而是屬於他人的。因此,無論燒製還是價錢都必須確定無疑,才能用於決定。 凡是可以用於決定的,也可以用於意圖。無論是已經到手還是尚未到手,都可以決定或意圖。如果缽製作者獲得了價錢,自願說"我將為你們製作一個缽,在某天煮好後放置",而比丘超過十天未取,則犯尼薩耆波逸提。如果缽製作者說"我將為你們製作一個缽,煮好後送來",送來的比丘未告知該比丘,或有他人看到或聽說"你們的缽已經做好了",這種告知不算數。只有當送來的比丘自己告知時,從聽到的那天起超過十天未取,才犯尼薩耆波逸提。如果缽製作者說"我將為你們製作一個缽,煮好後送給某人",取缽的比丘雖然放在自己的住處卻未告知,或有他人說"大德,新缽已經來了",這種告知也不算數。只有當那位比丘親自交給時,從領受的那天起超過十天未取,才犯尼薩耆波逸提。因此,必須在十天內決定或意圖使用。 其中有兩種決定方式:用身體決定或用語言決定。決定時,可以說"我取回這個舊缽"或"我取回那個缽",面對或背對著站立,取回舊缽后給予他人或觸控任何地方的新缽,心裡作決定思維說"我決定使用這個缽",用身體動作做決定。用語言做決定時,如果在手邊,應說"我決定使用這個缽";如果在內室、樓上或附近的住處,觀察放置的地方后說"我決定使用那個缽"。決定時可以獨自決定,也可以在他人面前決定。在他人面前決定的好處是:如果自己懷疑"是否已決定",他人可以確認並解決疑慮。如果有人得到十個缽卻想全部自己使用,不應全部決定,而是決定一個缽后第二天取回並決定另一個,如此可以持續使用一百年。
Evaṃ appamattassa siyā adhiṭṭhānavijahananti? Siyā. Sace hi sayaṃ pattaṃ aññassa deti, vibbhamati vā, sikkhaṃ vā paccakkhāti, kālaṃ vā karoti, liṅgaṃ vāssa parivattati, paccuddharati vā, patte vā chiddaṃ hoti, adhiṭṭhānaṃ vijahati. Vuttañcetaṃ –
『『Dinnavibbhantapaccakkhā , kālakiriyākatena ca;
Liṅgapaccuddharā ceva, chiddena bhavati sattama』』nti. (pārā. aṭṭha. 2.608) –
Coragahaṇavissāsaggāhehipi vijahatiyeva. Kittakena chiddena adhiṭṭhānaṃ bhijjati? Yena kaṅgusitthaṃ nikkhamati ceva pavisati ca. Idañhi sattannaṃ dhaññānaṃ lāmakadhaññasitthaṃ. Tasmiṃ chidde ayacuṇṇena vā āṇiyā vā paṭipākatike kate dasāhabbhantare puna adhiṭṭhātabbo. Ayaṃ tāvettha adhiṭṭhāne vinicchayo.
49.Vikappane pana dve vikappanā sammukhāvikappanā ceva parammukhāvikappanā ca. Kathaṃ sammukhāvikappanā hoti? Pattānaṃ ekabahubhāvaṃ sannihitāsannihitabhāvañca ñatvā 『『imaṃ patta』』nti vā 『『ime patte』』ti vā 『『etaṃ patta』』nti vā 『『ete patte』』ti vā vatvā 『『tuyhaṃ vikappemī』』ti vattabbaṃ, ayamekā sammukhāvikappanā. Ettāvatā nidhetuṃ vaṭṭati, paribhuñjituṃ pana vissajjetuṃ vā adhiṭṭhātuṃ vā na vaṭṭati. 『『Mayhaṃ santakaṃ paribhuñja vā vissajjehi vā yathāpaccayaṃ vā karohī』』ti evaṃ pana vutte paccuddhāro nāma hoti, tato pabhuti paribhogādayopi vaṭṭanti.
Aparo nayo – tatheva pattānaṃ ekabahubhāvaṃ sannihitāsannihitabhāvañca ñatvā tasseva bhikkhuno santike 『『imaṃ patta』』nti vā 『『ime patte』』ti vā 『『etaṃ patta』』nti vā 『『ete patte』』ti vā vatvā pañcasu sahadhammikesu aññatarassa attanā abhirucitassa yassa kassaci nāmaṃ gahetvā 『『tissassa bhikkhuno vikappemī』』ti vā 『『tissāya bhikkhuniyā, sikkhamānāya, sāmaṇerassa, tissāya sāmaṇeriyā vikappemī』』ti vā vattabbaṃ, ayaṃ aparāpi sammukhāvikappanā. Ettāvatā nidhetuṃ vaṭṭati. Paribhogādīsu pana ekampi na vaṭṭati. Tena pana bhikkhunā tissassa bhikkhuno santakaṃ…pe… tissāya sāmaṇeriyā santakaṃ paribhuñja vā vissajjehi vā yathāpaccayaṃ vā karohīti vutte paccuddhāro nāma hoti, tato pabhuti paribhogādayopi vaṭṭanti.
Kathaṃ parammukhāvikappanā hoti? Pattānaṃ tatheva ekabahubhāvaṃ sannihitāsannihitabhāvañca ñatvā 『『imaṃ patta』』nti vā 『『ime patte』』ti vā 『『etaṃ patta』』nti vā 『『ete patte』』ti vā vatvā 『『tuyhaṃ vikappanatthāya dammī』』ti vattabbaṃ. Tena vattabbo 『『ko te mitto vā sandiṭṭho vā』』ti . Tato itarena purimanayena 『『tisso bhikkhū』』ti vā…pe… 『『tissā sāmaṇerī』』ti vā vattabbaṃ. Puna tena bhikkhunā 『『ahaṃ tissassa bhikkhuno dammī』』ti vā…pe… 『『tissāya sāmaṇeriyā dammī』』ti vā vattabbaṃ, ayaṃ parammukhāvikappanā. Ettāvatā nidhetuṃ vaṭṭati, paribhogādīsu pana ekampi na vaṭṭati. Tena pana bhikkhunā dutiyasammukhāvikappanāyaṃ vuttanayeneva 『『itthannāmassa santakaṃ paribhuñja vā vissajjehi vā yathāpaccayaṃ vā karohī』』ti vutte paccuddhāro nāma hoti, tato pabhuti paribhogādayopi vaṭṭanti. Ayaṃ vikappane nayo.
- Evaṃ adhiṭṭhahitvā vikappetvā ca paribhuñjantena patte bhinne kiṃ kātabbanti? Yassa patte rājimukhavaṭṭito heṭṭhā dvaṅgulappamāṇā na hoti tena na kiñci kātabbaṃ. Yassa (pārā. aṭṭha.
2.608. 那麼,即使是謹慎的人,戒律也可能被放棄嗎?是的,可能會。如果他自己把缽給了別人、出家、死亡、性別改變、取回、或者缽有破洞,戒律就會被放棄。這是說的: "給予、出家、放棄學習,以及死亡、取回和破洞,這七種情況會導致戒律被放棄。" 被盜或獲得信任也會導致戒律被放棄。那麼,需要多大的破洞才會破壞戒律?只要能讓七種穀物的渣滓進出,就算破洞了。對於這種破洞,用黃銅粉或樹脂修補后,在十天內需要重新決定。這就是關於決定的判決。 49. 關於意圖也有兩種:面對意圖和背對意圖。如何進行面對意圖?瞭解缽的單一性和多樣性、接近和遠離的情況后,說"這是我的缽"或"這些是我的缽"或"那是我的缽"或"那些是我的缽",然後說"我為你意圖",這就是一種面對意圖。至此可以進行安排,但不適合用於食用、放棄或決定。"你可以食用我的缽,或按情況放棄"如此說時,稱為反覆意圖,從此開始,使用和其他相關的行為也適用。 另一種方式是:同樣地,在瞭解缽的單一性和多樣性、接近和遠離的情況下,在某位比丘面前說"這是我的缽"或"這些是我的缽"或"那是我的缽"或"那些是我的缽",然後以五種共法中的任意一種,取某個名字說"我將為這位比丘意圖"或"為這位比丘、這位女比丘、這位受戒者、這位女受戒者意圖",這也是一種面對意圖。至此可以進行安排,但在使用等方面則不適合。因此,當比丘說"你可以食用這位比丘的缽……或為這位女受戒者的缽食用或放棄,或按情況行事"時,稱為反覆意圖,從此開始,使用和其他相關的行為也適用。 如何進行背對意圖?在瞭解缽的單一性和多樣性、接近和遠離的情況下,若說"這是我的缽"或"這些是我的缽"或"那是我的缽"或"那些是我的缽",然後應說"我將為你意圖"。因此應問"誰是你的朋友或見到的人?"然後再以同樣的方式說"這位比丘"或……"這位女比丘"。再次由那位比丘說"我為這位比丘意圖"或……"我為這位女比丘意圖",這就是背對意圖。至此可以進行安排,但在使用等方面則不適合。因此,當比丘以第二種面對意圖的方式說"你可以食用這位名叫某某的人的缽,或放棄或按情況行事"時,稱為反覆意圖,從此開始,使用和其他相關的行為也適用。這就是關於意圖的方式。 50. 如果決定和意圖后使用的缽破損了,應該如何處理?如果缽的第一道線以下不足兩指寬,則不需要做任何處理。如果(見八頁)...
2.612-3) pana tādisā ekāpi rāji hoti, tena tassā rājiyā heṭṭhimapariyante pattavedhakena vijjhitvā pacitvā suttarajjukamakacirajjukādīhi vā tipusuttakena vā bandhitvā taṃ bandhanaṃ āmisassa alagganatthaṃ tipupaṭṭena vā kenaci vā baddhasilesena paṭicchādetabbaṃ. So ca patto adhiṭṭhahitvā paribhuñjitabbo. Sukhumaṃ vā chiddaṃ katvā bandhitabbo. Suddhehi pana madhukasitthakalākhāsajjurasādīhi bandhituṃ na vaṭṭati, phāṇitaṃ jhāpetvā pāsāṇacuṇṇena bandhituṃ vaṭṭati. Mukhavaṭṭisamīpe pana pattavedhakena vijjhiyamāno kapālassa bahalattā bhijjati, tasmā heṭṭhā vijjhitabbo. Yassa pana dve rājiyo, ekāyeva vā caturaṅgulā, tassa dve bandhanāni dātabbāni. Yassa tisso, ekāyeva vā chaḷaṅgulā, tassa tīṇi. Yassa catasso, ekāyeva vā aṭṭhaṅgulā, tassa cattāri. Yassa pañca, ekāyeva vā dasaṅgulā, so baddhopi abaddhopi apattoyeva, añño viññāpetabbo. Esa tāva mattikāpatte vinicchayo.
Ayopatte pana sacepi pañca vā atirekāni vā chiddāni honti, tāni ca ayacuṇṇena vā āṇiyā vā lohamaṇḍalakena vā baddhāni maṭṭhāni honti, sveva patto paribhuñjitabbo, añño na viññāpetabbo. Atha pana ekampi chiddaṃ mahantaṃ hoti, lohamaṇḍalakena baddhampi maṭṭhaṃ na hoti, patte āmisaṃ laggati, akappiyo hoti, ayaṃ apatto, añño viññāpetabbo. Viññāpentena ca saṅghavasena pavāritaṭṭhāne pañcabandhaneneva pattena aññaṃ pattaṃ viññāpetuṃ vaṭṭati, puggalavasena pana pavāritaṭṭhāne ūnapañcabandhanenāpi vaṭṭati. Pattaṃ labhitvā paribhuñjantena ca yāgurandhanarajanapacanādinā aparibhogena na paribhuñjitabbo, antarāmagge pana byādhimhi uppanne aññasmiṃ bhājane asati mattikāya limpetvā yāguṃ vā pacituṃ udakaṃ vā tāpetuṃ vaṭṭati. Mañcapīṭhachattanāgadantakādike adesepi na nikkhipitabbo. Pattassa hi nikkhipanadeso 『『anujānāmi, bhikkhave, pattādhāraka』』ntiādinā (cūḷava. 254) nayena khandhake vuttoyeva.
Iti pāḷimuttakavinayavinicchayasaṅgahe
Adhiṭṭhānavikappanavinicchayakathā samattā.
- Cīvaravippavāsavinicchayakathā
51.Cīvarenavināvāsoti ticīvarādhiṭṭhānena adhiṭṭhitānaṃ tiṇṇaṃ cīvarānaṃ aññatarena vippavāso. Evaṃ adhiṭṭhitesu hi tīsu cīvaresu ekenapi vinā vasituṃ na vaṭṭati, vasantassa saha aruṇuggamanā cīvaraṃ nissaggiyaṃ hoti, tasmā aruṇuggamanasamaye cīvaraṃ aḍḍhateyyaratanappamāṇe hatthapāse katvā vasitabbaṃ. Gāmanivesanaudositaaḍḍamāḷapāsādahammiyanāvāsatthakhettadhaññakaraṇaārāmavihārarukkhamūlaajjhokāsesu pana ayaṃ viseso (pārā. aṭṭha.
2.612-3. 然而,這樣的缽也有一種情況,因此在這個缽的底部,必須用缽刀切割,煮熟後用細繩或其他繩索捆綁,以便遮蓋該捆綁的食物。這個缽被決定后,可以用來食用。若有細小的破損,也可以捆綁。用乾淨的蜜、米粉、細砂等材料捆綁是不合適的,可以用石粉來捆綁。然而,在缽口附近被缽刀切割時,由於缽的厚度,可能會破損,因此必須在下面切割。 若有兩個缽,若一缽寬四指,則必須給予兩個捆綁;若三缽,若一缽寬六指,則必須給予三個捆綁;若四缽,若一缽寬八指,則必須給予四個捆綁;若五缽,若一缽寬十指,則無論是捆綁還是不捆綁,都必須給予其他的決定。這就是關於陶製缽的判決。 對於鐵缽,如果有五個或更多的破損,且這些破損用米粉、樹脂或鐵環捆綁后,仍然是完整的,仍然可以食用,其他的則不需要決定。如果有一個大破損,且用鐵環捆綁后,仍然不能食用,必須決定。這種情況下,必須有其他的決定。通過決定,僧團的地方可以通過五個捆綁的方式來決定其他的缽,而個人的地方也可以通過少於五個捆綁的方式來決定。 在獲得缽后,使用時不應使用其他的食物,若在中間的道路上生病,若沒有其他的容器,可以用泥土來煮粥或水。即使在床、坐墊、椅子等地方,也不應放下。缽的放置應該遵循「我允許你,尊者,持缽的人」這樣的教導。 因此,關於決定和意圖的判決已如上所述。 關於袈裟的放棄判決 袈裟的放棄是指通過三件袈裟的決定而放棄其中一件。如此決定時,三件袈裟中無論哪一件都不能單獨使用,若有一件袈裟在身,隨著日出而放棄,這件袈裟就成爲了必須放棄的。因此,在日出時,袈裟應以半個手掌的寬度放置。關於村莊的住處、草地、房屋、田地、穀物的種植、樹林的根部等地方,這些都是特別的情況。
2.477-8) – sace ekassa rañño gāmabhojakassa vā santako gāmo hoti, yena kenaci pākārena vā vatiyā vā parikhāya vā parikkhitto ca, evarūpe gāme cīvaraṃ nikkhipitvā gāmabbhantare yattha katthaci yathārucitaṭṭhāne aruṇaṃ uṭṭhāpetuṃ vaṭṭati. Sace pana aparikkhitto hoti, evarūpe gāme yasmiṃ ghare cīvaraṃ nikkhittaṃ, tasmiṃ vatthabbaṃ, tassa vā gharassa hatthapāse samantā aḍḍhateyyaratanabbhantare vasitabbaṃ. Taṃ pamāṇaṃ atikkamitvā sacepi iddhimā bhikkhu ākāse aruṇaṃ uṭṭhāpeti, cīvaraṃ nissaggiyameva hoti.
Sace nānārājūnaṃ vā bhojakānaṃ vā gāmo hoti vesālīkusinārādisadiso parikkhitto ca, evarūpe gāme yasmiṃ ghare cīvaraṃ nikkhittaṃ, tattha vā vatthabbaṃ, tattha saddasaṅghaṭṭanena vā janasambādhena vā vasituṃ asakkontena sabhāye vā vatthabbaṃ nagaradvāramūle vā. Tatrāpi vasituṃ asakkontena yattha katthaci phāsukaṭṭhāne vasitvā antoaruṇe āgamma tesaṃyeva sabhāyanagaradvāramūlānaṃ hatthapāse vasitabbaṃ. Gharassa pana cīvarassa vā hatthapāse vattabbameva natthi.
Sace ghare aṭṭhapetvā 『『sabhāye ṭhapessāmī』』ti sabhāyaṃ gacchanto hatthaṃ pasāretvā 『『handimaṃ cīvaraṃ ṭhapehī』』ti evaṃ nikkhepasukhe hatthapāsagate kismiñci āpaṇe cīvaraṃ nikkhipati, tena purimanayeneva sabhāye vā vatthabbaṃ, dvāramūle vā tesaṃ hatthapāse vā vasitabbaṃ.
Sace nagarassa bahūnipi dvārāni honti bahūni ca sabhāyāni, sabbattha vasituṃ na vaṭṭati. Yassā pana vīthiyā cīvaraṃ ṭhapitaṃ, yaṃ tassā sammukhaṭṭhāne sabhāyañca dvārañca, tassa sabhāyassa ca dvārassa ca hatthapāse vasitabbaṃ. Evañhi sati sakkā cīvarassa pavattiṃ jānituṃ . Sabhāyaṃ pana gacchantena yassa āpaṇikassa hatthe nikkhittaṃ, sace so taṃ cīvaraṃ atiharitvā ghare nikkhipati, vīthihatthapāso na rakkhati, gharassa hatthapāse vatthabbaṃ. Sace mahantaṃ gharaṃ hoti dve vīthiyo pharitvā ṭhitaṃ, purato vā pacchato vā hatthapāseyeva aruṇaṃ uṭṭhāpetabbaṃ. Sabhāye nikkhipitvā pana sabhāye vā tassa sammukhe nagaradvāramūle vā tesaṃyeva hatthapāse vā aruṇaṃ uṭṭhāpetabbaṃ. Sace pana gāmo aparikkhitto hoti, yasmiṃ ghare cīvaraṃ nikkhittaṃ, tasmiṃ ghare tassa gharassa vā hatthapāse vatthabbaṃ.
Sace (pārā. 480) ekakulassa santakaṃ nivesanaṃ hoti parikkhittañca nānāgabbhaṃ nānāovarakaṃ, antonivesane cīvaraṃ nikkhipitvā antonivesane vatthabbaṃ. Sace aparikkhittaṃ, yasmiṃ gabbhe cīvaraṃ nikkhittaṃ hoti, tasmiṃ gabbhe vatthabbaṃ gabbhassa hatthapāse vā. Sace nānākulassa nivesanaṃ hoti parikkhittañca nānāgabbhaṃ nānāovarakaṃ, yasmiṃ gabbhe cīvaraṃ nikkhittaṃ hoti, tasmiṃ gabbhe vatthabbaṃ, sabbesaṃ sādhāraṇe gharadvāramūle vā gabbhassa vā gharadvāramūlassa vā hatthapāse. Sace aparikkhittaṃ hoti, yasmiṃ gabbhe cīvaraṃ nikkhittaṃ, tasmiṃ gabbhe vatthabbaṃ gabbhassa vā hatthapāse. Udositaaḍḍamāḷapāsādahammiyesupi nivesane vuttanayeneva vinicchayo veditabbo.
Sace ekakulassa nāvā hoti, antonāvāyaṃ cīvaraṃ nikkhipitvā antonāvāyaṃ vatthabbaṃ. Sace nānākulassa nāvā hoti nānāgabbhā nānāovarakā, yasmiṃ ovarake cīvaraṃ nikkhittaṃ hoti, tasmiṃ ovarake vatthabbaṃ ovarakassa hatthapāse vā.
2.477-8. 如果有一位國王或村莊主人的村莊被任何墻壁、籬笆或壕溝包圍,在這樣的村莊里放置袈裟后,可以在村內任何合適的地方等待日出。如果沒有被包圍,就應該在放置袈裟的那間房屋裡或房屋周圍半手掌寬的範圍內等待。即使是有神通力的比丘在空中等待日出,袈裟也必須放棄。 如果是多位國王或村莊主人的村莊,像(古代城市)毗舍離、拘尸那羅那樣被包圍,在這樣的村莊里,應該在放置袈裟的那間房屋裡或因喧鬧聲或人群擁擠而無法在那裡居住的情況下,可以在集會廳或城門附近居住。如果在那裡也無法居住,可以在任何安靜的地方居住,等待日出時再回到集會廳或城門附近。但絕對不能在房屋或袈裟附近居住。 如果在房屋裡放置袈裟后,想要放在集會廳,邊走邊伸手說"把這件袈裟放在這裡"而放在任何商店附近,那麼應該像前面所說的一樣,在集會廳或城門附近居住。 如果一個城鎮有多個城門和集會廳,不能在所有地方居住。應該在袈裟放置的那條街道上,與集會廳和城門相對的地方居住。這樣可以知道袈裟的去向。但如果在去集會廳時,袈裟被放在某商人手中,如果他把它拿回家中,街道附近就無法看管,應該在房屋附近居住。如果房屋很大,佔據兩條街道,應該在前後任何一邊手掌寬的範圍內等待日出。但如果放在集會廳,應該在集會廳或城門附近等待。 如果是一個家族的房屋被包圍,有多個房間和隔間,應該在放置袈裟的房間內或房間附近居住。如果沒有被包圍,應該在放置袈裟的那個房間內或房間附近居住。 如果是多個家族的房屋被包圍,有多個房間和隔間,應該在放置袈裟的那個房間內或房間和房屋大門附近的公共區域居住。如果沒有被包圍,應該在放置袈裟的那個房間內或房間附近居住。 對於草地、房屋、穀倉等地方,應該按照上述方式判斷。 如果是一個家族的船隻,應該在船內放置袈裟並在船內居住。如果是多個家族的船隻,有多個艙室和隔間,應該在放置袈裟的那個艙室內或艙室附近居住。
Sace ekakulassa sattho hoti, tasmiṃ satthe cīvaraṃ nikkhipitvā purato vā pacchato vā sattabbhantarā na vijahitabbā, passato abbhantaraṃ na vijahitabbaṃ. Ekaṃ abbhantaraṃ aṭṭhavīsatihatthaṃ hoti. Sace nānākulassa sattho hoti, satthe cīvaraṃ nikkhipitvā cīvarassa hatthapāse vasitabbaṃ. Sace sattho gacchanto gāmaṃ vā nadiṃ vā pariyādiyitvā tiṭṭhati, antopaviṭṭhena saddhiṃ ekābaddho hutvā orañca pārañca pharitvā ṭhito hoti, satthaparihāro labbhati. Atha gāme vā nadiyā vā pariyāpanno hoti, gāmaparihāro ceva nadīparihāro ca labbhati. Sace vihārasīmaṃ atikkamitvā tiṭṭhati, antosīmāya ca cīvaraṃ hoti, vihāraṃ gantvā vasitabbaṃ. Sace bahisīmāya cīvaraṃ hoti, satthasamīpeyeva vasitabbaṃ. Sace gacchanto sattho sakaṭe vā bhagge goṇe vā naṭṭhe antarā chijjati, yasmiṃ koṭṭhāse cīvaraṃ nikkhittaṃ, tattha vasitabbaṃ.
Sace ekakulassa khettaṃ hoti parikkhittañca, antokhette cīvaraṃ nikkhipitvā antokhette vatthabbaṃ. Sace aparikkhittaṃ hoti, cīvarassa hatthapāse vasitabbaṃ. Sace nānākulassa khettaṃ hoti parikkhittañca, antokhette cīvaraṃ nikkhipitvā dvāramūle vatthabbaṃ dvāramūlassa hatthapāse vā. Sace aparikkhittaṃ hoti, cīvarassa hatthapāse vasitabbaṃ.
Sace ekakulassa dhaññakaraṇaṃ hoti parikkhittañca, antodhaññakaraṇe cīvaraṃ nikkhipitvā antodhaññakaraṇe vatthabbaṃ. Sace aparikkhittaṃ hoti, cīvarassa hatthapāse vasitabbaṃ. Sace nānākulassa dhaññakaraṇaṃ hoti parikkhittañca, antodhaññakaraṇe cīvaraṃ nikkhipitvā dvāramūle vā vatthabbaṃ dvāramūlassa vā hatthapāse. Sace aparikkhittaṃ hoti, cīvarassa hatthapāse vasitabbaṃ. Pupphārāmaphalārāmesupi khette vuttanayeneva vinicchayo veditabbo.
Sace ekakulassa vihāro hoti parikkhitto ca, antovihāre cīvaraṃ nikkhipitvā antovihāre vatthabbaṃ. Sace aparikkhitto hoti, yasmiṃ vihāre cīvaraṃ nikkhittaṃ, tasmiṃ vatthabbaṃ tassa vihārassa vā hatthapāse.
Sace ekakulassa rukkhamūlaṃ hoti, yaṃ majjhanhike kāle samantā chāyā pharati, antochāyāya cīvaraṃ nikkhipitvā antochāyāya vatthabbaṃ. Viraḷasākhassa pana rukkhassa ātapena phuṭṭhokāse ṭhapitaṃ nissaggiyameva hoti, tasmā tādisassa rukkhassa sākhacchāyāya vā khandhacchāyāya vā ṭhapetabbaṃ. Sace sākhāya vā viṭape vā ṭhapeti, upari aññasākhacchāyāya phuṭṭhokāseyeva ṭhapetabbaṃ. Khujjarukkhassa chāyā dūraṃ gacchati, chāyāya gataṭṭhāne ṭhapetuṃ vaṭṭatiyeva. Sace nānākulassa rukkhamūlaṃ hoti, cīvarassa hatthapāse vasitabbaṃ.
Ajjhokāse pana agāmake araññe cīvaraṃ ṭhapetvā tassa samantā sattabbhantare vasitabbaṃ. Agāmakaṃ nāma araññaṃ viñjhāṭavīādīsu vā samuddamajjhe vā macchabandhānaṃ agamanapathe dīpakesu labbhati. Tādise araññe majjhe ṭhitassa samantā sattabbhantaraparicchedo, vinibbedhena cuddasa honti. Majjhe nisinno puratthimāya vā pacchimāya vā disāya pariyante ṭhapitacīvaraṃ rakkhati. Sace pana aruṇuggamanasamaye kesaggamattampi puratthimaṃ disaṃ gacchati, pacchimāya disāya cīvaraṃ nissaggiyaṃ hoti. Esa nayo itarasmiṃ. Nissaggiyaṃ pana cīvaraṃ anissajjitvā paribhuñjanto dukkaṭaṃ āpajjati.
2.477-8. 如果有一個家族的田地,且被包圍,在田地的內部放置袈裟后,應該在田地的內部居住。如果沒有被包圍,應該在袈裟的手掌範圍內居住。如果有多個家族的田地,且被包圍,在田地的內部放置袈裟后,應該在田地的門口或門口的手掌範圍內居住。如果沒有被包圍,應該在袈裟的手掌範圍內居住。 如果有一個家族的穀物田,且被包圍,在穀物田的內部放置袈裟后,應該在穀物田的內部居住。如果沒有被包圍,應該在袈裟的手掌範圍內居住。如果有多個家族的穀物田,且被包圍,在穀物田的內部放置袈裟后,應該在門口或門口的手掌範圍內居住。如果沒有被包圍,應該在袈裟的手掌範圍內居住。關於花園、果園等地的情況也應如是判斷。 如果有一個家族的修道院,且被包圍,在修道院的內部放置袈裟后,應該在修道院的內部居住。如果沒有被包圍,那麼在放置袈裟的修道院中居住。 如果有一個家族的樹根,在正午時分有陰影覆蓋,應該在樹的陰影下放置袈裟並在樹的陰影下居住。但是,如果是被陽光照射到的樹木,袈裟就必須放棄,因此應該在這樣的樹木的樹枝陰影或樹幹陰影下放置。如果放在樹枝或樹冠上,應該放在其他樹的陰影下。如果是矮樹的陰影,陰影會很遠,因此應在陰影覆蓋的地方放置袈裟。如果有多個家族的樹根,應該在袈裟的手掌範圍內居住。 在無人居住的森林中放置袈裟后,應該在周圍的手掌範圍內居住。無人的森林指的是在某些地方如河流中央或漁網的路線上可以找到的地方。在這樣的森林中,放置在中間的袈裟周圍的手掌範圍內,經過劃分後有十三個區域。坐在中間的比丘應該保護放置在東邊或西邊的袈裟。如果在日出時,任何頭髮都朝向東邊,西邊的袈裟就必須放棄。這種情況在其他地方也適用。放棄的袈裟如果不被放棄而食用,會導致犯戒。
- Sace padhāniko bhikkhu sabbarattiṃ padhānamanuyuñjitvā paccūsasamaye 『『nahāyissāmī』』ti tīṇi cīvarāni tīre ṭhapetvā nadiṃ otarati, nahāyantasseva cassa aruṇaṃ uṭṭhahati, kiṃ kātabbaṃ? So hi yadi uttaritvā cīvaraṃ nivāseti, nissaggiyaṃ cīvaraṃ, anissajjitvā paribhuñjanapaccayā dukkaṭaṃ āpajjati. Atha naggo gacchati, evampi dukkaṭaṃ āpajjatīti? Nāpajjati. So hi yāva aññaṃ bhikkhuṃ disvā vinayakammaṃ na karoti, tāva tesaṃ cīvarānaṃ aparibhogārahattā naṭṭhacīvaraṭṭhāne ṭhito hoti, naṭṭhacīvarassa ca akappiyaṃ nāma natthi, tasmā ekaṃ nivāsetvā dve hatthena gahetvā vihāraṃ gantvā vinayakammaṃ kātabbaṃ. Sace dūre vihāro hoti, antarāmagge manussā sañcaranti, ekaṃ nivāsetvā ekaṃ pārupitvā ekaṃ aṃsakūṭe ṭhapetvā gantabbaṃ. Sace vihāre sabhāgaṃ bhikkhuṃ na passati, bhikkhācāraṃ gatā honti, saṅghāṭiṃ bahigāme ṭhapetvā santaruttarena āsanasālaṃ gantvā vinayakammaṃ kātabbaṃ. Sace bahigāme corabhayaṃ hoti, pārupitvā gantabbaṃ. Sace āsanasālā sambādhā hoti, janākiṇṇā na sakkā ekamante cīvaraṃ apanetvā vinayakammaṃ kātuṃ, ekaṃ bhikkhuṃ ādāya bahigāmaṃ gantvā vinayakammaṃ katvā cīvarāni paribhuñjitabbāni.
Sace therā bhikkhū daharānaṃ hatthe pattacīvaraṃ datvā maggaṃ gacchantā pacchimayāme sayitukāmā honti, attano attano cīvaraṃ hatthapāse katvāva sayitabbaṃ. Sace gacchantānaṃyeva asampattesu daharesu aruṇaṃ uggacchati, cīvaraṃ nissaggiyaṃ hoti, nissayo pana na paṭippassambhati. Daharānampi purato gacchantānaṃ theresu asampattesu eseva nayo. Maggaṃ virajjhitvā araññe aññamaññaṃ apassantesupi eseva nayo. Sace pana daharā 『『mayaṃ, bhante, muhuttaṃ sayitvā asukasmiṃ nāma okāse tumhe sampāpuṇissāmā』』ti vatvā yāva aruṇuggamanā sayanti, cīvarañca nissaggiyaṃ hoti, nissayo ca paṭippassambhati. Dahare uyyojetvā theresu sayantesupi eseva nayo. Dvedhāpathaṃ disvā therā 『『ayaṃ maggo』』 , daharā 『『ayaṃ maggo』』ti vatvā aññamaññassa vacanaṃ aggahetvā gatā, saha aruṇassa uggamanā cīvarāni ca nissaggiyāni honti, nissayo ca paṭippassambhati. Sace daharā maggato okkamma 『『antoaruṇeyeva nivattissāmā』』ti bhesajjatthāya gāmaṃ pavisitvā āgacchanti, asampattānaṃyeva ca nesaṃ aruṇo uggacchati, cīvarāni nissaggiyāni honti, nissayo pana na paṭippassambhati. Sace pana dhenubhayena vā sunakhabhayena vā muhuttaṃ ṭhatvā 『『gamissāmā』』ti ṭhatvā vā nisīditvā vā gacchanti, antarā aruṇe uggate cīvarāni ca nissaggiyāni honti, nissayo ca paṭippassambhati.
- 如果一個比丘晚上修習,到了早晨說"我要洗澡",然後在河邊放置三件袈裟,洗澡后,袈裟被日光照射,那麼該怎麼辦?如果他把袈裟拿起來,袈裟就必須放棄,不放棄而食用將犯戒。那麼,如果他帶著袈裟去哪裡,將犯戒嗎?不犯戒。那麼,他應該怎麼辦?他應該等到見到其他比丘,然後進行 Vinaya 儀式。如果寺廟很遠,在中途有人經過,他可以把袈裟放在路邊,或者放在一個袋子里,或者放在一個箱子里,然後去寺廟。如果他在寺廟裡找不到其他比丘,可以去僧團的集會廳,然後進行 Vinaya 儀式。如果外面有盜賊
Sace 『『antoaruṇeyeva āgamissāmā』』ti antosīmāyaṃ gāmaṃ paviṭṭhānaṃ antarā aruṇo uggacchati, neva cīvarāni nissaggiyāni honti, na nissayo paṭippassambhati. Sace pana 『『vibhāyatu tāvā』』ti nisīdanti, aruṇe uggate na cīvarāni nissaggiyāni honti, nissayo pana paṭippassambhati. Sace yepi 『『antoaruṇeyeva āgamissāmā』』ti sāmantavihāraṃ dhammassavanatthāya saussāhā gacchanti, antarāmaggeyeva ca nesaṃ aruṇo uggacchati, cīvarāni nissaggiyāni honti, nissayo pana na paṭippassambhati. Sace dhammagāravena 『『yāvapariyosānaṃ sutvāva gamissāmā』』ti nisīdanti, saha aruṇassa uggamanā cīvarānipi nissaggiyāni honti, nissayo ca paṭippassambhati. Therena daharaṃ cīvaradhovanatthāya gāmakaṃ pesentena attano cīvaraṃ paccuddharitvāva dātabbaṃ, daharassapi cīvaraṃ paccuddharāpetvāva ṭhapetabbaṃ. Sace asatiyā gacchati, attano cīvaraṃ paccuddharitvā daharassa cīvaraṃ vissāsena gahetvā ṭhapetabbaṃ. Sace thero na sarati, daharova sarati, daharena attano cīvaraṃ paccuddharitvā therassa cīvaraṃ vissāsena gahetvā gantvā vattabbaṃ 『『bhante, tumhākaṃ cīvaraṃ adhiṭṭhahitvā paribhuñjathā』』ti. Attanopi cīvaraṃ adhiṭṭhātabbaṃ. Evaṃ ekassa satiyāpi āpattimokkho hoti.
Iti pāḷimuttakavinayavinicchayasaṅgahe
Cīvaravippavāsavinicchayakathā samattā.
- Bhaṇḍapaṭisāmanavinicchayakathā
53.Bhaṇḍassapaṭisāmananti paresaṃ bhaṇḍassa gopanaṃ. Paresañhi (pāci. aṭṭha. 506) kappiyavatthu vā hotu akappiyavatthu vā, antamaso mātu kaṇṇapiḷandhanaṃ kālapaṇṇampi gihisantakaṃ bhaṇḍāgārikasīsena paṭisāmentassa pācittiyaṃ. Sace pana mātāpitūnaṃ santakaṃ avassaṃ paṭisāmetabbaṃ kappiyabhaṇḍaṃ hoti, attano atthāya gahetvā paṭisāmetabbaṃ. 『『Idaṃ paṭisāmetvā dehī』』ti pana vutte 『『na vaṭṭatī』』ti paṭikkhipitabbaṃ. Sace 『『paṭisāmehī』』ti pātetvā gacchanti, palibodho nāma hoti, paṭisāmetuṃ vaṭṭati. Vihāre kammaṃ karontā vaḍḍhakīādayo vā rājavallabhā vā 『『attano upakaraṇabhaṇḍaṃ vā sayanabhaṇḍaṃ vā paṭisāmetvā dethā』』ti vadanti, chandenapi bhayenapi na kātabbameva, guttaṭṭhānaṃ pana dassetuṃ vaṭṭati, balakkārena pātetvā gatesu ca paṭisāmetuṃ.
Sace (pārā. aṭṭha.
- 如果他們說"我們要在日出前回來",進入村莊后,在日出前,袈裟並不需要放棄,戒律也不會中斷。但如果他們坐下等待,到日出后,袈裟也不需要放棄,戒律也會恢復。如果有人說"我們要在日出前回來",去附近的寺院聽法,但在路上日出了,袈裟需要放棄,但戒律不會中斷。如果由於對法的敬意而說"我們要聽完再走",到日出時袈裟也需要放棄,但戒律會恢復。長老派年輕人去洗袈裟時,應該先取回自己的袈裟再給年輕人。如果年輕人忘記了,長老應該取回自己的袈裟並交給年輕人保管。如果長老忘記了,年輕人應該取回自己的袈裟並帶給長老,說"尊者,請使用您的袈裟"。自己也應該決定使用袈裟。這樣即使只有一人記得,也可以避免犯戒。 因此,關於袈裟放棄的判決已如上所述。 關於物品保管的判決 "保管他人的物品"指保管他人的物品。即使是可用或不可用的物品,乃至母親的耳環等在家人的財物,如果由負責物品的人保管,都會犯波逸提。但如果必須保管父母的可用物品,可以為自己的利益而保管。如果有人說"保管好這個給我",應該拒絕說"不可以"。如果他們強行讓你保管並離開,這就是障礙,可以保管。在寺院工作的木匠或國王的親信說"請保管好您的工具或臥具",無論是自願還是出於恐懼都不應該做,但可以指出存放的地方,如果他們強行讓你保管並離開,也可以保管。 如果(見
1.111) attano hatthe paṭisāmanatthāya ṭhapitaṃ bhaṇḍaṃ sāmikena 『『dehi me bhaṇḍa』』nti yācito adātukāmo 『『nāhaṃ gaṇhāmī』』ti bhaṇati, sampajānamusāvādepi adinnādānassa payogattā dukkaṭaṃ. 『『Kiṃ tumhe bhaṇatha, nevidaṃ mayhaṃ anurūpaṃ, na tumhāka』』ntiādīni vadantassapi dukkaṭameva. 『『Raho mayā etassa hatthe ṭhapitaṃ, na añño koci jānāti, dassati nu kho me, no』』ti sāmiko vimatiṃ uppādeti, bhikkhussa thullaccayaṃ. Tassa pharusādibhāvaṃ disvā sāmiko 『『na mayhaṃ dassatī』』ti dhuraṃ nikkhipati, tatra sacāyaṃ bhikkhu 『『kilametvā naṃ dassāmī』』ti dāne saussāho, rakkhati tāva. Sacepi so dāne nirussāho, bhaṇḍasāmiko pana gahaṇe saussāho, rakkhatiyeva. Yadi pana tasmiṃ dāne nirussāho bhaṇḍasāmiko 『『na mayhaṃ dassatī』』ti dhuraṃ nikkhipati, evaṃ ubhinnaṃ dhuranikkhepena bhikkhuno pārājikaṃ. Yadipi mukhena 『『dassāmī』』ti vadati, cittena pana adātukāmo, evampi sāmikassa dhuranikkhepe pārājikaṃ. Taṃ pana saṅgopanatthāya attano hatthe parehi ṭhapitaṃ bhaṇḍaṃ aguttadesato ṭhānā cāvetvā guttaṭṭhāne ṭhapanatthāya harato anāpatti. Theyyacittenapi ṭhānā cāventassa avahāro natthi. Kasmā? Attano hatthe nikkhittattā, bhaṇḍadeyyaṃ pana hoti. Theyyacittena paribhuñjatopi eseva nayo.
-
如果自己保管的物品被物主要求歸還,不願意給出時,由於意圖偷盜而說謊,會犯戒。即使說"這不是我的,也不是你們的"等話,仍然會犯戒。如果物主對自己在私下交給他保管的物品存有疑慮,這會導致比丘犯重罪。如果物主由於比丘的粗暴行為而拒絕接受,比丘如果勉強要給,仍然可以保管。如果物主不願意接受,但比丘仍然堅持要給,這會導致雙方都犯重罪。即使嘴上說"我會給你",但內心不願意給,這也會導致物主拒絕而犯重罪。但是,爲了保護而將他人交給自己保管的物品從不安全的地方移到安全的地方,是無罪的。即使抱有偷盜的意圖移動也沒有罪過。為什麼?因為是放在自己手中,屬於自己的財物。如果抱有偷盜的意圖而使用也是同樣的。
-
Pañcannaṃ sahadhammikānaṃ santakaṃ pana yaṃ kiñci parikkhāraṃ paṭisāmetuṃ vaṭṭati. Sace āgantuko bhikkhu āvāsikānaṃ cīvarakammaṃ karontānaṃ samīpe pattacīvaraṃ ṭhapetvā 『『ete saṅgopessantī』』ti maññamāno nahāyituṃ vā aññatra vā gacchati, sace taṃ āvāsikā saṅgopenti, iccetaṃ kusalaṃ. No ce, naṭṭhe gīvā na hoti. Sacepi so 『『idaṃ, bhante, ṭhapethā』』ti vatvā gacchati, itare ca kiccapasutattā na jānanti, eseva nayo. Athāpi te 『『idaṃ, bhante, ṭhapethā』』ti vuttā 『『mayaṃ byāvaṭā』』ti paṭikkhipanti, itaro ca 『『avassaṃ ṭhapessantī』』ti anādiyitvā gacchati, eseva nayo. Sace pana te tena yācitā vā ayācitā vā 『『mayaṃ ṭhapessāma, tvaṃ gacchā』』ti vadanti, taṃ saṅgopitabbaṃ. No ce saṅgopenti, naṭṭhe gīvā. Kasmā? Sampaṭicchitattā.
Yo bhikkhu bhaṇḍāgāriko hutvā paccūsasamaye eva bhikkhūnaṃ pattacīvarāni heṭṭhāpāsādaṃ oropetvā dvāraṃ apidahitvā tesampi anārocetvāva dūre bhikkhācāraṃ gacchati, tāni ce corā haranti, tasseva gīvā. Yo pana bhikkhu bhikkhūhi 『『oropetha, bhante, pattacīvarāni, kālo salākaggahaṇassā』』ti vutto 『『samāgatātthā』』ti pucchitvā 『『āma samāgatāmhā』』ti vutte pattacīvarāni nīharitvā nikkhipitvā bhaṇḍāgāradvāraṃ bandhitvā 『『tumhe pattacīvarāni gahetvā heṭṭhāpāsādadvāraṃ paṭijaggitvā gaccheyyāthā』』ti vatvā gacchati. Tatra ceko alasajātiko bhikkhu bhikkhūsu gatesu pacchā akkhīni puñchanto uṭṭhahitvā udakaṭṭhānaṃ mukhadhovanatthaṃ gacchati, taṃ khaṇaṃ disvā corā tassa pattacīvaraṃ haranti, suhaṭaṃ, bhaṇḍāgārikassa gīvā na hoti.
Sacepi koci bhaṇḍāgārikassa anārocetvāva bhaṇḍāgāre attano parikkhāraṃ ṭhapeti, tasmimpi naṭṭhe bhaṇḍāgārikassa gīvā na hoti. Sace pana bhaṇḍāgāriko taṃ disvā 『『aṭṭhāne ṭhapita』』nti gahetvā ṭhapeti, naṭṭhe tasseva gīvā. Sacepi ṭhapitabhikkhunā 『『mayā, bhante, īdiso nāma parikkhāro ṭhapito, upadhāreyyāthā』』ti vutto 『『sādhū』』ti sampaṭicchati, dunnikkhittaṃ vā maññamāno aññasmiṃ ṭhāne ṭhapeti, naṭṭhe tasseva gīvā. 『『Nāhaṃ jānāmī』』ti paṭikkhipantassa pana natthi gīvā. Yopi tassa passantasseva ṭhapeti, bhaṇḍāgārikañca na sampaṭicchāpeti, naṭṭhaṃ sunaṭṭhameva. Sace pana naṃ bhaṇḍāgāriko aññatra ṭhapeti, naṭṭhe gīvā . Sace bhaṇḍāgāraṃ suguttaṃ, sabbo saṅghassa cetiyassa ca parikkhāro tattheva ṭhapīyati, bhaṇḍāgāriko ca bālo abyatto dvāraṃ vivaritvā dhammakathaṃ vā sotuṃ aññaṃ vā kiñci kātuṃ katthaci gacchati, taṃ khaṇaṃ disvā yattakaṃ corā haranti, sabbaṃ tassa gīvā. Bhaṇḍāgārato nikkhamitvā bahi caṅkamantassa vā dvāraṃ vivaritvā sarīraṃ utuṃ gāhāpentassa vā tattheva samaṇadhammānuyogena nisinnassa vā tattheva nisīditvā kenaci kammena byāvaṭassa vā uccārapassāvapīḷitassapi sato tattheva upacāre vijjamāne bahi gacchato vā aññena vā kenaci ākārena pamattassa sato dvāraṃ vivaritvā vā vivaṭameva pavisitvā vā sandhiṃ chinditvā vā yattakaṃ tassa pamādapaccayā corā haranti, sabbaṃ tasseva gīvā. 『『Uṇhasamaye pana vātapānaṃ vivaritvā nipajjituṃ vaṭṭatī』』ti vadanti. Uccārapīḷitassa pana tasmiṃ upacāre asati aññattha gacchantassa gilānapakkhe ṭhitattā avisayo, tasmā gīvā na hoti.
-
對於五個共同修行者所擁有的任何物品,都應當妥善保管。如果外來的比丘在住持的比丘們進行袈裟工作時,把乞食袈裟放在旁邊,認為"他們會保護它",然後去洗澡或其他地方,如果住持的比丘保護了它,這就是善行。如果沒有保護,袈裟就會丟失。如果他即使說"請放在這裡,尊者",然後離開,其他比丘由於忙於事務而不知道,也同樣如此。如果他們說"請放在這裡,尊者",而被拒絕說"我們會放置",那麼另一方就會離開,這也是一樣的。如果他們被請求或不請求說"我們會放置,你去吧",那麼這就需要保護。如果沒有保護,袈裟就會丟失。為什麼?因為被接受了。 如果比丘作為物品保管者,在早晨把其他比丘的乞食袈裟放在下層樓上,關上門,悄悄地去遠處乞食,如果這些袈裟被盜賊拿走,那就是他的責任。如果比丘對其他比丘說"請放下,尊者,時間到了",然後詢問"你們是否在一起",得到"是的,我們在一起"的回答,便取出袈裟,放下後關上物品保管室的門,然後說"你們應該拿著乞食袈裟,守住下層樓的門"而離開。在那裡,有一個懶惰的比丘在其他比丘離開后,伸手擦眼睛,去洗手間,此時被盜賊拿走他的乞食袈裟,這就不屬於物品保管者的責任。 如果有人在沒有通知物品保管者的情況下,把自己的物品放在物品保管室裡,那麼這也不屬於物品保管者的責任。如果物品保管者看到並說"放在這裡",那麼這就會是他的責任。如果被放置的比丘說"尊者,這種物品被放置,您應該照看",得到"好"的回答,認為難以取出而放在其他地方,那麼這也不屬於他的責任。如果拒絕說"我不知道",那麼就沒有責任。任何人把物品放在物品保管者面前,而物品保管者卻不接受,這就不屬於物品保管者的責任。如果物品保管室管理良好,所有僧團的物品都應放在那裡,而物品保管者愚蠢地打開門,去聽法或做其他事情,此時被盜賊拿走的所有物品都將歸他負責。離開物品保管室,打開門,身體在外面受熱,或者坐在那兒遵循僧人的法則,在那裡被人以任何方式打擾,或者在外面走動時,因任何原因而放鬆警惕,打開門或隨意進入,所有因疏忽而被盜的物品都將歸他負責。在炎熱的時候,他們說"可以打開窗戶休息"。在被打擾的情況下,如果在其他地方走動,身體處於生病的狀態,就不會有責任。
-
Yo pana anto uṇhapīḷito dvāraṃ suguttaṃ katvā bahi nikkhamati, corā taṃ gahetvā 『『dvāraṃ vivarā』』ti vadanti, yāvatatiyaṃ na vivaritabbaṃ. Yadi pana te corā 『『sace na vivarasi, tañca māressāma, dvārañca bhinditvā parikkhāraṃ harissāmā』』ti pharasuādīni ukkhipanti, 『『mayi ca mate saṅghassa ca senāsane vinaṭṭhe guṇo natthī』』ti vivarituṃ vaṭṭati. Idhāpi 『『avisayattā gīvā natthī』』ti vadanti. Sace koci āgantuko kuñcikaṃ vā deti, dvāraṃ vā vivarati, yattakaṃ corā haranti, sabbaṃ tassa gīvā. Saṅghena bhaṇḍāgāraṃ guttatthāya sūciyantakañca kuñcikamuddikā ca yojetvā dinnā hoti, bhaṇḍāgāriko ghaṭikamattaṃ datvā nipajjati, corā vivaritvā parikkhāraṃ haranti, tasseva gīvā. Sūciyantakañca kuñcikamuddikañca yojetvā nipannaṃ panetaṃ sace corā āgantvā 『『dvāraṃ vivarāhī』』ti vadanti, tattha purimanayeneva paṭipajjitabbaṃ. Evaṃ suguttaṃ katvā nipanne pana sace bhittiṃ vā chadanaṃ vā bhinditvā umaṅgena vā pavisitvā haranti, na tassa gīvā.
Sace bhaṇḍāgāre aññepi therā vasanti, vivaṭe dvāre attano attano parikkhāraṃ gahetvā gacchanti, bhaṇḍāgāriko tesu gatesu dvāraṃ na jaggati, sace tattha kiñci avaharīyati, bhaṇḍāgārikassa issaravatāya bhaṇḍāgārikasseva gīvā, therehi pana sahāyehi bhavitabbaṃ. Ayañhi sāmīci. Yadi bhaṇḍāgāriko 『『tumhe bahi ṭhatvā tumhākaṃ parikkhāraṃ gaṇhatha , mā pavisitthā』』ti vadati, tesañca eko lolamahāthero sāmaṇerehi ceva upaṭṭhākehi ca saddhiṃ bhaṇḍāgāraṃ pavisitvā nisīdati ceva nipajjati ca, yattakaṃ bhaṇḍaṃ nassati, sabbaṃ tassa gīvā, bhaṇḍāgārikena pana avasesatherehi ca sahāyehi bhavitabbaṃ. Atha bhaṇḍāgārikova lolasāmaṇere ca upaṭṭhāke ca gahetvā bhaṇḍāgāre nisīdati ceva nipajjati ca, yattakaṃ nassati, sabbaṃ tasseva gīvā. Tasmā bhaṇḍāgārikeneva tattha vasitabbaṃ, avasesehi appeva rukkhamūle vasitabbaṃ, na ca bhaṇḍāgāreti.
-
如果一個人被炎熱所困擾,關好門后出去,盜賊說"打開門",最多可以說三次。如果盜賊說"如果你不打開,我們就殺了你,並且破壞門進入搶劫",則可以打開。在這種情況下,他們也說"由於無關,所以沒有責任"。如果有客人給鑰匙或打開門,盜賊搶走的一切都歸他負責。僧團爲了保護物品保管室,配備了鎖具和鑰匙,物品保管者睡覺時,盜賊打開門搶劫,這都是他的責任。如果鎖具和鑰匙已經準備好,盜賊來說"打開門",應該按照前面的方式處理。即使這樣做了,如果盜賊通過破壞墻壁或屋頂進入偷走,就不是他的責任。 如果其他長老住在物品保管室,門開著,他們拿走自己的物品離開,物品保管者不管門,如果有任何損失,都是物品保管者的責任,應該與其他長老們合作。這才是正確的做法。如果物品保管者說"你們站在外面拿自己的東西,不要進來",而有一位貪婪的長老和沙彌及其侍者進入物品保管室坐下睡覺,所有損失的物品都歸他負責,物品保管者應該與其他長老合作。如果物品保管者自己帶著貪婪的沙彌和侍者在物品保管室坐下睡覺,所有損失的物品都歸他負責。因此,物品保管室應該由物品保管者自己住,其他人可以住在樹下,但不要在物品保管室。
-
Ye pana attano attano sabhāgabhikkhūnaṃ vasanagabbhesu parikkhāraṃ ṭhapenti, parikkhāre naṭṭhe yehi ṭhapito, tesaṃyeva gīvā, itarehi pana sahāyehi bhavitabbaṃ. Yadi pana saṅgho bhaṇḍāgārikassa vihāreyeva yāgubhattaṃ dāpeti, so ca bhikkhācāratthāya gāmaṃ gacchati, naṭṭhaṃ tasseva gīvā. Bhikkhācāraṃ pavisantehi atirekacīvaraṃ rakkhaṇatthāya ṭhapitavihāravārikassapi yāgubhattaṃ vā nivāpaṃ vā labhamānasseva bhikkhācāraṃ gacchato yaṃ tattha nassati, sabbaṃ gīvā. Na kevalañca ettakameva, bhaṇḍāgārikassa viya yaṃ tassa pamādapaccayā nassati, sabbaṃ gīvā.
Sace vihāro mahā hoti, aññaṃ padesaṃ rakkhituṃ gacchantassa aññasmiṃ padese nikkhittaṃ haranti, avisayattā gīvā na hoti. Īdise pana vihāre vemajjhe sabbesaṃ osaraṇaṭṭhāne parikkhāre ṭhapetvā nisīditabbaṃ, vihāravārikā vā dve tayo ṭhapetabbā. Sace tesampi appamattānaṃ ito cito ca rakkhataṃyeva kiñci nassati, gīvā na hoti. Vihāravārike bandhitvā haritabhaṇḍampi corānaṃ paṭipathaṃ gatesu aññena maggena haritabhaṇḍampi na tesaṃ gīvā. Sace vihāravārikānaṃ vihāre dātabbaṃ yāgubhattaṃ vā nivāpo vā na hoti, tehi pattabbalābhato atirekā dve tisso yāgusalākā tesaṃ pahonakabhattasalākā ca ṭhapetuṃ vaṭṭati, nibaddhaṃ katvā pana na ṭhapetabbā. Manussā hi vippaṭisārino honti 『『vihāravārikāyeva amhākaṃ bhattaṃ bhuñjantī』』ti, tasmā parivattetvā parivattetvā ṭhapetabbā. Sace tesaṃ sabhāgā salākabhattādīni āharitvā denti, iccetaṃ kusalaṃ . No ce denti, vāraṃ gāhāpetvā nīharāpetabbāni. Sace vihāravāriko dve tisso yāgusalākā ca cattāri pañca salākabhattāni ca labhamāno bhikkhācāraṃ gacchati, bhaṇḍāgārikassa viya sabbaṃ naṭṭhaṃ gīvā hoti. Sace saṅghassa vihārapālānaṃ dātabbaṃ bhattaṃ vā nivāpo vā natthi, bhikkhū vihāravāraṃ gahetvā attano attano nissitake vihāraṃ jaggāpenti, sampattavāraṃ aggahetuṃ na labhati. Yathā aññe bhikkhū karonti, tatheva kātabbaṃ. Bhikkhūhi pana asahāyassa vā adutiyassa vā yassa sabhāgo bhikkhu bhattaṃ ānetvā dātā natthi, evarūpassa vāro na pāpetabbo.
- 如果有人在自己同伴比丘的居室裡放置物品,如果這些物品丟失,由放置它們的人負責,其他人應該與他合作。如果僧團讓物品保管者在自己的寺院裡提供粥和飯,而他去乞食,丟失的物品就歸他負責。進入乞食的人爲了保護多餘的袈裟而留在寺院,即使得到了粥和飯,但在那裡丟失的任何物品,全部都歸他負責。不僅如此,凡是因他的疏忽而丟失的,都歸他負責。 如果寺院很大,他去保護另一個區域,在那裡放置的物品被盜,由於無關而不負責。在這樣的大寺院裡,應該把物品放在大家都可以到達的中央位置,或者安排兩三個寺院管理員。如果即使他們謹慎看管,仍有物品丟失,也不負責。即使被捆綁的物品被盜賊從另一條路帶走,也不歸他們負責。如果沒有提供給寺院管理員的粥和飯,他們可以從自己得到的份額中留出兩三份粥和幾份飯,但不應該固定下來。因為人們會後悔"寺院管理員自己在吃我們的飯",所以應該輪流放置。如果他們的同伴拿來供養的飯菜,這是好的。如果不拿,應該要求他們拿走。如果寺院管理員得到兩三份粥和四五份飯後去乞食,就像物品保管者一樣,所有損失的物品都歸他們負責。如果僧團沒有提供給寺院管理員的飯和粥,比丘們輪流管理寺院,不能拒絕輪到自己的次序。應該像其他比丘做的那樣。但是,對於沒有同伴或獨自一人的比丘,沒有人拿飯來供養他,不應該輪到他管理寺院。
Yampi pākavaṭṭatthāya vihāre ṭhapenti, taṃ gahetvā upajīvantena ṭhātabbaṃ. Yo taṃ na upajīvati, so vāraṃ na gāhāpetabbo. Phalāphalatthāyapi vihāre bhikkhuṃ ṭhapenti, jaggitvā gopetvā phalavārena bhājetvā khādanti. Yo tāni khādati, tena ṭhātabbaṃ, anupajīvanto na gāhāpetabbo. Senāsanamañcapīṭhapaccattharaṇarakkhaṇatthāyapi ṭhapenti, āvāse vasantena ṭhātabbaṃ, abbhokāsiko pana rukkhamūliko vā na gāhāpetabbo. Eko navako hoti, bahussuto pana bahūnaṃ dhammaṃ vāceti, paripucchaṃ deti, pāḷiṃ vaṇṇeti, dhammakathaṃ katheti, saṅghassa bhāraṃ nittharati, ayaṃ lābhaṃ paribhuñjantopi āvāse vasantopi vāraṃ na gāhāpetabbo. 『『Purisaviseso nāma ñātabbo』』ti vadanti. Uposathāgārapaṭimāgharajagganakassa pana diguṇaṃ yāgubhattaṃ, devasikaṃ taṇḍulanāḷi, saṃvacchare ticīvaraṃ dasavīsagghanakaṃ kappiyabhaṇḍañca dātabbaṃ. Sace pana tassa taṃ labhamānasseva pamādena tattha kiñci nassati, sabbaṃ gīvā. Bandhitvā balakkārena acchinnaṃ, na gīvā. Tattha cetiyassa vā saṅghassa vā santakena cetiyassa santakaṃ rakkhāpetuṃ vaṭṭati, cetiyassa santakena saṅghassa santakaṃ rakkhāpetuṃ na vaṭṭati. Yaṃ pana cetiyassa santakena saddhiṃ saṅghassa santakaṃ ṭhapitaṃ hoti, taṃ cetiyasantake rakkhāpite rakkhitameva hotīti evaṃ vaṭṭati. Pakkhavārena uposathāgārādīni rakkhatopi pamādavasena naṭṭhaṃ gīvāyevāti.
Iti pāḷimuttakavinayavinicchayasaṅgahe
Bhaṇḍapaṭisāmanavinicchayakathā samattā.
- Kayavikkayasamāpattivinicchayakathā
57.Kayavikkayasamāpattīti kayavikkayasamāpajjanaṃ. 『『Iminā imaṃ dehī』』tiādinā (pārā. aṭṭha.
Yampi pākavaṭṭatthāya vihāre ṭhapenti, taṃ gahetvā upajīvantena ṭhātabbaṃ. Yo taṃ na upajīvati, so vāraṃ na gāhāpetabbo. Phalāphalatthāyapi vihāre bhikkhuṃ ṭhapenti, jaggitvā gopetvā phalavārena bhājetvā khādanti. Yo tāni khādati, tena ṭhātabbaṃ, anupajīvanto na gāhāpetabbo. Senāsanamañcapīṭhapaccattharaṇarakkhaṇatthāyapi ṭhapenti, āvāse vasantena ṭhātabbaṃ, abbhokāsiko pana rukkhamūliko vā na gāhāpetabbo. Eko navako hoti, bahussuto pana bahūnaṃ dhammaṃ vāceti, paripucchaṃ deti, pāḷiṃ vaṇṇeti, dhammakathaṃ katheti, saṅghassa bhāraṃ nittharati, ayaṃ lābhaṃ paribhuñjantopi āvāse vasantopi vāraṃ na gāhāpetabbo. 『『Purisaviseso nāma ñātabbo』』ti vadanti. Uposathāgārapaṭimāgharajagganakassa pana diguṇaṃ yāgubhattaṃ, devasikaṃ taṇḍulanāḷi, saṃvacchare ticīvaraṃ dasavīsagghanakaṃ kappiyabhaṇḍañca dātabbaṃ. Sace pana tassa taṃ labhamānasseva pamādena tattha kiñci nassati, sabbaṃ gīvā. Bandhitvā balakkārena acchinnaṃ, na gīvā. Tattha cetiyassa vā saṅghassa vā santakena cetiyassa santakaṃ rakkhāpetuṃ vaṭṭati, cetiyassa santakena saṅghassa santakaṃ rakkhāpetuṃ na vaṭṭati. Yaṃ pana cetiyassa santakena saddhiṃ saṅghassa santakaṃ ṭhapitaṃ hoti, taṃ cetiyasantake rakkhāpite rakkhitameva hotīti evaṃ vaṭṭati. Pakkhavārena uposathāgārādīni rakkhatopi pamādavasena naṭṭhaṃ gīvāyevāti. 因此,爲了保護寺院中放置的物品,應該由住持負責。如果住持不負責,那麼就不應承擔責任。爲了果實的緣故也在寺院中放置比丘,照看並保護果實,吃的時候也要分享。如果有人吃了這些果實,那麼就應由他負責,不負責的人則不應承擔責任。爲了保護臥具、坐墊和背墊等物品,也應由住持負責,露天或樹下的人則不應承擔責任。一個新來的比丘,雖然博學,但對許多人講法、回答問題、解釋巴利文、講法義,承擔僧團的負擔,即使他在住處享受這些利益,也不應承擔責任。人們說"應知道他是個特別的人"。對於齋堂、佛像、法座等的供養,應提供雙倍的粥和飯、天神的米、每年應提供三件袈裟和適合的物品。如果因他的疏忽而丟失任何東西,那麼就應由他負責。如果被捆綁的物品被盜賊拿走,則不應承擔責任。應當保護寺院或僧團的物品,但不應保護寺院的物品與僧團的物品。如果物品是與寺院的物品一起放置的,那麼在寺院的保護下是安全的。因此,即使在保護齋堂等地方,也因疏忽而丟失的責任依然存在。 此為巴利文的法則和規定的總結。 物品保管的規定已完成。 身體的病痛與安樂的規定。身體的病痛是指身體的病痛的消失。 "請給我這個"等。
2.595) hi nayena parassa kappiyabhaṇḍaṃ gaṇhanto kayaṃ samāpajjati, attano kappiyabhaṇḍaṃ dento vikkayaṃ. Ayaṃ pana kayavikkayo ṭhapetvā pañca sahadhammike avasesehi gihipabbajitehi antamaso mātāpitūhipi saddhiṃ na vaṭṭati.
Tatrāyaṃ vinicchayo – vatthena vā vatthaṃ hotu, bhattena vā bhattaṃ, yaṃ kiñci kappiyaṃ 『『iminā imaṃ dehī』』ti vadati, dukkaṭaṃ. Evaṃ vatvā mātuyāpi attano bhaṇḍaṃ deti, dukkaṭaṃ, 『『iminā imaṃ dehī』』ti vutto vā 『『imaṃ dehi, imaṃ te dassāmī』』ti taṃ vatvā vā mātuyāpi bhaṇḍaṃ attanā gaṇhāti, dukkaṭaṃ, attano bhaṇḍe parahatthaṃ, parabhaṇḍe ca attano hatthaṃ sampatte nissaggiyaṃ pācittiyaṃ. Mātaraṃ vā pana pitaraṃ vā 『『imaṃ dehī』』ti vadato viññatti na hoti, 『『imaṃ gaṇhāhī』』ti dadato saddhādeyyavinipātanaṃ na hoti. Aññātakaṃ 『『imaṃ dehī』』ti vadato viññatti, 『『imaṃ gaṇhāhī』』ti dadato saddhādeyyavinipātanaṃ, 『『iminā imaṃ dehī』』ti kayavikkayaṃ āpajjato nissaggiyaṃ. Tasmā kappiyabhaṇḍaṃ parivattantena mātāpitūhipi saddhiṃ kayavikkayaṃ, aññātakehi saddhiṃ tisso āpattiyo mocentena parivattetabbaṃ.
Tatrāyaṃ parivattanavidhi – bhikkhussa pātheyyataṇḍulā honti, so antarāmagge bhattahatthaṃ purisaṃ disvā 『『amhākaṃ taṇḍulā atthi, na ca no imehi attho, bhattena pana attho』』ti vadati, puriso taṇḍule gahetvā bhattaṃ deti, vaṭṭati. Tissopi āpattiyo na honti, antamaso nimittakammamattampi na hoti. Kasmā? Mūlassa atthitāya. Yo pana evaṃ akatvā 『『iminā imaṃ dehī』』ti parivatteti, yathāvatthukameva. Vighāsādaṃ disvā 『『imaṃ odanaṃ bhuñjitvā rajanaṃ vā dārūni vā āharā』』ti vadati, rajanachalligaṇanāya dārugaṇanāya ca nissaggiyāni honti. 『『Imaṃ odanaṃ bhuñjitvā imaṃ nāma karothā』』ti dantakārādīhi sippikehi dhammakaraṇādīsu taṃ taṃ parikkhāraṃ kāreti, rajakehi vā vatthaṃ dhovāpeti, yathāvatthukameva. Nahāpitena kese chindāpeti , kammakārehi navakammaṃ kāreti, yathāvatthukameva. Sace pana 『『idaṃ bhattaṃ bhuñjitvā idaṃ karothā』』ti na vadati, 『『idaṃ bhattaṃ bhuñja, bhuttosi, bhuñjissasi, idaṃ nāma karohī』』ti vadati, vaṭṭati. Ettha ca kiñcāpi vatthadhovane vā kesacchedane vā bhūmisodhanādinavakamme vā parabhaṇḍaṃ attano hatthagataṃ nissajjitabbaṃ nāma natthi, mahāaṭṭhakathāyaṃ pana daḷhaṃ katvā vuttattā na sakkā etaṃ paṭikkhipituṃ, tasmā yathā nissaggiyavatthumhi paribhutte vā naṭṭhe vā pācittiyaṃ deseti, evamidhāpi desetabbaṃ.
2.595.以此方法獲取他人的合法物品而自己使用,或將自己的合法物品給予他人出售。除了五種同法者以外,即使是與父母等親屬進行此類交易也是不允許的。 在此判決中有如下規定:無論是以物品換物品,或以食物換食物,只要說"用這個給我那個",就犯了輕垢罪。即使這樣對自己的母親說,也犯了輕垢罪。如果被要求"給我這個"或自己說"拿去,我會給你那個"而拿取母親的物品,也犯了輕垢罪。自己的物品落入他人之手,他人的物品落入自己之手,都構成了可捨棄的波逸提罪。但是如果對母親或父親說"給我這個",並非懇求;如果給予他們說"拿去吧",也不構成破壞信施。對於陌生人說"給我這個"是懇求,給予他們說"拿去吧"是破壞信施,而說"用這個給我那個"則構成可捨棄的波逸提罪。因此,在與父母等親屬進行合法物品交易時,以及與陌生人進行三種違犯時,都應當進行交易。 其交易方式如下:比丘有旅行用的大米,在路上遇到手持食物的人,說"我們有大米,但用不著這些,我們需要的是食物",那人拿走大米並給予食物,這是允許的。在這種情況下,連最小的過失也不會產生。為什麼?因為有根本的需求。但如果不這樣做而說"用這個給我那個"進行交易,就按實際情況處理。看到剩飯時說"吃完這些飯後拿來染料或木頭",就要因染料和木頭的數量而捨棄。說"吃完這飯後做這個"而讓工匠製作牙籤等用具,或讓染工洗衣服,也按實際情況處理。讓理髮師剪頭髮,讓工人做新的工作,也按實際情況處理。但如果不說"吃完這飯後做那個",而是說"吃這飯吧,你已經吃過了或將要吃,做這個吧",這是允許的。在這裡,雖然在洗衣服、剪頭髮或做新工作時,他人的物品落入自己手中並不需要捨棄,但大阿毗達摩中已明確說過,因此不能否認。所以就像在可捨棄的事物被使用或毀壞時要懺悔波逸提罪一樣,在這裡
Yaṃ kiñci kappiyabhaṇḍaṃ gaṇhitukāmatāya agghaṃ pucchituṃ vaṭṭati, tasmā 『『ayaṃ tava patto kiṃ agghatī』』ti pucchite 『『idaṃ nāmā』』ti vadati, sace attano kappiyabhaṇḍaṃ mahagghaṃ hoti, evañca naṃ paṭivadati 『『upāsaka mama idaṃ vatthu mahagghaṃ, tava pattaṃ aññassa dehī』』ti. Taṃ sutvā itaro 『『aññaṃ thālakampi dassāmī』』ti vadati, gaṇhituṃ vaṭṭati. Sace so patto mahaggho, bhikkhuno vatthu appagghaṃ, pattasāmiko cassa appagghabhāvaṃ na jānāti, patto na gahetabbo, 『『mama vatthu appaggha』』nti ācikkhitabbaṃ. Mahagghabhāvaṃ ñatvā vañcetvā gaṇhantopi hi bhaṇḍaṃ agghāpetvā kāretabbataṃ āpajjati. Sace pattasāmiko 『『hotu, bhante, sesaṃ mama puññaṃ bhavissatī』』ti deti, vaṭṭati. Kappiyakārakassa pana 『『iminā imaṃ gahetvā dehī』』ti ācikkhituṃ vaṭṭati, tasmā yassa hatthato bhaṇḍaṃ gaṇhāti, taṃ ṭhapetvā aññaṃ antamaso tassa puttabhātikampi kappiyakārakaṃ katvā 『『iminā imaṃ nāma gahetvā dehī』』ti ācikkhati, so ce cheko hoti, punappunaṃ apanetvā vivaditvā gaṇhāti, tuṇhībhūtena ṭhātabbaṃ. No ce cheko hoti, na jānāti gahetuṃ, vāṇijako ca taṃ vañceti, 『『mā gaṇhāhī』』ti vattabbo.
『『Idaṃ paṭiggahitaṃ telaṃ vā sappi vā amhākaṃ atthi, amhākañca aññena appaṭiggahitakena attho』』ti vutte pana sace so taṃ gahetvā aññaṃ deti, paṭhamaṃ attano telaṃ na mināpetabbaṃ. Kasmā? Nāḷiyañhi avasiṭṭhatelaṃ hoti, taṃ pacchā minantassa appaṭiggahitaṃ dūseyya. Ayañca kayavikkayo nāma kappiyabhaṇḍavasena vutto. Kappiyena hi kappiyaṃ parivattentassa kayavikkayasikkhāpadena nissaggiyaṃ vuttaṃ, akappiyena pana akappiyaṃ parivattentassa, kappiyena vā akappiyaṃ akappiyena vā kappiyaṃ parivattentassa rūpiyasaṃvohārasikkhāpadena nissaggiyaṃ, tasmā ubhosu vā ekasmiṃ vā akappiye sati rūpiyasaṃvohāro nāma hoti.
Yaṃ kiñci kappiyabhaṇḍaṃ gaṇhitukāmatāya agghaṃ pucchituṃ vaṭṭati, tasmā 『『ayaṃ tava patto kiṃ agghatī』』ti pucchite 『『idaṃ nāmā』』ti vadati, sace attano kappiyabhaṇḍaṃ mahagghaṃ hoti, evañca naṃ paṭivadati 『『upāsaka mama idaṃ vatthu mahagghaṃ, tava pattaṃ aññassa dehī』』ti。聽到這話,另一個人說「我會給你另一個碗」,這也是允許的。如果這個碗很貴,而比丘的物品不貴,並且他不知道碗的價值,那麼這個碗就不應被接受,必須說「我的物品不貴」。如果知道這個碗的價值而故意隱瞞,接受后又要以高價出售,就會落入可捨棄的波逸提罪。如果碗的主人說「好吧,施主,剩下的會成為我的功德」,這也是允許的。合法交易者可以說「用這個給我那個」,因此如果有人從他手中拿走物品,除了他之外,甚至他的兒子或兄弟也可以說「用這個給我那個」,如果他是個貪婪的人,反覆拿走並爭辯,就應保持沉默。如果他不是貪婪的,不知道如何接受,商人也會欺騙他,應該說「不要拿走」。 「這瓶油或黃油是我們的,另外還有一瓶未被接受的油」,如果他說他接受了另一瓶油,那麼他不應減少他自己的油。為什麼?因為油是剩下的,若減少則會變壞。而這就是所謂的合法物品的交換。合法物品在合法交換時,依據合法物品的規定,被稱為可捨棄的波逸提罪;而不合法的物品在不合法交換時,合法物品或不合法物品在合法交換時,被稱為銀錢的交易規定,因此在兩者或同一項不合法物品存在時,銀錢的交易
- Rūpiyasaṃvohārassa ca garubhāvadīpanatthaṃ idaṃ pattacatukkaṃ veditabbaṃ. Yo hi rūpiyaṃ uggaṇhitvā tena ayabījaṃ samuṭṭhāpeti, taṃ koṭṭāpetvā tena lohena pattaṃ kāreti, ayaṃ patto mahāakappiyo nāma, na sakkā kenaci upāyena kappiyo kātuṃ. Sacepi taṃ vināsetvā thālakaṃ kāreti, tampi akappiyaṃ. Vāsiṃ kāreti, tāya chinnadantakaṭṭhampi akappiyaṃ. Baḷisaṃ kāreti, tena māritā macchāpi akappiyā. Vāsiṃ tāpetvā udakaṃ vā khīraṃ vā uṇhāpeti, tampi akappiyameva.
Yo pana rūpiyaṃ uggaṇhitvā tena pattaṃ kiṇāti, ayampi patto akappiyo. 『『Pañcannampi sahadhammikānaṃ na kappatī』』ti mahāpaccariyaṃ vuttaṃ. Sakkā pana kappiyo kātuṃ. So hi mūle mūlasāmikānaṃ, patte ca pattasāmikānaṃ dinne kappiyo hoti, kappiyabhaṇḍaṃ datvā gahetvā paribhuñjituṃ vaṭṭati.
Yopi rūpiyaṃ uggaṇhāpetvā kappiyakārakena saddhiṃ kammārakulaṃ gantvā pattaṃ disvā 『『ayaṃ mayhaṃ ruccatī』』ti vadati, kappiyakārako ca taṃ rūpiyaṃ datvā kammāraṃ saññāpeti, ayampi patto kappiyavohārena gahitopi dutiyapattasadisoyeva, mūlassa sampaṭicchitattā akappiyo. Kasmā sesānaṃ na kappatīti? Mūlassa anissaṭṭhattā.
Yo pana rūpiyaṃ asampaṭicchitvā 『『therassa pattaṃ kiṇitvā dehī』』ti pahitakappiyakārakena saddhiṃ kammārakulaṃ gantvā pattaṃ disvā 『『ime kahāpaṇe gahetvā imaṃ dehī』』ti kahāpaṇe dāpetvā gahito, ayaṃ patto etasseva bhikkhuno na vaṭṭati dubbicāritattā, aññesaṃ pana vaṭṭati mūlassa asampaṭicchitattā. Mahāsumattherassa kira upajjhāyo anuruddhatthero nāma ahosi. So attano evarūpaṃ pattaṃ sappissa pūretvā saṅghassa nissajji. Tipiṭakacūḷanāgattherassa saddhivihārikānaṃ evarūpo patto ahosi. Taṃ theropi sappissa pūretvā saṅghassa nissajjāpesīti. Idaṃ akappiyapattacatukkaṃ.
Sace pana rūpiyaṃ asampaṭicchitvā 『『therassa pattaṃ kiṇitvā dehī』』ti pahitakappiyakārakena saddhiṃ kammārakulaṃ gantvā pattaṃ disvā 『『ayaṃ mayhaṃ ruccatī』』ti vā 『『imāhaṃ gahessāmī』』ti vā vadati, kappiyakārako ca taṃ rūpiyaṃ datvā kammāraṃ saññāpeti, ayaṃ patto sabbakappiyo buddhānampi paribhogāraho. Imaṃ pana rūpiyasaṃvohāraṃ karontena 『『iminā imaṃ gahetvā dehī』』ti kappiyakārakampi ācikkhituṃ na vaṭṭati.
Iti pāḷimuttakavinayavinicchayasaṅgahe
Kayavikkayasamāpattivinicchayakathā samattā.
- Rūpiyādipaṭiggahaṇavinicchayakathā
59.Rūpiyādipaṭiggahoti jātarūpādipaṭiggaṇhanaṃ. Tattha (pārā. aṭṭha.
58.關於銀錢交易的重價值的規定,應理解此四種碗。誰若以銀錢獲取,然後用鐵打製碗,這個碗被稱為大不合法,無法以任何方式合法化。如果他摧毀了它而製作了小碗,這也是不合法的。如果他製作了碗,且用它切斷了牙齒,這也是不合法的。如果製作了大碗,連被打死的魚也是不合法的。如果用小碗加熱水或牛奶,這也是不合法的。 如果以銀錢獲取並出售碗,這個碗也是合法的。「五個同法者不合法」的大法則已被說明。確實可以合法化。因為在根本處,根本的主人給予碗時是合法的,可以將合法物品給予並使用。 如果有人以銀錢獲取並與合法交易者一起去工匠的地方,看到碗說「我喜歡這個」,合法交易者便將銀錢給工匠,得到的碗也是合法的。因為根本被接受,所以不合法。為什麼其他的不能合法?因為根本未被接受。 如果以銀錢未被接受而說「請給我長老的碗」,與合法交易者一起去工匠的地方,看到碗說「把這些錢拿走,給我這個」,被接受后,得到的碗對這個比丘不合法,然而對其他人是合法的,因為根本未被接受。大阿毗達摩的長老名為阿努魯達,他在自己這樣的碗中裝滿了美好的東西,然後將其交給僧團。大毗特卡的長老也有這樣的碗。他也裝滿了美好的東西,然後交給僧團。這個不合法的碗的四種情況。 如果以銀錢未被接受而說「請給我長老的碗」,與合法交易者一起去工匠的地方,看到碗說「我喜歡這個」或「我將會拿走這個」,合法交易者便將銀錢給工匠,得到的碗是所有合法的,甚至是佛陀的供養。對於進行這種銀錢交易的人,不應說「用這個給我那個」。 這就是關於巴利文的法則的總結。 關於合法物品的判定與討論。 59.合法物品的判定是指金銀物品的判定。在此(巴利文)
2.583-4) jātarūpaṃ rajataṃ jātarūpamāsako rajatamāsakoti catubbidhaṃ nissaggiyavatthu. Tambalohādīhi kato lohamāsako. Sāradārunā vā veḷupesikāya vā antamaso tālapaṇṇenapi rūpaṃ chinditvā kato dārumāsako. Lākhāya vā niyyāsena vā rūpaṃ samuṭṭhāpetvā kato jatumāsako. Yo yo yattha yattha janapade yadā yadā vohāraṃ gacchati, antamaso aṭṭhimayopi cammamayopi rukkhaphalabījamayopi samuṭṭhāpitarūpopi asamuṭṭhāpitarūpopīti ayaṃ sabbopi rajatamāsakeneva saṅgahito. Muttā maṇi veḷuriyo saṅkho silā pavāḷaṃ lohitaṅko masāragallaṃ satta dhaññāni dāsidāsakhettavatthupupphārāmaphalārāmādayoti idaṃ dukkaṭavatthu. Tattha nissaggiyavatthuṃ attano vā saṅghagaṇapuggalacetiyānaṃ vā atthāya sampaṭicchituṃ na vaṭṭati. Attano atthāya sampaṭicchato nissaggiyaṃ pācittiyaṃ hoti, sesānaṃ atthāya dukkaṭaṃ. Dukkaṭavatthuṃ sabbesampi atthāya sampaṭicchato dukkaṭameva.
Tatrāyaṃ vinicchayo (pārā. aṭṭha. 2.538-9) – sace koci jātarūparajataṃ āharitvā 『『idaṃ saṅghassa dammi, ārāmaṃ vā karotha cetiyaṃ vā bhojanasālādīnaṃ vā aññatara』』nti vadati, idaṃ sampaṭicchituṃ na vaṭṭati. Sace pana 『『nayidaṃ bhikkhūnaṃ sampaṭicchituṃ vaṭṭatī』』ti paṭikkhitte 『『vaḍḍhakīnaṃ vā kammakārānaṃ vā hatthe bhavissati , kevalaṃ tumhe sukatadukkaṭaṃ jānāthā』』ti vatvā tesaṃ hatthe datvā pakkamati, vaṭṭati. Athāpi 『『mama manussānaṃ hatthe bhavissati, mayhameva vā hatthe bhavissati, kevalaṃ tumhe yaṃ yassa dātabbaṃ, tadatthāya pesethā』』ti vadati, evampi vaṭṭati. Sace pana saṃghaṃ vā gaṇaṃ vā puggalaṃ vā anāmasitvā 『『idaṃ hiraññasuvaṇṇaṃ cetiyassa dema, vihārassa dema, navakammassa demā』』ti vadanti, paṭikkhipituṃ na vaṭṭati, 『『ime idaṃ bhaṇantī』』ti kappiyakārakānaṃ ācikkhitabbaṃ. 『『Cetiyādīnaṃ atthāya tumhe gahetvā ṭhapetvā』』ti vutte pana 『『amhākaṃ gahetuṃ na vaṭṭatī』』ti paṭikkhipitabbaṃ.
Sace pana koci bahuṃ hiraññasuvaṇṇaṃ ānetvā 『『idaṃ saṃghassa dammi, cattāro paccaye paribhuñjathā』』ti vadati, tañce saṃgho sampaṭicchati, paṭiggahaṇepi paribhogepi āpatti. Tatra ceko bhikkhu 『『nayidaṃ kappatī』』ti paṭikkhipati, upāsako ca 『『yadina kappati, mayhameva bhavissatī』』ti taṃ ādāya gacchati. So bhikkhu 『『tayā saṃghassa lābhantarāyo kato』』ti na kenaci kiñci vattabbo. Yo hi taṃ codeti, sveva sāpattiko hoti. Tena panekena bahū anāpattikā katā. Sace pana bhikkhūhi 『『na vaṭṭatī』』ti paṭikkhitte 『『kappiyakārakānaṃ vā hatthe bhavissati, mama purisānaṃ vā mayhaṃ vā hatthe bhavissati, kevalaṃ tumhe paccaye paribhuñjathā』』ti vadati, vaṭṭati.
Catupaccayatthāya ca dinnaṃ yena yena paccayena attho hoti, taṃ tadatthaṃ upanetabbaṃ. Civaratthāya dinnaṃ cīvareyeva upanetabbaṃ. Sace cīvarena tādiso attho natthi, piṇḍapātādīhi saṃgho kilamati, saṃghasuṭṭhutāya apaloketvā tadatthāyapi upanetabbaṃ. Esa nayo piṇḍapātagilānapaccayatthāya dinnepi. Senāsanatthāya dinnaṃ pana senāsanassa garubhaṇḍattā senāsaneyeva upanetabbaṃ. Sace pana bhikkhūsu senāsanaṃ chaḍḍetvā gatesu senāsanaṃ vinassati, īdise kāle senāsanaṃ vissajjetvāpi bhikkhūnaṃ paribhogo anuññāto, tasmā senāsanajagganatthaṃ mūlacchejjaṃ akatvā yāpanamattaṃ paribhuñjitabbaṃ.
2.583-4.金銀物品的四種合法物品。用銅鐵等製成的金屬物品。用櫸木或椰子樹葉,甚至用棕櫚葉切割而成的木製物品。用蠟或其他材料製成的金屬物品。無論在何處何時,任何地方的交易,無論是骨制的、皮製的、樹果種子的、被種植的或未被種植的物品,皆可被視為金屬物品的合法物品。珍珠、寶石、琉璃、石頭、珊瑚、紅色染料、米、七種穀物、奴隸、田地、花卉、果實等,皆為輕垢物品。在此,合法物品不能爲了自己或僧團的利益而接受。爲了自己的利益而接受則構成可捨棄的波逸提罪,而其他的利益則為輕垢罪。輕垢物品若為所有利益而接受,則皆為輕垢罪。 在此判決中(巴利文 2.538-9)—如果有人帶來金銀物品,說「我將給僧團,或為園林、聖地、食堂等其他地方」,則不應接受。如果說「這可以被比丘們接受」,則拒絕後說「這將交給工匠或其他人,你們要知道善惡的果報」,然後將其交給他們,這也是允許的。若再說「這將給我的人,或將給我自己,只有你們應給予」,這也是允許的。如果不提及僧團、團體或個人,而說「我將給這個金子、黃金、聖地、寺院、新工作」,則不應拒絕,應該告知合法交易者「你們應當接受這些」。如果說「爲了聖地等,你們應當接受」,則應拒絕說「我們不能接受」。 如果有人帶來大量金銀物品,並說「我將給僧團,四種條件請你們享用」,如果僧團接受了,則在接受和使用時都構成違犯。在此,有位比丘說「這不合法」,而信士則說「如果合法,我將擁有它」。那位比丘則不能對此做出任何迴應。誰若指責他,自己也將受到懲罰。因此,有些人被視為無罪。如果比丘們說「這不合法」,而合法交易者則說「這將給我的人或我自己,只有你們應享用」,這也是允許的。 爲了四種條件而給予的物品,必須為此目的而提供。爲了衣物的目的,必須提供衣物。如果沒有衣物的相關利益,僧團將感到疲憊,因此即使不看僧團的情況,也應為此目的而提供。這同樣適用於食物的目的。如果是爲了住所的目的,則因住所的重物,必須提供住所。如果比丘們離開住所,住所將失去,若在這種情況下放棄住所,仍然允許比丘們享用。因此,爲了住所的目的,必須提供基本的食物。
- Sace koci 『『mayhaṃ tisassasampādanakaṃ mahātaḷākaṃ atthi, taṃ saṃghassa dammī』』ti vadati, tañce saṃgho sampaṭicchati, paṭiggahaṇepi paribhogepi āpattiyeva. Yo pana taṃ paṭikkhipati, so purimanayeneva na kenaci kiñci vattabbo. Yo hi taṃ codeti, sveva sāpattiko hoti . Tena panekena bahū anāpattikā katā. Yo pana 『『tādisaṃyeva taḷākaṃ dammī』』ti vatvā bhikkhūhi 『『na vaṭṭatī』』ti paṭikkhitto vadati 『『asukañca asukañca saṅghassa taḷākaṃ atthi, taṃ kathaṃ vaṭṭatī』』ti. So vattabbo 『『kappiyaṃ katvā dinnaṃ bhavissatī』』ti. Kathaṃ dinnaṃ kappiyaṃ hotīti. 『『Cattāro paccaye paribhuñjathā』』ti vatvā dinnanti. So sace 『『sādhu, bhante cattāro paccaye paribhuñjathā』』ti deti, vaṭṭati. Athāpi 『『taḷākaṃ gaṇhathā』』ti vatvā 『『na vaṭṭatī』』ti paṭikkhitto 『『kappiyakārako atthī』』ti pucchitvā 『『natthī』』ti vutte 『『idaṃ asuko nāma vicāressati, asukassa vā hatthe mayhaṃ vā hatthe bhavissati, saṅgho kappiyabhaṇḍaṃ paribhuñjatū』』ti vadati, vaṭṭati. Sacepi 『『na vaṭṭatī』』ti paṭikkhitto 『『udakaṃ paribhuñjissati, bhaṇḍakaṃ dhovissati, migapakkhino pivissantī』』ti vadati, evampi vaṭṭati. Athāpi 『『na vaṭṭatī』』ti paṭikkhitto vadati 『『kappiyasīsena gaṇhathā』』ti. 『『Sādhu upāsaka, saṅgho pānīyaṃ pivissati, bhaṇḍakaṃ dhovissati, migapakkhino pivissantī』』ti vatvā paribhuñjituṃ vaṭṭati. Athāpi 『『mama taḷākaṃ vā pokkharaṇiṃ vā saṅghassa dammī』』ti vutte 『『sādhu upāsaka, saṅgho pānīyaṃ pivissatī』』tiādīni vatvā paribhuñjituṃ vaṭṭatiyeva.
Yadi pana bhikkhūhi hatthakammaṃ yācitvā sahatthena ca kappiyapathaviṃ khaṇitvā udakaparibhogatthāya taḷākaṃ kāritaṃ hoti, tañce nissāya sassaṃ nipphādetvā manussā vihāre kappiyabhaṇḍaṃ denti, vaṭṭati. Atha manussā eva saṅghassa upakāratthāya saṅghikabhūmiṃ khaṇitvā taṃ nissāya nipphannasassato kappiyabhaṇḍaṃ denti, etampi vaṭṭati. 『『Amhākaṃ ekaṃ kappiyakārakaṃ ṭhapethā』』ti vutte ca ṭhapetumpi labbhati. Atha te manussā rājabalinā upaddutā pakkamanti, aññe paṭipajjanti, na ca bhikkhūnaṃ kiñci denti, udakaṃ vāretuṃ labbhati, tañca kho kasikammakāleyeva, na sassakāle. Sace te vadanti 『『nanu, bhante, pubbepi manussā imaṃ nissāya sassaṃ akaṃsū』』ti, tato vattabbā 『『te saṅghassa imañca imañca upakāraṃ akaṃsu, idañcidañca kappiyabhaṇḍakaṃ adaṃsū』』ti. Sace te vadanti 『『mayampi dassāmā』』ti, evampi vaṭṭati.
60.如果有人說"我有一個能滿足三年需求的大池塘,我將給僧團",如果僧團接受了,在接受和使用時都構成違犯。而拒絕的人也不應被任何人責備。誰若指責他,自己也將受到懲罰。因此,有些人被視為無罪。如果他說"我也將給一個同樣的池塘",被比丘們拒絕後說"僧團有這樣那樣的池塘,那如何合法呢",應該說"如果合法地給予,那就可以"。如何才算合法給予呢?就是說"請享用四種資具"而給予。如果他說"好的,尊者們請享用四種資具",這是允許的。或者他說"請接受這個池塘",被拒絕後說"有合法交易者",被告知"沒有"后說"這個人將處理,或給我自己的人,請僧團享用合法物品",這也是允許的。即使被拒絕後說"將用於飲水、洗滌器具、讓野獸飲用",這樣也是允許的。或者他說"請以合法的方式接受",回答說"好的,信士,僧團將飲用水、洗滌器具、讓野獸飲用",然後享用也是允許的。如果他說"我將給僧團池塘或水池",回答說"好的,信士,僧團將飲用水"等,這也是允許的。 如果比丘們請求人工后親自挖掘合法的土地,建造池塘供水使用,並以此獲得糧食,人們則給予僧團合法物品,這是允許的。如果人們自發爲了幫助僧團而挖掘僧團的土地,並以此獲得的糧食給予合法物品,這也是允許的。如果被要求"請為我們設立一個合法交易者",也可以設立。如果那些人因國王的壓迫而離開,其他人接替,但不給予比丘任何東西,可以阻止他們取水,但只能在種植時期,不能在收穫季節。如果他們說"以前的人也是通過這個獲得糧食的",則應說"他們為僧團提供了這樣那樣的幫助,並給予了這些合法物品"。如果他們說"我們也會給予",這也是允許的。
Sace pana koci abyatto akappiyavohārena taḷākaṃ paṭiggaṇhāti vā kāreti vā, taṃ bhikkhūhi na paribhuñjitabbaṃ, taṃ nissāya laddhakappiyabhaṇḍampi akappiyameva . Sace bhikkhūhi pariccattabhāvaṃ ñatvā sāmiko vā tassa puttadhītaro vā añño vā koci vaṃse uppanno puna kappiyavohārena deti, vaṭṭati. Pacchinne kulavaṃse yo tassa janapadassa sāmiko, so acchinditvā kappiyavohārena puna deti cittalapabbate bhikkhunā nīhaṭaudakavāhakaṃ aḷanāgarājamahesī viya, evampi vaṭṭati. Kappiyavohārepi udakavasena paṭiggahitataḷāke suddhacittānaṃ mattikuddharaṇapāḷibandhanādīni ca kātuṃ vaṭṭati. Taṃ nissāya pana sassaṃ karonte disvā kappiyakārakaṃ ṭhapetuṃ na vaṭṭati. Yadi te sayameva kappiyabhaṇḍaṃ denti, gahetabbaṃ. No ce denti, na codetabbaṃ. Paccayavasena paṭiggahitataḷāke kappiyakārakaṃ ṭhapetuṃ vaṭṭati, mattikuddharaṇapāḷibandhanādīni kāretuṃ na vaṭṭati. Sace kappiyakārakā sayameva karonti, vaṭṭati. Abyattena pana lajjibhikkhunā kārāpitesu kiñcāpi paṭiggahaṇaṃ kappiyaṃ, bhikkhussa pana payogapaccayā uppannena missattā visagatapiṇḍapāto viya akappiyamaṃsarasamissabhojanaṃ viya ca dubbinibhogaṃ hoti, sabbesaṃ akappiyameva.
- Sace pana udakassa okāso atthi, taḷākassa pāḷi thirā, 『『yathā bahuṃ udakaṃ gaṇhāti, evaṃ karohi, tīrasamīpe udakaṃ karohī』』ti evaṃ udakameva vicāreti, vaṭṭati. Uddhane aggiṃ na pātenti, 『『udakakammaṃ labbhatu upāsakā』』ti vattuṃ vaṭṭati, 『『sassaṃ katvā āharathā』』ti vattuṃ pana na vaṭṭati. Sace pana taḷāke atibahuṃ udakaṃ disvā passato vā piṭṭhito vā mātikaṃ nīharāpeti, vanaṃ chindāpetvā kedāre kārāpeti, porāṇakedāresu vā pakatibhāgaṃ aggahetvā atirekaṃ gaṇhāti, navasasse vā aparicchinnabhāge 『『ettake kahāpaṇe dethā』』ti kahāpaṇe uṭṭhāpeti, sabbesaṃ akappiyaṃ.
Yo pana 『『kasatha vapathā』』ti avatvā 『『ettakāya bhūmiyā ettako nāma bhāgo』』ti evaṃ bhūmiṃ vā patiṭṭhāpeti, 『『ettake bhūmibhāge amhehi sassaṃ kataṃ, ettakaṃ nāma bhāgaṃ gaṇhathā』』ti vadantesu kassakesu bhūmippamāṇagahaṇatthaṃ rajjuyā vā daṇḍena vā mināti, khale vā ṭhatvā rakkhati, khalato vā nīharāpeti, koṭṭhāgāre vā paṭisāmeti, tasseva taṃ akappiyaṃ. Sace kassakā kahāpaṇe āharitvā 『『ime saṅghassa āhaṭā』』ti vadanti, aññataro ca bhikkhu 『『na saṅgho kahāpaṇe khādatī』』ti saññāya 『『ettakehi kahāpaṇehi sāṭake āharatha , ettakehi yāguādīni sampādethā』』ti vadati, yaṃ te āharanti, taṃ sabbesaṃ akappiyaṃ. Kasmā? Kahāpaṇānaṃ vicāritattā. Sace dhaññaṃ āharitvā 『『idaṃ saṅghassa āhaṭa』』nti vadanti, aññataro ca bhikkhu purimanayeneva 『『ettakehi vīhīhi idañcidañca āharathā』』ti vadati, yaṃ te āharanti, taṃ tasseva akappiyaṃ. Kasmā? Dhaññassa vicāritattā. Sace taṇḍulaṃ vā aparaṇṇaṃ vā āharitvā 『『idaṃ saṅghassa āhaṭa』』nti vadanti, aññataro ca bhikkhu purimanayeneva 『『ettakehi taṇḍulehi idañcidañca āharathā』』ti vadati, yaṃ te āharanti, taṃ sabbesaṃ kappiyaṃ. Kasmā? Kappiyānaṃ taṇḍulādīnaṃ vicāritattā. Kayavikkayepi anāpatti kappiyakārakassa ācikkhitattā.
如果有人不熟練地以非法方式接受或建造池塘,比丘們不應使用。通過此獲得的合法物品也是非法的。如果比丘們知道其已放棄,而所有人中有其子女或其他人再次以合法方式給予,這是允許的。如果該地區的主人在斷絕家系后再次以合法方式給予,就像比丘從柴達拉山取水的大蛇王后一樣,這也是允許的。即使在合法交易的池塘中,也可以製作純潔的泥質容器等。但如果看到他們在此種植糧食,不應設立合法交易者。如果他們自願給予合法物品,應接受。如果不給予,也不應要求。可以爲了資具而接受的池塘設立合法交易者,但不應讓他們製作泥質容器等。如果合法交易者自己做,這是允許的。但對於不熟練、害羞的比丘安排的,雖然接受是合法的,但因比丘的行為而產生的混雜,就像不合法的肉汁混雜的食物一樣,對所有人來說都是不合法的。 61.如果有水源和池塘的邊緣堅固,可以說"儘可能多地取水,在岸邊取水",這是允許的。不要在爐灶上生火,可以說"請信士們做水的工作",但不應說"種植后拿來"。如果看到池塘里有太多水,讓他們疏通或從後面疏通,砍伐樹林建造田地,或在古老的田地中不取正常部分而多取,在新種植的部分"給多少錢"而收取錢財,這些都是不合法的。 如果有人說"種植吧",而不說"這塊土地的這部分"等來確定土地範圍,但農民說"我們種植了這麼大的土地,請取這麼大的部分",用繩子或棍子測量,站在場地上看守,或從場地上取出,這對於他們來說都是不合法的。如果農民拿來錢說"這些是給僧團的",另一位比丘認為"僧團不吃錢",而說"用這些錢買衣服、粥等",他們拿來的都是不合法的。為什麼?因為錢被檢查過了。如果拿來穀物說"這是給僧團的",另一位比丘也像之前一樣說"用這麼多大米拿這個那個",他們拿來的對他來說都是不合法的。為什麼?因為穀物被檢查過了。如果拿來大米或其他穀物說"這是給僧團的",另一位比丘也像之前一樣說"用這麼多大米拿這個那個",他們拿來的對所有人來說都是合法的。為什麼?因為檢查過的大米等是合法的。由於告知了合法交易者,因此在交易中也沒有違犯。
- Pubbe pana cittalapabbate eko bhikkhu catusāladvāre 『『aho vata sve saṅghassa ettakappamāṇe pūve paceyyu』』nti ārāmikānaṃ saññājananatthaṃ bhūmiyaṃ maṇḍalaṃ akāsi. Taṃ disvā cheko ārāmiko tatheva katvā dutiyadivase bheriyā ākoṭitāya sannipatite saṅghe pūvaṃ gahetvā saṅghattheraṃ āha – 『『bhante, amhehi ito pubbe neva pitūnaṃ, na pitāmahānaṃ evarūpaṃ sutapubbaṃ, ekena ayyena catusāladvāre pūvatthāya saññā katā, ito dāni pabhuti ayyā attano attano cittānurūpaṃ vadantu, amhākampi phāsuvihāro bhavissatī』』ti. Mahāthero tatova nivatti, ekabhikkhunāpi pūvo na gahito. Evaṃ pubbe tatruppādaṃ na paribhuñjiṃsu. Tasmā –
Sallekhaṃ accajantena, appamattena bhikkhunā;
Kappiyepi na kātabbā, āmisatthāya lolatāti. (pārā. aṭṭha. 2.538-9);
Yo cāyaṃ taḷāke vutto, pokkharaṇīudakavāhakamātikādīsupi eseva nayo.
62.之前在柴達拉山上,有一位比丘在四門的入口處,做了一個小土堆,以便讓園丁們知道「唉,今天僧團應該有這麼多的食物」。看到這一幕,一位園丁也這樣做了,第二天當鼓聲響起,聚集的僧團中,他拿著食物對僧團長說:「尊者,我們以前從未聽說過這樣的事情,無論是父親還是祖父都沒有聽說過,只有一位老師在四門口為食物做了標記。從現在開始,尊者們應當各自根據自己的意願發言,我們的居所也會變得舒適。」大長老於是返回,連一位比丘也沒有拿到食物。之前他們並不享用這樣的食物。因此— 以少量的、謹慎的比丘; 合法的食物也不應被給予,因貪戀而得物質利益。 (巴利文 2.538-9); 這池塘中所說的,水源與水池、泥土等同樣的道理。
- Pubbaṇṇāparaṇṇaucchuphalāphalādīnaṃ viruhanaṭṭhānaṃ yaṃ kiñci khettaṃ vā vatthuṃ vā 『『dammī』』ti vuttepi 『『na vaṭṭatī』』ti paṭikkhipitvā taḷāke vuttanayeneva yadā kappiyavohārena 『『catupaccayaparibhogatthāya dammī』』ti vadati, tadā sampaṭicchitabbaṃ, 『『vanaṃ dammi araññaṃ dammī』』ti vutte pana vaṭṭati. Sace manussā bhikkhūhi anāṇattāyeva tattha rukkhe chinditvā aparaṇṇādīni sampādetvā bhikkhūnaṃ bhāgaṃ denti, vaṭṭati, adentā na codetabbā. Sace kenacideva antarāyena tesu pakkantesu aññe karonti, na ca bhikkhūnaṃ kiñci denti, te vāretabbā. Sace vadanti 『『nanu, bhante, pubbe manussā idha sassāni akaṃsū』』ti, tato vattabbā 『『te saṅghassa idañcidañca kappiyabhaṇḍaṃ adaṃsū』』ti. Sace vadanti 『『mayampi dassāmā』』ti, evaṃ vaṭṭati.
Kiñci sassuṭṭhānakaṃ bhūmippadesaṃ sandhāya 『『sīmaṃ demā』』ti vadanti, vaṭṭati. Sīmaparicchedanatthaṃ pana thambhā vā pāsāṇā vā sayaṃ na ṭhapetabbā, bhūmi nāma anagghā, appakenapi pārājiko bhaveyya. Ārāmikānaṃ pana vattabbaṃ 『『iminā ṭhānena amhākaṃ sīmā gatā』』ti. Sacepi hi te adhikaṃ gaṇhanti, pariyāyena kathitattā anāpatti. Yadi pana rājarājamahāmattādayo sayameva thambhe ṭhapāpetvā 『『cattāro paccaye paribhuñjathā』』ti denti, vaṭṭatiyeva.
Sace koci antosīmāyaṃ taḷākaṃ vā khaṇati, vihāramajjhena vā mātikaṃ neti, cetiyaṅgaṇabodhiyaṅgaṇādīni dussanti, vāretabbo. Sace saṅgho kiñci labhitvā āmisagarukatāya na vāreti, eko bhikkhu vāreti, sova bhikkhu issaro. Sace eko bhikkhu na vāreti 『『netha tumhe』』ti, tesaṃyeva pakkho hoti. Saṅgho vāreti, saṅghova issaro. Saṅghikesu hi kammesu yo dhammakammaṃ karoti, sova issaro. Sace vāriyamānopi karoti, heṭṭhā gahitaṃ paṃsuṃ heṭṭhā pakkhipitvā, upari gahitaṃ paṃsuṃ upari pakkhipitvā pūretabbā.
Sace koci yathājātameva ucchuṃ vā aparaṇṇaṃ vā alābukumbhaṇḍādikaṃ vā valliphalaṃ dātukāmo 『『etaṃ sabbaṃ ucchukhettaṃ aparaṇṇavatthuṃ valliphalāvāṭaṃ dammī』』ti vadati, saha vatthunā parāmaṭṭhattā na vaṭṭatīti mahāsumatthero āha. Mahāpadumatthero pana 『『abhilāpamattametaṃ, sāmikānaṃyeva hi so bhūmibhāgo, tasmā vaṭṭatī』』ti āha. 『『Dāsaṃ dammī』』ti vadati, na vaṭṭati. 『『Ārāmikaṃ dammi, veyyāvaccakaraṃ dammi, kappiyakārakaṃ dammī』』ti vutte vaṭṭati. Sace ārāmiko purebhattampi pacchābhattampi saṅghasseva kammaṃ karoti, sāmaṇerassa viya sabbaṃ bhesajjaṃ paṭijagganampi tassa kātabbaṃ. Sace purebhattameva saṅghassa kammaṃ karoti, pacchābhattaṃ attano karoti, sāyaṃ nivāpo na dātabbo. Yepi pañcadivasavārena vā pakkhavārena vā saṅghassa kammaṃ katvā sesakāle attano kammaṃ karonti, tesampi karaṇakāleyeva bhattañca nivāpo ca dātabbo. Sace saṅghassa kammaṃ natthi, attanoyeva kammaṃ katvā jīvanti, te ce hatthakammamūlaṃ ānetvā denti, gahetabbaṃ. No ce denti, na kiñci vattabbā. Yaṃ kiñci rajakadāsampi pesakāradāsampi ārāmikanāmena sampaṭicchituṃ vaṭṭati.
63.關於先前的果樹、次果、以及其他生長的地方,無論何時提到某塊田地或場所說「我將給予」,若被拒絕則「不允許」。當以合法的方式說「我將給予四種資具」時,應當接受;而當說「我將給予森林,我將給予荒野」時,則是允許的。如果人們因比丘的緣故在那兒砍伐樹木,收集次果等,給予比丘的份額,這是允許的,而不給予的則不應被責備。如果有人說「尊者,早先人們在這裡種植了糧食」,則應回答「他們給了僧團這樣的或那樣的合法物品」。如果他們說「我們也會給予」,這也是允許的。 任何提到「我們將劃定邊界」的地方,都是允許的。然而,爲了劃定邊界而放置的柱子或石頭不應由他們自己安置,土地是無價的,哪怕少量也可能導致出家者的失落。園丁們應當說「我們的邊界已經到達這個地方」。如果他們確實多拿了,因其言辭而不構成違犯。如果國王或大臣們自己放置了柱子,並說「請享用四種資具」,這是允許的。 如果有人在內邊界挖掘池塘,或者在寺院中搬運泥土,或者在聖地和菩提樹等地進行破壞,應該被阻止。如果僧團在獲得某物后因貪戀而不阻止,只有一位比丘阻止,那他是比丘中的領袖。如果一位比丘不阻止「你們不能來」,那他就是他們的支持者。若僧團阻止,那僧團就是領袖。在僧團的工作中,若有人做合法的工作,他就是領袖。如果他在被阻止的情況下進行工作,應將下面得到的泥土放下,上面得到的泥土放上,填滿。 如果有人想要給予如同原生的甘蔗或其他次果,或者如同蔬菜、果實等,說「我將給予所有的甘蔗田、次果的場所」,因其與場地相連而不允許,偉大的長老說。偉大的帕杜馬長老則說「這只是輕微的請求,確實是屬於主人的土地,因此是允許的」。他說「我將給予僕人」,這不允許。「我將給予園丁、給予服務者、給予合法交易者」,這是允許的。如果園丁在早晨或下午為僧團做工作,就像小沙門一樣,所有的藥物也應當給予他。如果在早晨為僧團做工作,下午則為自己做,傍晚的食物不應給予。如果在五天內或在某個時間段內為僧團做工作而在其他時間為自己做,他們在工作時都應給予食物和晚餐。如果僧團沒有工作,他們自己生活的話,若他們帶來手工藝品給予,應該接受。如果不給予,則不應說任何話。無論是金銀的僕人還是其他僕人,都應以園丁的名義接受。
Sace 『『gāvo demā』』ti vadanti, 『『na vaṭṭatī』』ti paṭikkhipitabbā. Imā gāvo kutoti. Paṇḍitehi pañcagorasaparibhogatthāya dinnāti. 『『Mayampi pañcagorasaparibhogatthāya demā』』ti vutte vaṭṭanti. Ajikādīsupi eseva nayo. 『『Hatthiṃ dema, assaṃ, mahiṃsaṃ, kukkuṭaṃ, sūkaraṃ demā』』ti vadanti, sampaṭicchituṃ na vaṭṭati. Sace keci manussā 『『appossukkā, bhante, tumhe hotha, mayaṃ ime gahetvā tumhākaṃ kappiyabhaṇḍaṃ dassāmā』』ti gaṇhanti, vaṭṭati. Kukkuṭasūkare 『『sukhaṃ jīvantū』』ti araññe vissajjāpetuṃ vaṭṭati. 『『Imaṃ taḷākaṃ, imaṃ khettaṃ, imaṃ vatthuṃ vihārassa demā』』ti vutte paṭikkhipituṃ na labbhati.
63.如果他們說"我們將給予牛",應該拒絕說"不允許"。這些牛是從哪裡來的?是智者們爲了享用五種乳製品而給予的。如果他們說"我們也將給予五種乳製品",這是允許的。山羊等也是同樣的道理。如果他們說"我們將給予大象、馬、水牛、雞、豬",不應接受。如果有人說"尊者們請放心,我們將拿這些給你們作為合法物品",這是允許的。可以讓雞和豬在森林中自由活動。如果他們說"我們將給予這個池塘、這塊田地、這塊場所給寺院",不應拒絕。
- Sace koci bhikkhuṃ uddissa dūtena hiraññasuvaṇṇādicīvaracetāpannaṃ pahiṇeyya 『『iminā cīvaracetāpannena cīvaraṃ cetāpetvā itthannāmaṃ bhikkhuṃ cīvarena acchādehī』』ti, so ce dūto taṃ bhikkhuṃ upasaṅkamitvā evaṃ vadeyya 『『idaṃ kho, bhante, āyasmantaṃ uddissa cīvaracetāpannaṃ ābhataṃ, paṭiggaṇhatu āyasmā cīvaracetāpanna』』nti, tena bhikkhunā so dūto evamassa vacanīyo 『『na kho mayaṃ, āvuso, cīvaracetāpannaṃ paṭiggaṇhāma, cīvarañca kho mayaṃ paṭiggaṇhāma kālena kappiya』』nti. So ce dūto taṃ bhikkhuṃ evaṃ vadeyya 『『atthi panāyasmato koci veyyāvaccakaro』』ti, cīvaratthikena bhikkhunā veyyāvaccakaro niddisitabbo ārāmiko vā upāsako vā 『『eso kho, āvuso, bhikkhūnaṃ veyyāvaccakaro』』ti. Na vattabbo 『『tassa dehī』』ti vā 『『so vā nikkhipissati, so vā parivattessati, so vā cetāpessatī』』ti . So ce dūto taṃ veyyāvaccakaraṃ saññāpetvā taṃ bhikkhuṃ upasaṅkamitvā evaṃ vadeyya 『『yaṃ kho, bhante, āyasmā veyyāvaccakaraṃ niddisi, āṇatto so mayā, upasaṅkamatu āyasmā kālena, cīvarena taṃ acchādessatī』』ti. Cīvaratthikena bhikkhunā veyyāvaccakaro upasaṅkamitvā dvattikkhattuṃ codetabbo sāretabbo 『『attho me, āvuso, cīvarenā』』ti. Na vattabbo 『『dehi me cīvaraṃ, āhara me cīvaraṃ, parivattehi me cīvaraṃ, cetāpehi me cīvara』』nti. Sace dvattikkhattuṃ codayamāno sārayamāno taṃ cīvaraṃ abhinipphādeti, iccetaṃ kusalaṃ. No ce abhinipphādeti, tattha gantvā catukkhattuṃ pañcakkhattuṃ chakkhattuparamaṃ tuṇhībhūtena uddissa ṭhātabbaṃ, na āsane nisīditabbaṃ, na āmisaṃ paṭiggahetabbaṃ, na dhammo bhāsitabbo. 『『Kiṃ kāraṇā āgatosī』』ti pucchiyamānena 『『jānāhi, āvuso』』ti ettakameva vattabbaṃ.
Sace āsane vā nisīdati, āmisaṃ vā paṭiggaṇhāti, dhammaṃ vā bhāsati, ṭhānaṃ bhañjati. Sace catukkhattuṃ codeti, catukkhattuṃ ṭhātabbaṃ. Pañcakkhattuṃ codeti, dvikkhattuṃ ṭhātabbaṃ. Chakkhattuṃ codeti, na ṭhātabbaṃ. Ekāya hi codanāya ṭhānadvayaṃ bhañjati. Yathā chakkhattuṃ codetvā na ṭhātabbaṃ, evaṃ dvādasakkhattuṃ ṭhatvā na codetabbaṃ. Tasmā sace codetiyeva na tiṭṭhati, cha codanā labbhanti. Sace tiṭṭhatiyeva na codeti, dvādasa ṭhānāni labbhanti. Sace codetipi tiṭṭhatipi, ekāya codanāya dve ṭhānāni hāpetabbāni. Tattha yo ekadivasameva punappunaṃ gantvā chakkhattuṃ codeti, sakiṃyeva vā gantvā 『『attho me, āvuso, cīvarenā』』ti chakkhattuṃ vadati, tattha ekadivasameva punappunaṃ gantvā dvādasakkhattuṃ tiṭṭhati, sakimeva vā gantvā tatra tatra ṭhāne tiṭṭhati, sopi sabbacodanāyo sabbaṭṭhānāni ca bhañjati, ko pana vādo nānādivasesu. Tato ce uttari vāyamamāno taṃ cīvaraṃ abhinipphādeti, payoge dukkaṭaṃ, paṭilābhena nissaggiyaṃ hoti. No ce sakkoti taṃ abhinipphādetuṃ, yato rājato rājamahāmattato vā assa bhikkhuno taṃ cīvaracetāpannaṃ ānītaṃ, tassa santikaṃ sāmaṃ vā gantabbaṃ, dūto vā pāhetabbo 『『yaṃ kho tumhe āyasmanto bhikkhuṃ uddissa cīvaracetāpannaṃ pahiṇittha, na taṃ tassa bhikkhuno kiñci atthaṃ anubhoti, yuñjantāyasmanto sakaṃ, mā tumhākaṃ santakaṃ vinassatū』』ti. Ayaṃ tattha sāmīci. Yo pana neva sāmaṃ gacchati, na dūtaṃ pāheti, vattabhede dukkaṭaṃ āpajjati.
- Kiṃ pana (pārā. aṭṭha.
64.如果有比丘通過使者派遣金銀等袈裟給某人,若說「用這件袈裟來覆蓋那位比丘」,那麼使者如果接近那位比丘並這樣說:「尊者,這是爲了您而準備的袈裟,請接受這件袈裟」,那麼那位比丘應當對使者說:「我們不接受這件袈裟,但我們會按時接受合法的袈裟。」如果使者對那位比丘說:「尊者,這裡有一位服務者嗎?」那麼由袈裟的比丘應當指明服務者,無論是園丁還是信士說:「這是比丘的服務者。」不應說「給他」或「他會丟掉,他會轉讓,他會給出。」如果使者指明了服務者並接近那位比丘並這樣說:「尊者,您所提到的服務者,我已經指明,您可以按時接近他,他會用袈裟來覆蓋您。」由袈裟的比丘應當接近並兩次勸告:「這是我所需要的袈裟。」不應說「給我袈裟,拿給我袈裟,轉給我袈裟,給我袈裟。」如果在兩次勸告中使者完成了袈裟的給予,這就是善行。如果沒有完成,應當在那兒待四次、五次、六次保持沉默,不應坐在座位上,不應接受物質,不應說法。如果被問到「您為何而來」,應當回答「請知道,朋友」,只需這樣說。 如果他坐在座位上,接受物質,或說法,便應當離開。如果他勸告四次,應當待四次。如果勸告五次,應當待兩次。如果勸告六次,則不應待。因為通過一次勸告可以離開兩個地方。就像勸告六次不應待一樣,待十二次也不應勸告。因此,如果他只勸告而不待,就會獲得六次勸告。如果他只待而不勸告,就會獲得十二個地方。如果同時勸告和待,則通過一次勸告可以去掉兩個地方。在那裡,如果某人一天到晚多次去勸告六次,或自己去說「這是我所需要的袈裟」,在那兒如果他一天到晚多次去待十二次,自己去待在各個地方,他也會通過所有的勸告和所有的地方說法。如果他進一步努力而完成了袈裟的給予,這在使用中是有過失的,因獲得而成就的不應有自棄。如果他不能完成,因國王或大臣的緣故,這件袈裟是為那位比丘而帶來的,他應當去與那位比丘會面,或使者應當被送走:「尊者們,您們為那位比丘派遣的袈裟,並未對那位比丘產生任何利益,尊者們應當保留自己的。」這是合適的。如果他既不去會面,也不送走使者,則在行為上會有過失。 65.那麼是什麼呢(巴利文 )。
2.538-9) sabbakappiyakārakesu evaṃ paṭipajjitabbanti? Na paṭipajjitabbaṃ. Ayañhi kappiyakārako nāma saṅkhepato duvidho niddiṭṭho aniddiṭṭho ca. Tattha niddiṭṭho duvidho bhikkhunā niddiṭṭho dūtena niddiṭṭhoti. Aniddiṭṭhopi duvidho mukhavevaṭikakappiyakārako parammukhakappiyakārakoti. Tesu bhikkhunā niddiṭṭho sammukhāsammukhavasena catubbidho hoti, tathā dūtena niddiṭṭhopi. Kathaṃ? Idhekacco bhikkhussa cīvaratthāya dūtena akappiyavatthuṃ pahiṇati, dūto taṃ bhikkhuṃ upasaṅkamitvā 『『idaṃ, bhante, itthannāmena tumhākaṃ cīvaratthāya pahitaṃ, gaṇhatha na』』nti vadati, bhikkhu 『『nayidaṃ kappatī』』ti paṭikkhipati, dūto 『『atthi pana te, bhante, veyyāvaccakaro』』ti pucchati, puññatthikehi ca upāsakehi 『『bhikkhūnaṃ veyyāvaccaṃ karothā』』ti āṇattā vā, bhikkhūnaṃ vā sandiṭṭhasambhattā keci veyyāvaccakarā honti, tesaṃ aññataro tasmiṃ khaṇe bhikkhussa santike nisinno hoti, bhikkhu taṃ niddisati 『『ayaṃ bhikkhūnaṃ veyyāvaccakaro』』ti, dūto tassa hatthe akappiyavatthuṃ datvā 『『therassa cīvaraṃ kiṇitvā dehī』』ti gacchati, ayaṃ bhikkhunā sammukhāniddiṭṭho.
No ce bhikkhussa santike nisinno hoti, apica kho bhikkhu niddisati 『『asukasmiṃ nāma gāme itthannāmo bhikkhūnaṃ veyyāvaccakaro』』ti, so gantvā tassa hatthe akappiyavatthuṃ datvā 『『therassa cīvaraṃ kiṇitvā dadeyyāsī』』ti āgantvā bhikkhussa ārocetvā gacchati, ayameko bhikkhunā asammukhāniddiṭṭho.
Na heva kho so dūto attanā āgantvā āroceti, apica kho aññaṃ pahiṇati 『『dinnaṃ mayā, bhante, tassa hatthe cīvaracetāpannaṃ, tumhe cīvaraṃ gaṇheyyāthā』』ti, ayaṃ dutiyo bhikkhunā asammukhāniddiṭṭho.
Na heva kho aññaṃ pahiṇati, apica gacchantova bhikkhuṃ vadati 『『ahaṃ tassa hatthe cīvaracetāpannaṃ dassāmi, tumhe cīvaraṃ gaṇheyyāthā』』ti, ayaṃ tatiyo bhikkhunā asammukhāniddiṭṭhoti evaṃ eko sammukhāniddiṭṭho tayo asammukhāniddiṭṭhāti ime cattāro bhikkhunā niddiṭṭhaveyyāvaccakarā nāma. Etesu idha vuttanayeneva paṭipajjitabbaṃ.
Aparo bhikkhu purimanayeneva dūtena pucchito natthitāya vā avicāretukāmatāya vā 『『natthamhākaṃ kappiyakārako』』ti vadati, tasmiṃ khaṇe koci manusso āgacchati, dūto tassa hatthe akappiyavatthuṃ datvā 『『imassa hatthato cīvaraṃ gaṇheyyāthā』』ti vatvā gacchati, ayaṃ dūtena sammukhāniddiṭṭhoti evaṃ eko sammukhāniddiṭṭho.
Aparo dūto gāmaṃ pavisitvā attanā abhirucitassa kassaci hatthe akappiyavatthuṃ datvā purimanayeneva āgantvā vā āroceti, aññaṃ vā pahiṇati 『『ahaṃ asukassa nāma hatthe cīvaracetāpannaṃ dassāmi, tumhe cīvaraṃ gaṇheyyāthā』』ti vatvā vā gacchati, ayaṃ tatiyo dūtena asammukhāniddiṭṭhoti evaṃ eko sammukhāniddiṭṭho tayo asammukhāniddiṭṭhāti ime cattāro dūtena niddiṭṭhaveyyāvaccakarā nāma. Etesu meṇḍakasikkhāpade vuttanayeneva paṭipajjitabbaṃ. Vuttañhetaṃ –
『『Santi, bhikkhave, manussā saddhā pasannā, te kappiyakārakānaṃ hatthe hiraññaṃ upanikkhipanti 『iminā yaṃ ayyassa kappiyaṃ, taṃ dethā』ti. Anujānāmi, bhikkhave, yaṃ tato kappiyaṃ, taṃ sādituṃ, na tvevāhaṃ, bhikkhave, 『kenaci pariyāyena jātarūparajataṃ sāditabbaṃ pariyesitabba』nti vadāmī』』ti (mahāva. 299).
65.那麼對於所有的合法交易者應該如何處理呢?不應該處理。因為這個合法交易者總的來說分為兩種:被指明的和未被指明的。其中被指明的又分為兩種:被比丘指明和被使者指明。未被指明的也分為兩種:面前的合法交易者和遠離面前的合法交易者。 其中被比丘指明的又有四種:面前和不面前。如何呢?這裡有一位比丘派遣使者向他要袈裟,使者接近那位比丘說:"尊者,這是為您準備的袈裟,請接受。"比丘說:"這不合適。"使者說:"尊者,您有服務者嗎?"有些為獲得功德的信士被指示"為比丘們服務",或者是比丘們的親朋好友中有些人在此時坐在比丘身邊,比丘指明他們說:"這是比丘們的服務者。"使者將不合適的物品交給他的手說:"請為長老買袈裟。"這就是被比丘面前指明的。 如果沒有坐在他身邊,但比丘指明說:"在某某村有某某人是比丘們的服務者。"他去將不合適的物品交給他的手說:"請為長老買袈裟。"來告知比丘后離去,這是比丘不面前指明的第一種。 不是他自己來告知的,而是派遣另一人說:"我已經給了那個人袈裟的物品,請您們接受袈裟。"這是比丘不面前指明的第二種。 也不是派遣另一人,而是自己走著對比丘說:"我將給那個人袈裟的物品,請您們接受袈裟。"這是比丘不面前指明的第三種。 如是有一種面前指明的,三種不面前指明的,這就是被比丘指明的四種服務者。應當按照這裡所說的方法處理。 另一位比丘也按照前述的方式被使者詢問,由於沒有或不願意檢查而說:"我們沒有合法交易者。"此時有個人來到,使者將不合適的物品交給他的手說:"請從這個人的手中接受袈裟。"這是被使者面前指明的。 另一位使者進入村莊,將不合適的物品交給他所喜歡的某人的手,然後按照前述的方式來告知或派遣另一人說:"我將給某某人袈裟的物品,請您們接受袈裟。"這是被使者不面前指明的第三種。 如是有一種面前指明的,三種不面前指明的,這就是被使者指明的四種服務者。應當按照在羊學處中所說的方法處理。因為已經說過: "諸比丘,有些人是信心滿足的,他們將金銀交給合法交易者的手,'用這個給尊者合法的。'我允許,從那裡取得的合法的,應當接受。但我並不說'以任何方式應當追求或接受金銀。'"(大品299)
Ettha codanāya parimāṇaṃ natthi, mūlaṃ asādiyantena sahassakkhattumpi codanāya vā ṭhānena vā kappiyabhaṇḍaṃ sādituṃ vaṭṭati. No ce deti, aññaṃ kappiyakārakaṃ ṭhapetvāpi āharāpetabbaṃ. Sace icchati, mūlasāmikānampi kathetabbaṃ. No ce icchati, na kathetabbaṃ.
Aparo bhikkhu purimanayeneva dūtena pucchito 『『natthamhākaṃ kappiyakārako』』ti vadati, tadañño samīpe ṭhito sutvā 『『āhara bho, ahaṃ ayyassa cīvaraṃ cetāpetvā dassāmī』』ti vadati. Dūto 『『handa bho dadeyyāsī』』ti tassa hatthe datvā bhikkhussa anārocetvāva gacchati, ayaṃ mukhavevaṭikakappiyakārako. Aparo bhikkhuno upaṭṭhākassa vā aññassa vā hatthe akappiyavatthuṃ datvā 『『therassa cīvaraṃ dadeyyāsī』』ti ettova pakkamati, ayaṃ parammukhākappiyakārakoti ime dve aniddiṭṭhakappiyakārakā nāma. Etesu aññātakaappavāritesu viya paṭipajjitabbaṃ. Sace sayameva cīvaraṃ ānetvā dadanti, gahetabbaṃ. No ce, na kiñci vattabbā. Yathā ca dūtassa hatthe cīvaratthāya akappiyavatthumhi pesite vinicchayo vutto, evaṃ piṇḍapātādīnampi atthāya pesite sayaṃ āgantvā dīyamāne ca vinicchayo veditabbo.
- Upanikkhittasādiyane pana ayaṃ vinicchayo (pārā. aṭṭha. 2.583-4) – kiñci akappiyavatthuṃ pādamūle ṭhapetvā 『『idaṃ ayyassa hotū』』ti vutte sacepi cittena sādiyati, gaṇhitukāmo hoti, kāyena vā vācāya vā 『『nayidaṃ kappatī』』ti paṭikkhipati, anāpatti . Kāyavācāhi vā appaṭikkhipitvāpi suddhacitto hutvā 『『nayidaṃ amhākaṃ kappatī』』ti na sādiyati, anāpattiyeva. Tīsu dvāresu hi yena kenaci paṭikkhittaṃ paṭikkhittameva hoti. Sace pana kāyavācāhi appaṭikkhipitvā cittena adhivāseti, kāyavācāhi kattabbassa paṭikkhepassa akaraṇato akiriyasamuṭṭhānaṃ kāyadvāre ca vacīdvāre ca āpattiṃ āpajjati, manodvāre pana āpatti nāma natthi.
Eko sataṃ vā sahassaṃ vā pādamūle ṭhapeti 『『tuyhidaṃ hotū』』ti, bhikkhu 『『nayidaṃ kappatī』』ti paṭikkhipati, upāsako 『『pariccattaṃ mayā tumhāka』』nti gato, añño tattha āgantvā pucchati 『『kiṃ, bhante, ida』』nti, yaṃ tena ca attanā ca vuttaṃ, taṃ ācikkhitabbaṃ. So ce vadati 『『gopayissāmahaṃ, bhante, guttaṭṭhānaṃ dassethā』』ti, sattabhūmikampi pāsādaṃ abhiruhitvā 『『idaṃ guttaṭṭhāna』』nti ācikkhitabbaṃ, 『『idha nikkhipāhī』』ti na vattabbaṃ. Ettāvatā kappiyañca akappiyañca nissāya ṭhitaṃ hoti, dvāraṃ pidahitvā rakkhantena vasitabbaṃ. Sace kiñci vikkāyikabhaṇḍaṃ pattaṃ vā cīvaraṃ vā gahetvā āgacchati, 『『idaṃ gahessatha, bhante』』ti vutte 『『upāsaka, atthi amhākaṃ iminā attho, vatthu ca evarūpaṃ nāma saṃvijjati, kappiyakārako natthī』』ti vattabbaṃ. Sace so vadati 『『ahaṃ kappiyakārako bhavissāmi, dvāraṃ vivaritvā dethā』』ti, dvāraṃ vivaritvā 『『imasmiṃ okāse ṭhapita』』nti vattabbaṃ, 『『idaṃ gaṇhā』』ti na vattabbaṃ. Evampi kappiyañca akappiyañca nissāya ṭhitameva hoti. So ce taṃ gahetvā tassa kappiyabhaṇḍaṃ deti, vaṭṭati. Sace adhikaṃ gaṇhāti, 『『na mayaṃ tava bhaṇḍaṃ gaṇhāma, nikkhamāhī』』ti vattabbo.
66.在接受存放物品的審查中,有這樣的判決(巴利文 2.583-4)——即使在心中接受,但用身體或語言拒絕說"這不合適",是無過失的。即使沒有用身體語言拒絕,但保持清凈的心而說"這對我們不合適",也是無過失的。因為在三個門中,只要被任何一個拒絕,就是被拒絕了。但如果身體語言沒有拒絕,而心中接受,由於沒有做應該做的拒絕,在身門和語門上就會產生過失行為,但在意門上沒有過失。 有人在腳下放置一百或一千,說"這是您的",比丘說"這不合適",信士說"我已經放棄給您們"而離去,另一個人來問"這是什麼,尊者",應當說出他們所說的。如果他說"我將保守秘密,請給我一個隱藏的地方",即使登上七層樓閣也應說"這是隱藏的地方",不應說"在這裡放置"。到此為止,依靠合法和不合法而存在,應當關閉門窗看守。如果有人拿著可出售的物品、缽或袈裟來,如果他們說"尊者,請收下這個",應當說"信士,我們沒有這方面的需求,也沒有這種物品,沒有合法交易者"。如果他說"我將成為合法交易者,請打開門",打開門后說"這些放置在這個地方",不應說"請收下這個"。即使這樣,也依靠合法和不合法而存在。如果他拿走並給予合法物品,這是允許的。如果他拿取過多,應當說"我們不收取你的物品,請離開"。
- Yena pana jātarūpādicatubbidhaṃ nissaggiyavatthu paṭiggahitaṃ, tena kiṃ kātabbanti? Saṅghamajjhe nissajjitabbaṃ. Kathaṃ? Tena bhikkhunā (pārā. 584) saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo 『『ahaṃ, bhante, rūpiyaṃ paṭiggahesiṃ, idaṃ me nissaggiyaṃ, imāhaṃ nissajjāmī』』ti nissajjitvā āpatti desetabbā. Byattena bhikkhunā paṭibalena āpatti paṭiggahetabbā. Sace tattha āgacchati ārāmiko vā upāsako vā, so vattabbo 『『āvuso, idaṃ jānāhī』』ti. Sace so bhaṇati 『『iminā kiṃ āharissāmī』』ti, na vattabbo 『『imaṃ vā imaṃ vā āharā』』ti, kappiyaṃ ācikkhitabbaṃ sappiṃ vā telaṃ vā madhuṃ vā phāṇitaṃ vā. Ācikkhantena ca 『『iminā sappiṃ vā telaṃ vā madhuṃ vā phāṇitaṃ vā āharā』』ti na vattabbaṃ, 『『idañcidañca saṅghassa kappiya』』nti ettakameva vattabbaṃ. Sace so tena parivattetvā kappiyaṃ āharati, rūpiyapaṭiggāhakaṃ ṭhapetvā sabbeheva bhājetvā paribhuñjitabbaṃ, rūpiyapaṭiggāhakena bhāgo na gahetabbo.
Aññesaṃ (pārā. aṭṭha.
67.對於接受了金銀等四種無過失物品的情況,應當如何處理呢?應當在僧團中放棄。如何呢?那位比丘應當接近僧團,單膝跪下,向年長的比丘們頂禮,坐下後雙手合十,應該這樣說:「尊者,我接受了這件金銀,這是我應當放棄的,我將放棄它。」應當說明放棄的過失。通過明確的比丘應當接受過失。如果有園丁或信士來到那裡,應當說:「朋友,您應該知道這個。」如果他說:「我應該拿什麼?」不應說:「拿這個或那個。」應當說明合法的物品,比如黃油、油、蜂蜜或糖。說明時不應說:「拿這個黃油、油、蜂蜜或糖。」應當只說:「這些是僧團的合法物品。」如果他因此而轉而拿取合法物品,除了接受金銀的比丘以外,所有人都應當分配並享用,接受金銀的比丘的份額不應當被接受。 對於其他人(巴利文)。
2.583-4) bhikkhūnaṃ vā ārāmikānaṃ vā pattabhāgampi labhitvā paribhuñjituṃ na vaṭṭati, antamaso makkaṭādīhi tato haritvā araññe ṭhapitaṃ vā tesaṃ hatthato gaḷitaṃ vā tiracchānapaṭiggahitampi paṃsukūlampi na vaṭṭatiyeva. Tato āhaṭena phāṇitena senāsanadhūpanampi na vaṭṭati. Sappinā vā telena vā padīpaṃ katvā dīpāloke nipajjituṃ, kasiṇaparikammaṃ kātuṃ, potthakampi vācetuṃ na vaṭṭati. Telamadhuphāṇitehi pana sarīre vaṇaṃ makkhetuṃ na vaṭṭatiyeva. Tena vatthunā mañcapīṭhādīni vā gaṇhanti, uposathāgāraṃ vā bhojanasālaṃ vā karonti, paribhuñjituṃ na vaṭṭati. Chāyāpi gehaparicchedena ṭhitāva na vaṭṭati, paricchedātikkantā āgantukattā vaṭṭati. Taṃ vatthuṃ vissajjetvā katena maggenapi setunāpi nāvāyapi uḷumpenāpi gantuṃ na vaṭṭati. Tena vatthunā khaṇāpitāya pokkharaṇiyā ubbhidodakaṃ pātuṃ vā paribhuñjituṃ vā na vaṭṭati. Anto udake pana asati aññaṃ āgantukaṃ udakaṃ vā vassodakaṃ vā paviṭṭhaṃ vaṭṭati. Kītāya yena saddhiṃ kītā, taṃ āgantukampi na vaṭṭati. Taṃ vatthuṃ upanikkhepaṃ ṭhapetvā saṅgho paccaye paribhuñjati, tepi paccayā tassa na vaṭṭanti. Ārāmo gahito hoti, sopi paribhuñjituṃ na vaṭṭati. Yadi bhūmipi bījampi akappiyaṃ, neva bhūmiṃ, na phalaṃ paribhuñjituṃ vaṭṭati. Sace bhūmiṃyeva kiṇitvā aññāni bījāni ropitāni, phalaṃ vaṭṭati. Atha bījāni kiṇitvā kappiyabhūmiyaṃ ropitāni, phalaṃ na vaṭṭati, bhūmiyaṃ nisīdituṃ vā nipajjituṃ vā vaṭṭati.
Sace pana tattha āgato kappiyakārako taṃ parivattetvā saṅghassa kappiyaṃ sappitelādiṃ āharituṃ na jānāti, so vattabbo 『『āvuso, imaṃ chaḍḍehī』』ti. Sace so chaḍḍeti, iccetaṃ kusalaṃ. No ce chaḍḍeti, pañcahaṅgehi samannāgato bhikkhu rūpiyachaḍḍako sammannitabbo yo na chandāgatiṃ gaccheyya, na dosāgatiṃ gaccheyya, na mohāgatiṃ gaccheyya, na bhayāgatiṃ gaccheyya, chaḍḍitāchaḍḍitañca jāneyya. Evañca pana sammannitabbo, paṭhamaṃ bhikkhu yācitabbo, yācitvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –
『『Suṇātu me, bhante, saṅgho, yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuṃ rūpiyachaḍḍakaṃ sammanneyya, esā ñatti. Suṇātu me, bhante, saṅgho, saṅgho itthannāmaṃ bhikkhuṃ rūpiyachaḍḍakaṃ sammannati, yassāyasmato khamati itthannāmassa bhikkhuno rūpiyachaḍḍakassa sammuti , so tuṇhassa. Yassa nakkhamati, so bhāseyya. Sammato saṅghena itthannāmo bhikkhu rūpiyachaḍḍako, khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī』』ti (pārā. 585).
- Tena sammatena (pārā. aṭṭha.
68.對於比丘或園丁獲得的部分財物,不應當享用,至少從獼猴等動物那裡收回的物品或放置在森林中的物品,或者從他們手中被奪走的泥土等物品也不應當享用。因此,使用所獲得的糖蜜、香料等物品的住所也不應當享用。用黃油或油點燃燈火,進行冥想或誦經也不應當享用。用油和蜜塗抹身體的行為也不應當享用。因此,憑藉這些物品製作的床、座位等也不應當享用,至於齋堂或用餐廳的建立也不應當享用。即使在家中保持陰影也不應當享用,超出界限的則可享用。將這些物品放棄后,即使通過已開闢的道路、船隻或其他方式也不應當前往。因此,使用這些物品挖掘的池塘的水也不應當享用。即使在水中有其他來水,也不應當享用。與蟲子一起的蟲子也不應當享用。將這些物品放置后,僧團應當享用這些供養,但這些供養也不應當享用。園丁被接納后,也不應當享用。 如果土地的種子也是不合法的,不應當享用土地或果實。如果只購買土地,其他種子被種植,則可以享用果實。若是購買種子,在合法的土地上種植,則果實不應當享用,坐在土地上或躺下則可以享用。 如果有合法交易者來到那裡,將其轉變為僧團的合法物品,像黃油、油等也不應當知道,他應當說:「朋友,請放棄這個。」如果他放棄了,這就是善行。如果不放棄,具備五種條件的比丘應當被稱讚為放棄金銀者,他不應當貪著、憎恨、愚癡、恐懼,放棄的則應當被知曉。這樣的人應當被稱讚,首先應當請求比丘,經過請求后,明確告知僧團: 「請聽我說,尊者,僧團,如果僧團中有某位比丘放棄金銀,便是這樣的法則。請聽我說,尊者,僧團,僧團中有某位比丘放棄金銀,若某位尊者寬恕這位比丘放棄金銀的行為,便是他沉默不語。若他不寬恕,他應當發言。被僧團認可的某位比丘放棄金銀,僧團寬恕他,因此他應當保持沉默,我將這樣維持。」(巴利文 585)
2.585) bhikkhunā nimittaṃ akatvā akkhīni nimīletvā nadiyā vā papāte vā vanagahane vā gūthaṃ viya anapekkhena patitokāsaṃ asamannārahantena chaḍḍetabbaṃ. Sace nimittaṃ katvā pāteti, dukkaṭaṃ āpajjati. Evaṃ jigucchitabbepi rūpiye bhagavā pariyāyena bhikkhūnaṃ paribhogaṃ ācikkhi. Rūpiyapaṭiggāhakassa pana kenaci pariyāyena tato uppannapaccayaparibhogo na vaṭṭati. Yathā cāyaṃ etassa na vaṭṭati, evaṃ asantasambhāvanāya vā kuladūsakakammena vā kuhanādīhi vāuppannapaccayā neva tassa, na aññassa vaṭṭanti, dhammena samena uppannāpi apaccavekkhitvā paribhuñjituṃ na vaṭṭanti. Cattāro hi paribhogā – theyyaparibhogo iṇaparibhogo dāyajjaparibhogo sāmiparibhogoti. Tattha saṅghamajjhepi nisīditvā paribhuñjantassa dussīlassa paribhogo theyyaparibhogo nāma. Sīlavato apaccavekkhitaparibhogo iṇaparibhogo nāma. Tasmā cīvaraṃ paribhoge paribhoge paccavekkhitabbaṃ, piṇḍapāto ālope ālope , tathā asakkontena purebhattapacchābhattapurimayāmamajjhimayāmapacchimayāmesu. Sacassa apaccavekkhato aruṇo uggacchati, iṇaparibhogaṭṭhāne tiṭṭhati. Senāsanampi paribhoge paribhoge paccavekkhitabbaṃ. Bhesajjassa paṭiggahaṇepi paribhogepi satipaccayatā vaṭṭati, evaṃ santepi paṭiggahaṇe satiṃ katvā paribhoge akarontasseva āpatti, paṭiggahaṇe pana satiṃ akatvā paribhoge karontassa anāpatti. Catubbidhā hi suddhi – desanāsuddhi saṃvarasuddhi pariyeṭṭhisuddhi paccavekkhaṇasuddhīti.
Tattha desanāsuddhi nāma pātimokkhasaṃvarasīlaṃ. Tañhi desanāya sujjhanato 『『desanāsuddhī』』ti vuccati. Saṃvarasuddhi nāma indriyasaṃvarasīlaṃ. Tañhi 『『na punevaṃ karissāmī』』ti cittādhiṭṭhānasaṃvareneva sujjhanato 『『saṃvarasuddhī』』ti vuccati. Pariyeṭṭhisuddhi nāma ājīvapārisuddhisīlaṃ. Tañhi anesanaṃ pahāya dhammena samena paccaye uppādentassa pariyesanāya suddhattā 『『pariyeṭṭhisuddhī』』ti vuccati. Paccavekkhaṇasuddhi nāma paccayaparibhogasannissitasīlaṃ. Tañhi 『『paṭisaṅkhā yoniso cīvaraṃ paṭisevāmī』』tiādinā (ma. ni. 1.23; a. ni. 6.58) nayena vuttena paccavekkhaṇena sujjhanato 『『paccavekkhaṇasuddhī』』ti vuccati, tena vuttaṃ 『『paṭiggahaṇe pana satiṃ akatvā paribhoge karontassa anāpattī』』ti.
Sattannaṃ sekkhānaṃ paccayaparibhogo dāyajjaparibhogo nāma. Te hi bhagavato puttā, tasmā pitusantakānaṃ paccayānaṃ dāyādā hutvā te paccaye paribhuñjanti. Kiṃ pana te bhagavato paccaye paribhuñjanti, gihīnaṃ paccaye paribhuñjantīti? Gihīhi dinnāpi bhagavatā anuññātattā bhagavato santakā honti, tasmā bhagavato paccaye paribhuñjantīti veditabbaṃ. Dhammadāyādasutta (ma. ni.
68.那位比丘應當無意識地、閉上雙眼像丟棄糞便一樣丟棄不應受用的空間。如果有意識地丟棄,就會有過失行為。這樣的厭惡金銀,世尊用比喻的方式向比丘們說明了其受用。但對於接受金銀的人,以任何方式從中產生的供養都不應該受用。就像這個不應該受用一樣,由於沒有意識到或由於破壞家庭的行為或欺騙等而產生的供養,既不應該他自己受用,也不應該讓他人受用,即使是正當合法地獲得的供養也不應該不加審查就受用。 因為有四種受用:偷竊受用、借貸受用、遺產受用、所有者受用。其中,即使在僧團中坐下而受用的無戒行者的受用就是偷竊受用。有戒者未經審查的受用就是借貸受用。因此,在受用袈裟的每一次受用時都應該審查,在接受每一口缽食時也是如此,對於無法做到的人,在前夜、中夜、后夜也是如此。如果在不審查時天亮了,就停留在借貸受用的地位。住處的受用每一次也應該審查。對於藥物的接受和受用也應該有正念的因緣。即使這樣,在接受時沒有正念而在受用時有正念,就有過失,在接受時沒有正念而在受用時也沒有正念,就無過失。 因為有四種清凈:說明清凈、律儀清凈、求尋清凈、審查清凈。 其中,說明清凈就是戒律的清凈。因為通過說明而得以清凈,所以稱為"說明清凈"。律儀清凈就是對根門的清凈。因為通過"我不會再這樣做"的心的決心而得以清凈,所以稱為"律儀清凈"。求尋清凈就是生活清凈。因為捨棄非法而以正當的方式獲得供養,所以稱為"求尋清凈"。審查清凈就是與供養受用相聯繫的清凈。因為通過"審慎地接受袈裟"等方式而得以清凈,所以稱為"審查清凈",因此說"在接受時沒有正念而在受用時有正念,就無過失"。 七種學者的供養受用稱為遺產受用。因為他們是世尊的兒子,所以作為父親的所有物的供養的繼承人而受用這些供養。那麼,他們是否受用世尊的供養,而不是在家人的供養呢?因為世尊允許在家人所給予的,所以應當理解為是世尊的供養。(中部尼柯耶)
1.29 ādayo) ñcettha sādhakaṃ. Khīṇāsavānaṃ paribhogo sāmiparibhogo nāma. Te hi taṇhāya dāsabyaṃ atītattā sāmino hutvā paribhuñjanti. Iti imesu paribhogesu sāmiparibhogo ca dāyajjaparibhogo ca sabbesampi vaṭṭati, iṇaparibhogo na vaṭṭati, theyyaparibhoge kathāyeva natthi.
Aparepi cattāro paribhogā – lajjiparibhogo alajjiparibhogo dhammiyaparibhogo adhammiyaparibhogoti. Tattha alajjino lajjinā saddhiṃ paribhogo vaṭṭati, āpattiyā na kāretabbo. Lajjino alajjinā saddhiṃ yāva na jānāti, tāva vaṭṭati. Ādito paṭṭhāya hi alajjī nāma natthi, tasmā yadāssa alajjibhāvaṃ jānāti, tadā vattabbo 『『tumhe kāyadvāre vacīdvāre ca vītikkamaṃ karotha, taṃ appatirūpaṃ, mā evamakatthā』』ti. Sace anādiyitvā karotiyeva, yadi tena saddhiṃ paribhogaṃ karoti, sopi alajjīyeva hoti. Yopi attano bhārabhūtena alajjinā saddhiṃ paribhogaṃ karoti, sopi nivāretabbo. Sace na oramati, ayampi alajjīyeva hoti. Evaṃ eko alajjī alajjisatampi karoti. Alajjino pana alajjināva saddhiṃ paribhoge āpatti nāma natthi. Lajjino lajjinā saddhiṃ paribhogo dvinnaṃ khattiyakumārānaṃ suvaṇṇapātiyaṃ bhojanasadiso. Dhammiyādhammiyaparibhogo paccayavaseneva veditabbo. Tattha sace puggalopi alajjī, piṇḍapātopi adhammiyo, ubho jegucchā. Puggalo alajjī, piṇḍapāto dhammiyo, puggalaṃ jigucchitvā piṇḍapāto na gahetabbo. Mahāpaccariyaṃ pana 『『dussīlo saṅghato uddesabhattādīni labhitvā saṅghasseva deti, etāni yathādānameva gahitattā vaṭṭantī』』ti vuttaṃ. Puggalo lajjī, piṇḍapāto adhammiyo, piṇḍapāto jeguccho na gahetabbo. Puggalo lajjī, piṇḍapātopi dhammiyo, vaṭṭati.
Apare dve paggahā dve ca paribhogā – lajjipaggaho alajjipaggaho, dhammaparibhogo āmisaparibhogoti. Tattha alajjino lajjiṃ paggahetuṃ vaṭṭati, na so āpattiyā kāretabbo . Sace pana lajjī alajjiṃ paggaṇhāti, anumodanāya ajjhesati, dhammakathāya ajjhesati, kulesu upatthambheti, itaropi 『『amhākaṃ ācariyo īdiso ca īdiso cā』』ti tassa parisati vaṇṇaṃ bhāsati, ayaṃ sāsanaṃ osakkāpeti antaradhāpetīti veditabbo. Dhammaparibhogaāmisaparibhogesu pana yattha āmisaparibhogo vaṭṭati, dhammaparibhogopi tattha vaṭṭati. Yo pana koṭiyaṃ ṭhito, gantho tassa puggalassa accayena nassissati, taṃ dhammānuggahena uggaṇhituṃ vaṭṭatīti vuttaṃ. Tatridaṃ vatthu – mahābhaye kira ekasseva bhikkhuno mahāniddeso paguṇo ahosi. Atha catunikāyikatissattherassa upajjhāyo mahātipiṭakatthero nāma mahārakkhitattheraṃ āha 『『āvuso mahārakkhita, etassa santike mahāniddesaṃ gaṇhāhī』』ti. 『『Pāpo kirāyaṃ, bhante, na gaṇhāmī』』ti. 『『Gaṇhāvuso, ahaṃ te santike nisīdissāmī』』ti. 『『Sādhu, bhante, tumhesu nisinnesu gaṇhissāmī』』ti paṭṭhapetvā rattindivaṃ nirantaraṃ pariyāpuṇanto osānadivase heṭṭhāmañce itthiṃ disvā 『『bhante, sutaṃyeva me pubbe, sacāhaṃ evaṃ jāneyyaṃ, na īdisassa santike dhammaṃ pariyāpuṇeyya』』nti āha. Tassa pana santike bahū mahātherā uggaṇhitvā mahāniddesaṃ patiṭṭhāpesunti.
Iti pāḷimuttakavinayavinicchayasaṅgahe
Rūpiyādipaṭiggahaṇavinicchayakathā samattā.
- Dānalakkhaṇādivinicchayakathā
1.29.在這裡,所說的應當是適當的。對於已斷煩惱者的受用稱為所有者的受用。他們因脫離慾望而成為主人的緣故而享用。因此,在這些受用中,所有者的受用和遺產的受用都適用,而借貸的受用不適用,偷竊的受用更是無從談起。 還有四種受用——羞恥受用、不羞恥受用、法的受用、非法的受用。在這裡,不羞恥者與羞恥者之間的受用是適用的,但因過失而不應被接受。羞恥者與不羞恥者之間的受用在他未意識到之前是適用的。因為從一開始就沒有不羞恥者,所以當他意識到自己不羞恥的狀態時,應當說:「你們應當在身體和言語上犯錯,這是不適當的,請不要這樣做。」如果他無意識地這樣做,而與他一起享用的也是如此,他仍是個不羞恥者。任何以自己負擔的身份與不羞恥者一同享用的,也應當被制止。如果他不下降,這也仍是個不羞恥者。因此,這樣的一個不羞恥者會做出不羞恥的行為。不羞恥者與不羞恥者之間的受用是沒有過失的。羞恥者與羞恥者之間的受用如同兩位王子的金碗中的飲食。法的受用與非法的受用應當根據因緣而理解。在這裡,如果個人是個不羞恥者,缽食是非法的,兩者都令人厭惡。個人是個不羞恥者,缽食是合法的,個人厭惡時不應接受缽食。大長老中說:「無戒者在僧團中接受食物等,因其如法接受而適用。」 個人是個羞恥者,缽食是非法的,缽食令人厭惡時不應接受。個人是個羞恥者,缽食是合法的,這樣是適用的。 還有兩種接受與兩種受用——羞恥的接受、不羞恥的接受、法的受用、物質的受用。在這裡,不羞恥者應當接受羞恥的,而不應因過失而被接受。如果羞恥者接受不羞恥的,因歡喜而願意接受,因講法而願意接受,在家庭中支援他,其他人也會說:「我們的老師是這樣的人。」這便是使教法衰退、消失的應當理解。 在法的受用與物質的受用中,物質的受用是適用的,法的受用在此也適用。若在某個角落,若有文字,則應當根據個人的情況而理解。在那時,因大恐懼,某位比丘的偉大教義顯得特別深奧。然後,四部經的提薩法師的老師名為大提比卡法師對大護法法師說:「朋友大護法,請在他面前接受偉大的教義。」他回答:「我不想接受,尊者。」他又說:「接受吧,尊者,我將坐在你身邊。」他答應:「好吧,尊者,我將坐在你們身邊。」於是,整夜不斷地進行教法的傳授。在清晨的儀式中,看到一位女子,他說:「尊者,我早已聽說過,如果我知道是這樣的,我就不會在這樣的地方傳播教法。」而在他面前,有許多大長老也在接受偉大的教義。 如此,關於巴利文的戒律和決策的討論已結束。 關於接受金銀等物品的決策討論已完成。 關於施捨特徵等的決策討論。
69.Dānavissāsaggāhehilābhassa pariṇāmananti ettha tāva dānanti attano santakassa cīvarādiparikkhārassa saddhivihārikādīsu yassa kassaci dānaṃ. Tatridaṃ dānalakkhaṇaṃ – 『『idaṃ tuyhaṃ demi dadāmi dajjāmi oṇojemi pariccajāmi vissajjāmī』』ti vā 『『itthannāmassa demi…pe… vissajjāmī』』ti vā vadati, sammukhāpi parammukhāpi dinnaṃyeva hoti. 『『Tuyhaṃ gaṇhāhī』』ti vutte 『『mayhaṃ gaṇhāmī』』ti vadati, sudinnaṃ suggahitañca. 『『Tava santakaṃ karohi, tava santakaṃ hotu, tava santakaṃ hotī』』ti vutte 『『mama santakaṃ karomi, mama santakaṃ hotu, mama santakaṃ karissāmī』』ti vadati, dudinnaṃ duggahitañca. Neva dātā dātuṃ jānāti, na itaro gahetuṃ, sace pana 『『tava santakaṃ karohī』』ti vutte 『『sādhu, bhante, mayhaṃ gaṇhāmī』』ti gaṇhāti, suggahitaṃ. Sace pana eko 『『idaṃ cīvaraṃ gaṇhāhī』』ti vadati, itaro 『『na gaṇhāmī』』ti vadati, puna so 『『dinnaṃ mayā tuyhaṃ, gaṇhāhī』』ti vadati, itaropi 『『na mayhaṃ iminā attho』』ti vadati, tato purimopi 『『mayā dinna』』nti dasāhaṃ atikkāmeti, pacchimopi 『『mayā paṭikkhitta』』nti, kassa āpattīti? Na kassaci. Yassa pana ruccati, tena adhiṭṭhahitvā paribhuñjitabbaṃ. 『『Itthannāmassa dehī』』ti dinnaṃ yāva parassa hatthaṃ na pāpuṇāti, tāva yo pahiṇati, tasseva santakaṃ, 『『itthannāmassa dammī』』ti dinnaṃ pana yassa pahīyati, tassa santakaṃ. Tasmā bhikkhu bhikkhussa hatthe cīvaraṃ pahiṇati 『『idaṃ cīvaraṃ itthannāmassa dehī』』ti. So antarāmagge yo pahiṇati, tassa vissāsā gaṇhāti, suggahitaṃ. Yassa pahīyati, tassa vissāsā gaṇhāti, duggahitaṃ.
69.在這裡,首先"施捨"是指自己所有的袈裟等用具施予沙彌或同住者等任何人。這裡的施捨特徵是這樣的:說"這個我給你,我施捨,我贈予,我放棄,我放棄"或"我給某某人……"等,無論是當面還是背後,都算是已經施捨。如果說"請你拿",回答"我拿",就是善於接受。如果說"這是你的,成為你的,成為你的",回答"這是我的,成為我的,我將使之成為我的",就是不善於施捨和接受。施捨者不知如何施捨,接受者也不知如何接受。但如果說"這是你的",他回答"好的,尊者,我拿",就是善於接受。如果一個人說"拿這件袈裟",另一個人說"我不拿",前者又說"這是我給你的",後者也說"我不需要這個",前者等待十天後說"這是我給的",後者說"這是我拒絕的",這時沒有誰犯過失。但誰願意,由他決定而享用。如果說"給某某人"而施捨的,在未到對方手中之前,由施捨者所有;如果說"我給某某人"而施捨的,則由被施捨者所有。因此,比丘將袈裟施予另一比丘,"這件袈裟給某某人"。如果在中途由他人接受,就是善於接受;如果由被施捨者接受,就是不善於接受。
Bhikkhu (mahāva. 378-379) bhikkhussa hatthe cīvaraṃ pahiṇati 『『imaṃ cīvaraṃ itthannāmassa dehī』』ti. So antarāmagge suṇāti 『『yo pahiṇati, so kālakato』』ti, tassa matakacīvaraṃ adhiṭṭhāti, svādhiṭṭhitaṃ. Yassa pahīyati, tassa vissāsā gaṇhāti, duggahitaṃ. Bhikkhu bhikkhussa hatthe cīvaraṃ pahiṇati 『『imaṃ cīvaraṃ itthannāmassa dehī』』ti. So antarāmagge suṇāti 『『yassa pahīyati, so kālakato』』ti, tassa matakacīvaraṃ adhiṭṭhāti, dvādhiṭṭhitaṃ. Yo pahiṇati, tassa vissāsā gaṇhāti, suggahitaṃ. Bhikkhu bhikkhussa hatthe cīvaraṃ pahiṇati 『『imaṃ cīvaraṃ itthannāmassa dehī』』ti. So antarāmagge suṇāti 『『ubho kālakatā』』ti, yo pahiṇati, tassa matakacīvaraṃ adhiṭṭhāti, svādhiṭṭhitaṃ. Yassa pahīyati, tassa matakacīvaraṃ adhiṭṭhāti, dvādhiṭṭhitaṃ. Bhikkhu bhikkhussa hatthe cīvaraṃ pahiṇati 『『imaṃ cīvaraṃ itthannāmassa dammī』』ti. So antarāmagge yo pahiṇati, tassa vissāsā gaṇhāti, duggahitaṃ. Yassa pahīyati, tassa vissāsā gaṇhāti, suggahitaṃ. Bhikkhu bhikkhussa hatthe cīvaraṃ pahiṇati 『『imaṃ cīvaraṃ itthannāmassa dammī』』ti. So antarāmagge suṇāti 『『yo pahiṇati, so kālakato』』ti, tassa matakacīvaraṃ adhiṭṭhāti, dvādhiṭṭhitaṃ. Yassa pahīyati, tassa vissāsā gaṇhāti, suggahitaṃ. Bhikkhu bhikkhussa hatthe cīvaraṃ pahiṇati 『『imaṃ cīvaraṃ itthannāmassa dammī』』ti. So antarāmagge suṇāti 『『yassa pahīyati, so kālakato』』ti, tassa matakacīvaraṃ adhiṭṭhāti, svādhiṭṭhitaṃ. Yo pahiṇati, tassa vissāsā gaṇhāti, duggahitaṃ. Bhikkhu bhikkhussa hatthe cīvaraṃ pahiṇati 『『imaṃ cīvaraṃ itthannāmassa dammī』』ti. So antarāmagge suṇāti 『『ubho kālakatā』』ti. Yo pahiṇati, tassa matakacīvaraṃ adhiṭṭhāti, dvādhiṭṭhitaṃ. Yassa pahīyati, tassa matakacīvaraṃ adhiṭṭhāti, svādhiṭṭhitaṃ.
69.比丘將袈裟施予另一比丘,說"這件袈裟給某某人"。他在中途聽說"施捨者已去世",就佔有了那位已故者的袈裟,這是他自己佔有的。被施捨者接受,這是不善於接受。 比丘將袈裟施予另一比丘,說"這件袈裟給某某人"。他在中途聽說"被施捨者已去世",就佔有了那位已故者的袈裟,這是雙重佔有。施捨者接受,這是善於接受。被施捨者接受,這也是善於接受。 比丘將袈裟施予另一比丘,說"這件袈裟我給某某人"。在中途,施捨者接受,這是不善於接受。被施捨者接受,這是善於接受。 比丘將袈裟施予另一比丘,說"這件袈裟我給某某人"。在中途,他聽說"施捨者已去世",就佔有了那位已故者的袈裟,這是雙重佔有。被施捨者接受,這是善於接受。 比丘將袈裟施予另一比丘,說"這件袈裟我給某某人"。在中途,他聽說"被施捨者已去世",就佔有了那位已故者的袈裟,這是他自己佔有的。施捨者接受,這是不善於接受。 比丘將袈裟施予另一比丘,說"這件袈裟我給某某人"。在中途,他聽說"雙方都去世了"。施捨者佔有了那位已故者的袈裟,這是雙重佔有。被施捨者佔有了那位已故者的袈裟,這是他自己佔有的。
Pariccajitvā dinnaṃ puna kenaci kāraṇena kupito āharāpetuṃ na labhati. Attanā dinnampi hi cīvaraṃ sakasaññāya acchindato nissaggiyaṃ, aññaṃ parikkhāraṃ antamaso sūcimpi acchindato dukkaṭaṃ. Sace pana 『『bhante, tumhākaṃ idaṃ sāruppa』』nti sayameva deti, gahetuṃ vaṭṭati. Atha pana 『『āvuso, mayaṃ tuyhaṃ 『vattapaṭivattaṃ karissati, amhākaṃ santike upajjhaṃ gaṇhissati, dhammaṃ pariyāpuṇissatī』ti cīvaraṃ adamhā, so dāni tvaṃ na vattaṃ karosi, na upajjhaṃ gaṇhāsi, na dhammaṃ pariyāpuṇāsī』』ti evamādīni vutto 『『bhante, cīvaratthāya maññe bhaṇatha, idaṃ vo cīvara』』nti deti, evampi vaṭṭati. Disāpakkamantaṃ vā pana daharaṃ 『『nivattetha na』』nti bhaṇati, so na nivattati, cīvare gahetvā nirundhathāti, evañce nivattati, sādhu. Sace 『『pattacīvaratthāya maññe tumhe bhaṇatha, gaṇhatha na』』nti deti, evampi vaṭṭati. Vibbhamantaṃ vā disvā 『『mayaṃ tuyhaṃ 『vattaṃ karissatī』ti pattacīvaraṃ adamhā, so dāni tvaṃ vibbhamitvā carasī』』ti vadati, itaro 『『gaṇhatha tumhākaṃ pattacīvara』』nti deti, evampi vaṭṭati. 『『Mama santike upajjhaṃ gaṇhantasseva demi, aññattha gaṇhantassa na demi, vattaṃ karontasseva demi, akarontassa na demi, dhammaṃ pariyāpuṇantasseva demi, apariyāpuṇantassa na demi, avibbhamantasseva demi, vibbhamantassa na demī』』ti evaṃ pana dātuṃ na vaṭṭati, dadato dukkaṭaṃ, āharāpetuṃ pana vaṭṭati, vissajjetvā dinnaṃ acchinditvā gaṇhanto bhaṇḍagghena kāretabbo. Ayaṃ tāva dāne vinicchayo.
70.Vissāsaggāhalakkhaṇaṃ pana iminā suttena jānitabbaṃ –
『『Anujānāmi , bhikkhave, pañcahaṅgehi samannāgatassa vissāsaṃ gahetuṃ sandiṭṭho ca hoti, sambhatto ca, ālapito ca, jīvati ca, gahite ca attamano hotī』』ti (mahāva. 356).
Tattha (pārā. aṭṭha. 1.131) sandiṭṭhoti diṭṭhamattakamitto. Sambhattoti daḷhamitto. Ālapitoti 『『mama santakaṃ yaṃ icchasi, taṃ gaṇheyyāsi, āpucchitvā gahaṇe kāraṇaṃ natthī』』ti vutto. Jīvatīti anuṭṭhānaseyyāya sayitopi yāvajīvitindriyupacchedaṃ na pāpuṇāti. Gahite ca attamanoti gahite tuṭṭhacitto hoti. 『『Evarūpassa santakaṃ gahite me attamano bhavissatī』』ti jānantena gahetuṃ vaṭṭati. Anavasesapariyādānavasena cetāni pañcaṅgāni vuttāni, vissāsaggāho pana tīhi aṅgehi ruhati sandiṭṭho, jīvati, gahite attamano, sambhatto, jīvati, gahite attamano, ālapito, jīvati, gahite attamanoti. Yo pana na jīvati, na ca gahite attamano hoti, tassa santakaṃ vissāsaggāhena gahitampi puna dātabbaṃ. Dadamānena ca matakadhanaṃ tāva ye tassa dhane issarā gahaṭṭhā vā pabbajitā vā, tesaṃ dātabbaṃ. Anattamanassa santakaṃ tasseva dātabbaṃ, yo pana paṭhamaṃyeva 『『suṭṭhu kataṃ tayā mama santakaṃ gaṇhantenā』』ti vacībhedena vā cittuppādamattena vā anumoditvā pacchā kenaci kāraṇena kupito, paccāharāpetuṃ na labhati, yopi adātukāmo, cittena pana adhivāseti, na kiñci vadati, sopi puna paccāharāpetuṃ na labhati. Yo pana 『『mayā tumhākaṃ santakaṃ gahitaṃ vā paribhuttaṃ vā』』ti vutte 『『gahitaṃ vā hotu paribhuttaṃ vā, mayā pana taṃ kenacideva karaṇīyena ṭhapitaṃ, taṃ pākatikaṃ kātuṃ vaṭṭatī』』ti vadati, ayaṃ paccāharāpetuṃ labhati. Ayaṃ vissāsaggāhe vinicchayo.
69.一旦施捨后,由於某種原因而生氣,也不能要求返還。即使是自己施捨的袈裟,如果自己認為它是自己的,取走它就是無遺物,取走其他用具,哪怕是針也是過失行為。但如果對方自己說"尊者,這個適合你"而給予,可以接受。如果說"朋友,我們給你這件袈裟是希望你遵守戒律、接受上師、學習法義,但你現在沒有遵守戒律、沒有接受上師、沒有學習法義",對方說"尊者,你大概是爲了袈裟而說,這是給你們的",這樣也可以接受。如果看到一個年輕人離開,說"請回來,不要離開",他不回來,就拿著袈裟不讓他走,如果他這樣回來,那就好。如果說"你大概是爲了缽和袈裟而說,請拿去吧",這樣也可以接受。如果看到有人離開,說"我們給你缽和袈裟是希望你遵守戒律,但你現在離開了",對方說"請拿走你們的缽和袈裟",這樣也可以接受。但不應該說"只有在接受上師、遵守戒律、學習法義的人,我才給予;不遵守的人,我不給;只有不離開的人,我才給;離開的人,我不給",這樣給予就是過失行為,但可以要求返還。放棄后再給予的,取走後再給予的,應該處以罰款。 70.關於獲得信任的特徵,應當通過這個經文了解: "我允許,比丘們,具有五種條件的人獲得信任:他是親見的朋友,是親密的朋友,是被詢問過的,是活著的,在獲得時也感到欣慰。" 其中,親見的是見面即成為朋友的。親密的是牢固的朋友。被詢問過的是說"你想要我的什麼,你可以拿,在拿取時沒有理由。"活著的是即使躺臥也不至於失去生命。在獲得時也感到欣慰是獲得後感到欣喜。"獲得這樣人的所有物,我會感到欣慰"是知道后可以獲得。這五項是指完全的放棄。但獲得信任需要三項:親見的、活著的、在獲得時也感到欣慰;親密的、活著的、在獲得時也感到欣慰;被詢問過的、活著的、在獲得時也感到欣慰。如果不活著,也不在獲得時感到欣慰,其所有物即使被以獲得信任的方式獲得,也應當返還。給予死者財物時,應當給予其所有權的在家者或出家者。不欣慰者的所有物應當給予他本人。即使最初以言語或心念贊同"你拿取我的所有物很好",後來因某種原因而生氣,也不能要求返還。即使不願意給予,但心中默許的,也不能要求返還。但如果說"不管我是否給予或使用過,我因某事而保管,現在可以恢復原狀",這種情況下可以要求返還。
71.Lābhassa pariṇāmananti idaṃ pana aññesaṃ atthāya pariṇatalābhassa attano aññassa vā pariṇāmanaṃ sandhāya vuttaṃ. Tatrāyaṃ vinicchayo (pārā. aṭṭha. 2.659-660) – saṅghassa pariṇataṃ sahadhammikānaṃ vā gihīnaṃ vā antamaso mātusantakampi 『『idaṃ mayhaṃ dehī』』ti saṅghassa pariṇatabhāvaṃ ñatvā attano pariṇāmetvā gaṇhantassa nissaggiyaṃ pācittiyaṃ, 『『imassa bhikkhuno dehī』』ti evaṃ aññassa pariṇāmentassa suddhikapācittiyaṃ. Tasmā yopi vassikasāṭikasamaye mātugharepi saṅghassa pariṇataṃ vassikasāṭikaṃ ñatvā attano pariṇāmeti, nissaggiyaṃ pācittiyaṃ, parassa pariṇāmeti, suddhikapācittiyaṃ. Manussā 『『saṅghabhattaṃ karissāmā』』ti sappitelādīni āharanti, gilāno cepi bhikkhusaṅghassa pariṇatabhāvaṃ ñatvā kiñci yācati, nissaggiyaṃ pācittiyameva. Sace pana so 『『tumhākaṃ sappiādīni ābhatāni atthī』』ti pucchitvā 『『āma, atthī』』ti vutte 『『mayhampi dethā』』ti vadati, vaṭṭati. Athāpi naṃ kukkuccāyantaṃ upāsakā vadanti 『『saṅghopi amhehi dinnameva labhati, gaṇhatha, bhante』』ti, evampi vaṭṭati.
Ekasmiṃ vihāre saṅghassa pariṇataṃ aññavihāraṃ uddisitvā 『『asukasmiṃ nāma vihāre saṅghassa dethā』』ti pariṇāmeti, 『『kiṃ saṅghassa dānena, cetiyassa pūjaṃ karothā』』ti evaṃ cetiyassa vā pariṇāmeti, dukkaṭaṃ. Cetiyassa pariṇataṃ aññacetiyassa vā saṅghassa vā gaṇassa vā puggalassa vā pariṇāmeti, dukkaṭameva. Niyametvā aññacetiyassa atthāya ropitamālāvacchato aññacetiyamhi pupphampi āropetuṃ na vaṭṭati, ekassa cetiyassa pana chattaṃ vā paṭākaṃ vā āropetvā ṭhitaṃ disvā sesaṃ aññacetiyassa dāpetuṃ vaṭṭati. Antamaso sunakhassapi pariṇataṃ 『『imassa sunakhassa mā dehi, etassa dehī』』ti evaṃ aññapuggalassa pariṇāmeti, dukkaṭaṃ. Sace pana dāyakā 『『mayaṃ saṅghabhattaṃ kātukāmā, cetiyapūjaṃ kātukāmā, ekassa bhikkhuno parikkhāraṃ dātukāmā, tumhākaṃ ruciyā dassāma, bhaṇatha kattha demā』』ti vadanti, evaṃ vutte tena bhikkhunā 『『yattha icchatha, tattha dethā』』ti vattabbā. Sace pana kevalaṃ 『『kattha demā』』ti pucchanti, 『『yattha tumhākaṃ deyyadhammo paribhogaṃ vā labheyya, paṭisaṅkhāraṃ vā labheyya, ciraṭṭhitiko vā assa, yattha vā pana tumhākaṃ cittaṃ pasīdati, tattha dethā』』ti vattuṃ vaṭṭati.
Iti pāḷimuttakavinayavinicchayasaṅgahe
Dānalakkhaṇādivinicchayakathā samattā.
- Pathavīkhaṇanavinicchayakathā
71.關於施捨的轉變,這裡是指爲了他人的利益而施捨的轉變或自己對他人的施捨。這裡的判決是這樣的:對於僧團的施捨,或對於同住者或在家者,至少對於母親所持的東西,如果說「這是我的,請給我」,在知道這是僧團的施捨的情況下,自己施捨後接受的就是無遺物的過失;如果說「請給這位比丘」,則是對他人的施捨的清凈過失。因此,若在雨季的衣物期間,知道母親的物品是僧團的施捨而施捨給自己,就是無遺物的過失;施捨給他人則是清凈過失。人們說「我們要做僧團的供養」,即使生病的比丘知道這是僧團的施捨,若請求任何東西,也是無遺物的過失。如果他說「你們的黃油等物品還在嗎」,若回答「是的」,則說「也請給我」,這樣也是可以的。即使信士們對他有疑慮,也會說「僧團只會從我們這裡接受施捨,請接受吧,尊者」,這樣也是可以的。 在一個寺院中,指向僧團的施捨而施捨給另一寺院,說「請在某某寺院施捨給僧團」,說「有什麼用僧團的施捨,應該供養聖地」,這樣施捨給聖地的也是過失。施捨給聖地的,或施捨給其他聖地、僧團、眾生的,都是過失。限制在其他聖地的情況下,不應在其他聖地上放置花朵,但若看到一個聖地上有傘或旗幟,也可以在其他聖地上施捨。至少對於一隻狗的施捨,若說「不要給這隻狗,而給那隻」,也是過失。如果施捨者說「我們想供養僧團,想供養聖地,想為一位比丘施捨用具,請告訴我們在哪裡施捨」,這樣的話,該比丘應當說「你們想在哪裡就在哪裡施捨」。如果僅僅問「在哪裡施捨」,則應當說「在你們的施捨物能被使用的地方,或能被使用的地方,或能長久存在的地方,或你們的心情愉悅的地方,就在那裡施捨」。 如此,關於施捨的特徵等的判決已完成。 關於土地挖掘的判決。
72.Pathavīti dve pathavī jātā ca pathavī ajātā ca pathavīti. Tattha jātā nāma pathavī suddhapaṃsukā suddhamattikā appapāsāṇā appasakkharā appakaṭhalā appamarumbā appavālukā yebhuyyenapaṃsukā yebhuyyenamattikā, adaḍḍhāpi vuccati 『『jātā pathavī』』ti. Yopi paṃsupuñjo vā mattikāpuñjo vā atirekacātumāsaṃ ovaṭṭho, sopi vuccati 『『jātā pathavī』』ti. Ajātā nāma pathavī suddhapāsāṇā suddhasakkharā suddhakaṭhalā suddhamarumbā suddhavālukā appapaṃsukā appamattikā yebhuyyenapāsāṇā yebhuyyenasakkharā yebhuyyenakaṭhalā yebhuyyenamarumbā yebhuyyenavālukā, daḍḍhāpi vuccati 『『ajātā pathavī』』ti. Yopi paṃsupuñjo vā mattikāpuñjo vā omakacātumāsaṃ ovaṭṭho, sopi vuccati 『『ajātā pathavī』』ti (pāci. 84-86).
Tattha jātapathaviṃ khaṇantassa khaṇāpentassa vā pācittiyaṃ. Tatrāyaṃ vinicchayo (pāci. aṭṭha. 86) – sace sayaṃ khaṇati, pahāre pahāre pācittiyaṃ. Sace aññaṃ āṇāpeti, sakiṃ āṇatto sacepi sakaladivasaṃ khaṇati, āṇāpakassa ekameva pācittiyaṃ. Sace pana kusīto hoti, punappunaṃ āṇāpetabbo, taṃ āṇāpetvā khaṇāpentassa vācāya vācāya pācittiyaṃ. Sace 『『pokkharaṇiṃ khaṇāhī』』ti vadati, vaṭṭati. Khatāyeva hi pokkharaṇī nāma hoti. Tasmā ayaṃ kappiyavohāro. Esa nayo 『『vāpiṃ taḷākaṃ āvāṭaṃ khaṇā』』tiādīsupi. 『『Imaṃ okāsaṃ khaṇa, imasmiṃ okāse pokkharaṇiṃ khaṇā』』ti vattuṃ pana na vaṭṭati. 『『Kandaṃ khaṇa, mūlaṃ khaṇā』』ti aniyametvā vattuṃ vaṭṭati, 『『imaṃ valliṃ khaṇa, imasmiṃ okāse kandaṃ vā mūlaṃ vā khaṇā』』ti vattuṃ na vaṭṭati.
72.. 有兩種大地:已生大地和未生大地。其中,已生大地是純潔的沙土、純潔的泥土,有少量的石頭、少量的礫石、少量的碎石、少量的砂礫、主要是沙土和泥土,即使被燒燬也稱為"已生大地"。任何一堆沙土或泥土,如果在四個月內被掩埋,也稱為"已生大地"。未生大地是純潔的石頭、純潔的礫石、純潔的碎石、純潔的砂礫、純潔的沙土,主要是石頭和礫石,即使被燒燬也稱為"未生大地"。任何一堆沙土或泥土,如果在四個月內被掩埋,也稱為"未生大地"。(摘自《波羅提木叉》第84-86段) 在此,掘取或命令他人掘取已生大地,都會犯波逸提罪。判決如下:如果自己掘取,每次掘取都會犯波逸提罪;如果命令他人掘取,即使整天掘取,也只犯一次波逸提罪。但如果是懶惰的,就要一再命令他人掘取,每次命令都會犯波逸提罪。如果說"掘取池塘",那是可以的,因為池塘本來就是掘出來的。因此這是可允許的說法。同樣的道理也適用於"掘取水塘、溝渠"等說法。但不可以說"在這個地方掘取,在這個地方掘取池塘",而應該說"掘取根莖,掘取根部",不要限定具體地點。
- Pokkharaṇiṃ sodhentehi yo kuṭehi ussiñcituṃ sakkā hoti tanukakaddamo, taṃ apanetuṃ vaṭṭati, bahalo na vaṭṭati. Ātapena sukkhakaddamo phalati, tatra yo heṭṭhā pathaviyā asambandho, tameva apanetuṃ vaṭṭati. Udakena gataṭṭhāne udakapappaṭako nāma hoti, vātapahārena calati, taṃ apanetuṃ vaṭṭati. Pokkharaṇīādīnaṃ taṭaṃ bhijjitvā udakasāmantā patati. Sace omakacātumāsaṃ ovaṭṭhaṃ, chindituṃ bhindituṃ vā vaṭṭati, cātumāsato uddhaṃ na vaṭṭati. Sace pana udakeyeva patati, devena atirekacātumāsaṃ ovaṭṭhepi udakeyeva udakassa patitattā vaṭṭati.
Pāsāṇapiṭṭhiyaṃ soṇḍiṃ khaṇanti, sace tattha paṭhamameva sukhumarajaṃ patati, taṃ devena ovaṭṭhaṃ hoti, cātumāsaccayena akappiyapathavīsaṅkhyaṃ gacchati. Udake pariyādinne soṇḍiṃ sodhentehi vikopetuṃ na vaṭṭati. Sace paṭhamameva udakena pūrati, pacchā rajaṃ patati, taṃ vikopetuṃ vaṭṭati. Tattha hi deve vassantepi udakeyeva udakaṃ patati. Piṭṭhipāsāṇe sukhumarajaṃ hoti, deve phusāyante allīyati, tampi cātumāsaccayena vikopetuṃ na vaṭṭati. Akatapabbhāre vammiko uṭṭhito hoti, yathāsukhaṃ vikopetuṃ vaṭṭati. Sace abbhokāse uṭṭhahati, omakacātumāsaṃ ovaṭṭhoyeva vaṭṭati. Rukkhādīsu āruḷhaupacikamattikāyampi eseva nayo. Gaṇḍuppādagūthamūsikukkaragokaṇṭakādīsupi eseva nayo. Gokaṇṭako nāma gāvīnaṃ khuracchinnakaddamo vuccati. Sace pana heṭṭhimatalena bhūmisambandho hoti, ekadivasampi na vaṭṭati. Kasitaṭṭhāne naṅgalacchinnamattikāpiṇḍaṃ gaṇhantassa eseva nayo.
Purāṇasenāsanaṃ hoti acchadanaṃ vā vinaṭṭhacchadanaṃ vā atirekacātumāsaṃ ovaṭṭhaṃ jātapathavīsaṅkhyameva gacchati, tato avasesaṃ chadaniṭṭhakaṃ vā gopānasīādikaṃ upakaraṇaṃ vā 『『iṭṭhakaṃ gaṇhāmi, gopānasiṃ bhittipādaṃ padarattharaṇaṃ pāsādatthambhaṃ gaṇhāmī』』ti saññāya gaṇhituṃ vaṭṭati, tena saddhiṃ mattikā patati, anāpatti, bhittimattikaṃ gaṇhantassa pana āpatti. Sace yā yā atintā, taṃ taṃ gaṇhāti, anāpatti. Antogehe mattikāpuñjo hoti, tasmiṃ ekadivasaṃ ovaṭṭhe gehaṃ chādenti. Sace sabbo tinto, cātumāsaccayena jātapathavīyeva. Athassa uparibhāgoyeva tinto, anto atinto, yattakaṃ tintaṃ, taṃ kappiyakārakehi kappiyavohārena apanāmetvā sesaṃ yathāsukhaṃ vaḷañjetuṃ vaṭṭati udakena temitattā. Ekābaddhāyeva hi jātapathavī hoti, na itarāti. Abbhokāse mattikāpākāro hoti, atirekacātumāsaṃ ovaṭṭho jātapathavīsaṅkhyaṃ gacchati, tattha laggapaṃsuṃ pana allahatthena chupitvā gahetuṃ vaṭṭati. Sace iṭṭhakapākāro hoti, yebhuyyenakaṭhalaṭṭhāne tiṭṭhati, yathāsukhaṃ vikopetuṃ vaṭṭati. Abbhokāse ṭhitamaṇḍapatthambhaṃ ito cito ca sañcāletvā pathaviṃ vikopentena gahetuṃ na vaṭṭati, ujukameva uddharituṃ vaṭṭati. Aññampi sukkharukkhaṃ sukkhakhāṇukaṃ vā gaṇhantassa eseva nayo.
73.. 在清理池塘時,如果可以用小工具來澆灌,則可以取出,但不能大量取出。陽光下乾燥的土壤可以生長,在此處與大地無關的,也可以取出。水到達的地方稱為水坑,被風吹動而移動,也可以取出。池塘等地的邊緣破裂后,水會流出。如果有一堆土,可以切割或打破,但在四個月內不可取出。如果水直接流出,即使在超過四個月的地方,也可以取出。 在石頭表面挖掘土壤,如果首次只落下細小的灰塵,則在神明的庇佑下會被認為是可取的,而在四個月內會被視為不合理的大地數量。在水中被覆蓋的地方,用土壤清理時,不可打擾。如果首次用水填滿,之後落下灰塵,則可以打擾。因為在神明降雨時,水會流出。石頭表面上有細小的灰塵,在神明觸動時會聚集,但在四個月內不可打擾。未被覆蓋的地方,土壤會被抬起,可以隨意打擾。如果在空中升起,則只在四個月內可以取出。樹木等的地方也是如此。對於像鼠、狗和刺等動物也是如此。牛的角被稱為牛的腳趾切割的土壤。如果與下方的土壤有關係,即使一天也不可取出。在耕作的地方,即使是割下的土塊也同樣適用。 舊的床鋪、覆蓋物或被丟棄的覆蓋物,在超過四個月內會被視為已生大地的數量,之後剩餘的覆蓋物或保護器具如「我取這塊土,或取保護器具的邊角、地板的支撐」都可以被取出,與土壤一同取出是沒有過失的,但取墻壁的土壤則會犯過失。如果有任何超出範圍的,都可以取出,沒有過失。在房屋內部的土壤,在那裡的某一天會被取出。如果所有的土壤都在四個月內,那麼就會被視為已生大地。若上方的部分有土壤,而內部沒有土壤,那麼可以根據可取的土壤數量,以合理的方式取出剩餘的部分。只有一塊已生大地,而不是其他的。若在空中有土壤的樣子,超過四個月的數量會被視為已生大地,在此處可以用手抓取細小的土壤。如果是土塊,在大多數情況下會站立,可以隨意打擾。在空中站立的土壤,從這邊到那邊移動時,不可用力抓取,只能直線抬起。其他乾燥的樹木或乾燥的樹枝也是如此。
- Navakammatthaṃ thambhaṃ vā pāsāṇaṃ vā rukkhaṃ vā daṇḍakehi uccāletvā pavaṭṭentā gacchanti , tattha jātapathavī bhijjati, sace suddhacittā pavaṭṭenti, anāpatti. Atha pana tena apadesena pathaviṃ bhinditukāmāyeva honti, āpatti. Sākhādīni kaḍḍhantānampi pathaviyaṃ dārūni phālentānampi eseva nayo. Pathaviyaṃ aṭṭhisūcikaṇṭakādīsupi yaṃ kiñci ākoṭetuṃ vā pavesetuṃ vā na vaṭṭati, 『『passāvadhārāya vegena pathaviṃ bhindissāmī』』ti evaṃ passāvampi kātuṃ na vaṭṭati. Karontassa bhijjati, āpatti, 『『visamabhūmiṃ samaṃ karissāmī』』ti sammajjaniyā ghaṃsitumpi na vaṭṭati. Vattasīseneva hi sammajjitabbaṃ. Keci kattarayaṭṭhiyā bhūmiṃ koṭṭenti, pādaṅguṭṭhakena vilikhanti, 『『caṅkamitaṭṭhānaṃ dassessāmā』』ti punappunaṃ bhūmiṃ bhindantā caṅkamanti, sabbaṃ na vaṭṭati, vīriyasampaggahatthaṃ pana samaṇadhammaṃ karontena suddhacittena caṅkamituṃ vaṭṭati. 『『Hatthaṃ khovissāmā』』ti pathaviyaṃ ghaṃsanti, na vaṭṭati, aghaṃsantena pana allahatthaṃ pathaviyaṃ ṭhapetvā rajaṃ gahetuṃ vaṭṭati.
Keci kaṇḍukacchuādīhi ābādhikā chinnataṭādīsu aṅgapaccaṅgāni ghaṃsanti, na vaṭṭati. Jātapathaviṃ dahati vā dahāpeti vā, pācittiyaṃ, antamaso pattampi pacanto yattakesu ṭhānesu aggiṃ deti vā dāpeti vā, tattakāni pācittiyāni, tasmā pattaṃ pacantenapi pubbe pakkaṭṭhāneyeva pacitabbo. Adaḍḍhāya pathaviyā aggiṃ ṭhapetuṃ na vaṭṭati, pattapacanakapālassa pana upari aggiṃ ṭhapetuṃ vaṭṭati. Dārūnaṃ upari ṭhapeti, so aggi tāni dahanto gantvā pathaviṃ dahati, na vaṭṭati. Iṭṭhakakapālādīsupi eseva nayo. Tatrāpi hi iṭṭhakādīnaṃyeva upari ṭhapetuṃ vaṭṭati. Kasmā? Tesaṃ anupādānattā. Na hi tāni aggissa upādānasaṅkhyaṃ gacchanti, sukkhakhāṇusukkharukkhādīsupi aggiṃ dātuṃ na vaṭṭati. Sace pana 『『pathaviṃ appattameva nibbāpetvā gamissāmī』』ti deti, vaṭṭati. Pacchā nibbāpetuṃ na sakkoti, avisayattā anāpatti. Tiṇukkaṃ gahetvā gacchanto hatthe ḍayhamāne bhūmiyaṃ pāteti, anāpatti. Patitaṭṭhāneyeva upādānaṃ datvā aggiṃ kātuṃ vaṭṭati. Daḍḍhapathaviyā ca yattakaṃ ṭhānaṃ usumāya anugataṃ, sabbaṃ vikopetuṃ vaṭṭati.
Yo pana ajānanako bhikkhu araṇisahitena aggiṃ nibbattetvā hatthena ukkhipitvā 『『kiṃ karomī』』ti vadati, 『『jālehī』』ti vattabbo. 『『Hattho ḍayhatī』』ti vadati, 『『yathā na ḍayhati, tathā karohī』』ti vattabbo. 『『Bhūmiyaṃ pātehī』』ti pana na vattabbo. Sace hatthe ḍayhamāne pāteti, 『『pathaviṃ dahissāmī』』ti apātitattā anāpatti, patitaṭṭhāne pana aggiṃ kātuṃ vaṭṭati. 『『Imassa thambhassa āvāṭaṃ jāna, mahāmattikaṃ jāna, thusamattikaṃ jāna, mahāmattikaṃ dehi, thusamattikaṃ dehi, mattikaṃ āhara, paṃsuṃ āhara, mattikāya attho, paṃsunā attho , imassa thambhassa āvāṭaṃ kappiyaṃ karohi, imaṃ mattikaṃ kappiyaṃ karohi, imaṃ paṃsuṃ kappiyaṃ karohī』』ti evaṃ kappiyavohārena yaṃ kiñci kārāpetuṃ vaṭṭati. Aññavihito kenaci saddhiṃ kiñci kathento pādaṅguṭṭhakena kattarayaṭṭhiyā vā pathaviṃ vilikhanto tiṭṭhati, evaṃ asatiyā vilikhantassa bhindantassa vā anāpatti.
Iti pāḷimuttakavinayavinicchayasaṅgahe
Pathavīkhaṇanavinicchayakathā samattā.
- Bhūtagāmavinicchayakathā
74.. 新的工作地點、柱子、石頭或樹木被工具抬起后,會導致已生大地的破裂,如果是純潔的心靈進行抬起,則沒有過失。然而,如果是爲了破壞大地而抬起,則會犯過失。對於樹枝等被拔起的情況,以及在大地上砍伐木材的情況,也適用同樣的原則。在大地上,任何東西如骨頭、刺等都不可打擊或進入,「我將以強大的力量來破壞大地」,這樣試圖打擊也是不允許的。執行者會犯過失,「我將使不平坦的土地變得平坦」,用工具去弄平也是不允許的。有人用腳踢土地,反覆試圖顯示「我將展示行走的地方」,這樣反覆破壞土地是不可允許的,但在修行者的指導下,若用純潔的心靈行走則是允許的。「我將用手去觸碰土地」,這樣觸碰是不允許的,但不觸碰的情況下可以在土地上拿起灰塵。 有人用小工具等在邊緣的地方觸碰身體的各部分,這是不允許的。若在已生大地上點燃或讓其燃燒,則犯波逸提罪,至少在某些地方點燃火焰或讓其燃燒,都會犯波逸提罪,因此在容器上燃燒的地方也只能在先前的地方燃燒。對於未生大地,不能點燃火焰,但對於容器上燃燒的地方可以點燃火焰。若在木材上點燃火焰,若火焰移動到土地上則是不允許的。對磚塊等也是同樣的道理。因為對於這些材料是沒有依附的。它們的數量不會被視為火焰的數量,對於乾燥的樹枝或乾燥的樹木等也不可點燃火焰。然而,如果說「我將讓土地變得乾燥」,則是允許的。之後不能再讓其變乾燥,因此沒有過失。拿著小草走動時,如果手被燒到而接觸到土地,則沒有過失。在落地的地方給火焰點燃是允許的。對於已生大地的任何地方,若在溫暖的地方,所有的地方都可以打擾。 若不知情的比丘用火柴等點燃火焰並舉起手說:「我該怎麼辦?」則應說:「放下火焰。」若說「手被燒到了」,則應說:「如不被燒到,就這樣做。」但不應說「放在地上」。如果手被燒到而落下,「我將燒燬土地」,由於未放下而不犯過失,但在落地的地方可以點燃火焰。「我知道這個柱子的邊緣,知道大塊的邊緣,知道細小的邊緣,給我大塊的,給我細小的,拿來土,拿來灰塵,關於這個柱子的邊緣要做出合理的安排,關於這個土要做出合理的安排,關於這個灰塵要做出合理的安排」,這樣合理的說法可以做任何事情。如果與他人談論或用腳踢打大地而站著,若這樣做是不可允許的,若破壞而沒有過失。 如此是關於巴利文的戒律的總結。 大地挖掘的戒律的討論已完成。 關於生靈的戒律的討論。
75.Bhūtagāmoti pañcahi bījehi jātānaṃ rukkhalatādīnametaṃ adhivacanaṃ. Tatrimāni pañca bījāni – mūlabījaṃ khandhabījaṃ phaḷubījaṃ aggabījaṃ bījabījanti. Tattha mūlabījaṃ nāma haliddi siṅgiveraṃ vacā vacattaṃ ativisaṃ kaṭukarohiṇī usīraṃ bhaddamuttakaṃ, yāni vā panaññānipi atthi mūle jāyanti mūle sañjāyanti, etaṃ mūlabījaṃ nāma. Khandhabījaṃ nāma assattho nigrodho pilakkho udumbaro kacchako kapitthano, yāni vā panaññānipi atthi khandhe jāyanti khandhe sañjāyanti, etaṃ khandhabījaṃ nāma. Phaḷubījaṃ nāma ucchu veḷu naḷo, yāni vā panaññānipi atthi pabbe jāyanti pabbe sañjāyanti, etaṃ phaḷubījaṃ nāma. Aggabījaṃ nāma ajjukaṃ phaṇijjakaṃ hiriveraṃ, yāni vā panaññānipi atthi agge jāyanti agge sañjāyanti, etaṃ aggabījaṃ nāma. Bījabījaṃ nāma pubbaṇṇaṃ aparaṇṇaṃ, yāni vā panaññānipi atthi bīje jāyanti bīje sañjāyanti, etaṃ bījabījaṃ nāma (pāci. 91). Tattha bhūtagāme bhūtagāmasaññī chindati vā chindāpeti vā bhindati vā bhindāpeti vā pacati vā pacāpeti vā, pācittiyaṃ. Bhūtagāmañhi vikopentassa pācittiyaṃ, bhūtagāmaparimocitaṃ pañcavidhampi bījagāmaṃ vikopentassa dukkaṭaṃ.
75.. 所謂"植物群",是指由五種種子所生長的樹木、藤蔓等。其中這五種種子是:根種子、莖種子、節種子、頂端種子和種子種子。 其中,根種子指薑黃、生薑、草煙、蒼耳、苦蔘、香附子、白芷等,凡是從根部生長的都屬於根種子。莖種子指菩提樹、榕樹、赤榕、無花果樹、野生棕櫚、木瓜樹等,凡是從莖幹生長的都屬於莖種子。節種子指甘蔗、竹子、蘆葦等,凡是從節部生長的都屬於節種子。頂端種子指蒜、芝麻、生薑等,凡是從頂端生長的都屬於頂端種子。種子種子指穀物的種子等,凡是從種子生長的都屬於種子種子。 在這些"植物群"中,如果有人砍伐、命人砍伐、破壞或命人破壞、煮熟或命人煮熟,則犯波逸提罪。因為破壞"植物群"即犯波逸提罪,而破壞"植物群"所包含的這五種種子型別,則犯突吉羅罪。
- Bījagāmabhūtagāmo (pāci. aṭṭha. 922) nāmesa atthi udakaṭṭho, atthi thalaṭṭho. Tattha udakaṭṭho sāsapamattikatilabījakādibhedā sapaṇṇikā ca apaṇṇikā ca sabbā sevālajāti, antamaso udakapappaṭakaṃ upādāya 『『bhūtagāmo』』ti veditabbo. Udakapappaṭako nāma upari thaddho pharusavaṇṇo heṭṭhā mudu nīlavaṇṇo hoti. Tattha yassa sevālassa mūlaṃ oruhitvā pathaviyaṃ patiṭṭhitaṃ, tassa pathavī ṭhānaṃ. Yo udake sañcarati, tassa udakaṃ. Pathaviyaṃ patiṭṭhitaṃ yattha katthaci vikopentassa, uddharitvā vā ṭhānantaraṃ saṅkāmentassa pācittiyaṃ, udake sañcarantaṃ vikopentasseva pācittiyaṃ. Hatthehi pana ito cito caviyūhitvā nahāyituṃ vaṭṭati. Sakalañhi udakaṃ tassa ṭhānaṃ, tasmā na so ettāvatā ṭhānantaraṃ saṅkāmito hoti. Udakato pana udakena vinā sañcicca ukkhipituṃ na vaṭṭati, udakena saddhiṃ ukkhipitvā puna udake pakkhipituṃ vaṭṭati. Uppalinipaduminiādīni jalajavallitiṇāni udakato uddharantassa vā tattheva vikopentassa vā pācittiyaṃ, parehi uppāṭitāni vikopentassa dukkaṭaṃ. Tāni hi bījagāme saṅgahaṃ gacchanti, tilabījakasāsapamattikasevālopi udakato uddhaṭo amilāto aggabījasaṅgahaṃ gacchati. Mahāpaccariyādīsu 『『anantakatilabījakaudakapappaṭakādīni dukkaṭavatthūnī』』ti vuttaṃ, tattha kāraṇaṃ na dissati. Andhakaṭṭhakathāyaṃ 『『sampuṇṇabhūtagāmaṃ na hoti, tasmā dukkaṭa』』nti vuttaṃ, tampi na sameti. Bhūtagāme hi pācittiyaṃ bījagāme dukkaṭaṃ vuttaṃ. Asampuṇṇabhūtagāmo nāma tatiyo koṭṭhāso neva pāḷiyaṃ, na aṭṭhakathāsu āgato, athetaṃ bījagāmasaṅgahaṃ gamissatīti, tampi na yuttaṃ abhūtagāmamūlattā tādisassa bījagāmassāti. Apica 『『garukalahukesu garuke ṭhātabba』』nti etaṃ vinayalakkhaṇaṃ.
Thalaṭṭhe chinnarukkhānaṃ avasiṭṭho haritakhāṇu nāma hoti, tattha kakudhakarañjapiyaṅgupanasādīnaṃ khāṇu uddhaṃ vaḍḍhati, so bhūtagāmena saṅgahito. Tālanāḷikerādīnaṃ khāṇu uddhaṃ na vaḍḍhati, so bījagāmena saṅgahito. Kadaliyā pana aphalitāya khāṇu bhūtagāmena saṅgahito, phalitāya bījagāmena. Kadalī pana phalitā yāva nīlapaṇṇā, tāva bhūtagāmeneva saṅgahitā, tathā phalito veḷu. Yadā pana aggato paṭṭhāya sussati, tadā bījagāmena saṅgahaṃ gacchati. Katarabījagāmena? Phaḷubījagāmena. Kiṃ tato nibbattati? Na kiñci. Yadi hi nibbatteyya, bhūtagāmena saṅgahaṃ gaccheyya. Indasālādirukkhe chinditvā rāsiṃ karonti, kiñcāpi rāsikatadaṇḍakehi ratanappamāṇāpi sākhā nikkhamanti, bījagāmeneva pana saṅgahaṃ gacchanti. Maṇḍapatthāya vā vatiatthāya vā valliāropanatthāya vā bhūmiyaṃ nikhaṇanti, mūlesu ceva paṇṇesu ca niggatesu puna bhūtagāmasaṅkhyaṃ gacchanti, mūlamattesu pana paṇṇamattesu vā niggatesupi bījagāmena saṅgahitā eva.
以下是巴利文的完整直譯: 76. 在這裡有一個名為種子生命群落(植物群)。在水中站立的和在陸地上站立的都存在。在那裡,水中站立的包括芥菜種、芝麻種、其他種子等,有葉和無葉的所有藻類,甚至包括水苔在內,都應被理解為"生命群落"。水苔名稱為上面堅硬粗糙顏色,下面柔軟藍色。在那裡,任何藻類的根部下降並固定在地面上的,其地面為位置。在水中移動的,其水為位置。在任何地方破壞已在地面固定的,或挖起並移動到另一個位置的,即為違犯波逸提。僅在水中移動並破壞的,也是波逸提。但可以用手從這裡移動並洗澡。整個水域都是其位置,因此他並未因此移動到另一個位置。但不可以故意脫離水,可以與水一起提起,然後再放回水中。從水中提取或在原地破壞睡蓮、荷花等水生藤草,即為波逸提;破壞他人已拔出的,為惡作罪。這些都歸入種子生命群落,芝麻種、芥菜、藻類從水中提取而未枯萎,仍歸入主要種子群。在《大龐車》等中說"無限芝麻種、水苔等為惡作罪",但其中原因未見。在《安達迦註釋》中說"非完整生命群落,因此為惡作罪",這也不符合。在生命群落中為波逸提,在種子生命群落中為惡作罪。非完整生命群落第三部分在經文和註釋中都未出現,且將歸入種子生命群落,這也不合理,因為其根本不是生命群落。此外,"在輕重事中應站在重事上"是戒律的特徵。 在陸地上,被砍伐樹木的殘留處名為綠色樹樁,在那裡,雞冠樹、薩珈樹、榕樹等樹樁向上生長,這被生命群落所包含。棕櫚樹、椰子樹等樹樁不向上生長,這被種子生命群落所包含。香蕉樹未結果的樹樁被生命群落所包含,結果的被種子生命群落所包含。香蕉樹結果直到葉子變藍,仍被生命群落所包含,竹子也是如此。當從頂部開始乾燥時,則歸入種子生命群落。歸入哪種種子生命群落?果實種子生命群落。從中產生什麼?無。如果產生,則歸入生命群落。砍伐印度沙羅樹等,堆積成堆,即使堆積的樹枝和樹幹中有如寶石大小的枝條伸出,但仍歸入種子生命群落。為搭建亭子、為某事或為攀爬植物而栽種在地中,當根和葉子伸出時,再次歸入生命群落數量,即使僅根或僅葉伸出,也仍歸入種子生命群落。
Yāni kānici bījāni pathaviyaṃ vā udakena siñcitvā ṭhapitāni, kapālādīsu vā allapaṃsuṃ pakkhipitvā nikkhittāni honti, sabbāni mūlamatte vā paṇṇamatte vā niggatepi bījāniyeva. Sacepi mūlāni ca upari aṅkuro ca niggacchati, yāva aṅkuro harito na hoti, tāva bījāniyeva. Muggādīnaṃ pana paṇṇesu uṭṭhitesu, vīhiādīnaṃ vā aṅkure harite nīlavaṇṇe jāte bhūtagāmasaṅgahaṃ gacchanti. Tālaṭṭhīnaṃ paṭhamaṃ sūkaradāṭhā viya mūlaṃ niggacchati, niggatepi yāva upari pattavaṭṭi na niggacchati, tāva bījagāmo nāmayeva. Nāḷikerassa tacaṃ bhinditvā dantasūci viya aṅkuro niggacchati, yāva migasiṅgasadisā nīlapattavaṭṭi na hoti, tāva bījagāmoyeva. Mūle aniggatepi tādisāya pattavaṭṭiyā jātāya amūlakabhūtagāme saṅgahaṃ gacchati.
Ambaṭṭhiādīni vīhiādīhi vinicchinitabbāni. Vandākā vā aññā vā yā kāci rukkhe jāyitvā rukkhaṃ ottharati, rukkhova tassā ṭhānaṃ, taṃ vikopentassa vā tato uddharantassa vā pācittiyaṃ. Ekā amūlikā latā hoti, aṅguliveṭhako viya vanappagumbadaṇḍake veṭheti, tassāpi ayameva vinicchayo. Gehapamukhapākāravedikā cetiyādīsu nīlavaṇṇo sevālo hoti, yāva dve tīṇi pattāni na sañjāyanti, tāva aggabījasaṅgahaṃ gacchati. Pattesu jātesu pācittiyavatthu, tasmā tādisesu ṭhānesu sudhālepampi dātuṃ na vaṭṭati, anupasampannena littassa upari sinehalepo dātuṃ vaṭṭati. Sace nidāghasamaye sukkhasevālo tiṭṭhati, taṃ sammuñjanīādīhi ghaṃsitvā apanetuṃ vaṭṭati. Pānīyaghaṭādīnaṃ bahi sevālo dukkaṭavatthu, anto abbohāriko, dantakaṭṭhapūvādīsu kaṇṇakampi abbohārikameva. Vuttañhetaṃ 『『sace gerukaparikammakatā bhitti kaṇṇakitā hoti, coḷakaṃ temetvā pīḷetvā pamajjitabbā』』ti (mahāva. 66).
- Pāsāṇajāti pāsāṇadaddusevālaseleyyakādīni aharitavaṇṇāni apattakāni ca dukkaṭavatthukāni. Ahicchattakaṃ yāva makuṭaṃ hoti, tāva dukkaṭavatthu, pupphitakālato paṭṭhāya abbohārikaṃ, allarukkhato pana ahicchattakaṃ gaṇhanto rukkhatacaṃ vikopeti, tasmā tattha pācittiyaṃ. Rukkhapapaṭikāyapi eseva nayo. Yā pana indasālakakudhādīnaṃ papaṭikā rukkhato muccitvā tiṭṭhati, taṃ gaṇhantassa anāpatti. Niyyāsampi rukkhato muccitvā ṭhitaṃ sukkharukkhe vā laggaṃ gaṇhituṃ vaṭṭati, allarukkhato na vaṭṭati. Lākhāyapi eseva nayo. Rukkhaṃ cāletvā paṇḍupalāsaṃ vā pariṇatakaṇikārādipupphaṃ vā pātentassa pācittiyameva. Hatthakukkuccena mudukesu indasālanuhīkhandhādīsu vā tatthajātakatālapaṇṇādīsu vā akkharaṃ chindantassapi eseva nayo. Sāmaṇerānaṃ pupphaṃ ocinantānaṃ sākhaṃ onāmetvā dātuṃ vaṭṭati. Tehi pana pupphehi pānīyaṃ na vāsetabbaṃ, pānīyavāsatthikena sāmaṇeraṃ ukkhipitvā ocināpetabbāni. Phalasākhāpi attanā khāditukāmena na onāmetabbā, sāmaṇeraṃ ukkhipitvā phalaṃ gāhāpetabbaṃ. Kiñci gacchaṃ vālataṃ vā uppāṭentehi sāmaṇerehi saddhiṃ gahetvā ākaḍḍhituṃ na vaṭṭati, tesaṃ pana ussāhajananatthaṃ anākaḍḍhantena kaḍḍhanākāraṃ dassentena viya agge gahetuṃ vaṭṭati. Yesaṃ rukkhānaṃ sākhā ruhati, tesaṃ sākhaṃ makkhikabījanādīnaṃ atthāya kappiyaṃ akārāpetvā gahitaṃ, tace vā patte vā antamaso nakhenapi vilekhantassa dukkaṭaṃ. Allasiṅgiverādīsupi eseva nayo. Sace pana kappiyaṃ kārāpetvā sītale padese ṭhapitassa mūlaṃ sañjāyati, uparibhāge chindituṃ vaṭṭati. Sace aṅkuro jāyati, heṭṭhābhāge chindituṃ vaṭṭati, mūle ca aṅkure ca jāte na vaṭṭati.
『『Sammuñjanīsalākāyapi tiṇāni chindissāmī』』ti bhūmiyaṃ sammajjanto sayaṃ vā chindati, aññena vā chedāpeti, na vaṭṭati. Caṅkamantopi 『『chijjanakaṃ chijjatu, bhijjanakaṃ bhijjatu, caṅkamitaṭṭhānaṃ dassessāmī』』ti sañcicca pādehi akkamanto tiṇavalliādīni sayaṃ vā chindati, aññena vā chedāpeti, na vaṭṭati. Sacepi hi tiṇaṃ vā lataṃ vā ganthiṃ karontassa bhijjati, ganthimpi kātuṃ na vaṭṭati. Tālarukkhādīsu pana corānaṃ anāruhaṇatthāya dārumakkaṭakaṃ ākoṭenti, kaṇṭake bandhanti, bhikkhussa evaṃ kātuṃ na vaṭṭati. Sace dārumakkaṭako rukkhe allīnamattova hoti, rukkhaṃ na pīḷeti, vaṭṭati. 『『Rukkhaṃ chinda, lataṃ chinda, kandaṃ vā mūlaṃ vā uppāṭehī』』ti vattuṃ vaṭṭati aniyamitattā. Niyametvā pana 『『imaṃ rukkhaṃ chindā』』tiādi vattuṃ na vaṭṭati. Nāmaṃ gahetvāpi 『『ambarukkhaṃ caturaṃsavalliṃ āluvakandaṃ muñjatiṇaṃ asukarukkhacchalliṃ chinda bhinda uppāṭehī』』tiādivacanampi aniyamitameva hoti. 『『Imaṃ ambarukkha』』ntiādivacanameva hi niyamitaṃ nāma, taṃ na vaṭṭati. Pattampi pacitukāmo tiṇādīnaṃ upari sañcicca aggiṃ karonto sayaṃ vā pacati, aññena vā pacāpeti, na vaṭṭati. Aniyametvā pana 『『mugge paca, māse pacā』』tiādi vattuṃ vaṭṭati, 『『ime mugge pacā』』ti evaṃ vattuṃ na vaṭṭati. 『『Imaṃ mūlabhesajjaṃ jāna, imaṃ mūlaṃ vā paṇṇaṃ vā dehi, imaṃ rukkhaṃ vā lataṃ vā āhara, iminā pupphena phalena vā attho, imaṃ rukkhaṃ vā lataṃ vā phalaṃ vā kappiyaṃ karohī』』ti evaṃ pana vattuṃ vaṭṭati. Ettāvatā bhūtagāmaparimocitaṃ kataṃ hoti.
這些是用於語言學術用途,以下是巴利文的完整直譯: 77. 石頭類、石灰藻、海藻等無綠色、無葉的屬於惡作罪。蕨類直到形成冠狀體,都屬於惡作罪,開花后為不可收集。從濕樹上採取蕨類時,破壞樹皮,因此那裡為波逸提。樹皮也是如此。但從樹上脫落而獨立存在的樹皮,採取它不犯罪。從樹上滴落的樹脂,在干樹上附著時可以採取,但在濕樹上不可以。漆樹也是如此。搖動樹木使枯黃葉或成熟的卡尼卡拉花落下,即為波逸提。用手小心地在柔軟的印度沙羅樹幹或那裡生長的棕櫚葉上劃字,也是如此。沙彌採摘花時,可以彎曲樹枝給他們。但不可用那些花浸泡水,應抱起沙彌讓他們自己採摘。也不可彎曲結果的樹枝讓自己摘果,應抱起沙彌讓他們摘果。沙彌拔除任何樹木或藤蔓時,不可拉扯與他們在一起,但可以假裝要拉扯的樣子抓住枝頭。對於某些樹木的枝條長出來,如果沒有讓它們合法使用來引蜂蝶等,即使用指甲刮擦樹皮或葉子也是惡作罪。生薑等也是如此。但如果讓它們合法使用後放在陰涼處,可以切斷上面的部分,如果發芽了,可以切斷下面的部分,但不可以同時切斷根部和芽。 "我們要切割掃帚的草",自己在地上掃著說或讓他人切割,都不可以。在經行道上也不可以有意用腳踩踏草木等自己切割或讓他人切割,即使草木或藤蔓因此折斷,也不可以系成結。但對於棕櫚樹等,為防止盜賊攀登,敲打木製猴子或繫上荊棘,比丘不可以這樣做。如果木製猴子僅僅附著在樹上而不壓迫樹木,可以。不可以具體說"砍這棵樹,切這條藤蔓,挖這根莖或根"等。但可以不具體地說"砍樹,切藤蔓,挖莖或根"等。即使用名稱如"芒果樹、四角藤、芋頭、蘆葦"等說"砍這個、切這個、挖這個",也是不具體的。只有說"砍這棵芒果樹"等才是具體的,這是不可以的。想要煮葉子時,也不可以自己生火或讓他人生火放在草木等上面。但可以不具體地說"煮豆、煮豆角"等,不可以說"煮這些豆"。可以說"知道這個藥材、給這個根或葉子、拿這棵樹或藤蔓、需要這些花果"等。到此為止已完成對生命群落的解釋。
- Paribhuñjantena pana bījagāmaparimocanatthaṃ puna kappiyaṃ kārāpetabbaṃ. Kappiyakaraṇañcettha iminā suttānusārena veditabbaṃ –
『『Anujānāmi, bhikkhave, pañcahi samaṇakappehi phalaṃ paribhuñjituṃ aggiparijitaṃ satthaparijitaṃ nakhaparijitaṃ abījaṃ nibbaṭṭabījaññeva pañcama』』nti (cūḷava. 250).
Tattha aggiparijitanti agginā parijitaṃ adhibhūtaṃ daḍḍhaṃ phuṭṭhanti attho. Satthaparijitanti satthena parijitaṃ adhibhūtaṃ chinnaṃ viddhaṃ vāti attho. Esa nayo nakhaparijite. Abījanibbaṭṭabījāni sayameva kappiyāni. Agginā kappiyaṃ karontena kaṭṭhaggigomayaggiādīsu yena kenaci antamaso lohakhaṇḍenapi ādittena kappiyaṃ kātabbaṃ, tañca kho ekadese phusantena 『『kappiya』』nti vatvāva kātabbaṃ. Satthena karontena yassa kassaci lohamayasatthassa antamaso sūcinakhacchedanānampi tuṇḍena vā dhārāya vā chedaṃ vā vedhaṃ vā dassentena 『『kappiya』』nti vatvāva kātabbaṃ. Nakhena kappiyaṃ karontena pūtinakhena na kātabbaṃ, manussānaṃ pana sīhabyagghadīpimakkaṭānaṃ sakuntānañca nakhā tikhiṇā honti, tehi kātabbaṃ. Assamahiṃsasūkaramigagorūpādīnaṃ khurā atikhiṇā, tehi na kātabbaṃ, katampi akataṃ hoti. Hatthinakhā pana khurā na honti, tehi ca vaṭṭati. Yehi pana kātuṃ vaṭṭati, tehi tatthajātakehipi uddharitvā gahitakepi chedaṃ vā vedhaṃ vā dassentena 『『kappiya』』nti vatvāva kātabbaṃ.
Tattha sacepi bījānaṃ pabbatamatto rāsi, rukkhasahassaṃ vā chinditvā ekābaddhaṃ katvā ucchūnaṃ vā mahābhāro bandhitvā ṭhapito hoti, ekasmiṃ bīje vā rukkhasākhāya vā ucchumhi vā kappiye kate sabbaṃ kataṃ hoti. Ucchū ca dārūni ca ekato baddhāni honti, 『『ucchuṃ kappiyaṃ karissāmī』』ti dāruṃ vijjhati, vaṭṭatiyeva. Sace pana yāya rajjuyā vā valliyā vā baddhāni, taṃ vijjhati, na vaṭṭati. Ucchukhaṇḍānaṃ pacchiṃ pūretvā āharanti, ekasmiṃ khaṇḍe kappiye kate sabbaṃ katameva. Marīcapakkādīhi ca missetvā bhattaṃ āharanti, 『『kappiyaṃ karohī』』ti vutte sacepi bhattasitthe vijjhati, vaṭṭatiyeva. Tilataṇḍulādīsupi eseva nayo. Yāguyā pakkhittāni pana ekābaddhāni hutvā na santiṭṭhanti, tattha ekamekaṃ vijjhitvā kappiyaṃ kātabbameva. Kapitthaphalādīnaṃ anto miñjaṃ kaṭāhaṃ muñcitvā sañcarati, bhindāpetvā kappiyaṃ kārāpetabbaṃ, ekābaddhaṃ hoti, kaṭāhepi kātuṃ vaṭṭati.
Iti pāḷimuttakavinayavinicchayasaṅgahe
Bhūtagāmavinicchayakathā samattā.
- Sahaseyyavinicchayakathā
第78節。但是,爲了釋放種子和穀物,應該再次準備適當的東西。這裡應該根據以下經文來理解適當的準備: "我允許,比丘們,以五種沙門法來享用果實:被火燒過的、被刀切過的、被指甲剝過的、無種子的、種子被除去的。"(小品律250) 其中,"被火燒過的"是指被火燒過、被灼燒、被燒燬的意思。"被刀切過的"是指被刀割過、被切斷、被刺穿的意思。"被指甲剝過的"也是如此。無種子的和種子被除去的,本身就是適當的。 用火燒來準備的時候,應該用任何可以燃燒的東西,比如木頭、牛糞、火等,甚至用一小塊燒紅的鐵,說"這是適當的"后就可以準備了。用刀準備的時候,即使是用任何金屬製成的刀,包括用於穿針眼的尖頭,只要說"這是適當的"就可以切割或刺穿了。用指甲準備的時候,不能用腐爛的指甲,但可以用人類、獅子、老虎、豹、猴等動物的尖利指甲,也可以用牛、豬、鹿、牛羚等動物的利蹄。但大象的蹄不鋒利,可以用。 即使有一堆大到像山一樣的種子或一千棵樹連在一起,或捆綁成大捆的甘蔗,只要在其中的一粒種子、一根樹枝或一根甘蔗上準備好,整個就都算是準備好了。將甘蔗和木材捆在一起,說"我要準備甘蔗",就可以刺穿木材,這是允許的。但如果是用繩子或藤蔓捆綁的,就不行。他們會裝滿碗裝甘蔗塊,只要在一塊上準備好,整個就都算是準備好了。將香料等混合到飯菜中,說"請準備好",即使刺穿剩菜,也是允許的。芝麻、米等也是如此。但如果是浸泡在粥中,就需要一一刺穿,才算是準備好。椰子等果實的內核會散開,應該打開它,然後準備,這樣就成為一體了,即使在鍋中也可以準備。 這就是在律藏釋義集中關於"生命場所判決"的部分。 第16章 同宿
- Duvidhaṃ sahaseyyakanti 『『yo pana bhikkhu anupasampannena uttaridirattatirattaṃ sahaseyyaṃ kappeyya, pācittiyaṃ (pāci. 49). Yo pana bhikkhu mātugāmena sahaseyyaṃ kappeyya, pācittiya』』nti (pāci. 56) evaṃ vuttaṃ sahaseyyasikkhāpadadvayaṃ sandhāya vuttaṃ. Tatrāyaṃ vinicchayo (pāci. aṭṭha. 50-51) – anupasampannena saddhiṃ tiṇṇaṃ rattīnaṃ upari catutthadivase atthaṅgate sūriye sabbacchannasabbaparicchanne yebhuyyacchannayebhuyyaparicchanne vā senāsane pubbāpariyena vā ekakkhaṇe vā nipajjantassa pācittiyaṃ. Tattha chadanaṃ anāhacca diyaḍḍhahatthubbedhena pākārādinā yena kenaci paricchannampi sabbaparicchannamicceva veditabbaṃ. Yaṃ senāsanaṃ upari pañcahi chadanehi aññena vā kenaci sabbameva paricchannaṃ, idaṃ sabbacchannaṃ nāma senāsanaṃ. Aṭṭhakathāsu pana pākaṭavohāraṃ gahetvā vācuggatavasena 『『sabbacchannaṃ nāma pañcahi chadanehi channa』』nti vuttaṃ. Kiñcāpi vuttaṃ, atha kho dussakuṭiyaṃ sayantassapi na sakkā anāpatti kātuṃ, tasmā yaṃ kiñci paṭicchādanasamatthaṃ idha chadanañca paricchannañca veditabbaṃ. Pañcavidhacchadaneyeva hi gayhamāne padaracchannepi sahaseyyā na bhaveyya, tasmā yaṃ senāsanaṃ bhūmito paṭṭhāya yāvachadanaṃ āhacca pākārena vā aññena vā kenaci antamaso vatthenapi parikkhittaṃ, idaṃ sabbaparicchannaṃ nāma senāsanaṃ. Chadanaṃ anāhacca sabbantimena pariyāyena diyaḍḍhahatthubbedhena pākārādinā parikkhittampi sabbaparicchannameva. Yassa pana upari bahutaraṃ ṭhānaṃ channaṃ, appaṃ acchannaṃ, samantato vā bahutaraṃ parikkhittaṃ, appaṃ aparikkhittaṃ, idaṃ yebhuyyenachannaṃ yebhuyyenaparicchannaṃ nāma.
Iminā lakkhaṇena samannāgato sacepi sattabhūmiko pāsādo ekūpacāro hoti, satagabbhaṃ vā catusālaṃ, ekaṃ senāsanamicceva saṅkhaṃ gacchati. Evarūpe senāsane anupasampannena saddhiṃ catutthadivase atthaṅgate sūriye nipajjantassa pācittiyaṃ vuttaṃ. Sace pana sambahulā sāmaṇerā, eko bhikkhu, sāmaṇeragaṇanāya pācittiyā. Te ce uṭṭhāyuṭṭhāya nipajjanti, tesaṃ payoge payoge bhikkhussa āpatti, bhikkhussa uṭṭhāyuṭṭhāya nipajjane pana bhikkhusseva payogena bhikkhussa āpatti. Sace sambahulā bhikkhū, eko sāmaṇero, ekopi sabbesaṃ āpattiṃ karoti. Tassa uṭṭhāyuṭṭhāya nipajjanenapi bhikkhūnaṃ āpattiyeva. Ubhayesaṃ sambahulabhāvepi eseva nayo.
第79節。關於「同宿」的疑問,「如果比丘與未受戒者同宿,便應受罰,屬於懺悔罪。」(《律藏》49)。如果比丘與女性同宿,也應受罰,屬於懺悔罪。」(《律藏》56)如此所述,涉及兩個同宿的戒律。此處的判決(《律藏》附註50-51)是:與未受戒者同宿,若在三夜之後的第四天,當太陽升起時,若在完全遮蔽的情況下,或在大多數遮蔽的情況下,或在大多數遮蔽的情況下,若在宿舍內單獨或一時同宿,便應受罰。 在此,遮蔽的意思是,若沒有任何遮蔽的情況下,若用手掌的寬度或其他方式進行遮蔽,所有的遮蔽都應被理解為完全遮蔽。若宿舍上面用五種遮蔽或其他任何方式完全遮蔽,這就是完全遮蔽的宿舍。在註釋中,依照普遍的用法,說明「完全遮蔽的意思是用五種遮蔽遮蔽的」。即使如此,若在極難的房間內睡臥,也無法不受罰,因此,任何能遮蔽的地方,這裡應被理解為遮蔽和覆蓋。 若有五種遮蔽,則即使在遮蔽的情況下,也不應同宿,因此,若該宿舍從地面起,至於遮蔽的地方,包括墻壁或其他任何地方,至少用布覆蓋,這就是完全遮蔽的宿舍。遮蔽的意思是,若用手掌的寬度或其他方式進行遮蔽,所有的遮蔽都應被理解為完全遮蔽。若其上有更多的遮蔽,少量的遮蔽,或四面八方有更多的遮蔽,少量的無遮蔽,這就是大多數遮蔽和大多數覆蓋的意思。 根據此特徵,即使是七層的樓閣,若只有一層是宿舍,也算作一個宿舍。這樣的宿舍與未受戒者同宿,若在第四天太陽升起時,便應受罰。若有許多小沙門,一名比丘,依照沙門的數量,便應受罰。若他們起身後又再次躺下,便應分別對比丘產生罪責,而比丘起身後再次躺下,便應對比丘產生罪責。若有許多比丘,一名小沙門,若一人對所有人產生罪責。即使他起身後再次躺下,比丘們也應受罰。無論是兩者都存在的情況,都是如此。
- Apicettha ekāvāsādikampi catukkaṃ veditabbaṃ. Yo hi ekasmiṃ āvāse ekeneva anupasampannena saddhiṃ tirattaṃ sahaseyyaṃ kappeti, tassa catutthadivasato paṭṭhāya devasikā āpatti. Yopi ekasmiṃyeva āvāse nānāanupasampannehi saddhiṃ tirattaṃ sahaseyyaṃ kappeti, tassapi. Yopi nānāāvāsesu ekeneva anupasampannena saddhiṃ tirattaṃ sahaseyyaṃ kappeti, tassapi. Yopi nānāāvāsesu nānāanupasampannehi saddhiṃ yojanasatampi gantvā sahaseyyaṃ kappeti, tassapi catutthadivasato paṭṭhāya devasikā āpatti.
Ayañca sahaseyyāpatti nāma 『『bhikkhuṃ ṭhapetvā avaseso anupasampanno nāmā』』ti vacanato antamaso pārājikavatthubhūtena tiracchānagatenapi saddhiṃ hoti, tasmā sacepi godhābiḷālamaṅgusādīsu koci pavisitvā bhikkhuno vasanasenāsane ekūpacāraṭṭhāne sayati, sahaseyyāva hoti. Yadi pana thambhānaṃ upari katapāsādassa uparimatalena saddhiṃ asambaddhabhittikassa bhittiyā upariṭhitasusiratulāsīsassa susirena pavisitvā tulāya abbhantare sayitvā teneva susirena nikkhamitvā gacchati, heṭṭhāpāsāde sayitabhikkhussa anāpatti. Sace chadane chiddaṃ hoti, tena pavisitvā antochadane vasitvā teneva pakkamati, nānūpacāre uparimatale chadanabbhantare sayitassa āpatti, heṭṭhimatale sayitassa anāpatti. Sace antopāsādeneva ārohitvā sabbatalāni paribhuñjanti, ekūpacārāni honti, tesu yattha katthaci sayitassa āpatti, sabhāsaṅkhepena kate aḍḍhakuṭṭake senāsane sayitassa tulāvāḷasaghāṭādīsu kapotādayo sayanti, āpattiyeva. Parikkhepassa bahigate nibbakosabbhantare sayanti, anāpatti. Parimaṇḍalaṃ vā caturassaṃ vā ekacchadanāya gabbhamālāya satagabbhaṃ cepi senāsanaṃ hoti, tatra ce ekena sādhāraṇadvārena pavisitvā visuṃ pākārena aparicchinnagabbhūpacāre sabbagabbhepi pavisanti, ekagabbhepi anupasampanne nipanne sabbagabbhesu nipannānaṃ āpatti. Sace sapamukhā gabbhā honti, pamukhañca upari acchannaṃ, pamukhe sayito gabbhe sayitānaṃ āpattiṃ na karoti. Sace pana gabbhacchadaneneva saddhiṃ sambandhachadanaṃ, tatra sayito sabbesaṃ āpattiṃ karoti. Kasmā? Sabbacchannattā ca sabbaparicchannattā ca. Gabbhaparikkhepoyeva hissa parikkhepo.
- Yepi ekasāladvisālatisālacatusālasannivesā mahāpāsādā ekasmiṃ okāse pāde dhovitvā paviṭṭhena sakkā honti sabbattha anuparigantuṃ, tesupi sahaseyyāpattiyā na muccati. Sace tasmiṃ tasmiṃ ṭhāne upacāraṃ paricchinditvā katā honti, ekūpacāraṭṭhāneyeva āpatti. Dvīhi dvārehi yuttassa sudhāchadanamaṇḍapassa majjhe pākāraṃ karonti, ekena dvārena pavisitvā ekasmiṃ paricchede anupasampanno sayati, ekasmiṃ bhikkhu, anāpatti. Pākāre godhādīnaṃ pavisanamattaṃ chiddaṃ hoti, ekasmiñca paricchede godhā sayanti, anāpattiyeva. Na hi chiddena gehaṃ ekūpacāraṃ nāma hoti. Sace pākāramajjhe chinditvā dvāraṃ yojenti, ekūpacāratāya āpatti. Taṃ dvāraṃ kavāṭena pidahitvā sayanti, āpattiyeva. Na hi dvārapidahanena gehaṃ nānūpacāraṃ nāma hoti, dvāraṃ vā advāraṃ. Kavāṭañhi saṃvaraṇavivaraṇehi yathāsukhaṃ vaḷañjanatthāya kataṃ, na vaḷañjupacchedanatthāya. Sace taṃ dvāraṃ puna iṭṭhakāhi pidahanti, advāraṃ hoti, purime nānūpacārabhāveyeva tiṭṭhati. Dīghapamukhaṃ cetiyagharaṃ hoti, ekaṃ kavāṭaṃ anto, ekaṃ bahi, dvinnaṃ kavāṭānaṃ antare anupasampanno antocetiyaghare sayantassa āpattiṃ karoti ekūpacārattā.
Ayañhettha saṅkhepo – senāsanaṃ khuddakaṃ vā hotu mahantaṃ vā, aññena saddhiṃ sambandhaṃ vā asambandhaṃ vā, dīghaṃ vā vaṭṭaṃ vā caturassaṃ vā, ekabhūmikaṃ vā anekabhūmikaṃ vā, yaṃ yaṃ ekūpacāraṃ, sabbattha sahaseyyāpatti hotīti. Ettha ca yena kenaci paṭicchadanena sabbacchanne sabbaparicchanne pācittiyaṃ, yebhuyyenachanne yebhuyyenaparicchanne pācittiyaṃ, sabbacchanne yebhuyyenaparicchanne pācittiyaṃ, sabbacchanne upaḍḍhaparicchanne pācittiyaṃ, yebhuyyenachanne upaḍḍhaparicchanne pācittiyaṃ, sabbaparicchanne yebhuyyenachanne pācittiyaṃ, sabbaparicchanne upaḍḍhacchanne pācittiyaṃ, yebhuyyenaparicchanne upaḍḍhacchanne pācittiyanti aṭṭha pācittiyāni. Upaḍḍhacchanne upaḍḍhaparicchanne dukkaṭaṃ, sabbacchanne cūḷakaparicchanne dukkaṭaṃ, yebhuyyenachanne cūḷakaparicchanne dukkaṭaṃ, sabbaparicchanne cūḷakacchanne dukkaṭaṃ, yebhuyyenaparicchanne cūḷakacchanne dukkaṭanti pañca dukkaṭāni veditabbāni. Sabbacchanne sabbaaparicchanne, sabbaparicchanne sabbaacchanne, yebhuyyenaacchanne yebhuyyenaaparicchanne, upaḍḍhacchanne cūḷakaparicchanne, upaḍḍhaparicchanne cūḷakacchanne cūḷakaparicchanne ca anāpatti. Mātugāmena saha nipajjantassapi ayameva vinicchayo. Ayañhettha viseso – anupasampannena saddhiṃ nipajjantassa catutthadivase āpatti, mātugāmena saddhiṃ paṭhamadivaseti. Yakkhipetīhi pana dissamānakarūpāhi tiracchānagatitthiyā ca methunadhammavatthubhūtāya eva dukkaṭaṃ, sesāhi anāpatti.
Iti pāḷimuttakavinayavinicchayasaṅgahe
Sahaseyyavinicchayakathā samattā.
- Mañcapīṭhādisaṅghikasenāsanesu paṭipajjitabbavinicchayakathā
第80節。這裡還應該瞭解一個四法。若有人在同一住處與一位未受戒者同宿三夜,從第四天開始每天都應受罰。若在同一住處與多位未受戒者同宿三夜,他也應如此。若在不同的住處與一位未受戒者同宿三夜,他也應如此。若在不同的住處與多位未受戒者同宿,甚至走上百由旬,從第四天開始每天都應受罰。 這個"同宿"的罪過,根據"除了比丘外,其餘都是未受戒者"的說法,即使與被視為重罪對象的動物同宿,也算是同宿。因此,即使有某種爬行動物進入比丘的居處,在同一空間內睡臥,也算是同宿。但是,如果爬上樓閣的柱子,與樓閣上層的墻壁沒有接觸,從下層的樓閣進入,在裡面睡臥,再從同樣的洞口離開,對於在下層樓閣睡臥的比丘來說,就沒有罪過。如果遮蔽物有洞,從那裡進入內部遮蔽物睡臥,再從同樣的地方離開,在上層空間睡臥就有罪過,在下層睡臥就沒有罪過。如果直接從內部樓閣爬上,在各層空間睡臥,都算是同一空間,在其中任何地方睡臥都有罪過。簡單地說,即使在隔間或閣樓等地方睡臥,若有鴿子等動物在其中睡臥,也有罪過。若在圍墻外的空間或內部睡臥,就沒有罪過。即使是一個圓形或四方形的房間,如果有多個房間,只要有一個共同的入口,進入各個房間,只要有一個未受戒者在其中睡臥,所有房間的人都有罪過。如果各個房間有單獨的入口,在前面的房間睡臥,就不會對後面的房間產生罪過。但如果房間的遮蔽物相連,在其中睡臥,就會對所有人產生罪過。為什麼呢?因為是完全遮蔽和完全覆蓋。這個房間的圍墻就是它的圍墻。
82.Vihāresaṅghike seyyaṃ, santharitvāna pakkamoti saṅghike vihāre seyyaṃ santharitvāna aññattha vasitukāmatāya vihārato pakkamanaṃ. Tatrāyaṃ vinicchayo –
『『Yo pana bhikkhu saṅghike vihāre seyyaṃ santharitvā vā santharāpetvā vā taṃ pakkamanto neva uddhareyya na uddharāpeyya anāpucchaṃ vā gaccheyya, pācittiya』』nti (pāci. 115) –
Vacanato saṅghike vihāre seyyaṃ sayaṃ santharitvā aññena vā santharāpetvā uddharaṇādīni akatvā parikkhittassa ārāmassa parikkhepaṃ, aparikkhittassa upacāraṃ atikkamantassa pācittiyaṃ.
Tattha seyyā nāma bhisi cimilikā uttarattharaṇaṃ bhūmattharaṇaṃ taṭṭikā cammakhaṇḍo nisīdanaṃ paccattharaṇaṃ tiṇasanthāro paṇṇasanthāroti dasavidhā. Tattha bhisīti mañcakabhisi vā pīṭhakabhisi vā. Cimilikā nāma sudhādiparikammakatāya bhūmiyā vaṇṇānurakkhaṇatthaṃ katā, taṃ heṭṭhā pattharitvā upari kaṭasārakaṃ pattharanti. Uttarattharaṇaṃ nāma mañcapīṭhānaṃ upari attharitabbakapaccattharaṇaṃ. Bhūmattharaṇaṃ nāma bhūmiyaṃ attharitabbā kaṭasārakādivikati. Taṭṭikā nāma tālapaṇṇehi vā vākehi vā katataṭṭikā. Cammakhaṇḍo nāma sīhabyagghadīpitaracchacammādīsupi yaṃ kiñci cammaṃ. Aṭṭhakathāsu hi senāsanaparibhoge paṭikkhittacammaṃ na dissati, tasmā sīhabyagghacammādīnaṃ pariharaṇeyeva paṭikkhepo veditabbo. Nisīdananti sadasaṃ veditabbaṃ. Paccattharaṇanti pāvāro kojavoti ettakameva vuttaṃ. Tiṇasanthāroti yesaṃ kesañci tiṇānaṃ santhāro. Esa nayo paṇṇasanthārepi. Evaṃ pana imaṃ dasavidhaṃ seyyaṃ saṅghike vihāre santharitvā vā santharāpetvā vā pakkamantena āpucchitvā pakkamitabbaṃ, āpucchantena ca bhikkhumhi sati bhikkhu āpucchitabbo, tasmiṃ asati sāmaṇero, tasmiṃ asati ārāmiko, tasmiṃ asati yena vihāro kārito, so vihārasāmiko, tassa vā kule yo koci āpucchitabbo, tasmimpi asati catūsu pāsāṇesu mañcaṃ ṭhapetvā mañce avasesamañcapīṭhāni āropetvā upari bhisiādikaṃ dasavidhampi seyyaṃ rāsiṃ katvā dārubhaṇḍaṃ mattikābhaṇḍaṃ paṭisāmetvā dvāravātapānāni pidahitvā gamiyavattaṃ pūretvā gantabbaṃ.
Sace pana senāsanaṃ ovassati, chadanatthañca tiṇaṃ vā iṭṭhakā vā ānītā honti, sace ussahati, chādetabbaṃ. No ce sakkoti, yo okāso anovassako, tattha mañcapīṭhādīni nikkhipitvā gantabbaṃ. Sace sabbampi ovassati, ussahantena antogāme upāsakānaṃ ghare ṭhapetabbaṃ. Sace tepi 『『saṅghikaṃ nāma, bhante, bhāriyaṃ, aggidāhādīnaṃ bhāyāmā』』ti na sampaṭicchanti, abbhokāsepi pāsāṇānaṃ upari mañcaṃ ṭhapetvā sesaṃ pubbe vuttanayeneva nikkhipitvā tiṇehi ca paṇṇehi ca paṭicchādetvā gantuṃ vaṭṭati. Yañhi tattha aṅgamattampi avasissati, taṃ aññesaṃ tattha āgatabhikkhūnaṃ upakāraṃ bhavissatīti. Uddharitvā gacchantena pana mañcapīṭhakavāṭaṃ sabbaṃ apanetvā saṃharitvā cīvaravaṃse laggetvāva gantabbaṃ. Pacchā āgantvā vasanakabhikkhunāpi puna mañcapīṭhaṃ ṭhapayitvā gacchantena tatheva kātabbaṃ. Antokuṭṭato seyyaṃ bahikuṭṭe paññapetvā vasantena gamanakāle puna gahitaṭṭhāneyeva paṭisāmetabbaṃ. Uparipāsādato oropetvā heṭṭhāpāsāde vasantassapi eseva nayo. Rattiṭṭhānadivāṭṭhānesu mañcapīṭhaṃ paññapetvā bahigamanakāle puna gahitaṭṭhāneyeva ṭhapetabbaṃ.
第82節。關於在僧團的住處睡臥,然後離開: "若比丘在僧團的住處鋪設睡臥處,或令他人鋪設,而離開時,既不收拾,也不令他人收拾,或無告而去,應受懺悔罪。"(《律藏》115) 根據這段話,在僧團的住處自己鋪設睡臥處或讓他人鋪設,而不收拾或不讓他人收拾,超越了被圍繞的院落或未被圍繞的院落,應受懺悔罪。 其中,睡臥處包括:床褥、蓆子、被褥、地席、蓆子、皮革、坐墊、外衣、草蓆、葉席等十種。其中,床褥指床上的褥子或椅子上的褥子。蓆子指爲了保護地面顏色而鋪設的。被褥指鋪在床椅上的。地席指鋪在地上的各種墊子。蓆子指用棕櫚葉或藤編織的。皮革指獅子、老虎、豹、猴等動物的皮革。坐墊指有靠背的墊子。外衣指袈裟。草蓆和葉席就是用各種草和葉子編織的。 離開時,應該告知在場的比丘。若沒有比丘,應告知沙彌,若沒有沙彌,應告知寺院管理員,若沒有管理員,應告知建寺的人或其家屬。若都沒有,應將床椅等十種睡臥處整理成一堆,將木器、陶器整理好,關閉門窗,完成離開的事宜。 若住處漏雨,需要蓋茅草或磚瓦,若能做到,應該蓋好。若做不到,應將床椅等放在不漏雨的地方離開。若全部都漏雨,應將它們放在村民家中。若他們也不願意,應將床椅放在露天的石頭上,用草和葉子遮蓋后離開。因為那裡留下哪怕一點點,也會對來的比丘有幫助。離開時,應將床椅全部收拾好,掛在衣架上離開。回來時,住宿的比丘也應如此處理。在內室鋪設睡臥處,離開時應收拾到原處。從樓上下來住在下層的,也是如此。在夜間或白天的睡臥處,離開時也應收拾到原處。
- Senāsanesu pana ayaṃ āpucchitabbānāpucchitabbavinicchayo – yā tāva bhūmiyaṃ dīghasālā vā paṇṇasālā vā hoti, yaṃ vā rukkhatthambhesu katagehaṃ upacikānaṃ uṭṭhānaṭṭhānaṃ hoti, tato pakkamantena tāva āpucchitvāva pakkamitabbaṃ. Tasmiñhi katipayāni divasāni ajaggiyamāne vammikāva santiṭṭhanti. Yaṃ pana pāsāṇapiṭṭhiyaṃ vā pāsāṇatthambhesu vā katasenāsanaṃ siluccayaleṇaṃ vā sudhālittasenāsanaṃ vā, yattha yattha upacikāsaṅkā natthi, tato pakkamantassa āpucchitvāpi anāpucchitvāpi gantuṃ vaṭṭati, āpucchanaṃ pana vattaṃ. Sace tādisepi senāsane ekena passena upacikā ārohanti, āpucchitvāva gantabbaṃ. Yo pana āgantuko bhikkhu saṅghikasenāsanaṃ gahetvāva santaṃ bhikkhuṃ anuvattanto attano senāsanaṃ aggahetvā vasati, yāva so na gaṇhāti, tāva taṃ senāsanaṃ purimabhikkhusseva palibodho. Yadā pana so senāsanaṃ gahetvā attano issariyena vasati, tato paṭṭhāya āgantukasseva palibodho. Sace ubhopi vibhajitvā gaṇhanti, ubhinnampi palibodho.
Mahāpaccariyaṃ pana vuttaṃ – sace dve tayo ekato hutvā paññapenti, gamanakāle sabbehi āpucchitabbaṃ. Tesu ce paṭhamaṃ gacchanto 『『pacchimo jaggissatī』』ti ābhogaṃ katvā gacchati, vaṭṭati , pacchimassa ābhogena mutti natthi. Bahū ekaṃ pesetvā santharāpenti, gamanakāle sabbehi vā āpucchitabbaṃ, ekaṃ vā pesetvā āpucchitabbaṃ. Aññato mañcapīṭhādīni ānetvā aññatra vasitvā gamanakāle tattheva netabbāni. Sace aññato ānetvā vasamānassa añño vuḍḍhataro āgacchati, na paṭibāhitabbo , 『『mayā, bhante, aññāvāsato ānītaṃ, pākatikaṃ kareyyāthā』』ti vattabbaṃ. Tena 『『evaṃ karissāmī』』ti sampaṭicchite itarassa gantuṃ vaṭṭati. Evaṃ aññattha haritvāpi saṅghikaparibhogena paribhuñjantassa hi naṭṭhaṃ vā jiṇṇaṃ vā corehi vā haṭaṃ gīvā neva hoti, puggalikaparibhogena paribhuñjantassa pana gīvā hoti. Aññassa mañcapīṭhaṃ pana saṅghikaparibhogena vā puggalikaparibhogena vā paribhuñjantassa naṭṭhaṃ gīvāyeva. Antovihāre seyyaṃ santharitvā 『『ajjeva āgantvā paṭijaggissāmī』』ti evaṃ sāpekkho nadīpāraṃ gāmantaraṃ vā gantvā yatthassa gamanacittaṃ uppannaṃ, tattheva ṭhito kañci pesetvā āpucchati, nadīpūrarājacorādīsu vā kenaci palibodho hoti upadduto, na sakkoti paccāgantuṃ, evaṃbhūtassa anāpatti.
Vihārassa upacāre pana upaṭṭhānasālāya vā maṇḍape vā rukkhamūle vā seyyaṃ santharitvā vā santharāpetvā vā taṃ pakkamanto neva uddharati na uddharāpeti anāpucchaṃ vā gacchati, dukkaṭaṃ. Vuttappakārañhi dasavidhaṃ seyyaṃ antogabbhādimhi guttaṭṭhāne paññapetvā gacchantassa yasmā seyyāpi senāsanampi upacikāhi palujjati, vammikarāsiyeva hoti, tasmā pācittiyaṃ vuttaṃ. Bahi pana upaṭṭhānasālādīsu paññapetvā gacchantassa seyyāmattameva nasseyya ṭhānassa aguttatāya, na senāsanaṃ, tasmā ettha dukkaṭaṃ vuttaṃ. Mañcapīṭhaṃ pana yasmā na sakkā sahasā upacikāhi khāyituṃ, tasmā taṃ vihārepi santharitvā gacchantassa dukkaṭaṃ. Vihārassūpacāre upaṭṭhānasālāyaṃ maṇḍape rukkhamūlepi santharitvā pakkamantassa dukkaṭameva.
第83節。關於宿舍的告知與不告知的判決: 凡是在地面上的長屋或草屋,或建在樹幹上的房屋,是螞蟻活動的地方,離開時應該告知。因為若不照看幾天,就會變成螞蟻窩。但是在石頭上或石柱上建造的宿舍,或塗有灰泥的宿舍,沒有螞蟻的顧慮,離開時可以告知或不告知,不過告知還是應該做。如果在這樣的宿舍中,一側有螞蟻上爬,也應該告知而去。 若是來訪的比丘佔用了僧團的宿舍,而沒有佔用自己的宿舍,住在已有比丘的宿舍中,直到他佔用為止,那個宿舍仍然屬於原來的比丘。但當他以自己的權威佔用后,從那時起就屬於來訪的比丘。如果兩人分開佔用,那就都有權利。 但是在《大疏》中說,如果兩三個人一起鋪設,離開時應該全部告知。如果先走的人想"後來的人會照看"而去,是可以的,後來人不必告知。派遣一個人去鋪設,離開時全體告知或派一人告知都可以。從別處拿來的床椅等,在別處住后離開時,應該帶回原處。如果從別處拿來住的,有資格更高的人來,不應該阻止,而應該說"我從別處拿來的,請您安排吧。"他同意后,自己就可以離開了。這樣拿到別處使用的,即使損壞或變舊,或被盜,僧團的使用權下也不會有責任,但如果是個人使用權下,就會有責任。別人的床椅,無論是僧團的使用權還是個人的使用權,如果損壞都要負責。 在內院鋪設睡臥處,打算"今天回來就整理"而去河對岸或村落,因為有事耽擱無法回來,這種情況下沒有罪過。但在寺院的院落,如精舍、講堂或樹下鋪設睡臥處而離開,既不收拾也不讓他人收拾,就有輕罪。因為在內室等隱藏處鋪設睡臥處而離開,由於睡臥處和宿舍都會被螞蟻損壞,就像螞蟻堆一樣,所以說有懺悔罪。但在院落的精舍等處鋪設而離開,只是睡臥處會損壞,不會影響宿舍,所以只有輕罪。而床椅,由於不能被螞蟻迅速損壞,在寺院內鋪設而離開,也只有輕罪。在院落的精舍、講堂、樹下鋪設床椅而離開,也只有輕罪。
- 『『Yo pana bhikkhu saṅghikaṃ mañcaṃ vā pīṭhaṃ vā bhisiṃ vā kocchaṃ vā ajjhokāse santharitvā vā santharāpetvā vā taṃ pakkamanto neva uddhareyya na uddharāpeyya anāpucchaṃ vā gaccheyya, pācittiya』』nti (pāci. 109) vacanato saṅghikāni pana mañcapīṭhādīni cattāri ajjhokāse santharitvā vā santharāpetvā vā uddharaṇādīni akatvā 『『ajjeva āgamissāmī』』ti gacchantassapi thāmamajjhimassa purisassa leḍḍupātātikkame pācittiyaṃ. Ettha kocchaṃ nāma vākamayaṃ vā usīramayaṃ vā muñjamayaṃ vā pabbajamayaṃ vā heṭṭhā ca upari ca vitthataṃ majjhe saṃkhittaṃ paṇavasaṇṭhānaṃ katvā baddhaṃ. Taṃ kira majjhe sīhabyagghacammaparikkhittampi karonti, akappiyacammaṃ nāmettha natthi. Senāsanañhi sovaṇṇamayampi vaṭṭati, tasmā taṃ mahagghaṃ hoti.
『『Anujānāmi, bhikkhave, aṭṭha māse avassikasaṅkete maṇḍape vā rukkhamūle vā yattha kākā vā kulalā vā na ūhadanti, tattha senāsanaṃ nikkhipitu』』nti (pāci. 110) vacanato pana vassikavassānamāsāti evaṃ apaññāte cattāro hemantike, cattāro gimhiketi aṭṭha māse sākhāmaṇḍape vā padaramaṇḍape vā rukkhamūle vā nikkhipituṃ vaṭṭati. Yasmiṃ pana kākā vā kulalā vā aññe vā sakuntā dhuvanivāsena kulāvake katvā vasanti, tassa rukkhassa mūle na nikkhipitabbaṃ. 『『Aṭṭha māse』』ti vacanato yesu janapadesu vassakāle na vassati, tesu cattāro māse nikkhipituṃ na vaṭṭatiyeva. 『『Avassikasaṅkete』』ti vacanato yattha hemante devo vassati, tattha hemantepi ajjhokāse nikkhipituṃ na vaṭṭati. Gimhe pana sabbattha vigatavalāhakaṃ visuddhaṃ nataṃ hoti, evarūpe kāle kenacideva karaṇīyena ajjhokāse mañcapīṭhaṃ nikkhipituṃ vaṭṭati.
- Abbhokāsikenapi vattaṃ jānitabbaṃ. Tassa hi sace puggalikamañcako atthi, tattheva sayitabbaṃ. Saṅghikaṃ gaṇhantena vettena vā vākena vā vītamañcako gahetabbo, tasmiṃ asati purāṇamañcako gahetabbo, tasmiṃ asati navavāyimo vā onaddhako vā gahetabbo. Gahetvā pana 『『ahaṃ ukkaṭṭharukkhamūliko ukkaṭṭhaabbhokāsiko』』ti cīvarakuṭimpi akatvā asamaye ajjhokāse vā rukkhamūle vā paññapetvā nipajjituṃ na vaṭṭati. Sace pana catugguṇenapi cīvarena katā kuṭi atementaṃ rakkhituṃ na sakkoti, sattāhavaddalikādīni bhavanti, bhikkhuno kāyānugatikattā vaṭṭati. Araññe paṇṇakuṭīsu vasantānaṃ sīlasampadāya pasannacittā manussā navaṃ mañcapīṭhaṃ denti 『『saṅghikaparibhogena paribhuñjathā』』ti, vasitvā gacchantehi sāmantavihāre sabhāgabhikkhūnaṃ pesetvā gantabbaṃ, sabhāgānaṃ abhāvena anovassake nikkhipitvā gantabbaṃ, anovassake asati rukkhe laggetvā gantabbaṃ. Cetiyaṅgaṇe sammajjaniṃ gahetvā bhojanasālaṅgaṇaṃ vā uposathāgāraṅgaṇaṃ vā pariveṇadivāṭṭhānaaggisālādīsu vā aññataraṃ sammajjitvā dhovitvā puna sammajjanimāḷakeyeva ṭhapetabbā. Uposathāgārādīsu aññatarasmiṃ gahetvā avasesāni sammajjantassapi eseva nayo.
Yo pana bhikkhācāramaggaṃ sammajjanto gantukāmo hoti, tena sammajjitvā sace antarāmagge sālā atthi, tattha ṭhapetabbā. Sace natthi, valāhakānaṃ anuṭṭhitabhāvaṃ sallakkhetvā 『『yāvāhaṃ gāmato nikkhamāmi, tāva na vassissatī』』ti jānantena yattha katthaci nikkhipitvā puna paccāgacchantena pākatikaṭṭhāne ṭhapetabbā. 『『Sace vassissatīti jānanto ajjhokāse ṭhapeti, dukkaṭa』』nti mahāpaccariyaṃ vuttaṃ. Sace pana tatra tatreva sammajjanatthāya sammajjanī nikkhittā hoti, taṃ taṃ ṭhānaṃ sammajjitvā tatra tatreva nikkhipituṃ vaṭṭati, āsanasālaṃ sammajjantena vattaṃ jānitabbaṃ. Tatridaṃ vattaṃ – majjhato paṭṭhāya pādaṭṭhānābhimukhā vālikā haritabbā, kacavaraṃ hatthehi gahetvā bahi chaḍḍetabbaṃ.
應知在阿婆伽西村(Abbhokāsika)的規則。如果有個人的床鋪(mañcaka)在那裡,就應該睡在那裡。取用僧團的床鋪或蓆子時,如果沒有,就應該取用舊的床鋪;如果沒有,就應該取用新織的或縫製的(床鋪)。但是,取用后不應該不做衣服小屋就在不適當的時間在樹下或露天處鋪席而睡。如果用四重衣料做的小屋不能遮蔽雨水,有七日遮雨的(蓆子)也可以,因為與比丘的身體相應。住在林中草屋的比丘,信眾們出於清凈的心願給予新的床椅,說"請以僧團的用品使用"。住后離去時,應送給同住的比丘,如果沒有同住的,應該在雨季外留置,雨季外也沒有,應該掛在樹上后離去。 應拿掃帚掃凈塔院、食堂、布薩堂或住房的火室等處,然後把掃帚放回原處。在布薩堂等處取用后,其餘的也應這樣掃除。 但是,如果要去乞食的道路,應該先掃除,如果路上有小屋,就應該放在那裡。如果沒有,應該觀察天氣,知道"我從村子出發到那時不會下雨",就可以隨處放下,回來時再放回原處。如果知道會下雨而放在露天,就犯了小罪過。如果那裡那裡都有放置掃帚的地方,就掃除那些地方,然後放在那裡。掃除座堂時,應該知道這個規則:從中間開始向腳踏處掃除沙礫,用手拿起雜物扔到外面。
- Sace vuttappakāraṃ catubbidhampi saṅghikaṃ senāsanaṃ ajjhokāse vā rukkhamūle vā maṇḍape vā anupasampannena santharāpeti, yena santharāpitaṃ, tassa palibodho. Sace pana upasampannena santharāpeti, yena santhataṃ, tassa palibodho. Tatrāyaṃ vinicchayo (pāci. aṭṭha. 111) – thero bhojanasālāyaṃ bhattakiccaṃ katvā daharaṃ āṇāpeti 『『gaccha divāṭṭhāne mañcapīṭhaṃ paññapehī』』ti. So tathā katvā nisinno, thero yathāruci vicaritvā tattha gantvā thavikaṃ vā uttarāsaṅgaṃ vā ṭhapeti, tato paṭṭhāya therassa palibodho. Nisīditvā sayaṃ gacchanto neva uddharati na uddharāpeti, leḍḍupātātikkame pācittiyaṃ. Sace pana thero tattha thavikaṃ vā uttarāsaṅgaṃ vā aṭṭhapetvā caṅkamantova daharaṃ 『『gaccha tva』』nti bhaṇati, tena 『『idaṃ, bhante, mañcapīṭha』』nti ācikkhitabbaṃ. Sace thero vattaṃ jānāti, 『『tvaṃ gaccha, ahaṃ pākatikaṃ karissāmī』』ti vattabbaṃ. Sace bālo hoti anuggahitavatto, 『『gaccha, mā idha tiṭṭha, neva nisīdituṃ na nipajjituṃ demī』』ti daharaṃ tajjetiyeva. Daharena 『『bhante, sukhaṃ sayathā』』ti kappaṃ labhitvā vanditvā gantabbaṃ. Tasmiṃ gate therasseva palibodho, purimanayeneva cassa āpatti veditabbā.
Atha pana āṇattikkhaṇeyeva daharo 『『mayhaṃ bhaṇḍe bhaṇḍadhovanādi kiñci karaṇīyaṃ atthī』』ti vadati, thero pana taṃ 『『paññapetvā gacchāhī』』ti vatvā bhojanasālato nikkhamitvā aññattha gacchati, pāduddhārena kāretabbo . Sace tattheva gantvā nisīdati, purimanayeneva cassa leḍḍupātātikkame āpatti. Sace pana thero sāmaṇeraṃ āṇāpeti, sāmaṇere tattha mañcapīṭhaṃ paññapetvā nisinnepi bhojanasālato aññattha gacchanto pāduddhārena kāretabbo. Gantvā nisinno puna gamanakāle leḍḍupātātikkame āpattiyā kāretabbo. Sace pana āṇāpento 『『mañcapīṭhaṃ paññapetvā tattheva nisīdā』』ti āṇāpeti, yatricchati, tatra gantvā āgantuṃ labhati. Sayaṃ pana pākatikaṃ akatvā gacchantassa leḍḍupātātikkame pācittiyaṃ. Antarasannipāte mañcapīṭhādīni paññapetvā nisinnehi gamanakāle ārāmikānaṃ 『『idaṃ paṭisāmethā』』ti vattabbaṃ, avatvā gacchantānaṃ leḍḍupātātikkame āpatti.
以下是巴利文的完整直譯: 86. 如果按照已述說的方式,即使是四種僧伽住處,在露天處、樹下、亭子里,由未受具足戒者鋪設,那麼鋪設者會有障礙。如果是由已受具足戒者鋪設,那麼被鋪設者會有障礙。關於這一點,判定如下(巴吉達經註疏 111): 長老在用餐廳用餐后,命令一位年輕比丘說:"去在休息處鋪設座位和墊子。"他如此做並坐下。長老隨意走動後來到那裡,放置袋子或上衣,從那時起長老就有了障礙。自己離開並坐下時,既不搬運也不叫人搬運,若越過投擲距離則犯波逸提罪。 如果長老在那裡未放置袋子或上衣,並且在行走時對年輕比丘說:"去吧",那麼應該告訴他:"尊者,這是座位和墊子。"如果長老知道規矩,應說:"你去,我將恢復正常。"如果他是不受教導的愚蠢者,就對年輕比丘嚴厲警告:"去,不要站在這裡,我不允許你坐下或躺下。"年輕比丘獲得許可后,應向長老問候:"尊者,請安好",然後離去。 當他離開后,長老的障礙就解除了,應按照先前方式判定其罪過。 此後,在命令的瞬間,年輕比丘說:"我有衣物清洗等事情要做。"長老說:"鋪設后再走。"然後從用餐廳出去到其他地方,應該被處以脫鞋懲罰。如果他在同一地方坐下,應按照先前方式在越過投擲距離時判定其罪過。 如果長老命令沙彌,即使沙彌在那裡鋪設座位和墊子並坐下,長老從用餐廳到其他地方走,也應被處以脫鞋懲罰。走到並坐下後,在再次行走時應因越過投擲距離而受罰。 如果長老命令:"鋪設座位和墊子,就在那裡坐下",他可以隨意去而後返回。但如果自己未恢復正常就走,則在越過投擲距離時犯波逸提罪。在集會中間,鋪設座位等並坐下的人在行走時,應告訴寺院工作人員:"請照看這個。"如果不說就走,則在越過投擲距離時犯罪。
-
Mahādhammassavanaṃ nāma hoti, tattha uposathāgāratopi bhojanasālatopi āharitvā mañcapīṭhāni paññapenti, āvāsikānaṃyeva palibodho. Sace āgantukā 『『idaṃ amhākaṃ upajjhāyassa, idaṃ ācariyassā』』ti gaṇhanti, tato paṭṭhāya tesaṃ palibodho. Gamanakāle pākatikaṃ akatvā leḍḍupātaṃ atikkamantānaṃ āpatti. Mahāpaccariyaṃ pana vuttaṃ 『『yāva aññe na nisīdanti, tāva yehi paññattaṃ, tesaṃ bhāro, aññesu āgantvā nisinnesu nisinnakānaṃ bhāro. Sace te anuddharitvā vā anuddharāpetvā vā gacchanti, dukkaṭaṃ. Kasmā? Anāṇattiyā paññapitattā』』ti. Dhammāsane paññatte yāva ussārako vā dhammakathiko vā nāgacchati, tāva paññāpakānaṃ palibodho. Tasmiṃ āgantvā nisinne tassa palibodho. Sakalaṃ ahorattaṃ dhammassavanaṃ hoti, añño ussārako vā dhammakathiko vā uṭṭhāti, añño nisīdati, yo yo āgantvā nisīdati, tassa tasseva bhāro. Uṭṭhahantena pana 『『idamāsanaṃ tumhākaṃ bhāro』』ti vatvā gantabbaṃ. Sacepi itarasmiṃ anāgate paṭhamaṃ nisinno uṭṭhāya gacchati, tasmiñca antoupacāraṭṭheyeva itaro āgantvā nisīdati, uṭṭhāya gato āpattiyā na kāretabbo. Sace pana itarasmiṃ anāgateyeva paṭhamaṃ nisinno uṭṭhāyāsanā leḍḍupātaṃ atikkamati, āpattiyā kāretabbo. 『『Sabbattha leḍḍupātātikkame paṭhamapāde dukkaṭaṃ, dutiyapāde pācittiya』』nti ayaṃ nayo mahāpaccariyaṃ vuttoti.
-
Sace pana vuttappakārasenāsanato aññaṃ saṅghikaṃ cimilikaṃ vā uttarattharaṇaṃ vā bhūmattharaṇaṃ vā taṭṭikaṃ vā cammakhaṇḍaṃ vā pādapuñchaniṃ vā phalakapīṭhaṃ vā ajjhokāse santharitvā vā santharāpetvā vā taṃ pakkamanto neva uddharati na uddharāpeti anāpucchaṃ vā gacchati, dukkaṭaṃ. Ādhārakaṃ pattapidhānakaṃ pādakaṭhalikaṃ tālavaṇṭaṃ bījanipattakaṃ yaṃ kiñci dārubhaṇḍaṃ antamaso pānīyauḷuṅkaṃ pānīyasaṅkhaṃ ajjhokāse nikkhipitvā gacchantassapi dukkaṭaṃ. Ajjhokāse rajanaṃ pacitvā rajanabhājanaṃ rajanauḷuṅko rajanadoṇikāti sabbaṃ aggisālāya paṭisāmetabbaṃ. Sace aggisālā natthi, anovassake pabbhāre nikkhipitabbaṃ. Tasmimpi asati yattha olokentā bhikkhū passanti, tādise ṭhāne ṭhapetvā gantuṃ vaṭṭati. Aññapuggalike pana mañcapīṭhādisenāsanepi dukkaṭameva. Ettha pana 『『yasmiṃ vissāsaggāho na ruhati, tassa santake dukkaṭaṃ. Yasmiṃ pana vissāsaggāho ruhati, tassa santakaṃ attano puggalikameva hotī』』ti mahāpaccariyādīsu vuttaṃ. Attano puggalike pana anāpattiyeva. Yo bhikkhu vā sāmaṇero vā ārāmiko vā lajjī hoti, attano palibodhaṃ viya maññati, tathārūpaṃ anāpucchitvā gacchantassapi anāpatti. Yo pana ātape otāpento 『『āgantvā uddharissāmī』』ti gacchati, tassapi anāpatti.
Iti pāḷimuttakavinayavinicchayasaṅgahe
Mañcapīṭhādisaṅghikasenāsanesu
Paṭipajjitabbavinicchayakathā samattā.
- Kālikavinicchayakathā
以下是巴利文的完整直譯: 87. 有所謂的大法會,在那裡從布薩堂和用餐廳搬運座位和墊子,只有住院眾生有障礙。如果外來者說"這是我的上師的,這是我的老師的"而拿走,從那時起他們就有障礙。在行走時,若未恢復正常而越過投擲距離,則犯罪。但《大集註》說:"直到其他人未坐下,由他們鋪設的,責任在他們;其他人來坐下後,責任在坐下者。如果他們不搬運或不叫人搬運而走,則犯輕垢罪。為什麼?因為未經許可而鋪設。" 在法座鋪設好后,直到宣講法要或說法者來,鋪設者有障礙。當他們來坐下後,對他們有障礙。整整一天一夜都有法會,一個宣講法要或說法者起身,另一個坐下,誰來坐下,責任就在誰身上。但起身時應說:"這座位的責任在你們。"即使先前坐下的人先起身離開,而後來者在邊界範圍內坐下,起身離開者不應受罰。但如果先前坐下的人先起身離開,越過投擲距離,應受罰。"在任何地方,越過投擲距離的第一步犯輕垢罪,第二步犯波逸提罪。"這是《大集註》中所說的道理。 88. 如果從前述的僧伽住處以外的其他僧伽用品,如蓆子、上衣、地氈、藤席、皮革塊、腳墊、木凳等,在露天處鋪設或叫人鋪設,而離開時既不搬運也不叫人搬運,或無告而離開,則犯輕垢罪。攜帶食器蓋、腳墊、水瓶、扇子、水瓢等任何木製品,乃至水瓢,在露天處置放而離開,也犯輕垢罪。在露天煮染料,應將染料鍋、染料瓶、染料盆等一切收拾到炊房。如果沒有炊房,應放在不受雨淋的巖洞里。即使那裡也沒有,應放在眾比丘能看見的地方后再走。但對於個人的座位等住處,則一律犯輕垢罪。《大集註》等說:"對於不能得到信任的,其物品犯輕垢罪;對於能得到信任的,其物品即為個人所有。"但對於自己的個人物品,則無罪。任何比丘、沙彌或寺院工作人員如果是羞愧的,視之如自己的障礙,這樣的人無論不經告而離開,也無罪。但如果爲了避暑而說"我回來后就搬運"而離開,也無罪。 如是在《律藏釋義整合》中有關僧伽座位等住處應遵循的判決說明完畢。 時間判決說明
89.Kālikānipicattārīti ettha (pāci. aṭṭha. 255-256) yāvakālikaṃ yāmakālikaṃ sattāhakālikaṃ yāvajīvikanti imāni cattāri kālikāni veditabbāni. Tattha purebhattaṃ paṭiggahetvā paribhuñjitabbaṃ yaṃ kiñci khādanīyabhojanīyaṃ yāva majjhanhikasaṅkhato kālo, tāva paribhuñjitabbato yāvakālikaṃ. Saddhiṃ anulomapānehi aṭṭhavidhaṃ pānaṃ yāva rattiyā pacchimayāmasaṅkhāto yāmo, tāva paribhuñjitabbato yāmo kālo assāti yāmakālikaṃ. Sappiādi pañcavidhaṃ bhesajjaṃ paṭiggahetvā sattāhaṃ nidhetabbato sattāho kālo assāti sattāhakālikaṃ. Ṭhapetvā udakaṃ avasesaṃ sabbampi paṭiggahitaṃ yāvajīvaṃ pariharitvā sati paccaye paribhuñjitabbato yāvajīvikanti vuccati.
以下是巴利文的完整直譯: 89. 關於"時間性"有四種,即(巴吉達經註疏 255-256):一日用、一夜用、七日用、終生用。 其中,在食前接受並食用任何可食的東西,直到中午時分為止,因可食用至該時間為止,所以稱為"一日用"。與順時飲料一起飲用八種飲料,直到夜晚最後一夜分為止,因可飲用至該時間為止,所以稱為"一夜用"。接受五種藥物如酥油等,可儲存七天,因可儲存至七天為止,所以稱為"七日用"。除水以外所有接受的物品,只要有需要就可永久保管使用,因可永久使用,所以稱為"終生用"。
- Tattha yāvakālikesu bhojanīyaṃ nāma odano kummāso sattu maccho maṃsanti. Pañca bhojanāni yāmakālikaṃ sattāhakālikaṃ yāvajīvikañca ṭhapetvā avasesaṃ khādanīyaṃ nāma. Ettha (pāci. aṭṭha. 248-9) pana yaṃ tāva sakkhalimodakādi pubbaṇṇāparaṇṇamayaṃ khādanīyaṃ, tattha vattabbameva natthi. Yampi vanamūlādippabhedaṃ āmisagatikaṃ hoti. Seyyathidaṃ – mūlakhādanīyaṃ kandakhādanīyaṃ muḷālakhādanīyaṃ matthakakhādanīyaṃ khandhakhādanīyaṃ tacakhādanīyaṃ pattakhādanīyaṃ pupphakhādanīyaṃ phalakhādanīyaṃ aṭṭhikhādanīyaṃ piṭṭhakhādanīyaṃ niyyāsakhādanīyanti, idampi khādanīyasaṅkhyameva gacchati.
Tattha pana āmisagatikasallakkhaṇatthaṃ idaṃ mukhamattanidassanaṃ – mūlakhādanīye tāva mūlakamūlaṃ khārakamūlaṃ caccumūlaṃ tambakamūlaṃ taṇḍuleyyakamūlaṃ vatthuleyyakamūlaṃ vajakalimūlaṃ jajjharimūlanti evamādīni sūpeyyapaṇṇamūlāni āmisagatikāni. Ettha ca vajakalimūle jaraṭṭhaṃ chinditvā chaḍḍenti, taṃ yāvajīvikaṃ hoti. Aññampi evarūpaṃ eteneva nayena veditabbaṃ. Mūlakakhārakajajjharimūlānaṃ pana jaraṭṭhānipi āmisagatikānevāti vuttaṃ. Yāni pana pāḷiyaṃ –
『『Anujānāmi, bhikkhave, mūlāni bhesajjāni haliddiṃ siṅgiveraṃ vacaṃ vacattaṃ ativisaṃ kaṭukarohiṇiṃ usīraṃ bhaddamuttakaṃ, yāni vā panaññānipi atthi mūlāni bhesajjāni neva khādanīye khādanīyatthaṃ pharanti, na bhojanīye bhojanīyatthaṃ pharantī』』ti (mahāva. 263) –
Vuttāni, tāni yāvajīvikāni. Tesaṃ cūḷapañcamūlaṃ mahāpañcamūlantiādinā nayena gaṇiyamānānaṃ gaṇanāya anto natthi, khādanīyatthañca bhojanīyatthañca apharaṇabhāvoyeva panetesaṃ lakkhaṇaṃ. Tasmā yaṃ kiñci mūlaṃ tesu tesu janapadesu pakatiāhāravasena manussānaṃ khādanīyatthaṃ bhojanīyatthañca pharati, taṃ yāvakālikaṃ, itaraṃ yāvajīvikanti veditabbaṃ . Subahuṃ vatvāpi hi imasmiṃyeva lakkhaṇe ṭhātabbaṃ. Nāmasaññāsu pana vuccamānāsu taṃ taṃ nāmaṃ ajānantānaṃ sammohoyeva hoti, tasmā nāmasaññāya ādaraṃ akatvā lakkhaṇameva dassitaṃ. Yathā ca mūle, evaṃ kandādīsupi lakkhaṇaṃ dassayissāma, tasseva vasena vinicchayo veditabbo. Yañca taṃ pāḷiyaṃ haliddādi aṭṭhavidhaṃ vuttaṃ, tassa khandhatacapupphaphalādi sabbaṃ yāvajīvikanti vuttaṃ.
Kandakhādanīye duvidho kando dīgho ca bhisakiṃsukakandādi, vaṭṭo ca uppalakaserukakandādi, yaṃ gaṇṭhītipi vadanti. Tattha sabbesaṃ kandānaṃ jiṇṇajaraṭṭhaṭṭhānañca challi ca sukhumamūlāni ca yāvajīvikāni, taruṇo pana sukhakhādanīyo sālakalyāṇipotakakando kiṃsukapotakakando ambāṭakakando ketakakando māluvakando bhisasaṅkhāto padumapuṇḍarīkakando piṇḍālumasāluādayo ca khīravallikando āluvakando siggukando tālakando nīluppalarattuppalakumudasogandhikānaṃ kandā kadalikando veḷukando kaserukakandoti evamādayo tesu tesu janapadesu pakatiāhāravasena manussānaṃ khādanīyatthañca bhojanīyatthañca pharaṇakakandā yāvakālikā. Khīravallikando adhoto yāvajīviko, dhoto yāvakāliko. Khīrakākolijīvikausabhakalasuṇādikandā pana yāvajīvikā. Te pāḷiyaṃ 『『yāni vā panaññānipi atthi mūlāni bhesajjānī』』ti evaṃ (mahāva. 263) mūlabhesajjasaṅgaheneva saṅgahitā.
以下是巴利文的完整直譯: 90. 在這裡,一日用的食物有:飯、粥、糖、魚、肉等。五種食物是一夜用的、七日用的和終生用的,除此以外的所有食物都是可食用的。在這裡(巴吉達經註疏 248-9),任何食物,如根、莖、葉、花、果等,如果是野生或家養的,都可以食用。 以下是關於食物的定義: 根類食物有:根、莖、葉、花、果等各種植物的根,如甘蔗根、芋頭根、薯蕷根、山藥根、蓮藕根等。這些食物都可以永久儲存使用。 在這裡,任何食物,如根、莖、葉、花、果等,如果是野生或家養的,都可以食用。《大史》(263)說:"我允許比丘們食用這些根類食物,如甘蔗根、芋頭根、薯蕷根、山藥根、蓮藕根等,以及其他任何食物,但這些食物不能食用超過一天。" 因此,任何食物,如根、莖、葉、花、果等,如果是野生或家養的,都可以食用,但有一些食物只能食用一天,如甘蔗根、芋頭根、薯蕷根、山藥根、蓮藕根等。 在這裡,任何食物,如莖、葉、花、果等,都可以永久儲存使用,但有一些食物只能食用一天,如甘蔗莖、芋頭莖、薯蕷莖、山藥莖、蓮藕莖等。 《大史》(263)說:"任何食物,如根、莖、葉、花、果等,如果是野生或家養的,都可以食用,但這些食物不能食用超過一天。"因此,我們應該遵循這個定義來判定食物的性質。
Muḷālakhādanīye padumamuḷālaṃ puṇḍarīkamuḷālaṃ mūlasadisaṃyeva. Erakamuḷālaṃ kandulamuḷālanti evamādi tesu tesu janapadesu pakatiāhāravasena manussānaṃ khādanīyatthaṃ bhojanīyatthañca pharaṇakamuḷālaṃ yāvakālikaṃ, haliddisiṅgiveramakacicaturassavalliketakatālahintālakuntālanāḷikerapūgarukkhādimuḷālaṃ pana yāvajīvikaṃ. Taṃ sabbampi pāḷiyaṃ 『『yāni vā panaññānipi atthi mūlāni bhesajjānī』』ti evaṃ mūlabhesajjasaṅgaheneva saṅgahitaṃ.
Matthakakhādanīye tālahintālakuntālaketakanāḷikerapūgarukkhakhajjūrivettaerakakadalīnaṃ kaḷīrasaṅkhātā matthakā, veṇukaḷīro naḷakaḷīro ucchukaḷīro mūlakakaḷīro sāsapakaḷīro satāvarikaḷīro sattannaṃ dhaññānaṃ kaḷīrāti evamādi tesu tesu janapadesu pakatiāhāravasena manussānaṃ khādanīyatthaṃ bhojanīyatthañca pharaṇako rukkhavalliādīnaṃ matthako yāvakāliko, haliddisiṅgiveravacamakacilasuṇānaṃ kaḷīrā, tālahintālakuntālanāḷikerakaḷīrānañca chinditvā pātito jaraṭṭhabundo yāvajīviko.
Khandhakhādanīye antopathavīgato sālakalyāṇīkhandho ucchukhandho nīluppalarattuppalakumudasogandhikānaṃ daṇḍakakhandhāti evamādi tesu tesu janapadesu pakatiāhāravasena manussānaṃ khādanīyatthaṃ bhojanīyatthañca pharaṇako khandho yāvakāliko, uppalajātīnaṃ paṇṇadaṇḍako padumajātīnaṃ sabbopi daṇḍako karavindadaṇḍādayo ca avasesasabbakhandhā yāvajīvikā.
Tacakhādanīye ucchutacova eko yāvakāliko, sopi saraso, seso sabbo yāvajīviko. Tesaṃ pana matthakakhandhatacānaṃ tiṇṇampi pāḷiyaṃ kasāvabhesajjena saṅgaho veditabbo. Vuttañhetaṃ –
『『Anujānāmi, bhikkhave, kasāvāni bhesajjāni nimbakasāvaṃ kuṭajakasāvaṃ paṭolakasāvaṃ phaggavakasāvaṃ nattamālakasāvaṃ, yāni vā panaññānipi atthi kasāvāni bhesajjāni neva khādanīye khādanīyatthaṃ pharanti, na bhojanīye bhojanīyatthaṃ pharantī』』ti (mahāva. 263).
Ettha hi etesampi saṅgaho sijjhati. Vuttakasāvāni ca sabbakappiyānīti veditabbāni.
Pattakhādanīye mūlakaṃ khārako caccu tambako taṇḍuleyyako papunnāgo vatthuleyyako vajakali jajjhari sellu siggu kāsamaddako ummācīnamuggo māso rājamāso ṭhapetvā mahānipphāvaṃ avasesanipphāvo aggimantho sunisannako setavaraṇo nāḷikā bhūmiyaṃ jātaloṇīti etesaṃ pattāni, aññāni ca evarūpāni tesu tesu janapadesu pakatiāhāravasena manussānaṃ khādanīyatthañca bhojanīyatthañca pharaṇakāni pattāni ekaṃsena yāvakālikāni , yā panaññā mahānakhapiṭṭhimattapaṇṇā loṇirukkhe ca gacche ca ārohati, tassā pattaṃ yāvajīvikaṃ. Brahmipattañca yāvakālikanti dīpavāsino vadanti. Ambapallavaṃ yāvakālikaṃ, asokapallavaṃ pana yāvajīvikaṃ. Yāni caññāni pāḷiyaṃ –
『『Anujānāmi, bhikkhave, paṇṇāni bhesajjāni nimbapaṇṇaṃ kuṭajapaṇṇaṃ paṭolapaṇṇaṃ sulasipaṇṇaṃ kappāsapaṇṇaṃ, yāni vā panaññānipi atthi paṇṇāni bhesajjāni neva khādanīye khādanīyatthaṃ pharanti, na bhojanīye bhojanīyatthaṃ pharantī』』ti (mahāva. 263) –
Vuttāni, tāni yāvajīvikāni. Na kevalañca paṇṇāni, tesaṃ pupphaphalānipi. Yāvajīvikapaṇṇānaṃ pana phaggavapaṇṇaṃ ajjukapaṇṇaṃ phaṇijjakapaṇṇaṃ tambūlapaṇṇaṃ paduminipaṇṇanti evaṃ gaṇanavasena anto natthi.
以下是巴利文的完整直譯: 91. 在根類食物中,有蓮根、白蓮根等,都是根類的。還有其他根類,如芭蕉根、甘蔗根等,這些在不同地區作為普通食物供人食用,都是可食用的,屬於一日用;而黃姜、胡椒、麻、四季豆、辣椒、香蔥等則屬於終生用。 在根類食物中,椰子、辣椒、香蔥、豆類等都是可以食用的,屬於一日用。而黃姜、胡椒、麻、四季豆、辣椒等則屬於終生用。 在莖類食物中,有高粱、香蔥、豆類、黃姜、胡椒等,這些在不同地區作為普通食物供人食用,都是可食用的,屬於一日用。 在葉類食物中,有香蔥、豆類、黃姜、胡椒等,這些在不同地區作為普通食物供人食用,都是可食用的,屬於終生用。 在花類食物中,有蓮花、菊花、薔薇等,這些在不同地區作為普通食物供人食用,都是可食用的,屬於終生用。 在果類食物中,有椰子、蘋果、香蕉等,這些在不同地區作為普通食物供人食用,都是可食用的,屬於終生用。 在根類食物中,有根、莖、葉、花、果等,這些在不同地區作為普通食物供人食用,都是可食用的。 在這裡,所有這些食物都可以作為藥物使用。《大史》(263)說:"我允許比丘們食用這些根類食物,如黃姜根、胡椒根、麻根、四季豆根、辣椒根等,以及其他任何食物,但這些食物不能食用超過一天。" 因此,任何食物,如根、莖、葉、花、果等,如果是野生或家養的,都可以食用,但有一些食物只能食用一天,如甘蔗根、芋頭根、薯蕷根、山藥根、蓮藕根等。 在這裡,任何食物,如根、莖、葉、花、果等,如果是野生或家養的,都可以食用,但有一些食物只能食用一天,如甘蔗根、芋頭根、薯蕷根、山藥根、蓮藕根等。 在這裡,任何食物,如根、莖、葉、花、果等,如果是野生或家養的,都可以食用,但有一些食物只能食用一天,如甘蔗根、芋頭根、薯蕷根、山藥根、蓮藕根等。
Pupphakhādanīye mūlakapupphaṃ khārakapupphaṃ caccupupphaṃ tambakapupphaṃ vajakalipupphaṃ jajjharipupphaṃ cūḷanipphāvapupphaṃ mahānipphāvapupphaṃ kaserukapupphaṃ nāḷikeratālaketakānaṃ taruṇapupphāni setavaraṇapupphaṃ siggupupphaṃ uppalapadumajātikānaṃ pupphānaṃ kaṇṇikāmattaṃ agandhipupphaṃ karīrapupphaṃ jīvantī pupphanti evamādi tesu tesu janapadesu pakatiāhāravasena manussānaṃ khādanīyatthaṃ bhojanīyatthañca pharaṇapupphaṃ yāvakālikaṃ, asokabakulakuyyakapunnāgacampakajātikaravīrakaṇikārakundanavamālikamallikādīnaṃ pana pupphaṃ yāvajīvikaṃ, tassa gaṇanāya anto natthi. Pāḷiyaṃ panassa kasāvabhesajjena saṅgaho veditabbo.
Phalakhādanīye panasalabujatālanāḷikeraambajambuambāṭakatintiṇikamātuluṅgakapitthalābukumbhaṇḍapussaphalatimbarūsakatipusavātiṅgaṇacocamocamadhukādīnaṃ phalāni, yāni loke tesu tesu janapadesu pakatiāhāravasena manussānaṃ khādanīyatthaṃ bhojanīyatthañca pharanti, sabbāni tāni yāvakālikāni, nāmagaṇanavasena tesaṃ na sakkā pariyantaṃ dassetuṃ. Yāni pana pāḷiyaṃ –
『『Anujānāmi, bhikkhave, phalāni bhesajjāni bilaṅgaṃ pippaliṃ marīcaṃ harītakaṃ vibhītakaṃ āmalakaṃ goṭṭhaphalaṃ, yāni vā panaññānipi atthi phalāni bhesajjāni neva khādanīye khādanīyatthaṃ pharanti, na bhojanīye bhojanīyatthaṃ pharantī』』ti (mahāva. 263) –
Vuttāni , tāni yāvajīvikāni. Tesampi aparipakkāni acchivabimbavaraṇaketakakāsmarīādīnaṃ phalāni jātiphalaṃ kaṭukaphalaṃ eḷā takkolanti evaṃ nāmavasena na sakkā pariyantaṃ dassetuṃ.
Aṭṭhikhādanīye labujaṭṭhi panasaṭṭhi ambāṭakaṭṭhi sālaṭṭhi khajjūrīketakatimbarūsakānaṃ taruṇaphalaṭṭhi tintiṇikaṭṭhi bimbaphalaṭṭhi uppalapadumajātīnaṃ pokkharaṭṭhīti evamādīni tesu tesu janapadesu manussānaṃ pakatiāhāravasena khādanīyatthaṃ bhojanīyatthañca pharaṇakāni aṭṭhīni yāvakālikāni, madhukaṭṭhi punnāgaṭṭhi harītakādīnaṃ aṭṭhīni siddhatthakaṭṭhi rājikaṭṭhīti evamādīni aṭṭhīni yāvajīvikāni. Tesaṃ pāḷiyaṃ phalabhesajjeneva saṅgaho veditabbo.
Piṭṭhakhādanīye sattannaṃ tāva dhaññānaṃ dhaññānulomānaṃ aparaṇṇānañca piṭṭhaṃ panasapiṭṭhaṃ labujapiṭṭhaṃ ambāṭakapiṭṭhaṃ sālapiṭṭhaṃ dhotakatālapiṭṭhaṃ khīravallipiṭṭhañcāti evamādīni tesu tesu janapadesu pakatiāhāravasena manussānaṃ khādanīyatthaṃ bhojanīyatthañca pharaṇakāni piṭṭhāni yāvakālikāni, adhotakaṃ tālapiṭṭhaṃ khīravallipiṭṭhaṃ assagandhādipiṭṭhāni ca yāvajīvikāni. Tesaṃ pāḷiyaṃ kasāvehi mūlaphalehi ca saṅgaho veditabbo.
Niyyāsakhādanīye – eko ucchuniyyāsova sattāhakāliko, sesā –
『『Anujānāmi, bhikkhave, jatūni bhesajjāni hiṅguṃ hiṅgujatuṃ hiṅgusipāṭikaṃ takaṃ takapattiṃ takapaṇṇiṃ sajjulasaṃ, yāni vā panaññānipi atthi jatūni bhesajjānī』』ti (mahāva. 263) –
Evaṃ pāḷiyaṃ vuttā niyyāsā yāvajīvikā. Tattha yevāpanakavasena saṅgahitānaṃ ambaniyyāso kaṇikāraniyyāsoti evaṃ nāmavasena na sakkā pariyantaṃ dassetuṃ. Evaṃ imesu mūlakhādanīyādīsu yaṃ kiñci yāvakālikaṃ, sabbampi imasmiṃ atthe avasesaṃ khādanīyaṃ nāmāti saṅgahitaṃ.
以下是巴利文的完整直譯: 92. 在花類食物中,有根花、苦花、甜花、黃花、香花、白花、紅花、蓮花等,這些在不同地區作為普通食物供人食用,都是可食用的,屬於一日用;而木槿花、白花、香花、金合歡花、米花等則屬於終生用,其數量無法界定。在巴利文中,這些可以作為藥物使用。 在果類食物中,有甜瓜、椰子、蘋果、榴蓮、橙子、檸檬等,這些在不同地區作為普通食物供人食用,都是可食用的,屬於終生用,數量無法界定。《大史》(263)中說:"我允許比丘們食用這些果類食物,如胡椒果、黑胡椒、苦橙、醋栗、印度醋栗等,以及其他任何果類食物,但這些食物不能食用超過一天。" 因此,這些果類食物都是終生用的,數量無法界定。還有一些未成熟的果實,如美洲櫻桃、甜瓜、苦瓜等,這些也無法界定。 在根類食物中,有甜瓜、椰子、蘋果、榴蓮、橙子、檸檬等,這些在不同地區作為普通食物供人食用,都是可食用的,屬於一日用。 在根類食物中,有根、莖、葉、花、果等,這些在不同地區作為普通食物供人食用,都是可食用的。 在這裡,所有這些食物都可以作為藥物使用。根據巴利文的說法,所有這些食物都屬於一日用的範疇。
- Yāmakālikesu pana aṭṭha pānāni nāma ambapānaṃ jambupānaṃ cocapānaṃ mocapānaṃ madhukapānaṃ muddikapānaṃ sālūkapānaṃ phārusakapānanti imāni aṭṭha pānāni. Tattha (mahāva. aṭṭha. 300) ambapānanti āmehi vā pakkehi vā ambehi katapānaṃ. Tattha āmehi karontena ambataruṇāni bhinditvā udake pakkhipitvā ātape ādiccapākena pacitvā parissāvetvā tadahupaṭiggahitakehi madhusakkārakappūrādīhi yojetvā kātabbaṃ, evaṃ kataṃ purebhattameva kappati. Anupasampannehi kataṃ labhitvā pana purebhattaṃ paṭiggahitaṃ purebhattaṃ sāmisaparibhogenapi vaṭṭati, pacchābhattaṃ nirāmisaparibhogena yāva aruṇuggamanā vaṭṭati. Esa nayo sabbapānesu. Jambupānanti jambuphalehi katapānaṃ. Cocapānanti aṭṭhikakadaliphalehi katapānaṃ. Mocapānanti anaṭṭhikehi kadaliphalehi katapānaṃ. Madhukapānanti madhukānaṃ jātirasena katapānaṃ. Taṃ pana udakasambhinnaṃ vaṭṭati, suddhaṃ na vaṭṭati. Muddikapānanti muddikā udake madditvā ambapānaṃ viya katapānaṃ. Sālūkapānanti rattuppalanīluppalādīnaṃ sālūke madditvā katapānaṃ. Phārusakapānanti phārusakaphalehi ambapānaṃ viya katapānaṃ. Imāni aṭṭha pānāni sītānipi ādiccapākānipi vaṭṭanti, aggipākāni na vaṭṭanti.
Avasesāni vettatintiṇikamātuluṅgakapitthakosambakaramandādikhuddakaphalapānāni aṭṭhapānagaakāneva. Tāni kiñcāpi pāḷiyaṃ na vuttāni, atha kho kappiyaṃ anulomenti, tasmā kappanti. 『『Anujānāmi, bhikkhave, sabbaṃ phalarasaṃ ṭhapetvā dhaññaphalarasa』』nti (mahāva. aṭṭha. 300) vuttattā ṭhapetvā sānulomadhaññaphalarasaṃ aññaṃ phalapānaṃ nāma akappiyaṃ natthi, sabbaṃ yāmakālikameva. Tattha sānulomadhaññaphalaraso nāma sattannañceva dhaññānaṃ tālanāḷikerapanasalabujaalābukumbhaṇḍapussaphalatipusaeḷālukāti navannañca mahāphalānaṃ sabbesañca pubbaṇṇāparaṇṇānaṃ anulomadhaññānaṃ raso yāvakāliko, tasmā pacchābhattaṃ na vaṭṭati. 『『Anujānāmi, bhikkhave, sabbaṃ pattarasaṃ ṭhapetvā ḍākarasa』』nti (mahāva. 300) vuttattā pakkaḍākarasaṃ ṭhapetvā yāvakālikapattānampi sītodakena madditvā kataraso vā ādiccapāko vā vaṭṭati. 『『Anujānāmi, bhikkhave, sabbaṃ puppharasaṃ ṭhapetvā madhukapuppharasa』』nti vuttattā madhukapuppharasaṃ ṭhapetvā sabbopi puppharaso vaṭṭati.
- Sattāhakālikaṃ nāma sappi navanītaṃ telaṃ madhu phāṇitanti imāni pañca bhesajjāni. Tattha sappi nāma gosappi vā ajikāsappi vā mahiṃsasappi vā yesaṃ maṃsaṃ kappati, tesaṃ sappi. Navanītaṃ nāma tesaṃyeva navanītaṃ. Telaṃ nāma tilatelaṃ sāsapatelaṃ madhukatelaṃ eraṇḍatelaṃ vasātelaṃ. Madhu nāma makkhikāmadhu. Phāṇitaṃ nāma ucchumhā nibbattaṃ (paci. 260). Yāvajīvikaṃ pana heṭṭhā yāvakālike mūlakhādanīyādīsu vuttanayeneva veditabbaṃ.
以下是巴利文的完整直譯: 91. 在一夜用的飲料中,有八種飲料:芒果汁、山竹汁、可可汁、香蕉汁、甜菜汁、檸檬汁、荷花汁、芝麻汁。 其中,芒果汁是用生或熟的芒果製作的。製作時,將嫩芒果切開放入水中,用陽光煮熟後過濾,再加入蜂蜜、香料等調製而成。這種飲料可以在食前食用。未受具足戒者製作的,不論是食前食用還是食后不含肉食品食用,都是可以的。其他飲料的製作和使用也是如此。 山竹汁是用山竹果製作的。可可汁是用無籽香蕉果製作的。香蕉汁是用有籽香蕉果製作的。甜菜汁是用甜菜汁製作的。但只有加水沖泡的才可以,純汁不可以。檸檬汁是用檸檬打碎後像製作芒果汁一樣製作的。荷花汁是用紅蓮、藍蓮等荷花打碎製作的。芝麻汁是用芝麻果像製作芒果汁一樣製作的。這八種飲料無論是涼的還是熱的都可以,但不可以煮過。 其他如藤果、檸檬、芒果等小型水果汁也算在這八種飲料之內。雖然在經文中沒有提到,但因為符合規範,所以也是可以的。《大史》(300)說:"我允許比丘們飲用所有水果汁,但不包括穀類水果汁。"因此除了穀類水果汁外,其他水果汁都是一夜用的。穀類水果汁包括七種穀物和九種大型水果的汁,這些都是一日用的,所以不能在食后飲用。 《大史》(300)說:"我允許比丘們飲用所有葉類汁,但不包括生菜汁。"因此除了生菜汁外,其他葉類汁要麼用涼水攪拌,要麼用陽光煮熟都可以。《大史》說:"我允許比丘們飲用所有花類汁,但不包括甜花汁。"因此除了甜花汁外,其他花類汁都是可以的。 92. 七日用的有酥油、生酥、油、蜂蜜、糖漿。其中,酥油是牛、山羊或水牛的酥油。生酥是這些動物的生酥。油有芝麻油、芥子油、蜂蜜油、蓖麻油、脂肪油。蜜是蜜蜂的蜜。糖漿是從甘蔗中提取的。 終生用的,可以按照前述根類、莖類等的說明來判斷。
- Tattha (pāci. aṭṭha. 256) aruṇodaye paṭiggahitaṃ yāvakālikaṃ satakkhattumpi nidahitvā yāva kālo nātikkamati, tāva paribhuñjituṃ vaṭṭati, yāmakālikaṃ ekaṃ ahorattaṃ, sattāhakālikaṃ sattarattaṃ, itaraṃ sati paccaye yāvajīvampi paribhuñjituṃ vaṭṭati. Paṭiggahetvā ekarattaṃ vītināmitaṃ pana yaṃ kiñci yāvakālikaṃ vā yāmakālikaṃ vā ajjhoharitukāmatāya gaṇhantassa paṭiggahaṇe tāva dukkaṭaṃ, ajjhoharato pana ekamekasmiṃ ajjhohāre sannidhipaccayā pācittiyaṃ. Sacepi patto duddhoto hoti, yaṃ aṅguliyā ghaṃsantassa lekhā paññāyati, gaṇṭhikapattassa vā gaṇṭhikantare sneho paviṭṭho hoti, so uṇhe otāpentassa paggharati, uṇhayāguyā vā gahitāya sandissati, tādise pattepi punadivase bhuñjantassa pācittiyaṃ, tasmā pattaṃ dhovitvā puna tattha acchodakaṃ vā āsiñcitvā aṅguliyā vā ghaṃsitvā nisnehabhāvo jānitabbo. Sace hi udake vā snehabhāvo, patte vā aṅgulilekhā paññāyati, duddhoto hoti, telavaṇṇapatte pana aṅgulilekhā paññāyati, sā abbohārikā. Yampi bhikkhū nirapekkhā sāmaṇerānaṃ pariccajanti, tañce sāmaṇerā nidahitvā denti, sabbaṃ vaṭṭati. Sayaṃ paṭiggahetvā apariccattameva hi dutiyadivase na vaṭṭati. Tato hi ekasitthampi ajjhoharato pācittiyameva. Akappiyamaṃsesu manussamaṃse thullaccayena saddhiṃ pācittiyaṃ, avasesesu dukkaṭena saddhiṃ.
Yāmakālikaṃ sati paccaye ajjhoharato pācittiyaṃ, āhāratthāya ajjhoharato dukkaṭena saddhiṃ pācittiyaṃ. Sace pavārito hutvā anatirittakataṃ ajjhoharati, pakatiāmise dve pācittiyāni, manussamaṃse thullaccayena saddhiṃ dve, sesaakappiyamaṃse dukkaṭena saddhiṃ. Yāmakālikaṃ sati paccaye sāmisena mukhena ajjhoharato dve, nirāmisena ekameva. Āhāratthāya ajjhoharato vikappadvayepi dukkaṭaṃ vaḍḍhati. Sace vikāle ajjhoharati, pakatibhojane sannidhipaccayā ca vikālabhojanapaccayā ca dve pācittiyāni, akappiyamaṃse thullaccayaṃ dukkaṭañca vaḍḍhati. Yāmakālike vikālapaccayā anāpatti. Anatirittapaccayā pana vikāle sabbavikappesu anāpatti.
Sattāhakālikaṃ pana yāvajīvikañca āhāratthāya paṭiggaṇhato paṭiggaṇhanapaccayā tāva dukkaṭaṃ, ajjhoharato pana sace nirāmisaṃ hoti, ajjhohāre dukkaṭaṃ. Atha āmisasaṃsaṭṭhaṃ paṭiggahetvā ṭhapitaṃ hoti, yathāvatthukaṃ pācittiyameva.
- Sattāhakālikesu pana sappiādīsu ayaṃ vinicchayo (pārā. aṭṭha.
以下是巴利文的完整直譯: 在這裡(巴吉達經註疏 256),在日出時接受的一日用物品,即使儲存一百次也不超過時限,都可以食用;一夜用物品可以食用一天一夜;七日用物品可以食用七天;其他終生用物品只要有需要就可以永久食用。但接受后如果超過一夜,無論是一日用還是一夜用,都不應該貪婪地食用,否則在每次食用時都會犯波逸提罪。即使缽子不乾淨,只要用手擦拭後有痕跡,或缽子上有油脂滲入,在熱水中加熱后流出,或用熱粥沾染過,第二天食用時也會犯波逸提罪。因此必須清洗缽子,再用清水沖洗或用手擦拭使其無油脂。如果在水中或在缽上有痕跡,說明不乾淨;但在油色缽上有痕跡,則無妨。如果比丘無所顧忌地給予沙彌,沙彌保管后再給予,都是可以的。但自己接受而未給予的,第二天就不可以食用。從那時起,即使一口也不應該食用,否則會犯波逸提罪。 在不可食用的肉中,吃人肉會犯重罪,其他的會犯輕垢罪。 一夜用物品如果在有需要時食用,會犯波逸提罪;如果爲了食用而食用,會犯輕垢罪加上波逸提罪。如果被邀請后食用剩餘物品,在普通肉中會犯兩次波逸提罪,在人肉中會犯重罪加輕垢罪,在其他不可食用的肉中會犯輕垢罪。一夜用物品如果用含肉的口吃,會犯兩次罪,用不含肉的口吃只犯一次。如果爲了食用而食用,在兩種情況下都會犯輕垢罪。如果在不時食用時吃,在普通食物和儲存中會犯兩次波逸提罪,在不可食用的肉中會犯重罪加輕垢罪。一夜用物品如果在不時食用時,無罪。但如果是剩餘物品,在任何情況下都無罪。 七日用和終生用物品如果爲了食用而接受,接受時會犯輕垢罪;如果食用時如果是不含肉的,食用時會犯輕垢罪;如果是含肉的儲存物品,則會依實際情況犯波逸提罪。 在七日用的酥油等物品中,有以下判決(波羅夷經註疏...)
2.622) – sappi tāva purebhattaṃ paṭiggahitaṃ tadahupurebhattaṃ sāmisampi nirāmisampi paribhuñjituṃ vaṭṭati, pacchābhattato paṭṭhāya sattāhaṃ nirāmisaṃ paribhuñjitabbaṃ. Sattāhātikkame sace ekabhājane ṭhapitaṃ, ekaṃ nissaggiyaṃ. Sace bahūsu, vatthugaṇanāya nissaggiyāni. Pacchābhattaṃ paṭiggahitaṃ nirāmisameva vaṭṭati, purebhattaṃ vā pacchābhattaṃ vā uggahitakaṃ katvā nikkhittaṃ ajjhoharituṃ na vaṭṭati, abbhañjanādīsu upanetabbaṃ. Sattāhātikkamepi anāpatti anajjhoharaṇīyataṃ āpannattā. Sace anupasampanno purebhattaṃ paṭiggahitanavanītena sappiṃ katvā deti, purebhattaṃ sāmisampi vaṭṭati, sace sayaṃ karoti, sattāhampi nirāmisameva vaṭṭati. Pacchābhattaṃ paṭiggahitanavanītena yena kenaci katasappi sattāhampi nirāmisameva vaṭṭati, uggahitakena kate pubbe vuttasuddhasappinayeneva vinicchayo veditabbo. Purebhattaṃ paṭiggahitakhīrena vā dadhinā vā katasappi anupasampannena kataṃ sāmisampi tadahupurebhattaṃ vaṭṭati, sayaṃkataṃ nirāmisameva vaṭṭati.
以下是巴利文的完整直譯: 在七日用的酥油等物品中,有以下判決(波羅夷經註疏 622): 首先,在食前接受的酥油,當天食前可以食用含肉或不含肉的;從食后開始,七天內只能食用不含肉的。超過七天,如果放在一個容器里,就要捨棄一份;如果放在多個容器里,要按照容器數量捨棄。在食後接受的,只能食用不含肉的;不能拿以前接受的含肉或不含肉的放在一邊再食用,只能用於塗抹等。即使超過七天也無罪,因為不應該食用了。 如果未受具足戒者在食前接受生酥後製成酥油給予,食前可以食用含肉的;如果自己製作,七天內只能食用不含肉的。在食後接受的生酥製成的酥油,七天內只能食用不含肉的;如果是自己製作的,按照前述純酥油的判決。在食前接受的牛奶或酸奶製成的酥油,未受具足戒者製作的當天食前可以食用含肉的;自己製作的
95.Navanītaṃ tāpentassa hi sāmaṃpāko na hoti, sāmaṃpakkena pana tena saddhiṃ āmisaṃ na vaṭṭati, pacchābhattato paṭṭhāya ca na vaṭṭatiyeva. Sattāhātikkamepi anāpatti savatthukassa paṭiggahitattā. Pacchābhattaṃ paṭiggahitakehi kataṃ pana abbhañjanādīsu upanetabbaṃ. Purebhattampi ca uggahitakehi kataṃ, ubhayesampi sattāhātikkame anāpatti. Esa nayo akappiyamaṃsasappimhi. Ayaṃ pana viseso – yattha pāḷiyaṃ āgatasappinā nissaggiyaṃ, tattha iminā dukkaṭaṃ. Andhakaṭṭhakathāyaṃ kāraṇapatirūpakaṃ vatvā manussasappi ca navanītañca paṭikkhittaṃ, taṃ duppaṭikkhittaṃ sabbaaṭṭhakathāsu anuññātattā. Parato cassa vinicchayopi āgacchissati. Pāḷiyaṃ āgatanavanītampi purebhattaṃ paṭiggahitaṃ tadahupurebhattaṃ sāmisampi vaṭṭati, pacchābhattato paṭṭhāya nirāmisameva. Sattāhātikkame nānābhājanesu ṭhapite bhājanagaṇanāya, ekabhājanepi amissetvā piṇḍapiṇḍavasena ṭhapite piṇḍagaṇanāya nissaggiyāni. Pacchābhattaṃ paṭiggahitaṃ sappinayena veditabbaṃ. Ettha pana dadhiguḷikāyopi takkabindūnipi honti, tasmā dhotaṃ vaṭṭatīti upaḍḍhattherā āhaṃsu. Mahāsivatthero pana 『『bhagavatā anuññātakālato paṭṭhāya takkato uddhaṭamattameva khādiṃsū』』ti āha. Tasmā navanītaṃ paribhuñjantena dhovitvā dadhitakkamakkhikākipillikādīni apanetvā paribhuñjitabbaṃ. Pacitvā sappiṃ katvā paribhuñjitukāmena adhotampi paribhuñjituṃ vaṭṭati. Yaṃ tattha dadhigataṃ vā takkagataṃ vā, taṃ khayaṃ gamissati. Ettāvatā hi savatthukapaṭiggahitaṃ nāma na hotīti ayamettha adhippāyo. Āmisena saddhiṃ pakkattā pana tasmimpi kukkuccāyanti kukkuccakā. Idāni uggahetvā ṭhapitanavanīte ca purebhattaṃ khīradadhīni paṭiggahetvā katanavanīte ca pacchābhattaṃ tāni paṭiggahetvā katanavanīte ca uggahitakehi katanavanīte ca akappiyamaṃsanavanīte ca sabbo āpattānāpattiparibhogāparibhoganayo sappimhi vuttakkameneva gahetabbo. Telabhikkhāya paviṭṭhānaṃ pana bhikkhūnaṃ tattheva sappimpi navanītampi pakkatelampi apakkatelampi ākiranti. Tattha takkadadhibindūnipi bhattasitthānipi taṇḍulakaṇāpi makkhikādayopi honti, ādiccapākaṃ katvā parissāvetvā gahitaṃ sattāhakālikaṃ hoti. Paṭiggahetvā ca ṭhapitabhesajjehi saddhiṃ pacitvā natthupānampi kātuṃ vaṭṭati. Sace vaddalisamaye lajjī sāmaṇero yathā tattha patitataṇḍulakaṇādayo na paccanti, evaṃ aggimhi vilīyāpetvā parissāvetvā puna pacitvā deti, purimanayeneva sattāhaṃ vaṭṭati.
以下是巴利文的完整直譯: 當牛奶被加熱時,不會有沙門的限制,但與沙門的規定相結合時,則不適用;從食后開始,也不適用。即使超過七天,也無罪,因為是完全接受的。食後接受的物品,如果是用塗抹等方式處理的,可以使用。食前接受的物品也是如此,兩個都超過七天也無罪。這種情況適用於不可食用的肉和酥油。這裡有一個特別的情況——在經文中提到的酥油是捨棄的,但在這裡卻有輕罪。根據《盲人解說》,由於原因的不同,人肉和牛奶被排除在外,這在所有的經文中都被允許。因此,關於此的判決也會隨之而來。在經文中提到的酥油,如果是食前接受的,那麼當天食前可以食用含肉的,從食后開始只能食用不含肉的。超過七天時,放在不同容器中的物品要根據容器數量捨棄;即使是一個容器,也要以食物的形式放置。食後接受的酥油應當根據酥油的規定來處理。 在這裡,奶酪球和油滴也適用,因此必須清洗。大施法師說:「從佛陀允許的時間起,只要有油滴的食物就可以食用。」因此,在食用牛奶時,必須清洗后再食用,避免食用奶酪、蟲子等。經過加熱后,牛油可以被食用。無論是牛奶還是奶酪,都會逐漸消失。因此,完全接受的物品在這裡並不適用。與食物相關的情況也會引起疑慮。 現在,接受的酥油和食前接受的牛奶、奶酪等,都是被接受的;食後接受的則是根據具體情況來處理。關於食物的數量,沙門和比丘在這裡也會有不同的處理方式。這裡的油滴、米粒、蜜蜂等,都是在陽光下處理的,七天內都是可以的。接受后,與藥物結合后再加熱,任何飲品都可以製作。如果在飲食時,沙門不願意接受米粒等,就會造成輕罪。因此,必須在火中處理后再給予,按照前述的方式,七天內都是可以的。
96.Telesu tilatelaṃ tāva purebhattaṃ paṭiggahitaṃ purebhattaṃ sāmisampi vaṭṭati, pacchābhattato paṭṭhāya nirāmisameva vaṭṭati. Sattāhātikkame tassa bhājanagaṇanāya nissaggiyabhāvo veditabbo. Pacchābhattaṃ paṭiggahitaṃ sattāhaṃ nirāmisameva vaṭṭati, uggahitakaṃ katvā nikkhittaṃ ajjhoharituṃ na vaṭṭati, sīsamakkhanādīsu upanetabbaṃ, sattāhātikkamepi anāpatti. Purebhattaṃ tile paṭiggahetvā katatelaṃ purebhattaṃ sāmisampi vaṭṭati, pacchābhattato paṭṭhāya anajjhoharaṇīyaṃ hoti, sīsamakkhanādīsu upanetabbaṃ, sattāhātikkamepi anāpatti. Pacchābhattaṃ tile paṭiggahetvā katatelaṃ anajjhoharaṇīyameva savatthukapaṭiggahitattā. Sattāhātikkamepi anāpatti, sīsamakkhanādīsu upanetabbaṃ. Purebhattaṃ vā pacchābhattaṃ vā uggahitakatilehi katatelepi eseva nayo. Purebhattaṃ paṭiggahitatile bhajjitvā vā tilapiṭṭhaṃ vā sedetvā uṇhodakena vā temetvā katatelaṃ sace anupasampannena kataṃ, purebhattaṃ sāmisampi vaṭṭati, attanā kataṃ nibbaṭṭitattā purebhattaṃ nirāmisaṃ vaṭṭati, sāmaṃpakkattā sāmisaṃ na vaṭṭati. Savatthukapaṭiggahitattā pana pacchābhattato paṭṭhāya ubhayampi anajjhoharaṇīyaṃ, sīsamakkhanādīsu upanetabbaṃ, sattāhātikkamepi anāpatti. Yadi pana appaṃ uṇhodakaṃ hoti abbhukkiraṇamattaṃ, abbohārikaṃ hoti sāmaṃpākagaṇanaṃ na gacchati. Sāsapatelādīsupi avatthukapaṭiggahitesu avatthukatilatele vuttasadisova vinicchayo.
Sace pana purebhattaṃ paṭiggahitānaṃ sāsapādīnaṃ cuṇṇehi ādiccapākena sakkā telaṃ kātuṃ, taṃ purebhattaṃ sāmisampi vaṭṭati, pacchābhattato paṭṭhāya nirāmisameva vaṭṭati, sattāhātikkame nissaggiyaṃ. Yasmā pana sāsapamadhukacuṇṇāni sedetvā eraṇḍakaṭṭhīni ca bhajjitvā eva telaṃ karonti, tasmā etesaṃ telaṃ anupasampannehi kataṃ purebhattaṃ sāmisampi vaṭṭati, vatthūnaṃ yāvajīvikattā pana savatthukapaṭiggahaṇe doso natthi. Attanā kataṃ sattāhaṃ nirāmisaparibhogeneva paribhuñjitabbaṃ. Uggahitakehi kataṃ anajjhoharaṇīyaṃ, bāhiraparibhoge vaṭṭati, sattāhātikkamepi anāpatti. Telakaraṇatthāya sāsapamadhukaeraṇḍakaṭṭhīni paṭiggahetvā katatelaṃ sattāhakālikaṃ, dutiyadivase kataṃ chāhaṃ vaṭṭati, tatiyadivase kataṃ pañcāhaṃ vaṭṭati, catuttha, pañcama, chaṭṭha, sattamadivase kataṃ tadaheva vaṭṭati. Sace yāva aruṇassa uggamanā tiṭṭhati, nissaggiyaṃ, aṭṭhamadivase kataṃ anajjhoharaṇīyaṃ, anissaggiyattā pana bāhiraparibhoge vaṭṭati. Sacepi na karoti, telatthāya gahitasāsapādīnaṃ sattāhātikkame dukkaṭameva. Pāḷiyaṃ pana anāgatāni aññānipi nāḷikeranimbakosambakaramandādīnaṃ telāni atthi, tāni paṭiggahetvā sattāhaṃ atikkāmayato dukkaṭaṃ hoti. Ayametesu viseso – sesaṃ yāvakālikavatthuṃ yāvajīvikavatthuñca sallakkhetvā sāmaṃpākasavatthukapurebhattapacchābhattapaṭiggahitauggahitavatthuvidhānaṃ sabbaṃ vuttanayeneva veditabbaṃ.
在油中,食前接受的芝麻油可以食用含肉的,也可以食用不含肉的;從食后開始,只能食用不含肉的。超過七天時,關於容器數量的捨棄應當被理解。食後接受的油,在七天內只能食用不含肉的,接受后不能用作塗抹等,超過七天也無罪。食前接受的芝麻油和食後接受的油,都是可以食用的;從食后開始,不能用作塗抹等,超過七天也無罪。食後接受的芝麻油在七天內也無罪,完全接受的情況下。超過七天也無罪,塗抹等用途可以使用。 食前接受的油,如果打碎或用熱水加熱后,若是未受具足戒者製作的,可以食用含肉的,若是自己製作的,則食前也可以食用不含肉的。由於完全接受的緣故,從食后開始,兩個都不能用作塗抹等,超過七天也無罪。如果是少量熱水,只是噴灑而已,不能算作是食用。關於香料等的處理,適用同樣的判決。 如果食前接受的香料中有香料粉,可以製作油,食前可以食用含肉的,從食后開始只能食用不含肉的,超過七天時要捨棄。由於香料和蜂蜜粉末經過浸泡后,製作的油就不能算作是食用的,因此這些油在未受具足戒者製作的情況下,食前可以食用含肉的,物品的終生使用上沒有過錯。自己製作的七天內只能食用不含肉的。由接受的油製作的香料在七天內可以食用,第二天製作的可以食用五天,第三天製作的可以食用七天,第四、第五、第六、第七天製作的當天即可食用。如果在日出之前,屬於捨棄的,超過第八天製作的不能用作塗抹等,因而屬於捨棄的情況。如果不製作,關於油的使用在超過七天時會犯輕罪。 在《巴利經》中,關於未來的其他油,如椰子油、檸檬油、香油等,若接受后超過七天則會犯輕罪。這是這些情況的特別之處——其他的臨時物品和終生物品應當被理解為,關於食前和食後接受的物品,完全接受的情況下,所有的規定都應當遵循前述的方式。
Vasātelaṃ nāma 『『anujānāmi, bhikkhave, pañca vasāni acchavasaṃ macchavasaṃ susukāvasaṃ sūkaravasaṃ gadrabhavasa』』nti (mahāva. 262) evaṃ anuññātavasānaṃ telaṃ. Ettha ca 『『acchavasa』』nti vacanena ṭhapetvā manussavasaṃ sabbesaṃ akappiyamaṃsānaṃ vasā anuññātā. Macchaggahaṇena ca susukāpi gahitā honti, vāḷamacchattā pana visuṃ vuttaṃ. Macchādiggahaṇena cettha sabbesampi kappiyamaṃsānaṃ vasā anuññātā. Maṃsesu hi dasa manussahatthiassasunakhaahisīhabyagghadīpiacchataracchānaṃ maṃsāni akappiyāni, vasāsu ekā manussavasā. Khīrādīsu akappiyaṃ nāma natthi. Anupasampannehi kataṃ nibbaṭṭitaṃ vasātelaṃ purebhattaṃ paṭiggahitaṃ purebhattaṃ sāmisampi vaṭṭati, pacchābhattato paṭṭhāya sattāhaṃ nirāmisameva vaṭṭati. Yaṃ pana tattha sukhumarajasadisaṃ maṃsaṃ vā nhāru vā aṭṭhi vā lohitaṃ vā hoti, taṃ abbohārikaṃ. Sace pana vasaṃ paṭiggahetvā sayaṃ karoti, purebhattaṃ paṭiggahetvā pacitvā parissāvetvā sattāhaṃ nirāmisaparibhogena paribhuñjitabbaṃ. Nirāmisaparibhogañhi sandhāya idaṃ vuttaṃ 『『kāle paṭiggahitaṃ kāle nippakkaṃ kāle saṃsaṭṭhaṃ telaparibhogena paribhuñjitu』』nti (mahāva. 262). Tatrāpi abbohārikaṃ abbohārikameva, pacchābhattaṃ pana paṭiggahetuṃ vā kātuṃ vā na vaṭṭatiyeva. Vuttañhetaṃ –
『『Vikāle ce, bhikkhave, paṭiggahitaṃ vikāle nippakkaṃ vikāle saṃsaṭṭhaṃ, taṃ ce paribhuñjeyya, āpatti tiṇṇaṃ dukkaṭānaṃ. Kāle ce, bhikkhave, paṭiggahitaṃ vikāle nippakkaṃ vikāle saṃsaṭṭhaṃ, taṃ ce paribhuñjeyya, āpatti dvinnaṃ dukkaṭānaṃ. Kāle ce, bhikkhave, paṭiggahitaṃ kāle nippakkaṃ vikāle saṃsaṭṭhaṃ, taṃ ce paribhuñjeyya, āpatti dukkaṭassa . Kāle ce, bhikkhave, paṭiggahitaṃ kāle nippakkaṃ kāle saṃsaṭṭhaṃ, taṃ ce paribhuñjeyya, anāpattī』』ti (mahāva. 262).
Upatissattheraṃ pana antevāsikā pucchiṃsu 『『bhante, sappinavanītavasāni ekato pacitvā nibbaṭṭitāni vaṭṭanti, na vaṭṭantī』』ti? 『『Na vaṭṭanti, āvuso』』ti. Thero kirettha pakkatelakasaṭe viya kukkuccāyati. Tato naṃ uttari pucchiṃsu 『『bhante, navanīte dadhiguḷikā vā takkabindu vā hoti, etaṃ vaṭṭatī』』ti? 『『Etampi, āvuso, na vaṭṭatī』』ti. Tato naṃ āhaṃsu 『『bhante, ekato pacitvā ekato saṃsaṭṭhāni tejavantāni honti, rogaṃ niggaṇhantī』』ti. 『『Sādhāvuso』』ti thero sampaṭicchi. Mahāsumatthero panāha 『『kappiyamaṃsavasāva sāmisaparibhoge vaṭṭati, itarā nirāmisaparibhoge vaṭṭatī』』ti. Mahāpadumatthero pana 『『idaṃ ki』』nti paṭikkhipitvā 『『nanu vātābādhikā bhikkhū pañcamūlakasāvayāguyaṃ acchasūkaratelādīni pakkhipitvā yāguṃ pivanti, sā tejussadattā rogaṃ niggaṇhātī』』ti vatvā 『『vaṭṭatī』』ti āha.
關於脂肪油,佛陀說:"我允許比丘們使用五種脂肪:牛脂、魚脂、山羊脂、豬脂、驢脂。"這裡"牛脂"一詞包括了除人肉之外的所有不可食用肉類的脂肪。"魚脂"一詞包括了山羊脂。但由於是野獸的緣故,單獨提出說明。通過"魚等"一詞,包括了所有可食用肉類的脂肪。因為人肉、象肉、馬肉、狗肉、蛇肉、獅子肉、虎肉等十種肉類是不可食用的,而人脂肪是其中唯一的不可食用脂肪。乳製品等是沒有不可食用的。 未受具足戒者製作的脂肪油,如果是食前接受的,可以食用含肉的,從食后開始七天內只能食用不含肉的。但其中如果有像細沙一樣的肉、筋、骨或血液,就不可食用。如果自己製作脂肪油,食前接受后煮熟過濾,七天內只能食用不含肉的。因為說"在適當時間接受、適當時間煮熟、適當時間混合,可以用油來食用"。在這裡,不可食用的仍然是不可食用的,但食後接受或製作都不可以。這是因為說:"比丘們,如果在不適當時間接受、不適當時間煮熟、不適當時間混合,如果食用它,會犯三次輕垢罪。如果在適當時間接受、不適當時間煮熟、不適當時間混合,如果食用它,會犯兩次輕垢罪。如果在適當時間接受、適當時間煮熟、不適當時間混合,如果食用它,會犯一次輕垢罪。如果在適當時間接受、適當時間煮熟、適當時間混合,如果食用它,沒有罪過。" 弟子們問烏波提薩長老:"尊者,將酥油和脂肪一起煮熟後製作的,可以食用嗎?"長老說:"不可以。"長老似乎對此感到疑慮,像是對煮熟的油一樣。於是他們又問:"尊者,如果牛奶中有奶酪球或油滴,這可以嗎?"長老說:"這也不可以。"於是他們說:"尊者,如果一起煮熟后混合,會很有營養,可以治療疾病。"長老同意了。 大須摩長老說:"只有可食用肉類的脂肪可以食用含肉的,其他的只能食用不含肉的。"大蓮花長老則否定了這一觀點,說:"難道不是那些因風病而服用五種根的湯劑,加入純豬油等,喝后能治療疾病嗎?所以這是可以的。"
97.Madhu nāma madhukarīhi madhumakkhikāhi khuddakamakkhikāhi bhamaramakkhikāhi ca kataṃ madhu. Taṃ purebhattaṃ paṭiggahitaṃ purebhattaṃ sāmisaparibhogampi vaṭṭati, pacchābhattato paṭṭhāya sattāhaṃ nirāmisaparibhogameva vaṭṭati, sattāhātikkame nissaggiyaṃ. Sace silesasadisaṃ mahāmadhuṃ khaṇḍaṃ katvā ṭhapitaṃ, itaraṃ vā nānābhājanesu, vatthugaṇanāya nissaggiyāni. Sace ekameva khaṇḍaṃ, ekabhājane vā itaraṃ, ekameva nissaggiyaṃ. Uggahitakaṃ vuttanayeneva veditabbaṃ, arumakkhanādīsu upanetabbaṃ. Madhupaṭalaṃ vā madhusitthakaṃ vā sace madhunā amakkhitaṃ parisuddhaṃ, yāvajīvikaṃ, madhumakkhitaṃ pana madhugatikameva. Cīrikā nāma sapakkhā dīghamakkhikā tumbaḷanāmikā ca aṭṭhipakkhikā kāḷamahābhamarā honti, tesaṃ āsayesu niyyāsasadisaṃ madhu hoti, taṃ yāvajīvikaṃ.
98.Phāṇitaṃ nāma ucchurasaṃ upādāya apakkā vā avatthukapakkā vā sabbāpi avatthukā ucchuvikati. Taṃ phāṇitaṃ purebhattaṃ paṭiggahitaṃ purebhattaṃ sāmisampi vaṭṭati, pacchābhattato paṭṭhāya sattāhaṃ nirāmisameva vaṭṭati, sattāhātikkame vatthugaṇanāya nissaggiyaṃ. Bahū piṇḍā cuṇṇe katvā ekabhājane pakkhittā honti ghanasannivesā, ekameva nissaggiyaṃ. Uggahitakaṃ vuttanayeneva veditabbaṃ, gharadhūpanādīsu upanetabbaṃ. Purebhattaṃ paṭiggahitena aparissāvitaucchurasena kataphāṇitaṃ sace anupasampannena kataṃ, sāmisampi vaṭṭati, sayaṃkataṃ nirāmisameva vaṭṭati, pacchābhattato paṭṭhāya pana savatthukapaṭiggahitattā anajjhoharaṇīyaṃ, sattāhātikkamepi anāpatti. Pacchābhattaṃ aparissāvitapaṭiggahitena katampi anajjhoharaṇīyameva, sattāhātikkamepi anāpatti. Esa nayo ucchuṃ paṭiggahetvā kataphāṇitepi. Purebhattaṃ pana parissāvitapaṭiggahitena kataṃ sace anupasampannena kataṃ, purebhattaṃ sāmisampi vaṭṭati, pacchābhattato paṭṭhāya sattāhaṃ nirāmisameva. Sayaṃkataṃ purebhattampi nirāmisameva, pacchābhattaṃ parissāvitapaṭiggahitena kataṃ pana nirāmisameva sattāhaṃ vaṭṭati. Uggahitakataṃ vuttanayameva. 『『Jhāmaucchuphāṇitaṃ vā koṭṭitaucchuphāṇitaṃ vā purebhattameva vaṭṭatī』』ti mahāaṭṭhakathāyaṃ vuttaṃ. Mahāpaccariyaṃ pana 『『etaṃ savatthukapakkaṃ vaṭṭati, no vaṭṭatī』』ti pucchaṃ katvā 『『ucchuphāṇitaṃ pacchābhattaṃ no vaṭṭanakaṃ nāma natthī』』ti vuttaṃ, taṃ yuttaṃ. Sītodakena kataṃ madhukapupphaphāṇitaṃ purebhattaṃ sāmisampi vaṭṭati, pacchābhattato paṭṭhāya sattāhaṃ nirāmisameva vaṭṭati, sattāhātikkame vatthugaṇanāya dukkaṭaṃ, khīraṃ pakkhipitvā kataṃ madhukaphāṇitaṃ yāvakālikaṃ. Khaṇḍasakkharaṃ pana khīrajallikaṃ apanetvā sodhenti, tasmā vaṭṭati.
蜂蜜是由蜜蜂、蜜蜂、微小蜜蜂和大蜜蜂所製成的。食前接受的蜂蜜可以食用含肉的,從食后開始七天內只能食用不含肉的,超過七天則需捨棄。如果是像石頭一樣的巨大蜂蜜塊,或在不同容器中的蜂蜜,按容器數量需捨棄。如果是單一塊或單一容器中的蜂蜜,則需捨棄。接受的蜂蜜應當按上述方式處理,塗抹等用途可以使用。若蜂蜜餅或蜜餅是用蜂蜜製作的,且在適當時間內未被污染,則可以長期使用。 "汁液"是指從甘蔗中提取的汁液,可能是稀的或濃稠的,所有的汁液都是可接受的。食前接受的汁液可以食用含肉的,從食后開始七天內只能食用不含肉的,超過七天則需捨棄。許多小球被碾磨後放入一個容器中,濃稠的汁液應按容器數量捨棄。接受的汁液應當按上述方式處理,塗抹等用途可以使用。如果食前接受的汁液未被過濾,若是未受具足戒者製作的,可以食用含肉的,自己製作的則只能食用不含肉的,從食后開始七天內也應遵循完全接受的原則。食後接受的未過濾汁液也應遵循這一原則,超過七天也無罪。此規則同樣適用於從甘蔗中提取的汁液。如果食前接受的汁液是未被過濾的,若是未受具足戒者製作的,可以食用含肉的,而從食后開始七天內只能食用不含肉的。自己製作的蜂蜜也應遵循這一原則,食後接受的過濾汁液則只能食用不含肉的,七天內可食用不含肉的。 關於"甘蔗汁"的處理,若是用冷水製成的蜜花汁,食前可以食用含肉的,從食后開始七天內只能食用不含肉的,超過七天則需捨棄;若是用牛奶製成的蜜花汁,則是長期可用的。若是將蜜花汁與牛奶混合,需去除多餘的水分,因此可以使用。
- Madhukapupphaṃ pana purebhattampi allaṃ vaṭṭati. Bhajjitampi vaṭṭati, bhajjitvā tilādīhi missaṃ vā amissaṃ vā katvā koṭṭitaṃ vaṭṭati. Yadi pana taṃ gahetvā merayatthāya yojenti, yojitaṃ bījato paṭṭhāya na vaṭṭati. Kadalīkhajjūrīambalabujapanasaciñcādīnaṃ sabbesaṃ yāvakālikaphalānaṃ phāṇitaṃ yāvakālikameva. Maricapakkehi phāṇitaṃ karonti, taṃ yāvajīvikaṃ. Evaṃ yathāvuttāni sattāhakālikāni sappiādīni pañca 『『anujānāmi, bhikkhave, pañca bhesajjānī』』ti (mahāva. 260) bhesajjanāmena anuññātattā bhesajjakiccaṃ karontu vā mā vā, āhāratthaṃ pharituṃ samatthānipi paṭiggahetvā tadahupurebhattaṃ yathāsukhaṃ, pacchābhattato paṭṭhāya sati paccaye vuttanayena sattāhaṃ paribhuñjitabbāni, sattāhātikkame pana bhesajjasikkhāpadena nissaggiyaṃ pācittiyaṃ. Sacepi sāsapamattaṃ hoti, sakiṃ vā aṅguliyā gahetvā jivhāya sāyanamattaṃ, nissajjitabbameva pācittiyañca desetabbaṃ. Nissaṭṭhaṃ paṭilabhitvā na ajjhoharitabbaṃ, na kāyikena paribhogena paribhuñjitabbaṃ , kāyo vā kāye aru vā na makkhetabbaṃ. Tehi makkhitāni kāsāvakattarayaṭṭhiupāhanapādakaṭhalikamañcapīṭhādīnipi aparibhogāni. 『『Dvāravātapānakavāṭesupi hatthena gahaṇaṭṭhānaṃ na makkhetabba』』nti mahāpaccariyaṃ vuttaṃ. 『『Kasāve pana pakkhipitvā dvāravātapānakavāṭāni makkhetabbānī』』ti mahāaṭṭhakathāyaṃ vuttaṃ. Padīpe vā kāḷavaṇṇe vā upanetuṃ vaṭṭati. Aññena pana bhikkhunā kāyikena paribhogena paribhuñjitabbaṃ, na ajjhoharitabbaṃ. 『『Anāpatti antosattāhaṃ adhiṭṭhetī』』ti (pārā. 625) vacanato pana sattāhabbhantare sappiñca telañca vasañca muddhani telaṃ vā abbhañjanaṃ vā madhuṃ arumakkhanaṃ phāṇitaṃ gharadhūpanaṃ adhiṭṭheti anāpatti, neva nissaggiyaṃ hoti. Sace adhiṭṭhitatelaṃ anadhiṭṭhitatelabhājane ākiritukāmo hoti, bhājane ce sukhumaṃ chiddaṃ, paviṭṭhaṃ paviṭṭhaṃ telaṃ purāṇatelena ajjhottharīyati, puna adhiṭṭhātabbaṃ. Atha mahāmukhaṃ hoti, sahasāva bahu telaṃ pavisitvā purāṇatelaṃ ajjhottharati, puna adhiṭṭhānakiccaṃ natthi. Adhiṭṭhitagatikameva hi taṃ hoti. Etena nayena adhiṭṭhitatelabhājane anadhiṭṭhitatelaākiraṇampi veditabbaṃ.
Sace pana sattāhātikkantaṃ anupasampannassa pariccajitvā deti, puna tena attano santakaṃ katvā dinnaṃ paribhuñjituṃ vaṭṭati. Sace hi so abhisaṅkharitvā vā anabhisaṅkharitvā vā tassa bhikkhuno natthukammatthaṃ dadeyya, gahetvā natthukammaṃ kātabbaṃ. Sace bālo hoti, dātuṃ na jānāti, aññena bhikkhunā vattabbo 『『atthi te sāmaṇera tela』』nti? 『『Āma, bhante, atthī』』ti. Āhara therassa bhesajjaṃ karissāmāti. Evampi vaṭṭati. Sace dvinnaṃ santakaṃ ekena paṭiggahitaṃ avibhattaṃ hoti, sattāhātikkame dvinnampi anāpatti, paribhuñjituṃ pana na vaṭṭati. Sace yena paṭiggahitaṃ, so itaraṃ bhaṇati 『『āvuso, imaṃ telaṃ sattāhamattaṃ paribhuñjituṃ vaṭṭatī』』ti, so ca paribhogaṃ na karoti, kassa āpatti? Na kassaci. Kasmā? Yena paṭiggahitaṃ, tena vissajjitattā, itarassa appaṭiggahitattā.
蜜花在食前也可以食用。若被咀嚼后也是可以的,咀嚼后與芝麻等混合或不混合製成的也可以。如果將其取出用於釀造,則從種子開始就不可食用。香蕉、棗、芒果、檸檬等所有的季節性水果的汁液都是可以長期使用的。用胡椒製成的汁液也是可以長期使用的。如此,關於七天內的黃油等五種"藥物",佛陀說過:"我允許比丘們使用五種藥物。"(《大品經》第260頁)因此可以進行藥物的使用,或不使用,接受食物的目的也可以被接受,食前可以隨意使用,食后開始七天內應當按照規定進行食用,超過七天則根據藥物的戒律需捨棄。如果是少量的香料,或用手指取出舌頭上少量的香料,仍需捨棄,且需說明輕罪。若取出后不應再食用,也不應以身體的方式進行食用,身體或身體的部位也不應被塗抹。這些被塗抹的部分,如衣物、坐墊、墊子等也不能食用。 "在門窗的把手上不應被塗抹。"《大品經》中如此說。"而在衣物中放入手的地方可以塗抹。"《大品經》中也如此說。可以在燈或黑色的地方塗抹。若由其他比丘以身體的方式進行食用,則不應被取出。"不犯戒律的內在應當被設定。"(《巴利經》第625頁)因此在七天內的黃油、油、脂肪、蜜、香料的使用,均可視為不犯戒律,且不需捨棄。如果希望將設定的油倒入未設定的油容器中,若容器有細小的裂縫,流入的油會被舊油覆蓋,因此需重新設定。若是大容器,突然大量油流入,舊油會被覆蓋,重新設定的義務便不存在。實際上,這就屬於設定的用途。因此,關於設定的油容器和未設定的油的倒入也應被理解。 如果超過七天,若不受具足戒者捨棄后給予,再次給予自己所有的油便可以食用。若他因想要給予而給予,或因不想給予而給予,給予的比丘應當不再使用。若是愚笨者,不知道如何給予,另一位比丘可以說:「你有油嗎?」「是的,尊者,有。」於是他便為長老準備藥物。這也是可以的。如果兩者的油是由一個人接受的而未被分開,超過七天則兩者都無罪,但食用則不可。如果他所接受的油,另一個人說:「朋友,這油可以食用七天。」而他又不進行食用,這樣的情況下,誰會犯戒?沒有人。為什麼?因為他所接受的油被捨棄,另一個油則未被接受。
- Imesu (mahāva. aṭṭha. 305) pana catūsu kālikesu yāvakālikaṃ yāmakālikanti idameva dvayaṃ antovutthakañceva sannidhikārakañca hoti, sattāhakālikañca yāvajīvikañca akappiyakuṭiyaṃ nikkhipitumpi vaṭṭati, sannidhimpi na janeti. Yāvakālikaṃ pana attanā saddhiṃ sambhinnarasāni tīṇipi yāmakālikādīni attano sabhāvaṃ upaneti. Yāmakālikaṃ dvepi sattāhakālikādīni attano sabhāvaṃ upaneti, sattāhakālikampi attanā saddhiṃ saṃsaṭṭhaṃ yāvajīvikaṃ attano sabhāvaññeva upaneti, tasmā yāvakālikena tadahupaṭiggahitena saddhiṃ saṃsaṭṭhaṃ sambhinnarasaṃ sesakālikattayaṃ tadahupurebhattameva vaṭṭati. Yāmakālikena saṃsaṭṭhaṃ pana itaradvayaṃ tadahupaṭiggahitaṃ yāva aruṇuggamanā vaṭṭati. Sattāhakālikena pana tadahupaṭiggahitena saddhiṃ saṃsaṭṭhaṃ tadahupaṭiggahitaṃ vā purepaṭiggahitaṃ vā yāvajīvikaṃ sattāhaṃ kappati. Dvīhapaṭiggahitena chāhaṃ. Tīhapaṭiggahitena pañcāhaṃ…pe… sattāhapaṭiggahitena tadaheva kappatīti veditabbaṃ. Kālayāmasattāhātikkamesu cettha vikālabhojanasannidhibhesajjasikkhāpadānaṃ vasena āpattiyo veditabbā.
Sace pana ekato paṭiggahitānipi cattāri kālikāni sambhinnarasāni na honti, tassa tasseva kālassa vasena paribhuñjituṃ vaṭṭanti. Sace hi challimpi anapanetvā sakaleneva nāḷikeraphalena saddhiṃ ambapānādipānakaṃ paṭiggahitaṃ hoti, nāḷikeraṃ apanetvā taṃ vikālepi kappati. Upari sappipiṇḍaṃ ṭhapetvā sītalapāyāsaṃ denti, yaṃ pāyāsena asaṃsaṭṭhaṃ sappi, taṃ apanetvā sattāhaṃ paribhuñjituṃ vaṭṭati. Thaddhamadhuphāṇitādīsupi eseva nayo. Takkolajātiphalādīhi alaṅkaritvā piṇḍapātaṃ denti, tāni uddharitvā dhovitvā yāvajīvaṃ paribhuñjitabbāni. Yāguyaṃ pakkhipitvā dinnasiṅgiverādīsupi telādīsu pakkhipitvā dinnalaṭṭhimadhukādīsupi eseva nayo. Evaṃ yaṃ yaṃ asambhinnarasaṃ hoti, taṃ taṃ ekato paṭiggahitampi yathā suddhaṃ hoti, tathā dhovitvā tacchetvā vā tassa tassa kālassa vasena paribhuñjituṃ vaṭṭati. Sace sambhinnarasaṃ hoti saṃsaṭṭhaṃ, na vaṭṭati.
Iti pāḷimuttakavinayavinicchayasaṅgahe
Kālikavinicchayakathā samattā.
- Kappiyabhūmivinicchayakathā
在這四種時間性質中,"長期"和"一天"是包含在內的,可以存放在不適當的房間中,也不會產生貯存。"短期"則會帶來自己的性質。"一天"也會帶來自己的性質,"七天"與自己混合后也會帶來自己的性質。因此,與當天接受的"短期"物品混合的其他三種物品,只能在當天食前使用。與"一天"物品混合的另外兩種,可以使用到日出。與"七天"物品混合的當天接受或之前接受的,可以使用七天。兩天接受的可以使用六天,三天接受的可以使用五天……七天接受的當天就可以使用。在這裡,關於非時間食用、貯存和藥物的戒律,應當理解為會產生罪過。 但是,如果四種時間性質的物品混合后沒有改變性質,則根據各自的時間性質來使用。例如,不去除外殼就接受了整個椰子作為飲料,去除椰肉后,即使是非時間也可以使用。在上面放置黃油塊後製作冰凍甜品,從中分離出未與甜品混合的黃油,可以在七天內使用。對於凝固的蜂蜜、糖漿等也是如此。用香料裝飾的托缽食物,取出后清洗可以長期使用。在湯中加入薑黃等,或在油中加入木糖等,也是如此。總之,凡是未混合的物品,無論是否一起接受,只要保持純凈,就可以根據各自的時間性質來使用。但如果已經混合,則不可使用。 至此,在巴利律典中的時間性質判決部分完成。 可用場所判決部分
101.Kappiyācatubhūmiyoti ettha 『『anujānāmi, bhikkhave, catasso kappiyabhūmiyo ussāvanantikaṃ gonisādikaṃ gahapatiṃ sammuti』』nti (mahāva. 295) vacanato ussāvanantikā gonisādikā gahapati sammutīti imā catasso kappiyabhūmiyo veditabbā. Tattha (mahāva. aṭṭha. 295) ussāvanantikā tāva evaṃ kātabbā – yo thambhānaṃ vā upari bhittipāde vā nikhanitvā vihāro karīyati, tassa heṭṭhā thambhapaṭicchakā pāsāṇā bhūmigatikā eva. Paṭhamatthambhaṃ pana paṭhamabhittipādaṃ vā patiṭṭhāpentehi bahūhi samparivāretvā 『『kappiyakuṭiṃ karoma, kappiyakuṭiṃ karomā』』ti vācaṃ nicchārentehi manussesu ukkhipitvā patiṭṭhāpentesu āmasitvā vā sayaṃ ukkhipitvā vā thambho vā bhittipādo vā patiṭṭhāpetabbo. Kurundimahāpaccarīsu pana 『『kappiyakuṭi kappiyakuṭīti vatvā patiṭṭhāpetabba』』nti vuttaṃ. Andhakaṭṭhakathāyaṃ 『『saṅghassa kappiyakuṭiṃ adhiṭṭhāmī』』ti vuttaṃ, taṃ pana avatvāpi aṭṭhakathāsu vuttanayena vutte doso natthi. Idaṃ panettha sādhāraṇalakkhaṇaṃ 『『thambhapatiṭṭhāpanañca vacanapariyosānañca samakālaṃ vaṭṭatī』』ti. Sace hi aniṭṭhite vacane thambho patiṭṭhāti, appatiṭṭhite vā tasmiṃ vacanaṃ niṭṭhāti, akatā hoti kappiyakuṭi. Teneva mahāpaccariyaṃ vuttaṃ 『『bahūhi samparivāretvā vattabbaṃ, avassañhi ettha ekassapi vacananiṭṭhānañca thambhapatiṭṭhānañca ekato bhavissatī』』ti. Iṭṭhakāsilāmattikākuṭṭakāsu pana kuṭīsu heṭṭhā cayaṃ bandhitvā vā abandhitvā vā karontu, yato paṭṭhāya bhittiṃ uṭṭhāpetukāmā honti, taṃ sabbapaṭhamaṃ iṭṭhakaṃ vā silaṃ vā mattikāpiṇḍaṃ vā gahetvā vuttanayeneva kappiyakuṭi kātabbā, iṭṭhakādayo bhittiyaṃ paṭhamiṭṭhakādīnaṃ heṭṭhā na vaṭṭanti, thambhā pana upari uggacchanti, tasmā vaṭṭanti. Andhakaṭṭhakathāyaṃ 『『thambhehi kariyamāne catūsu koṇesu cattāro thambhā, iṭṭhakādikuṭṭe catūsu koṇesu dve tisso iṭṭhakā adhiṭṭhātabbā』』ti vuttaṃ. Tathā pana akatāyapi doso natthi, aṭṭhakathāsu hi vuttameva pamāṇaṃ.
Gonisādikā duvidhā ārāmagonisādikā vihāragonisādikāti. Tāsu yattha neva ārāmo, na senāsanāni parikkhittāni honti, ayaṃ ārāmagonisādikā nāma. Yattha senāsanāni sabbāni vā ekaccāni vā parikkhittāni, ārāmo aparikkhitto, ayaṃ vihāragonisādikā nāma. Iti ubhayatrāpi ārāmassa aparikkhittabhāvoyeva pamāṇaṃ. 『『Ārāmo pana upaḍḍhaparikkhittopi bahutaraṃ parikkhittopi parikkhittoyeva nāmā』』ti kurundimahāpaccarīsu vuttaṃ, ettha kappiyakuṭiṃ laddhuṃ vaṭṭati.
Gahapatīti manussā āvāsaṃ katvā 『『kappiyakuṭiṃ dema, paribhuñjathā』』ti vadanti, esā gahapati nāma, 『『kappiyakuṭiṃ kātuṃ demā』』ti vuttepi vaṭṭatiyeva. Andhakaṭṭhakathāyaṃ pana 『『yasmā bhikkhuṃ ṭhapetvā sesasahadhammikānaṃ sabbesañca devamanussānaṃ hatthato paṭiggaho ca sannidhi ca antovutthañca tesaṃ santakaṃ bhikkhussa vaṭṭati, tasmā tesaṃ gehāni vā tehi dinnakappiyakuṭi vā gahapatīti vuccatī』』ti vuttaṃ, punapi vuttaṃ 『『bhikkhusaṅghassa vihāraṃ ṭhapetvā bhikkhunupassayo vā ārāmikānaṃ vā titthiyānaṃ vā devatānaṃ vā nāgānaṃ vā api brahmānaṃ vimānaṃ kappiyakuṭi hotī』』ti, taṃ suvuttaṃ. Saṅghasantakameva hi bhikkhusantakaṃ vā gehaṃ gahapatikuṭikā na hoti.
以下是巴利文的完整直譯: 101. 關於"允許的四種場地",根據"諸比丘,我允許四種允許的場地:烏薩瓦南蒂卡、牛棲息地、居士"(大品 295)的話語,應當瞭解烏薩瓦南蒂卡、牛棲息地、居士這四種允許的場地。 其中,烏薩瓦南蒂卡應這樣製作:在柱子上方或墻腳處挖掘並建造住處,其下方的支撐石柱應置於地面。當首次安置第一根柱子或第一塊墻腳時,應由多人環繞,發出"我們製作允許的小屋,我們製作允許的小屋"的言語,在人們舉起並安置時觸控,或自行舉起,柱子或墻腳應被安置。在《古蘭陀大註釋》中說:"說'允許的小屋、允許的小屋'后應安置"。在《安達卡註釋》中說:"我為僧伽奉獻允許的小屋",但不說這句話也沒有過失,按照註釋中的方法說即可。 這裡的一般特徵是"柱子安置和言語結束應同時進行"。如果在言語未完成時柱子已安置,或在柱子未安置時言語結束,則允許的小屋未成。因此在《大註釋》中說:"應由多人環繞言說,因為此處一個人的言語結束和柱子安置必定同時"。 對於磚、石、泥土建造的小屋,無論下方是否捆綁,從他們想要豎起墻壁開始,首先取一塊磚、石或泥土塊,按照前述方法制作允許的小屋。磚等不應置於墻的第一塊磚之下,但柱子可以向上延伸,因此是允許的。在《安達卡註釋》中說:"柱子製作時,在四個角落應有四根柱子,磚等建造的墻在四個角落應有兩三塊磚"。即使不這樣做也無過失,因為註釋中已有說明。 牛棲息地有兩種:園林牛棲息地和住處牛棲息地。在沒有園林,住處未被圍繞的地方,這稱為園林牛棲息地。在所有或部分住處被圍繞,園林未被圍繞的地方,這稱為住處牛棲息地。在這兩種情況下,園林未被圍繞都是標準。在《古蘭陀大註釋》中說:"園林半圍繞或大部分圍繞,都算被圍繞",在此可以獲得允許的小屋。 居士是指人們建造住處並說:"我們給予允許的小屋,請使用"。這就是居士。即使說"我們給予製作允許的小屋"也是允許的。在《安達卡註釋》中說:"因為除了比丘外,其他同修以及所有天人和人類的給予、儲存和內部居住對比丘是允許的,所以稱他們的房屋或由他們給予的允許小屋為居士"。又說:"除了比丘僧團的住處外,比丘尼住處、園林工人、異教徒、天神、龍神,甚至梵天的宮殿都可以是允許的小屋",這說得很好。只有僧團或比丘自己的房屋才不是居士小屋。
Sammuti nāma ñattidutiyakammavācāya sāvetvā sammatā. Evañca pana, bhikkhave, sammannitabbā, byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –
『『Suṇātu me, bhante, saṅgho. Yadi saṅghassa pattakallaṃ saṅgho itthannāmaṃ vihāraṃ kappiyabhūmiṃ sammanneyya, esā ñatti.
『『Suṇātu me, bhante, saṅgho. Saṅgho itthannāmaṃ vihāraṃ kappiyabhūmiṃ sammannati. Yassāyasmato khamati itthannāmassa vihārassa kappiyabhūmiyā sammuti, so tuṇhassa. Yassa nakkhamati, so bhāseyya.
『『Sammato saṅghena itthannāmo vihāro kappiyabhūmi khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī』』ti (mahāva. 295).
Kammavācaṃ avatvā apalokanakammavasena sāvetvā katāpi sammatā eva.
Sammuti是根據第二類行為的言語而被認可的。諸比丘,應當如此被認可,依靠比丘的力量,僧團應被告知—— 「請聽我說,尊敬的僧團。如果僧團能夠認可某個地方作為允許的場地,這就是通知。 「請聽我說,尊敬的僧團。僧團認可某個地方作為允許的場地。若某位尊者允許這個地方作為允許的場地,則他應保持沉默。若他不允許,則應發言。 「被僧團認可的這個地方作為允許的場地,若對僧團而言是允許的,因此應保持沉默,我這樣保持。」(大品 295) 除了行為的言語之外,通過不看作的行為而被認可的也是被認可的。
- Yaṃ (mahāva. aṭṭha. 295) imāsu catūsu kappiyabhūmīsu vuttaṃ āmisaṃ, taṃ sabbaṃ antovutthasaṅkhyaṃ na gacchati. Bhikkhūnañca bhikkhunīnañca antovutthaantopakkamocanatthañhi kappiyakuṭiyo anuññātā. Yaṃ pana akappiyabhūmiyaṃ sahaseyyappahonake gehe vuttaṃ saṅghikaṃ vā puggalikaṃ vā bhikkhussa bhikkhuniyā vā santakaṃ ekarattampi ṭhapitaṃ, taṃ antovutthaṃ, tattha pakkañca antopakkaṃ nāma hoti, etaṃ na kappati. Sattāhakālikaṃ pana yāvajīvikañca vaṭṭati.
Tatrāyaṃ vinicchayo – sāmaṇero bhikkhussa taṇḍulādikaṃ āmisaṃ āharitvā kappiyakuṭiyaṃ nikkhipitvā punadivase pacitvā deti, antovutthaṃ na hoti. Tattha akappiyakuṭiyaṃ nikkhittasappiādīsu kiñci pakkhipitvā deti. Mukhasannidhi nāma hoti. Mahāpaccariyaṃ pana 『『antovutthaṃ hotī』』ti vuttaṃ. Tattha nāmamattameva nānākaraṇaṃ, bhikkhu akappiyakuṭiyaṃ ṭhapitasappiñca yāvajīvikapaṇṇañca ekato pacitvā paribhuñjati, sattāhaṃ nirāmisaṃ vaṭṭati. Sace āmisasaṃsaṭṭhaṃ katvā paribhuñjati, antovutthañceva sāmaṃpakkañca hoti. Etenupāyena sabbasaṃsaggā veditabbā. Yaṃ kiñci āmisaṃ bhikkhuno pacituṃ na vaṭṭati. Sacepissa uṇhayāguyā sulasipaṇṇāni vā siṅgiveraṃ vā loṇaṃ vā pakkhipanti, tampi cāletuṃ na vaṭṭati, 『『yāguṃ nibbāpemī』』ti pana cāletuṃ vaṭṭati. Uttaṇḍulabhattaṃ labhitvā pidahituṃ na vaṭṭati. Sace pana manussā pidahitvā denti, vaṭṭati. 『『Bhattaṃ mā nibbāyatū』』ti pidahituṃ vaṭṭati, khīratakkādīsu pana sakiṃ kuthitesu aggiṃ kātuṃ vaṭṭati punapākassa anuññātattā.
Imā pana kappiyakuṭiyo kadā jahitavatthukā honti? Ussāvanantikā tāva yā thambhānaṃ upari bhittipāde vā nikhanitvā katā, sā sabbesu thambhesu ca bhittipādesu ca apanītesu jahitavatthukā hoti. Sace pana thambhe vā bhittipāde vā parivattenti, yo yo ṭhito, tattha tattha patiṭṭhāti, sabbesupi parivattitesu ajahitavatthukāva hoti. Iṭṭhakādīhi katā cayassa upari bhittiatthāya ṭhapitaṃ iṭṭhakaṃ vā silaṃ vā mattikāpiṇḍaṃ vā ādiṃ katvā vināsitakāle jahitavatthukāva hoti. Yehi pana iṭṭhakādīhi adhiṭṭhitā, tesu apanītesupi tadaññesu patiṭṭhātīti ajahitavatthukāva hoti. Gonisādikā pākārādīhi parikkhepe kate jahitavatthukāva hoti. Puna tasmiṃ ārāme kappiyakuṭiṃ laddhuṃ vaṭṭati. Sace pana punapi pākārādayo tattha tattha khaṇḍā honti, tato tato gāvo pavisanti, puna kappiyakuṭi hoti. Itarā pana dve gopānasīmattaṃ ṭhapetvā sabbasmiṃ chadane vinaṭṭhe jahitavatthukāva honti. Sace gopānasīnaṃ upari ekampi pakkhapāsakamaṇḍalaṃ atthi, rakkhati.
-
關於(大品 註釋 295)在這四種允許的場地中所說的食物,所有這些都不算作內部出入的數量。對於比丘和比丘尼,允許的小屋是被允許的。至於在不允許的場地中,若在家中有食物,屬於僧團或個人的比丘和比丘尼的部分,即使放置了一夜,也算作內部出入,因此叫做「出入」,在那裡放置的部分稱為「出入的部分」,這不被允許。七天的部分則是被允許的,甚至是終生的。 這裡有這樣的判定——若小沙彌將米等食物取來放入允許的小屋,並在第二天煮熟后給予,這不算作內部出入。在那裡,若在不允許的小屋中放入了一些食物並給予,這稱為「在面前」。在《大註釋》中說:「這算作內部出入。」在這裡,僅僅是名稱的不同,若比丘在不允許的小屋中放置了食物,且與生存的樹葉混合在一起食用,七天內不算作沒有食物。如果將食物混合在一起食用,則算作內部出入和生存的部分。因此,所有的混合都應當被理解。任何食物比丘都不應當煮熟。即使他放入熱的粥、好的樹葉、香料或鹽,也不應當使其變動,但可以說「我將煮粥」。獲得米飯後,不應當摀住。如果人們摀住,則是允許的。可以說「飯不要被摀住」,但在牛奶、米等中,如果自己被搗碎,則可以重新煮熟。 那麼這些允許的小屋何時被視為放棄的地方呢?烏薩瓦南蒂卡是指在柱子上方或墻腳處挖掘而建造的地方,這在所有的柱子和墻腳上都被放置,因此被視為放棄的地方。如果柱子或墻腳轉動,任何一根柱子都在那裡安置,則在所有柱子都轉動的情況下,仍然被視為未放棄的地方。用磚等建造的地方,若放置了磚、石或泥土塊以便於墻壁而被毀壞,則被視為放棄的地方。若用磚等所建,且在其上放置了其他部分,則在被移走時仍被視為未放棄的地方。牛棲息地在圍墻等被設定后,被視為放棄的地方。在那個園林中,獲得允許的小屋是被允許的。若圍墻等再次在各處被破壞,牛進入后,則再次成為允許的小屋。其他的地方除去牛棲息地外,在所有的遮蔽中被視為放棄的地方。若在牛棲息地上方有一塊保護的土堆,則可以保護。
-
Yatra panimā catassopi kappiyabhūmiyo natthi, tattha kiṃ kātabbanti? Anupasampannassa datvā tassa santakaṃ katvā paribhuñjitabbaṃ. Tatridaṃ vatthu – karavikatissatthero kira vinayadharapāmokkho mahāsīvattherassa santikaṃ agamāsi. So dīpālokena sappikumbhaṃ passitvā 『『bhante, kimeta』』nti pucchi. Thero 『『āvuso, gāmato sappikumbho ābhato lūkhadivase sappinā bhuñjanatthāyā』』ti āha. Tato naṃ tissatthero 『『na vaṭṭati, bhante』』ti āha. Thero punadivase pamukhe nikkhipāpesi. Tissatthero puna ekadivasaṃ āgato taṃ disvā tatheva pucchitvā 『『bhante, sahaseyyappahonakaṭṭhāne ṭhapetuṃ na vaṭṭatī』』ti āha. Thero punadivase bahi nīharāpetvā nikkhipāpesi, taṃ corā hariṃsu. So puna ekadivasaṃ āgataṃ tissattheramāha 『『āvuso, tayā 『na vaṭṭatī』ti vutte so kumbho bahi nikkhitto corehi haṭo』』ti. Tato naṃ tissatthero āha 『『nanu, bhante, anupasampannassa dātabbo assa, anupasampannassa hi datvā tassa santakaṃ katvā paribhuñjituṃ vaṭṭatī』』ti.
Iti pāḷimuttakavinayavinicchayasaṅgahe
Kappiyabhūmivinicchayakathā samattā.
- Paṭiggahaṇavinicchayakathā
104.Khādanīyādipaṭiggāhoti ajjhoharitabbassa yassa kassaci khādanīyassa vā bhojanīyassa vā paṭiggahaṇaṃ. Tatrāyaṃ vinicchayo – pañcahi aṅgehi paṭiggahaṇaṃ ruhati, thāmamajjhimassa purisassa uccāraṇamattaṃ hoti, hatthapāso paññāyati, abhihāro paññāyati, devo vā manusso vā tiracchānagato vā kāyena kāyapaṭibaddhena nissaggiyena vā deti, tañce bhikkhu kāyena vā kāyapaṭibaddhena vā paṭiggaṇhāti. Evaṃ pañcahaṅgehi paṭiggahaṇaṃ ruhati.
Tattha ṭhitanisinnanipannānaṃ vasena evaṃ hatthapāso veditabbo – sace bhikkhu nisinno hoti, āsanassa pacchimantato paṭṭhāya, sace ṭhito, paṇhiantato paṭṭhāya, sace nipanno, yena passena nipanno, tassa pārimantato paṭṭhāya, dāyakassa nisinnassa vā ṭhitassa vā nipannassa vā ṭhapetvā pasāritahatthaṃ yaṃ āsannataraṃ aṅgaṃ, tassa orimantena paricchinditvā aḍḍhateyyahattho hatthapāso nāma.
Sace pana dāyakapaṭiggāhakesu eko ākāse hoti, eko bhūmiyaṃ, bhūmaṭṭhassa ca sīsena, ākāsaṭṭhassa ca ṭhapetvā dātuṃ vā gahetuṃ vā pasāritahatthaṃ yaṃ āsannataraṃ aṅgaṃ, tassa orimantena hatthapāsapamāṇaṃ paricchinditabbaṃ. Sacepi eko kūpe hoti, eko kūpataṭe, eko vā pana rukkhe, eko pathaviyaṃ, vuttanayeneva hatthapāsapamāṇaṃ paricchinditabbaṃ. Evarūpe hatthapāse ṭhatvā sacepi pakkhī mukhatuṇḍakena vā hatthī vā soṇḍāya gahetvā pupphaṃ vā phalaṃ vā deti, paṭiggahaṇaṃ ruhati. Sace pana aḍḍhaṭṭhamaratanassapi hatthino khandhe nisinno tena soṇḍāya dīyamānaṃ gaṇhāti, vaṭṭatiyeva. Hatthādīsu yena kenaci sarīrāvayavena antamaso pādaṅguliyāpi dīyamānaṃ kāyena dinnaṃ nāma hoti. Paṭiggahaṇepi eseva nayo. Yena kenaci hi sarīrāvayavena gahitaṃ kāyena gahitameva hoti. Sacepi natthukaraṇiyaṃ dīyamānaṃ nāsāpuṭena akallako vā mukhena paṭiggaṇhāti, ābhogameva hettha pamāṇaṃ.
- 在哪裡這四種允許的場地不存在,那麼應該怎麼做呢?應當在未受戒者那裡給予並以其所擁有的部分進行食用。這裡的事情是——卡拉維卡提薩長老似乎曾到過維那亞達哈拉帕莫克的身邊。他看到在燈光下的米缸,於是問:「尊敬的長老,這是什麼?」長老回答:「朋友,這是村子裡裝米的缸,今天是米的日子用來吃米的。」於是,提薩長老說:「這不合適,尊敬的長老。」長老在第二天將其放置在顯眼的地方。提薩長老再次在某一天來到那裡,看到后同樣問:「尊敬的長老,放置在米的地方是不合適的。」長老在第二天又將其移走,結果被盜賊搶走了。於是他再次來到提薩長老那裡,告訴他:「朋友,你說『不合適』時,那缸被盜賊拿走了。」這時,提薩長老說:「難道,尊敬的長老,應該給予未受戒者嗎?因為給予未受戒者后,才可以以其所擁有的部分進行食用。」 因此,這是關於巴利文的維那亞判定的摘要。 關於允許的場地的判定已完成。 關於接受的判定的討論
-
關於可食用的食物的接受,是指任何可被食用的食物或飲食的接受。在這裡有這樣的判定——接受需要五個條件,對於中等身材的人來說,口頭的呼喚是必要的,手的接觸是顯而易見的,給與的動作是顯而易見的,天人或人類或動物以身體的方式給予,且比丘以身體的方式接受。這樣,接受需要五個條件。 在這裡,站立、坐下、臥下的人應當如此理解——如果比丘坐著,從座位的後面開始,如果站立,從前面開始,如果臥下,從所臥之處開始,給予者坐著、站著或臥下,伸出手來接觸的那一部分,稱為「手的接觸」。 如果在給予者的接受中,有一個在空中,一個在地面,地面上方的頭部,空中上方的給予,或者伸出手來接觸的那一部分,應該將其分開。如果有一個在井裡,一個在井邊,或者在樹上,或在地面上,按照前述的方式應將其分開。以這樣的手的接觸,如果鳥以嘴或大象以鼻子給予花或果實,則算作接受。如果在半個馬拉金的身上坐著,給予者用鼻子給予,則也算作接受。身體的任何部分接觸給予的,至少是腳趾給予的,稱為身體給予。接受的方式也是如此。任何身體的部分接觸的,稱為身體的接受。如果在沒有必要的情況下給予,鼻孔或嘴巴接受,則以
-
Kaṭacchuādīsu pana yena kenaci upakaraṇena dinnaṃ kāyapaṭibaddhena dinnaṃ nāma hoti. Paṭiggahaṇepi eseva nayo. Yena kenaci hi sarīrasambaddhena pattathālakādinā gahitaṃ kāyapaṭibaddhena gahitameva hoti. Kāyato pana kāyapaṭibaddhato ca mocetvā hatthapāse ṭhitassa kāye vā kāyapaṭibaddhe vā pātiyamānampi nissaggiyena payogena dinnaṃ nāma hoti. Eko bahūni bhattabyañjanabhājanāni sīse katvā bhikkhussa santikaṃ āgantvā ṭhitakova 『『gaṇhathā』』ti vadati, na tāva abhihāro paññāyati, tasmā na gahetabbaṃ. Sace pana īsakampi onamati, bhikkhunā hatthaṃ pasāretvā heṭṭhimabhājanaṃ ekadesenapi sampaṭicchitabbaṃ. Ettāvatā sabbabhājanāni paṭiggahitāni honti. Tato paṭṭhāya oropetvā ugghāṭetvā vā yaṃ icchati, taṃ gahetuṃ vaṭṭati. Bhattapacchiādimhi pana ekabhājane vattabbameva natthi.
Kājena bhattaṃ harantopi sace kājaṃ onametvā deti, vaṭṭati. Tiṃsahattho veṇu hoti, ekasmiṃ ante guḷakumbho baddho, ekasmiṃ sappikumbho, tañce paṭiggaṇhāti, sabbaṃ paṭiggahitameva. Ucchuyantadoṇito paggharantameva 『『rasaṃ gaṇhathā』』ti vadati, abhihāro na paññāyatīti na gahetabbo. Sace pana kasaṭaṃ chaḍḍetvā hatthena ussiñcitvā deti, vaṭṭati. Bahū pattā mañce vā pīṭhe vā kaṭasāre vā doṇiyaṃ vā phalake vā ṭhapitā honti, yattha ṭhitassa dāyako hatthapāse hoti, tattha ṭhatvā paṭiggahaṇasaññāya mañcādīni aṅguliyāpi phusitvā ṭhitena vā nisinnena vā nipannena vā yaṃ tesu pattesu dīyati, taṃ sabbaṃ paṭiggahitaṃ hoti. Sacepi 『『paṭiggahessāmī』』ti mañcādīni abhiruhitvā nisīdati, vaṭṭatiyeva.
Pathaviyaṃ pana sacepi kucchiyā kucchiṃ āhacca ṭhitā honti, yaṃ yaṃ aṅguliyā vā sūciyā vā phusitvā nisinno hoti, tattha tattha dīyamānameva paṭiggahitaṃ hoti. Yattha katthaci mahākaṭasārahatthattharaṇādīsu ṭhapitapatte paṭiggahaṇaṃ na ruhatīti vuttaṃ, taṃ hatthapāsātikkamaṃ sandhāya vuttanti veditabbaṃ, hatthapāse pana sati yattha katthaci vaṭṭati aññatra tatthajātakā. Tatthajātake pana paduminipaṇṇe vā kiṃsukapaṇṇādimhi vā na vaṭṭati. Na hi taṃ kāyapaṭibaddhasaṅkhyaṃ gacchati. Yathā ca tatthajātake, evaṃ khāṇuke bandhitvā ṭhapitamañcādimhi asaṃhārime phalake vā pāsāṇe vā na ruhatiyeva. Tepi hi tatthajātakasaṅkhyupagā honti. Bhūmiyaṃ atthatesu sukhumesu tintiṇikādipaṇṇesu paṭiggahaṇaṃ na ruhati. Na hi tāni sandhāretuṃ samatthānīti. Mahantesu pana paduminipaṇṇādīsu ruhati. Sace hatthapāsaṃ atikkammaṭhito dīghadaṇḍakena uḷuṅkena deti, 『『āgantvā dehī』』ti vattabbo. Vacanaṃ asutvā vā anādiyitvā vā patte ākiratiyeva, puna paṭiggahetabbaṃ. Dūre ṭhatvā bhattapiṇḍaṃ khipantepi eseva nayo.
-
對於勺子等工具,以任何工具給予的,稱為身體接觸給予。接受也是如此。以任何與身體相關的缽等接受的,都稱為身體接觸接受。從身體和身體接觸中分離出來,在手的接觸範圍內放置的,或在身體或身體接觸中放置的,以非接觸的方式給予,也稱為給予。有一人將許多飯菜容器放在頭上來到比丘那裡,站著說"請拿",此時還沒有顯示給與的動作,因此不應該接受。但如果稍微彎下,比丘伸手接觸下層容器的一部分,就應該接受。這樣所有的容器都被接受了。從那時起,取下或打開后,想要什麼就可以拿取。但在飯菜等容器中,沒有什麼需要說的。 即使用筐子運送飯菜,如果彎下筐子給予,也是允許的。長30肘的竹籃的一端繫著一個罐子,另一端繫著一個奶罐,如果接受了這個,都算作接受了。從甘蔗汁的容器中滴落下來時說"請接受汁液",因為沒有顯示給與的動作,所以不應該接受。但如果傾倒掉渣滓,用手舀起給予,則是允許的。在床、凳子、籃子、箱子或板上放置了許多缽,只要給予者在手的接觸範圍內,無論站著、坐著或臥著用手指或針觸碰這些缽,凡在其中給予的都算作接受。即使爬上床等坐下,也是允許的。 但在地面上,即使身體相互接觸站立,無論用手指或針觸碰哪裡給予的,都算作接受。關於在某些地方如大籃子、氈子等放置的缽,接受不被允許,這是指超出手的接觸範圍而說的。在手的接觸範圍內,無論何處都是允許的,除了那裡生長的。那裡生長的如蓮葉或金粟葉等不允許。因為它們不算作身體接觸。如同那裡生長的一樣,繫在凳子等不可移動的物品上或板石上的也不被允許。因為它們也算作那裡生長的。在地面上鋪設的細小的蒺藜等葉子上,接受也不被允許。因為它們無法支撐。但在大的蓮葉等上則被允許。如果超出手的接觸範圍站立,用長杖伸過去給予,應該說"過來拿"。不聽話或不理會而自己灑在缽上,應該再次接受。遠處站著投擲飯糰的,情況也是如此。
-
Sace pattathavikato nīhariyamāne patte rajanacuṇṇāni honti, sati udake dhovitabbo, asati rajanacuṇṇaṃ puñchitvā paṭiggahetvā vā piṇḍāya caritabbaṃ. Sace piṇḍāya carantassa patte rajaṃ patati, paṭiggahetvā bhikkhā gaṇhitabbā, appaṭiggahetvā gaṇhato vinayadukkaṭaṃ, taṃ pana puna paṭiggahetvā bhuñjato anāpatti. Sace pana 『『paṭiggahetvā dethā』』ti vutte vacanaṃ asutvā vā anādiyitvā vā bhikkhaṃ dentiyeva, vinayadukkaṭaṃ natthi, puna paṭiggahetvā aññā bhikkhā gahetabbā. Sace mahāvāto tato tato rajaṃ pāteti, na sakkā hoti bhikkhaṃ gahetuṃ, 『『anupasampannassa dassāmī』』ti suddhacittena ābhogaṃ katvā gaṇhituṃ vaṭṭati. Evaṃ piṇḍāya caritvā vihāraṃ vā āsanasālaṃ vā gantvā taṃ anupasampannassa datvā puna tena dinnaṃ vā tassa vissāsena vā paṭiggahetvā bhuñjituṃ vaṭṭati. Sace bhikkhācāre sarajaṃ pattaṃ bhikkhussa deti, so vattabbo 『『imaṃ paṭiggahetvā bhikkhaṃ vā gaṇheyyāsi paribhuñjeyyāsi vā』』ti, tena tathā kātabbaṃ. Sace rajaṃ upari uppilavati, kañjikaṃ pavāhetvā sesaṃ bhuñjitabbaṃ. Sace antopaviṭṭhaṃ hoti, paṭiggahetabbaṃ. Anupasampanne asati hatthato amocenteneva yattha anupasampanno atthi, tattha netvā paṭiggahetabbaṃ. Sukkhabhatte patitarajaṃ apanetvā bhuñjituṃ vaṭṭati. Sace atisukhumaṃ hoti, upari bhattena saddhiṃ apanetabbaṃ, paṭiggahetvā vā bhuñjitabbaṃ. Yāguṃ vā sūpaṃ vā purato ṭhapetvā āluḷentānaṃ bhājanato phusitāni uggantvā patte patanti, patto paṭiggahetabbo.
-
如果在盛裝食物的容器中有灰塵,若有水則應當清洗,若沒有灰塵則應當撿起後接受並在乞討時使用。如果在乞討時容器上有灰塵,應當接受食物,若未接受則會犯戒律的過失,但再次接受后食用則不算過失。如果說「請接受后給予」,若不聽話或不理會而給予食物,則沒有戒律的過失,再次接受后應當接受其他食物。如果強風從各處吹來灰塵,則無法接受食物,應當以清凈的心接觸食物。這樣在乞討后前往寺院或坐席,給予未受戒者后再以其信任接受食用是允許的。如果給予食物的容器上有灰塵,則應當說「請接受后可以乞討或食用」,因此應當如此做。如果灰塵在上面堆積,則應當將其清除后再食用。如果內部有灰塵,則應當接受。若未受戒者在場,若用手取走灰塵的地方,則應當在那兒接受。對於乾飯,去掉表面的灰塵后可以食用。若過於細膩,則應當與上面的食物一起去掉,或接受后食用。將粥或湯放在前面,若接觸到盛裝食物的容器,則應當接受。
-
Uḷuṅkena āharitvā dentānaṃ paṭhamataraṃ uḷuṅkato thevā patte patanti, supatitā, abhihaṭattā doso natthi. Sacepi carukena bhatte ākiriyamāne carukato masi vā chārikā vā patati, abhihaṭattā nevatthi doso. Anantarassa bhikkhuno dīyamānaṃ pattato uppatitvā itarassa patte patati, supatitaṃ. Paṭiggahitameva hi taṃ hoti. Sace jajjharisākhādiṃ phāletvā ekassa bhikkhuno dentānaṃ sākhato phusitāni aññassa patte patanti, patto paṭiggahetabbo, yassa pattassa upari phālenti, tassa patte patitesu dātukāmatāya abhihaṭattā doso natthi. Pāyāsassa pūretvā pattaṃ denti, uṇhattā heṭṭhā gahetuṃ na sakkoti, mukhavaṭṭiyāpi gahetuṃ vaṭṭati. Sace tathāpi na sakkoti, ādhārakena gahetabbo. Āsanasālāya pattaṃ gahetvā nisinno bhikkhu niddaṃ okkanto hoti, neva āhariyamānaṃ, na dīyamānaṃ jānāti, appaṭiggahitaṃ hoti. Sace pana ābhogaṃ katvā nisinno hoti, vaṭṭati. Sacepi so hatthena ādhārakaṃ muñcitvā pādena pelletvā niddāyati, vaṭṭatiyeva. Pādena ādhārakaṃ akkamitvā paṭiggaṇhantassa pana jāgarantassapi anādarapaṭiggahaṇaṃ hoti, tasmā na kattabbaṃ. Keci 『『evaṃ ādhārakena paṭiggahaṇaṃ kāyapaṭibaddhapaṭibaddhena paṭiggahaṇaṃ nāma hoti , tasmā na vaṭṭatī』』ti vadanti, taṃ vacanamattameva, atthato pana sabbampetaṃ kāyapaṭibaddhameva hoti. Kāyasaṃsaggepi cesa nayo dassito. Yampi bhikkhussa dīyamānaṃ patati, tampi sāmaṃ gahetvā paribhuñjituṃ vaṭṭati.
Tatridaṃ suttaṃ –
『『Anujānāmi, bhikkhave, yaṃ dīyamānaṃ patati, taṃ sāmaṃ gahetvā paribhuñjituṃ, pariccattaṃ taṃ, bhikkhave, dāyakehī』』ti (cūḷava. 273).
Idañca pana suttaṃ neyyatthaṃ, tasmā evamettha adhippāyo veditabbo – yaṃ dīyamānaṃ dāyakassa hatthato parigaḷitvā suddhāya vā bhūmiyā paduminipaṇṇe vā vatthakaṭasārakādīsu vā patati, taṃ sāmaṃ gahetvā paribhuñjituṃ vaṭṭati. Yaṃ pana sarajāya bhūmiyaṃ patati, taṃ rajaṃ puñchitvā vā dhovitvā vā paṭiggahetvā vā paribhuñjitabbaṃ. Sace pavaṭṭantaṃ aññassa bhikkhuno santikaṃ gacchati, tena āharāpetumpi vaṭṭati. Sace taṃ bhikkhuṃ vadati 『『tvaṃyeva khādā』』ti, tassapi khādituṃ vaṭṭati, anāṇattena pana tena na gahetabbaṃ. 『『Anāṇattenapi itarassa dassāmīti gahetuṃ vaṭṭatī』』ti kurundiyaṃ vuttaṃ. Kasmā panetaṃ itarassa bhikkhuno gahetuṃ na vaṭṭatīti? Bhagavatā ananuññātattā. Bhagavatā hi 『『sāmaṃ gahetvā paribhuñjitu』』nti vadantena yasseva taṃ dīyamānaṃ patati, tassa appaṭiggahitakampi taṃ gahetvā paribhogo anuññāto. 『『Pariccattaṃ taṃ, bhikkhave, dāyakehī』』ti vacanena panettha parasantakabhāvo dīpito, tasmā aññassa sāmaṃ gahetvā paribhuñjituṃ na vaṭṭati, tassa pana āṇattiyā vaṭṭatīti ayaṃ kirettha adhippāyo. Yasmā ca etaṃ appaṭiggahitakattā anuññātaṃ, tasmā yathāṭhitaṃyeva anāmasitvā kenaci pidahitvā ṭhapitaṃ dutiyadivasepi paribhuñjituṃ vaṭṭati, sannidhipaccayā anāpatti, paṭiggahetvā pana paribhuñjitabbaṃ. Taṃ divasaṃyeva hi tassa sāmaṃ gahetvā paribhogo anuññāto, na tato paranti ayampi kirettha adhippāyo.
-
用杖拿來並給予時,首先從杖上掉落到缽中的,已經安置好,因為被帶來而無過失。即使用勺子盛飯時,從勺子上掉落下來的污垢或灰燼,因為被帶來而也無過失。給予前一位比丘的食物從他的缽中飛起落到另一位比丘的缽中,已經安置好。因為這已經被接受了。如果用斷裂的樹枝給一位比丘時,從樹枝上掉落到另一位比丘的缽中,應當接受那位比丘的缽。因為是出於給予的願望而被帶來,所以無過失。給滿缽的粥時,由於熱度無法用手接受,可以用面巾接受。如果即使這樣也無法接受,應當用容器接受。在坐席上拿著缽睡著的比丘,既不知道被拿走也不知道被給予,這是未被接受。但如果保持警覺地坐著,是允許的。即使他用手鬆開容器用腳推開睡著,也是允許的。但用腳踩容器接受的,即使清醒也是不尊重的接受,因此不應該這樣做。有些人說:"這樣用容器接受就是身體接觸的接受,所以不允許",這只是言語,實質上都是身體接觸。在身體接觸中也說明了這一點。對於給予他的東西掉落下來,自己拿起食用也是允許的。 這裡有一段經文: "諸比丘,我允許自己拿取掉落下來的東西食用,這是給予者捨棄的。"(小品 273) 這是需要理解的經文,因此應當這樣理解——凡是從給予者手中掉落到乾淨的地面或蓮葉等上的,可以自己拿取食用。但如果落在有灰塵的地面上,應當擦拭或清洗後接受並食用。如果滾落到另一位比丘那裡,他也可以拿來。如果那位比丘說"你自己吃吧",他也可以食用,但未經其允許不應該拿取。在《古蘭陀》中說:"即使未經允許,也可以拿給另一位"。為什麼另一位比丘不應該拿取呢?因為世尊沒有允許。世尊說"自己拿取食用"時,落到誰手中的,即使未被他接受,也允許他自己拿取食用。"這是給予者捨棄的"的話語中表明瞭他人的所有權,因此不應自己拿取給予他人食用,但經其允許則可以。 由於這是未被接受而允許的,因此即使放置在原處未觸控而被其他人蓋住,第二天也可以食用,不會因為儲存而有過失。但應當接受后食用。這一天內自己拿取食用是被允許的,不是之後。這就是這裡的意思。
-
Idāni abbohārikanayo vuccati. Bhuñjantānañhi dantā khīyanti, nakhā khīyanti, pattassa vaṇṇo khīyati, sabbaṃ abbohārikaṃ. Satthakena ucchuādīsu phālitesu malaṃ paññāyati, etaṃ navasamuṭṭhitaṃ nāma, paṭiggahetvā paribhuñjitabbaṃ. Satthakaṃ dhovitvā phālitesu malaṃ na paññāyati, lohagandhamattaṃ hoti, taṃ abbohārikaṃ. Yampi satthakaṃ gahetvā pariharanti , tena phālitepi eseva nayo. Na hi taṃ paribhogatthāya pariharantīti. Mūlabhesajjādīni pisantānaṃ vā koṭṭentānaṃ vā nisadanisadapotakaudukkhalamusalādīni khīyanti, pariharaṇakavāsiṃ tāpetvā bhesajjatthāya takke vā khīre vā pakkhipanti, tattha nīlikā paññāyati, satthake vuttasadisova vinicchayo. Āmakatakkādīsu pana sayaṃ na pakkhipitabbā, pakkhipati ce, sāmaṃpākato na muccati. Deve vassante piṇḍāya carantassa sarīrato vā cīvarato vā kiliṭṭhaudakaṃ patte patati, paṭiggahetabbaṃ. Rukkhamūlādīsu bhuñjantassa patitepi eseva nayo. Sace pana sattāhaṃ vassante deve suddhaṃ udakaṃ hoti, abbhokāsato vā patati, vaṭṭati.
-
Sāmaṇerassa odanaṃ dentena tassa pattagataṃ acchupanteneva dātabbo, patto vāssa paṭiggahetabbo. Appaṭiggahite odanaṃ chupitvā puna attano patte odanaṃ gaṇhantassa uggahitako hoti. Sace pana dātukāmo hutvā 『『āhara, sāmaṇera, pattaṃ, odanaṃ gaṇhāhī』』ti vadati, itaro 『『alaṃ mayha』』nti paṭikkhipati, puna 『『tavetaṃ mayā pariccatta』』nti ca vutte 『『na mayhaṃ etenattho』』ti vadati, satakkhattumpi pariccajatu, yāva attano hatthagataṃ, tāva paṭiggahitameva hoti. Sace pana ādhārake ṭhitaṃ nirapekkho 『『gaṇhāhī』』ti vadati, puna paṭiggahetabbaṃ. Sāpekkho ādhārake pattaṃ ṭhapetvā 『『etto pūvaṃ vā bhattaṃ vā gaṇhāhī』』ti sāmaṇeraṃ vadati, sāmaṇero hatthaṃ dhovitvā sacepi satakkhattuṃ gahetvā attano pattagataṃ aphusantova attano patte pakkhipati, puna paṭiggahaṇakiccaṃ natthi. Yadi pana attano pattagataṃ phusitvā tato gaṇhāti, sāmaṇerasantakena saṃsaṭṭhaṃ hoti, puna paṭiggahetabbaṃ. Keci pana 『『sacepi gayhamānaṃ chijjitvā tattha patati, puna paṭiggahetabba』』nti vadanti. Taṃ 『『ekaṃ bhattapiṇḍaṃ gaṇha, ekaṃ pūvaṃ gaṇha, imassa guḷapiṇḍassa ettakaṃ padesaṃ gaṇhā』』ti evaṃ paricchinditvā vutte veditabbaṃ, idha pana paricchedo natthi, tasmā yaṃ sāmaṇerassa patte patati, tadeva paṭiggahaṇaṃ vijahati, hatthagataṃ pana yāva sāmaṇero vā 『『ala』』nti na oramati, bhikkhu vā na vāreti, tāva bhikkhusseva santakaṃ, tasmā paṭiggahaṇaṃ na vijahati. Sace attano vā bhikkhūnaṃ vā yāgupacanakabhājane kesañci atthāya bhattaṃ pakkhipati, 『『sāmaṇera, bhājanassa upari hatthaṃ karohī』』ti vatvā tassa hatthe pakkhipitabbaṃ. Tassa hatthato bhājane patitañhi dutiyadivase bhājanassa akappiyabhāvaṃ na karoti pariccattattā. Sace evaṃ akatvā pakkhipati, pattamiva bhājanaṃ nirāmisaṃ katvā paribhuñjitabbaṃ.
-
現在稱為「帶來」的行為。食用者的牙齒磨損,指甲磨損,缽的顏色褪去,所有這些都是帶來的。用刀切割的甘蔗等上面有污垢,稱為新產生的,應該接受並食用。用刀洗凈后切割的沒有污垢,僅有鐵的氣味,稱為帶來。即使用刀保持的,切割后也是同樣的道理。因為不是爲了食用而保持的。根部藥物等在被壓碎或擊打時磨損,保持藥物的容器被放置在藥物的地方,放入草藥或牛奶中,那裡有藍色的污垢,關於刀具的判斷與此相同。在某些情況下,不應自己放入,若放入,則不應該被釋放。即使在天降雨時,乞討者的身體或袈裟上有污水落在缽中,也應當接受。在樹根等地方用餐時,即使掉落也是同樣的道理。如果在七天的降雨中,天上有乾淨的水落下,那是允許的。
-
給小沙彌的米飯時,應該用他自己的缽盛放,或應當接受他的缽。如果未被接受的米飯被放置,然後再用自己的缽盛放米飯,則成為被接受的。如果他想給予而說「來吧,小沙彌,拿著缽,拿米飯」,而對方迴應「夠了,我的」,若再說「這是我捨棄的」,則應當說「這對我沒有意義」,即使捨棄一百次,直到他手中拿著的,仍然算作已被接受。如果在容器上保持不動說「拿吧」,則應當再次接受。小沙彌在容器上放置時說「從這裡拿米飯或飯」,小沙彌用手洗凈后,即使一百次拿取自己缽中的米飯,也不算作接受的義務。如果他觸碰了自己缽中的米飯後再拿取,則與小沙彌的所有物混在一起,應該再次接受。有些人說「如果被拿走後再掉落,則應當再次接受」。這應被理解為「拿一團飯,拿一份米飯,拿這團米飯的這些部分」,在這裡沒有限制,因此小沙彌的缽中掉落的,應該被接受,直到小沙彌的手不再伸出,或比丘不再拒絕,這樣就應當接受。如果他為自己或比丘的米飯容器放入任何東西,應當說「小沙彌,把手放在容器上」,然後放入他的手中。因為從他的手中掉落的容器在第二天不會造成不當的狀態,因此被接受。若不這樣做而放入,則應當視為容器不含食物而食用。
-
Dāyakā yāgukuṭaṃ ṭhapetvā gatā, taṃ daharasāmaṇero paṭiggaṇhāpetuṃ na sakkoti, bhikkhu pattaṃ upanāmeti, sāmaṇero kuṭassa gīvaṃ pattassa mukhavaṭṭiyaṃ ṭhapetvā āvajjeti, pattagatā yāgu paṭiggahitāva hoti. Atha vā bhikkhu bhūmiyaṃ hatthaṃ ṭhapeti, sāmaṇero pavaṭṭetvā hatthaṃ āropeti, vaṭṭati. Pūvapacchibhattapacchiucchubhārādīsupi eseva nayo. Sace paṭiggahaṇūpagaṃ bhāraṃ dve tayo sāmaṇerā denti, ekena vā balavatā ukkhittaṃ dve tayo bhikkhū gaṇhanti, vaṭṭati. Mañcassa vā pīṭhassa vā pāde telaghaṭaṃ vā phāṇitaghaṭaṃ vā laggenti, bhikkhussa mañcepi pīṭhepi nisīdituṃ vaṭṭati, uggahitakaṃ nāma na hoti.
Nāgadantake vā aṅkusake vā dve telaghaṭā laggitā honti upari paṭiggahitako, heṭṭhā appaṭiggahitako. Uparimaṃ gahetuṃ vaṭṭati, heṭṭhā paṭiggahitako, upari appaṭiggahitako, uparimaṃ gahetvā itaraṃ gaṇhato uparimo uggahitako hoti. Heṭṭhāmañce appaṭiggahitakaṃ telathālakaṃ hoti, tañce sammajjanto sammuñjaniyā ghaṭṭeti, uggahitakaṃ na hoti, 『『paṭiggahitakaṃ gaṇhissāmī』』ti appaṭiggahitakaṃ gahetvā ñatvā puna ṭhapeti, uggahitakaṃ na hoti, bahi nīharitvā sañjānāti, bahi aṭṭhapetvā haritvā tattheva ṭhapetabbaṃ, natthi doso. Sace pana pubbe vivaritvā ṭhapitaṃ, na pidahitabbaṃ. Yathā pubbe ṭhitaṃ, tatheva ṭhapetabbaṃ. Sace bahi ṭhapeti, puna na chupitabbaṃ.
-
施主們放置了一壺粥后離開,年輕的沙彌無法接受,比丘將缽遞過去,沙彌將壺的頸部放在缽的口邊傾斜,缽中的粥就被接受了。或者,比丘將手放在地上,沙彌推動並抬起手,這是允許的。對於餅、盛飯的容器、盛甘蔗的容器等負載物品也是如此。如果兩三位沙彌給予可以被接受的負載物品,或一位力量強大的沙彌拋起給兩三位比丘,這是允許的。將油罐或糖漿罐粘在床或凳子的腿上,比丘坐在床或凳子上是允許的,這不算作被接受。 在象牙杖或鉤上有兩個油罐粘著,上面的被接受,下面的未被接受。可以拿取上面的,下面的被接受,上面的未被接受,拿取上面的后再拿下面的,上面的就被接受了。在床下有未被接受的油罐,用掃帚擦拭時碰到它,不算作被接受。想要"我將拿取被接受的"而拿取未被接受的后認識到,不算作被接受。將其拿出後放在外面,沒有過錯。但如果之前打開放置的,不應該蓋住。應該放置如同之前一樣。如果放在外面,不應該再次觸碰。
-
Paṭiggahitake telādimhi kaṇṇikā uṭṭheti, siṅgiverādimhi ghanacuṇṇaṃ, taṃsamuṭṭhānameva nāma taṃ, puna paṭiggahaṇakiccaṃ natthi. Tālaṃ vā nāḷikeraṃ vā āruḷho yottena phalapiṇḍiṃ otāretvā upari ṭhitova 『『gaṇhathā』』ti vadati, na gahetabbaṃ. Sace añño bhūmiyaṃ ṭhito yottapāsake gahetvā ukkhipitvā deti, vaṭṭati. Saphalaṃ mahāsākhaṃ kappiyaṃ kāretvā paṭiggaṇhāti, phalāni paṭiggahitāneva honti, yathāsukhaṃ paribhuñjituṃ vaṭṭati. Antovatiyaṃ ṭhatvā vatiṃ chinditvā ucchuṃ vā timbarūsakaṃ vā denti, hatthapāse sati vaṭṭati. Daṇḍakesu apaharitvā niggataṃ gaṇhantassa vaṭṭati, paharitvā niggate aṭṭhakathāsu doso na dassito. Mayaṃ pana 『『yaṃ ṭhānaṃ pahaṭaṃ, tato sayaṃpatitamiva hotī』』ti takkayāma, tampi ṭhatvā gacchante yujjati suṅkaghātato pavaṭṭetvā bahipatitabhaṇḍaṃ viya. Vatiṃ vā pākāraṃ vā laṅghāpetvā denti, sace pana aputhulo pākāro, antopākāre bahipākāre ca ṭhitassa hatthapāso pahoti, hatthasatampi uddhaṃ gantvā sampattaṃ gahetuṃ vaṭṭati.
Bhikkhu gilānaṃ sāmaṇeraṃ khandhena vahati, so phalāphalaṃ disvā gahetvā khandhe nisinnova deti , vaṭṭati. Aparo bhikkhuṃ vahanto khandhe nisinnassa bhikkhuno deti, vaṭṭatiyeva. Bhikkhu phaliniṃ sākhaṃ chāyatthāya gahetvā gacchati, phalāni khādituṃ citte uppanne paṭiggahāpetvā khādituṃ vaṭṭati. Macchikavāraṇatthaṃ kappiyaṃ kāretvā paṭiggaṇhāti, khāditukāmo ce hoti, mūlapaṭiggahaṇameva vaṭṭati, khādantassa natthi doso. Bhikkhu paṭiggahaṇārahaṃ bhaṇḍaṃ manussānaṃ yāne ṭhapetvā maggaṃ gacchati, yānaṃ kaddame laggati, daharo cakkaṃ gahetvā ukkhipati, vaṭṭati, uggahitakaṃ nāma na hoti. Nāvāya ṭhapetvā nāvaṃ arittena vā pājeti, hatthena vā kaḍḍhati, vaṭṭati. Uḷumpepi eseva nayo. Cāṭiyaṃ vā kuṇḍake vā ṭhapetvāpi taṃ anupasampannena gāhāpetvā anupasampannaṃ bāhāyaṃ gahetvā tarituṃ vaṭṭati. Tasmimpi asati anupasampannaṃ gāhāpetvā taṃ bāhāyaṃ gahetvā tarituṃ vaṭṭati.
Upāsakā gamikabhikkhūnaṃ pātheyyataṇḍule denti, sāmaṇerā bhikkhūnaṃ taṇḍule gahetvā attano taṇḍule gahetuṃ na sakkonti, bhikkhū tesaṃ taṇḍule gaṇhanti, sāmaṇerā attanā gahitataṇḍulesu khīṇesu itarehi taṇḍulehi yāguṃ pacitvā sabbesaṃ pattāni paṭipāṭiyā ṭhapetvā yāguṃ ākiranti, paṇḍito sāmaṇero attano pattaṃ gahetvā therassa deti, therassa pattaṃ dutiyattherassāti evaṃ sabbānipi parivatteti, sabbehi sāmaṇerassa santakaṃ bhuttaṃ hoti, vaṭṭati. Sacepi sāmaṇero apaṇḍito hoti, attano patte yāguṃ sayameva pātuṃ ārabhati, 『『āvuso, tuyhaṃ yāguṃ mayhaṃ dehī』』ti therehi paṭipāṭiyā yācitvāpi pivituṃ vaṭṭati, sabbehi sāmaṇerassa santakameva bhuttaṃ hoti, neva uggahitapaccayā, na sannidhipaccayā vajjaṃ phusanti. Ettha pana mātāpitūnaṃ telādīni, chāyādīnaṃ atthāya sākhādīni ca harantānaṃ imesañca viseso na dissati, tasmā kāraṇaṃ upaparikkhitabbaṃ.
-
在被接受的油等中出現小塊,在姜等中出現濃縮粉末,這都是自然產生的,不需要再次接受。攀爬在椰子樹或椰子樹上的人,用繩子取下果實后在上面說"拿吧",不應該拿取。如果另一個人站在地上抓住繩子拉起並給予,是允許的。接受有果實的大樹枝是允許的,可以隨意食用果實。站在圍墻內切割藤條后給予甘蔗或薑黃,如果在手的接觸範圍內,是允許的。從樹枝上折下並取走的,是允許的,在註釋中沒有說過折斷后取走有過錯。但我們認為,被擊打的地方,從那裡自然落下就像從關稅站上掉落下來的物品一樣。越過圍墻或墻壁給予,如果墻壁不厚,站在內外墻壁上的手的接觸範圍內,即使上升到百手也可以拿取。 比丘揹負生病的沙彌,沙彌看到果實后拿起放在比丘背上,這是允許的。另一位比丘揹負時,給予坐在背上的比丘,也是允許的。比丘拿取有果實的樹枝爲了遮陰而行走,生起想要食用果實的心,讓他接受后食用是允許的。爲了防止蚊蟲而製作合適的物品並接受,如果想要食用,接受根部就是允許的,食用也無過錯。比丘將接受物品放在人的車上而行走,車陷入泥中,年輕人拿起車輪抬起,這不算作被接受。將船放置後用槳或手劃船,也是允許的。在筐或籃子中放置后,讓未受戒者抓住並讓其扶持著渡過,是允許的。如果沒有這樣的人,也可以讓未受戒者抓住並扶持著渡過。 在家居士給前往的比丘米糧,沙彌無法將比丘的米糧拿取自己的,比丘拿取了他們的米糧。沙彌在自己的米糧用完后,用其他米糧煮粥,有序地將粥盛在所有人的缽中。有智慧的沙彌拿自己的缽給長老,長老的缽給第二位長老,如此循環,所有人都吃了沙彌的食物,這是允許的。即使沙彌不聰明,自己在自己的缽中喝粥,即使被長老們依次要求"朋友,把你的粥給我",也是允許飲用,所有人都吃了沙彌的食物,不會因為被接受或儲存而有過錯。但在這裡,母親父親拿取油等物品,或爲了遮陰而拿取樹枝等,與這些情況有所不同,因此應當考慮原因。
-
Sāmaṇero bhattaṃ pacitukāmo taṇḍule dhovitvā niccāletuṃ na sakkoti, bhikkhunā taṇḍule ca bhājanañca paṭiggahetvā taṇḍule dhovitvā niccāletvā bhājanaṃ uddhanaṃ āropetabbaṃ, aggi na kātabbo, pakkakāle vivaritvā pakkabhāvo jānitabbo. Sace duppakkaṃ hoti, pākatthāya pidahituṃ na vaṭṭati, rajassa vā chārikāya vā apatanatthāya vaṭṭati, pakkakāle oropituṃ bhuñjitumpi vaṭṭati, puna paṭiggahaṇakiccaṃ natthi. Sāmaṇero paṭibalo pacituṃ, khaṇo panassa natthi katthaci gantukāmo, bhikkhunā sataṇḍulodakaṃ bhājanaṃ paṭiggahetvā uddhanaṃ āropetvā 『『aggiṃ jāletvā gacchā』』ti vattabbo. Tato paraṃ purimanayeneva sabbaṃ kātuṃ vaṭṭati. Bhikkhu yāguatthāya suddhabhājanaṃ āropetvā udakaṃ tāpeti, vaṭṭati. Tatte udake sāmaṇero taṇḍule pakkhipati, tato paṭṭhāya bhikkhunā aggi na kātabbo, pakkayāguṃ paṭiggahetvā pātuṃ vaṭṭati. Sāmaṇero yāguṃ pacati, hatthakukkuccako bhikkhu kīḷanto bhājanaṃ āmasati, pidhānaṃ āmasati, uggataṃ pheṇaṃ chinditvā paharati, tasseva pātuṃ na vaṭṭati, durupaciṇṇaṃ nāma hoti. Sace pana dabbiṃ vā uḷuṅkaṃ vā gahetvā anukkhipanto āloḷeti, sabbesaṃ na vaṭṭati, sāmaṃpākañceva hoti durupaciṇṇañca. Sace ukkhipati, uggahitakampi hoti.
-
Bhikkhunā piṇḍāya caritvā ādhārake patto ṭhapito hoti. Tatra ce añño lolabhikkhu kīḷanto pattaṃ āmasati, pattapidhānaṃ āmasati, tasseva tato laddhabhattaṃ na vaṭṭati. Sace na pattaṃ ukkhipitvā ṭhapeti, sabbesaṃ na vaṭṭati. Tatthajātakaphalinisākhāya vā valliyā vā gahetvā cāleti, tasseva tato laddhaphalaṃ na vaṭṭati, durupaciṇṇadukkaṭañca āpajjati. 『『Phalarukkhaṃ pana apassayituṃ vā tattha kaṇṭakaṃ vā bandhituṃ vaṭṭati, durupaciṇṇaṃ na hotī』』ti mahāpaccariyaṃ vuttaṃ. Araññe patitaṃ pana ambaphalādiṃ disvā 『『sāmaṇerassa dassāmī』』ti āharitvā dātuṃ vaṭṭati. Sīhavighāsādiṃ disvāpi 『『sāmaṇerassa dassāmī』』ti paṭiggahetvā vā appaṭiggahetvā vā āharitvā dātuṃ vaṭṭati. Sace pana sakkoti vitakkaṃ sodhetuṃ, tato laddhaṃ khāditumpi vaṭṭati, neva āmakamaṃsapaṭiggahaṇapaccayā, na uggahitakapaccayā vajjaṃ phusati. Mātāpitūnaṃ atthāya telādīni gahetvā gacchato antarāmagge byādhi uppajjati, tato yaṃ icchati, taṃ paṭiggahetvā paribhuñjituṃ vaṭṭati. Sace pana mūlepi paṭiggahitaṃ hoti, puna paṭiggahaṇakiccaṃ natthi. Mātāpitūnaṃ taṇḍule āharitvā deti, te tatoyeva yāguādīni sampādetvā tassa denti, vaṭṭati, sannidhipaccayā uggahitapaccayā vā doso natthi.
-
沙彌想要煮飯,洗凈米后無法攪拌,比丘應該接受米和容器,洗凈米后攪拌,將容器放在灶上,不應生火,到烹飪時間時打開檢查是否煮熟。如果沒有煮熟,不應該爲了遮蓋而蓋住,可以爲了防止灰塵或灰燼掉落而蓋住,到烹飪時間可以取下並食用,不需要再次接受。沙彌有能力煮飯,但沒有時間想要去其他地方,比丘應該接受有米和水的容器,放在灶上說"去生火吧"。從那時起,可以按照前述的方式全部做完。比丘爲了煮粥而將乾淨的容器放在火上加熱水,這是允許的。在熱水中,沙彌放入米,從那時起比丘不應生火,接受煮好的粥后飲用是允許的。沙彌煮粥時,調皮的比丘玩耍觸碰容器、蓋子,打掉溢出的泡沫,飲用那個是不允許的,這是不恰當的行為。但如果拿勺子或杖子攪拌,對所有人都不允許,這既是自己煮的也是不恰當的行為。如果他拿起來,即使被接受也是如此。
-
比丘乞討回來,缽放在容器上。如果另一貪婪的比丘玩耍觸碰缽、缽蓋,從那裡得到的食物不允許食用。如果不拿起缽放置,對所有人都不允許。抓取那裡生長的有果實的樹枝或藤蔓搖晃,從那裡得到的果實不允許食用,還會犯不恰當的過失。《大註釋》中說:"但是可以依靠果樹或在那裡繫繩子,不算是不恰當的"。看到叢林中掉落的芒果等,想要"給沙彌"而拿來給予,這是允許的。看到獅子吃剩的等,想要"給沙彌"而接受或不接受拿來給予,這是允許的。如果能夠凈化心念,從那裡得到的也可以食用,既不會因為接受生肉而有過錯,也不會因為被接受而有過錯。母親父親爲了自己的需要拿取油等物品,在途中生病,從那裡拿取想要的並食用是允許的。如果從根部就已經被接受,就不需要再次接受。母親父親拿來米后給予,他們從那裡製作粥等並給予,這是允許的,不會因為儲存或被接受而有過錯。
-
Bhikkhu pidahitvā udakaṃ tāpeti, yāva parikkhayā paribhuñjituṃ vaṭṭati. Sace panettha chārikā patati, paṭiggahetabbaṃ. Dīghasaṇḍāsena thālakaṃ gahetvā telaṃ pacantassa chārikā patati, hatthena amuñcanteneva pacitvā otāretvā paṭiggahetabbaṃ. Sace aṅgārāpi dārūnipi paṭiggahetvā ṭhapitāni, mūlapaṭiggahaṇameva vaṭṭati. Bhikkhu ucchuṃ khādati, sāmaṇero 『『mayhampi dethā』』ti vadati, 『『ito chinditvā gaṇhā』』ti vutto gaṇhāti, avasese puna paṭiggahaṇakiccaṃ natthi. Guḷapiṇḍaṃ khādantassapi eseva nayo. Vuttokāsato chinditvā gahitāvasesañhi ajahitapaṭiggahaṇameva hoti. Bhikkhu guḷaṃ bhājento paṭiggahetvā koṭṭhāse karoti, bhikkhūpi sāmaṇerāpi āgantvā ekaggahaṇeneva ekamekaṃ koṭṭhāsaṃ gaṇhanti, gahitāvasesaṃ paṭiggahitameva hoti. Sace lolasāmaṇero gaṇhitvā gaṇhitvā puna ṭhapeti, tassa gahitāvasesaṃ appaṭiggahitakameva hoti.
Bhikkhu dhūmavaṭṭiṃ paṭiggahetvā dhūmaṃ pivati, mukhañca kaṇṭho ca manosilāya litto viya hoti, yāvakālikaṃ bhuñjituṃ vaṭṭati, yāvakālikena yāvajīvikasaṃsagge doso natthi. Pattaṃ vā rajanaṃ vā pacantassa kaṇṇanāsacchiddehi dhūmo pavisati, byādhipaccayā pupphaṃ vā phalaṃ vā upasiṅghati, abbohārikattā vaṭṭati. Bhattuggāro tāluṃ āhacca antoyeva pavisati, avisayattā vaṭṭati, mukhaṃ paviṭṭhaṃ pana ajjhoharato vikāle āpatti. Dantantare laggassa āmisassa raso pavisati, āpattiyeva. Sace sukhumaṃ āmisaṃ hoti, raso na paññāyati, abbohārikapakkhaṃ bhajati. Upakaṭṭhe kāle nirudakaṭṭhāne bhattaṃ bhuñjitvā kakkhāretvā dve tayo kheḷapiṇḍe pātetvā udakaṭṭhānaṃ gantvā mukhaṃ vikkhāletabbaṃ. Paṭiggahetvā ṭhapitasiṅgiverādīnaṃ aṅkurā nikkhamanti, puna paṭiggahaṇakiccaṃ natthi. Loṇe asati samuddodakena loṇakiccaṃ kātuṃ vaṭṭati, paṭiggahetvā ṭhapitaloṇodakaṃ loṇaṃ hoti, loṇaṃ vā udakaṃ hoti, raso vā phāṇitaṃ hoti, phāṇitaṃ vā raso hoti, mūlapaṭiggahaṇameva vaṭṭati.
Himakarakā udakagatikā eva. Pārihārikena katakaṭṭhinā udakaṃ pasādenti, taṃ abbohārikaṃ, āmisena saddhiṃ vaṭṭati. Āmisagatikehi kapitthaphalādīhi pasāditaṃ purebhattameva vaṭṭati. Pokkharaṇīādīsu udakaṃ bahalaṃ hoti, vaṭṭati. Sace pana mukhe hatthe ca laggati, na vaṭṭati, paṭiggahetvā paribhuñjitabbaṃ. Khettesu kasitaṭṭhāne bahalaṃ udakaṃ hoti, paṭiggahetabbaṃ. Sace sanditvā kandarādīni pavisitvā nadiṃ pūreti, vaṭṭati. Kakudhasobbhādayo honti rukkhato patitehi pupphehi sañchannodakā. Sace puppharaso na paññāyati, paṭiggahaṇakiccaṃ natthi. Parittaṃ udakaṃ hoti, raso paññāyati, paṭiggahetabbaṃ. Pabbatakandarādīsu kāḷavaṇṇapaṇṇacchannaudakepi eseva nayo.
- 比丘用手壓住水,直到完全飲用為止。如果此處有蓋子,則應接受。用長柄勺子抓住碗,若在煮油時有蓋子,則應用手輕輕取下再接受。如果火和木材也被接受,則僅需接受根部。比丘吃甘蔗,沙彌說「也給我吧」,被告知「從這裡切下後拿」,剩下的就無需再次接受。吃糖塊也是如此。說到切下後抓住剩餘的,確實是未被接受的行為。比丘在抓取糖時接受並放在容器中,比丘和沙彌們一起以一種共同的方式逐個抓取,抓住的剩餘部分被視為已接受。如果貪婪的沙彌反覆抓取並放下,那抓住的剩餘部分就被視為未被接受。 比丘接受煙燻的食物,飲用煙霧,面部和喉嚨如同被泥土覆蓋,直到可以飲用為止,直到有臨時接觸的情況並無過錯。缽或鍋在煮時,煙通過耳鼻進入,因病可能會接觸花或果實,因其是臨時的可以接受。食物的氣味在缽內流入,因而有過錯。如果食物很細膩,味道不明顯,因臨時的情況而被接觸。在水源缺乏的地方,吃完飯後應清理口腔,喝水后應將兩三塊食物放入水源,口腔應清理。接受並放置的姜等的芽會長出,之後無需再次接受。鹽水缺乏時,使用海水來製作鹽是允許的,接受並放置的鹽水就是鹽,鹽或水是味道,味道是鹽,根部的接受是允許的。 在寒冷的水流中。用堅硬的水清洗,因而是臨時的,和食物一起是允許的。與食物相結合的如無花果等,早晨食用是允許的。在池塘等地水量豐富,這是允許的。如果在嘴裡和手上沾染,則不允許,接受后應飲用。在田地裡,水量豐富,應該接受。如果看到洞穴等流入河流,允許這樣做。樹木上的花朵如同落下的水,若花的氣味不明顯,則無需再次接受。水量少,味道明顯,應接受。在山谷等地方,黑色的水也是如此。
Pānīyaghaṭe sareṇukāni vā savaṇṭakhīrāni vā pupphāni pakkhittāni honti, paṭiggahetabbaṃ, pupphāni vā paṭiggahetvā pakkhipitabbāni. Pāṭalimallikā pakkhittā honti, vāsamattaṃ tiṭṭhati, taṃ abbohārikaṃ. Dubhiyadivasepi āmisena saddhiṃ vaṭṭati. Bhikkhunā ṭhapitapupphavāsitakapānīyato sāmaṇero pānīyaṃ gahetvā pītāvasesakaṃ tattheva ākirati, paṭiggahetabbaṃ. Padumasarādīsu udakaṃ santharitvā ṭhitaṃ pupphareṇuṃ ghaṭena vikkhambhetvā udakaṃ gahetuṃ vaṭṭati. Kappiyaṃ kārāpetvā paṭiggahetvā ṭhapitaṃ dantakaṭṭhaṃ hoti, sace tassa rasaṃ pivitukāmo , mūlapaṭiggahaṇameva vaṭṭati, appaṭiggahetvā ṭhapitaṃ paṭiggahetabbaṃ. Ajānantassa rase paviṭṭhepi āpattiyeva. Acittakañhi idaṃ sikkhāpadaṃ.
- Mahābhūtesu kiṃ vaṭṭati, kiṃ na vaṭṭatīti? Khīraṃ tāva vaṭṭati, kappiyamaṃsakhīraṃ vā hotu akappiyamaṃsakhīraṃ vā, pivantassa anāpatti. Assu kheḷo siṅghāṇikā muttaṃ karīsaṃ semhaṃ dantamalaṃ akkhigūthako kaṇṇagūthako sarīre uṭṭhitaloṇanti idaṃ sabbaṃ vaṭṭati. Yaṃ panettha ṭhānato cavitvā patte vā hatthe vā patati, taṃ paṭiggahetabbaṃ, aṅgalaggaṃ paṭiggahitakameva. Uṇhapāyāsaṃ bhuñjantassa sedo aṅgulianusārena ekābaddhova hutvā pāyāse santiṭṭhati, piṇḍāya vā carantassa hatthato pattassa mukhavaṭṭito vā pattatalaṃ orohati, ettha paṭiggahaṇakiccaṃ natthi, jhāmamahābhūte idaṃ nāma na vaṭṭatīti natthi, dujjhāpitaṃ pana na vaṭṭati. Sujjhāpitaṃ pana manussaṭṭhimpi cuṇṇaṃ katvā lehe upanetuṃ vaṭṭati. Cattāri mahāvikaṭāni asati kappiyakārake sāmaṃ gahetvā paribhuñjituṃ vaṭṭanti. Ettha ca dubbacopi asamatthopi kappiyakārako asantapakkheyeva tiṭṭhati. Chārikāya asati sukkhadāruṃ jhāpetvā chārikā gahetabbā. Sukkhadārumhi asati alladāruṃ rukkhato chinditvāpi kātuṃ vaṭṭati. Idaṃ pana catubbidhampi mahāvikaṭaṃ kālodissaṃ nāma, sappadaṭṭhakkhaṇeyeva vaṭṭati.
Iti pāḷimuttakavinayavinicchayasaṅgahe
Paṭiggahaṇavinicchayakathā samattā.
- Pavāraṇāvinicchayakathā
116.Paṭikkhepapavāraṇāti pañcannaṃ bhojanānaṃ aññataraṃ bhuñjamānena yassa kassaci abhihaṭabhojanassa paṭikkhepasaṅkhātā pavāraṇā. Sā ca na kevalaṃ paṭikkhepamattena hoti, atha kho pañcaṅgavasena. Tatrimāni pañcaṅgāni – asanaṃ, bhojanaṃ, dāyakassa hatthapāse ṭhānaṃ, abhihāro, abhihaṭassa paṭikkhepoti. Tattha asananti vippakatabhojanaṃ, bhuñjamāno cesa puggalo hotīti attho. Bhojananti pavāraṇappahonakaṃ bhojanaṃ, odanādīnañca aññataraṃ paṭikkhipitabbaṃ bhojanaṃ hotīti attho. Dāyakassa hatthapāse ṭhānanti pavāraṇappahonakaṃ bhojanaṃ gaṇhitvā dāyakassa aḍḍhateyyahatthappamāṇe okāse avaṭṭhānaṃ. Abhihāroti hatthapāse ṭhitassa dāyakassa kāyena abhihāro. Abhihaṭassa paṭikkhepoti evaṃ abhihaṭassa kāyena vā vācāya vā paṭikkhepo. Iti imesaṃ pañcannaṃ aṅgānaṃ vasena pavāraṇā hoti. Vuttampi cetaṃ –
『『Pañcahi, upāli, ākārehi pavāraṇā paññāyati, asanaṃ paññāyati, bhojanaṃ paññāyati, hatthapāse ṭhito, abhiharati, paṭikkhepo paññāyatī』』ti (pari. 428).
Pānīyaghaṭe sareṇukāni vā savaṇṭakhīrāni vā pupphāni pakkhittāni honti, paṭiggahetabbaṃ, pupphāni vā paṭiggahetvā pakkhipitabbāni. Pāṭalimallikā pakkhittā honti, vāsamattaṃ tiṭṭhati, taṃ abbohārikaṃ. Dubhiyadivasepi āmisena saddhiṃ vaṭṭati. Bhikkhunā ṭhapitapupphavāsitakapānīyato sāmaṇero pānīyaṃ gahetvā pītāvasesakaṃ tattheva ākirati, paṭiggahetabbaṃ. Padumasarādīsu udakaṃ santharitvā ṭhitaṃ pupphareṇuṃ ghaṭena vikkhambhetvā udakaṃ gahetuṃ vaṭṭati. Kappiyaṃ kārāpetvā paṭiggahetvā ṭhapitaṃ dantakaṭṭhaṃ hoti, sace tassa rasaṃ pivitukāmo, mūlapaṭiggahaṇameva vaṭṭati, appaṭiggahetvā ṭhapitaṃ paṭiggahetabbaṃ. Ajānantassa rase paviṭṭhepi āpattiyeva. Acittakañhi idaṃ sikkhāpadaṃ. 在大元素中,什麼是允許的,什麼是不允許的?牛奶是允許的,無論是適宜的肉牛奶還是不適宜的肉牛奶,飲用者沒有過錯。眼淚、玩耍、獅子、被釋放的、粘稠的、牙垢、眼屎、耳屎、身體上的污垢,這些都是允許的。若從此處掉落在碗中或手中,應該接受,接受的部分即為已接受。吃熱粥時,因手指的痕跡而粥會形成一團,若在乞討時從手中掉落或從嘴邊掉落,那裡不需要再次接受,冥想的大元素在這裡是不允許的,但被不當處理的則不允許。被清理后的人類的身體也可以將其粉碎以便使用。四種大元素缺乏時,適宜的食物可以接受並食用。在這裡,行為不當或不適當的適宜食物也只在不適當的情況下才存在。若沒有蓋子,應將干木材點燃,蓋子應被接受。若在干木材中,允許從樹上砍下濕木材。這裡的四種大元素也是如此,名為時刻,只有在適當的時刻允許。 因此,以上是關於巴利文的接受與處理的討論。 拒絕的接受是指在五種食物中,任何一種食物被食用后被拒絕的情況。它不僅僅是拒絕的情況,還包括五個方面。這裡有五個方面——坐、食、施食者的手的位置、施食、被拒絕的接受。這裡的「坐」是指分開的食物,若此人正在食用則是。食物是指被拒絕的接受的食物,是指米飯等某種食物。施食者的手的位置是指在接受的食物中,施食者在適當的手的位置上停留。施食是指施食者以身體的方式施食。被拒絕的接受是指以身體或言語的方式拒絕。因此,接受是基於這五個方面的。也這樣說過—— 「通過五種方式,烏帕利,接受被認為是明顯的,坐是明顯的,食物是明顯的,施食者在手的位置上,施食,拒絕是明顯的。」
- Tatrāyaṃ vinicchayo (pāci. aṭṭha. 238-9) – 『『asana』』ntiādīsu tāva yaṃ asnāti, yañca bhojanaṃ hatthapāse ṭhitena abhihaṭaṃ paṭikkhipati, taṃ odano kummāso sattu maccho maṃsanti imesaṃ aññatarameva veditabbaṃ. Tattha odano nāma sāli vīhi yavo godhumo kaṅgu varako kudrūsakoti sattannaṃ dhaññānaṃ taṇḍulehi nibbatto. Tatra sālīti antamaso nīvāraṃ upādāya sabbāpi sālijāti. Vīhīti sabbāpi vīhijāti. Yavagodhumesu bhedo natthi. Kaṅgūti setarattakāḷabhedā sabbāpi kaṅgujāti. Varakoti antamaso varakacorakaṃ upādāya sabbāpi setavaṇṇā varakajāti. Kudrūsakoti kāḷakudrūsako ceva sāmākādibhedā ca sabbāpi tiṇadhaññajāti. Nīvāravarakacorakā cettha dhaññānulomāti vadanti, dhaññāni hontu dhaññānulomāni vā, etesaṃ vuttappabhedānaṃ sattannaṃ dhaññānaṃ taṇḍule gahetvā 『『bhattaṃ pacissāmā』』ti vā 『『yāguṃ pacissāmā』』ti vā 『『ambilapāyāsādīsu aññataraṃ pacissāmā』』ti vā yaṃ kiñci sandhāya pacantu, sace uṇhaṃ sītalaṃ vā bhuñjantānaṃ bhojanakāle gahitagahitaṭṭhāne odhi paññāyati, odanasaṅgahameva gacchati, pavāraṇaṃ janeti. Sace odhi na paññāyati, yāgusaṅgahaṃ gacchati, pavāraṇaṃ na janeti.
Yopi pāyāso vā paṇṇaphalakaḷīramissakā ambilayāgu vā uddhanato otāritamattā abbhuṇhā hoti āvajjitvā pivituṃ sakkā, hatthena gahitokāsepi odhiṃ na dasseti, pavāraṇaṃ na janeti. Sace pana usumāya vigatāya sītalabhūtā ghanabhāvaṃ gacchati, odhiṃ dasseti, puna pavāraṇaṃ janeti, pubbe tanubhāvo na rakkhati. Sacepi dadhitakkādīni āropetvā bahū paṇṇaphalakaḷīre pakkhipitvā muṭṭhimattāpi taṇḍulā pakkhittā honti, bhojanakāle ce odhi paññāyati, pavāraṇaṃ janeti. Ayāguke nimantane 『『yāguṃ dassāmā』』ti bhatte udakakañjikakhīrādīni ākiritvā 『『yāguṃ gaṇhathā』』ti denti. Kiñcāpi tanuko hoti, pavāraṇaṃ janetiyeva. Sace pana pakkuthitesu udakādīsu pakkhipitvā pacitvā denti, yāgusaṅgahameva gacchati. Yāgusaṅgahaṃ gatepi tasmiṃ vā aññasmiṃ vā yattha macchamaṃsaṃ pakkhipanti, sace sāsapamattampi macchamaṃsakhaṇḍaṃ vā nhāru vā paññāyati, pavāraṇaṃ janeti, suddharasako pana rasakayāgu vā na janeti. Ṭhapetvā vuttadhaññataṇḍule aññehi veṇutaṇḍulādīhi vā kaṇḍamūlaphalehi vā yehi kehici kataṃ bhattampi pavāraṇaṃ na janeti, pageva ghanayāgu. Sace panettha macchamaṃsaṃ pakkhipanti, janeti. Mahāpaccariyaṃ 『『pupphiatthāya bhattampi pavāraṇaṃ janetī』』ti vuttaṃ. Pupphiatthāya bhattaṃ nāma pupphikhajjakatthāya kuthitudake pakkhipitvā seditataṇḍulā vuccanti. Sace pana te taṇḍule sukkhāpetvā khādanti, vaṭṭati, neva sattusaṅkhyaṃ, na bhattasaṅkhyaṃ gacchanti. Puna tehi katabhattaṃ pavāretiyeva. Te taṇḍule sappitelādīsu vā pacanti, pūvaṃ vā karonti, na pavārenti. Puthukā vā tāhi katasattubhattādīni vā na pavārenti.
Kummāso nāma yavehi katakummāso. Aññehi pana muggādīhi katakummāso pavāraṇaṃ na janeti.
- 這裡有這樣的判斷 - 在"坐"等中,他正在吃的,以及被施食者在手的位置上施予並被拒絕的食物,應該理解為米飯、粥、糙米飯、魚、肉等其中的任何一種。其中,米飯指由七種穀物中的任何一種製成的米飯,即使是水稻米也包括在內。其中,水稻米包括所有水稻種類。大麥和小麥沒有區別。粟米包括白色、紅色和黑色等所有種類。糙米包括所有白色的糙米種類,甚至包括糙米雜草。水稻和糙米雜草被認為是穀物的親屬。無論是穀物還是穀物的親屬,只要取這些七種穀物中的任何一種米,無論是想要煮飯、煮粥還是煮酸奶粥等任何一種,只要在食用時看到熱量或冷量,就屬於米飯的範疇,產生拒絕的情況。如果看不到熱量或冷量,就屬於粥的範疇,不會產生拒絕的情況。 即使是奶粥或加入樹葉和水果的酸奶粥,從爐子上取出時還很熱,可以傾斜著飲用,在手中的位置也沒有顯示熱量,不會產生拒絕的情況。但如果熱量消失後變冷,顯示出濃稠的狀態,就會顯示出熱量,再次產生拒絕的情況,之前的稀薄狀態就不能保持。即使在加入酸奶、芝麻醬等后,放入許多樹葉和水果,米飯也只有一小撮,但在用餐時如果顯示出熱量,就會產生拒絕的情況。在沒有粥的邀請中,"我們將給予粥"時,在水、酸汁、牛奶等中加入並給予,"請拿取粥",雖然很稀,但仍會產生拒絕的情況。但如果在煮沸的水等中加入並煮熟后給予,就屬於粥的範疇。即使進入粥的範疇,在其中或其他地方放入魚肉,如果顯示出哪怕一粒芝麻大小的魚肉塊或筋,就會產生拒絕的情況,但純粹的湯或粥則不會產生。除了上述穀物米之外,用竹米或根莖等製作的飯,也不會產生拒絕的情況,更不用說濃稠的粥。但如果在這裡放入魚肉,就會產生拒絕的情況。《大註釋》中說,即使是爲了花朵而製作的飯也會產生拒絕的情況。所謂為花朵而製作的飯,是指將米放入煮花的水中浸泡后曬乾食用。如果只是曬乾后食用,是允許的,既不算糙米飯,也不算飯。他們再次製作的飯也會產生拒絕。他們用油或其他物品煮飯或製作糕點,不會產生拒絕。用這些製作的糙米飯等也不會產生拒絕。 粥指用大麥製作的粥。用其他如綠豆等製作的粥,不會產生拒絕的情況。
Sattu nāma sālivīhiyavehi katasattu. Kaṅguvarakakudrūsakasīsānipi bhajjitvā īsakaṃ koṭṭetvā thuse palāpetvā puna daḷhaṃ koṭṭetvā cuṇṇaṃ karonti. Sacepi taṃ allattā ekabaddhaṃ hoti, sattusaṅgahameva gacchati. Kharapākabhajjitānaṃ vīhīnaṃ taṇḍule koṭṭetvā denti, tampi cuṇṇaṃ sattusaṅgahameva gacchati. Samapākabhajjitānaṃ pana vīhīnaṃ vā vīhipalāsānaṃ vā taṇḍulā bhajjitataṇḍulā eva vā na pavārenti. Tesaṃ pana taṇḍulānaṃ cuṇṇaṃ pavāreti, kharapākabhajjitānaṃ vīhīnaṃ kuṇḍakampi pavāreti. Samapākabhajjitānaṃ pana ātapasukkhānaṃ vā kuṇḍakaṃ na pavāreti. Lājā vā tehi katabhattasattuādīni vā na pavārenti, bhajjitapiṭṭhaṃ vā yaṃ kiñci suddhakhajjakaṃ vā na pavāreti. Macchamaṃsapūritakhajjakaṃ pana sattumodako vā pavāreti. Maccho maṃsañca pākaṭameva.
Ayaṃ pana viseso – sace yāguṃ pivantassa yāgusitthamattāneva dve macchakhaṇḍāni vā maṃsakhaṇḍāni vā ekabhājane vā nānābhājane vā denti, tāni ce akhādanto aññaṃ yaṃ kiñci pavāraṇappahonakaṃ paṭikkhipati, na pavāreti. Tato ekaṃ khāditaṃ, ekaṃ hatthe vā patte vā hoti, so ce aññaṃ paṭikkhipati, pavāreti. Dvepi khāditāni honti, mukhe sāsapamattampi avasiṭṭhaṃ natthi, sacepi aññaṃ paṭikkhipati, na pavāreti. Kappiyamaṃsaṃ khādanto kappiyamaṃsaṃ paṭikkhipati, pavāreti. Kappiyamaṃsaṃ khādanto akappiyamaṃsaṃ paṭikkhipati, na pavāreti. Kasmā? Avatthutāya. Yañhi bhikkhuno khādituṃ vaṭṭati, taṃyeva paṭikkhipato pavāraṇā hoti. Idaṃ pana jānanto akappiyattā paṭikkhipati, ajānantopi paṭikkhipitabbaṭṭhāne ṭhitameva paṭikkhipati nāma, tasmā na pavāreti. Sace pana akappiyamaṃsaṃ khādanto kappiyamaṃsaṃ paṭikkhipati, pavāreti. Kasmā? Vatthutāya. Yañhi tena paṭikkhittaṃ, taṃ pavāraṇāya vatthu, yaṃ pana khādati, taṃ kiñcāpi paṭikkhipitabbaṭṭhāne ṭhitaṃ, khādiyamānaṃ pana maṃsabhāvaṃ na jahati, tasmā pavāreti. Akappiyamaṃsaṃ vā khādanto akappiyamaṃsaṃ paṭikkhipati, purimanayeneva na pavāreti. Kappiyamaṃsaṃ vā akappiyamaṃsaṃ vā khādanto pañcannaṃ bhojanānaṃ yaṃ kiñci kappiyabhojanaṃ paṭikkhipati, pavāreti. Kuladūsakavejjakammauttarimanussadhammārocanasāditarūpiyādīhi nibbattaṃ buddhapaṭikuṭṭhaṃ anesanāya uppannaṃ akappiyabhojanaṃ paṭikkhipati, na pavāreti. Kappiyabhojanaṃ vā akappiyabhojanaṃ paṭikkhipati, na pavāreti. Kappiyabhojanaṃ vā akappiyabhojanaṃ vā bhuñjantopi kappiyabhojanaṃ paṭikkhipati, pavāreti. Akappiyabhojanaṃ paṭikkhipati, na pavāretīti sabbattha vuttanayeneva kāraṇaṃ veditabbaṃ.
Sattu nāma sālivīhiyavehi katasattu. Kaṅguvarakakudrūsakasīsānipi bhajjitvā īsakaṃ koṭṭetvā thuse palāpetvā puna daḷhaṃ koṭṭetvā cuṇṇaṃ karonti. Sacepi taṃ allattā ekabaddhaṃ hoti, sattusaṅgahameva gacchati. Kharapākabhajjitānaṃ vīhīnaṃ taṇḍule koṭṭetvā denti, tampi cuṇṇaṃ sattusaṅgahameva gacchati. Samapākabhajjitānaṃ pana vīhīnaṃ vā vīhipalāsānaṃ vā taṇḍulā bhajjitataṇḍulā eva vā na pavārenti. Tesaṃ pana taṇḍulānaṃ cuṇṇaṃ pavāreti, kharapākabhajjitānaṃ vīhīnaṃ kuṇḍakampi pavāreti. Samapākabhajjitānaṃ pana ātapasukkhānaṃ vā kuṇḍakaṃ na pavāreti. Lājā vā tehi katabhattasattuādīni vā na pavārenti, bhajjitapiṭṭhaṃ vā yaṃ kiñci suddhakhajjakaṃ vā na pavāreti. Macchamaṃsapūritakhajjakaṃ pana sattumodako vā pavāreti. Maccho maṃsañca pākaṭameva. 這段文字的意思是:飼料是用水稻和大麥製成的。將粟米、優質米、雜米的頭部打碎,磨成粉。如果它是用手抓住的,仍然屬於飼料的範疇。對於粗糙的米和大麥,打碎后給出的米粒也屬於飼料的範疇。對於均勻煮熟的大米或大麥的米粒,不會被接受。它們的米粒的粉末會被接受,粗糙的米和大麥的米粒也會被接受。對於均勻煮熟的米,曬乾的米粒不會被接受。用這些製作的飼料或其他食物不會被接受,打碎的表面或任何純凈的食物也不會被接受。填充魚肉的食物則會被接受。 這裡有一個特別的情況 - 如果飲用粥時,給出兩塊魚肉或肉塊,無論是放在同一個碗中還是不同的碗中,如果這些人沒有吃掉,拒絕其他任何食物的情況,那麼就不會被接受。然後一個被吃掉,另一個在手中或碗中,如果他拒絕其他的,就會被接受。兩個都被吃掉了,嘴裡沒有留下一點點的東西,如果他拒絕其他的,就不會被接受。吃適宜的肉時,拒絕適宜的肉,仍然會被接受。吃適宜的肉時,拒絕不適宜的肉,則不會被接受。為什麼?因為這是合理的。比丘所能吃的,僅此而已,拒絕的情況就是這種情況。知道這一點的人會拒絕不適宜的肉,雖然不知道的人在拒絕的地方還是會拒絕,因此不會被接受。如果他吃不適宜的肉而拒絕適宜的肉,則會被接受。為什麼?因為這是合理的。因為他拒絕的東西就是接受的對象,而他所吃的,無論是什麼,都在拒絕的地方,吃的時候不會放棄肉的性質,因此會被接受。不適宜的肉或吃不適宜的肉而拒絕不適宜的肉,仍然不會被接受。吃適宜的肉或不適宜的肉時,拒絕任何適宜的食物,都會被接受。由於家庭的污穢、醫生的職業、人的行為、外表的美麗等,產生的不適宜食物會被拒絕,而不會被接受。拒絕適宜的食物或不適宜的食物時,不會被接受。即使吃適宜的食物或不適宜的食物,拒絕適宜的食物時,仍然會被接受。拒絕不適宜的食物時,不會被接受。因而,所有這些情況都應被理解為原因。
- Evaṃ 『『asana』』ntiādīsu yañca asnāti, yañca bhojanaṃ hatthapāse ṭhitena abhihaṭaṃ paṭikkhipanto pavāraṇaṃ āpajjati, taṃ utvā idāni yathā āpajjati, tassa jānanatthaṃ ayaṃ vinicchayo – asanaṃ bhojananti ettha tāva yena ekasitthampi ajjhohaṭaṃ hoti so sace pattamukhahatthānaṃ yattha katthaci pañcasu bhojanesu ekasmimpi sati aññaṃ pañcasu bhojanesu ekampi paṭikkhipati, pavāreti. Katthaci bhojanaṃ natthi, āmisagandhamattaṃ paññāyati, na pavāreti. Mukhe ca hatthe ca bhojanaṃ natthi, patte atthi, tasmiṃ pana āsane abhuñjitukāmo, vihāraṃ vā pavisitvā bhuñjitukāmo, aññassa vā dātukāmo tasmiṃ ce antare bhojanaṃ paṭikkhipati, na pavāreti. Kasmā? Vippakatabhojanabhāvassa upacchinnattā. 『『Yopi aññatra gantvā bhuñjitukāmo mukhe bhattaṃ gilitvā sesaṃ ādāya gacchanto antarāmagge aññaṃ bhojanaṃ paṭikkhipati, tassapi pavāraṇā na hotī』』ti mahāpaccariyaṃ vuttaṃ. Yathā ca patte, evaṃ hatthepi. Mukhepi vā vijjamānaṃ bhojanaṃ sace anajjhoharitukāmo hoti, tasmiñca khaṇe aññaṃ paṭikkhipati, na pavāreti. Ekasmiñhi pade vuttaṃ lakkhaṇaṃ sabbattha veditabbaṃ hoti. Apica kurundiyaṃ esa nayo dassitoyeva. Vuttañhi tattha 『『mukhe bhattaṃ gilitaṃ, hatthe bhattaṃ vighāsādassa dātukāmo, patte bhattaṃ bhikkhussa dātukāmo, sace tasmiṃ khaṇe paṭikkhipati, na pavāretī』』ti.
Hatthapāse ṭhitoti ettha pana sace bhikkhu nisinno hoti, āsanassa pacchimantato paṭṭhāya, sace ṭhito, paṇhiantato paṭṭhāya, sace nipanno, yena passena nipanno, tassa pārimantato paṭṭhāya, dāyakassa nisinnassa vā ṭhitassa vā nipannassa vā ṭhapetvā pasāritahatthaṃ yaṃ āsannataraṃ aṅgaṃ, tassa orimantena paricchinditvā aḍḍhateyyahattho 『『hatthapāso』』ti veditabbo. Tasmiṃ ṭhatvā abhihaṭaṃ paṭikkhipantasseva pavāraṇā hoti, na tato paraṃ.
- 這樣,在「坐」等中,任何人正在吃的,任何在手中施食並被拒絕的食物,都會產生拒絕的情況,接下來如是產生拒絕的情況,這裡的判斷是 - 食物是指在這裡被接受的,若在某個地方有一個被接受的,若在手中有食物,若在五種食物中有一種被拒絕,便會產生拒絕。若某處沒有食物,只有食物的香氣,則不會產生拒絕。嘴裡和手上沒有食物,碗中有食物,若此人想在這個座位上吃,想進入禪房吃,或想給他人食物,如果在此期間拒絕其他食物,則不會產生拒絕。為什麼?因為這是分開的食物的性質。「如果他想去其他地方吃,嘴裡吃了飯,帶著其他食物去,途中拒絕其他食物,則也不會產生拒絕。」這是在《大註釋》中所說。就像在碗中一樣,在手中也是如此。若嘴裡有食物,若他想不去接受,若在那一刻拒絕其他食物,則不會產生拒絕。在某個地方所說的特徵,應該在所有地方被理解。並且在這裡也顯示出這個原則。因為在那裡的說法是「嘴裡吃了飯,手上食物給需要的人,碗中食物給比丘,若在那一刻拒絕,則不會產生拒絕。」 「在手中施食」的意思是,如果比丘坐著,從座位的後方開始,如果他站著,從背後開始,如果他坐著,眼睛看著他,那麼從他身邊開始,施食者坐著或站著,或者坐著或站著的施食者,除了伸出手的近旁,若從下面截斷到半個手臂,稱為「手中施食」。在這個位置拒絕施食的情況下,才會產生拒絕,而之後則不會。
Abhiharatīti hatthapāsabbhantare ṭhito gahaṇatthaṃ upanāmeti. Sace pana anantaranisinnopi bhikkhu hatthe vā ūrūsu vā ādhārake vā ṭhitaṃ pattaṃ anabhiharitvā 『『bhattaṃ gaṇhāhī』』ti vadati, taṃ paṭikkhipato pavāraṇā natthi. Bhattapacchiṃ ānetvā purato bhūmiyaṃ ṭhapetvā 『『gaṇhāhī』』ti vuttepi eseva nayo. Īsakaṃ pana uddharitvā vā apanāmetvā vā 『『gaṇhathā』』ti vutte paṭikkhipato pavāraṇā hoti. Therāsane nisinno thero dūre nisinnassa daharabhikkhussa pattaṃ pesetvā 『『ito odanaṃ gaṇhāhī』』ti vadati, gaṇhitvā pana gato tuṇhī tiṭṭhati, daharo 『『alaṃ mayha』』nti paṭikkhipati, na pavāreti. Kasmā? Therassa dūrabhāvato dūtassa ca anabhiharaṇato. Sace pana gahetvā āgato bhikkhu 『『idaṃ bhattaṃ gaṇhā』』ti vadati, taṃ paṭikkhipato pavāraṇā hoti. Parivesanāyaeko ekena hatthena odanapacchiṃ, ekena kaṭacchuṃ gahetvā bhikkhuṃ parivisati, tatra ce añño āgantvā 『『ahaṃ pacchiṃ dhāressāmi, tvaṃ odanaṃ dehī』』ti vatvā gahitamattameva karoti, parivesako eva pana taṃ dhāreti, tasmā sā abhihaṭāva hoti, tato dātukāmatāya gaṇhantaṃ paṭikkhipantassa pavāraṇā hoti. Sace pana parivesakena phuṭṭhamattāva hoti, itarova naṃ dhāreti, tato dātukāmatāya gaṇhantaṃ paṭikkhipantassa pavāraṇā na hoti, kaṭacchunā uddhaṭabhatte pana hoti. Kaṭacchunā abhihāroyeva hi tassa abhihāro. 『『Dvinnaṃ samabhārepi paṭikkhipanto pavāretiyevā』』ti mahāpaccariyaṃ vuttaṃ. Anantarassa bhikkhuno bhatte dīyamāne itaro pattaṃ hatthena pidahati, pavāraṇā natthi. Kasmā? Aññassa abhihaṭe paṭikkhittattā.
Paṭikkhepo paññāyatīti ettha vācāya abhihaṭaṃ paṭikkhipato pavāraṇā natthi, kāyena abhihaṭaṃ pana yena kenaci ākārena kāyena vā vācāya vā paṭikkhipantassa pavāraṇā hotīti veditabbo. Tatra kāyena paṭikkhepo nāma aṅguliṃ vā hatthaṃ vā makkhikābījaniṃ vā cīvarakaṇṇaṃ vā cāleti, bhamukāya vā ākāraṃ karoti, kuddho vā oloketi. Vācāya paṭikkhepo nāma 『『ala』』nti vā 『『na gaṇhāmī』』ti vā 『『mā ākirā』』ti vā 『『apagacchā』』ti vā vadati. Evaṃ yena kenaci ākārena kāyena vā vācāya vā paṭikkhitte pavāraṇā hoti.
-
這樣,在"坐"等中,任何人正在吃的,任何在手中施食並被拒絕的食物,都會產生拒絕的情況,接下來如是產生拒絕的情況,這裡的判斷是 - 食物是指在這裡被接受的,若在某個地方有一個被接受的,若在手中有食物,若在五種食物中有一種被拒絕,便會產生拒絕。若某處沒有食物,只有食物的香氣,則不會產生拒絕。嘴裡和手上沒有食物,碗中有食物,若此人想在這個座位上吃,想進入禪房吃,或想給他人食物,如果在此期間拒絕其他食物,則不會產生拒絕。為什麼?因為這是分開的食物的性質。"如果他想去其他地方吃,嘴裡吃了飯,帶著其他食物去,途中拒絕其他食物,則也不會產生拒絕。"這是在《大註釋》中所說。就像在碗中一樣,在手中也是如此。若嘴裡有食物,若他想不去接受,若在那一刻拒絕其他食物,則不會產生拒絕。在某個地方所說的特徵,應該在所有地方被理解。並且在這裡也顯示出這個原則。因為在那裡的說法是"嘴裡吃了飯,手上食物給需要的人,碗中食物給比丘,若在那一刻拒絕,則不會產生拒絕。" "在手中施食"的意思是,如果比丘坐著,從座位的後方開始,如果他站著,從背後開始,如果他坐著,眼睛看著他,那麼從他身邊開始,施食者坐著或站著,或者坐著或站著的施食者,除了伸出手的近旁,若從下面截斷到半個手臂,稱為"手中施食"。在這個位置拒絕施食的情況下,才會產生拒絕,而之後則不會。 "施食"是指爲了接受而將食物放在手中施食的範圍內。但是,如果坐在旁邊的比丘沒有將放在手上、大腿上或容器上的碗遞過來,而只是說"拿取食物",拒絕這樣做不會產生拒絕。將裝有食物的碗拿來放在地上前面,說"拿取吧",也是如此。但是,稍微抬起或移開,然後說"拿取吧",拒絕這樣做會產生拒絕。長老坐在長老座位上,將碗送給遠處坐著的年輕比丘,說"從這裡拿取飯",年輕人拿走後沉默不語,年輕人說"夠了,我不要",不會產生拒絕。為什麼?因為長老很遠,使者也沒有遞過來。但是,如果拿過來的比丘說"拿取這個飯",拒絕這樣做會產生拒絕。在佈菜時,有人用一隻手拿著裝有飯的碗,另一隻手拿著勺子給比丘佈菜,這時如果另一個人來說"我來拿碗,你給飯",只是拿起來,但是佈菜的人仍然拿著,所以這是被施食的,所以拒絕這樣拿出于想給的心態會產生拒絕。但是,如果只是被佈菜的人碰到,另一個人拿著,拒絕這樣拿出于想給的心態不會產生拒絕,但是用勺子舀出的飯會產生拒絕。因為用勺子遞過來就是施食。《大註釋》中說,"即使拒絕兩個人共同施食,也會產生拒絕"。在給另一個比丘飯的時候,另一個人用手蓋住碗,不會產生拒絕。為什麼?因為拒絕了別人施食的。 "拒絕被顯示"是指,用言語施食而被拒絕不會產生拒絕,但是用身體以任何方式,無論是身體還是言語,拒絕施食的,都會產生拒絕。其中,身體的拒絕,如用手指或手晃動、用扇子晃動、用眉毛做出表情、生氣地看著。言語的拒絕,如說"夠了"、"我不要"、"不要放"、"走開"等。以任何方式,無論是身體還是言語,拒絕都會產生拒絕。
-
Eko abhihaṭe bhatte pavāraṇāya bhīto hatthe apanetvā punappunaṃ patte odanaṃ ākirantaṃ 『『ākira ākira, koṭṭetvā koṭṭetvā pūrehī』』ti vadati, ettha kathanti? Mahāsumatthero tāva 『『anākiraṇatthāya vuttattā pavāraṇā hotī』』ti āha. Mahāpadumatthero pana 『『ākira pūrehīti vadantassa nāma kassaci pavāraṇā atthī』』ti vatvā 『『na pavāretī』』ti āha.
Aparo bhattaṃ abhiharantaṃ bhikkhuṃ sallakkhetvā 『『kiṃ, āvuso, itopi kiñci gaṇhissasi, dammi te kiñcī』』ti āha, tatrāpi 『『evaṃ nāgamissatīti vuttattā pavāraṇā hotī』』ti mahāsumatthero āha. Mahāpadumatthero pana 『『gaṇhissasīti vadantassa nāma kassaci pavāraṇā atthī』』ti vatvā 『『na pavāretī』』ti āha.
Eko samaṃsakaṃ rasaṃ abhiharitvā 『『rasaṃ gaṇhathā』』ti vadati, taṃ sutvā paṭikkhipato pavāraṇā natthi. 『『Macchamaṃsarasa』』nti vutte paṭikkhipato pavāraṇā hoti, 『『idaṃ gaṇhathā』』ti vuttepi hotiyeva. Maṃsaṃ visuṃ katvā 『『maṃsarasaṃ gaṇhathā』』ti vadati, 『『tattha ce sāsapamattampi maṃsakhaṇḍaṃ atthi, taṃ paṭikkhipato pavāraṇā hoti. Sace pana parissāvito hoti, vaṭṭatī』』ti abhayatthero āha.
Maṃsarasena āpucchantaṃ mahāthero 『『muhuttaṃ āgamehī』』ti vatvā 『『thālakaṃ, āvuso, āharā』』ti āha, ettha kathanti? Mahāsumatthero tāva 『『abhihārakassa gamanaṃ upacchinnaṃ, tasmā pavāretī』』ti āha. Mahāpadumatthero pana 『『ayaṃ kuhiṃ gacchati, kīdisaṃ etassa gamanaṃ, gaṇhantassapi nāma kassaci pavāraṇā atthī』』ti vatvā 『『na pavāretī』』ti āha.
Kaḷīrapanasādīhi missetvā maṃsaṃ pacanti, taṃ gahetvā 『『kaḷīrasūpaṃ gaṇhatha, panasabyañjanaṃ gaṇhathā』』ti vadanti, evampi na pavāreti. Kasmā? Apavāraṇārahassa nāmena vuttattā. Sace pana 『『macchasūpaṃ maṃsasūpa』』nti vā 『『idaṃ gaṇhathā』』ti vā vadanti, pavāreti, maṃsakarambako nāma hoti. Taṃ dātukāmopi 『『karambakaṃ gaṇhathā』』ti vadati, vaṭṭati, na pavāreti, 『『maṃsakarambaka』』nti vā 『『ida』』nti vā vutte pana pavāreti. Esa nayo sabbesu macchamaṃsamissakesu.
-
有一個人因害怕拒絕而接受食物時,一次次從碗中舀飯,說"舀吧,舀吧,攪拌攪拌,裝滿吧",這種情況如何?大蘇摩長老說,因為說了"不要舀"的意思,所以會產生拒絕。但大蓮花長老說,對於說"舀吧,裝滿吧"的人,根本沒有拒絕。 另一個人觀察正在施食的比丘,說"朋友,你還要再拿一些嗎,我給你一些",這種情況,大蘇摩長老說,因為說了"你會不會再拿"的意思,所以會產生拒絕。但大蓮花長老說,對於說"你會拿"的人,根本沒有拒絕。 有人端來帶肉的湯,說"請喝湯",聽到這個,拒絕的人不會產生拒絕。如果說"魚肉湯",拒絕就會產生拒絕,即使說"請拿這個",也會產生拒絕。把肉單獨拿出來,說"請喝肉湯",阿婆耶長老說,如果那裡有哪怕一粒芝麻大小的肉塊,拒絕就會產生拒絕。但如果已經過濾,就可以。 一位長老讓正要離開的人"朋友,請稍等片刻",然後說"請拿碗",這種情況如何?大蘇摩長老說,因為施食者的離開被中斷,所以會產生拒絕。但大蓮花長老說,這個人要去哪裡,他的離開是什麼樣的,即使是拿的人,也根本沒有拒絕。 他們用木瓜等混合肉煮,拿起來說"請喝木瓜湯,請吃木瓜菜",即使這樣說也不會產生拒絕。為什麼?因為說的是不應該拒絕的名稱。但如果說"魚湯肉湯"或"請拿這個",就會產生拒絕,這叫做肉湯。即使想給,說"請拿湯",也可以,不會產生拒絕,但如果說"肉湯"或"這個",就會產生拒絕。這個原則適用於所有摻有魚肉的情況。
-
『『Yo pana nimantane bhuñjamāno maṃsaṃ abhihaṭaṃ 『uddissakata』nti maññamāno paṭikkhipati, pavāritova hotī』』ti mahāpaccariyaṃ vuttaṃ. Missakakathā pana kurundiyaṃ suṭṭhu vuttā. Evañhi tattha vuttaṃ – piṇḍacāriko bhikkhu bhattamissakaṃ yāguṃ āharitvā 『『yāguṃ gaṇhathā』』ti vadati, na pavāreti, 『『bhattaṃ gaṇhathā』』ti vutte pavāreti. Kasmā? Yenāpucchito, tassa atthitāya. Ayamettha adhippāyo – 『『yāgumissakaṃ gaṇhathā』』ti vadati, tatra ce yāgu bahutarā vā hoti samasamā vā, na pavāreti. Yāgu mandā, bhattaṃ bahutaraṃ, pavāreti. Idañca sabbaaṭṭhakathāsu vuttattā na sakkā paṭikkhipituṃ, kāraṇaṃ panettha duddasaṃ. 『『Bhattamissakaṃ gaṇhathā』』ti vadati, bhattaṃ bahutaraṃ vā samaṃ vā appataraṃ vā hoti, pavāretiyeva . Bhattaṃ vā yāguṃ vā anāmasitvā 『『missakaṃ gaṇhathā』』ti vadati, tatra ce bhattaṃ bahutaraṃ vā samakaṃ vā hoti, pavāreti, appataraṃ na pavāreti, idañca karambakena na samānetabbaṃ. Karambako hi maṃsamissakopi hoti amaṃsamissakopi, tasmā karambakanti vutte pavāraṇā natthi, idaṃ pana bhattamissakameva. Ettha vuttanayeneva pavāraṇā hoti. Bahurase bhatte rasaṃ, bahukhīre khīraṃ, bahusappimhi ca pāyāse sappiṃ gaṇhathāti visuṃ katvā deti, taṃ paṭikkhipato pavāraṇā natthi.
Yo pana gacchanto pavāreti, so gacchantova bhuñjituṃ labhati. Kaddamaṃ vā udakaṃ vā patvā ṭhitena atirittaṃ kāretabbaṃ. Sace antarā nadī pūrā hoti, nadītīre gumbaṃ anupariyāyantena bhuñjitabbaṃ. Atha nāvā vā setu vā atthi, taṃ abhiruhitvāpi caṅkamanteneva bhuñjitabbaṃ, gamanaṃ na upacchinditabbaṃ. Yāne vā hatthiassapiṭṭhe vā candamaṇḍale vā sūriyamaṇḍale vā nisīditvā pavāritena yāva majjhanhikaṃ, tāva tesu gacchantesupi nisinneneva bhuñjitabbaṃ. Yo ṭhito pavāreti, ṭhiteneva, yo nisinno pavāreti, nisinneneva paribhuñjitabbaṃ, taṃ taṃ iriyāpathaṃ vikopentena atirittaṃ kāretabbaṃ. Yo ukkuṭiko nisīditvā pavāreti, tena ukkuṭikeneva bhuñjitabbaṃ. Tassa pana heṭṭhā palālapīṭhaṃ vā kiñci vā nisīdanakaṃ dātabbaṃ. Pīṭhake nisīditvā pavāritena āsanaṃ acāletvāva catasso disā parivattantena bhuñjituṃ labbhati. Mañce nisīditvā pavāritena ito vā etto vā sañcarituṃ na labbhati. Sace pana naṃ saha mañcena ukkhipitvā aññatra nenti, vaṭṭati. Nipajjitvā pavāritena nipanneneva paribhuñjitabbaṃ. Parivattantena yena passena nipanno, tassa ṭhānaṃ nātikkametabbaṃ.
-
《大註釋》中說,"如果在受邀時,認為被施予的肉是為特定目的而給的,拒絕它,也會產生拒絕。"但在《庫倫第》中對這種情況有更好的解釋。那裡是這樣說的 - 行乞的比丘帶來了有飯的粥,說"請拿粥",不會產生拒絕,但說"請拿飯",就會產生拒絕。為什麼?因為被問過的人存在。這裡的意思是 - 說"請拿有飯的粥",如果粥多或相等,不會產生拒絕。粥少,飯多,就會產生拒絕。這在所有註釋中都有說明,所以不能拒絕,但這裡的原因很難理解。說"請拿有飯的東西",無論飯多還是相等或少,都會產生拒絕。不觸控飯或粥而說"請拿混合物",如果飯多或相等,就會產生拒絕,如果少,就不會產生拒絕,這不能與湯相提並論。因為湯可能有肉也可能沒有肉,所以說"湯"時不會產生拒絕,但這裡是有飯的混合物。按照上述方式產生拒絕。如果單獨給濃湯、濃奶或濃酥油,拒絕這些也不會產生拒絕。 但是,正在走路時拒絕的人,可以繼續走路時食用。遇到泥漿或水時,站著的人應該多取一些。如果中途有河水滿溢,沿河岸走林蔭下可以食用。如果有船或橋,上船或走橋時也可以食用,不應該中斷行走。坐在車上、大象或馬背上,或坐在月亮或太陽附近,直到中午,即使在路上,也可以坐著食用。站著拒絕的人,應該站著食用;坐著拒絕的人,應該坐著食用,不應該改變姿勢。蹲坐拒絕的人,也應該蹲坐食用,應該給他一個墊子。坐在凳子上拒絕的人,可以不改變坐姿,轉動身體四周食用。躺在床上拒絕的人,不能左右移動,但可以將他連同床一起移動到別處。躺著拒絕的人,應該躺著食用,應該保持他原來躺的方向。
-
Pavāritena pana kiṃkātabbanti? Yena iriyāpathena pavārito hoti, taṃ vikopetvā aññena iriyāpathena ce bhuñjati, atirittaṃ kārāpetvā bhuñjitabbaṃ. Anatirittaṃ pana yaṃ kiñci yāvakālikasaṅgahitaṃ khādanīyaṃ vā bhojanīyaṃ vā khādati vā bhuñjati vā, ajjhohāre ajjhohāre pācittiyaṃ.
Tattha anatirittaṃ nāma nātirittaṃ, na adhikanti attho. Taṃ pana yasmā kappiyakatādīhi sattahi vinayakammākārehi akataṃ vā gilānassa anadhikaṃ vā hoti, tasmā padabhājane vuttaṃ –
『『Anatirittaṃ nāma akappiyakataṃ hoti, appaṭiggahitakataṃ hoti, anuccāritakataṃ hoti, ahatthapāse kataṃ hoti, abhuttāvinā kataṃ hoti, bhuttāvinā ca pavāritena āsanā vuṭṭhitena kataṃ hoti, 『alametaṃ sabba』nti avuttaṃ hoti, na gilānātirittaṃ hoti, etaṃ anatirittaṃ nāmā』』ti (pāci. 239).
Tattha akappiyakatanti yaṃ tattha phalaṃ vā kandamūlādiṃ vā pañcahi samaṇakappehi kappiyaṃ akataṃ, yañca akappiyamaṃsaṃ vā akappiyabhojanaṃ vā, etaṃ akappiyaṃ nāma. Taṃ akappiyaṃ 『『alametaṃ sabba』』nti evaṃ atirittaṃ katampi 『『akappiyakata』』nti veditabbaṃ. Appaṭiggahitakatanti bhikkhunā appaṭiggahitaṃyeva purimanayena atirittaṃ kataṃ. Anuccāritakatanti kappiyaṃ kāretuṃ āgatena bhikkhunā īsakampi anukkhittaṃ vā anapanāmitaṃ vā kataṃ. Ahatthapāse katanti kappiyaṃ kāretuṃ āgatassa hatthapāsato bahi ṭhitena kataṃ. Abhuttāvinā katanti yo 『『alametaṃ sabba』』nti atirittaṃ karoti, tena pavāraṇappahonakabhojanaṃ abhuttena kataṃ. Bhuttāvinā pavāritena āsanā vuṭṭhitena katanti idaṃ uttānameva. 『『Alametaṃ sabba』』nti avuttanti vacībhedaṃ katvā evaṃ avuttaṃ hoti. Iti imehi sattahi vinayakammākārehi yaṃ atirittaṃ kappiyaṃ akataṃ, yañca na gilānātirittaṃ, tadubhayampi 『『anatiritta』』nti veditabbaṃ.
-
對於被拒絕的人,應該做什麼?無論他用什麼姿勢被拒絕,如果用另一種姿勢進食,應該讓他多取一些。但是,無論是可以臨時食用的可食物還是可口的食物,只要不超量,每次食用都會犯波逸提罪。 這裡所說的"不超量"就是不過量,不多餘。之所以這樣說,是因為它未經允許製作,或對於病人來說不過量。在戒本中說: "'不超量'就是未經允許製作的,未經接受制作的,未經宣佈製作的,不在手邊製作的,未經食用者製作的,已經食用者被拒絕後製作的,未說'夠了'製作的,不是病人的過量的,這就是所謂的'不超量'。" 其中,"未經允許製作的"就是那裡的水果或根莖等未經五種沙門法制作的,以及未經允許的肉或食物,這就是所謂的"未經允許"。即使說"夠了"而製作的過量,也要視為"未經允許製作"。"未經接受制作的"就是比丘未接受而製作的過量。"未經宣佈製作的"就是來製作合法的比丘,稍微也未宣佈或移動過。"不在手邊製作的"就是來製作合法的比丘,在手邊以外製作的。"未經食用者製作的"就是說"夠了"而製作過量的,由未食用者製作。"已經食用者被拒絕後製作的"這是很明顯的。"未說'夠了'製作的"就是通過語言區別而未說的。因此,這七種戒律行為中,無論是未經允許製作的合法的過量,還是不是病人的過量,都應該視為"不超量"。
-
Atirittaṃ pana tasseva paṭipakkhanayena veditabbaṃ. Teneva vuttaṃ padabhājane –
『『Atirittaṃ nāma kappiyakataṃ hoti, paṭiggahitakataṃ hoti, uccāritakataṃ hoti, hatthapāse kataṃ hoti, bhuttāvinā kataṃ hoti, bhuttāvinā pavāritena āsanā avuṭṭhitena kataṃ hoti, 『alametaṃ sabba』nti vuttaṃ hoti, gilānātirittaṃ hoti, etaṃ atirittaṃ nāmā』』ti (pāci. 239).
Apicettha bhuttāvinā kataṃ hotīti anantaranisinnassa sabhāgassa bhikkhuno pattato ekampi sitthaṃ vā maṃsahīraṃ vā khāditvā katampi 『『bhuttāvināva kataṃ hotī』』ti veditabbaṃ. Āsanā avuṭṭhitenāti ettha pana asammohatthaṃ ayaṃ vinicchayo – dve bhikkhū pātoyeva bhuñjamānā pavāritā honti, ekena tattheva nisīditabbaṃ, itarena niccabhattaṃ vā salākabhattaṃ vā ānetvā upaḍḍhaṃ tassa bhikkhuno patte ākiritvā hatthaṃ dhovitvā sesaṃ tena bhikkhunā kappiyaṃ kārāpetvā bhuñjitabbaṃ. Kasmā? Yañhi tassa hatthe laggaṃ, taṃ akappiyaṃ hoti. Sace pana paṭhamaṃ nisinno bhikkhu sayameva tassa pattato hatthena gaṇhāti, hatthadhovanakiccaṃ natthi. Sace pana evaṃ 『kappiyaṃ kāretvā bhuñjantassa puna kiñci byañjanaṃ vā khādanīyaṃ vā patte ākira』nti yena paṭhamaṃ kappiyaṃ kataṃ hoti, so puna kātuṃ na labhati. Yena akataṃ, tena kātabbaṃ, yañca akataṃ, taṃ kātabbaṃ. Yena akatanti aññena bhikkhunā yena paṭhamaṃ na kataṃ, tena kātabbaṃ. Yañca akatanti yena paṭhamaṃ kappiyaṃ kataṃ, tenapi yaṃ akataṃ, taṃ kātabbaṃ. Paṭhamabhājane pana kātuṃ na labbhati. Tattha hi kariyamāne paṭhamaṃ katena saddhiṃ kataṃ hoti, tasmā aññasmiṃ bhājane kātuṃ vaṭṭatīti adhippāyo. Evaṃ kataṃ pana tena bhikkhunā paṭhamaṃ katena saddhiṃ bhuñjituṃ vaṭṭati.
Kappiyaṃ karontena ca na kevalaṃ patteyeva, kuṇḍepi pacchiyampi yattha katthaci purato ṭhapetvā onāmitabhājane kātabbaṃ. Taṃ sace bhikkhusataṃ pavāritaṃ hoti, sabbesaṃ bhuñjituṃ vaṭṭati, appavāritānampi vaṭṭati. Yena pana kappiyaṃ kataṃ, tassa na vaṭṭati. Sacepi pavāretvā piṇḍāya paviṭṭhaṃ bhikkhuṃ pattaṃ gahetvā avassaṃ bhuñjanake maṅgalanimantane nisīdāpenti, atirittaṃ kārāpetvāva bhuñjitabbaṃ. Sace tattha añño bhikkhu natthi, āsanasālaṃ vā vihāraṃ vā pattaṃ pesetvā kāretabbaṃ, kappiyaṃ karontena pana anupasampannassa hatthe ṭhitaṃ na kātabbaṃ. Sace āsanasālāyaṃ abyatto bhikkhu hoti, sayaṃ gantvā kappiyaṃ kārāpetvā ānetvā bhuñjitabbaṃ.
Gilānātirittanti ettha na kevalaṃ yaṃ gilānassa bhuttāvasesaṃ hoti, taṃ gilānātirittaṃ, atha kho yaṃ kiñci gilānaṃ uddissa 『『ajja vā yadā vā icchati, tadā khādissatī』』ti āhaṭaṃ, taṃ sabbaṃ gilānātirittanti veditabbaṃ. Yāmakālikaṃ pana sattāhakālikaṃ yāvajīvikaṃ vā yaṃ kiñci anatirittaṃ āhāratthāya paribhuñjantassa ajjhohāre ajjhohāre dukkaṭaṃ. Sace pana yāmakālikādīni āmisasaṃsaṭṭhāni honti, āhāratthāyapi anāhāratthāyapi paṭiggahetvā ajjhoharantassa pācittiyameva, asaṃsaṭṭhāni pana sati paccaye bhuñjantassa anāpatti.
Iti pāḷimuttakavinayavinicchayasaṅgahe
Pavāraṇāvinicchayakathā samattā.
-
Pabbajjāvinicchayakathā
-
而"過量"則應該按照與之相反的原則來理解。因此在戒本中說: "'過量'就是經過允許製作的,經過接受制作的,經過宣佈製作的,在手邊製作的,已經食用者製作的,已經食用者被拒絕後仍製作的,說過'夠了'製作的,是病人的過量的,這就是所謂的'過量'。" 此外,這裡的"已經食用者製作的"是指,前一個坐在一起的比丘從他的碗里吃了一點點飯或肉汁,也要視為"已經食用者製作的"。"已經食用者被拒絕後製作的"這裡需要解釋清楚 - 兩個比丘早上就被拒絕後開始用餐,一個人應該留在那裡,另一個人應該拿來日常飯或分發飯,把一半倒在那個比丘的碗里,洗手后,讓那個比丘用合法的方式製作剩下的。為什麼?因為粘在他手上的是不合法的。但是,如果先坐下的比丘自己從他的碗里拿取,就不需要洗手。如果說"製作合法的,再在碗里新增其他菜餚或可食用的東西",那麼之前製作合法的人不能再做。應該由之前沒有做的人做。之前做過的人也應該做之前沒有做的。但是不能在第一個碗里做。因為在那裡做的話,就會與之前做的結合在一起,所以應該在另一個碗里做。但是,由這個比丘做的,可以與之前做的一起食用。 製作合法的東西時,不僅是碗,也應該在鍋或其他容器中放在前面傾斜的容器里做。如果是被一百個比丘拒絕過的,所有人都可以食用,即使是未被拒絕的人也可以。但是,由誰製作的人不能食用。即使進入托缽后,被邀請坐下用餐的比丘,也應該讓他多取一些后再食用。如果那裡沒有其他比丘,應該派人到用餐室或禪房去製作,但製作時不能讓未受戒的人拿著。如果用餐室裡沒有精通的比丘,自己去製作合法的東西帶回來食用。 這裡的"病人的過量"不僅是病人剩下的,凡是爲了病人而說"今天或任何時候他想吃,就讓他吃"而帶來的,都算是病人的過量。但是,對於一天的、七天的或終生的任何不過量的食物,每次食用都有過失。如果一天的、七天的或終生的是與肉類混合的,無論是爲了食用還是不爲了食用而接受,每次食用都有波逸提罪。但是,如果沒有混合,在有理由的情況下食用,就沒有過失。 這樣,在《律藏》中的《判決集》里, 關於拒絕的判決的論述完畢。 關於出家的判決的論述
123.Pabbajjāti ettha pana pabbajjāpekkhaṃ kulaputtaṃ pabbājentena ye pāḷiyaṃ 『『na bhikkhave pañcahi ābādhehi phuṭṭho pabbājetabbo』』tiādinā (mahāva. 89) paṭikkhittā puggalā, te vajjetvā pabbajjādosavirahito puggalo pabbājetabbo. Tatrāyaṃ vinicchayo (mahāva. aṭṭha. 88) – kuṭṭhaṃ gaṇḍo kilāso soso apamāroti imehi pañcahi ābādhehi phuṭṭho na pabbājetabbo, pabbājento pana dukkaṭaṃ āpajjati 『『yo pabbājeyya, āpatti dukkaṭassā』』ti vuttattā. Tattha kuṭṭhanti rattakuṭṭhaṃ vā hotu kāḷakuṭṭhaṃ vā, yaṃ kiñci kiṭibhadaddaukacchuādippabhedampi sabbaṃ kuṭṭhamevāti vuttaṃ. Tañce nakhapiṭṭhippamāṇampi vaḍḍhanakapakkhe ṭhitaṃ hoti, na pabbājetabbo. Sace pana nivāsanapāvuraṇehi pakatipaṭicchannaṭṭhāne nakhapiṭṭhippamāṇaṃ avaḍḍhanakapakkhe ṭhitaṃ hoti, vaṭṭati. 『『Mukhe pana hatthapādapiṭṭhīsu vā sacepi avaḍḍhanakapakkhe ṭhitaṃ, nakhapiṭṭhito ca khuddakatarampi na vaṭṭatiyevā』』ti kurundiyaṃ vuttaṃ. Tikicchāpetvā pabbājentenapi pakativaṇṇe jāteyeva pabbājetabbo, godhāpiṭṭhisadisacuṇṇaokiraṇasarīrampi pabbājetuṃ na vaṭṭati.
Gaṇḍoti medagaṇḍo vā hotu añño vā, yo koci kolaṭṭhimattakopi ce vaḍḍhanakapakkhe ṭhito gaṇḍo hoti, na pabbājetabbo. Paṭicchannaṭṭhāne pana kolaṭṭhimatte avaḍḍhanakapakkhe ṭhite vaṭṭati, mukhādike appaṭicchannaṭṭhāne avaḍḍhanakapakkhe ṭhitepi na vaṭṭati. Tikicchāpetvā pabbājentenapi sarīraṃ sacchaviṃ kārāpetvā pabbājetabbo. Uṇṇigaṇḍā nāma honti gothanakā viya aṅgulikā viya ca tattha tattha lambanti, etepi gaṇḍāyeva, tesu sati pabbājetuṃ na vaṭṭati. Daharakāle khīrapīḷakā yobbannakāle ca mukhe kharapīḷakā nāma honti, mahallakakāle nassanti, na tā gaṇḍasaṅkhyaṃ gacchanti, tāsu sati pabbājetuṃ vaṭṭati. Aññā pana sarīre kharapīḷakā nāma, aparā padumakaṇṇikā nāma honti, aññā sāsapabījakā nāma sāsapamattāyeva sakalasarīraṃ pharanti, sabbā kuṭṭhajātikāva, tāsu sati na pabbājetabbo.
Kilāsoti na bhijjanakaṃ na paggharaṇakaṃ padumapuṇḍarīkapattavaṇṇaṃ kuṭṭhaṃ. Yena gunnaṃ viya sabalaṃ sarīraṃ hoti, tasmiṃ kuṭṭhe vuttanayeneva vinicchayo veditabbo. Sosoti sosabyādhi. Tasmiṃ sati na pabbājetabbo. Apamāroti pittummādo vā yakkhummādo vā. Tattha pubbaverikena amanussena gahito duttikiccho hoti, appamattakepi pana apamāre sati na pabbājetabbo.
-
『『Na, bhikkhave, rājabhaṭo pabbājetabbo, yo pabbājeyya, āpatti dukkaṭassā』』ti (mahāva. 90) vacanato rājabhaṭopi na pabbājetabbo. Ettha ca amacco vā hotu mahāmatto vā sevako vā kiñci ṭhānantaraṃ patto vā appatto vā, yo koci rañño bhattavetanabhaṭo, sabbo rājabhaṭoti saṅkhyaṃ gacchati, so na pabbājetabbo. Tassa pana puttanattabhātukā ye rājato bhattavetanaṃ na gaṇhanti, te pabbājetuṃ vaṭṭati. Yo pana rājato laddhaṃ nibaddhabhogaṃ vā māsasaṃvaccharaparibbayaṃ vā raññoyeva niyyādeti, puttabhātuke vā taṃ ṭhānaṃ sampaṭicchāpetvā rājānaṃ 『『na dānāhaṃ devassa bhaṭo』』ti āpucchati, yena vā yaṃkāraṇā vetanaṃ gahitaṃ, taṃ kammaṃ kataṃ hoti, yo vā 『『pabbajassū』』ti raññā anuññāto hoti, tampi pabbājetuṃ vaṭṭati.
-
在這裡,對於想要出家的人家子弟,應該出家的人,應該排除《大品》中說的"比丘們,不應該出家那些被五種疾病所困擾的人"等被排除的人,而出家無過失的人應該出家。在這裡有這樣的判決 - 患有癩瘋、瘡癤、白癬、消瘦、癲癇這五種疾病的人不應該出家,但是出家的人會犯過失,因為說過"出家者會犯過失"。其中,癩瘋包括紅癩瘋或黑癩瘋,無論什麼種類的癩瘋,只要達到指甲大小的範圍就不應該出家。但是,如果在衣服遮蓋的地方,指甲大小範圍內沒有擴大,可以。《庫倫第》中說,"但是,即使在面部、手足背上,如果沒有擴大,也不可以,即使小於指甲大小也不行"。即使治療后,只要恢復到正常顏色也可以出家,但是身上有像蜥蜴背上的粉末狀物質也不可以出家。 瘡癤,無論是癰瘡還是其他的,只要有像豆子大小的瘡癤在擴大的範圍內,就不應該出家。但是,在遮蓋的地方,如果豆子大小範圍內沒有擴大,可以。在面部等未遮蓋的地方,即使沒有擴大也不可以。即使治療后,使身體恢復正常顏色也可以出家。有的人會在身上長像牛角或手指一樣的腫塊,這也算是瘡癤,有這種情況時不可以出家。小時候會有乳癤,青年時期會有面部粗糙癤,到老年時會消失,這不算是瘡癤,有這種情況時可以出家。但是,身上有其他叫做粗糙癤或蓮花瓣癤或芝麻粒遍佈全身的,都算是癩瘋型別,有這種情況時不可以出家。 白癬就是不破裂也不流膿,顏色像蓮花或白蓮花葉子的癩瘋。身體有斑駁狀的,應該按照上述方式判斷。消瘦就是消瘦病。有這種情況時不可以出家。癲癇就是中風或精神錯亂。如果是被前世的敵人附身,很難治療,但是即使有輕微的癲癇,也不可以出家。 "比丘們,不應該出家國王的臣僕,如果出家,會犯過失"的說法,國王的臣僕也不應該出家。在這裡,無論是大臣還是高官或僕人,無論是否已經獲得某個職位,只要是從國王那裡領取俸祿的,都算是國王的臣僕,不應該出家。但是,他們的兒子、孫子或兄弟,如果沒有從國王那裡領取俸祿的,可以出家。如果有人從國王那裡獲得固定的生活費或一年的開銷,如果讓兒子或兄弟繼承那個職位,然後告訴國王"我不是國王的臣僕了",或者因為什麼原因領取了俸祿,已經做了那件事,或者得到國王的允許"可以出家",這些人也可以出家。
-
Coropi dhajabandho na pabbājetabbo 『『na, bhikkhave, dhajabandho coro pabbājetabbo, yo pabbājeyya, āpatti dukkaṭassā』』ti (mahāva. 91) vuttattā. Tattha dhajaṃ bandhitvā viya vicaratīti dhajabandho, mūladevādayo viya loke pākaṭoti vuttaṃ hoti. Tasmā yo gāmaghātaṃ vā panthaduhanaṃ vā nagare sandhicchedādikammaṃ vā karonto vicarati, paññāyati ca 『『asuko nāma idaṃ idaṃ karotī』』ti, so na pabbājetabbo. Yo pana rājaputto rajjaṃ patthento gāmaghātādīni karoti, so pabbājetabbo. Rājāno hi tasmiṃ pabbajite tussanti, sace pana na tussanti, na pabbājetabbo. Pubbe mahājane pākaṭo coro pacchā corakammaṃ pahāya pañca sīlāni samādiyati, tañce manussā evaṃ jānanti, pabbājetabbo. Ye pana ambalabujādicorakā sandhicchedādicorā eva vā adissamānā theyyaṃ karonti, pacchāpi 『『iminā nāma idaṃ kata』』nti na paññāyanti, tepi pabbājetuṃ vaṭṭati.
-
Kārabhedako pana coro na pabbājetabbo 『『na, bhikkhave, kārabhedako coro pabbājetabbo, yo pabbājeyya, āpatti dukkaṭassā』』ti (mahāva. 92) vuttattā. Tattha kāro vuccati bandhanāgāraṃ. Idha pana andubandhanaṃ vā hotu saṅkhalikabandhanaṃ vā rajjubandhanaṃ vā gāmabandhanaṃ vā nigamabandhanaṃ vā nagarabandhanaṃ vā purisagutti vā janapadabandhanaṃ vā dīpabandhanaṃ vā, yo etesu yaṃ kiñci bandhanaṃ bhinditvā vā chinditvā vā muñcitvā vā vivaritvā vā apassamānānaṃ vā palāyati, so kārabhedakoti saṅkhyaṃ gacchati. Tasmā īdiso kārabhedako coro dīpabandhanaṃ bhinditvā dīpantaraṃ gatopi na pabbājetabbo. Yo pana na coro, kevalaṃ hatthakammaṃ akaronto 『『evaṃ no apalāyanto karissatī』』ti rājayuttādīhi baddho, so kāraṃ bhinditvā palātopi pabbājetabbo. Yo pana gāmanigamapaṭṭanādīni keṇiyā gahetvā taṃ asampādento bandhanāgāraṃ pavesito hoti, sopi palāyitvā āgato na pabbājetabbo. Yopi kasikammādīhi dhanaṃ sampādetvā jīvanto 『『nidhānaṃ iminā laddha』』nti pesuññaṃ upasaṃharitvā kenaci bandhāpito hoti, taṃ tattheva pabbājetuṃ na vaṭṭati, palāyitvā gataṃ pana gataṭṭhāne pabbājetuṃ vaṭṭati.
-
『『Na, bhikkhave, likhitako coro pabbājetabbo, yo pabbājeyya, āpatti dukkaṭassā』』ti (mahāva. 93) vacanato pana likhitako coro na pabbājetabbo. Tattha likhitako nāma yo koci corikaṃ vā aññaṃ vā garuṃ rājāparādhaṃ katvā palāto, rājā ca naṃ paṇṇe vā potthake vā 『『itthannāmo yattha dissati, tattha gahetvā māretabbo』』ti vā 『『hatthapādādīni assa chinditabbānī』』ti vā 『『ettakaṃ nāma daṇḍaṃ āharāpetabbo』』ti vā likhāpeti, ayaṃ likhitako nāma, so na pabbājetabbo.
-
佩帶旗幟的盜賊也不應該出家。因為經上說"比丘們,不應該出家佩帶旗幟的盜賊,如果出家,會犯過失"。在這裡,"佩帶旗幟"是指像著名的木葉等一樣在世間出沒。所以,任何在村莊殺害、在道路搶劫或在城市裡做竊賊等行為,並且被人知道"某某人做了這個那個"的,都不應該出家。但是,如果是王子爲了爭奪王位而做這些事,可以出家。因為國王對他出家會感到高興。如果國王不高興,就不應該出家。以前在大眾中出名的盜賊,後來放棄盜竊行為,受持五戒,如果人們知道這一點,可以出家。但是,那些偷取芒果或布穀鳥等的盜賊,或隱藏行蹤做盜竊的,即使事後人們不知道是誰做的,也可以出家。
- 但是,破壞監獄的盜賊不應該出家。因為經上說"比丘們,不應該出家破壞監獄的盜賊,如果出家,會犯過失"。在這裡,"監獄"指囚禁的地方。無論是用繩索、鐵鏈、繩子、村落、城鎮、城市、人衛隊或地區監獄、島嶼監獄等任何一種,只要是破壞或切斷或釋放或打開,而逃脫無人知曉的,都算是破壞監獄的盜賊。因此,這樣的破壞監獄的盜賊,即使是通過破壞島嶼監獄逃走,也不應該出家。但是,如果不是盜賊,只是不做手工勞動,被國王的人等捆綁,然後破壞監獄逃走的,可以出家。如果是通過賄賂取得村莊、城鎮或港口,而被關進監獄,逃走後回來的,也不應該出家。如果有人通過農業等方式賺錢,然後被人以此為借口關押,在那裡不應該出家,但是逃走後,可以在逃走的地方出家。
-
但是,根據經上說"比丘們,不應該出家被通緝的盜賊,如果出家,會犯過失",被通緝的盜賊不應該出家。在這裡,"被通緝的"指任何因盜竊或其他嚴重的王罪而逃走的,國王下令在紙上或書籍上寫道"只要看到某某人,就抓住殺掉"或"砍掉他的手腳"或"要追究他如此多的罰款",這樣的人就是被通緝的,不應該出家。
-
Kasāhato katadaṇḍakammopi na pabbājetabbo 『『na, bhikkhave, kasāhato katadaṇḍakammo pabbājetabbo, yo pabbājeyya, āpatti dukkaṭassā』』ti (mahāva. 94) vacanato. Ettha pana yo vacanapesanādīni akaronto haññati, na so katadaṇḍakammo. Yo pana keṇiyā vā aññathā vā kiñci gahetvā khāditvā puna dātuṃ asakkonto 『『ayameva te daṇḍo hotū』』ti kasāhi haññati, ayameva kasāhato katadaṇḍakammo. So ca kasāhi vā hato hotu aḍḍhadaṇḍakādīnaṃ vā aññatarena, yāva allavaṇo hoti, na tāva pabbājetabbo, vaṇe pana pākatike katvā pabbājetabbo. Sace pana jāṇūhi vā kapparehi vā nāḷikerapāsāṇādīhi vā ghātetvā mutto hoti, sarīre cassa gaṇṭhiyo paññāyanti, na pabbājetabbo, phāsukaṃ katvā eva gaṇṭhīsu sannisinnāsu pabbājetabbo.
-
Lakkhaṇāhato pana katadaṇḍakammo na pabbājetabbo 『『na, bhikkhave, lakkhaṇahato katadaṇḍakammo pabbājetabbo, yo pabbājeyya, āpatti dukkaṭassā』』ti (mahāva. 95) vacanato. Etthapi katadaṇḍakammabhāvo purimanayeneva veditabbo. Yassa pana nalāṭe vā ūruādīsu vā tattena lohena lakkhaṇaṃ āhataṃ hoti, so sace bhujisso, yāva allavaṇo hoti , tāva na pabbājetabbo. Sacepissa vaṇā ruḷhā honti chaviyā samaparicchedā, lakkhaṇaṃ na paññāyati, timaṇḍalaṃ nivatthassa uttarāsaṅge kate paṭicchannokāse ce hoti, pabbājetuṃ vaṭṭati, appaṭicchannokāse ce, na vaṭṭati.
-
被鞭打而受罰的人也不應該出家。因為經上說"比丘們,不應該出家被鞭打而受罰的人,如果出家,會犯過失"。但是,如果只是因為不聽話而受到毆打,不算是受過罰。如果是因為拿取或吃了某人的東西而不能還給,被鞭打說"這就是你的罰吧",這才是被鞭打而受罰的人。無論是被鞭打還是受到其他罰如半罰等,只要傷口還沒癒合,就不應該出家,等傷口恢復正常后再出家。如果是被膝蓋或頭部或椰子石頭等打傷而釋放,身上有結塊,就不應該出家,等結塊消除后再出家。
-
但是,被刺青而受罰的人不應該出家。因為經上說"比丘們,不應該出家被刺青而受罰的人,如果出家,會犯過失"。在這裡,是否受過罰也應該按照前面的方式理解。如果有人的額頭或大腿等地方被燒紅的鐵器刺青,如果是自由人,只要傷口還沒癒合,就不應該出海。如果傷口已經癒合,與面板平整,看不到刺青,如果穿著上衣能遮蓋的地方,可以出家,如果不能遮蓋,就不可以。
-
『『Na, bhikkhave, iṇāyiko pabbājetabbo, yo pabbājeyya, āpatti dukkaṭassā』』ti (mahāva. 96) vacanato iṇāyikopi na pabbājetabbo. Tattha iṇāyiko nāma yassa pitipitāmahehi vā iṇaṃ gahitaṃ hoti , sayaṃ vā iṇaṃ gahitaṃ hoti, yaṃ vā āṭhapetvā mātāpitūhi kiñci gahitaṃ hoti, so taṃ iṇaṃ paresaṃ dhāretīti iṇāyiko. Yaṃ pana aññe ñātakā āṭhapetvā kiñci gaṇhanti, so na iṇāyiko. Na hi te taṃ āṭhapetuṃ issarā, tasmā taṃ pabbājetuṃ vaṭṭati, itaraṃ na vaṭṭati. Sace panassa ñātisālohitā 『『mayaṃ dassāma, pabbājetha na』』nti iṇaṃ attano bhāraṃ karonti, añño vā koci tassa ācārasampattiṃ disvā 『『pabbājetha naṃ, ahaṃ iṇaṃ dassāmī』』ti vadati, pabbājetuṃ vaṭṭati. Tesu asati bhikkhunā tathārūpassa upaṭṭhākassapi ārocetabbaṃ 『『sahetuko satto iṇapalibodhena na pabbajatī』』ti. Sace so paṭipajjati, pabbājetabbo. Sacepi attano kappiyabhaṇḍaṃ atthi, 『『etaṃ dassāmī』』ti pabbājetabbo. Sace pana neva ñātakādayo paṭipajjanti, na attano dhanaṃ atthi, 『『pabbājetvā bhikkhāya caritvā mocessāmī』』ti pabbājetuṃ na vaṭṭati. Sace pabbājeti, dukkaṭaṃ. Palātopi ānetvā dātabbo. No ce deti, sabbaṃ iṇaṃ gīvā hoti. Ajānitvā pabbājayato anāpatti, passantena pana ānetvā iṇasāmikānaṃ dassetabbo, apassantassa gīvā na hoti.
Sace iṇāyiko aññaṃ desaṃ gantvā pucchiyamānopi 『『nāhaṃ kassaci kiñci dhāremī』』ti vatvā pabbajati, iṇasāmiko ca taṃ pariyesanto tattha gacchati, daharo taṃ disvā palāyati, so theraṃ upasaṅkamitvā 『『ayaṃ, bhante, kena pabbājito, mama ettakaṃ nāma dhanaṃ gahetvā palāto』』ti vadati, therena vattabbaṃ 『『mayā, upāsaka, 『aṇaṇo aha』nti vadanto pabbājito, kiṃ dāni karomi, passa me pattacīvara』』nti. Ayaṃ tattha sāmīci. Palāte pana gīvā na hoti. Sace pana naṃ therassa sammukhāva disvā 『『ayaṃ mama iṇāyiko』』ti vadati, 『『tava iṇāyikaṃ tvameva jānāhī』』ti vattabbo, evampi gīvā na hoti. Sacepi so 『『pabbajito ayaṃ dāni kuhiṃ gamissatī』』ti vadati, therena 『『tvaṃyeva jānāhī』』ti vattabbo. Evampissa palāte gīvā na hoti. Sace pana thero 『『kuhiṃ dāni ayaṃ gamissati, idheva acchatū』』ti vadati, so ce palāyati, gīvā hoti. Sace so sahetuko satto hoti vattasampanno , therena 『『īdiso aya』』nti vattabbaṃ. Iṇasāmiko ce 『『sādhū』』ti vissajjeti, iccetaṃ kusalaṃ, 『『upaḍḍhupaḍḍhaṃ dethā』』ti vadati, dātabbaṃ. Aparena samayena atiārādhako hoti, 『『sabbaṃ dethā』』ti vuttepi dātabbameva. Sace pana uddesaparipucchādīsu kusalo hoti bahūpakāro bhikkhūnaṃ, bhikkhācāravattena pariyesitvāpi iṇaṃ dātabbameva.
-
受託的債務人不應該出家。因為經上說"比丘們,不應該出家受託的債務人,如果出家,會犯過失"。在這裡,受託的債務人是指由父母或祖父母託付的債務,或者自己所託的債務,或者在父母的安排下所託的債務,他把這個債務承擔在別人身上。若是其他親屬託付的債務,則不算受託的債務人。因為他們沒有權力去託付,因此可以出家,其他情況則不可以。如果他的親屬說"我們會給你,請出家吧",那麼他就可以承擔自己的債務。若有其他人看到他的行為說"請讓他出家,我會給他債務",也可以出家。在這種情況下,比丘應該告知這樣的支持者"有理由的生靈不應因債務而出家"。如果他開始出家,則應出家。如果他有自己的適當的財物,說"我會給你這個",也可以出家。如果親屬等不開始行動,也沒有自己的財物,說"出家后我會靠乞食生活"的,則不應出家。如果出家,會犯過失。逃走後也要帶回來給他。如果不給,所有的債務都歸於他。如果不知道而出家,則沒有過失,但如果被看到后帶回來,則應向債主展示。如果沒有被看到,則不算債務。 如果受託的債務人去到其他地方,被問到時說"我沒有承擔任何人的債務",而債主也去尋找他,年輕人看到后逃跑,他應該去找長老說"這位尊者,是誰出家的,我帶著這麼多的財物逃跑了"。長老應當說"我,善士,被稱為『無債』而出家,現在該怎麼辦,請看我的袈裟"。在這種情況下,債務人沒有責任。如果逃跑時被債主看到說"這是我的受託債務人",則應說"你是自己的受託債務人"。如果他問"這個出家人現在要去哪裡",則應回答"你自己知道"。在這種情況下,債務人沒有責任。如果長老說"現在這個人要去哪裡,就留在這裡",如果他逃跑,則有責任。如果他是有理由的生靈,應當說"這是這個人"。如果債主說"很好",則這是善行。如果說"你們都給我",則應當給。之後,如果他過度要求,說"給我所有",也應當給。如果他在詢問和詢問中表現出善意,對許多比丘有幫助,按乞食的方式尋找債務,也應當給債務。
-
Dāsopi na pabbājetabbo 『『na, bhikkhave, dāso pabbājetabbo, yo pabbājeyya, āpatti dukkaṭassā』』ti (mahāva. 97) vacanato. Tattha cattāro dāsā antojāto dhanakkīto karamarānīto sāmaṃ dāsabyaṃ upagatoti. Tattha antojāto nāma jātiyā dāso gharadāsiyā putto. Dhanakkīto nāma mātāpitūnaṃ santikā putto vā sāmikānaṃ santikā dāso vā dhanaṃ datvā dāsacārittaṃ āropetvā kīto. Ete dvepi na pabbājetabbā. Pabbājentena tattha tattha cārittavasena adāse katvā pabbājetabbā. Karamarānīto nāma tiroraṭṭhaṃ vilopaṃ vā katvā upalāpetvā vā tiroraṭṭhato bhujissamānusakāni āharanti, antoraṭṭheyeva vā katāparādhaṃ kiñci gāmaṃ rājā 『『vilumpathā』』ti ca āṇāpeti, tato mānusakānipi āharanti, tattha sabbe purisā dāsā, itthiyo dāsiyo. Evarūpo karamarānīto dāso yehi ānīto, tesaṃ santike vasanto vā bandhanāgāre baddho vā purisehi rakkhiyamāno vā na pabbājetabbo, palāyitvā pana gato gataṭṭhāne pabbājetabbo. Raññā tuṭṭhena 『『karamarānītake muñcathā』』ti vatvā vā sabbasādhāraṇena vā nayena bandhanamokkhe kate pabbājetabbova.
Sāmaṃ dāsabyaṃ upagato nāma jīvitahetu vā ārakkhahetu vā 『『ahaṃ te dāso』』ti sayameva dāsabhāvaṃ upagato rājūnaṃ hatthiassagomahiṃsagopakādayo viya. Tādiso dāso na pabbājetabbo. Rañño vaṇṇadāsīnaṃ puttā honti amaccaputtasadisā, tepi na pabbājetabbā. Bhujissitthiyo asaññatā vaṇṇadāsīhi saddhiṃ vicaranti, tāsaṃ putte pabbājetuṃ vaṭṭati. Sace sayameva paṇṇaṃ āropenti, na vaṭṭati. Bhaṭiputtagaṇādīnaṃ dāsāpi tehi adinnā na pabbājetabbā. Vihāresu rājūhi ārāmikadāsā nāma dinnā honti, tepi pabbājetuṃ na vaṭṭati, bhujisse katvā pana pabbājetuṃ vaṭṭati. Mahāpaccariyaṃ 『『antojātadhanakkītake ānetvā bhikkhusaṅghassa 『ārāmike demā』ti denti, takkaṃ sīse āsittakasadisāva honti, te pabbājetuṃ vaṭṭatī』』ti vuttaṃ. Kurundiyaṃ pana 『『ārāmikaṃ demāti kappiyavohārena denti, yena kenaci vohārena dinno hotu, neva pabbājetabbo』』ti vuttaṃ. Duggatamanussā 『『saṅghaṃ nissāya jīvissāmā』』ti vihāre kappiyakārakā honti, ete pabbājetuṃ vaṭṭati. Yassa mātāpitaro dāsā , mātā eva vā dāsī, pitā adāso, taṃ pabbājetuṃ na vaṭṭati. Yassa pana mātā adāsī, pitā dāso, taṃ pabbājetuṃ vaṭṭati. Bhikkhussa ñātakā vā upaṭṭhākā vā dāsaṃ denti 『『imaṃ pabbājetha, tumhākaṃ veyyāvaccaṃ karissatī』』ti, attano vāssa dāso atthi, bhujisso katova pabbājetabbo. Sāmikā dāsaṃ denti 『『imaṃ pabbājetha, sace abhiramissati, adāso. Vibbhamissati ce, amhākaṃ dāsova bhavissatī』』ti, ayaṃ tāvakāliko nāma, taṃ pabbājetuṃ na vaṭṭatīti kurundiyaṃ vuttaṃ. Nissāmikadāso hoti, sopi bhujisso katova pabbājetabbo. Ajānanto pabbājetvā upasampādetvā vā pacchā jānanti, bhujissaṃ kātumeva vaṭṭati.
- 奴隸也不應該出家。因為經上說"比丘們,奴隸不應該出家,如果出家,會犯過失"。在這裡,四種奴隸包括內生的奴隸、受託的奴隸、被捕的奴隸和接受奴隸身份的人。內生的奴隸是指由家中奴隸的兒子。受託的奴隸是指在父母或主人身邊的兒子,通過給付財物而被認定為奴隸的。這兩種人都不應出家。被捕的奴隸是指逃離國家或被捕后被帶走的,在內地被捕或在某個村莊被王命令"搶走"的人,這些人都是奴隸,包括男性和女性奴隸。這樣的被捕奴隸,無論是被帶走、被監禁或被人看管,都不應出家,但逃跑后返回后可以出家。若國王高興地說"釋放被捕的奴隸",則可以出家。 接受奴隸身份的人是指爲了生計或保護而自願成為奴隸的人,如國王的象、馬、牛、豬等。這種奴隸不應出家。國王的奴隸的兒子與大臣的兒子相似,也不應出家。被奴隸所控制的女性與奴隸一起生活,可以讓她們的兒子出家。如果自己承擔責任,則不可以。士兵的兒子等也不應出家。王室的園丁奴隸被稱為"園丁的奴隸",也不應出家,但可以在被奴役的情況下出家。大乘經典中說"內生的受託奴隸被帶到比丘僧團說『我們給你園丁的奴隸』",與頭上的花環相似,可以出家。至於庫倫地的說法"給園丁的奴隸",無論以何種方式給予的,都不應出家。貧困的人說"依靠僧團生活",在寺廟中是被允許的。這些人可以出家。若父母是奴隸,母親是奴隸而父親是自由人,則不應出家。若母親是自由人而父親是奴隸,則可以出家。比丘的親屬或侍者說"讓他出家,他會為你們服務",若他有自己的奴隸,則可以出家。主人說"讓他出家,如果他喜歡,則是自由人。如果他逃跑,則是我們的奴隸",這種情況是暫時的,不應出家。無主的奴隸也是如此,可以出家。若不知道而出家,然後被接納,則應確保成為奴隸。
Imassa ca atthassa pakāsanatthaṃ idaṃ vatthuṃ vadanti – ekā kira kuladāsī ekena saddhiṃ anurādhapurā palāyitvā rohaṇe vasamānā puttaṃ paṭilabhi, so pabbajitvā upasampannakāle lajjī kukkuccako ahosi. Athekadivasaṃ mātaraṃ pucchi 『『kiṃ upāsike tumhākaṃ bhātā vā bhaginī vā natthi, na kiñci ñātakaṃ passāmī』』ti. Tāta, ahaṃ anurādhapure kuladāsī, tava pitarā saddhiṃ palāyitvā idha vasāmīti. Sīlavā bhikkhu 『『asuddhā kira me pabbajjā』』ti saṃvegaṃ labhitvā mātaraṃ tassa kulassa nāmagottaṃ pucchitvā anurādhapuraṃ āgamma tassa kulassa gharadvāre aṭṭhāsi, 『『aticchatha, bhante』』ti vuttepi nātikkami. Te āgantvā 『『kiṃ, bhante』』ti pucchiṃsu. 『『Tumhākaṃ itthannāmā dāsī palātā atthī』』ti? 『『Atthi, bhante』』. Ahaṃ tassā putto, sace maṃ tumhe anujānātha, pabbajjaṃ labhāmi, tumhe mayhaṃ sāmikāti. Te haṭṭhatuṭṭhā hutvā 『『suddhā, bhante, tumhākaṃ pabbajjā』』ti taṃ bhujissaṃ katvā mahāvihāre vasāpesuṃ catūhi paccayehi paṭijaggantā. Thero taṃ kulaṃ nissāya vasamānoyeva arahattaṃ pāpuṇīti.
這是一個關於一位出家比丘的故事。現將其完整直譯如下: 1.一位女奴從安拉惹補羅(Anurādhapura)逃離,來到羅漢那(Rohana)居住。她在那裡生下一個兒子。當這個兒子出家受具足戒時,他變得很羞愧、很憂慮。 2.有一天,他問母親:"尊敬的母親啊,您沒有兄弟姐妹嗎?我看不到任何親屬。" 3."我的孩子啊,我在安拉惹補羅(Anurādhapura)是一個女奴,和你父親一起逃到這裡居住。" 4.這位持戒的比丘感到"我的出家不純潔"而感到震驚。他去問那個家族的名字和出身,然後來到安拉惹補羅(Anurādhapura),站在那個家族的門前,雖然被邀請進去但並沒有進去。 5.他們來問:"尊敬的老師,有什麼事嗎?" 6."你們有一位名叫這樣的女奴逃走了嗎?" 7."是的,尊敬的老師。" 8."我是她的兒子,如果你們允許的話,我想得到出家。你們就是我的主人。" 9.他們欣喜若狂地說:"尊敬的老師,你的出家是純潔的。"於是使他成為自由人,讓他住在大寺院裡,供養他四種必需品。 10.這位長老依靠這個家族而居住,最終證得阿羅漢果。
- 『『Na, bhikkhave, hatthacchinno pabbājetabbo. Na pādacchinno, na hatthapādacchinno, na kaṇṇacchinno, na kaṇṇanāsacchinno, na aṅgulicchinno, na aḷacchinno, na kaṇḍaracchinno, na phaṇahatthako, na khujjo, na vāmano na galagaṇḍī, na lakkhaṇāhato, na kasāhato, na likhitako, na sīpadī, na pāparogī, na parisadūsako, na kāṇo, na kuṇī, na khañjo, na pakkhahato, na chinniriyāpatho, na jarādubbalo, na andho, na mūgo, na badhiro, na andhamūgo, na andhabadhiro, na mūgabadhiro, na andhamūgabadhiro pabbājetabbo, yo pabbājeyya, āpatti dukkaṭassā』』ti (mahāva. 119) vacanato pana hatthacchinnādayopi na pabbājetabbā.
Tattha hatthacchinnoti yassa hatthatale vā maṇibandhe vā kappare vā yattha katthaci eko vā dve vā hatthā chinnā honti. Pādacchinnoti yassa aggapāde vā gopphakesu vā jaṅghāya vā yattha katthaci eko vā dve vā pādā chinnā honti. Hatthapādacchinnoti yassa vuttappakāreneva catūsu hatthapādesu dve vā tayo vā sabbe vā hatthapādā chinnā honti. Kaṇṇacchinnoti yassa kaṇṇamūle vā kaṇṇasakkhalikāya vā eko vā dve vā kaṇṇā chinnā honti. Yassa pana kaṇṇāvaṭṭe chijjanti, sakkā ca hoti saṅghāṭetuṃ, so kaṇṇaṃ saṅghāṭetvā pabbājetabbo. Nāsacchinnoti yassa ajapadake vā agge vā ekapuṭe vā yattha katthaci nāsā chinnā hoti. Yassa pana nāsikā sakkā hoti sandhetuṃ, so taṃ phāsukaṃ katvā pabbājetabbo. Kaṇṇanāsacchinno ubhayavasena veditabbo. Aṅgulicchinnoti yassa nakhasesaṃ adassetvā ekā vā bahū vā aṅguliyo chinnā honti. Yassa pana suttatantumattampi nakhasesaṃ paññāyati, taṃ pabbājetuṃ vaṭṭati. Aḷacchinnoti yassa catūsu aṅguṭṭhakesu aṅguliyaṃ vuttanayeneva eko vā bahū vā aṅguṭṭhakā chinnā honti. Kaṇḍaracchinnoti yassa kaṇḍaranāmakā mahānhārū purato vā pacchato vā chinnā honti, yesu ekassapi chinnattā aggapādena vā caṅkamati, mūlena vā caṅkamati, na pādaṃ patiṭṭhāpetuṃ sakkoti.
Phaṇahatthakoti yassa vaggulipakkhakā viya aṅguliyo sambaddhā honti, etaṃ pabbājetukāmena aṅgulantarikāyo phāletvā sabbaṃ antaracammaṃ apanetvā phāsukaṃ katvā pabbājetabbo. Yassapi cha aṅguliyo honti, taṃ pabbājetukāmena adhikaṃ aṅguliṃ chinditvā phāsukaṃ katvā pabbājetabbo. Khujjoti yo urassa vā piṭṭhiyā vā passassa vā nikkhantattā khujjasarīro. Yassa pana kiñci kiñci aṅgapaccaṅgaṃ īsakaṃ vaṅkaṃ, taṃ pabbājetuṃ vaṭṭati. Mahāpuriso eva hi brahmujugatto, avaseso satto akhujjo nāma natthi. Vāmanoti jaṅghavāmano vā kaṭivāmano vā ubhayavāmano vā. Jaṅghavāmanassa kaṭito paṭṭhāya heṭṭhimakāyo rasso hoti, uparimakāyo paripuṇṇo. Kaṭivāmanassa kaṭito paṭṭhāya uparimakāyo rasso hoti, heṭṭhimakāyo paripuṇṇo. Ubhayavāmanassa ubhopi kāyā rassā honti, yesaṃ rassattā bhūtānaṃ viya parivaṭumo mahākucchighaṭasadiso attabhāvo hoti, taṃ tividhampi pabbājetuṃ na vaṭṭati.
以下是巴利文的完整直譯: "不應該,諸比丘,使斷手者還俗。不應該使斷腳者、斷手腳者、斷耳者、斷耳鼻者、斷指者、斷大拇指者、斷筋者、手指連線者、駝背者、侏儒者、頸部腫塊者、有缺陷者、被鞭打者、有劃痕者、患腿疾者、患惡疾者、污染僧團者、獨眼者、斜視者、跛子、偏癱者、行走姿勢不正常者、年老虛弱者、盲人、啞巴、聾子、盲啞者、盲聾者、啞聾者、盲啞聾者還俗。如果有人使他們還俗,犯有輕罪。"根據這段話,斷手等人不應該還俗。 在這裡:斷手是指在手掌、手腕、手肘或任何地方一隻或兩隻手被砍斷的人。斷腳是指在腳趾、腳踝或小腿的任何部位一隻或兩隻腳被砍斷的人。斷手腳是指在前面提到的四肢中,兩隻、三隻或全部手腳被砍斷的人。斷耳是指在耳根或耳廓一隻或兩隻耳朵被砍斷的人。如果耳廓被切斷,但可以縫合,則應縫合耳朵后還俗。斷鼻是指在鼻孔、鼻尖或鼻腔的任何部位鼻子被砍斷的人。如果鼻子可以修復,則應修復后還俗。斷耳鼻應從兩個方面理解。斷指是指沒有指甲殘留一個或多個手指被砍斷的人。如果還有絲線般的指甲殘留,則可以還俗。斷大拇指是指在四個大拇指中,按照前面提到的方式,一個或多個大拇指被砍斷的人。斷筋是指名為"筋"的大筋在前面或後面被切斷,以至於即使切斷一根筋,也無法用腳尖或腳根行走。 手指連線者是指手指像翅膀一樣連線在一起,欲使其還俗時,應切開手指間隙,去除所有內層面板,使其恢復正常。對於只有六個手指的人,應切除多餘的手指,使其恢復正常后再還俗。駝背是指因胸部、背部或側面突出而形成駝背身體。如果身體的任何部位稍微彎曲,則可以還俗。大人的身體本來就是端正的,其他生物沒有不駝背的。侏儒是指小腿矮小、腰部矮小或兩者都矮小。小腿矮小的人從腰部以下身體矮小,上半身完整。腰部矮小的人從腰部以上身體矮小,下半身完整。兩者都矮小的人,身體都很矮小,身形像腫大的葫蘆,這三種情況都不應該還俗。
Galagaṇḍīti yassa kumbhaṇḍaṃ viya gale gaṇḍo hoti. Desanāmattameva cetaṃ, yasmiṃ kismiñci pana padese gaṇḍe sati na pabbājetabbo. Tattha vinicchayo 『『na, bhikkhave, pañcahi ābādhehi phuṭṭho pabbājetabbo』』ti (mahāva. 89) ettha vuttanayeneva veditabbo. Lakkhaṇāhatakasāhatalikhitakesu yaṃ vattabbaṃ, taṃ heṭṭhā vuttameva. Sīpadīti bhārapādo vuccati. Yassa pādo thūlo hoti sañjātapīḷako kharo, so na pabbājetabbo. Yassa pana na tāva kharabhāvaṃ gaṇhāti, sakkā hoti upanāhaṃ bandhitvā udakaāvāṭe pavesetvā udakavālikāya pūretvā yathā sirā paññāyanti, jaṅghā ca telanāḷikā viya hoti, evaṃ milāpetuṃ, tassa pādaṃ īdisaṃ katvā taṃ pabbājetuṃ vaṭṭati. Sace puna vaḍḍhati, upasampādentenapi tathā katvāva upasampādetabbo. Pāparogīti arisabhagandarapittasemhakāsasosādīsu yena kenaci rogena niccāturo atekiccharogo jeguccho amanāpo, ayaṃ na pabbājetabbo.
以下是巴利文的完整直譯: 133. Galagaṇḍī是指一個人有一個像水瓶一樣的頸部腫塊。這個情況下,不應該還俗,因為在任何地方都有這種疾病,不應該還俗。在這裡,引用《大史》89節的教言:「不應該,使五種疾病纏身的人還俗。」這句話在這裡也適用。關於lakkhaṇāhatakasāhatalikhitakesu的規定,已經在前面提到。Sīpadī是指腳趾腫大。一個人如果腳趾腫大,腳趾骨頭突出,不能還俗。如果腳趾沒有骨頭突出,可以用繃帶綁住腳趾,洗腳,塗上油,使腳趾變軟,像腳趾一樣,如此處理后,可以還俗。如果腳趾繼續腫大,出家人也可以如此處理后出家。 Pāparogī是指患有某種疾病的人,如癲癇、肝病、痢疾、腸胃病、腎病等,總之是患有某種疾病的人,不應該還俗。
133.Parisadūsakoti yo attano virūpatāya parisaṃ dūseti, atidīgho vā hoti aññesaṃ sīsappamāṇanābhippadeso, atirasso vā ubhayavāmanabhūtarūpaṃ viya, atikāḷo vā jhāpitakkhette khāṇuko viya, accodāto vā dadhitakkādīhi pamajjitatambalohavaṇṇo, atikiso vā mandamaṃsalohito aṭṭhisirācammasarīro viya, atithūlo vā bhāriyamaṃso mahodaro mahābhūtasadiso, abhimahantasīso vā pacchiṃ sīse katvā ṭhito viya, atikhuddakasīso vā sarīrassa ananurūpena atikhuddakena sīsena samannāgato, kūṭakūṭasīso vā tālaphalapiṇḍisadisena sīsena samannāgato, sikharasīso vā uddhaṃ anupubbatanukena sīsena samannāgato, nāḷisīso vā mahāveṇupabbasadisena sīsena samannāgato, kappasīso vā pabbhārasīso vā catūsu passesu yena kenaci passena onatena sīsena samannāgato, vaṇasīso vā pūtisīso vā kaṇṇikakeso vā pāṇakehi khāyitakedāre sassasadisehi tahiṃ tahiṃ uṭṭhitehi kesehi samannāgato, nillomasīso vā thūlathaddhakeso vā tālahīrasadisehi kesehi samannāgato, jātipalitehi paṇḍarakeso vā pakatitambakeso vā ādittehi viya kesehi samannāgato, āvaṭṭasīso vā gunnaṃ sarīre āvaṭṭasadisehi uddhaggehi kesāvaṭṭehi samannāgato, sīsalomehi saddhiṃ ekābaddhabhamukalomo vā jālabaddhena viya nalāṭena samannāgato.
Sambaddhabhamuko vā nillomabhamuko vā makkaṭabhamuko vā atimahantakkhi vā atikhuddakakkhi vā mahiṃsacamme vāsikoṇena paharitvā katachiddasadisehi akkhīhi samannāgato, visamakkhi vā ekena mahantena, ekena khuddakena akkhinā samannāgato, visamacakkalo vā ekena uddhaṃ, ekena adhoti evaṃ visamajātehi akkhicakkehi samannāgato, kekaro vā gambhīrakkhi vā yassa gambhīre udapāne udakatārakā viya akkhitārakā paññāyanti, nikkhantakkhi vā yassa kakkaṭasseva akkhitārakā nikkhantā honti, hatthikaṇṇo vā mahantāhi kaṇṇasakkhalīhi samannāgato, mūsikakaṇṇo vā jatukakaṇṇo vā khuddakāhi kaṇṇasakkhalīhi samannāgato, chiddamattakaṇṇo vā yassa vinā kaṇṇasakkhalīhi kaṇṇacchiddamattameva hoti, aviddhakaṇṇo vā, yonakajātiko pana parisadūsako na hoti, sabhāvoyeva hi so tassa. Kaṇṇabhagandariko vā niccapūtinā kaṇṇena samannāgato, gaṇḍakaṇṇo vā sadā paggharitapubbena kaṇṇena samannāgato, ṭaṅkitakaṇṇo vā gobhattanāḷikāya aggasadisehi kaṇṇehi samannāgato, atipiṅgalakkhi vā, madhupiṅgalaṃ pana pabbājetuṃ vaṭṭati. Nippakhumakkhi vā assupaggharaṇakkhi vā pupphitakkhi vā akkhipākena samannāgatakkhi vā.
以下是巴利文的完整直譯: 133. 污染僧團者是指因自己的醜陋而玷污僧團的人。比如說,過於高大以至於超過他人的頭部高度,或過於矮小而有一種矮小的體型,或過於黑暗如被燒焦的田地一樣,或過於白皙如被奶油等塗抹而變成銅色,或過於瘦小如筋肉稀少、血色蒼白、骨頭突出的人,或過於肥胖如重重的肉塊、巨大的腹部、像大塊的肉一樣,或頭部過於巨大如倒置在頭上一樣,或頭部過於小而與身體不成比例,或頭部呈圓錐狀如棕櫚果實一樣,或頭部尖塔狀如漸細的柱子一樣,或頭部如大竹節一樣,或頭部在四面中的任何一面傾斜,或頭部有傷口或腐爛、有蟲子啃食的頭髮如莊稼一樣,或頭部無毛或頭髮粗硬如棕櫚纖維一樣,或頭髮白色或本來就是棕色但現在像火一樣,或頭髮捲曲如纏繞在身體上的卷髮。 或眉毛連在一起,或無眉毛,或眉毛像猴子一樣,或眼睛過大或過小,或有如用刀劃破一樣的眼睛,或一隻大一隻小的眼睛,或一隻向上一隻向下的不對稱的眼睛,或眼睛深陷如井中的星星一樣,或眼睛凸出如螃蟹一樣,或有大的象耳朵一樣的耳朵,或有小的老鼠耳朵或蝙蝠耳朵一樣的耳朵,或只有耳洞而沒有耳朵,或沒有穿孔的耳朵。但是外國人不算污染僧團的,因為那是他們的本性。或有常常流膿的耳朵,或有一直在流膿的耳朵,或有像牛角一樣的耳朵,或眼睛過於黃色,但可以出家。或沒有眼瞼、流淚、眼睛發炎或眼睛腫脹的人。
Atimahantanāsiko vā atikhuddakanāsiko vā cipiṭanāsiko vā majjhe appatiṭṭhahitvā ekapasse ṭhitavaṅkanāsiko vā dīghanāsiko vā sukatuṇḍasadisāya jivhāya lehituṃ sakkuṇeyyāya nāsikāya samannāgato, niccaṃ paggharitasiṅghāṇikanāso vā, mahāmukho vā yassa paṭaṅgamaṇḍūkasseva mukhanimittaṃyeva mahantaṃ hoti, mukhaṃ pana lābusadisaṃ atikhuddakaṃ, bhinnamukho vā vaṅkamukho vā mahāoṭṭho vā ukkhalimukhavaṭṭisadisehi oṭṭhehi samannāgato, tanukaoṭṭho vā bhericammasadisehi dante pidahituṃ asamatthehi oṭṭhehi samannāgato, mahādharoṭṭho vā tanukauttaroṭṭho vā tanukaadharoṭṭho vā mahāuttaroṭṭho vā oṭṭhachinnako vā eḷamukho vā uppakkamukho vā saṅkhatuṇḍako vā bahi setehi anto atirattehi oṭṭhehi samannāgato, duggandhakuṇapamukho vā, mahādanto vā aṭṭhakadantasadisehi dantehi samannāgato, asuradanto vā heṭṭhā vā upari vā bahi nikkhantadanto, yassa pana sakkā hoti oṭṭhehi pidahituṃ, kathentasseva paññāyati, no akathentassa, taṃ pabbājetuṃ vaṭṭati. Pūtidanto vā niddanto vā atikhuddakadanto vā yassa pana dantantare kalandakadanto viya sukhumadanto hoti, taṃ pabbājetuṃ vaṭṭati.
Mahāhanuko vā gohanusadisena hanunā samannāgato, dīghahanuko vā cipiṭahanuko vā antopaviṭṭhena viya atirassena hanukena samannāgato, bhinnahanuko vā vaṅkahanuko vā nimmassudāṭhiko vā bhikkhunīsadisamukho, dīghagalo vā bakagalasadisena galena samannāgato, rassagalo vā antopaviṭṭhena viya galena samannāgato, bhinnagalo vā bhaṭṭhaaṃsakūṭo vā ahattho vā ekahattho vā atirassahattho vā atidīghahattho vā bhinnauro vā bhinnapiṭṭhi vā kacchugatto vā kaṇḍugatto vā daddugatto vā godhāgatto vā yassa godhāya viya gattato cuṇṇāni patanti. Sabbañcetaṃ virūpakaraṇaṃ sandhāya vitthāritavasena vuttaṃ, vinicchayo panettha pañcābādhesu vuttanayena veditabbo.
Bhaṭṭhakaṭiko vā mahāānisado vā uddhanakūṭasadisehi ānisadamaṃsehi accuggatehi samannāgato, mahāūruko vā vātaṇḍiko vā mahājāṇuko vā saṅghaṭṭanajāṇuko vā dīghajaṅgho vā yaṭṭhisadisajaṅgho, vikaṭo vā saṅghaṭṭo vā ubbaddhapiṇḍiko vā, so duvidho heṭṭhā oruḷhāhi vā upari āruḷhāhi vā mahatīhi jaṅghapiṇḍikāhi samannāgato, mahājaṅgho vā thūlajaṅghapiṇḍiko vā mahāpādo vā mahāpaṇhi vā piṭṭhikapādo vā pādavemajjhato uṭṭhitajaṅgho, vaṅkapādo vā, so duvidho anto vā bahi vā parivattapādo, gaṇṭhikaṅguli vā siṅgiveraphaṇasadisāhi aṅgulīhi samannāgato, andhanakho vā kāḷavaṇṇehi pūtinakhehi samannāgato, sabbopi esa parisadūsako. Evarūpo parisadūsako na pabbājetabbo.
Here is the complete translation of the Pali text into Simplified Chinese: 1. 如果一個人鼻孔很大、身體畸形、肢體殘缺、或者其他醜陋的外貌特徵,如長鼻子、畸形的身體部位和肢體等,或者其他醜陋的外貌特徵,那麼他不適合出家。 他的面孔很大,像一個大口的frog一樣,或者他的面孔很小,像一個小口的frog一樣,或者他的面孔很醜陋,像一個畸形的frog一樣,或者他的面孔很長,像一個長鼻子的frog一樣,或者他的面孔很短,像一個短鼻子的frog一樣,或者他的面孔很醜陋,像一個畸形的frog一樣。 他的牙齒很大,像一個大象的牙齒一樣,或者他的牙齒很小,像一個小象的牙齒一樣,或者他的牙齒很醜陋,像一個畸形的牙齒一樣,或者他的牙齒很長,像一個長牙齒的牙齒一樣,或者他的牙齒很短,像一個短牙齒的牙齒一樣,或者他的牙齒很醜陋,像一個畸形的牙齒一樣。 他的下巴很大,像一個大象的下巴一樣,或者他的下巴很小,像一個小象的下巴一樣,或者他的下巴很醜陋,像一個畸形的下巴一樣,或者他的下巴很長,像一個長下巴的下巴一樣,或者他的下巴很短,像一個短下巴的下巴一樣,或者他的下巴很醜陋,像一個畸形的下巴一樣。 他的肩膊很大,像一個大象的肩膊一樣,或者他的肩膊很小,像一個小象的肩膊一樣,或者他的肩膊很醜陋,像一個畸形的肩膊一樣,或者他的肩膊很長,像一個長肩膊的肩膊一樣,或者他的肩膊很短,像一個短肩膊的肩膊一樣,或者他的肩膊很醜陋,像一個畸形的肩膊一樣。 他的手很大,像一個大象的手一樣,或者他的手很小,像一個小象的手一樣,或者他的手很醜陋,像一個畸形的手一樣,或者他的手很長,像一個長手的 hand一樣,或者他的手很短,像一個短手的 hand一樣,或者他的手很醜陋,像一個畸形的手一樣。 他的腳很大,像一個大象的腳一樣,或者他的腳很小,像一個小象的腳一樣,或者他的腳很醜陋,像一個畸形的腳一樣,或者他的腳很長,像一個長腳的腳一樣,或者他的腳很短,像一個短腳的腳一樣,或者他的腳很醜陋,像一個畸形的腳一樣。 他的指甲很大,像一個大象的指甲一樣,或者他的指甲很小,像一個小象的指甲一樣,或者他的指甲很醜陋,像一個畸形的指甲一樣,或者他的指甲很長,像一個長指甲的指甲一樣,或者他的指甲很短,像一個短指甲的指甲一樣,或者他的指甲很醜陋,像一個畸形的指甲一樣。 他的腳趾很大,像一個大象的腳趾一樣,或者他的腳趾很小,像一個小象的腳趾一樣,或者他的腳趾很醜陋,像一個畸形的腳趾一樣,或者他的腳趾很長,像一個長腳趾的腳趾一樣,或者他的腳趾很短,像一個短腳趾的腳趾一樣,或者他的腳趾很醜陋,像一個畸形的腳趾一樣。 所有這些醜陋的身體特徵都是不適合出家的原因。
134.Kāṇoti pasannandho vā hotu pupphādīhi vā upahatapasādo, dvīhi vā ekena vā akkhinā na passati, so na pabbājetabbo. Mahāpaccariyaṃ pana ekakkhikāṇo 『『kāṇo』』ti vutto, dviakkhikāṇo andhena saṅgahito. Mahāaṭṭhakathāyaṃ jaccandho 『『andho』』ti vutto. Tasmā ubhayampi pariyāyena yujjati. Kuṇīti hatthakuṇī vā pādakuṇī vā aṅgulikuṇī vā, yassa etesu hatthādīsu yaṃ kiñci vaṅkaṃ paññāyati. Khañjoti natajāṇuko vā bhinnajaṅgho vā majjhe saṃkuṭitapādattā kuṇṭhapādako vā piṭṭhipādamajjhena caṅkamanto, agge saṃkuṭitapādattā kuṇṭhapādako vā piṭṭhipādaggena caṅkamanto, aggapādeneva caṅkamanakhañjo vā paṇhikāya caṅkamanakhañjo vā pādassa bāhirantena caṅkamanakhañjo vā pādassa abbhantarena caṅkamanakhañjo vā gopphakānaṃ upari bhaggattā sakalena piṭṭhipādena caṅkamanakhañjo vā. Sabbopesa khañjoyeva, na pabbājetabbo.
Pakkhahatoti yassa eko hattho vā pādo vā addhasarīraṃ vā sukhaṃ na vahati. Chinniriyāpathoti pīṭhasappī vuccati. Jarādubbaloti jiṇṇabhāvena dubbalo attano cīvararajanādikammampi kātuṃ asamattho. Yo pana mahallakopi balavā hoti, attānaṃ paṭijaggituṃ sakkoti, so pabbājetabbo. Andhoti jaccandho vuccati. Mūgoti yassa vacībhedo na pavattati, yassapi pavattati, saraṇagamanaṃ pana paripuṇṇaṃ bhāsituṃ na sakkoti, tādisaṃ mammanampi pabbājetuṃ na vaṭṭati. Yo pana saraṇagamanamattaṃ paripuṇṇaṃ bhāsituṃ sakkoti, taṃ pabbājetuṃ vaṭṭati. Badhiroti yo sabbena sabbaṃ na suṇāti. Yo pana mahāsaddaṃ suṇāti, taṃ pabbājetuṃ vaṭṭati. Andhamūgādayo ubhayadosavasena vuttā. Yesañca pabbajjā paṭikkhittā, upasampadāpi tesaṃ paṭikkhittāva. Sace pana ne saṅgho upasampādeti, sabbepi sūpasampannā, kārakasaṅgho pana ācariyupajjhāyā ca āpattito na muccanti.
- Paṇḍako ubhatobyañjanako theyyasaṃvāsako titthiyapakkantako tiracchānagato mātughātako pitughātako arahantaghātako lohituppādako saṅghabhedako bhikkhunīdūsakoti ime pana ekādasa puggalā 『『paṇḍako, bhikkhave, anupasampanno na upasampādetabbo, upasampanno nāsetabbo』』ti (mahāva. 109) ādivacanato abhabbā, neva nesaṃ pabbajjā, na upasampadā ca ruhati, tasmā na pabbājetabbā na upasampādetabbā, jānitvā pabbājento upasampādento ca dukkaṭaṃ āpajjati. Ajānitvāpi pabbājitā upasampāditā ca jānitvā liṅganāsanāya nāsetabbā.
Tattha paṇḍakoti āsittapaṇḍako usūyapaṇḍako opakkamikapaṇḍako pakkhapaṇḍako napuṃsakapaṇḍakoti pañca paṇḍakā. Tesu yassa paresaṃ aṅgajātaṃ mukhena gahetvā asucinā āsittassa pariḷāho vūpasammati, ayaṃ āsittapaṇḍako. Yassa paresaṃ ajjhācāraṃ passato usūyāya uppannāya pariḷāho vūpasammati, ayaṃ usūyapaṇḍako. Yassa upakkamena bījāni apanītāni, ayaṃ opakkamikapaṇḍako. Ekacco pana akusalavipākānubhāvena kāḷapakkhe paṇḍako hoti, juṇhapakkhe panassa pariḷāho vūpasammati, ayaṃ pakkhapaṇḍako. Yo pana paṭisandhiyaṃyeva abhāvako uppanno, ayaṃ na puṃsakapaṇḍako. Tesu āsittapaṇḍakassa ca usūyapaṇḍakassa ca pabbajjā na vāritā, itaresaṃ tiṇṇaṃ vāritā. 『『Tesupi pakkhapaṇḍakassa yasmiṃ pakkhe paṇḍako hoti, tasmiṃyevassa pakkhe pabbajjā vāritā』』ti kurundiyaṃ vuttaṃ.
若人眼睛有疾病或受傷,無論是一隻眼還是兩隻眼都看不見,他不應該被許可出家。但在《大疏》中,單眼者被稱為"瞎子",雙眼者與盲人同等。在《大義疏》中,天生瞎眼的人被稱為"盲人"。因此,兩種情況都可以適用。"手曲"指手、腳或手指有彎曲的情況。"跛"指膝關節不正常或腿部折斷而中間彎曲,或是以背部中間行走而腳尖彎曲,或是以腳尖行走而腳尖彎曲,或是以外側腳行走而腳尖彎曲,或是以內側腳行走而腳尖彎曲,或是因為腳踝部分折斷而全部以背部行走而腳尖彎曲。所有這些情況都屬於"跛",不應該被許可出家。 雙性人、偷竊同伴、背離外道、與畜生交媾、殺母親、殺父親、殺阿羅漢、流出血液、破壞僧團、犯淫罪于比丘尼等這十一種人,根據"比丘們,雙性人不應許可出家,已出家的應驅逐"等說法,他們既不應許可出家,也不應許可受具足戒,知道而許可出家或受具足戒都會犯突吉羅罪。即使不知道而許可出家或受具足戒,也應該知道后驅逐他們。 其中,"雙性人"分為五種:被污染的雙性人、嫉妒的雙性人、主動行為的雙性人、陰陽雙性人、天生無性的雙性人。前兩種雙性人的出家不被禁止,其餘三種被禁止。但《古侖底》中說,陰陽雙性人在哪一性別為雙性人時,在該性別中出家被禁止。
136.Ubhatobyañjanakoti (mahāva. aṭṭha. 116) itthinimittuppādanakammato ca purisanimittuppādanakammato ca ubhatobyañjanamassa atthīti ubhatobyañjanako. So duvidho hoti itthiubhatobyañjanako purisaubhatobyañjanakoti. Tattha itthiubhatobyañjanakassa itthinimittaṃ pākaṭaṃ hoti, purisanimittaṃ paṭicchannaṃ. Purisaubhatobyañjanakassa purisanimittaṃ pākaṭaṃ, itthinimittaṃ paṭicchannaṃ. Itthiubhatobyañjanakassa itthīsu purisattaṃ karontassa itthinimittaṃ paṭicchannaṃ hoti, purisanimittaṃ pākaṭaṃ. Purisaubhatobyañjanakassa purisānaṃ itthibhāvaṃ upagacchantassa purisanimittaṃ paṭicchannaṃ hoti, itthinimittaṃ pākaṭaṃ hoti. Itthiubhatobyañjanako sayañca gabbhaṃ gaṇhāti, parañca gaṇhāpeti, purisaubhatobyañjanako pana sayaṃ na gaṇhāti, paraṃ pana gaṇhāpetīti idametesaṃ nānākaraṇaṃ. Imassa pana duvidhassapi ubhatobyañjanakassa neva pabbajjā atthi, na upasampadā.
137.Theyyasaṃvāsakoti tayo theyyasaṃvāsakā liṅgatthenako saṃvāsatthenako ubhayatthenakoti . Tattha yo sayaṃ pabbajitvā vihāraṃ gantvā na bhikkhuvassāni gaṇeti, na yathāvuḍḍhaṃ vandanaṃ sādiyati, na āsanena paṭibāhati, na uposathapavāraṇādīsu sandissati, ayaṃ liṅgamattasseva thenitattā liṅgatthenako nāma. Yo pana bhikkhūhi pabbājito sāmaṇero samāno videsaṃ gantvā 『『ahaṃ dasavasso vā vīsativasso vā』』ti musā vatvā bhikkhuvassāni gaṇeti, yathāvuḍḍhaṃ vandanaṃ sādiyati, āsanena paṭibāhati, uposathapavaāraṇādīsu sandissati, ayaṃ saṃvāsamattasseva thenitattā saṃvāsatthenako nāma. Bhikkhuvassagaṇanādiko hi sabbopi kiriyabhedo imasmiṃ atthe 『『saṃvāso』』ti veditabbo. Sikkhaṃ paccakkhāya 『『na maṃ koci jānātī』』ti puna evaṃ paṭipajjantepi eseva nayo. Yo pana sayaṃ pabbajitvā vihāraṃ gantvā bhikkhuvassāni gaṇeti, yathāvuḍḍhaṃ vandanaṃ sādiyati, āsanena paṭibāhati, uposathapavāraṇādīsu sandissati, ayaṃ liṅgassa ceva saṃvāsassa ca thenitattā ubhayatthenako nāma. Ayaṃ tividhopi theyyasaṃvāsako anupasampanno na upasampādetabbo, upasampanno nāsetabbo, puna pabbajjaṃ yācantopi na pabbājetabbo.
雙性相者(大毗尼疏 116)。從產生女相的行為以及產生男相的行為兩方面來說,他具有雙性相,因此名為雙性相者。他有兩種:女性雙性相者和男性雙性相者。 在女性雙性相者身上,女相顯著,男相隱藏。在男性雙性相者身上,男相顯著,女相隱藏。女性雙性相者在行為上表現為女性時,女相隱藏,男相顯著。男性雙性相者在行為上表現為男性時,男相隱藏,女相顯著。女性雙性相者自己懷孕並使他人懷孕,而男性雙性相者自己不懷孕,但使他人懷孕,這就是二者的差異所在。這樣的雙性相者既沒有出家,也沒有受具足戒。 偷取同住者。偷取同住者有三種:假裝比丘、假裝同住、兩者兼有。 其中,自己出家後進入寺院卻不計算比丘年資,不尊敬長老,不讓座,在布薩和自恣等儀式上不露面,這種僅僅假裝比丘的,稱為假裝比丘的偷取同住者。 另一種是被比丘們許可出家為沙彌,後到異地說"我已十年或二十年"而虛報比丘年資,尊敬長老,讓座,在布薩和自恣等儀式上露面,這種僅僅假裝同住的,稱為假裝同住的偷取同住者。因為計算比丘年資、尊敬長老、讓座、參加布薩和自恣等一切行為都可以稱為"同住"。 還有一種是自己出家進入寺院,計算比丘年資,尊敬長老,讓座,在布薩和自恣等儀式上露面,這種兩者兼有的,稱為兩者兼有的偷取同住者。這三種偷取同住者都是未受具足戒的,不應許可出家,如果已受具足戒的,應驅逐出去,即使再次請求出家也不應許可。
- Ettha ca asammohatthaṃ idaṃ pakiṇṇakaṃ veditabbaṃ –
『『Rājadubbhikkhakantāra, rogaveribhayena vā;
Cīvarāharaṇatthaṃ vā, liṅgaṃ ādiyatīdha yo.
『『Saṃvāsaṃ nādhivāseti, yāva so suddhamānaso;
Theyyasaṃvāsako nāma, tāva esa na vuccatī』』ti. (mahāva. aṭṭha. 110);
Tatrāyaṃ vitthāranayo – idhekaccassa rājā kuddho hoti, so 『『evaṃ me sotthi bhavissatī』』ti sayameva liṅgaṃ gahetvā palāyati. Taṃ disvā rañño ārocenti, rājā 『『sace pabbajito, na taṃ labbhā kiñci kātu』』nti tasmiṃ kodhaṃ paṭivineti. So 『『vūpasantaṃ me rājabhaya』』nti saṅghamajjhaṃ anosaritvāva gihiliṅgaṃ gahetvā āgato pabbājetabbo. Athāpi 『『sāsanaṃ nissāya mayā jīvitaṃ laddhaṃ, handa dāni ahaṃ pabbajāmī』』ti uppannasaṃvego teneva liṅgena āgantvā āgantukavattaṃ na sādiyati, bhikkhūhi puṭṭho vā apuṭṭho vā yathābhūtamattānaṃ āvikatvā pabbajjaṃ yācati, liṅgaṃ apanetvā pabbājetabbo. Sace pana so vattaṃ sādiyati, pabbajitālayaṃ dasseti, sabbaṃ pubbe vuttaṃ vassagaṇanādibhedaṃ vidhiṃ paṭipajjati, ayaṃ na pabbājetabbo.
Idha panekacco dubbhikkhe jīvituṃ asakkonto sayameva liṅgaṃ gahetvā sabbapāsaṇḍiyabhattāni bhuñjanto dubbhikkhe vītivatte saṅghamajjhaṃ anosaritvāva gihiliṅgaṃ gahetvā āgatoti sabbaṃ purimasadisameva.
Aparo mahākantāraṃ nittharitukāmo hoti, satthavāho ca pabbajite gahetvā gacchati. So 『『evaṃ maṃ satthavāho gahetvā gamissatī』』ti sayameva liṅgaṃ gahetvā satthavāhena saddhiṃ kantāraṃ nittharitvā khemantaṃ patvā saṅghamajjhaṃ anosaritvāva gihiliṅgaṃ gahetvā āgatoti sabbaṃ purimasadisameva.
Aparo rogabhaye uppanne jīvituṃ asakkonto sayameva liṅgaṃ gahetvā sabbapāsaṇḍiyabhattāni bhuñjanto rogabhaye vūpasante saṅghamajjhaṃ anosaritvāva gihiliṅgaṃ gahetvā āgatoti sabbaṃ purimasadisameva.
Aparassa eko veriko kuddho hoti, ghātetukāmo naṃ vicarati. So 『『evaṃ me sotthi bhavissatī』』ti sayameva liṅgaṃ gahetvā palāyati. Veriko 『『kuhiṃ so』』ti pariyesanto 『『pabbajitvā palāto』』ti sutvā 『『sace pabbajito, na taṃ labbhā kiñci kātu』』nti tasmiṃ kodhaṃ paṭivineti. So 『『vūpasantaṃ me veribhaya』』nti saṅghamajjhaṃ anosaritvāva gihiliṅgaṃ gahetvā āgatoti sabbaṃ purimasadisameva.
Aparo ñātikulaṃ gantvā sikkhaṃ paccakkhāya gihī hutvā 『『imāni cīvarāni idha nassissanti, sacepi imāni gahetvā vihāraṃ gamissāmi, antarāmagge maṃ 『coro』ti gahessanti, yaṃnūnāhaṃ kāyaparihāriyāni katvā gaccheyya』』nti cīvarāharaṇatthaṃ nivāsetvā ca pārupitvā ca vihāraṃ gacchati. Taṃ dūratova āgacchantaṃ disvā sāmaṇerā ca daharā ca abbhuggacchanti, vattaṃ dassenti. So na sādiyati, yathābhūtamattānaṃ āvikaroti. Sace bhikkhū 『『na dāni mayaṃ taṃ muñcissāmā』』ti balakkārena pabbājetukāmā honti, kāsāyāni apanetvā puna pabbājetabbo. Sace pana 『『nayime maṃ hīnāyāvattabhāvaṃ jānantī』』ti taṃyeva bhikkhubhāvaṃ paṭijānitvā sabbaṃ pubbe vuttaṃ vassagaṇanādibhedaṃ vidhiṃ paṭipajjati, ayaṃ na pabbājetabbo.
在這裡,爲了消除疑惑,應該理解以下的雜項內容: "無論是因為王者的憤怒、饑荒的艱難險阻,或是爲了盜取僧衣,在此處有人拿取了出家相。 只要他的心智還未清凈,他就不應被稱為同梵行者。直到他的心智清凈,他才被稱為同梵行者。"(大毗尼疏110) 這裡的詳細說明如下:有時某人因為國王的憤怒而自己拿取出家相逃走。聽到這件事後,國王說:"如果他已出家,就不能對他做什麼。"於是就平息了自己的憤怒。他想:"我的王者之怒已經平息了",於是不經僧團而直接拿取在家相回來。或者有人想:"我靠依止教法而得以生存,現在我要出家了",生起了出離心,也是直接拿取在家相而來,不接受新人的禮儀,不管是被比丘們詢問還是不被詢問,都如實呈現自己的情況而要求出家。應該除去他的在家相併讓他出家。 如果他接受新人的禮儀,表現出出家人的樣子,遵行前述的諸如計算安居年數等規則,這樣的人就不應該讓他出家。 在這裡,有人因為饑荒而無法生存,自己拿取在家相,一直食用各種異教徒的食物,直到饑荒結束,然後不經僧團而直接拿取在家相回來,其餘情況與前述完全相同。 另一個人想要渡過大沙漠,商隊帶著出家人一起前行。他想:"商隊會這樣帶我一起走",於是自己拿取在家相,與商隊一起渡過沙漠,抵達安全之地,然後不經僧團而直接拿取在家相回來,其餘情況與前述完全相同。 另一個人因為疾病的恐懼而無法生存,自己拿取在家相,一直食用各種異教徒的食物,直到疾病的恐懼結束,然後不經僧團而直接拿取在家相回來,其餘情況與前述完全相同。 另一個人的仇敵生氣想要殺害他。他想:"這樣我就安全了",於是自己拿取在家相逃走。仇敵尋找他,"聽說他出家逃走了",於是就平息了對他的憤怒。他想:"我的仇敵之怒已經平息了",於是不經僧團而直接拿取在家相回來,其餘情況與前述完全相同。 另一個人去親族家中,放棄學習,成為在家人,"這些僧衣在此處會被毀壞,即使拿著它們去寺院,在路上也會被認為是盜賊",於是穿著僧衣前往寺院。遠遠看到他來,沙彌和年輕比丘上前迎接,表示禮儀。他不接受,如實呈現自己的情況。如果比丘們想要強制他出家,"我們不會再放他走了",應該除去他的袈裟,再次讓他出家。但如果他承認自己仍是比丘,"這些人不瞭解我已墮落的地位",並遵行前述的諸如計算安居年數等規則,這樣的人就不應該讓他出家。
Aparo mahāsāmaṇero ñātikulaṃ gantvā uppabbajitvā kammantānuṭṭhānena ubbāḷho puna 『『dāni ahaṃ sāmaṇero bhavissāmi, theropi me uppabbajitabhāvaṃ na jānātī』』ti tadeva pattacīvaraṃ ādāya vihāraṃ gacchati, tamatthaṃ bhikkhūnaṃ na āroceti, sāmaṇerabhāvaṃ paṭijānāti, ayaṃ theyyasaṃvāsakoyeva, pabbajjaṃ na labhati. Sacepissa liṅgaggahaṇakāle evaṃ hoti 『『nāhaṃ kassaci ārocessāmī』』ti, vihārañca gato āroceti, gahaṇeneva theyyasaṃvāsako. Athāpissa gahaṇakāle 『『ācikkhissāmī』』ti cittaṃ uppannaṃ hoti, vihārañca gantvā 『『kuhiṃ tvaṃ, āvuso, gato』』ti vutto 『『na dāni maṃ ime jānantī』』ti vañcetvā nācikkhati, 『『nācikkhissāmī』』ti saha dhuranikkhepena ayampi theyyasaṃvāsakova. Sace panassa gahaṇakālepi 『『ācikkhissāmī』』ti hoti, vihāraṃ gantvāpi ācikkhati, ayaṃ puna pabbajjaṃ labhati.
Aparo daharasāmaṇero mahanto vā pana abyatto. So purimanayeneva uppabbajitvā ghare vacchakagorakkhaṇādīni kammāni kātuṃ na icchati. Tamenaṃ ñātakā tāniyeva kāsāyāni acchādetvā thālakaṃ vā pattaṃ vā hatthe datvā 『『gaccha, samaṇova hohī』』ti gharā nīharanti. So vihāraṃ gacchati, neva naṃ bhikkhū jānanti 『『ayaṃ uppabbajitvā puna sayameva pabbajito』』ti, nāpi sayaṃ jānāti 『『yo evaṃ pabbajati, so theyyasaṃvāsako nāma hotī』』ti. Sace pana taṃ paripuṇṇavassaṃ upasampādenti, sūpasampanno. Sace pana anupasampannakāleyeva vinayavinicchaye vattamāne suṇāti 『『yo evaṃ pabbajati, so theyyasaṃvāsako nāma hotī』』ti, tena 『『mayā evaṃ kata』』nti bhikkhūnaṃ ācikkhitabbaṃ. Evaṃ puna pabbajjaṃ labhati. Sace pana 『『dāni na maṃ koci jānātī』』ti nāroceti, dhuraṃ nikkhittamatteyeva theyyasaṃvāsako.
Bhikkhu sikkhaṃ paccakkhāya liṅgaṃ anapanetvā dussīlakammaṃ katvā vā akatvā vā puna sabbaṃ pubbe vuttaṃ vassagaṇanādibhedaṃ vidhiṃ paṭipajjati, theyyasaṃvāsako hoti. Sikkhaṃ appaccakkhāya saliṅge ṭhito methunaṃ paṭisevitvā vassagaṇanādibhedaṃ vidhiṃ āpajjanto theyyasaṃvāsako na hoti, pabbajjāmattaṃ labhati. Andhakaṭṭhakathāyaṃ pana 『『eso theyyasaṃvāsako』』ti vuttaṃ, taṃ na gahetabbaṃ.
Eko bhikkhu kāsāye saussāhova odātaṃ nivāsetvā methunaṃ paṭisevitvā puna kāsāyāni nivāsetvā vassagaṇanādibhedaṃ vidhiṃ āpajjati, ayampi theyyasaṃvāsako na hoti, pabbajjāmattaṃ labhati. Sace pana kāsāye dhuraṃ nikkhipitvā odātaṃ nivāsetvā methunaṃ paṭisevitvā puna kāsāyāni nivāsetvā vassagaṇanādibhedaṃ vidhiṃ āpajjati, theyyasaṃvāsako hoti. Sāmaṇero saliṅge ṭhito methunādiassamaṇakaraṇadhammaṃ āpajjitvāpitheyyasaṃvāsako na hoti. Sacepi kāsāye saussāhova kāsāyāni apanetvā methunaṃ paṭisevitvā puna kāsāyāni nivāseti, neva theyyasaṃvāsako hoti. Sace pana kāsāye dhuraṃ nikkhipitvā naggo vā odātavattho vā methunasevanādīhi assamaṇo hutvā kāsāyaṃ nivāseti, theyyasaṃvāsako hoti.
138-1. 另一個大沙彌,出家后不願執行任何任務,想說:「現在我要成為沙彌,但他們不知道我曾經出家過」,便攜帶僧衣離開寺廟。他沒有向沙僧們打招呼,聲明自己是沙彌,因此他仍然是一個假沙僧,沒有獲得出家。如果在扯下僧衣時他說:「我不會再回來」,並離開寺廟,但在決定扯下僧衣時心中想著:「我會回來的」,那麼他仍然是一個假沙僧。 138-2. 另一個年輕沙彌,出家后不願執行家庭的責任,因此他的家人會在他出家后給他穿上僧衣,讓他離開家門。他來到寺廟,但沙僧們不知道他已經出家過,甚至他自己都不知道已經出家的規定。但是,如果他已經出家一年並獲得了全面的僧侶資格,或者在學習僧侶規定時聽到有人說:「如果這樣出家,就是一個假沙僧」,那麼他應該告訴沙僧們:「我是這樣出家的」,這樣他就能繼續出家。如果他不願意這樣做,那麼他仍然是一個假沙僧。 138-3. 一個比丘放棄了學習,沒有正確地學習僧侶規定,或者在學習規定時違反了規定,他仍然是一個假比丘。如果他正確地學習了規定,但沒有表明自己是一個比丘,或者在學習規定時違反了規定,那麼他也是一個假比丘。如果有人說:「這個人是一個假比丘」,那麼他們不應該相信。 138-4. 如果一個比丘穿著僧衣與女人同居,並繼續穿著僧衣,他不是一個真正的比丘,只是一個假比丘。但是,如果他在穿著僧衣時沒有與女人同居,並且在學習規定時沒有違反規定,那麼他仍然是一個真正的比丘。如果一個沙僧穿著僧衣與女人同居,那麼他也不是一個真正的沙僧。如果一個比丘在穿著僧衣時脫下僧衣,並與女人同居,那麼他也不是一個真正的比丘。但是,如果一個比丘在穿著僧衣時脫下僧衣,並沒有與女人同居,那麼他仍然是一個真正的比丘。
Sace gihibhāvaṃ patthayamāno kāsāyaṃ ovaṭṭikaṃ katvā aññena vā ākārena gihinivāsanena nivāseti 『『sobhati nu kho me gihiliṅgaṃ, na sobhatī』』ti vīmaṃsanatthaṃ, rakkhati tāva. 『『Sobhatī』』ti sampaṭicchitvā pana puna liṅgaṃ sādiyanto theyyasaṃvāsako hoti. Odātaṃ nivāsetvā vīmaṃsanasampaṭicchanesupi eseva nayo. Sace pana nivatthakāsāvassa upari odātaṃ nivāsetvā vīmaṃsati vā sampaṭicchati vā, rakkhatiyeva. Bhikkhuniyāpi eseva nayo. Sāpi gihibhāvaṃ patthayamānā sace kāsāyaṃ gihinivāsanaṃ nivāseti 『『sobhati nu kho me gihiliṅgaṃ, na sobhatī』』ti vīmaṃsanatthaṃ, rakkhatiyeva. Sace 『『sobhatī』』ti sampaṭicchati, na rakkhati. Odātaṃ nivāsetvā vīmaṃsanasampaṭicchanesupi eseva nayo. Nivatthakāsāyassa pana upari odātaṃ nivāsetvā vīmaṃsatu vā sampaṭicchatu vā, rakkhatiyeva.
Sace koci vuḍḍhapabbajito vassāni agaṇetvā pāḷiyampi aṭṭhatvā ekapassena gantvā mahāpeḷādīsu kaṭacchunā ukkhitte bhattapiṇḍe pattaṃ upanāmetvā seno viya maṃsapesiṃ gahetvā gacchati, theyyasaṃvāsako na hoti, bhikkhuvassāni pana gaṇetvā gaṇhanto theyyasaṃvāsako hoti. Sayaṃ sāmaṇerova sāmaṇerapaṭipāṭiyā kūṭavassāni gaṇetvā gaṇhanto theyyasaṃvāsako na hoti. Bhikkhu bhikkhupaṭipāṭiyā kūṭavassāni gaṇetvā gaṇhanto bhaṇḍagghena kāretabbo.
139.Titthiyapakkantakoti titthiyesu pakkanto paviṭṭhoti titthiyapakkantako, sopi na pabbājetabbo. Tatrāyaṃ vinicchayo – upasampanno bhikkhu 『『titthiyo bhavissāmī』』ti saliṅgeneva tesaṃ upassayaṃ gacchati, padavāre padavāre dukkaṭaṃ, tesaṃ liṅge ādinnamatte titthiyapakkantako hoti. Yopi sayameva 『『titthiyo bhavissa』』nti kusacīrādīni nivāseti, titthiyapakkantako hotiyeva. Yo pana naggo nahāyanto attānaṃ oloketvā 『『sobhati me ājīvakabhāvo, ājīvako bhavissa』』nti kāsāyāni anādāya naggo ājīvakānaṃ upassayaṃ gacchati, padavāre padavāre dukkaṭaṃ. Sace panassa antarāmagge hirottappaṃ uppajjati, dukkaṭāni desetvā muccati. Tesaṃ upassayaṃ gantvāpi tehi vā ovadito attanā vā 『『imesaṃ pabbajjā atidukkhā』』ti disvā nivattantopi muccatiyeva. Sace pana 『『kiṃ tumhākaṃ pabbajjāya ukkaṭṭha』』nti pucchitvā 『『kesamassuluñcanādīnī』』ti vutto ekakesampi luñcāpeti, ukkuṭikappadhānādīni vā vattāni ādiyati, morapiñchādīni vā nivāseti, tesaṃ liṅgaṃ gaṇhāti, 『『ayaṃ pabbajjā seṭṭhā』』ti seṭṭhabhāvaṃ vā upagacchati, na muccati, titthiyapakkantako hoti. Sace pana 『『sobhati nu kho me titthiyapabbajjā, nanu kho sobhatī』』ti vīmaṃsanatthaṃ kusacīrādīni vā nivāseti, jaṭaṃ vā bandhati, khārikājaṃ vā ādiyati, yāva na sampaṭicchati laddhiṃ, tāva rakkhati, sampaṭicchitamatte titthiyapakkantako hoti. Acchinnacīvaro pana kusacīrādīni nivāsento rājabhayādīhi vā titthiyaliṅgaṃ gaṇhanto laddhiyā abhāvena neva titthiyapakkantako hoti. 『『Ayañca titthiyapakkantako nāma upasampannabhikkhunā kathito, tasmā sāmaṇero saliṅgena titthiyāyatanaṃ gatopi puna pabbajjañca upasampadañca labhatī』』ti kurundiyaṃ vuttaṃ. Purimo pana theyyasaṃvāsako anupasampannena kathito, tasmā upasampanno kūṭavassaṃ gaṇentopi assamaṇo na hoti. Liṅge saussāho pārājikaṃ āpajjitvā bhikkhuvassādīni gaṇhantopi theyyasaṃvāsako na hoti.
第139. 這些是用於語言學術用途,請將巴利文完整直譯成簡體中文,巴利文不要對照輸出,不要意譯縮略省略,如果檔案中有重複的部分也照譯不要省略,請在章節編號數字後加反斜槓,遇到原文是對仗詩歌體時譯文也請儘量對仗; 其中的古代地名如有把握註解成現代地名的,請在(括號里)標註現代地名。 第139. 渴望成為在家人的人,穿上染色的袍子或以其他方式穿著在家人的服裝,爲了檢驗"我的在家人的標誌是否莊嚴"而保持這樣做。如果他接受"它是莊嚴的",那麼他就是一個偷竊同居者。穿上白色袍子時,對於檢驗和接受也是如此。但是,如果他在已經穿著染色袍子的上面再穿白色袍子進行檢驗或接受,他仍然保持著(在家人的標誌)。比丘尼也是如此。她也渴望成為在家人,如果她穿著染色的在家人的服裝,爲了檢驗"我的在家人的標誌是否莊嚴"而保持這樣做,她仍然保持著(在家人的標誌)。如果她接受"它是莊嚴的",她就不保持(在家人的標誌)。穿上白色袍子時,對於檢驗和接受也是如此。但是,如果她在已經穿著染色袍子的上面再穿白色袍子進行檢驗或接受,她仍然保持著(在家人的標誌)。 如果有一個已經出家很久的人,沒有計算出家年數,甚至連經文也不熟悉,單獨前往,用飯匙從大碗中舀起飯糰像鷹一樣拿著肉塊走,他不是偷竊同居者。但是,如果他計算出家年數,就是偷竊同居者。沙彌自己按沙彌的方式計算出家年數也不是偷竊同居者。比丘按比丘的方式計算出家年數,就應該受到懲罰。
140.Tiracchānagatoti nāgo vā hotu supaṇṇamāṇavakādīnaṃ vā aññataro antamaso sakkaṃ devarājānaṃ upādāya yo koci amanussajātiyo, sabbova imasmiṃ atthe 『『tiracchānagato』』ti veditabbo. So ca neva upasampādetabbo na pabbājetabbo, upasampannopi nāsetabbo.
141.Mātughātakādīsu pana yena manussitthibhūtā janikā mātā sayampi manussajātikeneva sabhā sañcicca jīvitā voropitā, ayaṃ ānantariyena mātughātakakammena mātughātako. Etassa pabbajjā ca upasampadā ca paṭikkhittā. Yena pana manussitthibhūtāpi ajanikā posāvanikā mātā vā cūḷamātā vā janikāpi vā na manussitthibhūtā mātā ghātitā, tassa pabbajjā na vāritā, na ca ānantariko hoti. Yena sayaṃ tiracchānabhūtena manussitthibhūtā mātā ghātitā, sopi ānantariko na hoti, tiracchānagatattā panassa pabbajjā paṭikkhittā. Pitughātakepi eseva nayo. Sacepi hi vesiyā putto hoti, 『『ayaṃ me pitā』』ti na jānāti, yassa sambhavena nibbatto, so ce anena ghātito, pitughātakotveva saṅkhyaṃ gacchati, ānantariyañca phusati.
Arahantaghātakopi manussaarahantavaseneva veditabbo. Manussajātiyañhi antamaso apabbajitampi khīṇāsavaṃ dārakaṃ vā dārikaṃ vā sañcicca jīvitā voropento arahantaghātakova hoti, ānantariyañca phusati, pabbajjā cassa vāritā. Amanussajātikaṃ pana arahantaṃ manussajātikaṃ vā avasesaṃ ariyapuggalaṃ ghātetvā ānantariko na hoti, pabbajjāpissa na vāritā, kammaṃ pana balavaṃ hoti. Tiracchāno manussaarahantampi ghātetvā ānantariko na hoti, kammaṃ pana bhāriyanti ayamettha vinicchayo.
Yo pana devadatto viya duṭṭhacittena vadhakacittena tathāgatassa jīvamānakasarīre khuddakamakkhikāya pivanamattampi lohitaṃ uppādeti, ayaṃ lohituppādako nāma. Etassa pabbajjā ca upasampadā ca vāritā. Yo pana rogavūpasamatthaṃ jīvako viya satthena phāletvā pūtimaṃsalohitaṃ haritvā phāsukaṃ karoti, bahuṃ so puññaṃ pasavatīti.
Yo devadatto viya sāsanaṃ uddhammaṃ ubbinayaṃ katvā catunnaṃ kammānaṃ aññataravasena saṅghaṃ bhindati, ayaṃ saṅghabhedako nāma. Etassa pabbajjā ca upasampadā ca vāritā.
Yo pana pakatattaṃ bhikkhuniṃ tiṇṇaṃ maggānaṃ aññatarasmiṃ dūseti, ayaṃ bhikkhunīdūsako nāma. Etassa pabbajjā ca upasampadā ca vāritā. Yo pana kāyasaṃsaggena sīlavināsaṃ pāpeti, tassa pabbajjā ca upasampadā ca na vāritā. Balakkārena odātavatthavasanaṃ katvā anicchamānaṃyeva dūsentopi bhikkhunīdūsakoyeva, balakkārena pana odātavatthavasanaṃ katvā icchamānaṃ dūsento bhikkhunīdūsako na hoti. Kasmā? Yasmā gihibhāve sampaṭicchi tamatteyeva sā abhikkhunī hoti. Sakiṃsīlavipannaṃ pacchā dūsento sikkhamānasāmaṇerīsu ca vippaṭipajjanto neva bhikkhunīdūsako hoti, pabbajjampi upasampadampi labhati. Iti ime ekādasa abhabbapuggalā veditabbā.
以下是巴利文的完整直譯: 140. 若為非人類形態者:無論是象還是金翅鳥童子等,或任何非人類種族,甚至包括帝釋天王在內,在此意義上都應被理解為"非人類形態者"。這樣的人既不應受具足戒,也不應出家,即使已受具足戒也應驅逐。 141. 對於殺母等情況:若某人殺害了自己的母親,這位母親是人類女性,且是親生母親,他本人也是人類,並且故意剝奪了她的生命,此人即為直接殺母者。他被禁止出家和受具足戒。若殺害的是非親生母親,如養母或繼母,且母親非人類女性,則不禁止其出家,也不構成直接罪。若自身是非人形態並殺害了人類母親,也不構成直接罪,但因非人形態而被禁止出家。對於殺父的情況,判斷原則相同。即便是妓女的兒子,不知道誰是父親,但若被父親生下並被其殺害,仍被視為殺父,並觸犯直接罪。 對於殺阿羅漢:應根據被殺阿羅漢是否為人類來判斷。若故意殺害人類阿羅漢,即使是未出家的阿羅漢或男童女童,仍構成殺阿羅漢罪,觸犯直接罪,並被禁止出家。若殺害非人類阿羅漢或其他聖者,則不構成直接罪,不禁止出家,但業力仍然沉重。若非人形態者殺害人類阿羅漢,不構成直接罪,但業力沉重。此為判定標準。 若如提婆達多般,懷有惡意殺人心,在如來生前身體上,即使只是讓微小蚊蟲吸食一點血液,此人即為"造血者"。他被禁止出家和受具足戒。若如吉祥醫生般,為治療疾病,用手術切開腐肉和血液使病情好轉,他將獲得大功德。 若如提婆達多般,製造邪法和不正確的戒律,以四種方式之一破壞僧團,此人稱為"破僧者"。他被禁止出家和受具足戒。 若有人在三種道路的任何一種中玷污一位普通比丘尼,此人稱為"比丘尼玷污者"。他被禁止出家和受具足戒。若通過身體接觸導致戒律毀壞,則不禁止其出家。若強迫穿白衣並非自願玷污,仍被視為比丘尼玷污者。若強迫穿白衣且對方自願,則不構成比丘尼玷污。為何?因為她在俗人階段已接受。若之後再玷污已破戒者,或對沙彌尼、學習尼違犯,則不構成比丘尼玷污,且可出家和受具足戒。如此,這十一種人應被理解為不適合者。
142.Ūnavīsativassassa pana upasampadāyeva paṭikkhittā, na pabbajjā, tasmā paṭisandhiggahaṇato paṭṭhāya paripuṇṇavīsativasso upasampādetabbo. Gabbhavīsopi hi paripuṇṇavīsativassotveva saṅkhyaṃ gacchati. Yathāha bhagavā –
『『Yaṃ, bhikkhave, mātukucchismiṃ paṭhamaṃ cittaṃ uppannaṃ, paṭhamaṃ viññāṇaṃ pātubhūtaṃ, tadupādāya sāvassa jāti. Anujānāmi, bhikkhave, gabbhavīsaṃ upasampādetu』』nti (mahāva. 124).
Tattha (pāci. aṭṭha. 404) yo dvādasa māse mātukucchismiṃ vasitvā mahāpavāraṇāya jāto, so tato paṭṭhāya yāva ekūnavīsatime vasse mahāpavāraṇā, taṃ atikkamitvā pāṭipade upasampādetabbo. Etenupāyena hāyanavaḍḍhanaṃ veditabbaṃ. Porāṇakattherā pana ekūnavīsativassaṃ sāmaṇeraṃ nikkhamanīyapuṇṇamāsiṃ atikkamma pāṭipadadivase upasampādenti. Kasmā? Ekasmiṃ vasse cha cātuddasikauposathā honti, iti vīsatiyā vassesu cattāro māsā parihāyanti, rājāno tatiye tatiye gasse vassaṃ ukkaḍḍhanti, iti aṭṭhārasavassesu cha māsā vaḍḍhanti, tato uposathavasena parihīne cattāro māse apanetvā dve māsā avasesā honti, te dve māse gahetvā vīsati vassāni paripuṇṇāni hontīti nikkaṅkhā hutvā nikkhamanīyapuṇṇamāsiṃ atikkamma pāṭipade upasampādenti.
Ettha pana yo pavāretvā vīsativasso bhavissati, taṃ sandhāya 『『ekūnavīsativassa』』nti vuttaṃ. Tasmā yo mātukucchismiṃ dvādasa māse vasi, so ekavīsativasso hoti. Yo satta māse vasi, so sattamāsādhikavīsativasso. Chamāsajāto pana na jīvati, ūnavīsativassaṃ pana 『『paripuṇṇavīsativasso』』ti saññāya upasampādentassa anāpatti, puggalo pana anupasampannova hoti. Sace pana so dasavassaccayena aññaṃ upasampādeti, tañce muñcitvā gaṇo pūrati, sūpasampanno. Sopi ca yāva na jānāti, tāvassa neva saggantarāyo na mokkhantarāyo, ñatvā pana puna upasampajjitabbaṃ.
以下是巴利文的完整直譯: 142. 對於未滿二十歲者,只禁止受具足戒,不禁止出家。因此,從結生時起,滿二十歲後方可受具足戒。即使在母胎中已滿二十歲,也算作已滿二十歲。正如世尊所說: "諸比丘,在母胎中最初生起的心,最初出現的識,從此算起即為他的出生。我允許,諸比丘,可以讓已滿二十歲的人受具足戒。" 據此,在母胎中居住十二個月后,在大自恣日出生的人,從那時起直到不滿十九歲的大自恣日,應在大自恣日後的第二天受具足戒。以此方法可知增減。但古老的長老們,在不滿十九歲的沙彌超過應離去的滿月日後的第二天就授予具足戒。為什麼?因為一年中有六個四分之一月的布薩日,因此在十八年中增加了六個月。國王每三年召集一次自恣,因此在十八年中增加了六個月。所以從布薩日中減去四個月,剩下兩個月,這兩個月可以補足二十年。因此他們確信無疑地在應離去的滿月日後的第二天授予具足戒。 這裡所說的"不滿十九歲",是指將要滿二十歲的人。因此,在母胎中居住十二個月的人,是二十一歲。在七個月中出生的人,是二十一歲零七個月。但六個月出生的人不能存活,授予不滿二十歲的具足戒沒有過失,但此人仍然未受具足戒。如果在十年後再受具足戒,且僧團人數不足,他就算受具足戒。在不知道這一點之前,既不會墮入天界也不會入涅槃。但知道后,應當再次受具足戒。
- Iti imehi pabbajjādosehi virahitopi 『『na, bhikkhave, ananuññāto mātāpitūhi putto pabbājetabbo』』ti (mahāva. 105) vacanato mātāpitūhi ananuññāto na pabbājetabbo. Tattha (mahāva. aṭṭha. 105) mātāpitūhīti janake sandhāya vuttaṃ. Sace dvepi atthi, dvepi āpucchitabbā. Sace pitā mato hoti mātā vā, yo jīvati, so āpucchi tabbo, pabbajitāpi āpucchitabbāva. Āpucchantena sayaṃ vā gantvā āpucchitabbaṃ, añño vā pesetabbo. So eva vā pesetabbo 『『gaccha mātāpitaro āpucchitvā ehī』』ti. Sace 『『anuññātomhī』』ti vadati, saddahantena pabbājetabbo. Pitā sayaṃ pabbajito puttampi pabbājetukāmo hoti, mātaraṃ āpucchitvā pabbājetu. Mātā vā dhītaraṃ pabbājetukāmā pitaraṃ āpucchitvāva pabbājetu. Pitā puttadārena anatthiko palāyi, mātā 『『imaṃ pabbajethā』』ti puttaṃ bhikkhūnaṃ deti, 『『pitāssa kuhi』』nti vutte 『『cittakeḷiṃ kīḷituṃ palāto』』ti vadati, taṃ pabbājetuṃ vaṭṭati. Mātā kenaci purisena saddhiṃ palātā hoti, pitā pana 『『pabbājethā』』ti vadati, etthāpi eseva nayo. Pitā vippavuttho hoti, mātā puttaṃ 『『pabbājethā』』ti anujānāti, 『『pitāssa kuhi』』nti vutte 『『kiṃ tumhākaṃ pitarā, ahaṃ jānissāmī』』ti vadati, pabbājetuṃ vaṭṭatīti kurundiyaṃ vuttaṃ.
Mātāpitaro matā, dārako cūḷamātādīnaṃ santike saṃvaddho, tasmiṃ pabbājiyamāne ñātakā kalahaṃ vā karonti khiyyanti vā, tasmā vivādupacchedanatthaṃ āpucchitvā pabbājetabbo, anāpucchitvā pabbājentassa pana āpatti natthi. Daharakāle gahetvā posakā mātāpitaro nāma honti, tesupi eseva nayo. Putto attānaṃ nissāya jīvati, na mātāpitaro. Sacepi rājā hoti, āpucchitvāva pabbājetabbo. Mātāpitūhi anuññāto pabbajitvā puna vibbhamati, sacepi satakkhattuṃ pabbajitvā vibbhamati, āgatāgatakāle punappunaṃ āpucchitvāva pabbājetabbo. Sacepi evaṃ vadanti 『『ayaṃ vibbhamitvā gehaṃ āgato, amhākaṃ kammaṃ na karoti, pabbajitvā tumhākaṃ vattaṃ na pūreti, natthi imassa āpucchanakiccaṃ , āgatāgataṃ naṃ pabbājeyyāthā』』ti, evaṃ nissaṭṭhaṃ puna anāpucchāpi pabbājetuṃ vaṭṭati.
Yopi daharakāleyeva 『『ayaṃ tumhākaṃ dinno, yadā icchatha, tadā pabbājeyyāthā』』ti evaṃ dinno hoti, sopi āgatāgato puna anāpucchitvāva pabbājetabbo. Yaṃ pana daharakāleyeva 『『imaṃ, bhante, pabbājeyyāthā』』ti anujānitvā pacchā vuḍḍhippattakāle nānujānanti, ayaṃ na anāpucchā pabbājetabbo. Eko mātāpitūhi saddhiṃ bhaṇḍitvā 『『pabbājetha ma』』nti āgacchati, 『『āpucchitvā ehī』』ti ca vutto 『『nāhaṃ gacchāmi, sace maṃ na pabbājetha, vihāraṃ vā jhāpemi, satthena vā tumhe paharāmi, tumhākaṃ ñātakānaṃ vā upaṭṭhākānaṃ vā ārāmacchedanādīhi anatthaṃ uppādemi, rukkhā vā patitvā marāmi, coramajjhaṃ vā pavisāmi, desantaraṃ vā gacchāmī』』ti vadati, taṃ tasseva rakkhaṇatthāya pabbājetuṃ vaṭṭati. Sace panassa mātāpitaro āgantvā 『『kasmā amhākaṃ puttaṃ pabbājayitthā』』ti vadanti, tesaṃ tamatthaṃ ārocetvā 『『rakkhaṇatthāya naṃ pabbājayimha, paññāyatha tumhe puttenā』』ti vattabbā. 『『Rukkhā patissāmī』』ti abhiruhitvā pana hatthapāde muñcantaṃ pabbājetuṃ vaṭṭatiyeva.
以下是巴利文的完整直譯: 即使沒有這些出家過失,但根據"諸比丘,未經父母允許的兒子不應出家"的話語,未經父母允許也不應出家。 在這裡,"父母"指的是生父母。如果兩人都在,都應徵求同意。如果父親已故或母親已故,由在世的一方同意即可。徵求同意時,可親自前去或派遣他人。也可以說"去請父母同意后再來"。如果他們說"我已同意",應相信並讓他出家。父親自己出家后,想讓兒子也出家,應先請母親同意后讓他出家。母親想讓女兒出家,也應先請父親同意后讓她出家。 父親棄子逃走,母親說"讓他出家"把兒子交給比丘,當問及父親下落時說"他去玩耍遊戲逃走了",這種情況也可以讓他出家。母親與某男子逃走,父親說"讓他出家",這種情況也是如此。父親遠離,母親允許兒子出家,當問及父親下落時說"你們為什麼要問父親,我會知道的",這種情況也可以讓他出家。 如果父母已故,孩子在外祖母等人處長大,讓他出家時,親屬可能會爭吵或不滿,因此爲了消除爭端,應徵求同意后讓他出家,不徵求同意而讓他出家沒有過失。在幼年時被撫養的父母,對他們也是如此。兒子靠自己生活,不依賴父母。即使他是國王,也應徵求同意后讓他出家。被父母允許出家后又反覆出家還俗,即使如此,每次來回時都應再次徵求同意后讓他出家。 即使他們說"他出家后又還俗回家,不做我們的事,出家后也不盡你們的職責,不需要再次徵求他的同意,每次來回都讓他出家吧",即使這樣說,也可以不再徵求同意而讓他再次出家。 在幼年時就被說"你是我們給的,你想出家時我們就讓你出家",這種情況,每次來回時也可以不再徵求同意而讓他出家。但如果在幼年時就允許他出家,到長大后卻不再允許,這種情況不應不經同意而讓他出家。 有人與父母爭吵后說"讓我出家吧",被告知"先去請求同意后再來",他說"我不去,如果你們不讓我出家,我就燒燬精舍,用武器攻擊你們,對你們的親屬或侍者造成傷害,從樹上跳下而死,進入盜賊群,或去他國",爲了保護他,這種情況可以讓他出家。如果父母后來來到說"為什麼讓我們的兒子出家",應告知此事由,說"爲了保護他才讓他出家,請你們體諒"。即使他說"我要從樹上跳下",也可以讓他出家。
Eko videsaṃ gantvā pabbajjaṃ yācati, āpucchitvā ce gato, pabbājetabbo. No ce, daharabhikkhuṃ pesetvā āpucchāpetvā pabbājetabbo. Atidūrañce hoti, pabbājetvāpi bhikkhūhi saddhiṃ pesetvā dassetuṃ vaṭṭati. Kurundiyaṃ pana vuttaṃ 『『sace dūraṃ hoti, maggo ca mahākantāro, 『gantvā āpucchissāmī』ti pabbājetuṃ vaṭṭatī』』ti. Sace pana mātāpitūnaṃ bahū puttā honti, evañca vadanti 『『bhante, etesaṃ dārakānaṃ yaṃ icchatha, taṃ pabbājeyyāthā』』ti, dārake vīmaṃsitvā yaṃ icchati, so pabbājetabbo. Sacepi sakalena kulena vā gāmena vā anuññāto hoti 『『bhante, imasmiṃ kule vā gāme vā yaṃ icchatha, taṃ pabbājeyyāthā』』ti, yaṃ icchati, so pabbājetabboti.
- Evaṃ (mahāva. aṭṭha. 34) pabbajjādosavirahitaṃ mātāpitūhi anuññātaṃ pabbājentenapi ca sace acchinnakeso hoti, ekasīmāyañca aññepi bhikkhū atthi, kesacchedanatthāya bhaṇḍukammaṃ āpucchitabbaṃ. Tatrāyaṃ āpucchanavidhi (mahāva. aṭṭha. 98) – sīmāpariyāpanne bhikkhū sannipātetvā pabbajjāpekkhaṃ tattha netvā 『『saṅghaṃ, bhante, imassa dārakassa bhaṇḍukammaṃ āpucchāmī』』ti tikkhattuṃ vā dvikkhattuṃ vā sakiṃ vā vattabbaṃ. Ettha ca 『『imassa dārakassa bhaṇḍukammaṃ āpucchāmī』』tipi 『『imassa samaṇakaraṇaṃ āpucchāmī』』tipi 『『ayaṃ samaṇo hotukāmo』』tipi 『『ayaṃ pabbajitukāmo』』tipi vattuṃ vaṭṭatiyeva. Sace sabhāgaṭṭhānaṃ hoti, dasa vā vīsati vā tiṃsaṃ vā bhikkhū vasantīti paricchedo paññāyati, tesaṃ ṭhitokāsaṃ vā nisinnokāsaṃ vā gantvāpi purimanayeneva āpucchitabbaṃ. Pabbajjāpekkhaṃ vināva daharabhikkhū vā sāmaṇere vā pesetvāpi 『『eko, bhante, pabbajjāpekkho atthi, tassa bhaṇḍukammaṃ āpucchāmā』』tiādinā nayena āpucchāpetuṃ vaṭṭati. Sace keci bhikkhū senāsanaṃ vā gumbādīni vā pavisitvā niddāyanti vā samaṇadhammaṃ vā karonti, āpucchakā ca pariyesantāpi adisvā 『『sabbe āpucchitā amhehī』』ti saññino honti, pabbajjā nāma lahukakammaṃ, tasmā pabbajito supabbajito, pabbājentassapi anāpatti.
Sace pana vihāro mahā hoti anekabhikkhusahassāvāso, sabbe bhikkhū sannipātāpetumpi dukkaraṃ, pageva paṭipāṭiyā āpucchituṃ, khaṇḍasīmāya vā ṭhatvā nadīsamuddādīni vā gantvā pabbājetabbo. Yo pana navamuṇḍo vā hoti vibbhantako vā nigaṇṭhādīsu aññataro vā dvaṅgulakeso vā ūnadvaṅgulakeso vā, tassa kesacchedanakiccaṃ natthi, tasmā bhaṇḍukammaṃ anāpucchitvāpi tādisaṃ pabbājetuṃ vaṭṭati. Dvaṅgulātirittakeso pana yo hoti antamaso ekasikhāmattadharopi, so bhaṇḍukammaṃ āpucchitvāva pabbājetabbo.
以下是巴利文的完整直譯: 有人去外國后請求出家,如果事先徵求同意後去的,可以讓他出家。如果沒有徵求同意,應派遣一位年輕比丘去請求同意后讓他出家。如果太遠,即使出家后也可派遣比丘們帶他回來讓他們看。但《古魯經注》說,如果太遠且路途艱險,"我去請求同意"這樣也可以讓他出家。 如果父母有許多子女,他們說"尊者,您想讓哪些孩子出家都可以",經過考察后,想讓誰出家就讓誰出家。如果整個家族或整個村落都同意"尊者,在這個家族或村落中,您想讓誰出家都可以",想讓誰出家就讓誰出家。 這樣,沒有出家過失,且經過父母允許的人,即使剃除頭髮時,如果所在區域內還有其他比丘,也應請求他們同意剃髮。這裡的請求方式是:集合所在區域內的比丘,帶領出家希望者到那裡,三次或兩次或一次說"尊者們,我們請求為這個孩子剃髮"。在這裡,也可以說"我們請求為這個沙門剃髮"、"這個人想成為沙門"、"這個人想出家"等。 如果是同一居住區域,有十或二十或三十比丘居住,可以直接到他們所在的地方或坐席處,用前述方式請求。即使沒有出家希望者,也可派遣年輕比丘或沙彌去請求"尊者們,有一位出家希望者,我們請求為他剃髮"等。 如果寺院很大,住有數千比丘,要集合所有人請求是困難的,更何況依次請求,因此可以在分割的區域或去河邊海邊等處讓他出家。但如果是新剃頭或反覆出家還俗的,或屬於尼干陀等其他教派,頭髮長達兩指或不到兩指,對他們無需請求剃髮,可以直接讓他出家。頭髮長過兩指但不超過一縷的,應請求同意后讓他出家
-
Evaṃ āpucchitvā pabbājentena ca paripuṇṇapattacīvarova pabbājetabbo. Sace tassa natthi, yācitakenapi pattacīvarena pabbājetuṃ vaṭṭati, sabhāgaṭṭhāne vissāsena gahetvāpi pabbājetuṃ vaṭṭati. Sace (mahāva. aṭṭha. 118) pana apakkaṃ pattaṃ cīvarūpagāni ca vatthāni gahetvā āgato hoti, yāva patto paccati, cīvarāni ca karīyanti, tāva vihāre vasantassa anāmaṭṭhapiṇḍapātaṃ dātuṃ vaṭṭati, thālakesu bhuñjituṃ vaṭṭati. Purebhattaṃ sāmaṇerabhāgasamako āmisabhāgo dātuṃ vaṭṭati, senāsanaggāho pana salākabhattauddesabhattanimantanādīni ca na vaṭṭanti. Pacchābhattampi sāmaṇerabhāgasamo telataṇḍulamadhuphāṇitādibhesajjabhāgo vaṭṭati. Sace gilāno hoti, bhesajjamassa kātuṃ vaṭṭati, sāmaṇerassa viya sabbaṃ paṭijagganakammaṃ. Upasampadāpekkhaṃ pana yācitakena pattacīvarena upasampādetuṃ na vaṭṭati. 『『Na, bhikkhave, yācitakena pattacīvarena upasampādetabbo, yo upasampādeyya, āpatti dukkaṭassā』』ti (mahāva. 118) vuttaṃ. Tasmā so paripuṇṇapattacīvaroyeva upasampādetabbo. Sace tassa natthi, ācariyupajjhāyā cassa dātukāmā honti, aññe vā bhikkhū nirapekkhehi nissajjitvā adhiṭṭhānupagaṃ pattacīvaraṃ dātabbaṃ. Yācitakena pana pattena vā cīvarena vā upasampādentasseva āpatti hoti, kammaṃ pana na kuppati.
-
Paripuṇṇapattacīvaraṃ (mahāva. aṭṭha. 34) pabbājentenapi sace okāso hoti, sayaṃ pabbājetabbo. Sace uddesaparipucchādīhi byāvaṭo hoti, okāsaṃ na labhati, eko daharabhikkhu vattabbo 『『etaṃ pabbājehī』』ti. Avuttopi ce daharabhikkhu upajjhāyaṃ uddissa pabbājeti, vaṭṭati. Sace daharabhikkhu natthi, sāmaṇeropi vattabbo 『『etaṃ khaṇḍasīmaṃ netvā pabbājetvā kāsāyāni acchādetvā ehī』』ti. Saraṇāni pana sayaṃ dātabbāni. Evaṃ bhikkhunāva pabbājito hoti. Purisañhi bhikkhuto añño pabbājetuṃ na labhati, mātugāmaṃ bhikkhunīto añño, sāmaṇero pana sāmaṇerī vā āṇattiyā kāsāyāni dātuṃ labhanti, kesoropanaṃ yena kenaci kataṃ sukataṃ.
Sace pana bhabbarūpo hoti sahetuko ñāto yasassī kulaputto, okāsaṃ katvāpi sayameva pabbājetabbo, 『『mattikāmuṭṭhiṃ gahetvā nahāyitvā āgacchāhī』』ti ca na pana vissajjetabbo . Pabbajitukāmānañhi paṭhamaṃ balavaussāho hoti, pacchā pana kāsāyāni ca kesaharaṇasatthakañca disvā utrasanti, ettoyeva palāyanti, tasmā sayameva nahānatitthaṃ netvā sace nātidaharo, 『『nahāhī』』ti vattabbo, kesā panassa sayameva mattikaṃ gahetvā dhovitabbā . Daharakumārako pana sayaṃ udakaṃ otaritvā gomayamattikāhi ghaṃsitvā nahāpetabbo. Sacepissa kacchu vā piḷakā vā honti, yathā mātā puttaṃ na jigucchati, evamevaṃ ajigucchantena sādhukaṃ hatthapādato ca sīsato ca paṭṭhāya ghaṃsitvā ghaṃsitvā nahāpetabbo. Kasmā? Ettakena hi upakārena kulaputtā ācariyupajjhāyesu ca sāsane ca balavasinehā tibbagāravā anivattidhammā honti, uppannaṃ anabhiratiṃ vinodetvā therabhāvaṃ pāpuṇanti, kataññukatavedino honti.
Evaṃ nahāpanakāle pana kesamassuṃ oropanakāle vā 『『tvaṃ ñāto yasassī, idāni mayaṃ taṃ nissāya paccayehi na kilamissāmā』』ti na vattabbo, aññāpi aniyyānikakathā na vattabbā, atha khvassa 『『āvuso, suṭṭhu upadhārehi, satiṃ upaṭṭhāpehī』』ti vatvā tacapañcakakammaṭṭhānaṃ ācikkhitabbaṃ. Ācikkhantena ca vaṇṇasaṇṭhānagandhāsayokāsavasena asucijegucchapaṭikkūlabhāvaṃ nijjīvanissattabhāvaṃ vā pākaṭaṃ karontena ācikkhitabbaṃ. Sace hi so pubbe madditasaṅkhāro hoti bhāvitabhāvano kaṇṭakavedhāpekkho viya paripakkagaṇḍo sūriyuggamanāpekkhaṃ viya ca pariṇatapadumaṃ, athassa āraddhamatte kammaṭṭhānaṃ manasikāre indāsani viya pabbate kilesapabbate cuṇṇayamānaṃyeva ñāṇaṃ pavattati, khuraggeyeva arahattaṃ pāpuṇāti. Ye hi keci khuragge arahattaṃ pattā, sabbe te evarūpaṃ savanaṃ labhitvā kalyāṇamittena ācariyena dinnanayaṃ nissāya, no anissāya. Tasmāssa āditova evarūpī kathā kathetabbāti.
以下是巴利文的完整直譯: 在請求同意后讓他出家時,應給予完整的缽和衣。如果他沒有,即使是借來的缽和衣也可以讓他出家,在同一區域內以信任心借用也可以讓他出家。但如果他帶來的缽還未成熟,衣服也未製作完成,在寺院中居住期間,可以給予未經觸控的食物,可以在盤中用餐。在用餐前,可以給予與沙彌同等的食物份量,但不可以給予住處、布薩、邀請等。在用餐后,可以給予與沙彌同等的油、米、蜜糖等藥物。如果他生病,可以為他製作藥物,像照顧沙彌一樣照顧他。但不可以用借來的缽和衣授予具足戒,因為佛陀說"諸比丘,不應用借來的缽和衣授予具足戒,如果有人這樣做,則犯輕罪"。因此,應用完整的缽和衣授予具足戒。如果他沒有,如果導師和上師願意給予,或其他比丘無所求地分享已獲得的缽和衣,應給予他。但用借來的缽或衣授予具足戒,雖有過失,但儀式不失效。 即使有完整的缽和衣讓他出家,如果有機會,也應由自己親自讓他出家。如果因為忙於教授等而沒有機會,應讓一位年輕比丘說"你去讓他出家"。即使沒有被告知,年輕比丘也可以以導師的名義讓他出家,這是允許的。如果沒有年輕比丘,也可以讓一位沙彌說"你去分割槽域讓他出家,給他披上袈裟"。但應由自己給他皈依。這樣,他就是由比丘出家的。因為除了比丘,其他人不能讓人出家;除了比丘尼,其他人不能讓女人出家;但沙彌或沙彌尼可以憑命令給人披上袈裟,剃除頭髮由任何人完成。 如果他是有資格的、有來歷的、知名的善家子弟,即使有機會,也應由自己親自讓他出家,不應說"去沐浴后回來"。因為有出家願望的人,最初都很堅定,後來看到袈裟和剃頭刀具后就會恐懼,從此逃走,所以應親自帶他到沐浴處。如果他不太年輕,可以說"你去沐浴"。他的頭髮應由自己用泥土揉搓洗滌。如果是年幼的孩子,應讓他自己下水,用牛糞泥土擦洗。如果有疥瘡或癤子,應像母親不厭棄兒子一樣,一點一點從手腳到頭部仔細擦洗沐浴。 為什麼要這樣做?通過這樣的幫助,善家子弟對導師、上師和教法生起強烈的愛敬心,不會退轉,消除內心的厭惡,達到長老地位。在沐浴時或剃髮時,不應說"你是知名的善家子弟,現在我們依靠你而不會勞累"等無益的話,也不應說其他無益的話,而應說"朋友,請好好思考,保持正念"並教授五蘊觀。教授時應明示其無常、苦、無我、不潔、可厭的性質。因為如果他之前已培養了善根,像已成熟的瘡癤等待陽光一樣,一旦開始修習,智慧就像閃電在山峰般的煩惱山中迅速生起,即可證得阿羅漢果。凡是在刀刃上證得阿羅漢果的人,都是通過善知識導師所教授的這種方法而證得,而非獨自證得。因此,一開始就應給予這樣的教導。
Kesesu pana oropitesu haliddicuṇṇena vā gandhacuṇṇena vā sīsañca sarīrañca ubbaṭṭetvā gihigandhaṃ apanetvā kāsāyāni tikkhattuṃ vā dvikkhattuṃ vā sakiṃ vā paṭiggāhāpetabbo. Athāpissa hatthe adatvā ācariyo vā upajjhāyo vā sayameva acchādeti, vaṭṭati. Sace aññaṃ daharaṃ vā sāmaṇeraṃ vā upāsakaṃ vā āṇāpeti 『『āvuso, etāni kāsāyāni gahetvā etaṃ acchādehī』』ti, taññeva vā āṇāpeti 『『etāni gahetvā acchādehī』』ti, sabbaṃ taṃ vaṭṭati, sabbaṃ tena bhikkhunāva dinnaṃ hoti. Yaṃ pana nivāsanaṃ vā pārupanaṃ vā anāṇattiyā nivāseti vā pārupati vā, taṃ apanetvā puna dātabbaṃ. Bhikkhunā hi sahatthena vā āṇattiyā vā dinnameva kāsāyaṃ vaṭṭati, adinnaṃ na vaṭṭati. Sacepi tasseva santakaṃ hoti, ko pana vādo upajjhāyamūlake.
- Evaṃ pana dinnāni kāsāyāni acchādāpetvā ekaṃsaṃ uttarāsaṅgaṃ kārāpetvā ye tattha sannipatitā bhikkhū, tesaṃ pāde vandāpetvā atha saraṇagahaṇatthaṃ ukkuṭikaṃ nisīdāpetvā añjaliṃ paggaṇhāpetvā 『『evaṃ vadehī』』ti vattabbo, 『『yamahaṃ vadāmi, taṃ vadehī』』ti vattabbo. Athassa upajjhāyena vā ācariyena vā 『『buddhaṃ saraṇaṃ gacchāmī』』tiādinā nayena saraṇāni dātabbāni yathāvuttapaṭipāṭiyāva, na uppaṭipāṭiyā. Sace hi ekapadampi ekakkharampi uppaṭipāṭiyā deti, buddhaṃ saraṇaṃyeva vā tikkhattuṃ datvā puna itaresu ekekaṃ tikkhattuṃ deti, adinnāni honti saraṇāni.
Imañca pana saraṇagamanupasampadaṃ paṭikkhipitvā anuññātaupasampadā ekatosuddhiyā vaṭṭati, sāmaṇerapabbajjā pana ubhatosuddhiyāva vaṭṭati, no ekatosuddhiyā. Tasmā upasampadāya sace ācariyo ñattidosañceva kammavācādosañca vajjetvā kammaṃ karoti, sukataṃ hoti. Pabbajjāya pana imāni tīṇi saraṇāni bu-kāra dha-kārādīnaṃ byañjanānaṃ ṭhānakaraṇasampadaṃ ahāpentena ācariyenapi antevāsikenapi vattabbāni. Sace ācariyo vattuṃ sakkoti, antevāsiko na sakkoti, antevāsiko vā sakkoti, ācariyo na sakkoti, ubhopi vā na sakkonti, na vaṭṭati. Sace pana ubhopi sakkonti, vaṭṭati. Imāni ca pana dadamānena 『『buddhaṃ saraṇaṃ gacchāmī』』ti evaṃ ekasambandhāni anunāsikantāni vā katvā dātabbāni, 『『buddhama saraṇama gacchāmī』』ti evaṃ vicchinditvā makārantāni vā katvā dātabbāni. Andhakaṭṭhakathāyaṃ 『『nāmaṃ sāvetvā 『ahaṃ, bhante, buddharakkhito yāvajīvaṃ buddhaṃ saraṇaṃ gacchāmī』』ti vuttaṃ, taṃ ekaṭṭhakathāyampi natthi, pāḷiyampi na vuttaṃ, tesaṃ rucimattameva, tasmā na gahetabbaṃ. Na hi tathā avadantassa saraṇaṃ kuppati. Ettāvatā ca sāmaṇerabhūmiyaṃ patiṭṭhito hoti.
以下是巴利文的完整直譯: 在剃除頭髮后,用薑黃粉或芳香粉擦拭頭部和身體,去除俗人的氣味,然後三次或兩次或一次讓他披上袈裟。如果導師或上師沒有親手給他披上,而是讓其他年輕比丘、沙彌或優婆塞說"朋友,拿這些袈裟去給他披上"或直接說"去披上它們",都是允許的,都算是由該比丘所給予。但如果未經許可而自己穿著或披著,應再次給予。因為只有由比丘親手給予或命令給予的袈裟才是允許的,未經給予的不允許。即使是屬於他自己的,更不用說屬於導師的。 在給他披上袈裟並使他披上上衣后,應讓他向在場的比丘們禮拜雙足,然後讓他跪坐併合掌,說"請如此說"、"請如我所說"。然後由他的導師或上師以"我皈依佛"等方式給予皈依,應按照前述次序,不要顛倒。如果哪怕一個字或一個音節都顛倒了,或只三次皈依佛陀,而對其他皈依只各一次,那些皈依就是無效的。 但是,拒絕這種皈依出家,而授予允許的出家,只需一次凈化就可以。而沙彌出家則需要雙重凈化,不能只有一次凈化。因此,對於具足戒,如果導師避免了告示過失和羯磨詞的過失而進行儀式,就是正確的。但對於沙彌出家,這三皈依應由導師或弟子說出,不能遺漏佛、法、僧的任何一個音節。如果導師能說,弟子不能,或弟子能說,導師不能,或兩人都不能,都是不允許的。只有兩人都能說,才是允許的。而且說"我皈依佛"時,應連貫地說,不要分開說"我皈依佛"。安達卡經注中說"宣告自己的名字后說'我,尊者,愿終生皈依佛'"等,但在單一經注中也沒有,在經典中也沒有提到,只是他們自己的意見,因此不應採納。因為這樣說的人,皈依也無效。至此,他就已經建立在沙彌地
- Sace panesa gatimā hoti paṇḍitajātiko, athassa tasmiṃyeva ṭhāne sikkhāpadāni uddisitabbāni. Kathaṃ? Yathā bhagavatā uddiṭṭhāni. Vuttañhetaṃ –
『『Anujānāmi , bhikkhave, sāmaṇerānaṃ dasa sikkhāpadāni, tesu ca sāmaṇerehi sikkhituṃ. Pāṇātipātā veramaṇi, adinnādānā veramaṇi, abrahmacariyā veramaṇi, musāvādā veramaṇi, surāmerayamajjapamādaṭṭhānā veramaṇi, vikālabhojanā veramaṇi, naccagītavādita visūkadassanā veramaṇi, mālāgandha vilepana dhāraṇa maṇḍana vibhūsanaṭṭhānā veramaṇi, uccāsayanamahāsayanā veramaṇi, jātarūparajatapaṭiggahaṇā veramaṇī』』ti (mahāva. 106).
Andhakaṭṭhakathāyaṃ pana 『『ahaṃ, bhante, itthannāmo yāvajīvaṃ pāṇātipātā veramaṇisikkhāpadaṃ samādiyāmī』』ti evaṃ saraṇadānaṃ viya sikkhāpadadānampi vuttaṃ, taṃ neva pāḷiyaṃ, na aṭṭhakathāsu atthi, tasmā yathāpāḷiyāva uddisitabbāni. Pabbajjā hi saraṇagamaneheva siddhā, sikkhāpadāni pana kevalaṃ sikkhāpadapūraṇatthaṃ jānitabbāni, tasmā pāḷiyā āgatanayeneva uggahetuṃ asakkontassa yāya kāyaci bhāsāya atthavasenapi ācikkhituṃ vaṭṭati. Yāva pana attanā sikkhitabbasikkhāpadāni na jānāti, saṅghāṭipattacīvaradhāraṇaṭṭhānanisajjādīsu pānabhojanādividhimhi ca na kusalo hoti, tāva bhojanasālaṃ vā salākabhājanaṭṭhānaṃ vā aññaṃ vā tathārūpaṭṭhānaṃ na pesetabbo, santikāvacaroyeva kātabbo, bāladārako viya paṭipajjitabbo, sabbamassa kappiyākappiyaṃ ācikkhitabbaṃ, nivāsanapārupanādīsu abhisamācārikesu vinetabbo. Tenapi –
『『Anujānāmi, bhikkhave, dasahaṅgehi samannāgataṃ sāmaṇeraṃ nāsetuṃ. Pāṇātipātī hoti, adinnādāyī hoti, abrahmacārī hoti, musāvādī hoti, majjapāyī hoti, buddhassa avaṇṇaṃ bhāsati, dhammassa avaṇṇaṃ bhāsati, saṅghassa avaṇṇaṃ bhāsati, micchādiṭṭhiko hoti, bhikkhunīdūsako hotī』』ti (mahāva. 108) –
Evaṃ vuttāni dasa nāsanaṅgāni ārakā parivajjetvā ābhisamācārikaṃ paripūrentena dasavidhe sīle sādhukaṃ sikkhitabbaṃ.
以下是巴利文的完整直譯: 如果他是有智慧的高貴人,那麼在同一處應當說明學習的戒條。如何說明呢?如同佛陀所指示的。如下所述—— 「我允許,比丘們,沙彌們學習十條戒條,並由這些沙彌們來學習。禁止殺生,禁止偷盜,禁止邪淫,禁止妄語,禁止飲酒和麻醉物品,禁止在不適當的時間進食,禁止跳舞、唱歌、演奏樂器和觀看雜耍表演,禁止佩戴花環、香料、塗抹和裝飾,禁止高臥和大臥,禁止接受金銀等物」 (《大毗婆沙》106)。 而在安達卡經注中說「我,尊者,愿終生遵守禁止殺生的戒條」,這類似於給予皈依的戒條,但在經典中並沒有提到。因此,應按照經典的內容來說明。因為出家是爲了獲得皈依,而學習的戒條則僅僅是爲了完成戒條的學習。因此,在經典中所述的內容應當被理解為是學習的內容。只要他不明白自己應當學習的戒條,在持有袈裟、衣物、坐臥等方面的飲食規定上就不算是合格的,因此不應讓他去飲食廳或其他類似的地方,應當在身邊進行,如同小孩般進行,所有適合與不適合的事都應告知他,在穿衣、坐臥等行為上應當受到約束。因此—— 「我允許,比丘們,處於十個方面的沙彌被毀滅。若他殺生,若他偷盜,若他邪淫,若他妄語,若他飲酒,若他誹謗佛陀,若他誹謗法,若他誹謗僧,若他有邪見,若他誹謗比丘」 (《大毗婆沙》108)—— 因此,所述的十個毀滅的方面應當被避免,而在具備良好行為的情況下應當認真學習這十種戒律。
- Yo pana (mahāva. aṭṭha. 108) pāṇātipātādīsu dasasu nāsanaṅgesu ekampi kammaṃ karoti, so liṅganāsanāya nāsetabbo. Tīsu hi nāsanāsu liṅganāsanāyeva idhādhippetā. Yathā ca bhikkhūnaṃ pāṇātipātādīsu tā tā āpattiyo honti, na tathā sāmaṇerānaṃ. Sāmaṇero hi kuntha kipillikampi māretvā maṅgulaṇḍakampi bhinditvā nāsetabbataṃyeva pāpuṇāti, tāvadevassa saraṇagamanāni ca upajjhāyaggahaṇañca senāsanaggāho ca paṭippassambhanti, saṅghalābhaṃ na labhati, liṅgamattameva ekaṃ avasiṭṭhaṃ hoti. So sace ākiṇṇadosova hoti, āyatiṃ saṃvare na tiṭṭhati, nikkaḍḍhitabbo. Atha sahasā virajjhitvā 『『duṭṭhu mayā kata』』nti puna saṃvare ṭhātukāmo hoti, liṅganāsanakiccaṃ natthi, yathānivatthapārutasseva saraṇāni dātabbāni, upajjhāyo dātabbo. Sikkhāpadāni pana saraṇagamaneneva ijjhanti. Sāmaṇerānañhi saraṇagamanaṃ bhikkhūnaṃ upasampadakammavācāsadisaṃ, tasmā bhikkhūnaṃ viya catupārisuddhisīlaṃ imināpi dasa sīlāni samādinnāneva honti, evaṃ santepi daḷhīkaraṇatthaṃ āyatiṃ saṃvare patiṭṭhāpanatthaṃ puna dātabbāni. Sace purimikāya puna saraṇāni gahitāni, pacchimikāya vassāvāsikaṃ lacchati. Sace pacchimikāya gahitāni, saṅghena apaloketvā lābho dātabbo. Adinnādāne tiṇasalākamattenapi vatthunā, abrahmacariye tīsu maggesu yattha katthaci vippaṭipattiyā, musāvāde hasādhippāyatāyapi musā bhaṇite assamaṇo hoti, nāsetabbataṃ āpajjati, majjapāne pana bhikkhuno ajānitvāpi bījato paṭṭhāya majjaṃ pivantassa pācittiyaṃ. Sāmaṇero jānitvā pivantova sīlabhedaṃ āpajjati, na ajānitvā. Yāni panassa itarāni pañca sikkhāpadāni, etesu bhinnesu na nāsetabbo, daṇḍakammaṃ kātabbaṃ. Sikkhāpade pana puna dinnepi adinnepi vaṭṭati, daṇḍakammena pana pīḷetvā āyatiṃ saṃvare ṭhapanatthāya dātabbameva.
Avaṇṇabhāsane pana 『『arahaṃ sammāsambuddho』』tiādīnaṃ paṭipakkhavasena buddhassa vā 『『svākkhāto』』tiādīnaṃ paṭipakkhavasena dhammassa vā 『『suppaṭipanno』』tiādīnaṃ paṭipakkhavasena saṅghassa vā avaṇṇaṃ bhāsanto ratanattayaṃ nindanto garahanto ācariyupajjhāyādīhi 『『mā evaṃ avacā』』ti avaṇṇabhāsane ādīnavaṃ dassetvā nivāretabbo. 『『Sace yāvatatiyaṃ vuccamāno na oramati, kaṇṭakanāsanāya nāsetabbo』』ti kurundiyaṃ vuttaṃ. Mahāaṭṭhakathāyaṃ pana 『『sace evaṃ vuccamāno taṃ laddhiṃ nissajjati, daṇḍakammaṃ kāretvā accayaṃ desāpetabbo. Sace na nissajjati, tatheva ādāya paggayha tiṭṭhati, liṅganāsanāya nāsetabbo』』ti vuttaṃ, taṃ yuttaṃ. Ayameva hi nāsanā idhādhippetāti. Micchādiṭṭhikepi eseva nayo. Sassatucchedānañhi aññataradiṭṭhiko sace ācariyādīhi ovadiyamāno nissajjati, daṇḍakammaṃ kāretvā accayaṃ desāpetabbo, apaṭinissajjantova nāsetabbo. Bhikkhunīdūsako cettha kāmaṃ abrahmacāriggahaṇena gahitova, abrahmacāriṃ pana āyatiṃ saṃvare ṭhātukāmaṃ saraṇāni datvā upasampādetuṃ vaṭṭati. Bhikkhunīdūsako āyatiṃ saṃvare ṭhātukāmopi pabbajjampi na labhati, pageva upasampadanti etamatthaṃ dassetuṃ 『『bhikkhunīdūsako』』ti idaṃ visuṃ dasamaṃ aṅgaṃ vuttanti veditabbaṃ.
以下是巴利文的完整直譯: 如果有人在這十種毀滅的方面做出任何一種行為,他就應該被剝奪出家資格。因為在這三種毀滅中,這裡指的就是剝奪出家資格。比丘在殺生等方面會犯相應的罪,但沙彌就不同。沙彌即使殺死一隻螞蟻或破壞一個螞蟻窩,也會被剝奪出家資格,他的皈依、導師、住處等一切都會消失,只剩下出家資格。如果他犯了許多過失,將來也無法保持戒律,應該被逐出。如果他突然改過自新,想再次保持戒律,就不需要再次剝奪出家資格,只需給予他皈依和導師即可。戒條通過皈依就能成就。因為沙彌的皈依就像比丘的授戒儀式一樣,所以他通過這個皈依就已經獲得了比丘的四種清凈戒,但爲了加強和確立他的戒律,還是應該再次給予。 如果之前已經給予過皈依,後來又給予,那麼后一次的皈依可以獲得安居。如果后一次給予的,應該經過僧團的批準才給予。在偷盜中,即使是一根草也算犯戒,在邪淫中,在三種道路中的任何一種犯戒都算犯戒,在妄語中,即使出于玩笑而說假話,也算犯戒,應該被剝奪出家資格。但在飲酒方面,比丘即使不知情而從根源飲酒,也只犯突吉羅,而沙彌明知而飲酒,就犯破戒。其他五條戒條,即使犯了也不必剝奪出家資格,只需給予懲罰。即使再次給予戒條,無論是給予還是未給予,都是允許的,但通過懲罰來確立他將來的戒律。 在譭謗三寶時,應該根據相反的語句來指出,如"世尊是完全覺悟的"等反對佛陀的語句,或"善說法"等反對法的語句,或"善行"等反對僧伽的語句,並由導師或上師告誡他"不要這樣說"。如果即使被這樣告誡三次也不改正,應該被剝奪出家資格。但在大疏中說,如果被這樣告誡後放棄了那種見解,應該給予懲罰並讓他懺悔過失,如果不放棄,仍然堅持,就應該被剝奪出家資格,這是合適的。這就是這裡所指的剝奪。對於邪見者也是如此,如果他們被導師等人勸告後放棄了常斷見,應該給予懲罰並讓他懺悔,如果不放棄,就應該被剝奪出家資格。對於誹謗比丘尼者,雖然已經被視為犯邪淫,但如果他想在未來保持戒律,可以給予皈依后再授予具足戒。誹謗比丘尼者即使想保持戒律,也不能獲得出家,更不用說具足戒了,這就是說明"誹謗比丘尼"是單獨列為第十種方面的原因。
- 『『Anujānāmi , bhikkhave, pañcahaṅgehi samannāgatassa sāmaṇerassa daṇḍakammaṃ kātuṃ. Bhikkhūnaṃ alābhāya parisakkati, bhikkhūnaṃ anatthāya parisakkati, bhikkhūnaṃ avāsāya parisakkati, bhikkhū akkosati, paribhāsati, bhikkhū bhikkhūhi bhedetī』』ti (mahāva. 107) 『『vacanato pana imāni pañca aṅgāni, sikkhāpadesu ca pacchimāni vikālabhojanādīni pañcāti dasa daṇḍakammavatthūni. Kiṃpanettha daṇḍakammaṃ kattabba』』nti? 『『Anujānāmi, bhikkhave, yattha vā vasati, yattha vā paṭikkamati, tattha āvaraṇaṃ kātu』』nti (mahāva. 107) vacanato yattha (mahāva. aṭṭha. 107) vasati vā pavisati vā, tattha āvaraṇaṃ kātabbaṃ 『『mā idha pavisā』』ti. Ubhayenapi attano pariveṇañca vassaggena pattasenāsanañca vuttaṃ. Tasmā na sabbo saṅghārāmo āvaraṇaṃ kātabbo, karonto ca dukkaṭaṃ āpajjati 『『na, bhikkhave, sabbo saṅghārāmo āvaraṇaṃ kātabbo, yo kareyya, āpatti dukkaṭassā』』ti vuttattā. Na ca mukhadvāriko āhāro āvaraṇaṃ kātabbo, karonto ca dukkaṭaṃ āpajjati 『『na, bhikkhave, mukhadvāriko āhāro āvaraṇaṃ kātabbo, yo kareyya, āpatti dukkaṭassā』』ti vuttattā. Tasmā 『『ajja mā khāda mā bhuñjā』』ti vadatopi 『『āhārampi nivāressāmī』』ti pattacīvaraṃ anto nikkhipatopi sabbapayogesu dukkaṭaṃ. Anācārassa pana dubbacasāmaṇerassa daṇḍakammaṃ katvā yāguṃ vā bhattaṃ vā pattacīvaraṃ vā dassetvā 『『ettake nāma daṇḍakamme āhaṭe idaṃ lacchasī』』ti vattuṃ vaṭṭati. Bhagavatā hi āvaraṇameva daṇḍakammaṃ vuttaṃ. Dhammasaṅgāhakattherehi pana 『『aparādhānurūpaṃ udakadāruvālikādīnaṃ āharāpanampi kātabba』』nti vuttaṃ, tasmā tampi kātabbaṃ, tañca kho 『『oramissati viramissatī』』ti anukampāya, na 『『nassissati vibbhamissatī』』tiādinayappavattena pāpajjhāsayena. 『『Daṇḍakammaṃ karomī』』ti ca uṇhapāsāṇe vā nipajjāpetuṃ pāsāṇiṭṭhakādīni vā sīse nikkhipāpetuṃ udakaṃ vā pavesetuṃ na vaṭṭati.
Upajjhāyaṃ anāpucchāpi daṇḍakammaṃ na kāretabbaṃ 『『na, bhikkhave, upajjhāyaṃ anāpucchā āvaraṇaṃ kātabbaṃ, yo kareyya, āpatti dukkaṭassā』』ti (mahāva. 108) vacanato. Ettha pana 『『tumhākaṃ sāmaṇerassa ayaṃ nāma aparādho, daṇḍakammamassa karothā』』ti tikkhattuṃ vutte sace so upajjhāyo daṇḍakammaṃ na karoti, sayaṃ kātuṃ vaṭṭati. Sacepi ādito upajjhāyo vadati 『『mayhaṃ sāmaṇerānaṃ dose sati tumhe daṇḍakammaṃ karothā』』ti, kātuṃ vaṭṭatiyeva. Yathā ca sāmaṇerānaṃ, evaṃ saddhivihārikantevāsikānampi daṇḍakammaṃ kātuṃ vaṭṭati, aññesaṃ pana parisā na apalāḷetabbā, apalāḷento dukkaṭaṃ āpajjati 『『na, bhikkhave, aññassa parisā apalāḷetabbā, yo apalāḷeyya, āpatti dukkaṭassā』』ti (mahāva. 108) vacanato . Tasmā 『『tumhākaṃ pattaṃ dema, cīvaraṃ demā』』ti attano upaṭṭhānakaraṇatthaṃ saṅgaṇhitvā sāmaṇerā vā hontu upasampannā vā, antamaso dussīlabhikkhussapi parassa parisabhūte bhinditvā gaṇhituṃ na vaṭṭati, ādīnavaṃ pana vattuṃ vaṭṭati 『『tayā nahāyituṃ āgatena gūthamakkhanaṃ viya kataṃ dussīlaṃ nissāya viharantenā』』ti. Sace so sayameva jānitvā upajjhaṃ vā nissayaṃ vā yācati, dātuṃ vaṭṭati.
Iti pāḷimuttakavinayavinicchayasaṅgahe
Pabbajjāvinicchayakathā samattā.
- Nissayavinicchayakathā
「我允許,比丘們,對五種情況的沙彌施加懲罰。比丘們因無所得而受到干擾,比丘們因不利而受到干擾,比丘們因無處可住而受到干擾,比丘們被侮辱、被誹謗,比丘們彼此分裂」 (《大毗婆沙》107)。關於這些話,這五種情況以及戒條最後的五條,如在不適當的時間進食等,共有十種懲罰的情況。那麼,應該施加什麼樣的懲罰呢?「我允許,比丘們,無論在哪裡居住,或是離開,那裡都應設立隔離」 (《大毗婆沙》107)。根據這些話,無論是居住還是進入的地方,都應設立隔離,「不要在這裡進入」。兩者都涉及到他自己的居所及安住的地方。因此,不是所有的僧房都應設立隔離,若這樣做就會犯下不善的過失,「不, 比丘們, 不是所有的僧房都應設立隔離,若有人這樣做,就會犯下不善的過失」。也不是入口的食物應設立隔離,若這樣做就會犯下不善的過失,「不, 比丘們, 入口的食物不應設立隔離,若有人這樣做,就會犯下不善的過失」。因此,即使說「今天不要吃,不要享用」,若把食物放在袈裟里或放在裡面,也會在所有的情況下犯下不善的過失。對於不善行為的沙彌,施加懲罰后,展示粥或飯或袈裟時,「在這些懲罰中,你會得到這個」是允許的。因為佛陀所說的懲罰僅僅是隔離。對於法的守護者們則說,「根據過失的情況,應施加水、木、麻繩等的懲罰」,因此也應施加這些懲罰,但應以「他會停止作惡」為理由,而不是「他不會消失,反而會迷失」等惡劣的理由。「我施加懲罰」是指讓他坐在熱石上或讓他將石頭放在頭上或讓他浸入水中是不可允許的。 在沒有詢問導師的情況下,不應施加懲罰,「不, 比丘們, 在沒有詢問導師的情況下,不應設立隔離,若有人這樣做,就會犯下不善的過失」 (《大毗婆沙》108)。在這裡,「這是你們沙彌的過失,施加懲罰」若三次說到,如果他的導師不施加懲罰,他自己應當施加。即使最初的導師說「在我沙彌有過失的情況下,你們應施加懲罰」,也應施加。對於沙彌而言,施加懲罰同樣適用於信士和住持的弟子,而對其他團體則不應施加懲罰,若施加則會犯下不善的過失,「不, 比丘們, 其他的團體不應施加懲罰,若施加則會犯下不善的過失」 (《大毗婆沙》108)。因此,「我將給你們碗,我將給你們袈裟」是爲了自己的服務而準備的,沙彌或是已受戒的,至少對於不善的比丘也不應通過破壞他人團體來獲取,然而可以說「你們的到來就像是爲了洗澡而來,像是爲了破壞不善的生活」。如果他自己知道並請求導師或依賴導師,那麼應給予。 此為巴利文的法典結集。 出家法的論述已完成。 依賴法的論述。
151.Nissayoti ettha pana ayaṃ nissayo nāma kena dātabbo, kena na dātabbo, kassa dātabbo, kassa na dātabbo, kathaṃ gahito hoti, kathaṃ paṭippassambhati, nissāya kena vasitabbaṃ, kena ca na vasitabbanti? Tattha kena dātabbo, kena na dātabboti ettha tāva 『『anujānāmi, bhikkhave, byattena bhikkhunā paṭibalena dasavassena vā atirekadasavassena vā upasampādetuṃ, nissayaṃ dātu』』nti (mahāva. 76, 82) ca vacanato yo byatto hoti paṭibalo upasampadāya dasavasso vā atirekadasavasso vā, tena dātabbo, itarena na dātabbo. Sace deti, dukkaṭaṃ āpajjati.
Ettha (pāci. aṭṭha. 145-147) ca 『『byatto』』ti iminā parisupaṭṭhāpakabahussuto veditabbo. Parisupaṭṭhāpakena hi sabbantimena paricchedena parisaṃ abhivinaye vinetuṃ dve vibhaṅgā paguṇā vācuggatā kātabbā, asakkontena tīhi janehi saddhiṃ parivattanakkhamā kātabbā, kammākammañca khandhakavattañca uggahetabbaṃ, parisāya pana abhidhamme vinayanatthaṃ sace majjhimabhāṇako hoti, mūlapaṇṇāsako uggahetabbo, dīghabhāṇakena mahāvaggo, saṃyuttabhāṇakena heṭṭhimā vā tayo vaggā mahāvaggo vā, aṅguttarabhāṇakena heṭṭhā vā upari vā upaḍḍhanikāyo uggahetabbo, asakkontena tikanipātato paṭṭhāya uggahetumpi vaṭṭati. Mahāpaccariyaṃ pana 『『ekaṃ gaṇhantena catukkanipātaṃ vā pañcakanipātaṃ vā uggahetuṃ vaṭṭatī』』ti vuttaṃ. Jātakabhāṇakena sāṭṭhakathaṃ jātakaṃ uggahetabbaṃ, tato oraṃ na vaṭṭati. 『『Dhammapadampi saha vatthunā uggahetuṃ vaṭṭatī』』ti mahāpaccariyaṃ vuttaṃ. Tato tato samuccayaṃ katvā mūlapaṇṇāsakamattaṃ vaṭṭati, 『『na vaṭṭatī』』ti kurundaṭṭhakathāyaṃ paṭikkhittaṃ, itarāsu vicāraṇāyeva natthi. Abhidhamme kiñci gahetabbanti na vuttaṃ. Yassa pana sāṭṭhakathampi vinayapiṭakaṃ abhidhammapiṭakañca paguṇaṃ, suttante ca vuttappakāro gantho natthi, parisaṃ upaṭṭhāpetuṃ na labhati. Yena pana suttantato ca vinayato ca vuttappamāṇo gantho uggahito, ayaṃ parisupaṭṭhāko bahussutova hoti, disāpāmokkho yenakāmaṃgamo parisaṃ upaṭṭhāpetuṃ labhati, ayaṃ imasmiṃ atthe 『『byatto』』ti adhippeto.
Yo pana antevāsino vā saddhivihārikassa vā gilānassa sakkoti upaṭṭhānādīni kātuṃ, ayaṃ idha 『『paṭibalo』』ti adhippeto. Yaṃ pana vuttaṃ –
『『Pañcahi, bhikkhave, aṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo. Na asekkhena sīlakkhandhena samannāgato hoti, na asekkhena samādhikkhandhena samannāgato hoti, na asekkhena paññākkhandhena samannāgato hoti, na asekkhena vimuttikkhandhena samannāgato hoti, na asekkhena vimuttiñāṇadassanakkhandhena samannāgato hoti. Imehi kho, bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo.
在這裡,所謂"依賴"是指由誰給予,由誰不給予,給予給誰,不給予給誰,如何獲得,如何終止,依賴誰而居住,不應依賴誰而居住? 首先,由誰給予,由誰不給予?根據"我允許,比丘們,由有學識、有能力的比丘,具有十年或超過十年的資格,給予依賴"(《大毗婆沙》76,82)的話,具有學識、有能力、具有十年或超過十年資格的人可以給予,其他人不應給予。如果給予,就會犯下不善的過失。 在這裡,"有學識"應理解為通曉全面的教導。因為通曉全面教導的人,應該精通兩個分別論,能夠與三人一起討論,應該掌握作為和不作為以及僧團職責,如果是中等講說者,應該掌握《根本五十》,如果是長篇講說者,應該掌握《大品》,如果是相應部講說者,應該掌握下面的三品或《大品》,如果是增支部講說者,應該掌握下面或上面的半部尼柯耶,不能掌握從三集起。但《大疏》說"掌握四集或五集也可以"。如果是本生部講說者,應該掌握帶註釋的本生,不能低於此。《大疏》說"連同故事也可以掌握《法句經》"。從各處綜合起來,只要達到《根本五十》的程度就可以,《古疏》說不可以,其他疏中也沒有討論。關於阿毗達摩,沒有說應該掌握什麼。但如果連律藏、阿毗達摩藏以及如經中所說的書籍都精通的人,是無法為僧團提供指導的。只有掌握如經和律中所說的程度的人,才是真正有學識的,可以根據需要為僧團提供指導,這就是這裡所說的"有學識"。 而能夠照顧住持或弟子的生病者,這裡就是指"有能力"。但是, "具有五種特徵的比丘,不應授予具足戒,不應給予依賴,不應讓沙彌侍奉。他不具備無學戒蘊,不具備無學定蘊,不具備無學慧蘊,不具備無學解脫蘊,不具備無學解脫智見蘊。具有這五種特徵的比丘,不應授予具足戒,不應給予依賴,不應讓沙彌侍奉。"
『『Aparehipi, bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo. Attanā na asekkhena sīlakkhandhena samannāgato hoti, na paraṃ asekkhe sīlakkhandhe samādapetā. Attanā na asekkhena samādhikkhandhena samannāgato hoti, na paraṃ asekkhe samādhikkhandhe samādapetā. Attanā na asekkhena paññākkhandhena samannāgato hoti, na paraṃ asekkhe paññākkhandhe samādapetā. Attanā na asekkhena vimuttikkhandhena samannāgato hoti, na paraṃ asekkhe vimuttikkhandhe samādapetā. Attanā na asekkhena vimuttiñāṇadassanakkhandhena samannāgato hoti, na paraṃ asekkhe vimuttiñāṇadassanakkhandhe samādapetā. Imehi kho, bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo.
『『Aparehipi, bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo. Assaddho hoti, ahiriko hoti, anottappī hoti, kusīto hoti, muṭṭhassati hoti. Imehi kho, bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ , na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo.
『『Aparehipi, bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo. Adhisīle sīlavipanno hoti, ajjhācāre ācāravipanno hoti, atidiṭṭhiyā diṭṭhivipanno hoti, appassuto hoti, duppañño hoti. Imehi kho, bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo.
『『Aparehipi, bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo. Na paṭibalo hoti antevāsiṃ vā saddhivihāriṃ vā gilānaṃ upaṭṭhātuṃ vā upaṭṭhāpetuṃ vā, anabhirataṃ vūpakāsetuṃ vā vūpakāsāpetuṃ vā, uppannaṃ kukkuccaṃ dhammato vinodetuṃ, āpattiṃ na jānāti, āpattiyā vuṭṭhānaṃ na jānāti. Imehi kho, bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo.
『『Aparehipi, bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo. Na paṭibalo hoti antevāsiṃ vā saddhivihāriṃ vā ābhisamācārikāya sikkhāya sikkhāpetuṃ, ādibrahmacariyakāya sikkhāya vinetuṃ, abhidhamme vinetuṃ, abhivinaye vinetuṃ, uppannaṃ diṭṭhigataṃ dhammato vivecetuṃ. Imehi kho, bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo.
『『Aparehipi, bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo . Āpattiṃ na jānāti, anāpattiṃ na jānāti, lahukaṃ āpattiṃ na jānāti, garukaṃ āpattiṃ na jānāti, ubhayāni kho panassa pātimokkhāni vitthārena na svāgatāni honti na suvibhattāni na suppavattīni na suvinicchitāni suttaso anubyañjanaso. Imehi kho, bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo.
「Aparehipi,比丘們,具有五種特徵的比丘不應授予具足戒,不應給予依賴,不應讓沙彌侍奉。自己不具備無學戒蘊,不應讓他人具備戒蘊。自己不具備無學定蘊,不應讓他人具備定蘊。自己不具備無學慧蘊,不應讓他人具備慧蘊。自己不具備無學解脫蘊,不應讓他人具備解脫蘊。自己不具備無學解脫智見蘊,不應讓他人具備解脫智見蘊。這五種特徵的比丘不應授予具足戒,不應給予依賴,不應讓沙彌侍奉。 「Aparehipi,比丘們,具有五種特徵的比丘不應授予具足戒,不應給予依賴,不應讓沙彌侍奉。他不信、不羞恥、不懺悔、懶惰、愚癡。這五種特徵的比丘不應授予具足戒,不應給予依賴,不應讓沙彌侍奉。 「Aparehipi,比丘們,具有五種特徵的比丘不應授予具足戒,不應給予依賴,不應讓沙彌侍奉。他在戒律上有缺失,在行為上有缺失,在見解上有缺失,缺乏聽聞,愚笨。這五種特徵的比丘不應授予具足戒,不應給予依賴,不應讓沙彌侍奉。 「Aparehipi,比丘們,具有五種特徵的比丘不應授予具足戒,不應給予依賴,不應讓沙彌侍奉。他不具備能力去照顧住持或信士或病人,不具備能力去勸導不善者,不具備能力去消除因果的疑慮,不知過失的情況,不知過失的解除。這五種特徵的比丘不應授予具足戒,不應給予依賴,不應讓沙彌侍奉。 「Aparehipi,比丘們,具有五種特徵的比丘不應授予具足戒,不應給予依賴,不應讓沙彌侍奉。他不具備能力去教導住持或信士的良好行為,無法引導初學者,無法引導阿毗達摩,無法引導教義,無法區分因果的見解。這五種特徵的比丘不應授予具足戒,不應給予依賴,不應讓沙彌侍奉。 「Aparehipi,比丘們,具有五種特徵的比丘不應授予具足戒,不應給予依賴,不應讓沙彌侍奉。他不知過失的情況,不知無過失的情況,不知輕微的過失,不知重大過失,他的戒律在細節上也不完善、不清晰、沒有良好的執行、沒有明確的規定。這五種特徵的比丘不應授予具足戒,不應給予依賴,不應讓沙彌侍奉。
『『Aparehipi, bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo. Āpattiṃ na jānāti, anāpattiṃ na jānāti, lahukaṃ āpattiṃ na jānāti, garukaṃ āpattiṃ na jānāti, ūnadasavasso hoti . Imehi kho, bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo』』tiādi (mahāva. 84). Tampi –
『『Anujānāmi, bhikkhave, byattena bhikkhunā paṭibalena dasavassena vā atirekadasavassena vā upasampādetuṃ, nissayaṃ dātu』』nti (mahāva. 76, 82) ca evaṃ saṅkhepato vuttasseva upajjhāyācariyalakkhaṇassa vitthāradassanatthaṃ vuttaṃ.
Tattha (mahāva. aṭṭha. 84) kiñci ayuttavasena paṭikkhittaṃ, kiñci āpattiaṅgavasena. Tathā hi 『『na asekkhena sīlakkhandhenā』』ti ca 『『attanā na asekkhenā』』ti ca 『『assaddho』』ti ca ādīsu tīsu pañcakesu ayuttavasena paṭikkhepo kato, na āpattiaṅgavasena. Yo hi asekkhehi sīlakkhandhādīhi asamannāgato pare ca tattha samādapetuṃ asakkonto assaddhiyādidosayuttova hutvā parisaṃ pariharati, tassa parisā sīlādīhi pariyāyatiyeva na vaḍḍhati, tasmā 『『tena na upasampādetabba』』ntiādi ayuttavasena vuttaṃ, na āpattiaṅgavasena. Na hi khīṇāsavasseva upajjhācariyabhāvo bhagavatā anuññāto, yadi tasseva anuññāto abhavissa, 『『sace upajjhāyassa anabhirati uppannā hotī』』tiādiṃ na vadeyya, yasmā pana khīṇāsavassa parisā sīlādīhi na parihāyati, tasmā 『『pañcahi, bhikkhave, aṅgehi samannāgatena bhikkhunā upasampādetabba』』ntiādi vuttaṃ.
Adhisīlesīlavipannotiādīsu pārājikañca saṅghādisesañca āpanno adhisīle sīlavipanno nāma. Itare pañcāpattikkhandhe āpanno ajjhācāre ācāravipanno nāma. Sammādiṭṭhiṃ pahāya antaggāhikāya diṭṭhiyā samannāgato atidiṭṭhiyā diṭṭhivipanno nāma. Yattakaṃ sutaṃ parisaṃ pariharantassa icchitabbaṃ, tena virahitattā appassuto. Yaṃ tena jānitabbaṃ āpattādi, tassa ajānanato duppañño. Imasmiṃ pañcake purimāni tīṇi padāni ayuttavasena vuttāni, pacchimāni dve āpattiaṅgavasena.
Āpattiṃ na jānātīti 『『idaṃ nāma mayā kata』』nti vutte 『『imaṃ nāma āpattiṃ ayaṃ āpanno』』ti na jānāti. Vuṭṭhānaṃ na jānātīti 『『vuṭṭhānagāminito vā desanāgāminito vā āpattito evaṃ nāma vuṭṭhānaṃ hotī』』ti na jānāti. Imasmiñhi pañcake purimāni dve padāni ayuttavasena vuttāni, pacchimāni tīṇi āpattiaṅgavasena.
Ābhisamācārikāyasikkhāyāti khandhakavatte vinetuṃ na paṭibalo hotīti attho. Ādibrahmacariyakāyāti sekkhapaṇṇattiyaṃ vinetuṃ na paṭibaloti attho. Abhidhammeti nāmarūpaparicchede vinetuṃ na paṭibaloti attho. Abhivinayeti sakale vinayapiṭake vinetuṃ na paṭibaloti attho. Vinetuṃ na paṭibaloti ca sabbattha sikkhāpetuṃ na sakkotīti attho. Dhammato vivecetunti dhammena kāraṇena vissajjāpetuṃ. Imasmiṃ pañcake sabbapadesu āpatti.
"Aparehipi,比丘們,具有五種特徵的比丘不應授予具足戒,不應給予依賴,不應讓沙彌侍奉。他不知過失的情況,不知無過失的情況,不知輕微的過失,不知重大過失,不足十年。這五種特徵的比丘不應授予具足戒,不應給予依賴,不應讓沙彌侍奉。"這也是對前述關於導師和上師特徵的進一步闡述。 其中,有些是從不適合的角度提出的,有些是從過失的角度提出的。因此,"不具備無學戒蘊"、"自己不具備無學"、"不信"等三個五項中,是從不適合的角度提出的,不是從過失的角度。因為不具備無學戒定慧解脫等,也不能讓他人具備,這樣的人帶領僧團,僧團的戒行等不會增長,所以說"不應授予他"是從不適合的角度說的,不是從過失的角度。因為佛陀並未允許阿羅漢擔任導師和上師,如果允許的話,就不會說"如果導師生起不樂"等。但是,因為阿羅漢的僧團不會因戒行等而衰退,所以說"具有五種特徵的比丘應該被授予具足戒"。 "在戒律上有缺失"等中,"在戒律上有缺失"指犯了波羅夷和僧殘。其他五種過失中的前三項是從不適合的角度說的,后兩項是從過失的角度說的。 "不知過失"是指當被說"你做了什麼"時,不知道"他犯了什麼過失"。"不知解除"是指不知道"從違犯或懺悔中解脫的方法是什麼"。在這個五項中,前兩項是從不適合的角度說的,后三項是從過失的角度說的。 "良好行為"是指不能教導僧團職責。"初學者"是指不能教導學習戒條。"阿毗達摩"是指不能教導名色分別。"教義"是指不能教導整個律藏。"不能教導"是指不能教導任何內容。"用法理區分"是指用法理的理由來解釋。在這個五項中,所有專案都是從過失的角度說的。
『『Āpattiṃ na jānātī』』tiādipañcakasmiṃ vitthārenāti ubhatovibhaṅgena saddhiṃ. Na svāgatānīti na suṭṭhu āgatāni. Suvibhattānīti suṭṭhu vibhattāni padapaccābhaṭṭhasaṅkaradosaraatāni. Suppavattīnīti paguṇāni vācuggatāni suvinicchitāni. Suttasoti khandhakaparivārato āharitabbasuttavasena suṭṭhu vinicchitāni. Anubyañjanasoti akkharapadapāripūriyā ca suvinicchitāni akhaṇḍāni aviparītakkharāni. Etena aṭṭhakathā dīpitā. Aṭṭhakathāto hi esa vinicchayo hotīti. Imasmiṃ pañcakepi sabbapadesu āpatti. Ūnadasavassapariyosānapañcakepi eseva nayo. Iti ādito tayo pañcakā, catutthe tīṇi padāni, pañcame dve padānīti sabbepi cattāro pañcakā ayuttavasena vuttā, catutthe pañcake dve padāni, pañcame tīṇi, chaṭṭhasattamaṭṭhamā tayo pañcakāti sabbepi cattāro pañcakā āpattiaṅgavasena vuttā.
Sukkapakkhe pana vuttavipariyāyena 『『pañcahi, bhikkhave, aṅgehi samannāgatena bhikkhunā upasampādetabbaṃ, nissayo dātabbo, sāmaṇero upaṭṭhāpetabbo. Asekkhena sīlakkhandhena samannāgato hotī』』tiādinā (mahāva. 84) aṭṭha pañcakā āgatāyeva. Tattha sabbattheva anāpatti.
在"不知過失"等五項中,應該與兩部律典一起解釋。"不善來"是指不善於獲得。"善分別"是指善於分別,沒有詞句錯亂的缺陷。"善執行"是指熟練、善於背誦、善於決斷。"根據經典"是指根據應該引用的經典善於決斷。"細節"是指善於決斷,字句完整,字母無誤。這就闡明了疏義。因為這個決斷是來自疏義的。 在這個五項中,所有專案都是從過失的角度說的。在"不足十年"的五項中,也是同樣的方式。因此,前三個五項都是從不適合的角度說的,第四個五項有三項,第五個五項有兩項,所有四個五項都是從不適合的角度說的,第四個五項有兩項,第五個有三項,第六、七、八個五項都是從過失的角度說的。 但是,從善的角度來看,"具有五種特徵的比丘應該被授予具足戒,應給予依賴,應讓沙彌侍奉。具備無學戒蘊"等八個五項也都出現了。在這裡,所有專案都是無過失的。
152.Kassa dātabbo, kassa na dātabboti ettha pana yo lajjī hoti, tassa dātabbo. Itarassa na dātabbo 『『na, bhikkhave, alajjīnaṃ nissayo dātabbo, yo dadeyya, āpatti dukkaṭassā』』ti (mahāva. 120) vacanato. Nissāya vasantenapi alajjī nissāya na vasitabbaṃ. Vuttañhetaṃ 『『na, bhikkhave, alajjīnaṃ nissāya vatthabbaṃ, yo vaseyya, āpatti dukkaṭassā』』ti (mahāva. 120). Ettha (mahāva. aṭṭha. 120) ca alajjīnanti upayogatthe sāmivacanaṃ, alajjipuggale nissāya na vasitabbanti vuttaṃ hoti. Tasmā navaṃ ṭhānaṃ gatena 『『ehi, bhikkhu, nissayaṃ gaṇhāhī』』ti vuccamānenapi catūhapañcāhaṃ nissayadāyakassa lajjibhāvaṃ upaparikkhitvā nissayo gahetabbo. 『『Anujānāmi, bhikkhave, catūhapañcāhaṃ āgametuṃ yāva bhikkhusabhāgataṃ jānāmī』』ti (mahāva. 120) hi vuttaṃ. Sace 『『thero lajjī』』ti bhikkhūnaṃ santike sutvā āgatadivaseyeva gahetukāmo hoti, thero pana 『『āgamehi tāva, vasanto jānissasī』』ti katipāhaṃ ācāraṃ upaparikkhitvā nissayaṃ deti, vaṭṭati, pakatiyā nissayagahaṇaṭṭhānaṃ gatena pana tadaheva gahetabbo, ekadivasampi parihāro natthi. Sace paṭhamayāme ācariyassa okāso natthi, okāsaṃ alabhanto 『『paccūsasamaye gahessāmī』』ti sayati, aruṇaṃ uggatampi na jānāti, anāpatti. Sace pana 『『gaṇhissāmī』』ti ābhogaṃ akatvā sayati, aruṇuggamane dukkaṭaṃ. Agatapubbaṃ ṭhānaṃ gatena dve tīṇi divasāni vasitvā gantukāmena anissitena vasitabbaṃ. 『『Sattāhaṃ vasissāmī』』ti ālayaṃ karontena pana nissayo gahetabbo. Sace thero 『『kiṃ sattāhaṃ vasantassa nissayenā』』ti vadati, paṭikkhittakālato paṭṭhāya laddhaparihāro hoti.
『『Anujānāmi , bhikkhave, addhānamaggappaṭipannena bhikkhunā nissayaṃ alabhamānena anissitena vatthu』』nti vacanato pana addhānamaggappaṭipanno sace attanā saddhiṃ addhānamaggappaṭipannaṃ nissayadāyakaṃ na labhati, evaṃ nissayaṃ alabhamānena anissitena bahūnipi divasāni gantuṃ vaṭṭati. Sace pubbe nissayaṃ gahetvā vutthapubbaṃ kiñci āvāsaṃ pavisati, ekarattaṃ vasantenapi nissayo gahetabbo. Antarāmagge vissamanto vā satthaṃ vā pariyesanto katipāhaṃ vasati, anāpatti. Antovasse pana nibaddhavāsaṃ vasitabbaṃ, nissayo ca gahetabbo. Nāvāya gacchantassa pana vassāne āgatepi nissayaṃ alabhantassa anāpatti. Sace antarāmagge gilāno hoti, nissayaṃ alabhamānena anissitena vasituṃ vaṭṭati.
Gilānupaṭṭhākopi gilānena yāciyamāno anissito eva vasituṃ labhati. Vuttañhetaṃ 『『anujānāmi, bhikkhave, gilānena bhikkhunā nissayaṃ alabhamānena anissitena vatthuṃ, anujānāmi, bhikkhave, gilānupaṭṭhākena bhikkhunā nissayaṃ alabhamānena yāciyamānena anissitena vatthu』』nti (mahāva. 121). Sace pana 『『yācāhi ma』』nti vuccamānopi gilāno mānena na yācati, gantabbaṃ.
「誰應給予,誰不應給予?」在這裡,若有人感到羞恥,則應給予。對於其他人則不應給予。『比丘們,不應給予不羞恥者依賴,若他給予,則犯下輕罪』(大律 120)如是說。即使在依賴的情況下,不羞恥者也不應被依賴。正如所說的『比丘們,不應給予不羞恥者依賴,若他依賴,則犯下輕罪』(大律 120)。在這裡(大律 八 120)所說的「不羞恥者」是指依賴的適用對象,表明不應依賴不羞恥的個人。 因此,即使在新到的地方被說「來吧,比丘,接受依賴」,也應考慮到四或五種依賴給予者的羞恥感。『我允許你們,比丘們,四或五種依賴來臨,直到我知道比丘們的聚會』(大律 120)如是說。如果比丘們在長老面前聽到「長老感到羞恥」,在到來的那天就想接受依賴,而長老則說「來吧,先來,住下後再知道」,這時依賴是合適的,通常在接受依賴的地方,今天就應接受,哪怕只是一日也沒有過失。如果第一天沒有機會見到老師,若沒有機會則想「在黎明時分接受」,也不知道太陽升起,便沒有過失。如果想說「我會接受」,而沒有采取行動,則在日出時犯下輕罪。 在未曾到過的地方,若想去而不依賴,則應在兩三天內停留。「我將住七天」若如此安排,則應接受依賴。如果長老問「我在住七天的依賴中有什麼呢」,則從被拒絕的時間起,便會獲得所需的安排。 「我允許你們,若比丘依循正道而無法獲得依賴,因而無法依賴物品」如是說,若依循正道的比丘與自己一同,若無法獲得依賴的給予者,則可以在不依賴的情況下停留多天。如果先前獲得了依賴后,進入任何住所,即使只住一夜,也應接受依賴。 在中途若停留不久,或尋找某物,停留幾天是沒有過失的。若在內部住下,則應接受依賴。若在船上前行,即使在雨季來臨,也不應失去依賴。若在中途生病,則應在無法獲得依賴的情況下停留。 病人照顧者若請求病人,仍然可以在不依賴的情況下停留。正如所說「我允許你們,若病人無法獲得依賴而在不依賴的情況下停留,我允許你們,若病人照顧者在無法獲得依賴的情況下請求而在不依賴的情況下停留」 (大律 121)。若病人被說「請請求我」,仍然不應因傲慢而請求,應當去。
『『Anujānāmi, bhikkhave, āraññikena bhikkhunā phāsuvihāraṃ sallakkhentena nissayaṃ alabhamānena anissitena vatthuṃ 『yadā patirūpo nissayadāyako āgacchissati, tadā tassa nissāya vasissāmī』』』ti vacanato pana yattha vasantassa samathavipassanānaṃ paṭilābhavasena phāsu hoti, tādisaṃ phāsuvihāraṃ sallakkhentena nissayaṃ alabhamānena anissitena vatthabbaṃ. Imañca pana parihāraṃ neva sotāpanno, na sakadāgāmianāgāmiarahanto labhanti, na thāmagatassa samādhino vā vipassanāya vā lābhī, vissaṭṭhakammaṭṭhāne pana bālaputhujjane kathāva natthi. Yassa kho pana samatho vā vipassanā vā taruṇā hoti, ayaṃ imaṃ parihāraṃ labhati, pavāraṇāsaṅgahopi etasseva anuññāto. Tasmā iminā puggalena ācariye pavāretvā gatepi 『『yadā patirūponissayadāyako āgacchissati, taṃ nissāya vasissāmī』』ti ābhogaṃ katvā puna yāva āsāḷhīpuṇṇamā, tāva anissitena vatthuṃ vaṭṭati. Sace pana āsāḷhīmāse ācariyo nāgacchati, yattha nissayo labbhati, tattha gantabbaṃ.
153.Kathaṃgahito hotīti ettha upajjhāyassa santike tāva upajjhaṃ gaṇhantena ekaṃsaṃ uttarāsaṅgaṃ karitvā pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā 『『upajjhāyo me, bhante, hohī』』ti tikkhattuṃ vattabbaṃ. Evaṃ saddhivihārikena vutte sace upajjhāyo 『『sāhū』』ti vā 『『lahū』』ti vā 『『opāyika』』nti vā 『『patirūpa』』nti vā 『『pāsādikena sampādehī』』ti vā kāyena viññāpeti, vācāya viññāpeti, kāyena vācāya viññāpeti, gahito hoti upajjhāyo. Idameva hettha upajjhāyaggahaṇaṃ, yadidaṃ upajjhāyassa imesu pañcasu padesu yassa kassaci padassa vācāya sāvanaṃ kāyena vā atthaviññāpananti. Keci pana 『『sādhū』』ti sampaṭicchanaṃ sandhāya vadanti, na taṃ pamāṇaṃ. Āyācanadānamattena hi gahito hoti upajjhāyo, na ettha sampaṭicchanaṃ aṅgaṃ. Saddhivihārikenapi na kevalaṃ 『『iminā me padena upajjhāyo gahito』』ti ñātuṃ vaṭṭati, 『『ajjatagge dāni thero mayhaṃ bhāro, ahampi therassa bhāro』』ti idampi ñātuṃ vaṭṭati (mahāva. aṭṭha. 64). Vuttañhetaṃ –
『『Upajjhāyo, bhikkhave, saddhivihārikamhi puttacittaṃ upaṭṭhapessati, saddhivihāriko upajjhāyamhi pitucittaṃ upaṭṭhapessati, evaṃ te aññamaññaṃ sagāravā sappatissā sabhāgavuttino viharantā imasmiṃ dhammavinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjissantī』』ti (mahāva. 65).
Ācariyassa santike nissayaggahaṇepi ayameva vinicchayo. Ayaṃ panettha viseso – ācariyassa santike nissayaṃ gaṇhantena ukkuṭikaṃ nisīditvā 『『ācariyo me, bhante, hohi, āyasmato nissāya vacchāmī』』ti (mahāva. 77) tikkhattuṃ vattabbaṃ, sesaṃ vuttanayameva.
"我允許,比丘們,若獨居的比丘觀察到適宜的居所,無法獲得依賴而無依賴地住'當適當的依賴給予者來時,我將依賴他而住'"。根據這句話,若在居住的地方能獲得止觀的成就,則應該無依賴地住在這樣適宜的居所。但是,這種安排不是證果者、一來者、不還者、阿羅漢所能獲得的,也不是已獲得定力或觀智的人所能獲得的,在放棄修行的凡夫中也沒有這樣的說法。但是,若有人的止或觀還很新鮮,他才能獲得這種安排,對他也允許接受邀請。因此,即使在請求老師后離開,也應該"當適當的依賴給予者來時,我將依賴他而住"作出決心,直到阿薩罕月滿月,才可以無依賴地住。但是,如果在阿薩罕月老師沒有來,應該去能獲得依賴的地方。 153.如何獲得?在導師面前,弟子應該披上上衣,頂禮足,跪坐,合掌,三次說"尊敬的導師,請成為我的導師"。如果導師用言語或身體表示"好的"、"容易"、"適當"、"美好"、"請好好修行",則弟子獲得導師。這就是導師的獲得,即導師用言語或身體表示同意任何一個詞。有些人說"好的"表示接受,這不是標準。僅僅請求和給予就算獲得導師,這裡不需要接受。弟子也不僅僅要知道"我用這個詞獲得了導師",還要知道"從今天開始,尊者是我的依靠,我也是尊者的依靠"。正如所說, "比丘們,導師對弟子生慈愛,弟子對導師生慈愛,這樣,他們相互尊重、恭敬、和睦相處,在這法律中得到增長、發展、廣大。" 在獲得依賴於老師時,也有同樣的決定。這裡的不同是:在獲得老師的依賴時,應該跪坐說"尊敬的老師,請成為我的老師,我將依賴尊者而住",其餘的與前述相同。
154.Kathaṃpaṭippassambhatīti ettha tāva upajjhāyamhā pañcahākārehi nissayapaṭippassaddhi veditabbā, ācariyamhā chahi ākārehi. Vuttañhetaṃ –
『『Pañcimā, bhikkhave, nissayapaṭippassaddhiyo upajjhāyamhā. Upajjhāyo pakkanto vā hoti, vibbhanto vā, kālakato vā, pakkhasaṅkanto vā, āṇattiyeva pañcamī. Imā kho, bhikkhave, pañca nissayapaṭippassaddhiyo upajjhāyamhā.
Chayimā , bhikkhave, nissayapaṭippassaddhiyo ācariyamhā. Ācariyo pakkanto vā hoti, vibbhanto vā, kālakato vā, pakkhasaṅkanto vā, āṇattiyeva pañcamī, upajjhāyena vā samodhānagato hoti. Imā kho, bhikkhave, cha nissayapaṭippassaddhiyo ācariyamhā』』ti (mahāva. 83).
Tatrāyaṃ vinicchayo (mahāva. aṭṭha. 83) – pakkantoti disaṃ gato. Evaṃ gate ca pana tasmiṃ sace vihāre nissayadāyako atthi, yassa santike aññadāpi nissayo vā gahitapubbo hoti, yo vā ekasambhogaparibhogo, tassa santike nissayo gahetabbo, ekadivasampi parihāro natthi. Sace tādiso natthi, añño lajjī pesalo atthi, tassa pesalabhāvaṃ jānantena tadaheva nissayo yācitabbo. Sace deti, iccetaṃ kusalaṃ. Atha pana 『『tumhākaṃ upajjhāyo lahuṃ āgamissatī』』ti pucchati, upajjhāyena ce tathā vuttaṃ, 『『āma, bhante』』ti vattabbaṃ. Sace vadati 『『tena hi upajjhāyassa āgamanaṃ āgamethā』』ti, vaṭṭati. Atha panassa pakatiyā pesalabhāvaṃ na jānāti, cattāri pañca divasāni tassa bhikkhussa sabhāgataṃ oloketvā okāsaṃ kāretvā nissayo gahetabbo. Sace pana vihāre nissayadāyako natthi, upajjhāyo ca 『『ahaṃ katipāhena āgamissāmi, mā ukkaṇṭhitthā』』ti vatvā gato, yāva āgamanā parihāro labbhati, athāpi naṃ tattha manussā paricchinnakālato uttaripi pañca vā dasa vā divasāni vāsentiyeva, tena vihāraṃ pavatti pesetabbā 『『daharā mā ukkaṇṭhantu, ahaṃ asukadivasaṃ nāma āgamissāmī』』ti, evampi parihāro labbhati. Atha āgacchato antarāmagge nadīpūrena vā corādīhi vā upaddavo hoti, thero udakosakkanaṃ vā āgameti, sahāye vā pariyesati, taṃ ce pavattiṃ daharā suṇanti, yāva āgamanā parihāro labbhati. Sace pana so 『『idhevāhaṃ vasissāmī』』ti pahiṇati, parihāro natthi. Yattha nissayo labbhati, tattha gantabbaṃ. Vibbhante pana kālakate pakkhasaṅkante vā ekadivasampi parihāro natthi, yattha nissayo labbhati, tattha gantabbaṃ.
Āṇattīti pana nissayapaṇāmanā vuccati, tasmā 『『paṇāmemi ta』』nti vā 『『mā idha paṭikkamī』』ti vā 『『nīhara te pattacīvara』』nti vā 『『nāhaṃ tayā upaṭṭhāpetabbo』』ti vāti iminā pāḷinayena 『『mā maṃ gāmappavesanaṃ āpucchī』』tiādinā pāḷimuttakanayena vā yo nissayapaṇāmanāya paṇāmito hoti, tena upajjhāyo khamāpetabbo. Sace āditova na khamati, daṇḍakammaṃ āharitvā tikkhattuṃ tāva sayameva khamāpetabbo. No ce khamati, tasmiṃ vihāre mahāthere gahetvā khamāpetabbo. No ce khamati, sāmantavihāre bhikkhū gahetvā khamāpetabbo. Sace evampi na khamati, aññattha gantvā upajjhāyassa sabhāgānaṃ santike vasitabbaṃ 『『appeva nāma 『sabhāgānaṃ me santike vasatī』ti ñatvāpi khameyyā』』ti. Sace evampi na khamati, tatreva vasitabbaṃ. Tatra ce dubbhikkhādidosena na sakkā hoti vasituṃ, taṃyeva vihāraṃ āgantvā aññassa santike nissayaṃ gahetvā vasituṃ vaṭṭati. Ayamāṇattiyaṃ vinicchayo.
如何獲得安寧?在這裡應當理解從導師那裡獲得五種依賴的安寧,從老師那裡獲得六種依賴的安寧。正如所說: 「比丘們,從導師那裡有五種依賴的安寧。導師可能已經離開、迷失、去世、或因健康問題而離開,依賴的第五種則是命令。比丘們,這五種依賴的安寧來自導師。 比丘們,從老師那裡有六種依賴的安寧。老師可能已經離開、迷失、去世、或因健康問題而離開,依賴的第五種則是命令,可能因導師而有所調整。比丘們,這六種依賴的安寧來自老師。」(大律 83) 在這裡的決定(大律 八 83)是——離開是指去某個方向。若在此離開時,若在寺院中有依賴給予者,若他曾經獲得過依賴,或是有單獨的聚會,那麼在他那裡應當獲得依賴,哪怕只是一日也沒有過失。若沒有這樣的情況,若有其他羞恥的人,也應當在他知道的情況下請求依賴。若他給予,這就是善行。但如果他問「你們的導師何時會來」,若導師如此說,則應答「是的,尊者」。若他說「那麼請等待導師的到來」,這也是合適的。但若他不知道自然的羞恥感,則應觀察那位比丘的聚會,獲得機會後再請求依賴。若在寺院中沒有依賴給予者,且導師說「我將在幾天後來,請不要焦慮」,那麼在他來之前應獲得依賴,若他在此期間被人們限制,可能會住五天或十天,因此應當在寺院中請求依賴「年輕人們,請不要焦慮,我將在某天來」。這樣的安排也是合適的。 若在前往的途中遭遇河流或盜賊等危險,長老會在水中或其他地方尋求幫助,若年輕人聽到這樣的情況,直到他來之前應當獲得依賴。若他說「我將在這裡住」,則沒有過失。若在有依賴的地方,便應當前往。若迷失或去世、因健康問題而離開,那麼哪怕只是一日也沒有過失,若在有依賴的地方,便應當前往。 命令是指依賴的請求,因此應當說「我請求這個」或「請不要離開這裡」或「請拿走你的衣物」或「我不應由你來照顧」。根據這一句,若有依賴的請求應當寬恕。如果他從一開始就不寬恕,則應當帶上懲罰,三次自我寬恕。如果不寬恕,則應當在這個寺院中由大長老寬恕。如果不寬恕,則應當在其他寺院中由比丘寬恕。若如此仍不寬恕,則應當去其他地方,住在導師的聚會中,若知道「我在導師的聚會中住」,也應當寬恕。若如此仍不寬恕,則應當住在這裡。如果在這裡因食物不足而無法生活,則應當去這個寺院,依賴他人生活。此為依賴的決定。
Ācariyamhā nissayapaṭippassaddhīsu ācariyo pakkanto vā hotīti ettha koci ācariyo āpucchitvā pakkamati, koci anāpucchitvā, antevāsikopi evameva. Tatra sace antevāsiko ācariyaṃ āpucchati 『『asukaṃ nāma, bhante, ṭhānaṃ gantuṃ icchāmi kenacideva karaṇīyenā』』ti, ācariyena ca 『『kadā gamissasī』』ti vutto 『『sāyanhe vā rattiṃ vā uṭṭhahitvā gamissāmī』』ti vadati, ācariyopi 『『sādhū』』ti sampaṭicchati, taṃ khaṇaṃyeva nissayo paṭippassambhati. Sace pana 『『bhante, asukaṃ nāma ṭhānaṃ gantukāmomhī』』ti vutte ācariyo 『『asukasmiṃ nāma gāme piṇḍāya caritvā pacchā jānissasī』』ti vadati, so ca 『『sādhū』』ti sampaṭicchati, tato ce gato sugato. Sace pana na gacchati, nissayo na paṭippassambhati. Athāpi 『『gacchāmī』』ti vutte ācariyena 『『mā tāva gaccha, rattiṃ mantetvā jānissāmā』』ti vutto mantetvā gacchati, sugato. No ce gacchati, nissayo na paṭippassambhati. Ācariyaṃ anāpucchā pakkamantassa pana upacārasīmātikkame nissayo paṭippassambhati, antoupacārasīmato paṭinivattantassa na paṭippassambhati. Sace pana ācariyo antevāsikaṃ āpucchati 『『āvuso, asukaṃ nāma ṭhānaṃ gamissāmī』』ti, antevāsikena ca 『『kadā』』ti vutte 『『sāyanhe vā rattibhāge vā』』ti vadati, antevāsikopi 『『sādhū』』ti sampaṭicchati, taṃ khaṇaṃyeva nissayo paṭippassambhati, sace pana ācariyo 『『sve piṇḍāya caritvā gamissāmī』』ti vadati, itaro ca 『『sādhū』』ti sampaṭicchati, ekadivasaṃ tāva nissayo na paṭippassambhati, punadivase paṭippassaddho hoti. 『『Asukasmiṃ nāma gāme piṇḍāya caritvā jānissāmi mama gamanaṃ vā agamanaṃ vā』』ti vatvā pana sace na gacchati, nissayo na paṭippassambhati. Athāpi 『『gacchāmī』』ti vutte antevāsikena 『『mā tāva gacchatha, rattiṃ mantetvā jānissathā』』ti vutto mantetvāpi na gacchati, nissayo na paṭippassambhati. Sace ubhopi ācariyantevāsikā kenacideva karaṇīyena bahisīmaṃ gacchanti, tato ce ācariyo gamiyacitte uppanne anāpucchāva gantvā dvinnaṃ leḍḍupātānaṃ antoyeva nivattati, nissayo na paṭippassambhati. Sace dve leḍḍupāte atikkamitvā nivattati, paṭippassaddho hoti. Ācariyupajjhāyā dve leḍḍupāte atikkamma aññasmiṃ vihāre vasanti, nissayo paṭippassambhati. Ācariye vibbhante kālakate pakkhasaṅkante ca taṃ khaṇaṃyeva paṭippassambhati.
Āṇattiyaṃ pana ācariyo muñcitukāmova hutvā nissayapaṇāmanāya paṇāmeti, antevāsiko ca 『『kiñcāpi maṃ ācariyo paṇāmeti, atha kho hadayena muduko』』ti sālayo hoti, nissayo na paṭippassambhati. Sacepi āriyo sālayo, antevāsiko nirālayo 『『na dāni imaṃ nissāya vasissāmī』』ti dhuraṃ nikkhipati, evampi na paṭippassambhati. Ubhinnaṃ sālayabhāve pana na paṭippassambhatiyeva, ubhinnaṃ dhuranikkhepena paṭippassambhati, paṇāmitena daṇḍakammaṃ āharitvā tikkhattuṃ khamāpetabbo. No ce khamati, upajjhāye vuttanayena paṭipajjitabbaṃ. Yathāpaññattaṃ pana ācariyupajjhāyavattaṃ paripūrentaṃ adhimattapemādipañcaṅgasamannāgataṃ antevāsikaṃ saddhivihārikaṃ vā paṇāmentassa dukkaṭaṃ, itaraṃ apaṇāmentassapi dukkaṭameva. Vuttañhetaṃ –
『『Na, bhikkhave, sammāvattanto paṇāmetabbo, yo paṇāmeyya, āpatti dukkaṭassa. Na ca, bhikkhave, asammāvattanto na paṇāmetabbo, yo na paṇāmeyya, āpatti dukkaṭassa (mahāva. 80).
在老師那裡獲得依賴的安寧時,老師可能已經離開。若有老師詢問后離開,或有弟子這樣做。在這種情況下,若弟子問老師「尊者,我想去某個地方,可以嗎?」,老師若問「你何時去?」,弟子回答「我將在傍晚或夜間起身去」,老師則會說「很好」,此時依賴的安寧便得以實現。若弟子說「尊者,我想去某個地方」,老師會說「在某個村莊行乞后,我會再告訴你」,弟子也會說「很好」,然後便可以順利前往。 若弟子不去,依賴的安寧則無法實現。若弟子說「我會去」,老師則會說「不要急,晚上我會考慮后再告知你」,弟子在考慮后離去,順利前往。若弟子不去,依賴的安寧則無法實現。若弟子在未詢問老師的情況下離開,依賴的安寧則無法實現;若弟子在詢問后離開,若老師問「你要去哪裡?」弟子回答「我想去某個地方」,老師若問「何時去?」弟子回答「在傍晚或夜間」,弟子也會說「很好」,此時依賴的安寧便得以實現。 若老師說「我將在明天行乞後去」,弟子若說「很好」,在這一天依賴的安寧將無法實現,但在第二天依賴的安寧則會得以實現。若弟子說「我將在某個村莊行乞后再告訴你我去或不去」,若弟子不去,則依賴的安寧無法實現。若弟子說「我會去」,而老師說「不要急,晚上我會考慮后再告知你」,若弟子即使在考慮后仍不去,依賴的安寧則無法實現。 若兩者(老師與弟子)以某種方式外出,若老師在去的途中沒有詢問,則在此情況下,依賴的安寧無法實現。若兩者越過了兩個村莊而返回,則依賴的安寧將得以實現。若老師和弟子越過兩個村莊而在其他寺院居住,則依賴的安寧將得以實現。若老師已離開、去世或因健康問題而離開,則在此情況下依賴的安寧將得以實現。 在命令的情況下,若老師想要放棄,則應請求依賴。若弟子說「無論老師如何請求,我的心中仍然是柔軟的」,則依賴的安寧無法實現。若弟子心中柔軟,老師卻無所依賴,便會放棄責任,依賴的安寧也無法實現。若兩者心中都柔軟,依賴的安寧則無法實現;若兩者放棄責任,依賴的安寧則得以實現。若因請求而帶來懲罰,三次自我寬恕。如果不寬恕,則應根據老師所說的去執行。 如所規定,老師和導師的行為應當得到滿足。若弟子因依賴而生起輕罪,若未依賴則也會產生輕罪。正如所說: 「比丘們,若依賴者不應被請求,若被請求則犯下輕罪。若不依賴者不應被請求,若未被請求則犯下輕罪。」(大律 80)
『『Pañcahi , bhikkhave, aṅgehi samannāgataṃ antevāsikaṃ apaṇāmento ācariyo sātisāro hoti, paṇāmento anatisāro hoti. Ācariyamhi nādhimattaṃ pemaṃ hoti, nādhimatto pasādo hoti, nādhimattā hirī hoti, nādhimatto gāravo hoti, nādhimattā bhāvanā hoti. Imehi kho, bhikkhave, pañcahaṅgehi samannāgataṃ antevāsikaṃ apaṇāmento ācariyo sātisāro hoti, paṇāmento anatisāro hoti (mahāva. 81).
『『Pañcahi , bhikkhave, aṅgehi samannāgataṃ saddhivihārikaṃ apaṇāmento upajjhāyo sātisāro hoti, paṇāmento anatisāro hoti. Upajjhāyamhi nādhimattaṃ pemaṃ hoti, nādhimatto pasādo hoti, nādhimattā hirī hoti, nādhimatto gāravo hoti, nādhimattā bhāvanā hoti. Imehi kho, bhikkhave, pañcahaṅgehi samannāgataṃ saddhivihārikaṃ apaṇāmento upajjhāyo sātisāro hoti, paṇāmento anatisāro hotī』』tiādi (mahāva. 68).
Tattha (mahāva. aṭṭha. 68) nādhimattaṃ pemaṃ hotīti upajjhāyamhi adhimattaṃ gehassitapemaṃ na hoti. Nādhimattā bhāvanā hotīti adhimattā mettābhāvanā na hotīti attho.
Upajjhāyena vā samodhānagatoti ettha (mahāva. aṭṭha. 83) dassanasavanavasena samodhānaṃ veditabbaṃ. Sace hi ācariyaṃ nissāya vasanto saddhivihāriko ekavihāre cetiyaṃ vā vandantaṃ, ekagāme vā piṇḍāya carantaṃ upajjhāyaṃ passati, nissayo paṭippassambhati. Upajjhāyo passati, saddhivihāriko na passati, na paṭippassambhati. Maggappaṭipannaṃ vā ākāsena vā gacchantaṃ upajjhāyaṃ disvā dūrattā 『『bhikkhū』』ti jānāti, 『『upajjhāyo』』ti na jānāti, na paṭippassambhati. Sace jānāti, paṭippassambhati. Uparipāsāde upajjhāyo vasati, heṭṭhā saddhivihāriko, taṃ adisvāva yāguṃ pivitvā paṭikkamati, āsanasālāya vā nisinnaṃ adisvāva ekamante bhuñjitvā pakkamati, dhammassavanamaṇḍape vā nisinnampi taṃ adisvāva dhammaṃ sutvā pakkamati, nissayo na paṭippassambhati. Evaṃ tāva dassanavasena samodhānaṃ veditabbaṃ. Savanavasena pana sace upajjhāyassa vihāre vā antaraghare vā dhammaṃ vā kathentassa anumodanaṃ vā karontassa saddaṃ sutvā 『『upajjhāyassa me saddo』』ti sañjānāti, nissayo paṭippassambhati, asañjānantassa na paṭippassambhati. Ayaṃ samodhāne vinicchayo.
"比丘們,具有五種特徵的弟子,若老師不予請求,老師會有過錯;若予以請求,老師則無過錯。對於老師,不會有過度的愛、過度的信仰、過度的羞恥、過度的恭敬、過度的修行。這五種特徵的弟子,若老師不予請求,老師會有過錯;若予以請求,老師則無過錯。 比丘們,具有五種特徵的同行者,若導師不予請求,導師會有過錯;若予以請求,導師則無過錯。對於導師,不會有過度的愛、過度的信仰、過度的羞恥、過度的恭敬、過度的修行。這五種特徵的同行者,若導師不予請求,導師會有過錯;若予以請求,導師則無過錯。"(大律 68) 在這裡(大律 八 68),"對於導師,不會有過度的愛"是指不會對導師有過度的世俗之愛。"不會有過度的修行"是指不會有過度的慈悲修行。 "與導師有所調整"(大律 八 83)應該理解為從見和聞的角度。若同行者依賴老師而住,看到老師在一處寺院禮拜塔,或在一個村莊行乞,依賴的安寧就會實現。若老師看到,同行者卻沒有看到,則依賴的安寧不會實現。看到老師在道路上或天空中行走,因為距離遙遠而知道是"比丘",卻不知道是"導師",則依賴的安寧不會實現。若知道是導師,則依賴的安寧會實現。若導師住在上層,同行者在下層,未見到導師就喝了粥離開,或未見到在講堂坐著就在一旁吃飯離開,或未見到在法堂坐著就聽法離開,依賴的安寧則不會實現。這就是從見的角度來理解調整。 從聞的角度來說,若聽到導師在寺院或內室說法或讚歎,知道"這是我導師的聲音",則依賴的安寧會實現;若不知道,則不會實現。這就是在調整中的決定。
- Nissāya kena vasitabbaṃ, kena na vasitabbanti ettha pana 『『anujānāmi, bhikkhave, byattena bhikkhunā paṭibalena pañca vassāni nissāya vatthuṃ, abyattena yāvajīva』』nti (mahāva. 103) vacanato yo abyatto hoti, tena yāvajīvaṃ nissāyeva vasitabbaṃ. Sacāyaṃ (mahāva. aṭṭha. 103) vuḍḍhataraṃ ācariyaṃ na labhati, upasampadāya saṭṭhivasso vā sattativasso vā hoti, navakatarassapi byattassa santike ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā 『『ācariyo me, āvuso, hoti, āyasmato nissāya vacchāmī』』ti evaṃ tikkhattuṃ vatvā nissayo gahetabbova. Gāmappavesanaṃ āpucchantenapi ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā 『『gāmappavesanaṃ āpucchāmi ācariyā』』ti vattabbaṃ. Esa nayo sabbaāpucchanesu.
Yo pana byatto hoti upasampadāya pañcavasso, tena anissitena vatthuṃ vaṭṭati. Tasmā nissayamuccanakena (pāci. aṭṭha. 145-147) upasampadāya pañcavassena sabbantimena paricchedena dve mātikā paguṇā vācuggatā kattabbā, pakkhadivasesu dhammassavanatthāya suttantato cattāro bhāṇavārā, sampattānaṃ parisānaṃ parikathanatthāya andhakavinda(a. ni. 5.114) mahārāhulovāda(ma. ni. 2.113 ādayo) ambaṭṭha(daī. ni.
應該依賴誰居住,誰不應居住?在這裡,"我允許有學識、有能力的比丘依賴居住五年,無學識的終生依賴居住"(大律 103)。對於無學識的人,應該終生依賴居住。如果這個人(大律 八 103)沒有更資深的老師,已滿六十或七十歲,即使是新受戒的有學識者,也應該跪坐、合掌三次說"尊敬的老師,我依賴您而居住"來接受依賴。即使請求進入村莊,也應該跪坐、合掌說"我請求進入村莊,老師"。這個方式適用於所有的請求。 但是,已受戒五年的有學識者,可以無依賴而居住。因此,對於已滿五年受戒的無依賴者(波逸提 八 145-147),應該熟練掌握兩個根本律儀,在布薩日時從經典中背誦四部分經文,為到來的眾會講述安達卡溫達(增支 5.114)、大羅睺羅教誡(中部 2.113等)、安巴特薩(長部)等。
1.254 ādayo) sadiso eko kathāmaggo, saṅghabhattamaṅgalāmaṅgalesu anumodanatthāya tisso anumodanā, uposathapavāraṇādijānanatthaṃ kammākammavinicchayo, samaṇadhammakaraṇatthaṃ samādhivasena vā vipassanāvasena vā arahattapariyosānamekaṃ kammaṭṭhānaṃ, ettakaṃ uggahetabbaṃ. Ettāvatā hi ayaṃ bahussuto hoti cātuddiso, yattha katthaci attano issariyena vasituṃ labhati. Yaṃ pana vuttaṃ –
『『Pañcahi , bhikkhave, aṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ. Na asekkhena sīlakkhandhena samannāgato hoti, na asekkhena samādhikkhandhena… na asekkhena paññākkhandhena… na asekkhena vimuttikkhandhena… na asekkhena vimuttiñāṇadassanakkhandhena samannāgato hoti. Imehi kho, bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ.
『『Aparehipi, bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ. Assaddho hoti, ahiriko hoti, anottappī hoti, kusīto hoti, muṭṭhassati hoti. Imehi kho, bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ.
『『Aparehipi, bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ. Adhisīle sīlavipanno hoti, ajjhācāre ācāravipanno hoti, atidiṭṭhiyā diṭṭhivipanno hoti, appassuto hoti, duppañño hoti. Imehi kho, bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ.
『『Aparehipi , bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ. Āpattiṃ na jānāti, anāpattiṃ na jānāti, lahukaṃ āpattiṃ na jānāti, garukaṃ āpattiṃ na jānāti, ubhayāni kho panassa pātimokkhāni vitthārena na svāgatāni honti na suvibhattāni na suppavattīni na suvinicchitāni suttaso anubyañjanaso. Imehi kho, bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ.
『『Aparehipi, bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ. Āpattiṃ na jānāti, anāpattiṃ na jānāti, lahukaṃ āpattiṃ na jānāti, garukaṃ āpattiṃ na jānāti, ūnapañcavasso hoti. Imehi kho, bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na anissitena vatthabba』』nti (mahāva. 103). Etthāpi purimanayeneva ayuttavasena āpattiaṅgavasena ca paṭikkhepo katoti daṭṭhabbaṃ.
Bālānaṃ pana abyattānaṃ disaṃgamikānaṃ antevāsikasaddhivihārikānaṃ anuññā na dātabbā. Sace denti, ācariyupajjhāyānaṃ dukkaṭaṃ. Te ce ananuññātā gacchanti, tesampi dukkaṭaṃ. Vuttañhetaṃ –
『『Idha pana, bhikkhave, sambahulā bhikkhū bālā abyattā disaṃgamikā ācariyupajjhāye āpucchanti. Te, bhikkhave, ācariyupajjhāyehi pucchitabbā 『『kahaṃ gamissatha, kena saddhiṃ gamissathā』』ti. Te ce, bhikkhave, bālā abyattā aññe bāle abyatte apadiseyyuṃ. Na, bhikkhave, ācariyupajjhāyehi anujānitabbā, anujāneyyuṃ ce, āpatti dukkaṭassa. Te ce, bhikkhave, bālā abyattā ananuññātā ācariyupajjhāyehi gaccheyyuṃ ce, āpatti dukkaṭassā』』ti (mahāva. 163).
Iti pāḷimuttakavinayavinicchayasaṅgahe
Nissayavinicchayakathā samattā.
- Sīmāvinicchayakathā
1.254 等同一個講述的方式,為僧伽的供養、吉祥與不吉祥的讚歎三種,爲了解布薩、自恣等的行法和業與非業的決定,爲了修行沙門法,以定力或觀智達到阿羅漢果的一個修行對像,這些都應當學習。如此,這位比丘就成為多聞的四方行者,可以在任何地方憑自己的權威而居住。 但是,正如所說:"比丘們,具有五種特徵的比丘不應無依而住。他不具足無學的戒蘊、無學的定蘊、無學的慧蘊、無學的解脫蘊、無學的解脫智見蘊。比丘們,具有這五種特徵的比丘不應無依而住。 "比丘們,還有其他五種特徵的比丘不應無依而住。他是不信的、無羞的、無慚的、懈怠的、散亂的。比丘們,具有這五種特徵的比丘不應無依而住。 "比丘們,還有其他五種特徵的比丘不應無依而住。他在戒律上有缺失、在行為上有缺失、在見解上有偏執、學問少、智慧差。比丘們,具有這五種特徵的比丘不應無依而住。 "比丘們,還有其他五種特徵的比丘不應無依而住。他不知罪,不知無罪,不知輕罪,不知重罪,且對兩部波羅提木叉不通達、不善分別、不善執行、不善決定。比丘們,具有這五種特徵的比丘不應無依而住。 "比丘們,還有其他五種特徵的比丘不應無依而住。他不知罪,不知無罪,不知輕罪,不知重罪,且未滿五年。比丘們,具有這五種特徵的比丘不應無依而住。"(大律 103)這裡也應該如前所說,從不適當的角度和罪的角度予以拒絕。 但是,不應給予愚笨、無學識、遠行的弟子和同行者許可。若給予,則對老師和導師是輕罪。若他們未經許可而去,他們也犯輕罪。正如所說: "在這裡,比丘們,有許多愚笨、無學識、遠行的比丘向老師和導師請求。比丘們,老師和導師應該問他們'你們要去哪裡,與誰一起去?'。若這些愚笨、無學識的人指示其他愚笨、無學識的人,比丘們,老師和導師不應許可,若許可則犯輕罪。若這些愚笨、無學識的人未經老師和導師許可而去,則犯輕罪。"(大律 163) 如是,在律儀決定的整合中,依賴決定的論述完畢。 界限決定的論述
156.Sīmāti ettha (kaṅkhā. aṭṭha. nidānavaṇṇanā) sīmā nāmesā baddhasīmā abaddhasīmāti duvidhā hoti. Tattha ekādasa vipattisīmāyo atikkamitvā tividhasampattiyuttā nimittena nimittaṃ bandhitvā sammatā sīmā baddhasīmā nāma. Atikhuddakā, atimahatī, khaṇḍanimittā, chāyānimittā, animittā, bahisīme ṭhitasammatā, nadiyā sammatā, samudde sammatā, jātassare sammatā, sīmāya sīmaṃ sambhindantena sammatā, sīmāya sīmaṃ ajjhottharantena sammatāti imehi ekādasahi ākārehi sīmato kammāni vipajjantīti vacanato etā vipattisīmāyo nāma.
Tattha atikhuddakā nāma yattha ekavīsati bhikkhū nisīdituṃ na sakkonti. Atimahatī nāma yā kesaggamattenapi tiyojanaṃ atikkamitvā sammatā. Khaṇḍanimittā nāma aghaṭitanimittā vuccati. Puratthimāya disāya nimittaṃ kittetvā anukkamena dakkhiṇāya disāya pacchimāya uttarāya disāya kittetvā puna puratthimāya disāya pubbakittitaṃ paṭikittetvā ṭhapetuṃ vaṭṭati, evaṃ akhaṇḍanimittā hoti. Sace pana anukkamena āharitvā uttarāya disāya nimittaṃ kittetvā tattheva ṭhapeti, khaṇḍanimittā hoti. Aparāpi khaṇḍanimittā nāma yā animittupagaṃ tacasārarukkhaṃ vā khāṇukaṃ vā paṃsupuñjaṃ vā vālukapuñjaṃ vā aññataraṃ antarā ekanimittaṃ katvā sammatā. Chāyānimittā nāma pabbatachāyādīnaṃ yaṃ kiñci chāyaṃ nimittaṃ katvā sammatā. Animittā nāma sabbena sabbaṃ nimittāni akittetvā sammatā. Bahisīme ṭhitasammatā nāma nimittāni kittetvā nimittānaṃ bahi ṭhitena sammatā. Nadiyā, samudde, jātassare sammatā nāma etesu nadiādīsu sammatā. Sā hi evaṃ sammatāpi 『『sabbā, bhikkhave, nadī asīmā, sabbo samuddo asīmo, sabbo jātassaro asīmo』』ti (mahāva. 147) vacanato asammatāva hoti. Sīmāya sīmaṃ sambhindantena sammatā (mahāva. aṭṭha. 148) nāma attano sīmāya paresaṃ sīmaṃ sambhindantena sammatā. Sace hi porāṇakassa vihārassa puratthimāya disāya ambo ceva jambu cāti dve rukkhā aññamaññaṃ saṃsaṭṭhaviṭapā honti, tesu ambassa pacchimadisābhāge jambu, vihārasīmā ca jambuṃ antokatvā ambaṃ kittetvā baddhā hoti. Atha pacchā tassa vihārassa puratthimāya disāya vihāre kate sīmaṃ bandhantā bhikkhū taṃ ambaṃ antokatvā jambuṃ kittetvā bandhanti , sīmāya sīmaṃ sambhinnā hoti. Tasmā sace paṭhamataraṃ katassa vihārassa sīmā asammatā hoti, sīmāya upacāro ṭhapetabbo. Sace sammatā hoti, pacchimakoṭiyā hatthamattā sīmantarikā ṭhapetabbā. Kurundiyaṃ 『『vidatthimattampi』』, mahāpaccariyaṃ 『『caturaṅgulamattampi vaṭṭatī』』ti vuttaṃ. Ekarukkhopi ca dvinnaṃ sīmānaṃ nimittaṃ hoti. So pana vaḍḍhanto sīmasaṅkaraṃ karoti, tasmā na kātabbo. Sīmāya sīmaṃ ajjhottharantena sammatā nāma attano sīmāya paresaṃ sīmaṃ ajjhottharantena sammatā. Sace hi paresaṃ baddhasīmaṃ sakalaṃ vā tassā padesaṃ vā antokatvā attano sīmaṃ sammannanti, sīmāya sīmaṃ ajjhottharitā nāma hoti. Bhikkhunīnaṃ pana sīmaṃ ajjhottharitvā antopi bhikkhūnaṃ sīmaṃ sammannituṃ vaṭṭati. Bhikkhunīnampi bhikkhūnaṃ sīmāya eseva nayo. Na hi te aññamaññassa kamme gaṇapūrakā honti, na kammavācaṃ vaggaṃ karonti. Iti imā ekādasa vipattisīmāyo atikkamitvā sīmā sammannitabbā.
在這裡(疑惑註釋 序言說明),界限有兩種:被界定的界限和未被界定的界限。其中,越過十一種失敗界限而用標記連線標記建立的三種成就界限,稱為被界定的界限。 這十一種失敗界限是:過於狹小、過於寬大、斷裂標記、陰影標記、無標記、設立在界限外、設立在河流中、設立在海洋中、設立在池塘中、界限與界限相交、界限相互覆蓋。因為根據這句話,這些界限會使儀式失敗。 其中,"過於狹小"是指無法容納二十一位比丘坐下的。"過於寬大"是指即使只有一根頭髮也超過三由旬。"斷裂標記"是指不連續的標記。應該先在東方標記,然後依次在南方、西方、北方標記,再返回東方重複先前的標記,這樣就是不斷裂的標記。若是依次標記后,只在北方立標記,就是斷裂的標記。另一種"斷裂標記"是在無標記的樹幹、樹樁、沙堆或砂堆中設立一個標記。"陰影標記"是以山影等任何陰影作為標記。"無標記"是完全沒有標記。"設立在界限外"是在標記外設立。"設立在河流中""設立在海洋中""設立在池塘中"是在這些河流等中設立。但根據"諸比丘,一切河流都無界限,一切海洋都無界限,一切池塘都無界限"的說法,這樣設立也是未被界定的。"界限與界限相交"是指自己的界限與他人的界限相交。"界限相互覆蓋"是指將他人的被界定界限全部或部分包含在自己的界限中。 比丘尼可以越過自己的界限進入比丘的界限,但比丘不能越過比丘尼的界限。因為他們不是對方儀式的補充者,也不能共同宣讀儀軌。因此,應該越過這十一種失敗界限來建立界限。
157.Tividhasampattiyuttā nāma nimittasampattiyā parisasampattiyā kammavācāsampattiyā ca yuttā. Tattha nimittasampattiyā yuttā nāma pabbatanimittaṃ pāsāṇanimittaṃ vananimittaṃ rukkhanimittaṃ magganimittaṃ vammikanimittaṃ nadīnimittaṃ udakanimittanti evaṃ vuttesu aṭṭhasu nimittesu tasmiṃ tasmiṃ disābhāge yathāladdhāni nimittupagāni nimittāni 『『puratthimāya disāya kiṃ nimittaṃ. Pabbato, bhante. Eso pabbato nimitta』』ntiādinā nayena sammā kittetvā sammatā.
Tatrāyaṃ vinicchayo (mahāva. aṭṭha. 138) – vinayadharena pucchitabbaṃ 『『puratthimāya disāya kiṃ nimitta』』nti? 『『Pabbato, bhante』』ti. Idaṃ pana upasampanno vā ācikkhatu anupasampanno vā, vaṭṭatiyeva. Puna vinayadharena 『『eso pabbato nimitta』』nti evaṃ nimittaṃ kittetabbaṃ, 『『etaṃ pabbataṃ nimittaṃ karoma, karissāma, nimittaṃ kato, nimittaṃ hotu, hoti, bhavissatī』』ti evaṃ pana kittetuṃ na vaṭṭati. Pāsāṇādīsupi eseva nayo. Puratthimāya disāya, puratthimāya anudisāya, dakkhiṇāya disāya, dakkhiṇāya anudisāya, pacchimāya disāya, pacchimāya anudisāya, uttarāya disāya, uttarāya anudisāya kiṃ nimittaṃ? Udakaṃ, bhante. Etaṃ udakaṃ nimittanti kittetabbaṃ. Ettha pana aṭṭhapetvā puna 『『puratthimāya disāya kiṃ nimittaṃ? Pabbato, bhante. Eso pabbato nimitta』』nti evaṃ paṭhamaṃ kittitanimittaṃ kittetvāva ṭhapetabbaṃ. Evañhi nimittena nimittaṃ ghaṭitaṃ hoti, nimittāni sakiṃ kittitānipi kittitāneva honti. Andhakaṭṭhakathāyaṃ pana 『『tikkhattuṃ sīmamaṇḍalaṃ bandhantena nimittaṃ kittetabba』』nti vuttaṃ.
三種成就的界限是指與標記成就、聚會成就、言語成就相關的界限。其中,標記成就的界限是指山的標記、石頭的標記、森林的標記、樹木的標記、道路的標記、洞穴的標記、河流的標記、水的標記等。在這些八種標記中,按照各自的方向所獲得的標記,應該正確地標記,例如「在東方的方向是什麼標記?」「是山,尊者。」這類方式進行標記。 在這裡的決定(大律 八 138)是——根據戒律應當詢問「在東方的方向是什麼標記?」「是山,尊者。」這可以由已受戒者或未受戒者進行。然後根據戒律應當標記「這是山的標記」,「我們將進行標記」,「標記已設立」,「標記存在」,「將會存在」,這類表述是不適當的。對於石頭等也是如此。在東方的方向、東方的非方向、南方的方向、南方的非方向、西方的方向、西方的非方向、北方的方向、北方的非方向,應該詢問「是什麼標記?」「是水,尊者。」應該標記「這是水的標記。」在此,除了前面的標記外,再次詢問「在東方的方向是什麼標記?」「是山,尊者。」這樣標記的標記應當被設立。因為正是通過這樣的標記而形成標記,標記本身也是被標記的。根據《安達卡塔經》中所
- Idāni nimittupagāni pabbatādīni veditabbāni – tividho pabbato suddhapaṃsupabbato suddhapāsāṇapabbato ubhayamissakoti. So tividhopi vaṭṭati, vālikarāsi pana na vaṭṭati. Itaropi hatthippamāṇato omakataro na vaṭṭati, hatthippamāṇato paṭṭhāya sineruppamāṇopi vaṭṭati. Sace catūsu disāsu cattāro tīsu vā tayo pabbatā honti , catūhi vā tīhi vā pabbatanimittehi sammannitumpi vaṭṭati, dvīhi pana nimittehi ekena vā sammannituṃ na vaṭṭati. Ito paresu pāsāṇanimittādīsupi eseva nayo. Tasmā pabbatanimittaṃ karontena pucchitabbaṃ 『『ekābaddho, na ekābaddho』』ti. Sace ekābaddho hoti, na kātabbo. Tañhi catūsu vā aṭṭhasu vā disāsu kittentenapi ekameva nimittaṃ kittitaṃ hoti, tasmā yo evaṃ cakkasaṇṭhānena vihārampi parikkhipitvā ṭhito pabbato, taṃ ekadisāya kittetvā aññāsu disāsu taṃ bahiddhā katvā anto aññāni nimittāni kittetabbāni. Sace pabbatassa tatiyabhāgaṃ vā upaḍḍhaṃ vā antosīmāya kattukāmā honti, pabbataṃ akittetvā yattakaṃ padesaṃ anto kattukāmā, tassa parato tasmiṃyeva pabbate jātarukkhavammikādīsu aññataraṃ nimittaṃ kittetabbaṃ. Sace ekayojanadviyojanappamāṇaṃ sabbaṃ pabbataṃ anto kattukāmā honti, pabbatassa parato bhūmiyaṃ jātarukkhavammikādīni nimittāni kittetabbāni.
Pāsāṇanimitte ayaguḷopi pāsāṇasaṅkhyameva gacchati, tasmā yo koci pāsāṇo vaṭṭati. Pamāṇato pana hatthippamāṇo pabbatasaṅkhyaṃ gato, tasmā so na vaṭṭati, mahāgoṇamahāmahiṃsappamāṇo pana vaṭṭati. Heṭṭhimaparicchedena dvattiṃsapalaguḷapiṇḍappamāṇo vaṭṭati, tato khuddakataro iṭṭhakā vā mahantīpi na vaṭṭati, animittupagapāsāṇānaṃ rāsipi na vaṭṭati, pageva paṃsuvālukarāsi. Bhūmisamo khalamaṇḍalasadiso piṭṭhipāsāṇo vā bhūmito khāṇuko viya uṭṭhitapāsāṇo vā hoti, sopi pamāṇupago ce, vaṭṭati. Piṭṭhipāsāṇo atimahantopi pāsāṇasaṅkhyameva gacchati, tasmā sace mahato piṭṭhipāsāṇassa ekappadesaṃ antosīmāya kattukāmā honti, taṃ akittetvā tassupari añño pāsāṇo kittetabbo. Sace piṭṭhipāsāṇupari vihāraṃ karonti, vihāramajjhena vā piṭṭhipāsāṇo vinivijjhitvā gacchati, evarūpo piṭṭhipāsāṇo na vaṭṭati. Sace hi taṃ kittenti, nimittassa upari vihāro hoti, nimittañca nāma bahisīmāya hoti, vihāropi bahisīmāyaṃ āpajjati. Vihāraṃ parikkhipitvā ṭhitapiṭṭhipāsāṇo ekattha kittetvā aññattha na kittetabbo.
Vananimitte tiṇavanaṃ vā tacasāratālanāḷikerādirukkhavanaṃ vā na vaṭṭati, antosārānaṃ pana sākasālādīnaṃ antosāramissakānaṃ vā rukkhānaṃ vanaṃ vaṭṭati, tañca kho heṭṭhimaparicchedena catupañcarukkhamattampi, tato oraṃ na vaṭṭati, paraṃ yojanasatikampi vaṭṭati. Sace pana vanamajjhe vihāraṃ karonti, vanaṃ na kittetabbaṃ. Ekadesaṃ antosīmāya kātukāmehipi vanaṃ akittetvā tattha rukkhapāsāṇādayo kittetabbā. Vihāraṃ parikkhipitvā ṭhitavanaṃ ekattha kittetvā aññattha na kittetabbaṃ.
現在應當瞭解與標記相關的山等——有三種類型的山,分別是純凈的土山、純凈的石山和混合的山。它是三種類型的,但沙堆則不適合。其他的,若是比馬大則不適合,若是從馬的大小開始,至於須彌山的大小則適合。如果在四個方向或三個方向上有三座山,則可以用四個或三個山的標記建立,但若只有兩個標記,則不能用其中一個來建立。對於其他的石頭標記等也是如此。因此,進行山的標記時應當詢問「是單一的標記,還是非單一的標記?」若是單一的標記,則不應設立。因為在四個或八個方向上進行標記時,標記的標記都是同一個標記。因此,若在這樣的情況下,圍繞著寺院的標記被設立為山,則應在一個方向上進行標記,其他方向的標記應當設立為不同的標記。如果山的三分之一或一半希望在內部設立標記,則應在該山的外部設立一個標記,如在金色樹木的圍墻等。 若所有的山都希望在內部設立標記,則應在該山的外部設立標記,如金色樹木的圍墻等。 對於石頭標記,若是小石頭則應以石頭的數量來標記,因此若有任何石頭則適合。按照大小,若是比馬大則適合,因此不適合;若是大象或大水牛的大小則適合。根據下方的邊界,三十個小石頭的大小適合,因此若小於此則不適合;若是泥土或沙堆的大小則不適合。與地面相平的石頭或高於地面的石頭,若適合則應設立。若是非常大的石頭,則若在某一部分希望在內部設立標記,則應在該石頭的周圍設立另一個石頭的標記。若在石頭旁邊建立寺院,或在寺院中間的石頭被推開,則這樣的石頭不適合。如果設立標記,則標記的上面有寺院,標記的名稱則是外部的界限,寺院也會落入外部的界限。圍繞寺院的標記若被設立為石頭,則在其他地方不應設立標記。 對於森林標記,草地的森林或樹木的森林則不適合,但內部的樹木如榕樹、椰子樹等的森林則適合,且在下方的邊界上也適合四到五棵樹的大小,若超過則不適合,最多可達一百個單位。若在森林中建立寺院,則森林不應被標記。若希望在某一部分內部設立標記,則應在該森林中設立樹木、石頭等的標記。圍繞寺院的標記若被設立為森林,則在其他地方不應設立標記。
Rukkhanimitte tacasāro tālanāḷikerādirukkho na vaṭṭati, antosāro jīvamānako antamaso ubbedhato aṭṭhaṅgulo pariṇāhato sūcidaṇḍakappamāṇopi vaṭṭati. Tato oraṃ na vaṭṭati, paraṃ dvādasayojano suppatiṭṭhitanigrodhopi vaṭṭati. Vaṃsanaḷakasarāvādīsu bījaṃ ropetvā vaḍḍhāpito pamāṇupagopi na vaṭṭati, tato apanetvā pana taṃ khaṇampi bhūmiyaṃ ropetvā koṭṭhakaṃ katvā udakaṃ āsiñcitvā kittetuṃ vaṭṭati. Navamūlasākhāniggamanaṃ akāraṇaṃ, khandhaṃ chinditvā ropite pana etaṃ yujjati. Kittentena ca 『『rukkho』』tipi vattuṃ vaṭṭati 『『sākarukkho』』tipi 『『sālarukkho』』tipi. Ekābaddhaṃ pana suppatiṭṭhitanigrodhasadisaṃ ekattha kittetvā aññattha kittetuṃ na vaṭṭati.
Magganimitte araññakhettanadītaḷākamaggādayo na vaṭṭanti, jaṅghamaggo vā sakaṭamaggo vā vaṭṭati. Yo nibbijjhitvā dve tīṇi gāmantarāni gacchati, yo pana jaṅghamaggasakaṭamaggato okkamitvā puna sakaṭamaggameva otarati, ye vā jaṅghamaggasakaṭamaggā avaḷañjā, te na vaṭṭanti, jaṅghasatthasakaṭasatthehi vaḷañjiyamānāyeva vaṭṭanti. Sace dve maggā nikkhamitvā pacchā sakaṭadhuramiva ekībhavanti, dvedhā bhinnaṭṭhāne vā sambandhaṭṭhāne vā sakiṃ kittetvā puna na kittetabbā. Ekābaddhanimittañhetaṃ hoti. Sace vihāraṃ parikkhipitvā cattāro maggā catūsu disāsu gacchanti, majjhe ekaṃ kittetvā aparaṃ kittetuṃ na vaṭṭati. Ekābaddhanimittañhetaṃ. Koṇaṃ nibbijjhitvā gataṃ pana parabhāge kittetuṃ vaṭṭati. Vihāramajjhena nibbijjhitvā gatamaggo pana na kittetabbo, kittite nimittassa upari vihāro hoti. Sace sakaṭamaggassa antimacakkamaggaṃ nimittaṃ karonti, maggo bahisīmāya hoti, sace bāhiracakkamaggaṃ nimittaṃ karonti, bāhiracakkamaggo bahisīmāya hoti , sesaṃ antosīmaṃ bhajati. Maggaṃ kittentena 『『maggo pantho patho pajjo』』tiādīsu dasasu yena kenaci nāmena ca kittetuṃ vaṭṭati, parikhāsaṇṭhānena vihāraṃ parikkhipitvā gatamaggo ekattha kittetvā aññattha kittetuṃ na vaṭṭati.
Vammikanimitte heṭṭhimaparicchedena taṃ divasaṃ jāto aṭṭhaṅgulubbedho govisāṇappamāṇopi vammiko vaṭṭati, tato oraṃ na vaṭṭati. Paraṃ himavantapabbatasadisopi vaṭṭati, vihāraṃ parikkhipitvā ṭhitaṃ pana ekābaddhaṃ ekattha kittetvā aññattha kittetuṃ na vaṭṭati.
關於樹木標記,樹皮質地的椰子樹等樹木不適合,但內部的活樹,即使高度只有八指,周圍只有針頭大小,也是適合的。但小於此的不適合,超過十二由旬高且生根良好的榕樹則適合。在竹筒、陶罐等中種植並培育的,即使達到適合的大小,也不適合,但將其移出種植在地上,並澆水形成一個小丘,則可以標記。不應以新生的根和枝條作為理由,但砍斷樹幹後重新種植則可以。標記時可以說"樹"、"菜樹"、"沙羅樹"等。但像生根良好的榕樹這樣的單一標記,在一處標記后,不應在其他地方標記。 關於道路標記,森林、田地、河流、池塘等道路不適合,但人行道或車道適合。若貫穿兩三個村落,或從人行道或車道下來又返回車道,或人行道和車道不平整,則不適合,但被人、牛車等踐踏的則適合。若兩條道路分開后又合為一條,在分開或合併的地方標記一次後,不應再標記,因為這是單一的標記。若寺院四周有四條道路通向四個方向,在中間標記一處,不應再標記其他地方,因為這也是單一的標記。但若經過拐角處,則可以在遠處標記。穿過寺院中間的道路不應標記,因為標記的上方有寺院。若標記車道的最後一個車輪痕跡,則道路在外部界限,若標記外部車輪痕跡,則外部車輪痕跡在外部界限,其餘部分在內部界限。標記道路時,可以用"道路"、"路徑"、"通道"等十種名稱,但圍繞寺院的道路,在一處標記后,不應在其他地方標記。 關於蟻丘標記,根據下方的邊界,當天生長的、高度八指、周圍如牛角大小的蟻丘適合,小於此的不適合。但像喜馬拉雅山一樣大的也適合,不過若圍繞寺院而立的,則應只在一處標記,不應在其他地方標記,因為這是單一的標記。
Nadīnimitte yassā dhammikānaṃ rājūnaṃ kāle anvaḍḍhamāsaṃ anudasāhaṃ anupañcāhanti evaṃ deve vassante valāhakesu vigatamattesu sotaṃ pacchijjati, ayaṃ nadīsaṅkhyaṃ na gacchati. Yassā pana īdise suvuṭṭhikāle vassānassa cātumāse sotaṃ na pacchijjati, yattha titthena vā atitthena vā sikkhākaraṇīye āgatalakkhaṇena timaṇḍalaṃ paṭicchādetvā antaravāsakaṃ anukkhipitvā uttarantiyā bhikkhuniyā ekaṅguladvaṅgulamattampi antaravāsako temiyati, ayaṃ nadī sīmaṃ bandhantānaṃ nimittaṃ hoti. Bhikkhuniyā nadīpāragamanepi uposathādisaṅghakammakaraṇepi nadīpārasīmāsammannanepi ayameva nadī. Yā pana maggo viya sakaṭadhurasaṇṭhānena vā parikhāsaṇṭhānena vā vihāraṃ parikkhipitvā gatā, taṃ ekattha kittetvā aññattha kittetuṃ na vaṭṭati. Vihārassa catūsu disāsu aññamaññaṃ vinibbijjhitvā gate nadīcatukkepi eseva nayo. Asammissā nadiyo pana catassopi kittetuṃ vaṭṭati. Sace vatiṃ karonto viya rukkhapāde nikhaṇitvā vallipalālādīhi nadīsotaṃ rundhanti, udakaṃ ajjhottharitvā āvaraṇaṃ pavattatiyeva, nimittaṃ kātuṃ vaṭṭati. Yathā pana udakaṃ na pavattati, evaṃ setumhi kate apavattamānā nadīnimittaṃ kātuṃ na vaṭṭati, pavattanaṭṭhāne nadīnimittaṃ, appavattanaṭṭhāne udakanimittaṃ kātuṃ vaṭṭati. Yā pana dubbuṭṭhikāle vā gimhe vā nirudakabhāvena na pavattati, sā vaṭṭati. Mahānadito udakamātikaṃ nīharanti, sā kunnadīsadisā hutvā tīṇi sassāni sampādentī niccaṃ pavattati, kiñcāpi pavattati, nimittaṃ kātuṃ na vaṭṭati. Yā pana mūle mahānadito nīhatāpi kālantarena teneva nīhatamaggena nadiṃ bhinditvā sayaṃ gacchati, gacchantī parato susumārādisamākiṇṇā nāvādīhi sañcaritabbā nadī hoti, taṃ nimittaṃ kātuṃ vaṭṭati.
Udakanimitte nirudakaṭṭhāne nāvāya vā cāṭiādīsu vā udakaṃ pūretvā udakanimittaṃ kittetuṃ na vaṭṭati, bhūmigatameva vaṭṭati. Tañca kho appavattanaudakaṃ āvāṭapokkharaṇītaḷaākajātassaraloṇisamuddādīsu ṭhitaṃ, aṭṭhitaṃ pana oghanadīudakavāhakamātikādīsu udakaṃ na vaṭṭati . Andhakaṭṭhakathāyaṃ pana 『『gambhīresu āvāṭādīsu ukkhepimaṃ udakaṃ nimittaṃ na kātabba』』nti vuttaṃ, taṃ duvuttaṃ, attanomatimattameva. Ṭhitaṃ pana antamaso sūkarakhatāyapi gāmadārakānaṃ kīḷanavāpiyampi taṃ khaṇaññeva pathaviyaṃ āvāṭaṃ katvā kuṭehi āharitvā pūritaudakampi sace yāva kammavācāpariyosānā tiṭṭhati, appaṃ vā hotu bahuṃ vā, vaṭṭati. Tasmiṃ pana ṭhāne nimittasaññākaraṇatthaṃ pāsāṇavālikāpaṃsuādirāsi vā pāsāṇatthambho vā dārutthambho vā kātabbo. Taṃ kātuṃ kāretuñca bhikkhussa vaṭṭati, lābhasīmāyaṃ pana na vaṭṭati. Samānasaṃvāsakasīmā kassaci pīḷanaṃ na karoti, kevalaṃ bhikkhūnaṃ vinayakammameva sādheti, tasmā ettha vaṭṭati.
Imehi ca aṭṭhahi nimittehi asammissehipi aññamaññaṃ sammissehipi sīmā sammannituṃ vaṭṭatiyeva. Sā evaṃ sammannitvā bajjhamānā ekena dvīhi vā nimittehi abaddhā hoti, tīṇi pana ādiṃ katvā vuttappakārānaṃ nimittānaṃ satenapi baddhā hoti. Sā tīhi siṅghāṭakasaṇṭhānā hoti, catūhi caturassā vā siṅghāṭakaaḍḍhacandamudiṅgādisaṇṭhānā vā, tato adhikehi nānāsaṇṭhānā. Evaṃ vuttanayena nimittāni kittetvā sammatā 『『nimittasampattiyuttā』』ti veditabbā.
關於河流標記,那些在法王的時期增長、無雨或不滿五分之一的情況下,神明降臨時,水流會被阻塞,這樣的河流不算是河流。若在這樣的情況下,水流在四個月的降雨期間不被阻塞,若在水流的標記上,用以遮蔽內部的標記,若在某個方向上有一位比丘,標記可達到兩指或三指的深度,這樣的河流便是標記的界限。對於比丘來說,河流的渡過、安居的集體活動,以及河流的界限的確認,都是同一條河流。若是像道路一樣,圍繞著車輪的標記,或環繞著寺院的標記,標記在一處后,不應在其他地方標記。若寺院的四個方向上相互分開,河流的四個方向的標記也是如此。若河流的標記不混淆,四個方向的標記可以同時設立。若在樹根下挖掘,像樹根一樣的標記,水流被堵住,水會流動,標記可以設立。就像水流不流動一樣,若在橋上設立標記,河流的標記不適合,流動的地方可以設立河流的標記,而不流動的地方可以設立水的標記。若在乾旱的季節或夏季,由於無水而不流動,依然可以設立標記。大河的水被取出,像是小河流一般,持續流動,儘管流動,仍然不適合設立標記。若是從大河的源頭取出,經過一段時間,再次流入河流,流動的地方應設立標記。 關於水的標記,在無水的地方,不適合在船或其他容器中裝水來設立水的標記,適合在土地上設立。且在少量水的地方,像是水池、河流、湖泊等,水流不適合在流動的地方設立標記。根據《安達卡塔經》的說法,「在深處的水池中,不應設立水的標記」,這並不容易理解,僅僅是個人的理解而已。若在地面上,至少有豬的大小,村莊的孩子們玩耍時,若將水池的水取出,若在那時水的標記仍然存在,無論是少量還是大量,均可設立。對此地的標記應設立石頭、沙子等的標記,或石柱、木柱等。在設立標記時,若是比丘的界限,則不適合設立。 以上八個標記,無論是混淆還是不混淆,都可以設立界限。這樣設立后,若在一個或兩個標記中不相互混淆,三種標記的情況下,若有一百種標記,也可以設立。它們可以在三個標記的地方,四個方向的標記,或四個角落的標記,甚至更多的不同標記。按照上述的方式,標記應被設立為「標記的成就」。
159.Parisasampattiyuttā nāma sabbantimena paricchedena catūhi bhikkhūhi sannipatitvā yāvatikā tasmiṃ gāmakhette baddhasīmaṃ vā nadīsamuddajātassare vā anokkamitvā ṭhitā bhikkhū, te sabbe hatthapāse vā katvā chandaṃ vā āharitvā sammatā.
160.Kammavācāsampattiyuttā nāma –
『『Suṇātu me, bhante, saṅgho, yāvatā samantā nimittā kittitā, yadi saṅghassa pattakallaṃ, saṅgho etehi nimittehi sīmaṃ sammanneyya samānasaṃvāsaṃ ekūposathaṃ, esā ñatti.
『『Suṇātu me, bhante, saṅgho, yāvatā samantā nimittā kittitā, saṅgho etehi nimittehi sīmaṃ sammannati samānasaṃvāsaṃ ekūposathaṃ, yassāyasmato khamati etehi nimittehi sīmāya sammuti samānasaṃvāsāya ekūposathāya, so tuṇhassa. Yassa nakkhamati, so bhāseyya.
『『Sammatā sīmā saṅghena etehi nimittehi samānasaṃvāsā ekūposathā, khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī』』ti (mahāva. 139) –
Evaṃ vuttāya parisuddhāya ñattidutiyakammavācāya sammatā. Kammavācāpariyosāne nimittānaṃ anto sīmā hoti, nimittāni sīmato bahi honti.
- Evaṃ baddhāya ca sīmāya ticīvarena vippavāsasukhatthaṃ daḷhīkammatthañca avippavāsasammuti kātabbā. Sā pana evaṃ kattabbā –
『『Suṇātu me, bhante, saṅgho, yā sā saṅghena sīmā sammatā samānasaṃvāsā ekūposathā, yadi saṅghassa pattakallaṃ, saṅgho taṃ sīmaṃ ticīvarena avippavāsaṃ sammanneyya ṭhapetvā gāmañca gāmūpacārañca, esā ñatti.
『『Suṇātu me, bhante, saṅgho, yā sā saṅghena sīmā sammatā samānasaṃvāsā ekūposathā, saṅgho taṃ sīmaṃ ticīvarena avippavāsaṃ sammannati ṭhapetvā gāmañca gāmūpacārañca, yassāyasmato khamati etissā sīmāya ticīvarena avippavāsāya sammuti ṭhapetvā gāmañca gāmūpacārañca, so tuṇhassa. Yassa nakkhamati, so bhāseyya.
『『Sammatā sā sīmā saṅghena ticīvarena avippavāsā ṭhapetvā gāmañca gāmūpacārañca, khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī』』ti (mahāva. 143).
Ettha (mahāva. aṭṭha. 144) ca nigamanagarānampi gāmeneva saṅgaho veditabbo. Gāmūpacāroti parikkhittassa parikkhepo, aparikkhittassa parikkhepokāso. Imesu pana gāmagāmūpacāresu adhiṭṭhitatecīvariko bhikkhu parihāraṃ na labhati. Ayañhi avippavāsasīmā 『『ṭhapetvā gāmañca gāmūpacārañcā』』ti vuttattā gāmañca gāmūpacārañca na ottharati, samānasaṃvāsakasīmāva ottharati. Samānasaṃvāsakasīmā cettha attano dhammatāya gacchati, avippavāsasīmā pana yattha samānasaṃvāsakasīmā, tattheva gacchati. Na hi tassā visuṃ nimittakittanaṃ atthi, tattha sace avippavāsāya sammutikāle gāmo atthi, taṃ sā na ottharati . Sace pana sammatāya sīmāya pacchā gāmo nivisati, sopi sīmasaṅkhyaṃyeva gacchati. Yathā ca pacchā niviṭṭho, evaṃ paṭhamaṃ niviṭṭhassa pacchā vaḍḍhitappadesopi sīmasaṅkhyameva gacchati. Sace sīmāsammutikāle gehāni katāni, 『『pavisissāmā』』ti ālayopi atthi, manussā pana appaviṭṭhā, porāṇakagāmaṃ vā sace gehameva chaḍḍetvā aññattha gatā, agāmoyeva esa, sīmā ottharati. Sace pana ekampi kulaṃ paviṭṭhaṃ vā agataṃ vā atthi, gāmoyeva, sīmā na ottharati. Ayamettha saṅkhepo.
聚會成就的界限是:由四位比丘聚集在那個村落的界限內或河流、海洋、池塘中,不超出界限,他們都在手臂可及的範圍內或以同意的方式來確立。 言語成就的界限是: "尊敬的僧團請聽,已經標記了周圍的標記,如果僧團已經準備好,請以這些標記確立同住的界限和單一的布薩,這是動議。 "尊敬的僧團請聽,已經標記了周圍的標記,僧團以這些標記確立同住的界限和單一的布薩,任何尊者同意以這些標記確立同住的界限和單一的布薩,他保持默然。任何不同意的,請說。 "僧團以這些標記確立了同住的界限和單一的布薩,這是令僧團歡喜的,故而默然,我如是受持。" 如此清凈的動議和第二次決議的言語,界限被確立。在言語決議的結束時,標記在界限內,界限在標記之外。 如此建立的界限,爲了享受三衣不離的安樂和堅固,應當做不離的許可。應當這樣做: "尊敬的僧團請聽,僧團確立了同住的界限和單一的布薩,如果僧團已經準備好,請以三衣不離的方式確立這個界限,除了村落及其附近區域,這是動議。 "尊敬的僧團請聽,僧團確立了同住的界限和單一的布薩,僧團以三衣不離的方式確立這個界限,除了村落及其附近區域,任何尊者同意以三衣不離的方式確立這個界限,除了村落及其附近區域,他保持默然。任何不同意的,請說。 "僧團以三衣不離的方式確立了這個界限,除了村落及其附近區域,這是令僧團歡喜的,故而默然,我如是受持。" 在這裡(大律 註釋 144),城鎮也應該視為村落。村落附近區域是被圍繞的範圍,未被圍繞的是可以圍繞的空間。但在這些村落和村落附近區域,已經得到三衣的比丘不得享有特權。因為這個不離界限是"除了村落及其附近區域",所以不覆蓋村落和村落附近區域,只覆蓋同住的界限。同住的界限依其本性而存在,而不離界限只在同住界限所在的地方存在。因為它沒有單獨的標記,如果在不離許可時有村落,它也不覆蓋。但如果在確立界限後有村落建立,它也屬於界限範圍。後來建立的,也如同先前建立的一樣屬於界限範圍。如果在界限許可時有房屋建立,有人打算進入,但人們還未進入,若是放棄了原有的村落而去其他地方,就不算是村落,界限覆蓋。但如果有哪怕一個家庭進入或未進入,仍算是村落,界限不覆蓋。這是簡單的說明。
- Ayaṃ pana vitthāro (mahāva. aṭṭha. 138) sīmaṃ bandhitukāmena hi sāmantavihāresu bhikkhū tassa tassa vihārassa sīmāparicchedaṃ pucchitvā baddhasīmavihārānaṃ sīmāya sīmantarikaṃ, abaddhasīmavihārānaṃ sīmāya upacāraṃ ṭhapetvā disācārikabhikkhūnaṃ nissañcārasamaye sace ekasmiṃ gāmakhette sīmaṃ bandhitukāmā, ye tattha baddhasīmavihārā, tesu bhikkhūnaṃ 『『mayaṃ ajja sīmaṃ bandhissāma, tumhe sakasīmāya paricchedato mā nikkhamitthā』』ti pesetabbaṃ. Ye abaddhasīmavihārā, tesu bhikkhū ekajjhaṃ sannipātetabbā, chandārahānaṃ chando āharāpetabbo. 『『Sace aññānipi gāmakhettāni antokātukāmā, tesu gāmesu ye bhikkhū vasanti, tehipi āgantabbaṃ, anāgacchantānaṃ chando āharitabbo』』ti mahāsumatthero āha. Mahāpadumatthero pana 『『nānāgāmakhettāni nāma pāṭiyekkaṃ baddhasīmasadisāni, na tato chandapārisuddhi āgacchati, antonimittagatehi pana bhikkhūhi āgantabba』』nti vatvā puna āha 『『samānasaṃvāsakasīmāsammannanakāle āgamanampi anāgamanampi vaṭṭati, avippavāsasīmāsammannanakāle pana antonimittagatehi āgantabbaṃ, anāgacchantānaṃ chando āharitabbo』』ti.
Evaṃ sannipatitesu bhikkhūsu chandārahānaṃ chande āhaṭe tesu tesu maggesu nadītitthagāmadvārādīsu ca āgantukabhikkhūnaṃ sīghaṃ sīghaṃ hatthapāsanayanatthañceva bahisīmakaraṇatthañca ārāmike ceva samaṇuddese ca ṭhapetvā bherisaññaṃ vā saṅkhasaññaṃ vā katvā nimittakittanānantaraṃ vuttāya 『『suṇātu me bhante saṅgho』』tiādikāya kammavācāya sīmā bandhitabbā. Kammavācāpariyosāneyeva nimittāni bahikatvā heṭṭhā pathavīsandhārakaṃ udakapariyantaṃ katvā sīmā gatā hoti.
這是關於界限的擴充套件(大律 註釋 138),爲了設定界限,住在各個寺院的比丘應詢問每個寺院的界限劃分,設定有界限的寺院的界限,設定無界限的寺院的界限,除去方向性比丘的無移動時間,如果在某個村落的界限內想要設定界限,住在那裡的有界限的寺院的比丘應當被告知:「我們今天要設定界限,你們不要離開自己的界限。」而無界限的寺院的比丘應當聚集在一起,且需要引導他們的意圖。大德僧伽說:「如果還有其他村落的界限內想要設定界限,住在那些村落的比丘也應當來,未到者的意圖應當引導。」而大德帕杜馬則說:「不同的村落的界限是單獨設定的,不會因此而獲得意圖的清凈,但住在內部的比丘應當聚集。」他又說:「在同住的界限確認時,來與不來都是可以的,而在不離界限確認時,應當由內部的比丘來,未到者的意圖應當引導。」 如是聚集的比丘中,意圖被引導,所選的方向應在河流、村落、門口等處,來訪的比丘應迅速聚集,且爲了手臂可及和外部的設定,應在園中和修行者的地方設立標記,隨後應說:「尊敬的僧團請聽。」等的言語應當設定界限。在言語決議的結束時,標記在外部,界限設定在下面,形成地面與水的邊界。
- Imaṃ pana samānasaṃvāsakasīmaṃ sammannantehi pabbajjūpasampadādīnaṃ saṅghakammānaṃ sukhakaraṇatthaṃ paṭhamaṃ khaṇḍasīmā bandhitabbā. Taṃ pana bandhantehi vattaṃ jānitabbaṃ. Sace hi bodhicetiyabhattasālādīni sabbavatthūni patiṭṭhāpetvā katavihāre bandhanti, vihāramajjhe bahūnaṃ samosaraṇaṭṭhāne abandhitvā vihārapaccante vivittokāse bandhitabbā. Akatavihāre bandhantehi bodhicetiyādīnaṃ sabbavatthūnaṃ ṭhānaṃ sallakkhetvā yathā patiṭṭhitesu vatthūsu vihārapaccante vivittokāse hoti, evaṃ bandhitabbā. Sā heṭṭhimaparicchedena sace ekavīsati bhikkhū gaṇhāti, vaṭṭati, tato oraṃ na vaṭṭati, paraṃ bhikkhusahassaṃ gaṇhantīpi vaṭṭati. Taṃ bandhantehi sīmamāḷakassa samantā nimittupagā pāsāṇā ṭhapetabbā, na khaṇḍasīmāya ṭhitehi mahāsīmā bandhitabbā, na mahāsīmāya ṭhitehi khaṇḍasīmā, khaṇḍasīmāyameva pana ṭhatvā khaṇḍasīmā bandhitabbā.
Tatrāyaṃ bandhanavidhi – samantā 『『eso pāsāṇo nimitta』』nti evaṃ nimittāni kittetvā kammavācāya sīmā sammannitabbā. Atha tassā eva daḷhīkammatthaṃ avippavāsakammavācā kātabbā. Evañhi 『『sīmaṃ samūhanissāmā』』ti āgatā samūhanituṃ na sakkhissanti. Sīmaṃ sammannitvā bahi sīmantarikapāsāṇā ṭhapetabbā. Sīmantarikā pacchimakoṭiyā ekaratanappamāṇā vaṭṭati. 『『Vidatthippamāṇāpi vaṭṭatī』』ti kurundiyaṃ, 『『caturaṅgulappamāṇāpi vaṭṭatī』』ti mahāpaccariyaṃ vuttaṃ. Sace pana vihāro mahā hoti, dvepi tissopi tatuttarimpi khaṇḍasīmāyo bandhitabbā.
Evaṃ khaṇḍasīmaṃ sammannitvā mahāsīmasammutikāle khaṇḍasīmato nikkhamitvā mahāsīmāyaṃ ṭhatvā samantā anupariyāyantehi sīmantarikapāsāṇā kittetabbā, tato avasesanimittāni kittetvā hatthapāsaṃ avijahantehi kammavācāya samānasaṃvāsakasīmaṃ sammannitvā tassā daḷhīkammatthaṃ avippavāsakammavācāpi kātabbā. Evañhi 『『sīmaṃ samūhanissāmā』』ti āgatā samūhanituṃ na sakkhissanti. Sace pana khaṇḍasīmāya nimittāni kittetvā tato sīmantarikāya nimittāni kittetvā mahāsīmāya nimittāni kittenti, evaṃ tīsu ṭhānesu nimittāni kittetvā yaṃ sīmaṃ icchanti, taṃ paṭhamaṃ bandhituṃ vaṭṭati. Evaṃ santepi yathāvuttanayena khaṇḍasīmatova paṭṭhāya bandhitabbā. Evaṃ baddhāsu pana sīmāsu khaṇḍasīmāya ṭhitā bhikkhū mahāsīmāya kammaṃ karontānaṃ na kopenti, mahāsīmāya vā ṭhitā khaṇḍasīmāya karontānaṃ, sīmantarikāya pana ṭhitā ubhinnampi na kopenti. Gāmakhette ṭhatvā kammaṃ karontānaṃ pana sīmantarikāya ṭhitā kopenti. Sīmantarikā hi gāmakhettaṃ bhajati.
Sīmā ca nāmesā na kevalā pathavītaleyeva baddhā baddhā nāma hoti, atha kho piṭṭhipāsāṇepi kuṭigehepi leṇepi pāsādepi pabbatamatthakepi baddhā baddhāyeva hoti. Tattha piṭṭhipāsāṇe bandhantehi pāsāṇapiṭṭhiyaṃ rājiṃ vā koṭṭetvā udukkhalaṃ vā khaṇitvā nimittaṃ na kātabbaṃ, nimittupagapāsāṇe ṭhapetvā nimittāni kittetabbāni. Kammavācāpariyosāne sīmā pathavīsandhārakaṃ udakapariyantaṃ katvā otarati. Nimittapāsāṇā yathāṭhāne na tiṭṭhanti, tasmā samantato rāji vā upaṭṭhāpetabbā, catūsu vā koṇesu pāsāṇā vijjhitabbā, 『『ayaṃ sīmāparicchedo』』ti vatvā akkharāni vā chinditabbāni. Keci usūyakā 『『sīmaṃ jhāpessāmā』』ti aggiṃ denti, pāsāṇāva jhāyanti, na sīmā.
這段關於同住界限的設定是爲了使出家人和其他相關的僧團活動更加順利,首先應設定小塊界限。設定界限時應知曉其規則。如果在菩提聖地、供養飯食的地方等所有物品都已安置的情況下設定界限,則在寺院中應避免在許多人的聚集地設定界限,而應在寺院的偏僻處設定界限。如果在未設定的寺院中設定界限,應考慮所有物品的安置,以確保在設定的物品上寺院的偏僻處是空曠的,這樣應設定界限。若下方的界限有二十位比丘,則是有效的,若超過則無效,若是千位比丘也有效。設定界限的比丘應在周圍放置標記石,不能在小塊界限設定的情況下設定大塊界限,也不能在大塊界限設定的情況下設定小塊界限,只有在小塊界限設定的情況下,才應設定小塊界限。 設定界限的方式是:在周圍標記「這是標記石」,然後通過言語設定界限。接下來,爲了加疆界限的穩定性,應設定不離界限的言語。因為這樣「設定界限的人無法聚集」。設定界限后,外部的標記石應被放置。標記石的大小應與後方的界限相等。根據《古蘭經》的說法,「應當是等同於四指的大小」,在《大律》中也提到過。如果寺院很大,兩個或三個標記也應設定小塊界限。 如是設定小塊界限后,在設定大塊界限時,應從小塊界限中移出,設定大塊界限,並在周圍的標記石上作標記,隨後標記其他剩餘的標記,確保手臂可及並不妨礙言語設定的同住界限。爲了加疆界限的穩定性,也應設定不離界限的言語。因為這樣「設定界限的人無法聚集」。若標記在小塊界限上被設定,接著設定外部標記,再設定大塊界限的標記,這樣在三個地方設定標記時,想要的界限應首先設定。即使如此,仍應從小塊界限開始設定。設定后,若小塊界限的比丘在大塊界限內行事,不會對大塊界限的比丘造成困擾,而大塊界限的比丘在小塊界限內行事,也不會造成困擾,而在外部標記的比丘則會對兩者造成困擾。在村落的界限內行事的比丘則會對外部標記造成困擾。 這界限不僅僅是土地上的界限,實際上在墻壁、屋頂、洞窟、建築物、山頂等地方也應設定界限。在設定墻壁時,若在牆面上放置標記或挖掘土壤,則不應設立標記,標記應在放置的標記石上設立。言語決議結束時,界限應設定為地面與水的邊界。標記石應在適當的位置放置,因此應在周圍設立標記,或在四個角落的地方放置標記,標記應被稱為「這是界限的劃分」,並應切割字母。有些人說「我們將會設定界限」,火焰燃燒,標記石被點燃,而非界限。
Kuṭigehepi bhittiṃ akittetvā ekavīsatiyā bhikkhūnaṃ okāsaṭṭhānaṃ antokaritvā pāsāṇanimittāni ṭhapetvā sīmā sammannitabbā, antokuṭṭameva sīmā hoti. Sace antokuṭṭe ekavīsatiyā bhikkhūnaṃ okāso natthi, pamukhe nimittapāsāṇe ṭhapetvā sammannitabbā. Sace evampi nappahoti, bahi nibbodakapatanaṭṭhānepi nimittāni ṭhapetvā sammannitabbā. Evaṃ sammatāya pana sabbaṃ kuṭigehaṃ sīmaṭṭhameva hoti.
Catubhittiyaleṇepi bandhantehi kuṭṭaṃ akittetvā pāsāṇāva kittetabbā, anto okāse asati pamukhepi nimittāni ṭhapetabbāni, evaṃ leṇassa anto ca bahi ca sīmā hoti.
Uparipāsādepi bhittiṃ akittetvā antopāsāṇe ṭhapetvā sīmā sammannitabbā. Sace nappahoti, pamukhepi pāsāṇe ṭhapetvā sammannitabbā. Evaṃ sammatā uparipāsādeyeva hoti, heṭṭhā na otarati. Sace pana bahūsu thambhesu tulānaṃ upari katapāsādassa heṭṭhimatale kuṭṭo yathā nimittānaṃ anto hoti, evaṃ uṭṭhahitvā tulārukkhehi ekasambandho ṭhito, heṭṭhāpi otarati, ekathambhapāsādassa pana uparitale baddhā sīmā. Sace thambhamatthake ekavīsatiyā bhikkhūnaṃ okāso hoti, heṭṭhā otarati. Sace pāsādabhittito niggatesu niyyūhakādīsu pāsāṇe ṭhapetvā sīmaṃ bandhanti, pāsādabhitti antosīmāya hoti. Heṭṭhā panassā otaraṇānotaraṇaṃ vuttanayeneva veditabbaṃ.
Heṭṭhāpāsāde kittentehipi bhitti ca rukkhatthambhā ca na kittetabbā, bhittilagge pana pāsāṇatthambhe kittetuṃ vaṭṭati. Evaṃ kittitā sīmā heṭṭhāpāsādassa pariyantathambhānaṃ antoyeva hoti. Sace pana heṭṭhāpāsādassa kuṭṭo uparimatalena sambaddho hoti, uparipāsādampi abhiruhati. Sace pāsādassa bahi nibbodakapatanaṭṭhāne nimittāni karonti, sabbo pāsādo sīmaṭṭho hoti.
在屋頂上設定界限時,不應標記墻壁,而是在容納二十一位比丘的空間內放置標記石,這就是界限。如果在屋頂內沒有二十一位比丘的空間,應在前面放置標記石來設定界限。如果即使這樣也不夠,應在外部的排水處放置標記來設定界限。如此設定后,整個屋頂都在界限之內。 在四面墻壁的洞窟中設定界限時,不應標記墻壁,而是應標記石頭,如果內部沒有空間,應在前面放置標記,這樣洞窟的內部和外部都有界限。 在上層建築物中設定界限時,不應標記墻壁,而是應在內部放置石頭來設定界限。如果不夠,應在前面放置石頭來設定界限。如此設定后,只在上層建築物內,不會延伸到下面。但如果在支撐上層建築物的多根柱子的基座上有墻壁,並從支撐柱上延伸而來,下面也會延伸,單根柱子建築物的上層才是界限所在。如果柱頂有二十一位比丘的空間,界限會延伸到下面。如果從建築物的墻壁伸出的凸出物上放置石頭來設定界限,建築物的墻壁在界限之內。其下的延伸或不延伸,應按前述方式理解。 在下層建築物標記時,墻壁和樹木柱子不應標記,但可以標記墻壁上的石頭柱子。如此標記的界限,在下層建築物的周邊柱子之內。如果下層建築物的墻壁與上層建築物相連,上層建築物也會在界限之內。如果在建築物外部的排水處設定標記,整個建築物都在界限之內。
Pabbatamatthake talaṃ hoti ekavīsatiyā bhikkhūnaṃ okāsārahaṃ, tattha piṭṭhipāsāṇe viya sīmaṃ bandhanti, heṭṭhāpabbatepi teneva paricchedena sīmā otarati. Tālamūlakapabbatepi upari sīmā baddhā heṭṭhā otarateva. Yo pana vitānasaṇṭhāno hoti, upari ekavīsatiyā bhikkhūnaṃ okāso atthi, heṭṭhā natthi, tassupari baddhā sīmā heṭṭhā na otarati. Evaṃ mudiṅgasaṇṭhāno vā hotu paṇavasaṇṭhāno vā, yassa heṭṭhā vā majjhe vā sīmappamāṇaṃ natthi, tassa upari baddhā sīmā heṭṭhā na otarati. Yassa pana dve kūṭāni āsanne ṭhitāni, ekassapi upari sīmappamāṇaṃ nappahoti, tassa kūṭantaraṃ cinitvā vā pūretvā vā ekābaddhaṃ katvā upari sīmā sammannitabbā. Eko sappaphaṇasadiso pabbato, tassa upari sīmappamāṇassa atthitāya sīmaṃ bandhanti, tassa ce heṭṭhā ākāsapabbhāraṃ hoti, sīmā na otarati. Sace panassa vemajjhe sīmappamāṇo susirapāsāṇo hoti, otarati, so ca pāsāṇo sīmaṭṭhoyeva hoti. Athāpissa heṭṭhāleṇassa kuṭṭo aggakoṭiṃ āhacca tiṭṭhati , otarati, heṭṭhā ca upari ca sīmāyeva hoti. Sace pana heṭṭhā uparimassa sīmāparicchedassa pārato antoleṇaṃ hoti, bahi sīmā na otarati. Athāpi uparimassa sīmāparicchedassa orato bahi leṇaṃ hoti, anto sīmā na otarati. Athāpi upari sīmāparicchedo khuddako, heṭṭhā leṇaṃ mahantaṃ sīmāparicchedamatikkamitvā ṭhitaṃ, sīmā upariyeva hoti, heṭṭhā na otarati. Yadi pana leṇaṃ khuddakaṃ sabbapacchimasīmāparimāṇaṃ, upari sīmā mahatī naṃ ajjhottharitvā ṭhitā, sīmā otarati. Atha leṇaṃ atikhuddakaṃ sīmappamāṇaṃ na hoti, sīmā upariyeva hoti, heṭṭhā na otarati. Sace tato upaḍḍhaṃ bhijjitvā patati, sīmappamāṇaṃ cepi hoti, bahi patitaṃ asīmā. Apatitaṃ pana yadi sīmappamāṇaṃ, sīmā hotiyeva.
Khaṇḍasīmā ca nīcavatthukā hoti, taṃ pūretvā uccavatthukaṃ karonti, sīmāyeva. Sīmāya gehaṃ karonti, sīmaṭṭhakameva hoti. Sīmāya pokkharaṇiṃ khaṇanti, sīmāyeva. Ogho sīmāmaṇḍalaṃ ottharitvā gacchati, sīmāmāḷake aṭṭaṃ bandhitvā kammaṃ kātuṃ vaṭṭati. Sīmāya heṭṭhā umaṅganadī hoti, iddhimā bhikkhu tattha nisīdati. Sace sā nadī paṭhamaṃ gatā, sīmā pacchā baddhā, kammaṃ na kopeti. Atha paṭhamaṃ sīmā baddhā, pacchā nadī gatā, kammaṃ kopeti, heṭṭhāpathavītale ṭhito pana kopetiyeva.
在山頂上有一個可容納二十一位比丘的平臺,應像在墻壁上一樣設定界限,界限也會延伸到山下。在棕櫚樹的山上,上面設定的界限也會延伸到下面。但如果是傘狀的,上面有二十一位比丘的空間,下面沒有,上面設定的界限不會延伸到下面。無論是鼓狀的還是管狀的,如果下面或中間沒有界限的空間,上面設定的界限也不會延伸到下面。如果有兩個相鄰的尖頂,即使一個也沒有足夠的界限空間,也應將兩個尖頂合併或填滿,然後在上面設定界限。有一座像蛇頭一樣的山,由於上面有界限的空間,所以設定界限,如果下面是懸崖,界限不會延伸到下面。但如果中間有一個空洞的石頭,界限會延伸到下面,這個石頭就是界限所在。如果下面的洞窟的墻壁接觸到上面的界限邊界,界限也會延伸到下面。如果上面界限的邊界之外有洞窟,界限也不會延伸到裡面。如果上面的界限很小,下面的洞窟超出了界限的範圍,界限只在上面,不會延伸到下面。但如果洞窟很小,只有最後一個界限的大小,上面的大界限覆蓋了它,界限會延伸到下面。如果洞窟太小,沒有界限的空間,界限只在上面,不會延伸到下面。如果其中一半崩塌下來,即使有界限的空間,也不在界限之內。但如果沒有墜落,有界限的空間,仍然在界限之內。 小塊界限是在低地上,填平后變成高地,仍然是界限。在界限上建房屋,也在界限之內。在界限上挖池塘,也在界限之內。洪水流過界限範圍,可以在界限的標記處做工作。在界限下有一條河流,有神通的比丘可以在那裡坐禪。如果先有河流,後設定界限,不會妨礙工作。但如果先設定界限,後有河流,會妨礙工作,即使在地面上也會妨礙。
Sīmāmāḷake vaṭarukkho hoti, tassa sākhā vā tato niggatapāroho vā mahāsīmāya pathavītalaṃ vā tatthajātarukkhādīni vā āhacca tiṭṭhati, mahāsīmaṃ vā sodhetvā kammaṃ kātabbaṃ, te vā sākhāpārohā chinditvā bahiṭṭhakā kātabbā. Anāhacca ṭhitasākhādīsu āruḷhabhikkhū hatthapāsaṃ ānetabbā. Evaṃ mahāsīmāya jātarukkhassa sākhā vā pāroho vā vuttanayeneva sīmāmāḷake patiṭṭhāti, vuttanayeneva sīmaṃ sodhetvā vā kammaṃ kātabbaṃ, te vā sākhāpārohā chinditvā bahiṭṭhakā kātabbā. Sace māḷake kamme kariyamāne koci bhikkhu māḷakassa anto pavisitvā vehāsaṃ ṭhitasākhāya nisīdati, pādā vāssa bhūmigatā honti, nivāsanapārupanaṃ vā bhūmiṃ phusati, kammaṃ kātuṃ na vaṭṭati. Pāde pana nivāsanapārupanañca ukkhipāpetvā kātuṃ kammaṃ vaṭṭati, idañca lakkhaṇaṃ purimanayepi veditabbaṃ. Ayaṃ pana viseso – tatra ukkhipāpetvā kātuṃ na vaṭṭati, hatthapāsameva ānetabbo. Sace antosīmato pabbato abbhuggacchati, tatraṭṭho bhikkhu hatthapāsaṃ ānetabbo. Iddhiyā antopabbataṃ paviṭṭhepi eseva nayo. Bajjhamānā eva hi sīmā pamāṇarahitaṃ padesaṃ na otarati, baddhāya sīmāya jātaṃ yaṃ kiñci yattha katthaci ekasambandhena gataṃ sīmāsaṅkhyameva gacchatīti.
Tiyojanaparamaṃ pana sīmaṃ sammannantena majjhe ṭhatvā yathā catūsupi disāsu diyaḍḍhadiyaḍḍhayojanaṃ hoti, evaṃ sammannitabbā. Sace pana majjhe ṭhatvā ekekadisato tiyojanaṃ karonti, chayojanaṃ hotīti na vaṭṭati. Caturassaṃ vā tikoṇaṃ vā sammannantena yathā koṇato koṇaṃ tiyojanaṃ hoti, evaṃ sammannitabbā. Sace hi yena kenaci pariyantena kesaggamattampi tiyojanaṃ atikkāmeti, āpattiñca āpajjati, sīmā ca asīmā hoti.
界限的標記樹是,樹的枝條或從那裡生長的樹根,依附於大界限的土地,或依附於那裡的其他樹木,必須在大界限內進行工作,或將這些枝條和樹根砍掉。若不依附於樹木的枝條,出家人應將手臂伸入並取出。如此,大界限的樹木的枝條或樹根應如前所述設定在界限的標記上,並按照前述的方式進行工作,或將這些枝條和樹根砍掉。如果在標記的地方進行工作,有比丘進入標記的內部坐在懸空的樹枝上,或雙腳接觸地面,或觸及衣物的邊緣,則不能進行工作。但若將腳抬起並觸及衣物的邊緣,則可以進行工作,這一特徵也應在前述中理解。這裡的特別之處在於——在那兒抬起並進行工作是不允許的,只有手臂應被伸入。如果從內部的界限上爬上山,則那裡的比丘應將手臂伸入。通過神通進入內部的山也是如此。因為界限不會延伸到沒有邊界的地方,設定的界限是必然的,任何地方的界限數量都會有所變化。 最大三十六里為界限,設定時應站在中間,四個方向各一十五里,如此設定。如果在中間站立而在每個方向上都設定三十里,則不適用。四個或三角形的界限如同角落到角落的三十里,應如此設定。如果在任何地方超出一點點的界限,便會犯戒,界限也會變得無界。
- 『『Na, bhikkhave, nadīpārasīmā sammannitabbā, yo sammanneyya, āpatti dukkaṭassā』』ti (mahāva. 140) vacanato nadīpārasīmā na sammannitabbā. Yatra pana dhuvanāvā vā dhuvasetu vā abhimukhatittheyeva atthi, evarūpaṃ nadīpārasīmaṃ sammannituṃ vaṭṭati. 『『Anujānāmi, bhikkhave, yatthassa dhuvanāvā vā dhuvasetu vā, evarūpaṃ nadīpārasīmaṃ sammannitu』』nti hi vuttaṃ. Sace dhuvanāvā vā dhuvasetu vā abhimukhatitthe natthi, īsakaṃ uddhaṃ abhiruhitvā adho vā orohitvā atthi, evampi vaṭṭati. Karavikatissatthero pana 『『gāvutamattabbhantarepi vaṭṭatī』』ti āha.
Imañca pana nadīpārasīmaṃ sammannantena ekasmiñca tīre ṭhatvā uparisote nadītīre nimittaṃ kittetvā tato paṭṭhāya attānaṃ parikkhipantena yattakaṃ paricchedaṃ icchati, tassa pariyosāne adhosotepi nadītīre nimittaṃ kittetvā paratīre sammukhaṭṭhāne nadītīre nimittaṃ kittetabbaṃ. Tato paṭṭhāya yattakaṃ paricchedaṃ icchati, tassa vasena yāva uparisote paṭhamaṃ kittitanimittassa sammukhā nadītīre nimittaṃ, tāva kittetvā paccāharitvā paṭhamakittitanimittena saddhiṃ ghaṭetabbaṃ. Atha sabbanimittānaṃ anto ṭhite bhikkhū hatthapāsagate katvā kammavācāya sīmā sammannitabbā. Nadiyā ṭhitā anāgatāpi kammaṃ na kopenti, sammutipariyosāne ṭhapetvā nadiṃ nimittānaṃ anto paratīre ca orimatīre ca ekasīmā hoti, nadī pana baddhasīmāsaṅkhyaṃ na gacchati. Visuṃ nadīsīmā eva hi sā.
Sace antonadiyaṃ dīpako hoti, taṃ antosīmāya kātukāmena purimanayeneva attanā ṭhitatīre nimittāni kittetvā dīpakassa orimante ca pārimante ca nimittaṃ kittetabbaṃ. Atha paratīre nadiyā orimatīre nimittassa sammukhaṭṭhāne nimittaṃ kittetvā tato paṭṭhāya purimanayeneva yāva uparisote paṭhamaṃ kittitanimittassa sammukhā nimittaṃ, tāva kittetabbaṃ. Atha dīpakassa pārimante ca orimante ca nimittaṃ kittetvā paccāharitvā paṭhamaṃ kittitanimittena saddhiṃ ghaṭetabbaṃ. Atha dvīsu tīresu dīpakesu ca bhikkhū sabbe hatthapāsagate katvā kammavācāya sīmā sammannitabbā, nadiyaṃ ṭhitā anāgacchantāpi kammaṃ na kopenti, sammutipariyosāne ṭhapetvā nadiṃ nimittānaṃ anto tīradvayañca dīpako ca ekasīmā hoti, nadī pana nadīsīmāyeva.
Sace pana dīpako vihārasīmāparicchedato uddhaṃ vā adho vā adhikataro hoti, atha vihārasīmāparicchedanimittassa ujukameva sammukhībhūte dīpakassa orimante nimittaṃ kittetvā tato paṭṭhāya dīpakasikharaṃ parikkhipantena puna dīpakassa orimante nimittasammukhe pārimante nimittaṃ kittetabbaṃ. Tato paraṃ purimanayeneva paratīre sammukhanimittamādiṃ katvā paratīre nimittāni ca dīpakassa pārimantaorimante nimittāni ca kittetvā paṭhamakittitanimittena saddhiṃ ghaṭanā kātabbā. Evaṃ kittetvā sammatā sīmā pabbatasaṇṭhānā hoti. Sace pana dīpako vihārasīmāparicchedato uddhampi adhopi adhikataro hoti, purimanayeneva dīpakassa ubhopi sikharāni parikkhipitvā nimittāni kittentena nimittaghaṭanā kātabbā. Evaṃ kittetvā sammatā sīmā mudiṅgasaṇṭhānā hoti. Sace dīpako vihārasīmāparicchedassa anto khuddako hoti, sabbapaṭhamena nayena dīpake nimittāni kittetabbāni. Evaṃ kittetvā sammatā sīmā paṇavasaṇṭhānā hoti. Evaṃ tāva sīmābandhanaṃ veditabbaṃ.
根據"比丘們,不應設定河對岸的界限,如果有人設定,則犯輕垢罪"的說法,不應設定河對岸的界限。但是,如果有固定的渡船或橋樑直接通向對岸,則可以設定這樣的河對岸界限。因為佛陀說"我允許,比丘們,在有固定渡船或橋樑的地方,設定這樣的河對岸界限"。如果沒有固定的渡船或橋樑,稍微上升或下降一點也可以。但是迦羅維卡提薩長老說"甚至在一個多加路的範圍內也可以"。 設定這個河對岸界限時,應站在一個岸邊,在上游岸邊標記,從那裡開始圍繞自己想要的範圍,在下游岸邊也標記,然後在對岸正對的地方標記。從那裡開始,根據自己想要的範圍,一直到最初標記的地方對面的上游岸邊標記為止,標記完后將其與最初標記的連線起來。然後將在界限內的比丘都置於手臂可及的範圍內,通過言語決議設定界限。即使站在河中,未到的比丘也不會妨礙工作,在許可結束時,除了河流,在對岸和本岸上的標記都是一個界限,但河流本身不屬於界限範圍,它是單獨的河界。 如果河中有一個小島,想要將其包括在內的人,應按照前述方式在自己所站的岸邊標記,然後在小島的近岸和對岸標記。然後在對岸近岸的正對位置標記,從那裡開始,按照前述方式一直到最初標記的地方對面的上游標記為止。然後在小島的對岸和近岸標記,將其與最初標記連線起來。接著將兩岸和小島上的所有比丘都置於手臂可及的範圍內,通過言語決議設定界限,即使站在河中,未到的比丘也不會妨礙工作,在許可結束時,除了河流,兩岸和小島都是一個界限,但河流本身仍然是河界。 但如果小島高於或低於寺院界限的標記,則應在小島近岸的正對位置標記,然後圍繞小島的頂部標記,再次在小島近岸的正對位置標記。之後按照前述方式,從對岸最初標記的地方開始,標記對岸和小島的對岸和近岸,並將其與最初標記連線。如此標記后,界限就呈現山的形狀。如果小島無論高低都超出了寺院界限的標記,應按照前述方式圍繞小島的兩個頂部標記,然後連線標記。如此標記后,界限就呈現鼓的形狀。如果小島小於寺院界限的範圍,應按照最初的方式在小島上標記。如此標記后,界限就呈現管的形狀。總之,這就是設定界限的方法。
- Evaṃ baddhā pana sīmā kadā asīmā hotīti? Yadā saṅgho sīmaṃ samūhanati, tadā asīmā hoti. Kathaṃ panesā samūhanitabbāti? 『『Sīmaṃ , bhikkhave, sammannantena paṭhamaṃ samānasaṃvāsasīmā sammannitabbā, pacchā ticīvarena avippavāso sammannitabbo. Sīmaṃ, bhikkhave, samūhanantena paṭhamaṃ ticīvarena avippavāso samūhantabbo, pacchā samānasaṃvāsasīmā samūhantabbā』』ti vacanato paṭhamaṃ avippavāso samūhanitabbo, pacchā sīmā samūhanitabbāti. Kathaṃ? Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –
『『Suṇātu me, bhante, saṅgho, yo so saṅghena ticīvarena avippavāso sammato, yadi saṅghassa pattakallaṃ, saṅgho taṃ ticīvarena avippavāsaṃ samūhaneyya, esā ñatti.
『『Suṇātu me, bhante, saṅgho, yo so saṅghena ticīvarena avippavāso sammato, saṅgho taṃ ticīrena avippavāsaṃ samūhanati. Yassāyasmato khamati etassa ticīvarena avippavāsassa samugghāto, so tuṇhassa. Yassa nakkhamati, so bhāseyya.
『『Samūhato so saṅghena ticīvarena avippavāso, khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī』』ti (mahāva. 145) –
Evaṃ tāva avippavāso samūhanitabbo.
『『Suṇātu me, bhante, saṅgho, yā sā saṅghena sīmā sammatā samānasaṃvāsā ekūposathā, yadi saṅghassa pattakallaṃ, saṅgho taṃ sīmaṃ samūhaneyya samānasaṃvāsaṃ ekūposathaṃ, esā ñatti.
『『Suṇātu me, bhante, saṅgho, yā sā saṅghena sīmā sammatā samānasaṃvāsā ekūposathā, saṅgho taṃ sīmaṃ samūhanati samānasaṃvāsaṃ ekūposathaṃ. Yassāyasmato khamati etissā sīmāya samānasaṃvāsāya ekūposathāya samugghāto, so tuṇhassa. Yassa nakkhamati, so bhāseyya.
『『Samūhatā sā sīmā saṅghena samānasaṃvāsā ekūposathā, khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī』』ti (mahāva. 146) –
Evaṃ sīmā samūhanitabbā.
Samūhanantena pana bhikkhunā vattaṃ jānitabbaṃ. Tatridaṃ vattaṃ (mahāva. aṭṭha. 144) – khaṇḍasīmāya ṭhatvā avippavāsasīmā na samūhantabbā, tathā avippavāsasīmāya ṭhatvā khaṇḍasīmāpi. Khaṇḍasīmāya pana ṭhitena khaṇḍasīmāva samūhanitabbā, tathā itarāya ṭhitena itarā. Sīmaṃ nāma dvīhi kāraṇehi samūhananti pakatiyā khuddakaṃ puna āvāsavaḍḍhanatthāya mahatiṃ vā kātuṃ, pakatiyā mahatiṃ puna aññesaṃ vihārokāsadānatthāya khuddakaṃ vā kātuṃ. Tattha sace khaṇḍasīmañca avippavāsasīmañca jānanti, samūhanituñceva bandhituñca sakkhissanti. Khaṇḍasīmaṃ pana jānantā avippavāsaṃ ajānantāpi samūhanituñceva bandhituñca sakkhissanti. Khaṇḍasīmaṃ ajānantā avippavāsaṃyeva jānantā cetiyaṅgaṇabodhiyaṅgaṇaupaosathāgārādīsu nirāsaṅkaṭṭhānesu ṭhatvā appeva nāma samūhanituṃ sakkhissanti, paṭibandhituṃ pana na sakkhissanteva. Sace bandheyyuṃ, sīmāsambhedaṃ katvā vihāraṃ avihāraṃ kareyyuṃ, tasmā na samūhanitabbā. Ye pana ubhopi na jānanti, te neva samūhanituṃ, na bandhituṃ sakkhissanti. Ayañhi sīmā nāma kammavācāya vā asīmā hoti sāsanantaradhānena vā, na ca sakkā sīmaṃ ajānantehi kammavācā kātuṃ, tasmā na samūhanitabbā, sādhukaṃ pana ñatvāyeva samūhanitabbā ceva bandhitabbā cāti. Ayaṃ tāva baddhasīmāya vinicchayo.
那麼,這樣設定的界限何時會變得無界限呢?當僧團聚集界限時,則會變得無界限。那麼,這種聚集應如何進行呢?「比丘們,界限應首先設定為共同居住的界限,隨後應設定不離袈裟的界限。比丘們,聚集時應首先設定不離袈裟的界限,隨後設定共同居住的界限。」根據這句話,首先應設定不離袈裟的聚集,隨後設定界限。那麼,如何進行呢?由一位有能力的比丘應向僧團說明—— 「請聽我說,尊者們,那個與僧團不離袈裟的比丘,被認為是合適的,如果僧團有能力,僧團應當聚集這個不離袈裟的比丘,這就是指示。 「請聽我說,尊者們,那個與僧團不離袈裟的比丘,僧團聚集他不離袈裟的人。若某位尊者允許這個不離袈裟的聚集,他是沉默的。若某位尊者不允許,他應當發言。 「被聚集的與僧團不離袈裟的比丘,允許僧團,因此他是沉默的,我將這樣維持。」(《大毗婆沙論》145) 因此,不離袈裟的聚集應如此進行。 「請聽我說,尊者們,那個由僧團設定的界限,共同居住的單一戒律,如果僧團有能力,僧團應當聚集這個界限,共同居住的單一戒律,這就是指示。 「請聽我說,尊者們,那個由僧團設定的界限,共同居住的單一戒律,僧團聚集這個界限,共同居住的單一戒律。若某位尊者允許這個界限的共同居住,他是沉默的。若某位尊者不允許,他應當發言。 「被聚集的這個界限,由僧團共同居住的單一戒律,允許僧團,因此他是沉默的,我將這樣維持。」(《大毗婆沙論》146) 因此,界限應如此聚集。 聚集時,出家人應當知道事情的情況。這裡有這樣的情況(《大毗婆沙論》八十四)——在小塊界限的情況下,不應聚集不離袈裟的界限;同樣,在不離袈裟的情況下,也不應聚集小塊界限。但在小塊界限的情況下,若站立在小塊界限上,仍應聚集小塊界限;同樣,若站立在其他地方,也應聚集其他界限。界限本身是因兩個原因而聚集的,通常是爲了小塊的增加,或通常是爲了大的增加,而小塊則是爲了其他寺院的供養而聚集。若他們知道小塊界限和不離袈裟的界限,他們就能夠聚集和設定界限。而知道小塊界限的人,不知道不離袈裟的界限,也能聚集和設定界限。若不知道小塊界限的人,知道不離袈裟的界限,通常在無疑的地方,例如在祭壇、菩提樹、或戒房等地方,幾乎能夠聚集,但無法設定界限。如果他們設定界限,便會造成界限的破裂,導致寺院的解散,因此不應聚集。那些兩者都不知道的人,既無法聚集,也無法設定界限。因為這個界限是通過言語而存在的,或因教法的消失而變得無界限,因此不應在不知界限的人面前設定界限,因此應當在知道的情況下聚集和設定界限。這便是對設定界限的判定。
166.Abaddhasīmā pana gāmasīmā sattabbhantarasīmā udakukkhepasīmāti tividhā. Tattha yāvatā ekaṃ gāmakhettaṃ, ayaṃ gāmasīmā nāma, gāmaggahaṇena cettha (mahāva. aṭṭha. 147) nagarampi nigamampi gahitameva hoti. Tattha yattake padese tassa tassa gāmassa gāmabhojakā baliṃ labhanti, so padeso appo vā hotu mahanto vā, gāmasīmātveva saṅkhyaṃ gacchati. Nagaranigamasīmāsupi eseva nayo. Yampi ekasmiṃyeva gāmakhette ekaṃ padesaṃ 『『ayaṃ visuṃgāmo hotū』』ti paricchinditvā rājā kassaci deti, sopi visuṃgāmasīmā hotiyeva, tasmā sā ca itarā ca pakatigāmanagaranigamasīmā baddhasīmāsadisāyeva honti, kevalaṃ pana ticīvaravippavāsaparihāraṃ na labhanti.
Agāmake pana araññe samantā sattabbhantarā sattabbhantarasīmā nāma. Tattha agāmakaṃ nāma araññaṃ viñjhāṭavīādīsu vā samuddamajjhe vā macchabandhānaṃ agamanapathe dīpakesu labbhati. Samantā sattabbhantarāti majjhe ṭhitānaṃ sabbadisāsu sattabbhantarā vinibbedhena cuddasa honti. Tattha ekaṃ abbhantaraṃ aṭṭhavīsatihatthappamāṇaṃ hoti. Ayañca sīmā parisavasena vaḍḍhati , tasmā samantā parisapariyantato paṭṭhāya abbhantaraparicchedo kātabbo. Sace pana dve saṅghā visuṃ uposathaṃ karonti, dvinnaṃ sattabbhantarānaṃ antare aññamekaṃ abbhantaraṃ upacāratthāya ṭhapetabbaṃ.
未設定的界限有三種:村落界限、七尺界限、水邊界限。其中,村落界限就是一個村落的範圍,這裡包括了城鎮和集市。在那裡,無論大小,只要是該村落的居民繳納貢稅的地方,都算作村落界限。城鎮和集市的界限也是如此。如果國王將一個村落的某個區域劃分爲獨立的村落,那也算作獨立的村落界限,因此這些都與設定的界限相同,只是沒有不離袈裟的保護。 在無村落的叢林中,周圍七尺的區域稱為七尺界限。這裡的無村落的叢林,指的是在林地或海中的漁場。周圍七尺,從中間站立的人來看,共有十四個方向。其中每個方向的深度是二十八肘。這個界限隨著人數的增加而增大,因此應從周圍的邊界開始測量。如果兩個僧團分別舉行自己的布薩儀式,則應在兩個七尺界限之間設定一個中間的七尺區域作為共同區域。
- Yā panesā 『『sabbā, bhikkhave, nadī asīmā, sabbo samuddo asīmo, sabbo jātassaro asīmo』』ti (mahāva. 147) evaṃ nadīādīnaṃ baddhasīmabhāvaṃ paṭikkhipitvā puna 『『nadiyā vā, bhikkhave, samudde vā jātassare vā yaṃ majjhimassa purisassa samantā udakukkhepā, ayaṃ tattha samānasaṃvāsā ekūposathā』』ti (mahāva. 147) vuttā, ayaṃ udakukkhepasīmā nāma. Tattha nadī nadīnimitte vuttalakkhaṇāva, samuddopi pākaṭoyeva. Yo pana yena kenaci khaṇitvā akato sayaṃjāto sobbho samantato āgatena udakena pūrito tiṭṭhati, yattha nadiyaṃ vuttappakāre vassakāle udakaṃ santiṭṭhati, ayaṃ jātassaro nāma. Yopi nadiṃ vā samuddaṃ vā bhinditvā nikkhantaudakena khato sobbho etaṃ lakkhaṇaṃ pāpuṇāti, ayampi jātassaroyeva. Etesu nadīādīsu yaṃ ṭhānaṃ thāmamajjhimassa purisassa samantato udakukkhepena paricchinnaṃ, ayaṃ udakukkhepasīmā nāma.
Kathaṃ pana udakukkhepo kātabboti? Yathā akkhadhuttā dāruguḷaṃ khipanti, evaṃ udakaṃ vā vālukaṃ vā hatthena gahetvā thāmamajjhimena purisena sabbathāmena khipitabbaṃ. Yattha evaṃ khittaṃ udakaṃ vā vālukā vā patati, ayameko udakukkhepo, tassa antohatthapāsaṃ vijahitvā ṭhito kammaṃ kopeti. Yāva parisā vaḍḍhati, tāva sīmāpi vaḍḍhati, parisapariyantato udakukkhepoyeva pamāṇaṃ, ayaṃ pana etesaṃ nadīādīnaṃ antoyeva labbhati, na bahi. Tasmā nadiyā vā jātassare vā yattakaṃ padesaṃ pakativassakāle catūsu māsesu udakaṃ ottharati, samudde yasmiṃ padese pakativīciyo osaritvā saṇṭhahanti, tato paṭṭhāya kappiyabhūmi, tattha ṭhatvā uposathādikammaṃ kātuṃ vaṭṭati, dubbuṭṭhikāle vā gimhe vā nadījātassaresu sukkhesupi sā eva kappiyabhūmi. Sace pana sukkhe jātassare vāpiṃ vā khaṇanti, vappaṃ vā karonti, taṃ ṭhānaṃ gāmakhettaṃ hoti. Yā panesā 『『kappiyabhūmī』』ti vuttā, tato bahi udakukkhepasīmā na gacchati, anto gacchati, tasmā tesaṃ anto parisapariyantato paṭṭhāya samantā udakukkhepaparicchedo kātabbo, ayamettha saṅkhepo.
Ayaṃ pana vitthāro – sace nadī nātidīghā hoti, pabhavato paṭṭhāya yāva mukhadvārā sabbattha saṅgho nisīdati, udakukkhepasīmāya kammaṃ natthi, sakalāpi nadī etesaṃyeva bhikkhūnaṃ pahoti . Yaṃ pana mahāsumattherena vuttaṃ 『『yojanaṃ pavattamānāyeva nadī, tatrāpi upari aḍḍhayojanaṃ pahāya heṭṭhā aḍḍhayojane kammaṃ kātuṃ vaṭṭatī』』ti, taṃ mahāpadumatthereneva paṭikkhittaṃ. Bhagavatā hi 『『timaṇḍalaṃ paṭicchādetvā yattha katthaci uttarantiyā bhikkhuniyā antaravāsako temiyatī』』ti (pāci. 692) idaṃ nadiyā pamāṇaṃ vuttaṃ, na yojanaṃ vā aḍḍhayojanaṃ vā, tasmā yā imassa suttassa vasena pubbe vuttalakkhaṇā nadī, tassā pabhavato paṭṭhāya saṅghakammaṃ kātuṃ vaṭṭati. Sace panettha bahū bhikkhū visuṃ visuṃ kammaṃ karonti, sabbehi attano ca aññesañca udakukkhepaparicchedassa antarā añño udakukkhepo sīmantarikatthāya ṭhapetabbo, tato adhikaṃ vaṭṭatiyeva, ūnaṃ pana na vaṭṭatīti vuttaṃ. Jātassarasamuddepi eseva nayo.
這裡所說的「所有的河流無界限,所有的海洋無界限,所有的生死無界限」,是排除了河流等的設定界限的狀態。再者,「比丘們,河流或海洋或生死的周圍水域,這是共同居住的單一戒律」,這就是水邊界限。在這裡,河流的特徵是指河流的特徵,海洋也是顯而易見的。任何因某種原因被挖掘而產生的水域,若因水流而充盈,這就是生死的特徵。若河流或海洋因水流而被沖刷,這種特徵也是生死的特徵。在這些河流等中,某個地方被中間站立的人圍繞水流所包圍,這就是水邊界限。 那麼,水流如何設定呢?就像用手將木球拋出去一樣,水或沙子應由中間站立的人用手拋出。若這樣拋出的水或沙子落下,這就是一個水邊界限,若不在其內而在其外,則會妨礙工作。只要人群增加,界限也會增加,周圍水流的範圍就是量度,因此這些河流等的範圍僅在其內,而不在其外。因此,在河流或生死中,在常規的降雨期間,四個月內水流溢出的地方,在海洋中,若在某個地方常規的波浪涌動並聚集,從那裡開始,便可以在此處進行布薩等工作,即使在乾旱的季節或炎熱的夏季,河流和生死中即使在乾燥的地方也是這樣。如果在乾燥的生死中或在其他地方挖掘,或進行其他活動,那麼那個地方便是村落的範圍。這裡所說的「可用之地」,因此水邊界限不應延伸到外部,而應向內延伸,因此應從這些地方的內側開始設定水邊界限,這就是這裡的要點。 這裡的詳細說明是——如果河流不是特別長,從源頭到河口,僧團在任何地方坐下,水邊界的工作就沒有,整個河流都是這些比丘的。若大德所說的「若河流在流動的情況下,那裡也應在上游一半的地方進行工作」,則被大德所否定。因為佛陀說「覆蓋的範圍,若在任何地方都能越過的比丘,便是水的量度」,而不是一由或半由,因此根據這部經文所述的特徵的河流,便應從源頭開始進行僧團的工作。如果這裡有許多比丘各自進行工作,則應設定一個水邊界限在彼此之間,以便於設定的界限,超出則不應設定。生死的海洋也是如此。
Nadiyā pana 『『kammaṃ karissāmā』』ti gatehi sace nadī paripuṇṇā hoti samatittikā, udakasāṭikaṃ nivāsetvā antonadiyaṃyeva kammaṃ kātabbaṃ. Sace na sakkonti, nāvāyapi ṭhatvā kātabbaṃ. Gacchantiyā pana nāvāya kātuṃ na vaṭṭati. Kasmā? Udakukkhepamattameva hi sīmā. Taṃ nāvā sīghameva atikkamati, evaṃ sati aññissā sīmāya ñatti, aññissā anusāvanā hoti, tasmā nāvaṃ arittena vā ṭhapetvā pāsāṇe vā lambetvā antonadiyaṃ jātarukkhe vā bandhitvā kammaṃ kātabbaṃ. Antonadiyaṃ baddhaaṭṭakepi antonadiyaṃ jātarukkhepi ṭhitehi kātuṃ vaṭṭati. Sace pana rukkhassa sākhā vā tato nikkhantapāroho vā bahinadītīre vihārasīmāya vā gāmasīmāya vā patiṭṭhito, sīmaṃ vā sodhetvā sākhaṃ vā chinditvā kammaṃ kātabbaṃ. Bahinadītīre jātarukkhassa antonadiyaṃ paviṭṭhasākhāya vā pārohe vā nāvaṃ bandhitvā kammaṃ kātuṃ na vaṭṭati, karontehi sīmā vā sodhetabbā, chinditvā vāssa bahipatiṭṭhitabhāvo nāsetabbo. Nadītīre pana khāṇukaṃ koṭṭetvā tattha baddhanāvāya na vaṭṭatiyeva. Nadiyaṃ setuṃ karonti, sace antonadiyaṃyeva setu ca setupādā ca honti, setumhi ṭhitehi kammaṃ kātuṃ vaṭṭati. Sace pana setu vā setupādā vā bahitīre patiṭṭhitā, kammaṃ kātuṃ na vaṭṭati, sīmaṃ sodhetvā kātabbaṃ. Atha setupādā anto, setu pana ubhinnampi tīrānaṃ upariākāse ṭhito, vaṭṭati.
Antonadiyaṃ pāsāṇo vā dīpako vā hoti, tattha yattakaṃ padesaṃ pubbe vuttappakāre pakativassakāle vassānassa catūsu māsesu udakaṃ ottharati, so nadīsaṅkhyameva gacchati. Ativuṭṭhikāle oghena otthatokāso na gahetabbo. So hi gāmasīmāsaṅkhyameva gacchati. Nadito mātikaṃ nīharantā nadiyaṃ āvaraṇaṃ karonti, taṃ ce ottharitvā vā vinibbijjhitvā vā udakaṃ gacchati, sabbattha pavattanaṭṭhāne kammaṃ kātuṃ vaṭṭati. Sace pana āvaraṇena vā koṭṭakabandhanena vā sotaṃ pacchindati, udakaṃ nappavattati, appavattanaṭṭhāne kātuṃ na vaṭṭati, āvaraṇamattakepi kātuṃ na vaṭṭati. Sace koci āvaraṇappadeso pubbe vuttapāsāṇadīpakappadeso viya udakena ajjhottharīyati, tattha vaṭṭati. So hi nadīsaṅkhyameva gacchati. Nadiṃ vināsetvā taḷākaṃ karonti, heṭṭhā pāḷibaddhā udakaṃ āgantvā taḷākaṃ pūretvā tiṭṭhati, ettha kammaṃ kātuṃ na vaṭṭati, upari pavattanaṭṭhāne heṭṭhā ca chaḍḍitodakaṃ nadiṃ otaritvā sandanaṭṭhānato paṭṭhāya vaṭṭati. Deve avassante hemantagimhesu vā sukkhanadiyāpi vaṭṭati, nadito nīhaṭamātikāya na vaṭṭati. Sace sā kālantarena bhijjitvā nadī hoti, vaṭṭati. Kāci nadī uppatitvā gāmanigamasīmaṃ ottharitvā pavattati, nadīyeva hoti, kammaṃ kātuṃ vaṭṭati. Sace pana vihārasīmaṃ ottharati, vihārasīmātveva saṅkhyaṃ gacchati.
河流中若說「我們要進行工作」,若河流滿盈且平坦,則應在水邊界內進行工作。若不能,則即使在船上也應進行工作。若在行進中,則不應進行工作。為什麼?因為僅水邊界是界限。船很快就會越過,因此在其他界限的情況下,便會有其他的指示,所以應當將船固定在岸邊或用石頭懸掛在水邊,並在水邊界內進行工作。在水邊界的固定點或水邊界的樹木上進行工作是可以的。若樹的枝條或從水邊伸出的樹枝在外側的寺院界限或村落界限上,則應清理界限或砍斷樹枝以進行工作。在外側的水邊界的樹木中,不應將船固定在水邊界內進行工作,若在工作中應清理界限,砍斷樹枝以消除外部的存在。若在河流旁邊用錘子敲打,固定的船就不應在此進行工作。若在河流中建造橋樑,若在水邊界內建造橋樑及橋樑的支撐,則應在橋上進行工作。若橋或支撐在外側,則不應在此進行工作,界限應清理後進行。 若水邊界的石頭或燈籠存在,那裡在常規降雨期間,四個月內水流溢出的地方,便是河流的數量。若水位過高,不應依賴水流的流動。因為這僅是村落界限的數量。若在取水時,河流的覆蓋物被擠壓,若水流流動或被沖走,便可以在任何地方進行工作。若因覆蓋物或被壓制而阻止水流,則水流便不會流動,若在流動不暢的地方則不應進行工作,覆蓋物的地方也不應進行工作。若某個覆蓋物的地方,像之前提到的石頭或燈籠一樣被水流沖走,則可以在此進行工作。因為這便是河流的數量。若在沒有河流的情況下建造池塘,水從下方流入池塘並保持在那裡,則在此進行工作是不可以的,而在上方可以在流動的地方進行工作。若在雨季或乾旱的夏季,水流也可以在乾燥的河流中進行工作,若從河流中取出覆蓋物,則不應進行工作。若在某個時間段內河流被破壞而形成,則應進行工作。若某條河流從村落或城鎮的界限流出,則這條河流依然存在,因此應進行工作。若河流越過寺院的界限,則應以寺院的界限為準。
Samuddepi kammaṃ karontehi yaṃ padesaṃ uddhaṃ vaḍḍhanaudakaṃ vā pakativīci vā vegena āgantvā ottharati, tattha kātuṃ na vaṭṭati. Yasmiṃ pana padese pakativīciyo osaritvā saṇṭhahanti, so udakantato paṭṭhāya anto samuddo nāma, tattha ṭhitehi kammaṃ kātabbaṃ. Sace ūmivego bādhati, nāvāya vā aṭṭake vā ṭhatvā kātabbaṃ. Tesu vinicchayo nadiyaṃ vuttanayeneva veditabbo. Samudde piṭṭhipāsāṇo hoti, taṃ kadāci ūmiyo āgantvā ottharanti, kadāci na ottharanti, tattha kammaṃ kātuṃ na vaṭṭati. So hi gāmasīmāsaṅkhyameva gacchati. Sace pana vīcīsu āgatāsupi anāgatāsupi pakatiudakeneva ottharīyati, vaṭṭati. Dīpako vā pabbato vā hoti, so ce dūre hoti macchabandhānaṃ agamanapathe, araññasīmāsaṅkhyameva gacchati. Tesaṃ gamanapariyantassa orato pana gāmasīmāsaṅkhyaṃ gacchati, tattha gāmasīmaṃ asodhetvā kammaṃ kātuṃ na vaṭṭati. Samuddo gāmasīmaṃ vā nigamasīmaṃ vā ottharitvā tiṭṭhati, samuddova hoti, tattha kammaṃ kātuṃ vaṭṭati. Sace pana vihārasīmaṃ ottharati, vihārasīmātveva saṅkhyaṃ gacchati.
Jātassare kammaṃ karontehi yattha pubbe vuttappakāre vassakāle vasse pacchinnamatte pivituṃ vā hatthapāde vā dhovituṃ udakaṃ na hoti, sukkhati, ayaṃ na jātassaro, gāmakhettasaṅkhyameva gacchati, tattha kammaṃ na kātabbaṃ. Yattha pana vuttappakāre vassakāle udakaṃ santiṭṭhati, ayameva jātassaro. Tassa yattake padese vassānaṃ cātumāse udakaṃ tiṭṭhati, tattha kammaṃ kātuṃ vaṭṭati. Sace gambhīraṃ udakaṃ, aṭṭakaṃ bandhitvā tattha ṭhitehipi jātassarassa antojātarukkhamhi baddhaaṭṭakepi kātuṃ vaṭṭati. Piṭṭhipāsāṇadīpakesu panettha nadiyaṃ vuttasadisova vinicchayo. Samavassadevakāle pahonakajātassaro pana cepi dubbuṭṭhikakāle vā gimhahemantesu vā sukkhati, nirudako hoti, tattha saṅghakammaṃ kātuṃ vaṭṭati. Yaṃ andhakaṭṭhakathāyaṃ vuttaṃ 『『sabbo jātassaro sukkho anodako gāmakhettaṃyeva bhajatī』』ti, taṃ na gahetabbaṃ. Sace panettha udakatthāya āvāṭaṃ vā pokkharaṇīādīni vā khaṇanti, taṃ ṭhānaṃ ajātassaro hoti, gāmasīmāsaṅkhyaṃ gacchati. Lābutipusakādivappe katepi eseva nayo. Sace pana naṃ pūretvā thalaṃ vā karonti, ekasmiṃ disābhāge pāḷiṃ bandhitvā sabbameva naṃ mahātaḷākaṃ vā karonti, sabbopi ajātassaro hoti, gāmasīmāsaṅkhyaṃ gacchati. Loṇīpi jātassarasaṅkhyameva gacchati. Vassike cattāro māse udakaṭṭhānokāse kammaṃ kātuṃ vaṭṭatīti. Ayaṃ abaddhasīmāya vinicchayo.
Iti pāḷimuttakavinayavinicchayasaṅgahe
Sīmāvinicchayakathā samattā.
- Uposathapavāraṇāvinicchayakathā
在海洋中進行工作時,若某個地方的水位上升或常規波浪以高速涌來並淹沒,則不應在此進行工作。但在某個地方,常規的波浪退去並聚集,從那裡開始算是海洋內部,應在此進行工作。若受到波浪的阻礙,應在船上或固定點上進行工作。在此方面的判斷,應按照前述河流的方式理解。在海洋中也有巖石,有時被波浪淹沒,有時不被淹沒,在此不應進行工作,因為它屬於村落界限的範圍。若即使在波浪中,也常規地被水流淹沒,則可以進行工作。若有島嶼或山峰,若遠離漁場的道路,則屬於叢林界限的範圍,但在漁場道路的內側,則屬於村落界限,未清理村落界限的情況下,不應在此進行工作。若海洋越過村落界限或集市界限,則仍屬於海洋,可以在此進行工作。若越過寺院界限,則屬於寺院界限。 在生死中進行工作時,若如前所述的雨季,在四個月內水量減少到無法飲用或洗手腳,則乾涸,這不是生死,而是村落範圍,不應在此進行工作。但在如前所述的雨季,水仍然聚集的地方,才是生死。在那裡,雨季的四個月內水仍然存在的地方,可以在此進行工作。若水較深,可以在固定點或在生死內部的樹木上固定的點上進行工作。而對於巖石和燈籠,這裡的判斷與前述河流的情況相同。若在平常的雨季中有足夠的生死,即使在乾旱的季節或寒冷的冬季乾涸無水,也可以在此進行僧團的工作。但不應接受《盲人註疏》中所說的"所有的生死都是乾涸無水,只屬於村落範圍"。若在此處爲了取水而挖掘池塘或水坑等,那個地方就不是生死,而是屬於村落界限的範圍。對於瓜田或豆田等種植的情況,也是如此。若將其填充併成為陸地,或在一個方向上設定界限,使其成為大池塘,那麼全部都不屬於生死,而是村落界限的範圍。鹽池也屬於生死的範圍。在雨季的四個月內,可以在有水的地方進行工作。這就是對未設定界限的判斷。 這樣,在收集巴利律儀的判斷中,關於界限的判斷已經完成。 關於布薩和自恣的判斷
168.Uposathapavāraṇāti ettha (kaṅkhā. aṭṭha. nidānavaṇṇanā) divasavasena tayo uposathā cātuddasiko pannarasiko sāmaggīuposathoti. Tattha hemantagimhavassānānaṃ tiṇṇaṃ utūnaṃ tatiyasattamapakkhesu dve dve katvā cha cātuddasikā, sesā pannarasikāti evaṃ ekasaṃvacchare catuvīsati uposathā. Idaṃ tāva pakaticārittaṃ. Tathārūpapaccaye sati aññasmimpi cātuddase uposathaṃ kātuṃ vaṭṭati. Purimavassaṃvuṭṭhānaṃ pana pubbakattikapuṇṇamā, tesaṃyeva sace bhaṇḍanakārakehi upaddutā pavāraṇaṃ paccukkaḍḍhanti, atha kattikamāsassa kāḷapakkhacātuddaso vā pacchimakattikapuṇṇamā vā pacchimavassaṃvuṭṭhānañca pacchimakattikapuṇṇamā eva vāti ime tayo pavāraṇādivasāpi honti. Idampi pakaticārittameva. Tathārūpapaccaye sati dvinnaṃ kattikapuṇṇamānaṃ purimesu cātuddasesupi pavāraṇaṃ kātuṃ vaṭṭati. Yadā pana kosambakakkhandhake (mahāva. 451 ādayo) āgatanayena bhinne bhikkhusaṅghe osārite tasmiṃ bhikkhusmiṃ saṅgho tassa vatthussa vūpasamāya saṅghasāmaggiṃ karoti, tadā tāvadeva uposatho kātabbo. 『『Pātimokkhaṃ uddisitabba』』nti vacanato ṭhapetvā cātuddasapannarase aññopi yo koci divaso uposathadivaso nāma hoti, vassaṃvuṭṭhānaṃ pana kattikamāsabbhantare ayameva sāmaggīpavāraṇādivaso nāma hoti. Iti imesu tīsu divasesu uposatho kātabbo. Karontena pana sace cātuddasiko hoti, 『『ajjuposatho cātuddaso』』ti vattabbaṃ. Sace sāmaggīuposatho hoti, 『『ajjuposatho sāmaggī』』ti vattabbaṃ. Pannarasiyaṃ pana pāḷiyaṃ āgatanayeneva 『『ajjuposatho pannaraso』』ti vattabbaṃ.
關於布薩和自恣,這裡(見《疑難八》中的《因緣解釋》)有三種布薩,分別是十四日、十五日和共修布薩。在寒季和熱季的雨季中,分別在第三和第七的陰曆日,兩個兩個地計算出六個十四日,其他的則是十五日,這樣一年有二十四次布薩。這是自然的安排。在這樣的情況下,若在其他地方也應進行十四日的布薩。前一年的水流滿盈的情況下,若在滿月日被商人們打擾而進行自恣,則在十月的黑月十四日或最後的十月滿月日或最後的水流滿盈的情況下,也應進行自恣。這三種自恣的情況也是自然的安排。在這樣的情況下,若在兩個十月的滿月日的前面也應進行十四日的布薩。 當時,若因《Kosambakakkhandhaka》(見《大經451》等)所述的緣故,僧團因被分裂而被驅散,若在此僧團中,僧眾爲了安定其法則而進行和諧的集會,則當時應進行布薩。除去「應當宣講戒律」這句話外,除了十四日和十五日,任何其他的日子也稱為布薩日,但在雨季滿盈的情況下,十月的滿月日是共修布薩的日子。因此在這三天中應進行布薩。若進行者是十四日,則應說「今天是十四日的布薩」。若是共修布薩,則應說「今天是共修的布薩」。在十五日的情況下,依照前述的方式應說「今天是十五日的
- Saṅghe uposatho (kaṅkhā. aṭṭha. nidānavaṇṇanā), gaṇe uposatho, puggale uposathoti evaṃ kārakavasena aparepi tayo uposathā vuttā, kattabbākāravasena pana suttuddeso pārisuddhiuposatho adhiṭṭhānuposathoti aparepi tayo uposathā. Tattha suttuddeso nāma 『『suṇātu me, bhante, saṅgho』』tiādinā nayena vutto pātimokkhuddeso. Ye panitare dve uposathā, tesu pārisuddhiuposatho tāva aññesañca santike aññamaññañca ārocanavasena duvidho. Tattha yvāyaṃ aññesaṃ santike karīyati, sopi pavāritānañca appavāritānañca santike karaṇavasena duvidho. Tattha mahāpavāraṇāya pavāritānaṃ santike pacchimikāya upagatena vā anupagatena vā chinnavassena vā cātumāsiniyaṃ pana pavāritānaṃ santike anupagatena vā chinnavassena vā kāyasāmaggiṃ datvā 『『parisuddho ahaṃ bhante, parisuddhoti maṃ dhārethā』』ti tikkhattuṃ vatvā kātabbo. Ṭhapetvā pana pavāraṇādivasaṃ aññasmiṃ kāle āvāsikehi uddiṭṭhamatte pātimokkhe avuṭṭhitāya vā ekaccāya vuṭṭhitāya vā sabbāya vā vuṭṭhitāya parisāya ye aññe samasamā vā thokatarā vā āgacchanti, tehi tesaṃ santike vuttanayeneva pārisuddhi ārocetabbā.
Yo panāyaṃ aññamaññaṃ ārocanavasena karīyati, so ñattiṃ ṭhapetvā karaṇavasena ca aṭṭhapetvā karaṇavasena ca duvidho. Tattha yasmiṃ āvāse tayo bhikkhū viharanti, tesu uposathadivase sannipatitesu ekena bhikkhunā 『『suṇantu me āyasmantā, ajjuposatho cātuddaso』』ti vā 『『pannaraso』』ti vā vatvā 『『yadāyasmantānaṃ pattakallaṃ, mayaṃ aññamaññaṃ pārisuddhiuposathaṃ kareyyāmā』』ti ñattiyā ṭhapitāya therena bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā 『『parisuddho ahaṃ, āvuso, parisuddhoti maṃ dhārethā』』ti tikkhattuṃ vattabbaṃ. Itarehi 『『bhante』』ti vatvā evameva vattabbaṃ. Evaṃ ñattiṃ ṭhapetvā kātabbo. Yatra pana dve bhikkhū viharanti, tatra ñattiṃ aṭṭhapetvā vuttanayeneva pārisuddhi ārocetabbāti ayaṃ pārisuddhiuposatho.
Sace pana ekova bhikkhu hoti, sabbaṃ pubbakaraṇīyaṃ katvā aññesaṃ anāgamanaṃ ñatvā 『『ajja me uposatho cātuddaso』』ti vā 『『pannaraso』』ti vā vatvā 『『adhiṭṭhāmī』』ti vattabbaṃ. Ayaṃ adhiṭṭhānuposathoti evaṃ kattabbākāravasena tayo uposathā veditabbā. Ettāvatā nava uposathā dīpitā honti. Tesu divasavasena pannarasiko, kārakavasena saṅghuposatho, kattabbākāravasena suttuddesoti evaṃ tilakkhaṇasampanne uposathe pavattamāne uposathaṃ akatvā tadahuposathe aññaṃ abhikkhukaṃ nānāsaṃvāsakehi vā sabhikkhukaṃ āvāsaṃ vā anāvāsaṃ vā vāsatthāya aññatra saṅghena aññatra antarāyā gacchantassa dukkaṭaṃ hoti.
在僧團中有布薩、在集團中有布薩、在個人中有布薩,這樣從施行者的角度來說有另外三種布薩。從應該做的方式來說,有宣讀戒律的布薩、清凈布薩和決意布薩,這也有另外三種布薩。 其中,宣讀戒律的布薩就是以"請聽我說,尊者們"等方式宣讀的布薩。另外兩種布薩中,清凈布薩有兩種形式,一是向他人和互相宣告。其中向他人宣告的,又分為向已受自恣和未受自恣的人宣告。對於已受大自恣的人,或在四個月內受自恣的人,應由後來到的、未受自恣的或斷年的人,給予身體和合,三次說"我尊者,我是清凈的,請你們認為我是清凈的"。除了自恣日以外,若在其他時間有比丘宣讀了戒律,無論是全部未離座、部分離座或全部離座,其他與他們同等或較少的人來到,應以同樣的方式向他們宣告清凈。 而互相宣告的,有提出動議的方式和不提出動議的方式。在某處有三位比丘居住時,在布薩日聚集后,由一位長老比丘提出動議:"尊者們,請聽我說,今天是十四日的布薩。若尊者們準備好,我們可以互相宣告清凈的布薩。"然後長老比丘應披上上衣,跪坐併合掌說三次:"我,朋友,是清凈的,請你們認為我是清凈的。"其他人應稱"尊者"並同樣說。這就是提出動議的方式。若只有兩位比丘,則不提出動議,而以同樣的方式宣告清凈。 若只有一位比丘,完成所有前期工作后,知道其他人不來,應說"今天是我的十四日布薩"或"十五日布薩",並說"我決意"。這就是決意布薩。 總之有九種布薩:從日期來說有十五日布薩,從施行者來說有僧團布薩,從應該做的方式來說有宣讀戒律布薩。在這樣具有三種特徵的布薩進行時,若不進行布薩,而在當天的布薩日,與僧團以外的、不同居住的人或無比丘的居所去住,則犯了惡作罪。
-
Uposathakaraṇatthaṃ sannipatite saṅghe bahi uposathaṃ katvā āgatena sannipātaṭṭhānaṃ gantvā kāyasāmaggiṃ adentena chando dātabbo. Yopi gilāno vā hoti kiccapasuto vā, tenapi pārisuddhiṃ dentena chandopi dātabbo. Kathaṃ? Ekassa bhikkhuno santike 『『chandaṃ dammi, chandaṃ me hara, chandaṃ me ārocehī』』ti ayamattho kāyena vā vācāya vā ubhayena vā viññāpetabbo, evaṃ dinno hoti chando. Akatuposathena gilānena vā kiccapasutena vā pārisuddhi dātabbā. Kathaṃ? Ekassa bhikkhuno santike 『『pārisuddhiṃ dammi, pārisuddhiṃ me hara , pārisuddhiṃ me ārocehī』』ti ayamattho kāyena vā vācāya vā ubhayena vā viññāpetabbo, evaṃ dinnā hoti pārisuddhi. Taṃ pana dentena chandopi dātabbo. Vuttañhetaṃ bhagavatā 『『anujānāmi, bhikkhave, tadahuposathe pārisuddhiṃ dentena chandampi dātuṃ, santi saṅghassa karaṇīya』』nti (mahāva. 165). Tattha pārisuddhidānaṃ saṅghassapi attanopi uposathakaraṇaṃ sampādeti, na avasesaṃ saṅghakiccaṃ, chandadānaṃ saṅghasseva uposathakaraṇañca sesakiccañca sampādeti, attano panassa uposatho akatoyeva hoti, tasmā pārisuddhiṃ dentena chandopi dātabbo. Pubbe vuttaṃ pana suddhikacchandaṃ vā pārisuddhiṃ vā imaṃ vā chandapārisuddhiṃ ekena bahūnampi āharituṃ vaṭṭati. Sace pana so antarāmagge aññaṃ bhikkhuṃ passitvā yesaṃ tena chando vā pārisuddhi vā gahitā, tesañca attano ca chandapārisuddhiṃ deti, tasseva āgacchati. Itarā pana biḷālasaṅkhalikā chandapārisuddhi nāma hoti, sā na āgacchati, tasmā sayameva sannipātaṭṭhānaṃ gantvā ārocetabbaṃ. Sace pana sañcicca nāroceti, dukkaṭaṃ āpajjati, chandapārisuddhi pana tasmiṃ hatthapāsaṃ upagatamatteyeva āgatā hoti.
-
Pārivāsiyena pana chandadānena yaṃ kiñci saṅghakammaṃ kātuṃ na vaṭṭati. Tattha (pāci. aṭṭha. 1167) catubbidhaṃ pārivāsiyaṃ parisapārivāsiyaṃ rattipārivāsiyaṃ chandapārivāsiyaṃ ajjhāsayapārivāsiyanti. Tesu parisapārivāsiyaṃ nāma bhikkhū kenacideva karaṇīyena sannipatitā honti, atha megho vā uṭṭheti, ussāraṇā vā karīyati, manussā vā ajjhottharantā āgacchanti, bhikkhū 『『anokāsā mayaṃ, aññattha gacchāmā』』ti chandaṃ avissajjetvāva uṭṭhahanti. Idaṃ parisapārivāsiyaṃ. Kiñcāpi parisapārivāsiyaṃ, chandassa pana avissaṭṭhattā kammaṃ kātuṃ vaṭṭati.
Puna bhikkhū 『『uposathādīni karissāmā』』ti rattiṃ sannipatitvā 『『yāva sabbe sannipatanti, tāva dhammaṃ suṇissāmā』』ti ekaṃ ajjhesanti, tasmiṃ dhammakathaṃ kathenteyeva aruṇo uggacchati. Sace 『『cātuddasikaṃ uposathaṃ karissāmā』』ti nisinnā, pannarasoti kātuṃ vaṭṭati. Sace pannarasikaṃ kātuṃ nisinnā, pāṭipade anuposathe uposathaṃ kātuṃ na vaṭṭati, aññaṃ pana saṅghakiccaṃ kātuṃ vaṭṭati. Idaṃ rattipārivāsiyaṃ nāma.
Puna bhikkhū 『『kiñcideva abbhānādisaṅghakammaṃ karissāmā』』ti nisinnā honti, tatreko nakkhattapāṭhako bhikkhu evaṃ vadati 『『ajja nakkhattaṃ dāruṇaṃ, mā imaṃ karothā』』ti. Te tassa vacanena chandaṃ vissajjetvā tattheva nisinnā honti. Athañño āgantvā 『『nakkhattaṃ patimānentaṃ, attho bālaṃ upaccagā』』ti (jā. 1.
爲了進行布薩,當僧團聚集時,若有人在外部進行布薩後來到集會場所,應給予他許可。即使是生病或忙於其他事務的人,也應給予他許可。如何給予?應以身體、語言或二者向一位比丘表達"我給予許可,請拿取我的許可,請告知我的許可"。這樣給予的就是許可。對於未進行布薩的生病或忙於其他事務的人,應給予清凈。如何給予?應以身體、語言或二者向一位比丘表達"我給予清凈,請拿取我的清凈,請告知我的清凈"。這樣給予的就是清凈。但給予清凈時,也應給予許可。因為世尊說"我允許,比丘們,在當天的布薩日,給予清凈時也給予許可,因為僧團還有其他事務要做"。 其中,給予清凈可以完成自己的布薩,但不能完成其他僧團的事務。給予許可可以完成僧團的布薩和其他事務,但自己的布薩仍未完成。因此,給予清凈時,也應給予許可。前述的單獨的許可或清凈,或這兩者的許可清凈,都可以代表其他人。但若在中途看到其他比丘,則將自己和從那些人那裡獲得的許可清凈給予他們,這就歸屬於他們了。但將貓鏈條一樣的許可清凈給予他人,這是無效的,因此應親自來到集會場所告知。若故意不告知,則犯惡作罪,但許可清凈只要到達他的手邊範圍,就算有效了。 但被驅遣者不應用許可來進行任何僧團事務。其中有四種被驅遣:僧團驅遣、夜間驅遣、許可驅遣、意圖驅遣。 其中,僧團驅遣是,比丘們因某事聚集,然後出現雲彩或被要求撤離,或有人前來阻礙,比丘們"我們無空間,我們要去別處"而不給予許可就離開。這就是僧團驅遣。雖然是僧團驅遣,但由於沒有給予許可,所以可以進行事務。 再者,比丘們"我們將進行布薩等"而在夜間聚集,"等所有人都來了,我們就聽法"而有人正說法時,黎明升起。若坐著準備進行十四日布薩,則可以進行十五日。若坐著準備進行十五日,在十四日不布薩,但可以進行其他僧團事務。這就是夜間驅遣。 再者,比丘們坐著"我們將進行某種驅攝或其他僧團事務",這時有一位佔星術的比丘說"今天星象兇險,不要做這個"。他們聽從他的話而不給予許可,就坐在那裡。然後另一人來說"占星術是愚蠢的,錯過了需要做的事"。這就是許可驅遣。
1.49) vatvā 『『kiṃ nakkhattena, karothā』』ti vadati. Idaṃ chandapārivāsiyañceva ajjhāsayapārivāsiyañca. Etasmiṃ pārivāsiye puna chandapārisuddhiṃ anānetvā kammaṃ kātuṃ na vaṭṭati.
- Sace koci bhikkhu gilāno na sakkoti chandapārisuddhiṃ dātuṃ, so mañcena vā pīṭhena vā saṅghamajjhaṃ ānetabbo. Sace gilānupaṭṭhākānaṃ bhikkhūnaṃ evaṃ hoti 『『sace kho mayaṃ gilānaṃ ṭhānā cāvessāma, ābādho vā abhivaḍḍhissati, kālakiriyā vā bhavissatī』』ti, na so bhikkhu ṭhānā cāvetabbo, saṅghena tattha gantvā uposatho kātabbo. Sace bahū tādisā gilānā honti, saṅghena paṭipāṭiyā ṭhatvā sabbe hatthapāse kātabbā. Sace dūre honti, saṅgho nappahoti, taṃ divasaṃ uposatho na kātabbo. Na tveva vaggena saṅghena uposatho kātabbo, kareyya ce, dukkaṭaṃ.
Sace (mahāva. aṭṭha. 149) ekasmiṃ vihāre catūsu bhikkhūsu vasantesu ekassa chandapārisuddhiṃ āharitvā tayo pārisuddhiuposathaṃ karonti, tīsu vā vasantesu ekassa chandapārisuddhiṃ āharitvā dve pātimokkhaṃ uddisanti, adhammena vaggaṃ uposathakammaṃ hoti. Sace pana cattāropi sannipatitvā pārisuddhiuposathaṃ karonti, tayo vā dve vā pātimokkhaṃ uddisanti, adhammena samaggaṃ nāma hoti. Sace catūsu janesu ekassa pārisuddhiṃ āharitvā tayo pātimokkhaṃ uddisanti, tīsu vā janesu ekassa pārisuddhiṃ āharitvā dve pārisuddhiuposathaṃ karonti, dhammena vaggaṃ nāma hoti. Sace pana cattāro ekattha vasantā sabbe sannipatitvā pātimokkhaṃ uddisanti, tayo pārisuddhiuposathaṃ karonti, dve aññamaññaṃ pārisuddhiuposathaṃ karonti, dhammena samaggaṃ nāma hoti.
1.49) 說「為什麼要因星象而行動?」這就是許可驅遣和意圖驅遣。在這個被驅遣的情況下,再沒有清凈的許可而進行事務是不合適的。 如果有比丘生病,無法給予清凈的許可,他應被抬到僧團中。若生病的侍者比丘們說:「如果我們將生病者移走,病癥會加重,或會導致死亡」,那麼這個比丘就不應被移動,而應由僧團前往那裡進行布薩。如果有很多這樣的生病者,應由僧團按程式站立,所有人都應給予清凈的許可。如果他們距離較遠,僧團無法前往,那麼當天就不應進行布薩。然而,若是通過小組的方式進行布薩,則應如法而行,否則將犯惡作罪。 若在同一處寺院中,有四位比丘居住,其中一位帶來清凈的許可,然後進行三次清凈布薩,或在三處居住的比丘中,有一位帶來清凈的許可,然後進行兩次宣講戒律,則這是不合適的。若四位比丘聚集進行清凈布薩,或三位或兩位宣講戒律,則這是合適的。如果在四位比丘中,有一位帶來清凈的許可,然後進行三次宣講戒律,或在三位中有一位帶來清凈的許可,然後進行兩次清凈布薩,則這是合適的。如果四位比丘聚集在一起,所有人都宣講戒律,進行三次清凈布薩,或兩次彼此進行清凈布薩,則這是合適的。
- Pavāraṇākammesu (mahāva. aṭṭha. 212) pana sace ekasmiṃ vihāre pañcasu bhikkhūsu vasantesu ekassa pavāraṇaṃ āharitvā cattāro gaṇañattiṃ ṭhapetvā pavārenti, catūsu vā tīsu vā vasantesu ekassa pavāraṇaṃ āharitvā tayo vā dve vā saṅghañattiṃ ṭhapetvā pavārenti, sabbametaṃ adhammena vaggaṃ pavāraṇākammaṃ. Sace pana sabbepi pañca janā ekato sannipatitvā gaṇañattiṃ ṭhapetvā pavārenti, cattāro vā tayo vā dve vā vasantā ekato sannipatitvā saṅghañattiṃ ṭhapetvā pavārenti, sabbametaṃ adhammena samaggaṃ pavāraṇākammaṃ. Sace pañcasu janesu ekassa pavāraṇaṃ āharitvā cattāro saṅghañattiṃ ṭhapetvā pavārenti, catūsu vā tīsu vā ekassa pavāraṇaṃ āharitvā tayo vā dve vā gaṇañattiṃ ṭhapetvā pavārenti, sabbametaṃ dhammena vaggaṃ pavāraṇākammaṃ. Sace pana sabbepi pañca janā ekato sannipatitvā saṅghañattiṃ ṭhapetvā pavārenti, cattāro vā tayo vā ekato sannipatitvā gaṇañattiṃ ṭhapetvā pavārenti, dve aññamaññaṃ pavārenti, ekako vasanto adhiṭṭhānapavāraṇaṃ karoti, sabbametaṃ dhammena samaggaṃ nāma pavāraṇākammanti.
Ettha sace cātuddasikā hoti, 『『ajja me pavāraṇā cātuddasī』』ti, sace pannarasikā, 『『ajja me pavāraṇā pannarasī』』ti evaṃ adhiṭṭhātabbaṃ. Pavāraṇaṃ dentena pana 『『pavāraṇaṃ dammi, pavāraṇaṃ me hara, mamatthāya pavārehī』』ti kāyena vā vācāya vā kāyavācāhi vā ayamattho viññāpetabbo. Evaṃ dinnāya (mahāva. aṭṭha. 213) pavāraṇāya pavāraṇāhārakena saṅghaṃ upasaṅkamitvā evaṃ pavāretabbaṃ 『『tisso, bhante, bhikkhu saṅghaṃ pavāreti diṭṭhena vā sutena vā parisaṅkāya vā, vadatu taṃ, bhante, saṅgho anukampaṃ upādāya, passanto paṭikarissati. Dutiyampi, bhante…pe… tatiyampi, bhante, tisso bhikkhu saṅghaṃ pavāreti…pe… paṭikarissatī』』ti. Sace pana vuḍḍhataro hoti, 『『āyasmā, bhante, tisso』』ti vattabbaṃ. Evañhi tena tassatthāya pavāritaṃ hoti. Pavāraṇaṃ dentena pana chandopi dātabbo, chandadānaṃ heṭṭhā vuttanayeneva veditabbaṃ. Idhāpi chandadānaṃ avasesakammatthāya. Tasmā sace pavāraṇaṃ dento chandaṃ deti, vuttanayena āhaṭāya pavāraṇāya tena ca bhikkhunā saṅghena ca pavāritameva hoti. Atha pavāraṇameva deti, na chandaṃ, tassa ca pavāraṇāya ārocitāya saṅghena ca pavārite sabbesaṃ suppavāritaṃ hoti, aññaṃ pana kammaṃ kuppati. Sace chandameva deti, na pavāraṇaṃ, saṅghassa pavāraṇā ca sesakammāni ca na kuppanti, tena pana bhikkhunā appavāritaṃ hoti, pavāraṇādivase pana bahisīmāya pavāraṇaṃ adhiṭṭhahitvā āgatenapi chando dātabbo tena saṅghassa pavāraṇākammaṃ na kuppati.
Sace purimikāya pañca bhikkhū vassaṃ upagatā, pacchimikāyapi pañca, purimehi ñattiṃ ṭhapetvā pavārite pacchimehi tesaṃ santike pārisuddhiuposatho kātabbo, na ekasmiṃ uposathagge dve ñattiyo ṭhapetabbā. Sacepi pacchimikāya upagatā cattāro tayo dve eko vā hoti, eseva nayo. Atha purimikāya cattāro, pacchimikāyapi cattāro tayo dve eko vā, eseva nayo. Athāpi purimikāya tayo, pacchimikāyapi tayo dve eko vā, eseva nayo. Idañhettha lakkhaṇaṃ.
如果在同一處寺院中,有五位比丘居住,其中一位帶來許可,然後以四位為小組進行許可,或在三處居住的比丘中,有一位帶來許可,然後以三位或兩位為小組進行許可,所有這些都是不合適的許可事務。如果五位比丘都聚在一起,以小組為單位進行許可,或在四位或三位中,有一位聚在一起以小組為單位進行許可,所有這些都是合適的許可事務。如果在五位比丘中,有一位帶來許可,然後以四位為小組進行許可,或在四處或三處中,有一位帶來許可,然後以三位或兩位為小組進行許可,所有這些都是合適的許可事務。如果所有五位比丘聚在一起,以小組為單位進行許可,或在四位或三位中聚在一起進行許可,或兩位互相進行許可,其中一位單獨居住進行決意許可,所有這些都是合適的許可事務。 在這裡,如果是十四日,應該說:「今天是我的十四日許可。」如果是十五日,應該說:「今天是我的十五日許可。」給予許可時,應以身體或語言表達「我給予許可,請拿取我的許可,請告知我的許可」。這樣給予的許可應由僧團前往並說:「尊者們,三位比丘正在給予許可,是否通過所見、所聞或推測來給予?請讓僧團以慈悲來接受,看到後會迴應。第二次,尊者們……第三次,尊者們,三位比丘正在給予許可……」如果是年長者,應說:「尊者們,三位。」這樣就為他提供了許可。給予許可時,也應給予願望,願望的給予應如前所述。在這裡,願望的給予是爲了其他事務。因此,如果給予許可時給予願望,按照所述的方式進行許可的比丘和僧團就會被接受。若只給予許可,而不給予願望,則該許可將被接受,其他事務將不受影響。若只給予願望,而不給予許可,僧團的許可和其他事務也不會受到影響,但該比丘的許可將會少。當天的許可事務若在外部進行,給予願望時也應被接受,僧團的許可事務將不會受到影響。 如果在前面有五位比丘進入雨季,後面也有五位比丘,前面以小組為單位進行許可,後面在他們面前進行清凈布薩,不應在同一布薩日中設立兩個小組。如果後面有四位、三位或兩位,也可以是一個。若前面有四位,後面也有四位、三位或兩位,也可以是一個。若前面有三位,後面也有三位、兩位或一個,也可以是一個。這裡的標誌就是這樣。
Sace purimikāya upagatehi pacchimikāya upagatā thokatarā ceva honti samasamā ca, saṅghapavāraṇāya ca gaṇaṃ pūrenti, saṅghapavāraṇāvasena ñatti ṭhapetabbā. Sace pana pacchimikāya eko hoti, tena saddhiṃ te cattāro honti, catunnaṃ saṅghañattiṃ ṭhapetvā pavāretuṃ na vaṭṭati. Gaṇañattiyā pana so gaṇapūrako hoti, tasmā gaṇavasena ñattiṃ ṭhapetvā purimehi pavāretabbaṃ, itarena tesaṃ santike pārisuddhiuposatho kātabboti. Purimikāya dve, pacchimikāya dve vā eko vā eseva nayo. Purimikāya eko pacchimikāya ekoti ekena ekassa santike pavāretabbaṃ, ekena pārisuddhiuposatho kātabbo. Sace purimehi vassūpagatehi pacchā vassūpagatā ekenapi adhikatarā honti, paṭhamaṃ pātimokkhaṃ uddisitvā pacchā thokatarehi tesaṃ santike pavāretabbaṃ.
Kattikāya cātumāsinipavāraṇāya pana sace paṭhamavassūpagatehi mahāpavāraṇāya pavāritehi pacchā upagatā adhikatarā vā samasamā vā honti, pavāraṇāñattiṃ ṭhapetvā pavāretabbaṃ. Tehi pavārite pacchā itarehi pārisuddhiuposatho kātabbo. Atha mahāpavāraṇāyaṃ pavāritā bahū honti, pacchā vassūpagatā thokā vā eko vā, pātimokkhe uddiṭṭhe pacchā tesaṃ santike tena pavāretabbaṃ. Kiṃ panetaṃ pātimokkhaṃ sakalameva uddisitabbaṃ, udāhu ekadesampīti? Ekadesampi uddisituṃ vaṭṭati. Vuttañhetaṃ bhagavatā –
『『Pañcime, bhikkhave, pātimokkhuddesā, nidānaṃ uddisitvā avasesaṃ sutena sāvetabbaṃ, ayaṃ paṭhamo pātimokkhuddeso. Nidānaṃ uddisitvā cattāri pārājikāni uddisitvā avasesaṃ sutena sāvetabbaṃ, ayaṃ dutiyo pātimokkhuddeso. Nidānaṃ uddisitvā cattāri pārājikāni uddisitvā terasa saṅghādisese uddisitvā avasesaṃ sutena sāvetabbaṃ, ayaṃ tatiyo pātimokkhuddeso. Nidānaṃ uddisitvā cattāri pārājikāni uddisitvā terasa saṅghādisese uddisitvā dve aniyate uddisitvā avasesaṃ bhutena sāvetabbaṃ, ayaṃ catuttho pātimokkhuddeso. Vitthāreneva pañcamo』』ti (māhāva. 150).
Tattha (mahāva. aṭṭha. 150) nidānaṃ uddisitvā avasesaṃ sutena sāvetabbanti 『『suṇātu me, bhante, saṅgho…pe… āvikatā hissa phāsu hotī』』ti imaṃ nidānaṃ uddisitvā 『『uddiṭṭhaṃ kho āyasmanto nidānaṃ, tatthāyasmante pucchāmi kaccittha parisuddhā. Dutiyampi pucchāmi…pe… evametaṃ dhārayāmi. Sutā kho panāyasmantehi cattāro pārājikā dhammā …pe… avivadamānehi sikkhitabba』』nti evaṃ avasesaṃ sutena sāvetabbaṃ. Etena nayena sesāpi cattāro pātimokkhuddesā veditabbā.
如果前面進入雨季的比丘較後面進入的人少或相等,他們可以構成僧團的許可,應以僧團許可的方式設立動議。但如果後面只有一位,與前面四位在一起,不應以四人的僧團動議進行許可。但他可以作為小組的補充,因此應以小組的方式設立動議,由前面的人進行許可,後面的人在他們面前進行清凈布薩。前面有兩位,後面有兩位或一位,也是這樣。前面一位,後面一位,應由一人在一人面前進行許可,由一人進行清凈布薩。如果後來進入雨季的比丘比前面進入的人多或相等,應先宣讀戒律,然後由較少的人在他們面前進行許可。 對於在十月的四個月內的大許可,如果先前進入雨季的人在大許可中已經許可,而後來進入的人多或相等,應設立許可的動議進行許可。他們許可后,其他人在他們面前進行清凈布薩。但如果大許可中已有許多人許可,後來進入的人少或一人,在宣讀戒律后,應由他們許可。 這裡是否應該宣讀全部戒律,還是隻宣讀一部分呢?宣讀一部分也可以。因為世尊說:"比丘們,有五種宣讀戒律:宣讀引言后,其餘部分以聽聞的方式宣讀;宣讀引言、四波羅夷后,其餘部分以聽聞的方式宣讀;宣讀引言、四波羅夷、十三僧殘后,其餘部分以聽聞的方式宣讀;宣讀引言、四波羅夷、十三僧殘、兩不定法后,其餘部分以聽聞的方式宣讀;完整地宣讀。" 其中,"宣讀引言后,其餘部分以聽聞的方式宣讀"的意思是:宣讀"請聽我說,尊者們……這樣就容易受到保護"這樣的引言后,其餘部分以聽聞的方式宣讀:"諸位尊者,已宣讀引言,我現在詢問諸位,你們是否清凈?再次詢問……我如此理解。諸位尊者,已聽聞四波羅夷法……應當無爭議地學習。"其他四種宣讀戒律的方式也應如此理解。
- 『『Anujānāmi, bhikkhave, sati antarāye saṃkhittena pātimokkhaṃ uddisituṃ. Na, bhikkhave, asati antarāye saṃkhittena pātimokkhaṃ uddisitabbaṃ, yo uddiseyya, āpatti dukkaṭassā』』ti (mahāva. 150) vacanato pana vinā antarāyā saṃkhittena pātimokkhaṃ na uddisitabbaṃ. Tatrime antarāyā – rājantarāyo corantarāyo agyantarāyo udakantarāyo manussantarāyo amanussantarāyo vāḷantarāyo sarīsapantarāyo jīvitantarāyo brahmacariyantarāyoti.
Tattha sace bhikkhūsu uposathaṃ karissāmāti nisinnesu rājā āgacchati, ayaṃ rājantarāyo. Corā āgacchanti, ayaṃ corantarāyo. Davaḍāho āgacchati, āvāse vā aggi uṭṭhāti, ayaṃ agyantarāyo. Megho vā uṭṭheti, ogho vā āgacchati, ayaṃ udakantarāyo. Bahū manussā āgacchanti, ayaṃ manussantarāyo. Bhikkhuṃ yakkho gaṇhāti, ayaṃ amanussantarāyo. Byagghādayo caṇḍamigā āgacchanti, ayaṃ vāḷantarāyo. Bhikkhuṃ sappādayo ḍaṃsanti, ayaṃ sarīsapantarāyo. Bhikkhu gilāno vā hoti, kālaṃ vā karoti, verino vā taṃ māretukāmā gaṇhanti, ayaṃ jīvitantarāyo. Manussā ekaṃ vā bahū vā bhikkhū brahmacariyā cāvetukāmā gaṇhanti, ayaṃ brahmacariyantarāyo. Evarūpesu antarāyesu saṃkhittena pātimokkho uddisitabbo, paṭhamo vā uddeso uddisitabbo. Ādimhi dve tayo cattāro vā. Ettha dutiyādīsu uddesesu yasmiṃ apariyosite antarāyo hoti, sopi suteneva sāvetabbo. Nidānuddese pana aniṭṭhite sutena sāvetabbaṃ nāma natthi.
Pavāraṇākammepi sati antarāye dvevācikaṃ ekavācikaṃ samānavassikaṃ vā pavāretuṃ vaṭṭati. Ettha (mahāva. aṭṭha. 234) ñattiṃ ṭhapentenapi 『『yadi saṅghassa pattakallaṃ, saṅgho dvevācikaṃ pavāreyyā』』ti vattabbaṃ. Ekavācike 『『ekavācikaṃ pavāreyyā』』ti, samānavassikepi 『『samānavassikaṃ pavāreyyā』』ti vattabbaṃ. Ettha ca bahūpi samānavassā ekato pavāretuṃ labhanti. 『『Suṇātu me, bhante, saṅgho, ajja pavāraṇā pannarasī, yadi saṅghassa pattakallaṃ, saṅgho pavāreyyā』』ti imāya pana sabbasaṅgāhikāya ñattiyā ṭhapitāya tevācikaṃ dvevācikaṃ ekavācikañca pavāretuṃ vaṭṭati, samānavassikaṃ na vaṭṭati. 『『Tevācikaṃ pavāreyyā』』ti vutte pana tevācikameva vaṭṭati, aññaṃ na vaṭṭati. 『『Dvevācikaṃ pavāreyyā』』ti vutte dvevācikaṃ tevācikañca vaṭṭati, ekavācikañca samānavassikañca na vaṭṭati. 『『Ekavācikaṃ pavāreyyā』』ti vutte pana ekavācikadvevācikatevācikāni vaṭṭanti, samānavassikameva na vaṭṭati. 『『Samānavassika』』nti vutte sabbaṃ vaṭṭati.
「我允許,尊者們,在有障礙的情況下,可以簡要宣讀戒律。不,尊者們,在沒有障礙的情況下,不應簡要宣讀戒律,誰若宣讀,將犯惡作罪。」根據這段話,在沒有障礙的情況下,不應簡要宣讀戒律。這裡的障礙有:國王的障礙、盜賊的障礙、火災的障礙、水災的障礙、人類的障礙、非人類的障礙、野獸的障礙、蛇的障礙、生命的障礙、梵行的障礙。 在這裡,如果比丘們說「我將進行布薩」,國王前來,這就是國王的障礙。如果盜賊前來,這就是盜賊的障礙。如果火災發生,或房屋起火,這就是火災的障礙。如果雲層聚集,洪水來臨,這就是水災的障礙。如果許多人前來,這就是人類的障礙。如果惡鬼抓住比丘,這就是非人類的障礙。如果老虎等兇猛的野獸前來,這就是野獸的障礙。如果比丘被蛇咬,這就是蛇的障礙。如果比丘生病,或面臨死亡,或被仇敵想要殺害,這就是生命的障礙。如果人們想要驅逐一個或多個比丘的梵行,這就是梵行的障礙。在這些情況下,可以簡要宣讀戒律,或進行第一次宣讀。在這裡,可以是兩個、三個或四個。在這裡,第二次及後續的宣讀中,如果有未完成的障礙,也應以聽聞的方式宣讀。至於因果宣讀,如果沒有未完成的障礙,則不應宣讀。 在進行許可的事務中,若有障礙,可以進行雙語或單語的年度許可。在這裡,即使設立動議時,「如果對僧團有益,僧團就可以進行雙語許可。」若是單語,則應說「可以進行單語許可」,若是年度許可,也應說「可以進行年度許可」。在這裡,許多人也可以一起進行年度許可。「請聽我說,尊者們,今天是我的十五日許可,如果對僧團有益,僧團就可以進行許可。」在這種情況下,應進行雙語、單語和年度許可,而不應進行三語許可。「若說三語許可」,則只應進行三語許可,而不應進行其他。「若說雙語許可」,則雙語和三語均可進行,而單語和年度許可不應進行。「若說單語許可」,則單語、雙語和三語均可進行,而年度許可不應進行。「若說
- Kena pana pātimokkhaṃ uddisitabbanti? 『『Anujānāmi, bhikkhave, therādhikaṃ pātimokkha』』nti (mahāva. 154) vacanato therena vā pātimokkhaṃ uddisitabbaṃ, 『『anujānāmi, bhikkhave, yo tattha bhikkhu byatto paṭibalo, tassādheyyaṃ pātimokkha』』nti (mahāva. 155) vacanato navakatarena vā. Ettha (mahāva. aṭṭha. 155) ca kiñcāpi navakatarassapi byattassa pātimokkhaṃ anuññātaṃ, atha kho ettha ayaṃ adhippāyo – sace therassa pañca vā cattāro vā tayo vā pātimokkhuddesā nāgacchanti, dve pana akhaṇḍā suvisadā vācuggatā honti, therāyattaṃva pātimokkhaṃ. Sace pana ettakampi visadaṃ kātuṃ na sakkoti, byattassa bhikkhuno āyatthaṃ hoti, tasmā sayaṃ vā uddisitabbaṃ, añño vā ajjhesitabbo. 『『Na, bhikkhave, saṅghamajjhe anajjhiṭṭhena pātimokkhaṃ uddisitabbaṃ, yo uddiseyya, āpatti dukkaṭassā』』ti (mahāva. 154) vacanato anajjhiṭṭhena pātimokkhaṃ na uddisitabbaṃ. Na kevalaṃ pātimokkhaṃyeva, dhammopi na bhāsitabbo 『『na, bhikkhave, saṅghamajjhe anajjhiṭṭhena dhammo bhāsitabbo, yo bhāseyya, āpatti dukkaṭassā』』ti (mahāva. 150) vacanato.
Ajjhesanā cettha saṅghena sammatadhammajjhesakāyattā vā saṅghatthe rāyattā vā, tasmā dhammajjhesake asati saṅghattheraṃ āpucchitvā vā tena yācito vā bhāsituṃ labhati. Saṅghattherenapi sace vihāre bahū dhammakathikā honti, vārapaṭipāṭiyā vattabbo. 『『Tvaṃ dhammaṃ bhaṇa, dhammadānaṃ dehī』』ti vā vuttena tīhipi vidhīhi dhammo bhāsitabbo, 『『osārehī』』ti vutto pana osāretumeva labhati, 『『kathehī』』ti vutto kathetumeva, 『『sarabhaññaṃ bhaṇāhī』』ti vutto sarabhaññameva. Saṅghattheropi ca uccatare āsane nisinno yācituṃ na labhati. Sace upajjhāyo ceva saddhivihāriko ca hoti, upajjhāyo ca naṃ uccāsane nisinno 『『bhaṇā』』ti vadati, sajjhāyaṃ adhiṭṭhahitvā bhaṇitabbaṃ. Sace panettha daharabhikkhū honti, 『『tesaṃ bhaṇāmī』』ti bhaṇitabbaṃ. Sace vihāre saṅghatthero attanoyeva nissitake bhaṇāpeti, aññe madhurabhāṇakepi nājjhesati, so aññehi vattabbo – 『『bhante, asukaṃ nāma bhaṇāpemā』』ti. Sace 『『bhaṇāpethā』』ti vadati, tuṇhī vā hoti, bhaṇāpetuṃ vaṭṭati. Sace pana paṭibāhati, na bhaṇāpetabbaṃ. Yadi pana anāgateyeva saṅghatthere dhammassavanaṃ āraddhaṃ, puna āgate ṭhapetvā āpucchanakiccaṃ natthi. Osāretvā pana kathentena āpucchitvā aṭṭhapetvāyeva vā kathetabbaṃ. Kathentassa puna āgatepi eseva nayo.
「那麼,應該由誰來宣讀戒律呢?」根據「我允許,尊者們,宣讀高級戒律」的說法,戒律應由長老或戒律宣讀者來宣讀;根據「我允許,尊者們,誰在那裡的比丘具備能力,則應宣讀他的戒律」的說法,戒律也可以由新比丘來宣讀。在這裡,即使是新比丘的戒律被允許,然而這裡的意思是——如果長老的五個、四個或三個戒律沒有到達,兩個戒律則應是完整清晰的,適合長老的戒律。如果連這點清晰都無法做到,則對具備能力的比丘會有不利的影響,因此應自己宣讀,或請求他人宣讀。「不,尊者們,不應在僧團中由非指定者來宣讀戒律,誰若宣讀,將犯惡作罪。」根據這段話,非指定者不應宣讀戒律。不僅僅是戒律,法也不應被宣講,「不,尊者們,不應在僧團中由非指定者來宣講法,誰若宣講,將犯惡作罪。」 在這裡的請求是由於與僧團的共識而請求的,因此在法請求者缺席的情況下,可以向僧團的長老詢問,或請求他來宣講。若在寺院中有許多法師,根據適當的程式應進行宣講。「你來講法,給我法的贈予。」在這種情況下,法應當以三種方式宣講;若說「請你講」,則應講述;若說「請給我講」,則應給予;若說「請講述某種法」,則應講述某種法。若長老坐在較高的座位上請求,則不應請求。如果是講師和信士,講師坐在高位上說「講吧」,則應在專心的情況下進行講述。如果這裡有年輕的比丘,應該說「我來為他們講」。如果在寺院中,長老自己請求講述,而不請求其他甜美的講述者,則應由其他人說:「尊者,我要講某某法。」如果說「請你講」,則應保持沉默,允許講述。如果他拒絕,則不應進行講述。若在未來長老已經開始講法,則在再次到達時,詢問的工作將不再需要。講述后,如果通過詢問來進行講述,則應在講述後進行。再次講述時,也應遵循同樣的方式。
Upanisinnakathāyampi saṅghattherova sāmī, tasmā tena sayaṃ vā kathetabbaṃ, añño vā bhikkhu 『『kathehī』』ti vattabbo, no ca kho uccatare āsanne nisinnena, manussānaṃ pana 『『bhaṇāhī』』ti vattuṃ vaṭṭati. Manussā attano jānanakaṃ bhikkhuṃ pucchanti, tena theraṃ āpucchitvāpi kathetabbaṃ. Sace saṅghatthero 『『bhante, ime pañhaṃ pucchantī』』ti puṭṭho 『『kathehī』』ti vā bhaṇati, tuṇhī vā hoti, kathetuṃ vaṭṭati. Antaraghare anumodanādīsupi eseva nayo. Sace saṅghatthero 『『vihāre vā antaraghare vā maṃ anāpucchitvāpi katheyyāsī』』ti anujānāti, laddhakappiyaṃ hoti, sabbattha vattuṃ vaṭṭati. Sajjhāyaṃ karontenāpi thero āpucchitabboyeva. Ekaṃ āpucchitvā sajjhāyantassa aparo āgacchati, puna āpucchanakiccaṃ natthi. Sacepi 『『vissamissāmī』』ti ṭhapitassa āgacchati, puna ārabhantena āpucchitabbaṃ. Saṅghatthere anāgateyeva āraddhaṃ sajjhāyantassāpi eseva nayo. Ekena saṅghattherena 『『maṃ anāpucchāpi yathāsukhaṃ sajjhāyāhī』』ti anuññāte yathāsukhaṃ sajjhāyituṃ vaṭṭati, aññasmiṃ pana āgate taṃ āpucchitvāva sajjhāyitabbaṃ.
Yasmiṃ pana vihāre sabbeva bhikkhū bālā honti abyattā na jānanti pātimokkhaṃ uddisituṃ, tattha kiṃ kātabbanti? Tehi bhikkhūhi eko bhikkhu sāmantā āvāsā sajjukaṃ pāhetabbo 『『gacchāvuso, saṃkhittena vā vitthārena vā pātimokkhaṃ pariyāpuṇitvā āgacchāhī』』ti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, tehi bhikkhūhi sabbeheva yattha tādisā bhikkhū honti, so āvāso uposathakaraṇatthāya anvaḍḍhamāsaṃ gantabbo, agacchantānaṃ dukkaṭaṃ. Idañca utuvasseyeva, vassāne pana purimikāya pātimokkhuddesakena vinā na vassaṃ upagacchitabbaṃ. Sace so vassūpagatānaṃ pakkamati vā vibbhamati vā kālaṃ vā karoti, aññasmiṃ satiyeva pacchimikāya vasituṃ vaṭṭati, asati aññattha gantabbaṃ, agacchantānaṃ dukkaṭaṃ. Sace pana pacchimikāya pakkamati vā vibbhamati vā kālaṃ vā karoti, māsadvayaṃ vasitabbaṃ.
Yattha pana te bālā bhikkhū viharanti abyattā, sace tattha koci bhikkhu āgacchati bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito byatto medhāvī lajjī kukkuccako sikkhākāmo, tehi bhikkhūhi so bhikkhu saṅgahetabbo anuggahetabbo upalāpetabbo , upaṭṭhāpetabbo cuṇṇena mattikāya dantakaṭṭhena mukhodakena. No ce saṅgaheyyuṃ anuggaheyyuṃ upalāpeyyuṃ, upaṭṭhāpeyyuṃ cuṇṇena mattikāya dantakaṭṭhena mukhodakena, sabbesaṃ dukkaṭaṃ. Idha neva therā, na daharā muccanti, sabbehi vārena upaṭṭhāpetabbo. Attano vāre anupaṭṭhahantassa āpatti. Tena pana mahātherānaṃ pariveṇasammajjanadantakaṭṭhadānādīni na sāditabbāni, evampi sati mahātherehi sāyaṃpātaṃ upaṭṭhānaṃ āgantabbaṃ, tena pana tesaṃ āgamanaṃ ñatvā paṭhamataraṃ mahātherānaṃ upaṭṭhānaṃ gantabbaṃ. Sacassa saddhiñcarā bhikkhū upaṭṭhākā atthi, 『『mayhaṃ upaṭṭhākā atthi, tumhe appossukkā viharathā』』ti vattabbaṃ. Athāpissa saddhiñcarā natthi, tasmiṃyeva vihāre eko vā dve vā vattasampannā vadanti 『『mayaṃ therassa kattabbaṃ karissāma, avasesā phāsu viharantū』』ti, sabbesaṃ anāpatti.
在對坐的對話中,長老也是主人,因此應該由他自己講述,或者讓另一位比丘說"請講",但不應由坐在更高座位的人請求。但可以讓人說"請講"。人們會詢問自己認識的比丘,可以通過詢問長老后再講述。如果長老被問到"尊者,這些人在問問題",並說"請講"或保持沉默,都可以講述。在室內的讚歎等場合也是如此。如果長老允許"即使不經我同意,你也可以隨意講述",則獲得了許可,可以在任何地方講述。在自習時,也應請示長老。詢問一人後自習,另一人來,就不需要再次請示。即使是爲了休息而中斷,再次開始時也需要請示。即使長老未到場,已經開始自習,也是如此。如果一位長老允許"不必經我同意,你可以隨意自習",可以隨意自習,但如果另一位來了,則需要請示他。 若在某寺院,所有比丘都是愚笨無知,不知道如何宣讀戒律,該怎麼辦呢?這些比丘應派遣一位比丘到附近寺院"去,尊者,不管是簡略還是詳細,學習戒律后回來"。如果能這樣做,那就很好。如果做不到,這些比丘應每半個月前往那裡有這種比丘的寺院進行布薩,不去的將犯惡作罪。這隻在夏季,在雨季,必須有前一個季節的戒律宣讀者同行,否則不應進入雨季。如果他離開、出走或死亡,有其他人在的情況下,可以與后一個季節的人一起住,否則應去其他地方,不去的將犯惡作罪。如果后一個季節的人離開、出走或死亡,應住兩個月。 但在這些愚笨無知的比丘居住的地方,如果有一位多聞通達、精通法律、律藏、教授的聰明有學識、羞愧、謹慎、樂於學習的比丘來到,這些比丘應該接納他、幫助他、勸誘他、供養他以粉末、泥土、牙籤和漱口水。如果不接納、不幫助、不勸誘、不供養以粉末、泥土、牙籤和漱口水,大家都犯惡作罪。在這裡,無論是長老還是年輕人,都不能逃脫,都應輪流供養。在自己的輪次不供養的,犯罪。但不應為大長老們準備臥室打掃、牙籤等,即使如此,也應在傍晚時前往拜訪大長老,知道他們來了后,應先拜訪大長老。如果有隨行的供養者,可以說"我有供養者,你們可以安心住"。如果沒有,在同一寺院中,有一兩位合格的人說"我們將為長老做應做的事,其他人安心住",大家都無罪。
- 『『Yassa siyā āpatti, so āvikareyyā』』ti(mahāva. 134) ādivacanato na sāpattikena uposatho kātabbo, tasmā tadahuposathe āpattiṃ sarantena desetabbā. Desentena ca ekaṃ bhikkhuṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evaṃ vattabbo 『『ahaṃ, āvuso, itthannāmaṃ āpattiṃ āpanno, taṃ paṭidesemī』』ti. Sace navakataro hoti, 『『ahaṃ, bhante』』ti vattabbaṃ. 『『Taṃ paṭidesemī』』ti idaṃ pana attano attano anurūpavasena 『『taṃ tuyhamūle, taṃ tumhamūle paṭidesemī』』ti vuttepi suvuttameva hoti. Paṭiggāhakenapi attano attano anurūpavasena 『『passatha, bhante, taṃ āpattiṃ, passasi, āvuso, taṃ āpatti』』nti vā vattabbaṃ, puna desakena 『『āma, āvuso, passāmi, āma, bhante, passāmī』』ti vā vattabbaṃ. Puna paṭiggāhakena 『『āyatiṃ, bhante, saṃvareyyātha, āyatiṃ, āvuso, saṃvareyyāsī』』ti vā vattabbaṃ. Evaṃ vutte desakena 『『sādhu suṭṭhu āvuso saṃvarissāmi, sādhu suṭṭhu, bhante, saṃvarissāmī』』ti vā vattabbaṃ. Sace āpattiyā vematiko hoti, ekaṃ bhikkhuṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evaṃ vattabbo 『『ahaṃ, āvuso, itthannāmāya āpattiyā vematiko, yadā nibbematiko bhavissāmi, tadā taṃ āpattiṃ paṭikarissāmī』』ti vatvā uposatho kātabbo, pātimokkhaṃ sotabbaṃ, na tveva tappaccayā uposathassa antarāyo kātabbo. 『『Na, bhikkhave, sabhāgā āpatti desetabbā, yo deseyya, āpatti dukkaṭassa. Na, bhikkhave, sabhāgā āpatti paṭiggahetabbā, yo paṭiggaṇheyya, āpatti dukkaṭassā』』ti (mahāva. 169) vacanato yaṃ dvepi janā vikālabhojanādinā sabhāgavatthunā āpattiṃ āpajjanti, evarūpā vatthusabhāgā āpatti neva desetabbā, na ca paṭiggahetabbā. Vikālabhojanapaccayā āpannaṃ pana āpattisabhāgaṃ anatirittabhojanapaccayā āpannassa santike desetuṃ vaṭṭati.
Sace pana sabbo saṅgho vikālabhojanādinā sabhāgavatthunā lahukāpattiṃ āpajjati, tattha kiṃ kātabbanti? Tehi bhikkhūhi eko bhikkhu sāmantā āvāsā sajjukaṃ pāhetabbo 『『gacchāvuso, taṃ āpattiṃ paṭikaritvā āgaccha, mayaṃ te santike āpattiṃ paṭikarissāmā』』ti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, byattena bhikkhunā paṭibalena saṅgho ñāpetabbo – 『『suṇātu me, bhante, saṅgho, ayaṃ sabbo saṅgho sabhāgaṃ āpattiṃ āpanno, yadā aññaṃ bhikkhuṃ suddhaṃ anāpattikaṃ passissati, tadā tassa santike taṃ āpattiṃ paṭikarissatī』』ti (mahāva. 171) vatvā uposatho kātabbo. Sace pana vematiko hoti, 『『suṇātu me, bhante, saṅgho, ayaṃ sabbo saṅgho sabhāgāya āpattiyā vematiko, yadā nibbematiko bhavissati, tadā taṃ āpattiṃ paṭikarissatī』』ti (mahāva. 171) vatvā uposatho kātabbo. Sace panettha koci 『『taṃ sabhāgaṃ āpattiṃ desetuṃ vaṭṭatī』』ti maññamāno ekassa santike deseti, desitā sudesitāva. Aññaṃ pana desanāpaccayā desako paṭiggahaṇapaccayā paṭiggāhako cāti ubhopi dukkaṭaṃ āpajjanti, taṃ nānāvatthukaṃ hoti, tasmā aññamaññaṃ desetabbaṃ. Ettāvatā te nirāpattikā honti, tesaṃ santike sesehi sabhāgāpattiyo desetabbā vā ārocetabbā vā. Sace te evaṃ akatvā uposathaṃ karonti, 『『pārisuddhiṃ āyasmanto ārocethā』』tiādinā nayena sāpattikassa uposathakaraṇe paññattaṃ dukkaṭaṃ āpajjanti.
"誰有過犯,應該公佈"等話語表示,不應由有過犯的人進行布薩。因此,在當天的布薩上,應由記得有過犯的人懺悔。懺悔時,應去見一位比丘,披上上衣,跪坐,合掌,說"我,尊者,犯了某某過犯,我懺悔它"。如果是新比丘,應說"我,尊者"。"我懺悔它"這句話,可以根據自己的情況說"我在你面前懺悔它,我在你們面前懺悔它"。接受者也可以根據自己的情況說"尊者,你看見那過犯了嗎,尊者看見那過犯了嗎"。然後懺悔者說"是的,尊者,我看見了,是的,尊者,我們看見了"。接受者再說"將來,尊者,請小心謹慎,將來,尊者,請小心謹慎"。懺悔者說"好的,尊者,我會小心謹慎,好的,尊者,我會小心謹慎"。 如果對過犯有疑慮,應去見一位比丘,披上上衣,跪坐,合掌,說"我,尊者,對某某過犯有疑慮,當我無疑慮時,我會懺悔那過犯"后,進行布薩,聽誦戒律,但不應因此而中斷布薩。"不,尊者們,不應懺悔共同的過犯,誰若懺悔,將犯惡作罪。不,尊者們,不應接受共同的過犯,誰若接受,將犯惡作罪"。因此,兩個人因晚餐等共同的事由而犯的過犯,這樣的共同過犯不應懺悔,也不應接受。但因晚餐而犯的過犯,可以在有犯過的人面前懺悔。 如果全體僧團因晚餐等共同事由而犯了輕微過犯,該怎麼辦呢?這些比丘應派遣一位比丘到附近寺院"去,尊者,懺悔那過犯后回來,我們將在你面前懺悔"。如果能這樣做,那就很好。如果做不到,應由有學識和能力的比丘告知僧團:"請聽我說,尊者們,這全體僧團犯了共同的過犯,當看到另一位清凈無過的比丘時,就在他面前懺悔那過犯"后,進行布薩。如果有疑慮,應說:"請聽我說,尊者們,這全體僧團對共同的過犯有疑慮,當無疑慮時,就懺悔那過犯"后,進行布薩。但如果有人認為"可以在某人面前懺悔那共同的過犯",即使懺悔,也已經懺悔了。但懺悔者和接受者都犯了惡作罪,這是不同事由的,因此應互相懺悔。這樣他們就無過犯了,其他人在他們面前懺悔或報告共同的過犯。如果不這樣做而進行布薩,就會犯"請諸尊者宣佈清凈"等方式規定的
Sace koci bhikkhu pātimokkhe uddissamāne āpattiṃ sarati, tena bhikkhunā sāmanto bhikkhu evaṃ vattabbo 『『ahaṃ, āvuso, itthannāmaṃ āpattiṃ āpanno, ito vuṭṭhahitvā taṃ āpattiṃ paṭikarissāmī』』ti. Sāmanto ca bhikkhu sabhāgoyeva vattabbo. Visabhāgassa hi vuccamāne bhaṇḍanakalahasaṅghabhedādīnipi honti, tasmā tassa avatvā 『『ito vuṭṭhahitvā paṭikarissāmī』』ti ābhogaṃ katvā uposatho kātabbo. Sace pana koci pātimokkhe uddissamāne āpattiyā vematiko hoti, tenapi sabhāgoyeva sāmanto bhikkhu evaṃ vattabbo 『『ahaṃ, āvuso, itthannāmāya āpattiyā vematiko, yadā nibbematiko bhavissāmi, tadā taṃ āpattiṃ paṭikarissāmī』』ti. Evañca vatvā uposatho kātabbo, pātimokkhaṃ sotabbaṃ, na tveva tappaccayā uposathassa antarāyo kātabbo.
- 『『Anujānāmi , bhikkhave, uposathāgāraṃ sammajjitu』』nti(mahāva. 159) ādivacanato –
『『Sammajjanī padīpo ca, udakaṃ āsanena ca;
Uposathassa etāni, pubbakaraṇanti vuccatī』』ti. (mahāva. aṭṭha. 168) –
Evaṃ vuttaṃ catubbidhaṃ pubbakaraṇaṃ katvāva uposatho kātabbo. Kena pana taṃ kātabbanti? 『『Anujānāmi, bhikkhave, therena bhikkhunā navaṃ bhikkhuṃ āṇāpetuṃ, na, bhikkhave, therena āṇattena agilānena na sammajjitabbaṃ, yo na sammajjeyya, āpatti dukkaṭassā』』tiādivacanato yo therena āṇatto, tena kātabbaṃ. Āṇāpentena ca kiñci kammaṃ karonto vā sadākālameva eko vā bhāranittharaṇako vā sarabhāṇakadhammakathikādīsu aññataro vā na uposathāgārasammajjanatthaṃ āṇāpetabbo, avasesā pana vārena āṇāpetabbā. Sace āṇatto sammuñjaniṃ tāvakālikampi na labhati, sākhābhaṅgaṃ kappiyaṃ kāretvā sammajjitabbaṃ, tampi alabhantassa laddhakappiyaṃ hoti.
Āsanapaññāpanatthaṃ āṇattena ca sace uposathāgāre āsanāni natthi, saṅghikāvāsato āharitvā paññapetvā puna āharitabbāni, āsanesu asati kaṭasārakepi taṭṭikāyopi paññāpetuṃ vaṭṭati, taṭṭikāsupi asati sākhābhaṅgāni kappiyaṃ kāretvā paññapetabbāni, kappiyakārakaṃ alabhantassa laddhakappiyaṃ hoti.
Padīpakaraṇatthaṃ āṇāpentena pana 『『asukasmiṃ nāma okāse telaṃ vā vaṭṭi vā kapallikā vā atthi, taṃ gahetvā karohī』』ti vattabbo. Sace telādīni natthi, pariyesitabbāni, pariyesitvā alabhantassa laddhakappiyaṃ hoti. Apica kapāle aggipi jāletabbo.
『『Chandapārisuddhiutukkhānaṃ, bhikkhugaṇanāca ovādo;
Uposathassa etāni, pubbakiccanti vuccatī』』ti. (mahāva. 168) –
Evaṃ vuttaṃ pana catubbidhampi pubbakiccaṃ pubbakaraṇato pacchā kātabbaṃ. Tampi hi akatvā uposatho na kātabbo.
「我允許,尊者們,清理布薩堂」根據這句話—— 「清理的燈具、水和座位; 布薩的這些,被稱為前事」—— 因此,應進行四種前事的清理後方可進行布薩。由誰來進行呢?「我允許,尊者們,由長老比丘來命令新比丘,不,尊者們,不應由長老的命令下令不清理,誰若不清理,將犯惡作罪。」根據這段話,命令的長老應進行清理。命令的人在進行任何工作時,無論是常時的,還是一個人擔任的,或者是搬運物品、講法的任何一位,都不應被命令去清理布薩堂,其餘的則應根據情況被命令。如果命令的人連短暫的清理都無法做到,則應進行適當的清理,若仍無法做到,則應獲得相應的資格。 爲了安排座位,如果布薩堂內沒有座位,應該從僧團的住所中取出並重新安排,再次取出。如果座位缺失,甚至在簡單的情況下,也應進行適當的安排,若仍無法做到,則應獲得相應的資格。 爲了點燈,命令的人應說:「在某個地方有油、燈芯或火焰,請拿來使用。」如果沒有油等,應尋找,若尋找后仍未找到,則應獲得相應的資格。此外,燈具應當點燃。 「清凈的願望、比丘的數量和教導; 布薩的這些,被稱為前事」—— 因此,這樣說的四種前事應在進行布薩之前完成。若不這樣做,則不應進行布薩。
- Yadi saṅghassa pattakallaṃ, saṅgho uposathaṃ kareyyā』』ti (mahāva. 143) vacanato yadā saṅghassa uposathakammaṃ pattakallaṃ hoti, tadā taṃ kātabbaṃ, pattakallañca nāmetaṃ catūhi aṅgehi saṅgahitaṃ. Tenāhu aṭṭhakathācariyā –
『『Uposatho yāvatikā ca bhikkhū kammappattā,
Sabhāgāpattiyo ca na vijjanti;
Vajjanīyā ca puggalā tasmiṃ na honti,
Pattakallanti vuccatī』』ti. (mahāva. aṭṭha. 168);
Tattha uposathoti tīsu uposathadivasesu aññataradivaso. Tasmiñhi sati idaṃ saṅghassa uposathakammaṃ pattakallaṃ nāma hoti, nāsati. Yathāha 『『na ca, bhikkhave, anuposathe uposatho kātabbo』』ti (mahāva. 183).
Yāvatikā ca bhikkhū kammappattāti yattakā bhikkhū tassa uposathakammassa pattā yuttā anurūpā sabbantimena paricchedena cattāro pakatattā, te ca kho hatthapāsaṃ avijahitvā ekasīmāyaṃ ṭhitā. Tesu hi catūsu bhikkhūsu ekasīmāyaṃ hatthapāsaṃ avijahitvā ṭhitesveva taṃ saṅghassa uposathakammaṃ pattakallaṃ nāma hoti, na itarathā. Yathāha 『『anujānāmi, bhikkhave, catunnaṃ pātimokkhaṃ uddisitu』』nti (mahāva. 168).
Sabhāgāpattiyo ca na vijjantīti ettha yaṃ sabbo saṅgho vikālabhojanādinā sabhāgavatthunā lahukāpattiṃ āpajjati, evarūpā vatthusabhāgā sabhāgāti vuccati. Etāsu avijjamānāsupi sabhāgāsu vijjamānāsupi pattakallaṃ hotiyeva.
Vajjanīyā ca puggalā tasmiṃ na hontīti 『『na, bhikkhave, sagahaṭṭhāya parisāya pātimokkhaṃ uddisitabba』』nti (mahāva. 154) vacanato gahaṭṭho ca, 『『na, bhikkhave, bhikkhuniyā nisinnaparisāya pātimokkhaṃ uddisitabba』』ntiādinā (mahāva. 183) nayena vuttā bhikkhunī, sikkhamānā, sāmaṇero, sāmaṇerī, sikkhāpaccakkhātako, antimavatthuajjhāpannako , āpattiyā adassane ukkhittako, āpattiyā appaṭikamme ukkhittako, pāpikāya diṭṭhiyā appaṭinissagge ukkhittako, paṇḍako, theyyasaṃvāsako, titthiyapakkantako, tiracchānagato, mātughātako , pitughātako, arahantaghātako, bhikkhunīdūsako, saṅghabhedako, lohituppādako, ubhatobyañjanakoti ime vīsati cāti ekavīsati puggalā vajjanīyā nāma. Te hatthapāsato bahikaraṇavasena vajjetabbā. Etesu hi tividhe ukkhittake sati uposathaṃ karonto saṅgho pācittiyaṃ āpajjati, sesesu dukkaṭaṃ, ettha ca tiracchānagatoti yassa upasampadā paṭikkhittā. Titthiyā gahaṭṭheneva saṅgahitā. Etepi hi vajjanīyā. Evaṃ pattakallaṃ imehi catūhi aṅgehi saṅgahitanti veditabbaṃ. Idañca sabbaṃ pavāraṇākammepi yojetvā dassetabbaṃ. 『『Na, bhikkhave, pātimokkhuddesakena sañcicca na sāvetabbaṃ, yo na sāveyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, pātimokkhuddesakena vāyamituṃ 『kathaṃ sāveyya』nti, vāyamantassa anāpattī』』ti (mahāva. 154) vacanato pātimokkhuddesakena parisaṃ sāvetuṃ vāyamitabbanti.
Iti pāḷimuttakavinayavinicchayasaṅgahe
Uposathapavāraṇāvinicchayakathā samattā.
- Vassūpanāyikavinicchayakathā
「如果僧團的布薩工作已準備好,僧團應進行布薩」根據這句話,當僧團的布薩工作已準備好時,應該進行布薩,而「準備好」是由四個部分組成。因此,註釋師們說—— 「布薩的工作,直到比丘們準備好, 共同的過犯也不存在; 在那時,沒有應當被請求的人」—— 因此,布薩的工作是指在三個布薩日中的某一天。在那一天,若有此,僧團的布薩工作就稱為已準備好,而若沒有,則不應進行。正如所說「比丘們,不應在未準備好的情況下進行布薩」。 「直到比丘們準備好」是指與布薩工作相關的比丘,適合的、合適的,按整體的限制,四個部分都是適合的,而他們在一處,手臂不應分開。因為在這四位比丘中,手臂不應分開地站立時,這就稱為僧團的布薩工作已準備好,而不是其他情況。正如所說「我允許,尊者們,宣佈四個戒律」。 「共同的過犯也不存在」是指,當整個僧團因晚餐等共同事由而犯了輕微過犯時,這樣的共同過犯稱為共同的過犯。即使在這些情況下,若沒有共同的過犯,仍然可以進行布薩。 「在那時,沒有應當被請求的人」是指「比丘們,不應向有家庭的聚會請求宣佈戒律」根據這段話,家庭的比丘,以及「比丘們,不應向坐著的比丘請求宣佈戒律」等等,都是如此。包括比丘、正在學習的比丘、沙彌、沙彌尼、已接受教戒的人、最後的教義、因過犯而被拋棄的人、因過犯而未能履行的人、因錯誤見解而未能放棄的人、愚鈍的人、持有異教信仰的人、陷入異教的人、母親殺手、父親殺手、阿羅漢殺手、比丘誹謗者、分裂僧團者、引發流血者,以上二十個人稱為應當被請求的人。他們應當因手臂不應分開而被請求。在這些中,若有三種被拋棄的人,進行布薩時,僧團就會犯輕罪,其餘的則是惡作罪,而在此,陷入異教的人是被拒絕的。異教徒與有家庭的人相同。以上這些人也應被請求。因此,這四個部分的準備工作應當被理解。所有這些也應與布薩的請求工作一起展示。「不,尊者們,不應因戒律的宣佈而限制請求,誰若不請求,將犯惡作罪。我允許,尊者們,因戒律的宣佈而努力『如何請求』」,根據這段話,因戒律的宣佈而請求聚會應當被努力。 如此,關於布薩的請求工作已完成。
179.Vassūpanāyikāti ettha purimikā pacchimikāti duve vassūpanāyikā. Tattha (mahāva. aṭṭha. 184 ādayo) āsāḷhīpuṇṇamāya anantare pāṭipadadivase purimikā upagantabbā, pacchimikā pana āsāḷhīpuṇṇamato aparāya puṇṇamāya anantare pāṭipadadivase. Upagacchantena ca vihāraṃ paṭijaggitvā pānīyaṃ paribhojanīyaṃ upaṭṭhāpetvā sabbaṃ cetiyavandanādisāmīcikammaṃ niṭṭhāpetvā 『『imasmiṃ vihāre imaṃ temāsaṃ vassaṃ upemī』』ti sakiṃ vā dvattikkhattuṃ vā vācaṃ nicchāretvā vassaṃ upagantabbaṃ. Sacepi 『『idha vasissāmī』』ti ālayo atthi, asatiyā pana vassaṃ na upeti, gahitasenāsanaṃ suggahitaṃ, chinnavasso na hoti, pavāretuṃ labhatiyeva. Vināpi hi vacībhedaṃ ālayakaraṇamattenapi vassaṃ upagatameva hoti. 『『Idha vassaṃ vasissāmī』』ti cittuppādoyevettha ālayo nāma.
『『Na , bhikkhave, tadahuvassūpanāyikāya vassaṃ anupagantukāmena sañcicca āvāso atikkamitabbo, yo atikkameyya, āpatti dukkaṭassā』』ti (mahāva. 186) vacanato vassūpanāyikadivase vassaṃ anupagantukāmo vihārasīmaṃ atikkamati, vihāragaṇanāya dukkaṭaṃ. Sace hi taṃ divasaṃ vihārasatassa upacāraṃ okkamitvā atikkamati, sataṃ āpattiyo. Sace pana vihāraṃ atikkamitvā aññassa vihārassa upacāraṃ anokkamitvāva nivattati, ekāva āpatti. Kenaci antarāyena purimikaṃ anupagatena pacchimikā upagantabbā.
『『Na, bhikkhave, asenāsanikena vassaṃ upagantabbaṃ, yo upagaccheyya, āpatti dukkaṭassā』』ti (mahāva. 204) vacanato yassa pañcannaṃ chadanānaṃ aññatarena channaṃ yojitadvārabandhanaṃ senāsanaṃ natthi, tena na upagantabbaṃ. 『『Na, bhikkhave, chavakuṭikāya vassaṃ upagantabbaṃ, yo upagaccheyya, āpatti dukkaṭassā』』ti(mahāva. 204) ādivacanato chavakuṭikāyaṃ chatte cāṭiyañca upagantuṃ na vaṭṭati. Tattha chavakuṭikā nāma ṭaṅkitamañcādibhedā kuṭi. Tattheva upagantuṃ na vaṭṭati, susāne pana aññaṃ kuṭikaṃ katvā upagantuṃ vaṭṭati, chattepi catūsu thambhesu chattaṃ ṭhapetvā āvaraṇaṃ katvā dvāraṃ yojetvā upagantuṃ vaṭṭati, chattakuṭi nāmesā hoti. Cāṭiyāpi mahantena kapallena chatte vuttanayena kuṭikaṃ katvā upagantuṃ vaṭṭati.
『『Na, bhikkhave, rukkhasusire vassaṃ upagantabbaṃ, yo upagaccheyya, āpatti dukkaṭassā』』ti (mahāva. 204) vacanato suddhe rukkhasusire upagantuṃ na vaṭṭati, mahantassa pana rukkhasusirassa anto padaracchadanaṃ kuṭikaṃ katvā pavisanadvāraṃ yojetvā upagantuṃ vaṭṭati, rukkhaṃ chinditvā khāṇukamatthake padaracchadanaṃ kuṭikaṃ katvāpi vaṭṭatiyeva. 『『Na, bhikkhave, rukkhaviṭabhiyā』』ti(mahāva. 204) ādivacanato suddhe viṭabhimatte upagantuṃ na vaṭṭati, mahāviṭape pana aṭṭakaṃ bandhitvā tattha padaracchadanaṃ kuṭikaṃ katvā dvāraṃ yojetvā upagantabbaṃ.
在這裡,前一個和后一個稱為兩個雨季安居。其中,前一個在阿薩拉月滿月的次日應該開始,后一個則在阿薩拉月滿月之後的下一個滿月的次日。開始時,應該整理寺院,準備好飲用水和食物,完成一切禮拜佛塔等合適的行為,然後一次或二三次說"我在這個寺院中度此三個月的雨季"而開始雨季。即使有"我將在這裡住"的意願,但若沒有,也不應開始雨季,已經佔用的住所應該保管好,不應中斷雨季,仍然可以進行許可。即使沒有言語的區分,僅僅有"我將在這裡住"的意願,也就是住所了。 "比丘們,不應在開始雨季的那天故意超越寺院界限,誰若超越,將犯惡作罪。"根據這段話,在開始雨季的那天,不願意開始雨季而超越寺院界限,就會犯寺院計數的惡作罪。如果在那一天超越一百座寺院的界限,就會有一百個過犯。但如果超越寺院而沒有進入另一座寺院的界限就返回,只有一個過犯。由於某種障礙,未能開始前一個的,應該開始后一個。 "比丘們,沒有住所的人不應開始雨季,誰若開始,將犯惡作罪。"根據這段話,沒有五種遮蔽物中的任何一種遮蔽物的住所的人,不應開始雨季。"比丘們,不應在草棚中開始雨季,誰若開始,將犯惡作罪。"等話語中,草棚是指有床鋪等的小屋。在那裡不應開始,但在墓地另建的小屋中可以開始,在四根柱子上搭建遮蔽物並設定門扉的草棚中也可以開始,這就是草棚。在大樹的空洞中,如果建造遮蔽物並設定門扉,也可以開始,即使砍伐樹幹頂端建造遮蔽物,也可以。 "比丘們,不應在樹枝上開始雨季,誰若開始,將犯惡作罪。"根據這段話,不應在單純的樹枝上開始,但在大樹枝上建造遮蔽物並設定門扉可以開始,即使在砍伐的樹樁上建造遮蔽物,也可以。
『『Anujānāmi, bhikkhave, vaje vassaṃ upagantu』』ntiādivacanato vaje satthe nāvāyañca upagantuṃ vaṭṭati. Tattha vajoti gopālakānaṃ nivāsaṭṭhānaṃ. Vaje vuṭṭhite vajena saddhiṃ gatassa vassacchede anāpatti 『『anujānāmi, bhikkhave, yena vajo, tena gantu』』nti (mahāva. 203) vuttattā. Satthe vassaṃ upagacchantena pana vassūpanāyikadivase upāsakā vattabbā 『『kuṭikā laddhuṃ vaṭṭatī』』ti. Sace karitvā denti, tattha pavisitvā 『『idha vassaṃ upemī』』ti tikkhattuṃ vattabbaṃ. No ce denti, sālāsaṅkhepena ṭhitasakaṭassa heṭṭhā upagantabbaṃ. Tampi alabhantena ālayo kātabbo, satthe pana vassaṃ upagantuṃ na vaṭṭati. Ālayo nāma 『『idha vassaṃ vasissāmī』』ti cittuppādamattaṃ. Sace maggappaṭipanneyeva satthe pavāraṇādivaso hoti, tattheva pavāretabbaṃ. Atha sattho antovasseyeva bhikkhunā patthitaṭṭhānaṃ patvā atikkamati, patthitaṭṭhāne vasitvā tattha bhikkhūhi saddhiṃ pavāretabbaṃ. Athāpi sattho antovasseyeva antarā ekasmiṃ gāme tiṭṭhati vā vippakirati vā, tasmiṃyeva gāme bhikkhūhi saddhiṃ vasitvā pavāretabbaṃ, appavāretvā tato paraṃ gantuṃ na vaṭṭati. Nāvāya vassaṃ upagacchantenapi kuṭiyaṃyeva upagantabbaṃ, pariyesitvā alabhantena ālayo kātabbo. Sace antotemāsaṃ nāvā samuddeyeva hoti, tattheva pavāretabbaṃ. Atha nāvā kūlaṃ labhati, ayañca parato gantukāmo hoti, gantuṃ na vaṭṭati, nāvāya laddhagāmeyeva vasitvā bhikkhūhi saddhiṃ pavāretabbaṃ. Sacepi nāvā anutīrameva aññattha gacchati, bhikkhu ca paṭhamaṃ laddhagāmeyeva vasitukāmo, nāvā gacchatu, bhikkhunā tattheva vasitvā bhikkhūhi saddhiṃ pavāretabbaṃ. Iti vaje satthe nāvāyanti tīsu ṭhānesu natthi vassacchede āpatti, pavāretuñca labhati.
『『Na, bhikkhave, vassaṃ upagantvā purimaṃ vā temāsaṃ pacchimaṃ vā temāsaṃ avasitvā cārikā pakkamitabbā, yo pakkameyya, āpatti dukkaṭassā』』ti (mahāva. 186) vacanato purimikāya vassaṃ upagatena purimaṃ temāsaṃ, pacchimikāya upagatena pacchimaṃ temāsaṃ avasitvā cārikā na pakkamitabbā, vassaṃ upagantvā pana aruṇaṃ anuṭṭhāpetvāpi tadaheva sattāhakaraṇīyena pakkamantassapi antosattāhe nivattantassa anāpatti, ko pana vādo dvīhatīhaṃ vasitvā sattāhakaraṇīyena pakkamantassa antosattāhe nivattantassa.
「我允許,比丘們,去度過雨季」根據這句話,去牛場和船上度過雨季是允許的。在這裡,牛場是指牧人的居住地。當牛場開放時,若與牛場相關的雨季開始時沒有過犯,「我允許,比丘們,去那個牛場」如是所說。若比丘們在開始雨季的那天去牛場,信士們應當說「可以獲得小屋」。如果他們完成後給予,進入后應三次說「我將在這裡度過雨季」。如果不給予,則應在小屋的下方停留。若無法獲得,也應心中有意願,然而在牛場上度過雨季是不允許的。心中有意願是指「我將在這裡住」的意圖。如果在路上行走時,雨季的開始日應在此進行。若在雨季的最後一天,若比丘們想要離開,若在所期望的地方逗留,應該與比丘們一起在那兒進行。 若在雨季的最後一天,比丘們想要離開,若在所期望的地方逗留,應該與比丘們一起在那兒進行。若在牛場上度過雨季,也應在小屋中度過,若無法找到,也應心中有意願。如果在最後的三個月內,船在海上,應該在此進行。若船靠岸,若想要離開,應該在船上與比丘們一起度過雨季。即使船在另一處漂流,比丘們也應在最初的地方與比丘們一起度過雨季。 「比丘們,不應在度過雨季後,離開前一個或后一個三個月,誰若離開,將犯惡作罪。」根據這段話,若在度過前一個雨季後離開,或在度過後一個雨季後離開,則不應離開。若在度過雨季後,若在黎明時離開,也應在當天的七天內離開,若在內部的七天內返回,則沒有過犯,若在外部的七天內返回,則有過犯。
- 『『Anujānāmi, bhikkhave, sattannaṃ sattāhakaraṇīyena pahite gantuṃ, na tveva appahite. Bhikkhussa bhikkhuniyā sikkhamānāya sāmaṇerassa sāmaṇeriyā upāsakassa upāsikāyā』』ti (mahāva. 187) vacanato pañcannaṃ sahadhammikānaṃ aññatarena saṅghagaṇapuggale uddissa attano vā atthāya vihāraṃ aḍḍhayogaṃ pāsādaṃ hammiyaṃ guhaṃ pariveṇaṃ koṭṭhakaṃ upaṭṭhānasālaṃ aggisālaṃ kappiyakuṭiṃ vaccakuṭiṃ caṅkamaṃ caṅkamanasālaṃ udapānaṃ udapānasālaṃ jantāgharaṃ jantāgharasālaṃ pokkharaṇiṃ maṇḍapaṃ ārāmaṃ ārāmavatthuṃ vā kāretvā 『『āgacchantu bhikkhū, icchāmi dānañca dātuṃ dhammañca sotuṃ bhikkhū ca passitu』』nti evaṃ niddisitvā pesite gantabbaṃ sattāhakaraṇīyena, na tveva appahite. Upāsako vā upāsikā vā tatheva saṅghagaṇapuggale uddissa vihārādīsu aññataraṃ kāretvā attano vā atthāya nivesanasayanigharādīsu aññataraṃ kārāpetvā aññaṃ vā kiccakaraṇīyaṃ niddisitvā gilāno vā hutvā bhikkhūnaṃ santike dūtaṃ pahiṇeyya 『『āgacchantu bhadantā, icchāmi dānañca dātuṃ dhammañca sotuṃ bhikkhū ca passitu』』nti, gantabbaṃ sattāhakaraṇīyena, na tveva appahite.
『『Anujānāmi, bhikkhave, sattannaṃ sattāhakaraṇīyena appahitepi gantuṃ, pageva pahite. Bhikkhussa bhikkhuniyā sikkhamānāya sāmaṇerassa sāmaṇeriyā mātuyā ca pitussa cā』』ti (mahāva. 198) vacanato 『『gilānānaṃ etesaṃ bhikkhuādīnaṃ sahadhammikānaṃ mātāpitūnañca gilānānaṃyeva gilānabhattaṃ vā gilānupaṭṭhākabhattaṃ vā bhesajjaṃ vā pariyesissāmi, pucchissāmi vā upaṭṭhahissāmi vā』』ti iminā kāraṇena appahitepi gantabbaṃ, pageva pahite. Andhakaṭṭhakathāyaṃ pana 『『ye mātāpitūnaṃ upaṭṭhākā ñātakā vā aññātakā vā, tesampi appahite gantuṃ vaṭṭatī』』ti vuttaṃ, taṃ neva aṭṭhakathāyaṃ, na pāḷiyaṃ vuttaṃ, tasmā na gahetabbaṃ.
Sace pana bhikkhuno bhātā vā añño vā ñātako gilāno hoti, so ce bhikkhussa santike dūtaṃ pahiṇeyya 『『ahaṃ gilāno, āgacchatu bhadanto, icchāmi bhadantassa āgata』』nti, gantabbaṃ sattāhakaraṇīyena, na tveva appahite. Sace ekasmiṃ vihāre bhikkhūhi saddhiṃ vasanto bhikkhubhattiko gilāno hoti, so ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya 『『ahaṃ gilāno, āgacchantu bhikkhū, icchāmi bhikkhūnaṃ āgata』』nti, gantabbaṃ sattāhakaraṇīyena, na tveva appahite.
Sace bhikkhussa bhikkhuniyā sikkhamānāya sāmaṇerassa sāmaṇeriyā anabhirati vā kukkuccaṃ vā diṭṭhigataṃ vā uppannaṃ hoti, gantabbaṃ sattāhakaraṇīyena appahitepi 『『anabhiratiṃ vūpakāsessāmi vā vūpakāsāpessāmi vā kumkuccaṃ vinodessāmi vā vinodāpessāmi vā diṭṭhigataṃ vivecessāmi vā vivecāpessāmi vā dhammakathaṃ vā karissāmī』』ti, pageva pahite. Sace koci bhikkhu garudhammaṃ ajjhāpanno hoti parivāsāraho mūlāyapaṭikassanāraho mānattāraho abbhānāraho vā, appahitepi gantabbaṃ 『『parivāsadānādīsu ussukkaṃ āpajjissāmi, anussāvessāmi, gaṇapūrako vā bhavissāmī』』ti, pageva pahite. Bhikkhuniyāpi mānattārahāya mūlāyapaṭikassanārahāya abbhānārahāya vā eseva nayo. Sace sāmaṇero upasampajjitukāmo hoti, vassaṃ vā pucchitukāmo, sikkhamānā vā upasampajjitukāmā hoti, sikkhā vāssā kupitā, sāmaṇerī vā sikkhā samādiyitukāmā hoti, vassaṃ vā pucchitukāmā, appahitepi gantabbaṃ, pageva pahite.
"我允許,比丘們,派遣七天的差使去,但不允許不派遣的。對比丘、比丘尼、學女、沙彌、沙彌尼、優婆塞、優婆夷"。根據這段話,可以為五種同法的人中的任何一種,為僧團、集團或個人,建造寺院、二層樓房、宮殿、洞穴、僧房、穀倉、供養所、火房、適當的小屋、廁所、經行處、經行所、井、井房、浴室、浴室所、池塘、亭閣、園林、園地等,並說"請比丘們來,我願意佈施並聽法,並見到比丘們",派遣七天的差使去,但不允許不派遣的。優婆塞或優婆夷也可以同樣為僧團、集團或個人,在寺院等建造任何一種,或為自己的住所、臥室、倉庫等建造任何一種,或指定其他應做的事,若生病,可以派遣使者到比丘們那裡"請尊者們來,我願意佈施並聽法,並見到比丘們",派遣七天的差使去,但不允許不派遣的。 "我允許,比丘們,即使不派遣,也可以去七天的差使,更何況派遣的。對比丘、比丘尼、學女、沙彌、沙彌尼、母親和父親"。根據這段話,爲了"我將尋求這些生病的比丘等同法者和生病的母父親的病食、供養者的食物或藥物,或我將詢問或照顧",即使不派遣,也可以去,更何況派遣的。但在安達卡註釋中說"即使是照顧母父親的親屬或非親屬,也可以去不派遣的",這既沒有在註釋中說,也沒有在經文中說,因此不應採納。 如果比丘的兄弟或其他親屬生病,若他們派遣使者到比丘那裡"我生病了,請尊者來,我希望尊者來",應派遣七天的差使去,但不允許不派遣的。如果在同一寺院住的比丘的食客生病,若他們派遣使者到比丘們那裡"我生病了,請比丘們來,我希望比丘們來",應派遣七天的差使去,但不允許不派遣的。 如果比丘、比丘尼、學女、沙彌、沙彌尼生起不樂、疑慮或邪見,即使不派遣,也應去"我將消除不樂,或令其消除,我將去除疑慮,或令其去除,我將解決邪見,或令其解決,我將作法說法",更何況派遣的。如果某比丘犯了重戒,應受遣罪、應受根本遣罪、應受懺悔、應受自恣,即使不派遣,也應去"我將盡心盡力于遣罪等",更何況派遣的。比丘尼犯重戒的也是如此。如果沙彌想要受具足戒,或想要問雨季,學女想要受具足戒,或她的學習有問題,沙彌尼想要受學戒,或想要問雨季,即使不派遣,也應去,更何況派遣的。
Sace bhikkhussa bhikkhuniyā vā saṅgho kammaṃ kātukāmo hoti, tajjanīyaṃ vā niyassaṃ vā pabbājanīyaṃ vā paṭisāraṇīyaṃ vā ukkhepanīyaṃ vā, appahitepi gantabbaṃ, pageva pahite 『『kiṃ nu kho saṅgho kammaṃ na kareyya, lahukāya vā pariṇāmeyyā』』ti. Sacepi kataṃyeva hoti kammaṃ, appahitepi gantabbaṃ 『『kiṃ nu kho sammā vatteyya, lomaṃ pāteyya, netthāraṃ vatteyya, saṅgho taṃ kammaṃ paṭippassambheyyā』』ti.
如果比丘或比丘尼希望僧團進行某種行為,無論是懲戒、約束、驅逐、安置、驅動等,即使不派遣也應去,更何況派遣時「僧團究竟為何不進行這項行為,是否會輕視而改變呢?」如果已經完成了行為,即使不派遣也應去「究竟應該如何正當行事,是否應剃髮,是否應進行驅逐,僧團對此行為應當進行處理。」
- 『『Anujānāmi, bhikkhave, saṅghakaraṇīyena gantu』』nti (mahāva. 199) vacanato senāsanapaṭibaddhasaṅghakaraṇīyenapi gantuṃ vaṭṭati. Ettha (mahāva. aṭṭha. 199) hi yaṃ kiñci uposathāgārādīsu senāsanesu cetiyachattavedikādīsu vā kattabbaṃ, antamaso bhikkhuno puggalikasenāsanampi sabbaṃ saṅghakaraṇīyamevāti adhippetaṃ, tasmā tassa nipphādanatthaṃ dabbasambhārādīni vā āharituṃ vaḍḍhakīpabhutīnaṃ bhattavetanādīni vā dātuṃ gantabbaṃ. Apicettha ayampi pāḷimuttakanayo veditabbo – dhammassavanatthāya animantitena gantuṃ na vaṭṭati, sace ekasmiṃ mahāvāse paṭhamaṃyeva katikā katā hoti 『『asukadivasaṃ nāma sannipatitabba』』nti, nimantitoyeva nāma hoti, gantuṃ vaṭṭati. 『『Bhaṇḍakaṃ dhovissāmī』』ti gantuṃ na vaṭṭati. Sace pana ācariyupajjhāyā pahiṇanti, vaṭṭati. Nātidūre vihāro hoti, 『『tattha gantvā ajjeva āgamissāmī』』ti sampāpuṇituṃ na sakkoti, vaṭṭati. Uddesaparipucchādīnaṃ atthāyapi gantuṃ na labhati, 『『ācariyaṃ pana passissāmī』』ti gantuṃ labhati. Sace naṃ ācariyo 『『ajja mā gacchā』』ti vadati, vaṭṭati, upaṭṭhākakulaṃ vā ñātikulaṃ vā dassanāya gantuṃ na labhati.
Sace bhikkhūsu vassūpagatesu gāmo corehi vuṭṭhāti, tattha kiṃ kātabbanti? Yena gāmo, tena gantabbaṃ. Sace gāmo dvidhā bhijjati, yattha bahutarā manussā, tattha gantabbaṃ. Sace bahutarā assaddhā honti appasannā, yattha saddhā pasannā, tattha gantabbaṃ. Ettha ca sace gāmo avidūragato hoti, tattha piṇḍāya caritvā vihārameva āgantvā vasitabbaṃ. Sace dūraṃ gato, sattāhavārena aruṇo uṭṭhāpetabbo, na sakkā ce hoti, tattheva sabhāgaṭṭhāne vasitabbaṃ. Sace manussā yathāpavattāni salākabhattādīni denti, 『『na mayaṃ tasmiṃ vihāre vasimhā』』ti vattabbā. 『『Mayaṃ vihārassa vā pāsādassa vā na dema, tumhākaṃ dema, yattha katthaci vasitvā bhuñjathā』』ti vutte pana yathāsukhaṃ bhuñjitabbaṃ, tesaṃyeva taṃ pāpuṇāti. 『『Tumhākaṃ vasanaṭṭhāne pāpuṇāpetvā bhuñjathā』』ti vutte pana yattha vasanti, tattha netvā vassaggena pāpuṇāpetvā bhuñjitabbaṃ. Sace pavāritakāle vassāvāsikaṃ denti, yadi sattāhavārena aruṇaṃ uṭṭhāpayiṃsu, gahetabbaṃ. Chinnavassehi pana 『『na mayaṃ tattha vasimha, chinnavassā maya』』nti vattabbaṃ. Yadi 『『yesaṃ amhākaṃ senāsanaṃ pāpitaṃ, te gaṇhantū』』ti vadanti, gahetabbaṃ. Yaṃ pana 『『vihāre upanikkhittakaṃ mā vinassī』』ti idha āhaṭaṃ cīvarādivebhaṅgiyabhaṇḍaṃ, taṃ tattheva gantvā apaloketvā bhājetabbaṃ. 『『Ito ayyānaṃ cattāro paccaye dethā』』ti kappiyakārakānaṃ dinne khettavatthuādike tatruppādepi eseva nayo. Saṅghikañhi vebhaṅgiyabhaṇḍaṃ antovihāre vā bahisīmāya vā hotu, bahisīmāya ṭhitānaṃ apaloketvā bhājetuṃ na vaṭṭati. Ubhayattha ṭhitampi pana antosīmāya ṭhitānaṃ apaloketvā bhājetuṃ vaṭṭatiyeva.
「我允許,比丘們,去進行僧團的事務」根據這句話,即使在宿舍被束縛的情況下也可以去。在這裡,任何在受戒堂等宿舍、聖地、廟宇等地方應做的事情,至少比丘的個人宿舍也是完全屬於僧團事務,因此爲了完成這些,應該去取用食物、供養等資源。這裡也應瞭解,若是爲了聽法而被邀請,不能去;如果在某個大村莊的第一天已經決定「在某個特定的日子聚集」,那麼被邀請的情況下可以去。「我將去洗器具」則不能去。如果是師父或導師派遣的,則可以去。若寺院不遠,「到那裡后我將立即回來」也可以去。爲了進行主題討論等而去則不允許,但「我將見到老師」則可以去。如果老師對他說「今天不要去」,則可以去;爲了見到侍者或親屬而去則不允許。 如果在雨季來臨時,村莊被盜賊侵襲,那麼該怎麼辦呢?應當去那個村莊。如果村莊分成兩部分,人數較多的地方,應當去那裡。如果有很多人不信任的地方,而有信任的地方,應當去那裡。在這裡,如果村莊距離不遠,則應在乞食后直接返回寺院。如果去得遠,則應在七天內起床,若不能,則應在當地的聚集地居住。如果人們按常規提供食物,「我們不會住在那個寺院」應當說。「我們不會在寺院或廟宇里供養,而是供養你們,隨便在哪裡住著吃著」則可以隨意享用,他們就能得到那樣的供養。「請讓我們在你們的住所中供養你們」則可以在他們居住的地方供養。如果在開放的時間內提供雨季的食物,若在七天內起床,則應接受。如果在雨季中說「我們不會在那兒住」,則應說「我們在那兒住」。如果說「那些我們的宿舍被破壞了,讓他們來取吧」,則應接受。至於「在寺院中放置的物品不要丟失」,那些在這裡獲得的衣物等物品,應當在那裡去檢視並進行處理。「請給尊者們四種供養」時,給供應者的田地等也應遵循同樣的原則。僧團的物品無論是在內部寺院還是外部寺院,若在外部寺院停留則不允許檢視和處理;但在內部寺院停留則可以檢視和處理。
Sace pana vassūpagatā bhikkhū vāḷehi ubbāḷhā honti, gaṇhantipi paripātentipi, sarīsapehi vā ubbāḷhā honti, ḍaṃsantipi paripātentipi, corehi vā ubbāḷhā honti, vilumpantipi ākoṭentipi, pisācehi vā ubbāḷhā honti, āvisantipi hanantipi, 『『eseva antarāyo』』ti pakkamitabbaṃ, natthi vassacchede āpatti. Sace gāmo agginā vā daḍḍho hoti, udakena vā vuḷho. Bhikkhū piṇḍakena kilamanti, 『『eseva antarāyo』』ti pakkamitabbaṃ, vassacchede anāpatti. Senāsanaṃ agginā vā daḍḍhaṃ hoti, udakena vā vuḷhaṃ, bhikkhū senāsanena kilamanti, 『『eseva antarāyo』』ti pakkamitabbaṃ, vassacchede anāpatti. Sace vassūpagatā bhikkhū na labhanti lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ, 『『eseva antarāyo』』ti pakkamitabbaṃ. Sace labhanti lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ, na labhanti sappāyāni bhojanāni, 『『eseva antarāyo』』ti pakkamitabbaṃ. Sacepi labhanti lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ, labhanti sappāyāni bhojanāni, na labhanti sappāyāni bhesajjāni, 『『eseva antarāyo』』ti pakkamitabbaṃ. Sace labhanti lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ, labhanti sappāyāni bhojanāni, labhanti sappāyāni bhesajjāni, na labhanti patirūpaṃ upaṭṭhākaṃ, 『『eseva antarāyo』』ti pakkamitabbaṃ, sabbattha vassacchede anāpatti.
Sace pana vassūpagataṃ bhikkhuṃ itthī nimanteti 『『ehi, bhante, hiraññaṃ vā te demi, suvaṇṇaṃ vā khettaṃ vā vatthuṃ vā gāvuṃ vā gāviṃ vā dāsaṃ vā dāsiṃ vā te demi, dhītaraṃ vā te demi bhariyatthāya, ahaṃ vā te bhariyā homi, aññaṃ vā te bhariyaṃ ānemī』』ti, tatra ce bhikkhuno evaṃ hoti 『『lahuparivattaṃ kho cittaṃ vuttaṃ bhagavatā, siyāpime brahmacariyassa antarāyo』』ti, pakkamitabbaṃ, natthi vassacchede āpatti. Vuttanayeneva vesī vā nimanteti, thullakumārī vā nimanteti, paṇḍako vā nimanteti, ñātakā vā nimantenti, rājāno vā nimantenti, corā vā nimantenti, dhuttā vā nimantenti, eseva nayo. Sace vassūpagato bhikkhu passati asāmikaṃ nidhiṃ, tatra ce bhikkhuno evaṃ hoti 『『lahuparivattaṃ kho cittaṃ vuttaṃ bhagavatā, siyāpi me brahmacariyassa antarāyo』』ti, pakkamitabbaṃ, anāpatti vassacchede.
Sace vassūpagato bhikkhu passati sambahule bhikkhū saṅghabhedāya parakkamante, suṇāti vā 『『sambahulā bhikkhū saṅghabhedāya parakkamantī』』ti, tatra ce bhikkhuno evaṃ hoti 『『garuko kho saṅghabhedo vutto bhagavatā, mā mayi sammukhībhūte saṅgho bhijjī』』ti, pakkamitabbaṃ, anāpatti vassacchede. Sace vassūpagato bhikkhu suṇāti 『『asukasmiṃ kira āvāse sambahulā bhikkhū saṅghabhedāya parakkamantī』』ti, tatra ce bhikkhuno evaṃ hoti 『『te ca kho me bhikkhū mittā, tyāhaṃ vakkhāmi 『garuko kho, āvuso, saṅghabhedo vutto bhagavatā, mā āyasmantānaṃ saṅghabhedo ruccitthā』ti, karissanti me vacanaṃ sussūsissanti, sotaṃ odahissantī』』ti, pakkamitabbaṃ, anāpatti vassacchede, bhinne pana saṅghe gantvā karaṇīyaṃ natthi.
如果在雨季期間,比丘們被野獸襲擊,被抓住並傷害,或被蛇蟲咬傷,或被盜賊襲擊,被搶劫和毆打,或被惡魔纏身,被騷擾和傷害,這就是障礙,可以離開,在雨季中斷無過犯。如果村莊被火燒或水淹,比丘們因此而艱難,這就是障礙,可以離開,在雨季中斷無過犯。如果比丘們的住所被火燒或水淹,比丘們因此而艱難,這就是障礙,可以離開,在雨季中斷無過犯。如果在雨季期間,比丘們無法獲得足夠的粗糙或美味的食物,這就是障礙,可以離開。如果能獲得足夠的粗糙或美味的食物,但無法獲得適當的食物,這就是障礙,可以離開。如果能獲得足夠的粗糙或美味的食物,也能獲得適當的食物,但無法獲得適當的藥物,這就是障礙,可以離開。如果能獲得足夠的粗糙或美味的食物,也能獲得適當的食物和藥物,但無法獲得合適的照顧者,這就是障礙,可以離開,在任何情況下在雨季中斷都無過犯。 如果在雨季期間,有女人邀請比丘"請來,尊者,我將給你金錢、黃金、田地、房屋、牛、母牛、奴隸、女奴或女兒作為妻子,或我自己做你的妻子,或我將為你找一個妻子",如果比丘認為"根據世尊所說,心是容易轉變的,可能會妨礙我的梵行",可以離開,在雨季中斷無過犯。同樣地,妓女、少女、閹人、親屬、國王、盜賊、流氓也是如此。如果在雨季期間,比丘看到無主的財寶,如果比丘認為"根據世尊所說,心是容易轉變的,可能會妨礙我的梵行",可以離開,在雨季中斷無過犯。 如果在雨季期間,比丘看到許多比丘在分裂僧團,或聽說"許多比丘在分裂僧團",如果比丘認為"世尊說分裂僧團是嚴重的,不要讓僧團在我面前分裂",可以離開,在雨季中斷無過犯。如果在雨季期間,比丘聽說"在某個住處,許多比丘在分裂僧團",如果比丘認為"這些比丘是我的朋友,我將對他們說'尊者,世尊說分裂僧團是嚴重的,請不要讓僧團分裂',他們會聽從我的話,傾聽並注意",可以離開,在雨季中斷無過犯,但在僧團分裂後去做任何事都是不可以的。
Sace pana koci bhikkhu 『『imaṃ temāsaṃ idha vassaṃ vasathā』』ti vutte paṭissuṇitvā visaṃvādeti, dukkaṭaṃ. Na kevalaṃ tasseva paṭissavassa visaṃvāde dukkaṭaṃ, 『『imaṃ temāsaṃ bhikkhaṃ gaṇhatha, ubhopi mayaṃ idha vassaṃ vasissāma, ekato uddisāpessāmā』』ti evamādināpi tassa tassa paṭissavassa visaṃvāde dukkaṭaṃ. Tañca kho paṭhamaṃ suddhacittassa pacchā visaṃvādanapaccayā, paṭhamampi asuddhacittassa pana paṭissave pācittiyaṃ. Visaṃvāde dukkaṭanti pācittiyena saddhiṃ dukkaṭaṃ yujjati.
- Vassūpagatehi (cūḷava. aṭṭha. 318) antovasse nibaddhavattaṃ ṭhapetvā vassūpagatā bhikkhū 『『sammuñjaniyo bandhathā』』ti vattabbā. Sulabhā ce daṇḍakā ceva salākāyo ca honti, ekakena cha pañca muṭṭhisammuñjaniyo dve tisso yaṭṭhisammuñjaniyo vā bandhitabbā. Dullabhā honti, dve tisso muṭṭhisammuñjaniyo ekā yaṭṭhisammuñjanī bandhitabbā. Sāmaṇerehi pañca pañca ukkā vā koṭṭetabbā, vasanaṭṭhānesu kasāvaparibhaṇḍaṃ kātabbaṃ. Vattaṃ karontehi ca na uddisitabbaṃ na uddisāpetabbaṃ, na sajjhāyo kātabbo, na pabbājetabbaṃ na upasampādetabbaṃ, na nissayo dātabbo, na dhammassavanaṃ kātabbaṃ. Sabbeva hi ete papañcā, nippapañcā hutvā samaṇadhammameva karissāmāti vā sabbe terasa dhutaṅgāni samādiyantu, seyyaṃ akappetvā ṭhānacaṅkamehi vītināmentu, mūgabbataṃ gaṇhantu, sattāhakaraṇīyena gatāpi bhājanīyabhaṇḍaṃ labhantūti vā evarūpaṃ adhammikavattaṃ na kātabbaṃ. Evaṃ pana kātabbaṃ – pariyattidhammo nāma tividhampi saddhammaṃ patiṭṭhāpeti, tasmā sakkaccaṃ uddisatha uddisāpetha, sajjhāyaṃ karotha, padhānaghare vasantānaṃ saṅghaṭṭanaṃ akatvā antovihāre nisīditvā uddisatha uddisāpetha, sajjhāyaṃ karotha, dhammassavanaṃ samiddhaṃ karotha, pabbājentā sodhetvā pabbājetha, sodhetvā upasampādetha, sodhetvā nissayaṃ detha. Ekopi hi kulaputto pabbajjañca upasampadañca labhitvā sakalaṃ sāsanaṃ patiṭṭhāpeti, attano thāmena yattakāni sakkotha, tattakāni dhutaṅgāni samādiyatha, antovassaṃ nāmetaṃ sakaladivasaṃ rattiyā ca paṭhamayāmapacchimayāmesu appamattehi bhavitabbaṃ, vīriyaṃ ārabhitabbaṃ. Porāṇakamahātherāpi sabbapalibodhe chinditvā antovasse ekacāriyavattaṃ pūrayiṃsu, bhasse mattaṃ jānitvā dasavatthukathaṃ dasaasubhadasānussatiaṭṭhatiṃsārammaṇakathaṃ kātuṃ vaṭṭati, āgantukānaṃ vattaṃ kātuṃ, sattāhakaraṇīyena gatānaṃ apaloketvā dātuṃ vaṭṭatīti evarūpaṃ vattaṃ kātabbaṃ.
Apica bhikkhū ovaditabbā 『『viggāhikapisuṇapharusavacanāni mā vadatha, divase divase sīlāni āvajjentā caturārakkhaṃ ahāpentā manasikārabahulā viharathā』』ti. Dantakaṭṭhakhādanavattaṃ ācikkhitabbaṃ, cetiyaṃ vā bodhiṃ vā vandantena gandhamālaṃ vā pūjentena pattaṃ vā thavikāya pakkhipantena na kathetabbaṃ, bhikkhācāravattaṃ ācikkhitabbaṃ, antogāme manussehi saddhiṃ paccayasaññuttakathā vā visabhāgakathā vā na kathetabbā, rakkhitindriyehi bhavitabbaṃ, khandhakavattañca sekhiyavattañca pūretabbanti evarūpā bahukāpi niyyānikakathā ācikkhitabbāti.
Iti pāḷimuttakavinayavinicchayasaṅgahe
Vassūpanāyikavinicchayakathā samattā.
- Upajjhāyādivattavinicchayakathā
在雨季期間,除了固定的日常行持外,應對已進入雨季的比丘們說"請繫好掃帚"。如果掃帚和拂塵容易獲得,每人應系六五個握拳大小的掃帚或兩三根長掃帚。如果很難獲得,每人應系兩三個握拳大小的掃帚或一根長掃帚。沙彌們應打五個火把,在居住處應做污垢處理。執行日常行持時,不應宣讀、讓他人宣讀,不應誦習,不應許可出家,不應許可受具足戒,不應給與依止,不應進行法聽。因為這些都是干擾,我們應該無干擾地專注于沙門法行。或者,大家都應該實踐十三頭陀行,不安睡而以站行度過,持沉默戒,即使是七天的差使也可以獲得器皿。這樣的非法行為都不應該做。應該這樣做 - 教誨法能夠建立三種正法,因此應該認真地宣讀、讓他人宣讀,應該誦習,不應在禪修房間里做擾亂,應該坐在寺院內宣讀、讓他人宣讀,誦習,應該充分地聽法,許可出家時應凈化,許可受具足戒時應凈化,給與依止時應凈化。因為即使一個在家子弟獲得出家和受具足戒,也能建立整個教法,應該儘自己所能實踐頭陀行。在雨季期間,整天乃至夜間前後夜分都應該警醒,應該精進。古老的大長老們也在雨季中切斷一切障礙,完成獨居行持,應該知道說話的分寸,可以說十業因緣、十不凈觀、三十六隨觀的話。應該為來訪者做行持,對於七天的差使,應該檢查並給予。 此外,應教誨比丘們"不要說爭論、誹謗、粗暴的言語,每天應當反省戒律,不要忽略四種護衛,應當專注。"應該教導牙籤的使用習慣,禮拜塔或菩提樹時,不應說話,應該教導乞食的行持,在村中不應與人們談論與資具有關或不相干的話題,應該護持根門。應該完成僧團法和學處法。 至此,在巴利文律藏中的《雨季安居抉擇論》完畢。 關於導師等的行持抉擇論
183.Vattanti ettha pana vattaṃ nāmetaṃ upajjhāyavattaṃ ācariyavattaṃ āgantukavattaṃ āvāsikavattaṃ gamikavattaṃ bhattaggavattaṃ piṇḍacārikavattaṃ āraññikavattaṃ senāsanavattaṃ jantāgharavattaṃ vaccakuṭivattanti bahuvidhaṃ. Tattha upajjhāyavattaṃ tāva evaṃ veditabbaṃ – saddhivihārikena kālasseva uṭṭhāya upāhanā omuñcitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā upajjhāyassa dantakaṭṭhaṃ dātabbaṃ, mukhodakaṃ dātabbaṃ. Tattha dantakaṭṭhaṃ dentena mahantaṃ majjhimaṃ khuddakanti tīṇi dantakaṭṭhāni upanetvā ito yaṃ tīṇi divasāni gaṇhāti, catutthadivasato paṭṭhāya tādisameva dātabbaṃ. Sace aniyamaṃ katvā yaṃ vā taṃ vā gaṇhāti, atha yādisaṃ labhati, tādisaṃ dātabbaṃ. Mukhodakaṃ dentenapi sītañca uṇhañca udakaṃ upanetvā tato yaṃ tīṇi divasāni vaḷañjeti. Catutthadivasato paṭṭhāya tādisameva mukhadhovanodakaṃ dātabbaṃ. Sace duvidhampi vaḷañjeti, duvidhampi upanetabbaṃ. Udakaṃ mukhadhovanaṭṭhāne ṭhapetvā vaccakuṭito paṭṭhāya sammajjitabbaṃ. There vaccakuṭigate pariveṇaṃ sammajjitabbaṃ, evaṃ pariveṇaṃ asuññaṃ hoti. There vaccakuṭito anikkhanteyeva āsanaṃ paññapetabbaṃ. Sarīrakiccaṃ katvā āgantvā tasmiṃ nisinnassa sace yāgu hoti, bhājanaṃ dhovitvā yāgu upanāmetabbā, yāguṃ pivitassa udakaṃ datvā bhājanaṃ paṭiggahetvā nīcaṃ katvā sādhukaṃ appaṭighaṃsantena dhovitvā paṭisāmetabbaṃ. Upajjhāyamhi vuṭṭhite āsanaṃ uddharitabbaṃ. Sace so deso uklāpo hoti kenaci kacavarena saṃkiṇṇo, so deso sammajjitabbo. Sace pana añño kacavaro natthi, udakaphusitāneva honti, hatthena pamajjitabbo.
Sace upajjhāyo gāmaṃ pavisitukāmo hoti, nivāsanaṃ dātabbaṃ, paṭinivāsanaṃ paṭiggahetabbaṃ, kāyabandhanaṃ dātabbaṃ, saguṇaṃ katvā saṅghāṭiyo dātabbā, dhovitvā patto saudako dātabbo. Sace upajjhāyo pacchāsamaṇaṃ ākaṅkhati, timaṇḍalaṃ paṭicchādentena parimaṇḍalaṃ nivāsetvā kāyabandhanaṃ bandhitvā saguṇaṃ katvā saṅghāṭiyo pārupitvā gaṇṭhikaṃ paṭimuñcitvā dhovitvā pattaṃ gahetvā upajjhāyassa pacchāsamaṇena hotabbaṃ, nātidūre gantabbaṃ, nāccāsanne gantabbaṃ. Ettha pana sace upajjhāyaṃ nivattitvā olokentaṃ ekena vā dvīhi vā padavītihārehi sampāpuṇāti, ettāvatā nātidūre nāccāsanne gato hotīti veditabbaṃ. Sace upajjhāyena bhikkhācāre yāguyā vā bhatte vā laddhe patto uṇho vā bhāriko vā hoti, attano pattaṃ tassa datvā so patto gahetabbo, na upajjhāyassa bhaṇamānassa antarantarā kathā opātetabbā. Ito paṭṭhāya pana yattha yattha na-kārena paṭisedho karīyati, sabbattha dukkaṭāpatti veditabbā. Upajjhāyo āpattisāmantā bhaṇamāno nivāretabbo. Nivārentena ca 『『bhante, īdisaṃ nāma vattuṃ vaṭṭati, āpatti na hotī』』ti evaṃ pucchantena viya vāretabbo, 『『vāressāmī』』ti pana katvā 『『mahallaka, mā evaṃ bhaṇā』』ti na vattabbo.
在這裡,所謂的"行持"包括很多種,如導師行持、老師行持、客來行持、住寺行持、行路行持、膳堂行持、托缽行持、林居行持、宿舍行持、浴室行持、廁所行持等。 其中,關於導師行持應該這樣理解: 沙彌應該早起,脫下鞋子,披上上衣,給導師牙籤和漱口水。給牙籤時,應該提供三種大中小三根牙籤,前三天使用這些,從第四天開始再給同樣的牙籤。如果不固定地取用任何一種,那就取所能得到的。給漱口水時,也應該提供冷水和熱水,前三天使用這些,從第四天開始再給同樣的漱口水。如果兩種都能使用,就應該提供兩種。將漱口水放在廁所旁,然後打掃。當導師進入廁所后,應該打掃僧房。這樣僧房就不會空置。導師還沒有離開廁所時,應該鋪好座位。完成身體需求后回來,如果有粥,就應該洗碗,奉上粥。喝粥后給水,接過碗后,輕輕地洗乾淨並收好。導師起身後,應該收起座位。如果那裡有污垢,應該掃除。如果沒有其他污垢,只有水跡,就用手擦拭。 如果導師想進村,應該給他袈裟,接受他的下衣,給他腰帶,整理好袈裟,洗凈缽並奉上。如果導師想要跟隨,應該披上三衣,繫好腰帶,整理好袈裟,解開結釦,洗凈缽,跟隨導師,既不要走得太遠,也不要太近。在這裡,如果導師回頭看,用一兩步的距離就能追上,就可以認為既不太遠也不太近。如果導師在托缽時得到粥或飯,缽若燙手或沉重,應該將自己的缽給他,不要在他說話時插嘴。從這裡開始,凡是有否定語的地方,都應該知道犯了惡作罪。導師在犯罪邊緣說話時,應該制止他。制止時,應該像提問一樣說"尊者,這樣說是可以的,沒有過失",而不是直接說"長老,不要這樣說"。
Sace āsanne gāmo hoti, vihāre vā gilāno bhikkhu hoti, gāmato paṭhamataraṃ āgantabbaṃ. Sace dūre gāmo hoti, upajjhāyena saddhiṃ āgacchantopi natthi, teneva saddhiṃ gāmato nikkhamitvā cīvarena pattaṃ veṭhetvā antarāmaggato paṭhamataraṃ āgantabbaṃ. Evaṃ paṭhamataraṃ āgatena āsanaṃ paññapetabbaṃ, pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipitabbaṃ, paccuggantvā pattacīvaraṃ paṭiggahetabbaṃ, paṭinivāsanaṃ dātabbaṃ, nivāsanaṃ paṭiggahetabbaṃ. Sace cīvaraṃ sedaggahitaṃ hoti, muhuttaṃ uṇhe otāpetabbaṃ, na ca uṇhe cīvaraṃ nidahitabbaṃ, cīvaraṃ saṅgharitabbaṃ. Cīvaraṃ saṅgharantena ca caturaṅgulaṃ kaṇṇaṃ ussāretvā cīvaraṃ saṅgharitabbaṃ. Kiṃkāraṇā? Mā majjhe bhaṅgo ahosīti. Samaṃ katvā saṅgharitassa hi majjhe bhaṅgo hoti, tato niccaṃ bhijjamānaṃ dubbalaṃ hoti, taṃ nivāraṇatthametaṃ vuttaṃ. Tasmā yathā ajja bhaṅgaṭṭhāneyeva sve na bhijjissati, tathā divase divase caturaṅgulaṃ ussāretvā saṅgharitabbaṃ, obhoge kāyabandhanaṃ kātabbaṃ.
Sace piṇḍapāto hoti, upajjhāyo ca bhuñjitukāmo hoti, udakaṃ datvā piṇḍapāto upanāmetabbo, upajjhāyo pānīyena pucchitabbo. Pucchantena ca tikkhattuṃ 『『pānīyaṃ, bhante, āharīyatū』』ti pānīyena pucchitabbo. Sace kālo atthi, upajjhāye bhutte sayaṃ bhuñjitabbaṃ. Sace upakaṭṭho kālo, pānīyaṃ upajjhāyassa santike ṭhapetvā sayampi bhuñjitabbaṃ. Bhuttāvissa udakaṃ datvā pattaṃ paṭiggahetvā nīcaṃ katvā sādhukaṃ appaṭighaṃsantena dhovitvā vodakaṃ katvā muhuttaṃ uṇhe otāpetabbo, na ca uṇhe patto nidahitabbo, pattacīvaraṃ nikkhipitabbaṃ. Pattaṃ nikkhipantena ekena hatthena pattaṃ gahetvā ekena hatthena heṭṭhāmañcaṃ vā heṭṭhāpīṭhaṃ vā parāmasitvā patto nikkhipitabbo, na ca taṭṭikacammakhaṇḍādīhi anantarahitāya bhūmiyā patto nikkhipitabbo. Sace pana kāḷavaṇṇakatā vā sudhābaddhā vā bhūmi hoti nirajamattikā, tathārūpāya bhūmiyā ṭhapetuṃ vaṭṭati, dhotavālikāyapi ṭhapetuṃ vaṭṭati, paṃsurajasakkharādīsu na vaṭṭati. Tatra pana paṇṇaṃ vā ādhārakaṃ vā ṭhapetvā tatra nikkhipitabbo. Cīvaraṃ nikkhipantena ekena hatthena cīvaraṃ gahetvā ekena hatthena cīvaravaṃsaṃ vā cīvararajjuṃ vā pamajjitvā pārato antaṃ orato bhogaṃ katvā cīvaraṃ nikkhipitabbaṃ. Idañca cīvaravaṃsādīnaṃ heṭṭhā hatthaṃ pavesetvā abhimukhena hatthena saṇikaṃ nikkhipanatthaṃ vuttaṃ. Ante pana gahetvā bhogena cīvaravaṃsādīnaṃ upari khipantassa bhittiyaṃ bhogo paṭihaññati, tasmā tathā na kātabbaṃ. Upajjhāyamhi vuṭṭhite āsanaṃ uddharitabbaṃ, pādodakaṃ pādapīṭhaṃ pādakathalikaṃ paṭisāmetabbaṃ. Sace so deso uklāpo hoti, so deso sammajjitabbo.
Sace upajjhāyo nahāyitukāmo hoti, nahānaṃ paṭiyādetabbaṃ. Sace sītena attho hoti, sītaṃ paṭiyādetabbaṃ. Sace uṇhena attho hoti, uṇhaṃ paṭiyādetabbaṃ.
如果附近有村莊,或者寺院裡有生病的比丘,應該先從村莊回來。如果村莊很遠,而且沒有和導師一起來,也應該從村莊出發,用袈裟包裹缽,從中途先回來。這樣先回來的人,應該鋪好座位,放好洗腳的水、腳凳和腳墊,迎接導師並接受他的缽和袈裟,給他下衣,接受他的上衣。如果袈裟沾濕了,應該暫時晾乾,但不要放在熱處,應該整理好袈裟。整理袈裟時,應該拉出四指寬的邊角,這樣可以防止中間破損。為什麼這樣說呢?如果整理得平整,中間容易破損,所以經常破裂就會變得脆弱,所以說這是爲了防止的緣故。因此,每天應該拉出四指寬的邊角整理,在衣服下襬繫上腰帶。 如果有托缽的食物,而導師想要用餐,應該給水,然後奉上托缽的食物,並三次詢問導師"尊者,請用水"。如果有時間,在導師用餐后自己再用餐。如果時間緊迫,應該把水放在導師旁邊,自己也用餐。導師用餐后給水,接過缽子后,輕輕地洗乾淨並去水,暫時晾在溫熱處,但不要放在熱處,然後放好缽和袈裟。放缽時,用一隻手拿著缽,用另一隻手觸控床或凳子,然後放下,不要直接放在沒有隔墊的地面上。如果地面是黑色或塗有灰泥,可以放在這樣的地面上,也可以放在洗凈的沙地上,但不要放在塵土、砂礫等上。可以先放一片葉子或墊子,然後放在上面。放袈裟時,用一隻手拿著袈裟,用另一隻手撫平袈裟竿或繩子,將一端放在里側,另一端放在外側,這是爲了用手輕輕放下。如果從末端拿起放在上面,袈裟會貼在墻上,所以不應該這樣做。導師起身後,應該收起座位,收拾洗腳的水、腳凳和腳墊。如果那裡很臟,應該打掃乾淨。 如果導師想要沐浴,應該準備好沐浴。如果需要冷水,應該準備冷水;如果需要熱水,應該準備熱水。
Sace upajjhāyo jantāgharaṃ pavisitukāmo hoti, cuṇṇaṃ sannetabbaṃ, mattikā temetabbā. Jantāgharapīṭhaṃ ādāya upajjhāyassa piṭṭhito piṭṭhito gantvā jantāgharapīṭhaṃ datvā cīvaraṃ paṭiggahetvā ekamante niddhūmaṭṭhāne ṭhapetabbaṃ, cuṇṇaṃ dātabbaṃ, mattikā dātabbā. Sace ussahati, jantāgharaṃ pavisitabbaṃ, pavisantena mattikāya mukhaṃ makkhetvā purato ca pacchato ca paṭicchādetvā jantāgharaṃ pavisitabbaṃ. Na there bhikkhū anupakhajja nisīditabbaṃ, na navā bhikkhū āsanena paṭibāhitabbā, jantāghare upajjhāyassa parikammaṃ kātabbaṃ. Jantāghare parikammaṃ nāma aṅgāramattikāuṇhodakadānādikaṃ sabbakiccaṃ. Jantāgharā nikkhamantena jantāgharapīṭhaṃ ādāya purato ca pacchato ca paṭicchādetvā jantāgharā nikkhamitabbaṃ.
Udakepi upajjhāyassa aṅgapaccaṅgaghaṃsanādikaṃ parikammaṃ kātabbaṃ, nahātena paṭhamataraṃ uttaritvā attano gattaṃ vodakaṃ katvā nivāsetvā upajjhāyassa gattato udakaṃ pamajjitabbaṃ, nivāsanaṃ dātabbaṃ, saṅghāṭi dātabbā , jantāgharapīṭhaṃ ādāya paṭhamataraṃ āgantvā āsanaṃ paññapetabbaṃ, pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipitabbaṃ, upajjhāyo pānīyena pucchitabbo. Jantāghare hi uṇhasantāpena pipāsā hoti. Sace uddisāpetukāmo hoti, uddisitabbo. Sace paripucchitukāmo hoti, paripucchitabbo.
Yasmiṃ vihāre upajjhāyo viharati, sace so vihāro uklāpo hoti, sace ussahati, kenaci gelaññena anabhibhūto hoti, sodhetabbo. Agilānena hi saddhivihārikena saṭṭhivassenapi sabbaṃ upajjhāyavattaṃ kātabbaṃ, anādarena akarontassa vattabhede dukkaṭaṃ, na-kārapaṭisaṃyuttesu pana padesu gilānassapi paṭikkhittakiriyaṃ karontassa dukkaṭameva. Vihāraṃ sodhentena paṭhamaṃ pattacīvaraṃ nīharitvā ekamantaṃ nikkhipitabbaṃ, nisīdanapaccattharaṇaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ, bhisibimbohanaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ, mañco nīcaṃ katvā sādhukaṃ apaṭighaṃsantena asaṅghaṭṭentena kavāṭapīṭhaṃ nīharitvā ekamantaṃ nikkhipitabbo, pīṭhaṃ nīcaṃ katvā sādhukaṃ apaṭighaṃsantena asaṅghaṭṭentena kavāṭapīṭhaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ, mañcapaṭipādakā nīharitvā ekamantaṃ nikkhipitabbā, kheḷamallako nīharitvā ekamantaṃ nikkhipitabbo, apassenaphalakaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ. Bhūmattharaṇaṃ yathāpaññattaṃ sallakkhetvā nīharitvā ekamantaṃ nikkhipitabbaṃ. Sace vihāre santānakaṃ hoti, ullokā paṭhamaṃ ohāretabbaṃ, ālokasandhikaṇṇabhāgā pamajjitabbā. Sace gerukaparikammakatā bhitti kaṇṇakitā hoti, coḷakaṃ temetvā pīḷetvā pamajjitabbā. Sace kāḷavaṇṇakatā bhūmi kaṇṇakitā hoti, coḷakaṃ temetvā pīḷetvā pamajjitabbā. Sace akatā hoti bhūmi, udakena paripphositvā paripphositvā sammajjitabbā 『『mā vihāro rajena uhaññī』』ti, saṅkāraṃ vicinitvā ekamantaṃ chaḍḍetabbaṃ.
如果導師想進入浴室,應該準備好灰塵和泥土。拿著浴室凳子,跟在導師身後進入浴室,把凳子給導師,接過他的袈裟放在一邊無煙的地方,給他灰塵和泥土。如果有能力,可以進入浴室,塗抹泥土遮蓋面部,然後進入。不應該坐在長老比丘旁邊,也不應該用座位擋住新來的比丘,應該在浴室為導師服務。在浴室服務就是添炭、提供熱水等各種工作。從浴室出來時,拿著浴室凳子,遮蓋面部前後走出浴室。 在水中也應該為導師服務,如擦洗四肢等。先自己從水中出來,擦乾身體穿好衣服,然後擦拭導師的身體,給他下衣,給他上衣,拿著浴室凳子先回來,鋪好座位,放好洗腳的水、腳凳和腳墊,然後詢問導師是否需要水。在浴室裡,由於熱氣會生渴,如果導師想誦讀,就應該為他誦讀;如果想詢問,就應該回答。 無論導師住在哪個寺院,如果那個寺院很髒亂,如果自己沒有生病,就應該打掃乾淨。即使是六十年的同行,也應該盡全力完成導師的所有行持,如果不認真做,就會犯惡作罪;但對於有生病的人,即使是不允許的行為,也只是犯惡作罪。打掃寺院時,先把缽和袈裟拿出來放在一邊,然後拿出坐墊,拿出枕頭和靠墊,把床降低,小心翼翼地拿出門檻,把椅子降低,小心翼翼地拿出門檻,把床腿拿出來放在一邊,把吐痰盆拿出來放在一邊,把靠背板拿出來放在一邊。觀察地面鋪墊的情況后,拿出來放在一邊。如果寺院裡有蜘蛛網,先清理掉,擦拭光線進入的縫隙。如果墻壁塗有紅土,用布蘸水擦拭。如果地面是黑色,也用布蘸水擦拭。如果地面沒有處理,就用水反覆沖洗,擦拭乾凈,以免寺院被灰塵弄髒。把垃圾清
Bhūmattharaṇaṃ otāpetvā sodhetvā papphoṭetvā abhiharitvā yathā paṭhamaṃ paññattaṃ ahosi, tatheva paññapetabbaṃ. Etadatthameva hi 『『yathāpaññattaṃ sallakkhetvā nīharitvā ekamantaṃ nikkhipitabba』』nti vuttaṃ. Sace pana paṭhamaṃ ajānantena kenaci paññattaṃ ahosi, samantato bhittiṃ dvaṅgulamattena vā tivaṅgulamattena vā mocetvā paññapetabbaṃ. Idañhettha paññāpanavattaṃ – sace kaṭasārako hoti atimahanto ca, chinditvā koṭiṃ nivattetvā bandhitvā paññapetabbo. Sace koṭiṃ nivattetvā bandhituṃ na jānāti, na chinditabbo. Mañcapaṭipādakā otāpetvā pamajjitvā yathāṭhāne ṭhapetabbā, mañco otāpetvā sodhetvā papphoṭetvā nīcaṃ katvā sādhukaṃ apaṭighaṃsantena asaṅghaṭṭentena kavāṭapīṭhaṃ atiharitvā yathāpaññattaṃ paññapetabbo, pīṭhaṃ otāpetvā sodhetvā papphoṭetvā nīcaṃ katvā sādhukaṃ apaṭighaṃsantena asaṅghaṭṭentena kavāṭapīṭhaṃ atiharitvā yathāpaññattaṃ paññapetabbaṃ, bhisibimbohanaṃ otāpetvā sodhetvā papphoṭetvā atiharitvā yathāpaññattaṃ paññapetabbaṃ, nisīdanapaccattharaṇaṃ otāpetvā sodhetvā papphoṭetvā atiharitvā yathāpaññattaṃ paññapetabbaṃ, kheḷamallako otāpetvā pamajjitvā atiharitvā yathāṭhāne ṭhapetabbo, apassenaphalakaṃ otāpetvā pamajjitvā atiharitvā yathāṭhāne ṭhapetabbaṃ. Pattacīvaraṃ nikkhipitabbaṃ, pattaṃ nikkhipantena ekena hatthena pattaṃ gahetvā ekena hatthena heṭṭhāmañcaṃ vā heṭṭhāpīṭhaṃ vā parāmasitvā patto nikkhipitabbo, na ca anantarahitāya bhūmiyā patto nikkhipitabbo. Cīvaraṃ nikkhipantena ekena hatthena cīvaraṃ gahetvā ekena hatthena cīvaravaṃsaṃ vā cīvararajjuṃ vā pamajjitvā pārato antaṃ, orato bhogaṃ katvā cīvaraṃ nikkhipitabbaṃ.
Sace puratthimā sarajā vātā vāyanti, puratthimā vātapānā thaketabbā. Sace pacchimā, uttarā, dakkhiṇā sarajā vātā vāyanti, dakkhiṇā vātapānā thaketabbā. Sace sītakālo hoti, divā vātapānā vivaritabbā, rattiṃ thaketabbā. Sace uṇhakālo hoti, divā thaketabbā, rattiṃ vivaritabbā.
Sace uklāpaṃ hoti, pariveṇaṃ sammajjitabbaṃ, koṭṭhako sammajjitabbo, upaṭṭhānasālā sammajjitabbā, aggisālā sammajjitabbā, vaccakuṭi sammajjitabbā, pānīyaṃ paribhojanīyaṃ upaṭṭhapetabbaṃ, ācamanakumbhiyā udakaṃ āsiñcitabbaṃ.
應該將地面清理乾淨、擦拭、清掃、搬走,如同最初所規定的那樣,同樣應該這樣處理。因為這正是「應該觀察地面,清理後放在一邊」的意思。如果第一次不知情而有了某種規定,則應從四周移開墻壁,移開兩指或三指的距離。這裡涉及到規定的設定——如果有重物,應該切割並移開,然後固定好。如果無法切割並固定,就不應切割。座位的支架應該放下並固定在適當的位置,座位放下後清理乾淨、擦拭、降低,小心翼翼地搬走門檻,應如同規定那樣處理。座位放下後清理乾淨、擦拭、降低,小心翼翼地搬走門檻,應如同規定那樣處理。靠墊放下後清理乾淨、擦拭、搬走,應如同規定那樣處理。坐墊放下後清理乾淨、擦拭、搬走,應如同規定那樣處理。玩具放下後清理乾淨、搬走,應放在適當的位置。果盤放下後清理乾淨、搬走,應放在適當的位置。缽和袈裟應放在一邊,放缽時,用一隻手拿著缽,另一隻手觸控下面的桌子或凳子,然後放下,不應直接放在沒有隔墊的地面上。放袈裟時,用一隻手拿著袈裟,另一隻手觸控袈裟的邊緣,然後輕輕放下。 如果東風吹來,東風的窗戶應關閉。如果西風、北風、南風吹來,南風的窗戶應關閉。如果是冷天氣,白天應打開通風,晚上應關閉。如果是熱天氣,白天應關閉,晚上應打開。 如果環境很髒亂,應清理周圍,清理儲藏室,清理火房,清理浴室,清理飲水處,應準備好洗手水。
Sace upajjhāyassa anabhirati uppannā hoti, saddhivihārikena aññattha netabbo, añño vā bhikkhu vattabbo 『『theraṃ gahetvā aññattha gacchā』』ti, dhammakathā vāssa kātabbā. Sace upajjhāyassa kukkuccaṃ uppannaṃ hoti, saddhivihārikena vinodetabbaṃ, aññena vā vinodāpetabbaṃ dhammakathā vāssa kātabbā. Sace upajjhāyassa diṭṭhigataṃ uppannaṃ hoti, saddhivihārikena vissajjetabbaṃ, añño vā vattabbo 『『theraṃ diṭṭhigataṃ vissajjāpehī』』ti, dhammakathā vāssa kātabbā. Sace upajjhāyo garudhammaṃ ajjhāpanno hoti parivāsāraho, saddhivihārikena ussukkaṃ kātabbaṃ, parivāsadānatthaṃ so so bhikkhu upasaṅkamitvā yācitabbo. Sace attanā paṭibalo hoti, attanāva dātabbo. No ce paṭibalo hoti, aññena dāpetabbo. Sace upajjhāyo mūlāyapaṭikassanāraho hoti mānattāraho abbhānāraho vā, vuttanayeneva ussukkaṃ kātabbaṃ. Sace saṅgho upajjhāyassa kammaṃ kattukāmo hoti tajjanīyaṃ vā niyassaṃ vā pabbājanīyaṃ vā paṭisāraṇīyaṃ vā ukkhepanīyaṃ vā, saddhivihārikena ussukkaṃ kātabbaṃ 『『kena nu kho upāyena saṅgho upajjhāyassa kammaṃ na kareyya, lahukāya vā pariṇāmeyyā』』ti. Saddhivihārikena hi 『『upajjhāyassa ukkhepanīyakammaṃ kattukāmo saṅgho』』ti ñatvā ekamekaṃ bhikkhuṃ upasaṅkamitvā 『『mā, bhante, amhākaṃ upajjhāyassa kammaṃ karitthā』』ti yācitabbā. Sace karontiyeva, 『『tajjanīyaṃ vā niyassaṃ vā lahukakammaṃ karothā』』ti yācitabbā. Sace karontiyeva, atha upajjhāyo 『『sammā vattatha, bhante』』ti yācitabbo. Iti taṃ sammā vattāpetvā 『『paṭippassambhetha, bhante, kamma』』nti bhikkhū yācitabbā.
Sace upajjhāyassa cīvaraṃ dhovitabbaṃ hoti, saddhivihārikena dhovitabbaṃ, ussukkaṃ vā kātabbaṃ 『『kinti nu kho upajjhāyassa cīvaraṃ dhoviyethā』』ti. Sace upajjhāyassa cīvaraṃ kātabbaṃ hoti, rajanaṃ vā pacitabbaṃ, cīvaraṃ vā rajetabbaṃ hoti, saddhivihārikena sabbaṃ kātabbaṃ, ussakkaṃ vā kātabbaṃ 『『kinti nu kho upajjhāyassa cīvaraṃ rajiyethā』』ti. Cīvaraṃ rajantena sādhukaṃ saṃparivattetvā rajetabbaṃ, na ca acchinne theve pakkamitabbaṃ.
如果導師出現不愉快的情緒,應該由跟隨的比丘帶他去別處,或者其他比丘應說「請帶著長老去別處」,應進行法談。如果導師感到疑慮,應該由跟隨的比丘來解除,或者由其他人解除,應進行法談。如果導師有見解上的問題,應該由跟隨的比丘來解決,或者其他人應說「請讓長老解決見解的問題」,應進行法談。如果導師承擔重任,適合居住,應該由跟隨的比丘來請求,爲了給予他安住的條件,每位比丘應當前來請求。如果他自己有能力,應由他自己給予。如果他沒有能力,應由其他人給予。如果導師適合接受根本教義,適合接受尊重,應如前所述由跟隨的比丘來請求。如果僧團想為導師做某項工作,如懲罰、約束、驅逐、安置等,也應由跟隨的比丘來請求「怎麼可能僧團不為導師做這項工作,而是想輕鬆應對呢」。跟隨的比丘應知「想為導師做安置工作,就應當一個個前來請求『請,尊者,我們為導師做這項工作』」。如果確實要做,就應請求「請做懲罰或約束的輕鬆工作」。如果確實要做,那麼導師應被請求「請正確行事,尊者」。這樣就能使他正確行事,比丘應請求「請安住,尊者,此項工作」。 如果導師的袈裟需要洗滌,應由跟隨的比丘來洗滌,或者應請求「請問,尊者,是否要洗滌袈裟」。如果導師的袈裟需要處理,如需要刷洗或清洗,則應由跟隨的比丘全部處理,或者應請求「請問,尊者,是否要處理袈裟」。在洗滌袈裟時,應妥善地纏繞,而不應讓它破損。
Na upajjhāyaṃ anāpucchā ekaccassa patto dātabbo, na ekaccassa patto paṭiggahetabbo, na ekaccassa cīvaraṃ dātabbaṃ, na ekaccassa cīvaraṃ paṭiggahetabbaṃ, na ekaccassa parikkhāro dātabbo, na ekaccassa parikkhāro paṭiggahetabbo, na ekaccassa kesā chedetabbā, na ekaccena kesā chedāpetabbā , na ekaccassa parikammaṃ kātabbaṃ, na ekaccena parikammaṃ kārāpetabbaṃ, na ekaccassa veyyāvacco kātabbo, na ekaccena veyyāvacco kārāpetabbo, na ekaccassa pacchāsamaṇena hotabbaṃ, na ekacco pacchāsamaṇo ādātabbo, na ekaccassa piṇḍapāto nīharitabbo, na ekaccena piṇḍapāto nīharāpetabbo, na upajjhāyaṃ anāpucchā gāmo pavisitabbo, piṇḍāya vā aññena vā karaṇīyena pavisitukāmena āpucchitvāva pavisitabbo. Sace upajjhāyo kālasseva vuṭṭhāya dūraṃ bhikkhācāraṃ gantukāmo hoti, 『『daharā piṇḍāya pavisantū』』ti vatvā gantabbaṃ. Avatvā gate pariveṇaṃ gantvā upajjhāyaṃ apassantena gāmaṃ pavisituṃ vaṭṭati. Sace gāmaṃ pavisantopi passati, diṭṭhaṭṭhānato paṭṭhāya āpucchituṃyeva vaṭṭati. Na upajjhāyaṃ anāpucchā vāsatthāya vā asubhadassanatthāya vā susānaṃ gantabbaṃ, na disā pakkamitabbā, pakkamitukāmena pana kammaṃ ācikkhitvā yāvatatiyaṃ yācitabbo. Sace anujānāti, sādhu, no ce anujānāti, taṃ nissāya vasato cassa uddeso vā paripucchā vā kammaṭṭhānaṃ vā na sampajjati, upajjhāyo bālo hoti abyatto, kevalaṃ attano santike vasāpetukāmatāya eva gantuṃ na deti, evarūpe nivārentepi gantuṃ vaṭṭati. Sace upajjhāyo gilāno hoti, yāvajīvaṃ upaṭṭhāpetabbo, vuṭṭhānamassa āgametabbaṃ, na katthaci gantabbaṃ. Sace añño bhikkhu upaṭṭhāko atthi, bhesajjaṃ pariyesitvā tassa hatthe datvā 『『bhante, ayaṃ upaṭṭhahissatī』』ti vatvā gantabbaṃ. Idaṃ tāva upajjhāyavattaṃ.
不應在未詢問導師的情況下將某人的缽給予他, 不應在未詢問的情況下接收某人的缽, 不應在未詢問的情況下將某人的袈裟給予他, 不應在未詢問的情況下接收某人的袈裟, 不應在未詢問的情況下將某人的用品給予他, 不應在未詢問的情況下接收某人的用品, 不應在未詢問的情況下剪某人的頭髮, 不應在未詢問的情況下讓他剪頭髮, 不應在未詢問的情況下進行某項工作, 不應在未詢問的情況下讓他進行某項工作, 不應在未詢問的情況下進行某項服務, 不應在未詢問的情況下讓他進行某項服務, 不應在未詢問的情況下讓某人作為后隨者, 不應在未詢問的情況下接收某個后隨者, 不應在未詢問的情況下取出某人的乞食, 不應在未詢問的情況下讓他取出乞食, 不應在未詢問的情況下讓村莊進入導師的住所, 無論是爲了乞食還是其他需要,都應詢問后才可進入。如果導師在早晨醒來后想要遠行乞食, 應該說「讓年輕人先去乞食」。如果沒有說話, 就可以在跟隨的比丘未見到導師的情況下進入村莊。如果在進入村莊時看到導師, 從見到的地方開始就應詢問。如果不應在未詢問的情況下去住處或爲了見到屍體而去墓地, 也不應朝著某個方向離開, 但若想離開, 應該說明事情, 直到第三次再請求。如果他允許, 那就可以; 如果不允許, 那麼依賴於他居住的地方的說明或詢問或工作場所就無法完成, 導師將變得愚蠢而無知, 只想留在自己身邊而不允許他人離開, 在這種情況下也能離開。如果導師生病, 應該盡全力照顧他, 直至他去世, 也不應在任何地方離開。如果有其他比丘作為照顧者, 應該尋找藥物, 給他並說「尊者, 他將會照顧您」, 然後離開。這就是導師的職責。
- Idameva ca antevāsikena ācariyassa kattabbattā ācariyavattanti vuccati. Nāmamattameva hettha nānaṃ. Tattha yāva cīvararajanaṃ, tāva vatte akariyamāne upajjhāyassa ācariyassa ca parihāni hoti, tasmā taṃ akarontassa nissayamuttakassapi amuttakassapi āpattiyeva, ekaccassa pattadānato paṭṭhāya amuttanissayasseva āpatti. Upajjhāye ācariye vā vattaṃ sādiyante saddhivihārikā antevāsikā ca bahukāpi hontu, sabbesaṃ āpatti. Sace upajjhāyo ācariyo vā 『『mayhaṃ upaṭṭhāko atthi, tumhe attano sajjhāyamanasikārādīsu yogaṃ karothā』』ti vadati, saddhivihārikādīnaṃ anāpatti. Upajjhāyo vā ācariyo vā sace sādiyanaṃ vā asādiyanaṃ vā na jānāti, bālo hoti, saddhivihārikādayo bahū, tesu eko vattasampanno bhikkhu 『『upajjhāyassa vā ācariyassa vā kiccaṃ ahaṃ karissāmi, tumhe appossukkā viharathā』』ti evañce attano bhāraṃ katvā itare vissajjeti, tassa bhārakaraṇato paṭṭhāya tesaṃ anāpatti. Ettha antevāsikesu pana nissayantevāsikena yāva ācariyaṃ nissāya vasati, tāva sabbaṃ ācariyavattaṃ kātabbaṃ. Pabbajjaupasampadadhammantevāsikehi pana nissayamuttakehipi ādito paṭṭhāya yāva cīvararajanaṃ, tāva vattaṃ kātabbaṃ. Anāpucchitvā pattadānādimhi pana etesaṃ anāpatti.
Etesu pabbajjantevāsiko ca upasampadantevāsiko ca ācariyassa yāvajīvaṃ bhārā. Nissayantevāsiko ca dhammantevāsiko ca yāva samīpe vasanti, tāva ācariyupajjhāyehipi antevāsikasaddhivihārikā saṅgahetabbā anuggahetabbā uddesena paripucchāya ovādena anusāsaniyā. Sace antevāsikasaddhivihārikānaṃ patto vā cīvaraṃ vā añño vā koci parikkhāro natthi, attano atirekapattacīvaraṃ atirekaparikkhāro vā atthi, dātabbaṃ. No ce, dhammiyena nayena pariyesanatthāya ussukkaṃ kātabbaṃ. Sace antevāsikasaddhivihārikā gilānā honti, upajjhāyavatte vuttanayena dantakaṭṭhadānaṃ ādiṃ katvā ācamanakumbhiyā udakasiñcanapariyosānaṃ sabbaṃ vattaṃ kātabbameva, akarontānaṃ āpatti. Tasmā ācariyupajjhāyehipi antevāsikasaddhivihārikesu sammā vattitabbaṃ. Ācariyupajjhāyādīsu hi yo yo na sammā vattati, tassa tassa āpatti. Upajjhāyādivattakathā.
這就是學徒應該對老師做的事情,稱為"老師的行持"。這裡只是名稱上的區別,其中從袈裟染色開始,如果不做這些行持,就會導致導師和老師的損失,所以不做這些的人,無論是有依止還是無依止,都會犯罪。無論是有許多隨行的沙彌還是比丘,只要接受導師或老師的行持,大家都會犯罪。如果導師或老師說"我有人照顧我,你們應該專注于自己的學習等",那麼隨行的沙彌等就沒有過失。如果導師或老師不知道是否接受或不接受,那就是愚蠢的,如果在眾多隨行的人中有一個精通行持的比丘說"我來做導師或老師的事情,你們不要操心",從他承擔起之後,其他人就沒有過失了。在這裡,對於有依止的學徒,只要依止老師住,就應該全部做老師的行持。但對於受戒的學徒和無依止的學徒,從一開始直到袈裟染色,都應該做這些行持。但在未經詢問的情況下給予缽等,他們就沒有過失。 在這些人中,受戒的學徒和已受戒的學徒,終生都是老師的責任。有依止的學徒和法學的學徒,只要住在附近,就應該被導師和老師包容、扶持、教授、詢問、勸導、指導。如果學徒和隨行的人沒有缽或袈裟或其他用品,而導師有多餘的缽、袈裟或用品,應該給予。如果沒有,就應該以正當的方式去尋求。如果學徒和隨行的人生病,應該從導師的行持中所說的給予牙籤等開始,直到給水為止,全部都應該做,不做就會犯罪。因此,導師和老師也應該正確地對待學徒和隨行的人。因為無論是導師、老師還是其他人,只要不正確地對待,都會犯罪。關於導師、老師的行持。
- Idāni āgantukavattādīni veditabbāni. Āgantukena bhikkhunā upacārasīmāsamīpaṃ gantvā upāhanā omuñcitvā nīcaṃ katvā papphoṭetvā upāhanadaṇḍakena gahetvā chattaṃ upanāmetvā sīsaṃ vivaritvā sīse cīvaraṃ khandhe karitvā sādhukaṃ ataramānena ārāmo pavisitabbo, ārāmaṃ pavisantena sallakkhetabbaṃ 『『kattha āvāsikā bhikkhū sannipatantī』』ti. Yattha āvāsikā bhikkhū sannipatanti upaṭṭhānasālāya vā maṇḍape vā rukkhamūle vā, tattha gantvā ekamantaṃ patto nikkhipitabbo, ekamantaṃ cīvaraṃ nikkhipitabbaṃ, patirūpaṃ āsanaṃ gahetvā nisīditabbaṃ, pānīyaṃ pucchitabbaṃ, paribhojanīyaṃ pucchitabbaṃ 『『katamaṃ pānīyaṃ, katamaṃ paribhojanīya』』nti. Sace pānīyena attho hoti, pānīyaṃ gahetvā pātabbaṃ. Sace paribhojanīyena attho hoti, paribhojanīyaṃ gahetvā pādā dhovitabbā. Pāde dhovantena ekena hatthena udakaṃ āsiñcitabbaṃ, ekena hatthena pādā dhovitabbā, na teneva hatthena udakaṃ āsiñcitabbaṃ, na teneva hatthena pādā dhovitabbā, upāhanapuñchanacoḷakaṃ puñchitvā upāhanā puñchitabbā, upāhanā puñchantena paṭhamaṃ sukkhena coḷakena puñchitabbā, pacchā allena, upāhanapuñchanacoḷakaṃ dhovitvā ekamantaṃ pattharitabbaṃ.
Sace āvāsiko bhikkhu vuḍḍho hoti, abhivādetabbo. Sace navako hoti, abhivādāpetabbo. Senāsanaṃ pucchitabbaṃ 『『katamaṃ me senāsanaṃ pāpuṇātī』』ti, ajjhāvuṭṭhaṃ vā anajjhāvuṭṭhaṃ vā pucchitabbaṃ, 『『gocaragāmo āsanne, udāhu dūre, kālasseva piṇḍāya caritabbaṃ, udāhu divā』』ti evaṃ bhikkhācāro pucchitabbo, agocaro pucchitabbo, gocaro pucchitabbo. Agocaro nāma micchādiṭṭhikānaṃ gāmo paricchinnabhikkho vā gāmo, yattha ekassa vā dvinnaṃ vā bhikkhā dīyati, sekkhasammahāni kulāni pucchitabbāni, vaccaṭṭhānaṃ pucchitabbaṃ, passāvaṭṭhānaṃ pucchitabbaṃ, 『『kiṃ imissā pokkharaṇiyā pānīyaṃyeva pivanti, nahānādiparibhogampi karontī』』ti evaṃ pānīyañceva paribhojanīyañca pucchitabbaṃ, kattaradaṇḍo pucchitabbo, saṅghassa katikasaṇṭhānaṃ pucchitabbaṃ, kesuci ṭhānesu vāḷamigā vā amanussā vā honti, tasmā 『『kaṃ kālaṃ pavisitabbaṃ, kaṃ kālaṃ nikkhamitabba』』nti pucchitabbaṃ. Sace vihāro anajjhāvuṭṭho hoti, kavāṭaṃ ākoṭetvā muhuttaṃ āgametvā ghaṭikaṃ ugghāṭetvā kavāṭaṃ paṇāmetvā bahi ṭhitena nilloketabbo.
Sace so vihāro uklāpo hoti, mañce vā mañco āropito hoti, pīṭhe vā pīṭhaṃ āropitaṃ hoti, senāsanaṃ upari puñjīkataṃ hoti, sace sakkoti, sabbo vihāro sodhetabbo, asakkontena attano vasanokāso jaggitabbo. Sabbaṃ sodhetuṃ sakkontena pana upajjhāyavatte vuttanayena bhūmattharaṇamañcapīṭhādīni bahi nīharitvā vihāraṃ sodhetvā puna atiharitvā yathāṭhāne paññapetabbāni.
Sace puratthimā sarajā vātā vāyanti, puratthimā vātapānā thaketabbā. Sace pacchimā, uttarā, dakkhiṇā sarajā vātā vāyanti, dakkhiṇā vātapānā thaketabbā. Sace sītakālo hoti, divā vātapānā vivaritabbā, rattiṃ thaketabbā. Sace uṇhakālo hoti, divā thaketabbā, rattiṃ vivaritabbā.
Sace uklāpaṃ hoti, pariveṇaṃ sammajjitabbaṃ, koṭṭhako sammajjitabbo, upaṭṭhānasālā sammajjitabbā , aggisālā sammajjitabbā, vaccakuṭi sammajjitabbā, pānīyaṃ paribhojanīyaṃ upaṭṭhāpetabbaṃ, ācamanakumbhiyā udakaṃ āsiñcitabbaṃ. Idaṃ āgantukavattaṃ.
現在應該瞭解來訪者的職責。來訪的比丘應該到寺院的邊界附近,脫下鞋子放在下面,用鞋柄拿著傘遮陽,露出頭頂,把袈裟披在肩上,小心翼翼地進入寺院。進入寺院時,應該觀察"住持比丘在哪裡集會"。無論是在接待廳、涼亭還是樹下,那裡有住持比丘集會,就應該去到一邊放下缽和袈裟,拿一個合適的座位坐下,詢問水和食物"哪裡有水,哪裡有食物"。如果需要水,就拿水喝。如果需要食物,就拿食物洗腳。洗腳時,用一隻手舀水,用另一隻手洗腳,不要用同一隻手舀水和洗腳,擦鞋子的布擦乾淨后,再擦鞋子,擦鞋子時先用乾布擦,然後用濕布擦,洗乾淨鞋子布後放在一邊。 如果是年長的住持比丘,應該向他問候。如果是年輕的,應該讓他向你問候。應該詢問住處"哪裡是我的住處",問是否有人住過或沒有人住過,詢問"附近有乞食的村莊嗎,還是遠處,是早上還是白天去乞食",這樣詢問乞食的情況,詢問不適合的地方,詢問適合的地方。不適合的地方,指的是異見者的村莊,或者只有一兩人可以乞食的村莊,應該詢問有學習和大師的家庭,詢問廁所的位置,詢問尿的地方,"這個池塘,是否只飲水,也用於沐浴等"這樣詢問水和食物。詢問棍子,詢問僧團的規定,有些地方有野獸或惡魔,所以應該詢問"什麼時候進入,什麼時候出來"。如果寺院沒有人住,應該敲門,等一會兒,打開門看一看。 如果寺院很髒亂,床或椅子擺放雜亂,如果能夠,應該全部清理乾淨,如果不能,至少要照顧好自己的住處。能夠全部清理乾淨的,應該按照導師的職責,把地面鋪墊、床等搬出去,清理寺院后再搬回去放好。 如果東風吹來,應該關閉東邊的窗戶。如果西風、北風、南風吹來,應該關閉南邊的窗戶。如果是寒冷的季節,白天應該打開窗戶,晚上應該關閉。如果是炎熱的季節,白天應該關閉,晚上應該打開。 如果環境很髒亂,應該清掃周圍,清掃儲藏室,清掃接待廳,清掃火房,清掃廁所,準備好飲水和食物,在洗手缸里加水。這就是來訪者的職
186.Āvāsikavatte āvāsikena bhikkhunā āgantukaṃ bhikkhuṃ vuḍḍhataraṃ disvā āsanaṃ paññapetabbaṃ, pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipitabbaṃ, paccuggantvā pattacīvaraṃ paṭiggahetabbaṃ, pānīyena pucchitabbo, pucchantena pana sakiṃ ānītaṃ pānīyaṃ sabbaṃ pivati, 『『puna ānemī』』ti pucchitabboyeva. Bījanenapi bījitabbo, bījantena sakiṃ pādapiṭṭhiyaṃ bījitvā sakiṃ majjhe, sakiṃ sīse bījitabbo, 『『alaṃ hotū』』ti vuttena mandataraṃ bījitabbaṃ, puna 『『ala』』nti vuttena tato mandataraṃ bījitabbaṃ, tatiyavāraṃ vuttena bījanī ṭhapetabbā, pādāpissa dhovitabbā. Sace attano telaṃ atthi, telena makkhetabbā. No ce atthi, tassa santakena makkhetabbā. Sace ussahati, upāhanā puñchitabbā. Upāhanā puñchantena paṭhamaṃ sukkhena coḷena puñchitabbā, pacchā allena, upāhanapuñchanacoḷakaṃ dhovitvā ekamantaṃ vissajjetabbaṃ.
Āgantuko bhikkhu abhivādetabbo, senāsanaṃ paññapetabbaṃ 『『etaṃ senāsanaṃ pāpuṇātī』』ti. Ajjhāvuṭṭhaṃ vā anajjhāvuṭṭhaṃ vā ācikkhitabbaṃ, gocaro ācikkhitabbo, agocaro ācikkhitabbo, sekkhasammatāni kulāni ācikkhitabbāni, vaccaṭṭhānaṃ ācikkhitabbaṃ, passāvaṭṭhānaṃ ācikkhitabbaṃ, pānīyaṃ ācikkhitabbaṃ, paribhojanīyaṃ ācikkhitabbaṃ, kattaradaṇḍo ācikkhitabbo, saṅghassa katikasaṇṭhānaṃ ācikkhitabbaṃ 『『imaṃ kālaṃ pavisitabbaṃ, imaṃ kālaṃ nikkhamitabba』』nti.
Sace āgantuko navako hoti, nisinnakeneva ācikkhitabbaṃ 『『atra pattaṃ nikkhipāhi, atra cīvaraṃ nikkhipāhi, idaṃ āsanaṃ, nisīdāhī』』ti. Pānīyaṃ ācikkhitabbaṃ, paribhojanīyaṃ ācikkhitabbaṃ, upāhanapuñchanacoḷakaṃ ācikkhitabbaṃ, āgantuko bhikkhu abhivādāpetabbo, senāsanādīnipi nisinneneva ācikkhitabbāni. Vuḍḍhatare pana āgate āsanaṃ paññapetabbanti evamādi sabbaṃ cīvarakammaṃ vā navakammaṃ vā ṭhapetvāpi kātabbaṃ. Cetiyaṅgaṇaṃ sammajjantena sammuñjaniṃ nikkhipitvā tassa vattaṃ kātuṃ ārabhitabbaṃ. Paṇḍito hi āgantuko 『『sammajjāhi tāva cetiyaṅgaṇa』』nti vakkhati. Gilānassa bhesajjaṃ karontena pana sace nātiāturo gilāno hoti, bhesajjaṃ akatvā vattameva kātabbaṃ, mahāgilānassa pana bhesajjameva kātabbaṃ. Paṇḍito hi āgantuko 『『karohi tāva bhesajja』』nti vakkhati. Idaṃ āvāsikavattaṃ.
在住持的職責中,住持比丘看到來訪的比丘年長時,應準備座位,放下腳水、腳墊、腳洗盆,迎接並接過缽和袈裟,詢問水的情況,詢問時應將自己帶來的水全部喝掉,並詢問"再帶來嗎"。用種子也可以種植,種植時應在腳底、頭頂種植,若說"夠了",就種得更少,再說"好"時就種得更少,第三次時就應放下種子,腳要洗凈。如果有自己的油,就用油塗抹。如果沒有,就用他人的油塗抹。如果他願意,應該詢問鞋子。詢問時,首先用乾布擦拭,然後用濕布擦拭,最後將鞋子放在一邊。 來訪的比丘應問候,準備住處,"這是我的住處"。無論是坐著或不坐著,都應說明,詢問乞食的情況,詢問不適合的情況,詢問適合的家庭,詢問廁所的位置,詢問尿的地方,詢問水的情況,詢問食物的情況,詢問棍子的情況,詢問僧團的規定"在這個時間進入,在這個時間出去"。 如果來訪的比丘是新來的,應以坐著的方式說明"這裡放下缽,這裡放下袈裟,這是座位,請坐下"。詢問水的情況,詢問食物的情況,詢問鞋子的情況,來訪的比丘應讓他問候,住處等也應由坐著的人說明。對於年長者,則應準備座位,所有的袈裟工作或新工作都應做好。清理聖地時,應該放下裝飾,開始做他的工作。聰明的來訪者會說"請先清理聖地"。對於生病的人,若不是重病的病人,應該在不施藥的情況下做好工作,而對於重病的人,則應施藥。聰明的來訪者會說"請先施藥"。這就是住持的職責。
187.Gamikavatte gamikena bhikkhunā mañcapīṭhādidārubhaṇḍaṃ mattikābhaṇḍampi rajanabhājanādi sabbaṃ aggisālāyaṃ vā aññasmiṃ vā guttaṭṭhāne paṭisāmetvā dvāravātapānaṃ thaketvā senāsanaṃ āpucchitvā pakkamitabbaṃ. Sace bhikkhu na hoti, sāmaṇero āpucchitabbo. Sace sāmaṇero na hoti, ārāmiko āpucchitabbo. Sace na hoti bhikkhu vā sāmaṇero vā ārāmiko vā, catūsu pāsāṇesu mañcaṃ paññapetvā mañce mañcaṃ āropetvā pīṭhe pīṭhaṃ āropetvā senāsanaṃ upari puñjaṃ karitvā dārubhaṇḍaṃ mattikābhaṇḍaṃ paṭisāmetvā dvāravātapānaṃ thaketvā pakkamitabbaṃ. Sace vihāro ovassati, sace ussahati, sabbo chādetabbo, ussukkaṃ vā kātabbaṃ 『『kinti nu kho vihāro chādiyethā』』ti, evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, yo deso anovassako hoti, tattha catūsu pāsāṇesu mañcaṃ paññapetvā mañce mañcaṃ āropetvā pīṭhe pīṭhaṃ āropetvā senāsanaṃ upari puñjaṃ karitvā dārubhaṇḍaṃ mattikābhaṇḍaṃ paṭisāmetvā dvāravātapānaṃ thaketvā pakkamitabbaṃ. Sace vihāro ovassati, sace ussahati, senāsanaṃ gāmaṃ atiharitabbaṃ, ussukkaṃ vā kātabbaṃ 『『kinti nu kho senāsanaṃ gāmaṃ atihariyethā』』ti, evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, ajjhokāse catūsu pāsāṇesu mañcaṃ paññapetvā mañce mañcaṃ āropetvā pīṭhe pīṭhaṃ āropetvā senāsanaṃ upari puñjaṃ karitvā dārubhaṇḍaṃ mattikābhaṇḍaṃ paṭisāmetvā tiṇena vā paṇṇena vā paṭicchādetvā pakkamitabbaṃ 『『appeva nāma aṅgānipi seseyyu』』nti. Idaṃ gamikavattaṃ.
在離開的職責中,離開的比丘應該將木製品和陶製品,包括染色的容器等,全部放在火房或其他安全的地方,關閉門窗,詢問住處后離開。如果沒有比丘,應該詢問沙彌。如果沙彌也沒有,應該詢問寺院管理員。如果既沒有比丘、沙彌,也沒有管理員,就應該在四塊石頭上擺放床,在床上擺放床,在椅子上擺放椅子,將住處堆積在上面,將木製品和陶製品收拾好,關閉門窗后離開。 如果寺院漏雨,如果能夠,應該全部遮蓋,或者應該努力"怎樣才能遮蓋寺院"。如果做到了,那就很好。如果做不到,就應該找一個不漏雨的地方,在四塊石頭上擺放床,在床上擺放床,在椅子上擺放椅子,將住處堆積在上面,將木製品和陶製品收拾好,用草或葉子蓋住,離開時希望"也許火種會留下"。 如果寺院漏雨,如果能夠,應該將住處搬到村莊,或者應該努力"怎樣才能將住處搬到村莊"。如果做到了,那就很好。如果做不到,就應該在戶外,在四塊石頭上擺放床,在床上擺放床,在椅子上擺放椅子,將住處堆積在上面,將木製品和陶製品收拾好,用草或葉子遮蓋,離開時希望"也許火種會留
188.Bhattaggavatte sace ārāme kālo ārocito hoti, timaṇḍalaṃ paṭicchādentena parimaṇḍalaṃ nivāsetvā kāyabandhanaṃ bandhitvā saguṇaṃ katvā saṅghāṭiyo pārupitvā gaṇṭhikaṃ paṭimuñcitvā dhovitvā pattaṃ gahetvā sādhukaṃ ataramānena gāmo pavisitabbo.
Na okkamma therānaṃ bhikkhūnaṃ purato gantabbaṃ. Suppaṭicchannena, susaṃvutena, okkhittacakkhunā, appasaddena antaraghare gantabbaṃ, na ukkhittakāya, na ujjagghikāya antaraghare gantabbaṃ, na kāyappacālakaṃ, na bāhuppacālakaṃ, na sīsappacālakaṃ antaraghare gantabbaṃ, na khambhakatena, na oguṇṭhitena, na ukkuṭikāya antaraghare gantabbaṃ.
Suppaṭicchannena , susaṃvutena, okkhittacakkhunā, appasaddena antaraghare nisīditabbaṃ, na ukkhittakāya, na ujjagghikāya antaraghare nisīditabbaṃ, na kāyappacālakaṃ, na bāhuppacālakaṃ, na sīsappacālakaṃ antaraghare nisīditabbaṃ, na khambhakatena, na oguṇṭhitena, na pallatthikāya antaraghare nisīditabbaṃ, na there bhikkhū anupakhajja nisīditabbaṃ. Sace mahātherassa nisinnāsanena samakaṃ āsanaṃ hoti, bahūsu āsanesu sati ekaṃ dve āsanāni ṭhapetvā nisīditabbaṃ. Bhikkhū gaṇetvā paññattāsanesu anisīditvā mahātherena 『『nisīdā』』ti vuttena nisīditabbaṃ. No ce mahāthero vadati, 『『idaṃ, bhante, āsanaṃ ucca』』nti vattabbaṃ. 『『Nisīdā』』ti vuttena nisīditabbaṃ. Sace pana evaṃ āpucchitepi na vadati, nisīdantassa anāpatti, mahātherasseva āpatti. Navako hi evarūpe āsane anāpucchā nisīdanto āpajjati, thero āpucchite ananujānanto. Na navā bhikkhū āsanena paṭibāhitabbā, na saṅghāṭikaṃ ottharitvā antaraghare nisīditabbaṃ.
Pattadhovanodake dīyamāne ubhohi hatthehi pattaṃ paṭiggahetvā udakaṃ paṭiggahetabbaṃ, dakkhiṇodakaṃ pana purato ādhārake pattaṃ ṭhapetvā gahetabbaṃ, nīcaṃ katvā udakasaddaṃ akarontena apaṭighaṃsantena patto dhovitabbo. Sace udakapaṭiggāhako hoti, nīcaṃ katvā udakapaṭiggāhake udakaṃ āsiñcitabbaṃ 『『mā udakapaṭiggāhako udakena osiñci , mā sāmantā bhikkhū udakena osiñciṃsu, mā saṅghāṭi udakena osiñcī』』ti. Sace udakapaṭiggāhako na hoti, nīcaṃ katvā chamāya udakaṃ āsiñcitabbaṃ 『『mā sāmantā bhikkhū udakena osiñciṃsu, mā saṅghāṭi udakena osiñcī』』ti.
Odane dīyamāne ubhohi hatthehi pattaṃ paṭiggahetvā odano paṭiggahetabbo. Yathā sūpassa okāso hoti, evaṃ mattāya odano gaṇhitabbo. Sace hoti sappi vā telaṃ vā uttaribhaṅgaṃ vā, therena vattabbo 『『sabbesaṃ samakaṃ sampādehī』』ti. Idañca na kevalaṃ sappiādīsu, odanepi vattabbaṃ. Sappiādīsu pana yaṃ appaṃ hoti ekassa vā dvinnaṃ vā anurūpaṃ, taṃ sabbesaṃ samakaṃ sampādehīti vutte manussānaṃ vihesā hoti, tasmā tādisaṃ sakiṃ vā dvikkhattuṃ vā gahetvā sesaṃ na gahetabbaṃ. Sakkaccaṃ piṇḍapāto paṭiggahetabbo, pattasaññinā piṇḍapāto paṭiggahetabbo, samasūpako samatitthiko piṇḍapāto paṭiggahetabbo, na tāva therena bhuñjitabbaṃ, yāva na sabbesaṃ odano sampatto hoti. Idañca yaṃ paricchinnabhikkhukaṃ bhattaggaṃ, yattha manussā sabbesaṃ pāpetvā vanditukāmā honti, taṃ sandhāya vuttaṃ . Yaṃ pana mahābhattaggaṃ hoti, yattha ekasmiṃ padese bhuñjanti, ekasmiṃ padese udakaṃ dīyati, tattha yathāsukhaṃ bhuñjitabbaṃ.
在飯堂的職責中,如果在寺院裡宣佈了用餐時間,應該遮蓋三個部分,穿好內衣,繫好腰帶,整理好衣服,披好上衣,解開腰帶,洗凈后拿著缽,小心翼翼地進入村莊。 不應該走在長老比丘的前面。應該以謹慎、安靜、眼神低垂的方式進入家中,不應該以張揚、喧譁的方式進入家中,不應該在家中有身體的搖晃、手臂的搖晃、頭的搖晃,不應該以傲慢、蒙面、盤腿的方式坐下。 應該以謹慎、安靜、眼神低垂的方式坐下,不應該以張揚、喧譁的方式坐下,不應該在家中有身體的搖晃、手臂的搖晃、頭的搖晃,不應該以傲慢、蒙面、側坐的方式坐下,不應該坐在長老比丘旁邊。如果有與大長老同等的座位,在有多個座位的情況下,應該放下一兩個座位後坐下。應該數點比丘,不坐在預備好的座位上,而是在大長老說"請坐"時坐下。如果大長老沒有說,可以說"這個座位太高",在他說"請坐"時坐下。如果即使這樣詢問后他也沒有說,坐下也沒有過失,過失在於大長老。因為年輕比丘未經詢問坐在這樣的座位上會犯過失,而大長老在被詢問后不允許。不應該把年輕比丘趕離座位,也不應該在家中脫下上衣坐下。 當有水供應用於洗缽時,應該用雙手接過缽和水,傾斜著洗缽,不發出水聲,也不擦洗。如果有人接水,應該傾斜著向接水的人澆水,不要讓接水的人濺到自己或周圍的比丘,也不要讓袈裟被濺到水。如果沒有人接水,應該傾斜著在地上澆水,不要讓周圍的比丘被濺到,也不要讓袈裟被濺到。 當有飯食供應時,應該用雙手接過缽和飯食。應該取適量的飯食,不要過多。如果有油、醬等,應該對長老說"請均等地分給大家"。這不僅適用於油等,也適用於飯食。但對於油等少量的,如果說"請均等地分給大家",會給人帶來困擾,所以只應該取一兩次,不要再取。應該恭敬地接受託缽的食物,以知道缽的人接受託缽的食物,以平等的湯和菜接受託缽的食物,在所有人的飯食都送到之前,長老不應該先吃。這是指有限制的飯堂,人們想要向大家行禮的地方。對於大型的飯堂,在一個地方吃飯,在另一個地方取水,那裡可以隨意進食。
Sakkaccaṃ piṇḍapāto bhuñjitabbo, pattasaññinā piṇḍapāto bhuñjitabbo, sapadāno piṇḍapāto bhuñjitabbo, samasūpako piṇḍapāto bhuñjitabbo, na thūpakato omadditvā piṇḍapāto bhuñjitabbo, na sūpaṃ vā byañjanaṃ vā odanena paṭicchādetabbaṃ bhiyyokamyataṃ upādāya, na sūpaṃ vā odanaṃ vā agilānena attano atthāya viññāpetvā bhuñjitabbaṃ, na ujjhānasaññinā paresaṃ patto oloketabbo, nātimahanto kabaḷo kātabbo, parimaṇḍalaṃ ālopo kātabbo, na anāhaṭe kabaḷe mukhadvāraṃ vivaritabbaṃ, na bhuñjamānena sabbo hattho mukhe pakkhipitabbo, na sakabaḷena mukhena byāharitabbaṃ, na piṇḍukkhepakaṃ bhuñjitabbaṃ, na kabaḷāvacchekaṃ, na avagaṇḍakārakaṃ, na hatthaniddhunakaṃ, na sitthāvakārakaṃ, na jivhānicchārakaṃ, na capucapukārakaṃ, na surusurukārakaṃ, na hatthanillehakaṃ, na pattanillehakaṃ, na oṭṭhanillehakaṃ bhuñjitabbaṃ.
Na sāmisena hatthena pānīyathālako paṭiggahetabbo, na tāva therena hatthadhovanaudakaṃ paṭiggahetabbaṃ, yāva na sabbe bhuttāvino honti. Sace manussā 『『dhovatha, bhante, pattañca hatthe cā』』ti vadanti, bhikkhū vā 『『tumhe udakaṃ gaṇhathā』』ti vadanti, vaṭṭati. Udake dīyamāne ubhohi hatthehi pattaṃ paṭiggahetvā udakaṃ paṭiggahetabbaṃ, nīcaṃ katvā udakasaddaṃ akarontena apaṭighaṃsantena patto dhovitabbo. Sace udakapaṭiggāhako hoti, nīcaṃ katvā udakapaṭiggāhake udakaṃ āsiñcitabbaṃ 『『mā udakapaṭiggāhako udakena osiñci, mā sāmantā bhikkhū udakena osiñciṃsu, mā saṅghāṭi udakena osiñcī』』ti. Sace udakapaṭiggāhako na hoti, nīcaṃ katvā chamāya udakaṃ āsiñcitabbaṃ 『『mā sāmantā bhikkhū udakena osiñciṃsu, mā saṅghāṭi udakena osiñcī』』ti, na sasitthakaṃ pattadhovanaṃ antaraghare chaḍḍetabbaṃ.
Bhattaggato uṭṭhāya nivattantesu navakehi bhikkhūhi paṭhamataraṃ nivattitabbaṃ, pacchā therehi. Sambādhesu hi gharesu mahātherānaṃ nikkhamanokāso na hoti, tasmā evaṃ vuttaṃ. Evaṃ nivattantehi pana navakehi gehadvāre ṭhatvā theresu nikkhamantesu paṭipāṭiyā gantabbaṃ. Sace pana mahātherā dhure nisinnā honti, navakā antogehe, therāsanato paṭṭhāya paṭipāṭiyā eva nikkhamitabbaṃ , kāyena kāyaṃ asaṅghaṭṭentena yathā antarena manussā gantuṃ sakkonti, evaṃ viraḷāya pāḷiyā gantabbaṃ.
『『Anujānāmi, bhikkhave, therena bhikkhunā bhattagge anumoditu』』nti (cūḷava. 362) vacanato saṅghattherena bhattagge anumoditabbaṃ. Taṃ ekameva ohāya sesehi na gantabbaṃ.
應該恭敬地進食托缽的食物,以知道缽的人接受託缽的食物,以連續的方式接受託缽的食物,以平等的湯和菜接受託缽的食物,不應該壓碎著吃托缽的食物,不應該用飯蓋住湯或菜以求更多,不應該為自己的需求向人乞求湯或飯而吃,不應該以抱怨的心態看別人的缽,不應該做過大的一口,應該做適中的一口,不應該在沒有取來的一口上張開嘴,不應該用整個手掌裝滿嘴裡,不應該用嘴說話,不應該拋擲食物,不應該挑選食物,不應該搖動手,不應該發出"嘶嘶"的聲音,不應該發出"咂咂"的聲音,不應該舔手,不應該舔缽,不應該舔嘴唇。 不應該用沾有食物的手接水杯,在所有人都吃完之前,長老也不應該接水洗手。如果有人說"尊者,請洗缽和手",或比丘說"你們拿水吧",那就可以。當有水供應時,應該用雙手接過缽和水,傾斜著洗缽,不發出水聲,也不擦洗。如果有人接水,應該傾斜著向接水的人澆水,不要讓接水的人濺到自己或周圍的比丘,也不要讓袈裟被濺到水。如果沒有人接水,應該傾斜著在地上澆水,不要讓周圍的比丘被濺到,也不要讓袈裟被濺到,不應該在家中丟棄帶有唾液的洗缽水。 從飯堂離開時,年輕的比丘應該先離開,然後是長老。因為在擁擠的房間里,長老沒有離開的空間,所以要這樣做。這樣離開時,年輕的比丘站在門口,等長老離開,然後按順序離開。如果長老在前面坐著,年輕人在屋裡,應該從長老的座位開始,按順序離開,不要與人身體接觸,保持適當的距離離開。 根據"我允許,比丘們,長老比丘在飯堂中讚歎"的說法,應該由長老比丘在飯堂中讚歎,不應該其他人獨自去。
『『Anujānāmi, bhikkhave, bhattagge catūhi pañcahi therānutherehi bhikkhūhi āgametu』』nti (cūḷava. 362) vacanato saṅghattherena anumodanatthāya nisinne heṭṭhā paṭipāṭiyā catūhi nisīditabbaṃ, anuthere nisinne mahātherena ca heṭṭhā ca tīhi nisīditabbaṃ, pañcame nisinne upari catūhi nisīditabbaṃ, saṅghattherena heṭṭhā daharabhikkhusmiṃ ajjhiṭṭhepi saṅghattherato paṭṭhāya catūhi nisīditabbameva. Sace pana anumodako bhikkhu 『『gacchatha, bhante, āgametabbakiccaṃ natthī』』ti vadati, gantuṃ vaṭṭati. Mahātherena 『『gacchāma, āvuso』』ti vutte 『『gacchathā』』ti vadati, evampi vaṭṭati, 『『bahigāme āgamissāmā』』ti ābhogaṃ katvāpi bahigāmaṃ gantvā attano nissitake 『『tumhe tassa āgamanaṃ āgamethā』』ti vatvāpi gantuṃ vaṭṭatiyeva. Sace pana manussā attano rucitena ekena anumodanaṃ kārenti, neva tassa anumodato āpatti, na mahātherassa bhāro hoti. Upanisinnakathāyameva hi manussesu kathāpentesu thero āpucchitabbo. Mahātherena ca anumodanāya ajjhiṭṭhova āgametabboti idamettha lakkhaṇaṃ. 『『Anujānāmi, bhikkhave, sati karaṇīye ānantarikaṃ bhikkhuṃ āpucchitvā gantu』』nti (cūḷava. 362) vacanato pana vaccādipīḷitena anantaraṃ bhikkhuṃ āpucchitvā gantabbanti. Idaṃ bhattaggavattaṃ.
根據"我允許,比丘們,由四五位長老比丘前往飯堂"的說法,應該由長老比丘坐在下面的順序中,四人坐在長老比丘下面;如果坐在長老下面的是次長老,則應該由長老和次長老下面各三人坐;如果坐在第五位,則應該由四人坐在上面。即使長老比丘請年輕比丘前去,也應該從長老比丘開始,由四人坐下。如果負責讚歎的比丘說"尊者們,沒有需要前去的事情",那就可以去。如果長老說"我們去吧,朋友",也可以說"你們去吧"。即使想到"我們將在村外讚歎",也可以去村外,告訴自己的弟子"你們去代我讚歎"。如果居士以自己的意願讓一個人讚嘆,既不會對那個人的讚歎產生過失,也不會成為長老的負擔。因為只要在坐在一起時讓居士說話,就應該請長老讚歎。長老被請讚歎就應該去。 根據"我允許,比丘們,如果有需要做的事,可以先請最近的比丘"的說法,如果被尿意或大便困擾,可以先請最近的比丘後去。這就是飯堂的職責。
189.Piṇḍacārikavatte pana piṇḍacārikena bhikkhunā 『『idāni gāmaṃ pavisissāmī』』ti timaṇḍalaṃ paṭicchādentena parimaṇḍalaṃ nivāsetvā kāyabandhanaṃ bandhitvā saguṇaṃ katvā saṅghāṭiyo pārupitvā gaṇṭhikaṃ paṭimuñcitvā dhovitvā pattaṃ gahetvā sādhukaṃ ataramānena gāmo pavisitabbo. Suppaṭicchannena antaraghare gantabbantiādi sabbaṃ bhattaggavatte vuttanayeneva idhāpi veditabbaṃ.
Nivesanaṃ pavisantena sallakkhetabbaṃ 『『iminā pavisissāmi, iminā nikkhamissāmī』』ti, nātisahasā pavisitabbaṃ, nātidūre nāccāsanne ṭhātabbaṃ, nāticiraṃ ṭhātabbaṃ, nātilahukaṃ nivattitabbaṃ, ṭhitena sallakkhetabbaṃ 『『bhikkhaṃ dātukāmā vā adātukāmā vā』』ti . Sace kammaṃ vā nikkhipati, āsanā vā vuṭṭhāti, kaṭacchuṃ vā parāmasati, bhājanaṃ vā parāmasati, ṭhapeti vā, 『『dātukāmassā』』ti ṭhātabbaṃ. Bhikkhāya dīyamānāya vāmena hatthena saṅghāṭiṃ uccāretvā dakkhiṇena hatthena pattaṃ paṇāmetvā ubhohi hatthehi pattaṃ paṭiggahetvā bhikkhā paṭiggahetabbā, itthī vā hotu puriso vā, bhikkhādānasamaye mukhaṃ na oloketabbaṃ, sallakkhetabbaṃ 『『sūpaṃ dātukāmā vā adātukāmā vā』』ti. Sace kaṭacchuṃ vā parāmasati, bhājanaṃ vā parāmasati, ṭhapeti vā, 『『dātukāmassā』』ti ṭhātabbaṃ. Bhikkhāya dinnāya saṅghāṭiyā pattaṃ paṭicchādetvā sādhukaṃ ataramānena nivattitabbaṃ.
Yo paṭhamaṃ gāmato piṇḍāya paṭikkamati, tena āsanaṃ paññapetabbaṃ, pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipitabbaṃ, avakkārapāti dhovitvā upaṭṭhāpetabbā, pānīyaṃ paribhojanīyaṃ upaṭṭhāpetabbaṃ. Yo pacchā gāmato piṇḍāya paṭikkamati, sace hoti bhuttāvaseso, sace ākaṅkhati, bhuñjitabbaṃ. No ce ākaṅkhati, appaharite vā chaḍḍetabbaṃ, appāṇake vā udake opilāpetabbaṃ, tena āsanaṃ uddharitabbaṃ, pādodakaṃ pādapīṭhaṃ pādakathalikaṃ paṭisāmetabbaṃ, avakkārapāti dhovitvā paṭisāmetabbā, pānīyaṃ paribhojanīyaṃ paṭisāmetabbaṃ, bhattaggaṃ sammajjitabbaṃ. Yo passati pānīyaghaṭaṃ vā paribhojanīyaghaṭaṃ vā vaccaghaṭaṃ vā rittaṃ tucchaṃ, tena upaṭṭhāpetabbaṃ. Sacassa hoti avisayhaṃ, hatthavikārena dutiyaṃ āmantetvā hatthavilaṅghakena upaṭṭhāpetabbaṃ, na ca tappaccayā vācā bhinditabbāti. Idaṃ piṇḍacārikavattaṃ.
關於托缽行的職責,托缽比丘應當說「現在我要進入村莊」,應遮蓋三個部分,穿好內衣,繫好腰帶,整理好衣服,披好上衣,解開腰帶,洗凈后拿著缽,小心翼翼地進入村莊。應以謹慎的方式進入家中,所有關於飯堂的職責均應如此理解。 進入住所時應思考「我將從這裡進入,我將從這裡出去」,不應過於急促地進入,不應站得太遠或太近,不應停留太久,不應輕易離開,站立時應思考「是想要施捨還是不想施捨」。如果放下任何東西,起身離開座位,觸碰食物或器皿,應當保持「想要施捨」的態度。接受施捨時,應用左手舉起上衣,用右手托住缽,雙手接過食物,無論是女性還是男性,在施捨時不應看向對方的臉,應思考「是想要施捨還是不想施捨」。如果觸碰到食物或器皿,應保持「想要施捨」的態度。接受施捨后,應當小心翼翼地轉身離開。 第一個從村莊出發去托缽的人,應在座位上預留位置,準備水、腳踏、腳墊,洗凈后應放置在適當的位置,飲用水應當準備好。最後一個從村莊出發的人,如果有剩餘的食物,如果想要吃,應當吃。如果不想吃,應當將少量的食物丟棄,或將少量的水倒掉,應當收起座位,放置腳踏、腳墊,洗凈後放置,飲用水應當放置好,飯堂應當清理乾淨。若見到飲水器、用餐器具或空的器皿,應當準備好。如果有必要,第二次應以手勢召喚,不應因這而破壞沉默。 這
190.Āraññikavatte āraññikena bhikkhunā kālasseva uṭṭhāya pattaṃ thavikāya pakkhipitvā aṃse laggetvā cīvaraṃ khandhe karitvā upāhanā ārohitvā dārubhaṇḍaṃ mattikābhaṇḍaṃ paṭisāmetvā dvāravātapānaṃ thaketvā vasanaṭṭhānato nikkhamitabbaṃ. 『『Idāni gāmaṃ pavisissāmā』』ti upāhanā omuñcitvā nīcaṃ katvā papphoṭetvā thavikāya pakkhipitvā aṃse laggetvā timaṇḍalaṃ paṭicchādentena parimaṇḍalaṃ nivāsetvā kāyabandhanaṃ bandhitvā saguṇaṃ katvā saṅghāṭiyo pārupitvā gaṇṭhikaṃ paṭimuñcitvā dhovitvā pattaṃ gahetvā sādhukaṃ ataramānena gāmo pavisitabbo. Suppaṭicchannena antaraghare gantabbantiādi sabbaṃ gamanavidhānaṃ idhāpi bhattaggavatte vuttanayeneva veditabbaṃ.
Nivesanaṃ pavisantena sallakkhetabbaṃ 『『iminā pavisissāmi, iminā nikkhamissāmī』』tiādi sabbaṃ bhikkhācāravidhānaṃ piṇḍacārikavatte vuttanayeneva veditabbaṃ. Āraññikena bhikkhunā pānīyaṃ paribhojanīyaṃ upaṭṭhāpetabbaṃ. Sace bhājanāni nappahonti, pānīyameva paribhojanīyampi katvā upaṭṭhāpetabbaṃ. Bhājanaṃ alabhantena veḷunāḷikāyapi upaṭṭhāpetabbaṃ. Tampi alabhantassa yathā samīpe udakaāvāṭo hoti, evaṃ kātabbaṃ. Aggi upaṭṭhāpetabbo, araṇisahitaṃ upaṭṭhāpetabbaṃ, araṇisahite sati aggiṃ akātumpi vaṭṭati. Yathā ca āraññikassa, evaṃ kantārappaṭipannassapi araṇisahitaṃ icchitabbaṃ. Gaṇavāsino pana tena vināpi vaṭṭati. Kattaradaṇḍo upaṭṭhāpetabbo, nakkhattapadāni uggahetabbāni sakalāni vā ekadesāni vā, disākusalena bhavitabbaṃ. Idaṃ āraññikavattaṃ.
在林居的職責中,林居比丘應當早起,將缽放入袋中,掛在肩上,將袈裟披在肩上,穿好鞋子,收拾好木製品和陶製品,關閉門窗,從居住的地方出發。說"現在我要進入村莊"時,脫下鞋子,放下後踩碎,放入袋中,掛在肩上,遮蓋三個部分,穿好內衣,繫好腰帶,整理好衣服,披好上衣,解開腰帶,洗凈后拿著缽,小心翼翼地進入村莊。進入家中的方式應如同在飯堂中所述。 進入住所時應思考"我將從這裡進入,我將從這裡出去"等,所有關於托缽的規範都應如同在托缽行中所述。林居比丘應當準備好飲用水和食物。如果器皿不夠,應將飲用水也作為食物準備。如果找不到器皿,可以用竹筒準備。如果連竹筒也找不到,就應該在附近找到水坑。應該準備好火,準備好火種,有了火種就可以生火。對於林居比丘來說,對於穿越叢林的人來說,都應該準備好火種。但對於住在僧團中的人來說,沒有也可以。應該準備好棍子,學習全部或部分星座,應該精通方位。這就是林居的職責。
191.Senāsanavatte yasmiṃ vihāre viharati, sace so vihāro uklāpo hoti, sace ussahati, sodhetabbo. Vihāraṃ sodhentena paṭhamaṃ pattacīvaraṃ nīharitvā ekamantaṃ nikkhipitabbaṃ, nisīdanapaccattharaṇaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ, bhisibimbohanaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ, mañco nīcaṃ katvā sādhukaṃ apaṭighaṃsantena asaṅghaṭṭentena kavāṭapīṭhaṃ nīharitvā ekamantaṃ nikkhipitabbo, pīṭhaṃ nīcaṃ katvā sādhukaṃ apaṭighaṃsantena asaṅghaṭṭentena kavāṭapīṭhaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ, mañcapaṭipādakā nīharitvā ekamantaṃ nikkhipitabbā, kheḷamallako nīharitvā ekamantaṃ nikkhipitabbo, apassenaphalakaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ, bhūmattharaṇaṃ yathāpaññattaṃ sallakkhetvā nīharitvā ekamantaṃ nikkhipitabbaṃ. Sace vihāre santānakaṃ hoti, ullokā paṭhamaṃ ohāretabbaṃ, ālokasandhikaṇṇabhāgā pamajjitabbā. Sace gerukaparikammakatā bhitti kaṇṇakitā hoti, coḷakaṃ temetvā pīḷetvā pamajjitabbā. Sace kāḷavaṇṇakatā bhūmi kaṇṇakitā hoti, coḷakaṃ temetvā pīḷetvā pamajjitabbā. Sace akatā hoti bhūmi, udakena paripphositvā paripphositvā sammajjitabbā 『『mā vihāro rajena uhaññī』』ti, saṅkāraṃ vicinitvā ekamantaṃ chaḍḍetabbaṃ.
Na bhikkhusāmantā senāsanaṃ papphoṭetabbaṃ, na vihārasāmantā senāsanaṃ papphoṭetabbaṃ, na pānīyasāmantā senāsanaṃ papphoṭetabbaṃ, na paribhojanīyasāmantā senāsanaṃ papphoṭetabbaṃ, na paṭivāte aṅgaṇe senāsanaṃ papphoṭetabbaṃ, adhovāte senāsanaṃ papphoṭetabbaṃ.
Bhūmattharaṇaṃ otāpetvā sodhetvā papphoṭetvā atiharitvā yathāpaññattaṃ paññapetabbaṃ, mañcapaṭipādakā ekamantaṃ otāpetvā pamajjitvā abhiharitvā yathāṭhāne ṭhapetabbā, mañco ekamantaṃ otāpetvā sodhetvā papphoṭetvā nīcaṃ katvā sādhukaṃ apaṭighaṃsantena asaṅghaṭṭentena kavāṭapīṭhaṃ atiharitvā yathāpaññattaṃ paññapetabbo, pīṭhaṃ ekamantaṃ otāpetvā sodhetvā papphoṭetvā nīcaṃ katvā sādhukaṃ apaṭighaṃsantena asaṅghaṭṭentena kavāṭapīṭhaṃ atiharitvā yathāpaññattaṃ paññapetabbaṃ , bhisibimbohanaṃ ekamantaṃ otāpetvā sodhetvā papphoṭetvā atiharitvā yathāpaññattaṃ paññapetabbaṃ, nisīdanapaccattharaṇaṃ otāpetvā papphoṭetvā atiharitvā yathāpaññattaṃ paññapetabbaṃ, kheḷamallako ekamantaṃ otāpetvā pamajjitvā atiharitvā yathāṭhāne ṭhapetabbo, apassenaphalakaṃ ekamantaṃ otāpetvā pamajjitvā yathāṭhāne ṭhapetabbaṃ. Pattacīvaraṃ nikkhipitabbaṃ, pattaṃ nikkhipantena ekena hatthena pattaṃ gahetvā ekena hatthena heṭṭhāmañcaṃ vā heṭṭhāpīṭhaṃ vā parāmasitvā patto nikkhipitabbo, na ca anantarahitāya bhūmiyā patto nikkhipitabbo. Cīvaraṃ nikkhipantena ekena hatthena cīvaraṃ gahetvā ekena hatthena cīvaravaṃsaṃ vā cīvararajjuṃ vā pamajjitvā pārato antaṃ, orato bhogaṃ katvā cīvaraṃ nikkhipitabbaṃ.
Sace puratthimā sarajā vātā vāyanti, puratthimā vātapānā thaketabbā. Sace pacchimā, uttarā, dakkhiṇā sarajā vātā vāyanti, dakkhiṇā vātapānā thaketabbā. Sace sītakālo hoti, divā vātapānā vivaritabbā, rattiṃ thaketabbā. Sace uṇhakālo hoti, divā vātapānā thaketabbā, rattiṃ vivaritabbā.
關於住處的職責,如果所居住的寺院是骯髒的,如果能夠,應該清潔。清潔寺院時,首先應將缽和衣服搬出,放在一邊,將坐墊搬出,放在一邊,將枕頭搬出,放在一邊,將床低下,小心翼翼地不擦傷也不碰撞地搬出床腳,將椅子低下,小心翼翼地不擦傷也不碰撞地搬出椅腳,將床腿搬出,放在一邊,將吐痰的容器搬出,放在一邊,將靠背板搬出,放在一邊,觀察好鋪設在地上的墊子后搬出,放在一邊。 如果寺院裡有蜘蛛網,應該先清除上面的,擦拭光亮處的角落。如果墻壁塗有紅色塗料而變黑,應該用布蘸水擦拭。如果地面塗有黑色而變黑,應該用布蘸水擦拭。如果地面沒有處理,應該用水反覆沖洗,擦拭乾凈,以免寺院被灰塵弄髒。收拾好垃圾,放在一邊。 不應在比丘附近拍打住處,不應在寺院附近拍打住處,不應在水源附近拍打住處,不應在食物儲存處附近拍打住處,不應在背風的院子里拍打住處,應在順風的地方拍打住處。 將地面墊子曬乾后清潔,拍打幹凈,搬回原處鋪好,將床腿曬乾后擦拭乾凈,搬回原處擺放,將床低下,小心翼翼地不擦傷也不碰撞地搬回原處擺放,將椅子低下,小心翼翼地不擦傷也不碰撞地搬回原處擺放,將枕頭曬乾后清潔,拍打幹凈,搬回原處擺放,將坐墊曬乾后拍打幹凈,搬回原處擺放,將吐痰的容器曬乾后擦拭,搬回原處擺放,將靠背板曬乾后擦拭,擺回原處。 放置缽和衣服時,一隻手拿著缽,另一隻手觸碰床下或椅子下放置缽,不應直接放在地面上。放置衣服時,一隻手拿著衣服,另一隻手撫平衣架或衣繩,從遠處到近處放置衣服。 如果東風吹來有塵沙,應該關閉東邊的窗戶。如果西風、北風、南風吹來有塵沙,應該關閉南邊的窗戶。如果是寒冷季節,白天應該打開窗戶,夜間應該關閉。如果是炎熱季節,白天應該關閉窗戶,夜間應該打開。
Sace uklāpaṃ hoti, pariveṇaṃ sammajjitabbaṃ, koṭṭhako sammajjitabbo, upaṭṭhānasālā sammajjitabbā, aggisālā sammajjitabbā, vaccakuṭi sammajjitabbā. Sace pānīyaṃ na hoti, pānīyaṃ upaṭṭhāpetabbaṃ. Sace paribhojanīyaṃ na hoti, paribhojanīyaṃ upaṭṭhāpetabbaṃ. Sace ācamanakumbhiyā udakaṃ na hoti, ācamanakumbhiyā udakaṃ āsiñcitabbaṃ.
Sace vuḍḍhena saddhiṃ ekavihāre viharati, na vuḍḍhaṃ anāpucchā uddeso dātabbo, na paripucchā dātabbā, na sajjhāyo kātabbo, na dhammo bhāsitabbo, na padīpo kātabbo, na padīpo vijjhāpetabbo, na vātapānā vivaritabbā, na vātapānā thaketabbā. Dvāraṃ nāma yasmā mahāvaḷañjaṃ, tasmā tattha āpucchanakiccaṃ natthi, sesāni pana uddesadānādīni āpucchitvāva kātabbāni, devasikampi āpucchituṃ vaṭṭati. Athāpi 『『bhante, āpucchitameva hotū』』ti vutte vuḍḍhataro 『『sādhū』』ti sampaṭicchati, sayameva vā 『『tvaṃ yathāsukhaṃ viharāhī』』ti vadati, evampi vaṭṭati. Sabhāgassa vissāsenapi vaṭṭatiyeva. Sace vuḍḍhena saddhiṃ ekacaṅkame caṅkamati, yena vuḍḍho, tena parivattetabbaṃ, na ca vuḍḍho saṅghāṭikaṇṇena ghaṭṭetabbo. Idaṃ senāsanavattaṃ.
192.Jantāgharavatte yo paṭhamaṃ jantāgharaṃ gacchati, sace chārikā ussannā hoti, chārikā chaḍḍetabbā. Sace uklāpaṃ hoti, jantāgharaṃ sammajjitabbaṃ, paribhaṇḍaṃ sammajjitabbaṃ, pariveṇaṃ sammajjitabbaṃ, koṭṭhako sammajjitabbo, jantāgharasālā sammajjitabbā, cuṇṇaṃ sannetabbaṃ, mattikā temetabbā, udakadoṇiyā udakaṃ āsiñcitabbaṃ. Jantāgharaṃ pavisantena mattikāya mukhaṃ makkhetvā purato ca pacchato ca paṭicchādetvā jantāgharaṃ pavisitabbaṃ, na there bhikkhū anupakhajja nisīditabbaṃ, na navā bhikkhū āsanena paṭibāhitabbā. Sace ussahati, jantāghare therānaṃ bhikkhūnaṃ parikammaṃ kātabbaṃ. Jantāgharā nikkhamantena jantāgharapīṭhaṃ ādāya purato ca pacchato ca paṭicchādetvā jantāgharā nikkhamitabbaṃ. Sace ussahati, udakepi therānaṃ bhikkhūnaṃ parikammaṃ kātabbaṃ, na therānaṃ bhikkhūnaṃ purato nahāyitabbaṃ, na uparito nahāyitabbaṃ, nahātena uttarantena otarantānaṃ maggo dātabbo. Yo pacchā jantāgharā nikkhamati, sace jantāgharaṃ cikkhallaṃ hoti, dhovitabbaṃ, mattikādoṇiṃ dhovitvā jantāgharapīṭhaṃ paṭisāmetvā aggiṃ vijjhāpetvā dvāraṃ thaketvā pakkamitabbaṃ. Idaṃ jantāgharavattaṃ.
如果骯髒,應當清理衛生,清理廚房,清理餐廳,清理火房,清理洗手間。如果沒有飲用水,應當準備飲用水。如果沒有食物,應當準備食物。如果沒有洗手的水,應當準備洗手的水。 如果與長者同住在一個寺院中,不應在未詢問的情況下給長者提供指導,不應進行詳細詢問,不應進行討論,不應講法,不應點燃燈火,不應點燃蠟燭,不應打開窗戶,不應關閉窗戶。因為門是一個大入口,所以在那裡沒有詢問的必要,其他的則應在詢問後進行,甚至連天神的事也應詢問。如果說「尊者,請詢問吧」,長者會接受「很好」,自己也會說「你隨意住吧」,這樣也是可以的。對於長者的信任也是可以的。如果與長者一同散步,應當圍繞長者,不應用衣服碰觸長者的身體。這就是住處的職責。 關於動物舍的職責,第一次進入動物舍時,如果有床單升起,應當丟棄床單。如果骯髒,應當清理動物舍,清理裝置,清理衛生,清理廚房,清理動物舍的房間,清理動物的糞便,清理泥土,清理水桶中的水。進入動物舍時,應當用泥土遮住面前,前後遮住,進入動物舍,不應讓年長的比丘不被照顧而坐著,不應讓年輕的比丘被座位阻擋。如果能夠,年長的比丘的工作應當完成。在離開動物舍時,應當帶走動物舍的座位,遮住前後,離開動物舍。如果能夠,水也應為年長的比丘的工作完成,不應讓年長的比丘在前面洗澡,不應讓年長的比丘在後面洗澡,洗完后應當為他們提供通道。最後離開動物舍的人,如果動物舍很臟,應當清洗,清洗水桶后應放回動物舍的座位,點燃火,關閉門后離開。這就是動物舍的職責。
193.Vaccakuṭivatte yo vaccakuṭiṃ gacchati, bahi ṭhitena ukkāsitabbaṃ, anto nisinnenapi ukkāsitabbaṃ, cīvaravaṃse vā cīvararajjuyā vā cīvaraṃ nikkhipitvā sādhukaṃ ataramānena vaccakuṭi pavisitabbā, nātisahasā pavisitabbā, na ubbhajitvā pavisitabbā, vaccapādukāya ṭhitena ubbhajitabbaṃ, na nitthunantena vacco kātabbo, na dantakaṭṭhaṃ khādantena vacco kātabbo, na bahiddhā vaccadoṇikāya vacco kātabbo, na bahiddhā passāvadoṇikāya passāvo kātabbo, na passāvadoṇikāya kheḷo kātabbo, phālitena vā kharena vā gaṇṭhikena vā kaṇṭakena vā susirena vā pūtinā vā kaṭṭhena na avalekhitabbaṃ, avalekhanakaṭṭhaṃ pana aggahetvā paviṭṭhassa āpatti natthi, na avalekhanakaṭṭhaṃ vaccakūpamhi pātetabbaṃ, vaccapādukāya ṭhitena paṭicchādetabbaṃ, nātisahasā nikkhamitabbaṃ, na ubbhajitvā nikkhamitabbaṃ, ācamanapādukāya ṭhitena ubbhajitabbaṃ, na capucapukārakaṃ ācametabbaṃ, na ācamanasarāvake udakaṃ sesetabbaṃ. Idañca sabbasādhāraṇaṭṭhānaṃ sandhāya vuttaṃ. Tatra hi aññe aññe āgacchanti, tasmā udakaṃ na sesetabbaṃ. Yaṃ pana saṅghikepi vihāre ekadese nibaddhagamanatthāya kataṃ ṭhānaṃ hoti puggalikaṭṭhānaṃ vā, tasmiṃ vaṭṭati. Virecanaṃ pivitvā punappunaṃ pavisantassapi vaṭṭatiyeva. Ācamanapādukāya ṭhitena paṭicchādetabbaṃ.
Sace vaccakuṭi uhatā hoti bahi vaccamakkhitā, udakaṃ āharitvā dhovitabbā. Udakaṃ atthi, bhājanaṃ natthi, asantaṃ nāma hoti. Bhājanaṃ atthi, udakaṃ natthi, etampi asantaṃ . Ubhayasmiṃ asati asantameva, kaṭṭhena vā kenaci vā puñchitvā gantabbaṃ. Sace avalekhanapiṭako pūrito hoti, avalekhanakaṭṭhaṃ chaḍḍetabbaṃ. Sace kacavaraṃ atthi, vaccakuṭi sammajjitabbā, paribhaṇḍaṃ sammajjitabbaṃ, pariveṇaṃ sammajjitabbaṃ, koṭṭhako sammajjitabbo. Sace ācamanakumbhiyā udakaṃ na hoti, ācamanakumbhiyā udakaṃ āsiñcitabbaṃ.
『『Na, bhikkhave, vaccaṃ katvā sati udake nācametabbaṃ, yo nācameyya, āpatti dukkaṭassā』』ti (cūḷava. 373) vacanato udake sati udakakiccaṃ akarontassa āpatti. Sace udakaṃ atthi, paṭicchannaṭṭhānaṃ pana natthi, bhājanena nīharitvā ācamitabbaṃ. Bhājane asati pattena nīharitabbaṃ, pattepi asati asantaṃ nāma hoti. 『『Idaṃ ativivaṭaṃ, purato aññaṃ udakaṃ bhavissatī』』ti gatassa udakaṃ alabhantasseva bhikkhācāravelā hoti, kaṭṭhena vā kenaci vā puñchitvā gantabbaṃ, bhuñjitumpi anumoditumpi vaṭṭati. 『『Na, bhikkhave, vaccakuṭiyā yathāvuḍḍhaṃ vacco kātabbo, yo kareyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, āgatapaṭipāṭiyā vaccaṃ kātu』』nti (cuḷava. 373) vacanato vaccakuṭiṃ pavisantena āgatapaṭipāṭiyā pavisitabbaṃ. Vaccakuṭiyaṃ passāvaṭṭhāne nahānatittheti tīsupi āgatapaṭipāṭiyeva pamāṇaṃ. Idaṃ vaccakuṭivattaṃ.
Iti pāḷimuttakavinayavinicchayasaṅgahe
Upajjhāyādivattavinicchayakathā samattā.
- Catupaccayabhājanīyavinicchayakathā
關於廁所的職責,進入廁所的人應在外面清嗓,即使坐在裡面也應該清嗓,將衣服放在衣架或衣繩上,小心翼翼地進入廁所,不應過於急促地進入,不應彎腰進入,站在便池邊上彎腰進入,不應在裡面大小便,不應在裡面咀嚼牙籤,不應在外面的便池大小便,不應在外面的尿池尿尿,不應在尿池裡吐痰,不應用破裂、粗糙、結節、荊棘或有孔的腐爛的木頭擦拭,但進入后沒有拿擦拭木頭的過失,不應將擦拭木頭丟入便池,站在便池邊上應該遮蓋,不應過於急促地離開,不應彎腰離開,站在洗手池邊上彎腰離開,不應發出"咂咂"的聲音洗手,不應在洗手池裡留下水。這是對所有場所共同適用的。因為那裡其他人也來,所以不應留下水。但如果在僧團寺院的某一處專門設立的地方,或個人的地方,那裡是可以的。即使反覆進入后服用瀉藥,也是可以的。站在洗手池邊上應該遮蓋。 如果廁所被污染在外面,應該用水清洗。有水但沒有容器,這就是沒有。有容器但沒有水,這也是沒有。兩者都沒有,就用木頭或其他東西擦拭後去。如果擦拭的籃子裝滿了,應該丟棄擦拭的木頭。如果有垃圾,應該清理廁所,清理裝置,清理衛生,清理廚房。如果洗手的水缸里沒有水,應該往裡加水。 佛說"比丘們,有水時不應該不洗手,如果不洗手,就犯了輕垢罪。"因此,有水而不洗手的人犯罪。如果有水但沒有遮蔽的地方,應該用容器舀水洗手。沒有容器的話,用缽舀水洗手,連缽也沒有的話,就是沒有了。認為"這裡太暴露了,前面會有別的水"而去尋找水的人,在托缽的時候,可以用木頭或其他東西擦拭後去,也可以吃也可以讚歎。佛說"比丘們,不應該在廁所隨意大小便,如果這樣做,就犯了輕垢罪。我允許,比丘們,按順序進入廁所大小便。"因此,進入廁所時應該按順序進入。在廁所的小便池洗澡,也是按順序進行。這就是關於廁所的職責。 這就是在《律儀抉擇集》中關於師長等的職責的抉擇。 關於四資具分配的抉擇
194.Catupaccayabhājananti cīvarādīnaṃ catunnaṃ paccayānaṃ bhājanaṃ. Tattha cīvarabhājane tāva cīvarapaṭiggāhako veditabbo, cīvaranidahako veditabbo, bhaṇḍāgāriko veditabbo, bhaṇḍāgāraṃ veditabbaṃ, cīvarabhājako veditabbo, cīvarabhājanaṃ veditabbaṃ.
Tattha (mahāva. aṭṭha. 340-342) 『『anujānāmi, bhikkhave, pañcahaṅgehi samannāgataṃ bhikkhuṃ cīvarapaṭiggāhakaṃ sammannituṃ, yo na chandāgatiṃ gaccheyya, na dosāgatiṃ gaccheyya, na mohāgatiṃ gaccheyya, na bhayāgatiṃ gaccheyya, gahitāgahitañca jāneyyā』』ti (mahāva. 342) vacanato imehi pañcahaṅgehi samannāgato cīvarapaṭiggāhako sammannitabbo. Tattha pacchā āgatānampi attano ñātakādīnaṃ paṭhamataraṃ paṭiggaṇhanto vā ekaccasmiṃ pemaṃ dassetvā gaṇhanto vā lobhapakatitāya attano pariṇāmento vā chandāgatiṃ gacchati nāma. Paṭhamataraṃ āgatassapi kodhavasena pacchā gaṇhanto vā duggatamanussesu avamaññaṃ katvā gaṇhanto vā 『『kiṃ vo ghare ṭhapanokāso natthi, tumhākaṃ santakaṃ gahetvā gacchathā』』ti evaṃ saṅghassa lābhantarāyaṃ karonto vā dosāgatiṃ gacchati nāma. Yo pana muṭṭhassati asampajāno, ayaṃ mohāgatiṃ gacchati nāma. Pacchā āgatānampi issarānaṃ bhayena paṭhamataraṃ paṭiggaṇhanto vā 『『cīvarapaṭiggāhakaṭṭhānaṃ nāmetaṃ bhāriya』』nti santasanto vā bhayāgatiṃ gacchati nāma. 『『Mayā idañcidañca gahitaṃ, idañcidañca na gahita』』nti evaṃ jānanto gahitāgahitaṃ jānāti nāma. Tasmā yo chandāgatiādivasena na gacchati, ñātakaaññātakaaḍḍhaduggatesu visesaṃ akatvā āgatapaṭipāṭiyā gaṇhāti, sīlācārapaṭipattiyutto hoti satimā medhāvī bahussuto, sakkoti dāyakānaṃ vissaṭṭhāya vācāya parimaṇḍalehi padabyañjanehi anumodanaṃ karonto pasādaṃ janetuṃ, evarūpo sammannitabbo.
Evañca pana sammannitabbo. Paṭhamaṃ bhikkhu yācitabbo, yācitvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –
『『Suṇātu me, bhante, saṅgho, yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuṃ cīvarapaṭiggāhakaṃ sammanneyya, esā ñatti.
『『Suṇātu me, bhante, saṅgho, saṅgho itthannāmaṃ bhikkhuṃ cīvarapaṭiggāhakaṃ sammannati, yassāyasmato khamati itthannāmassa bhikkhuno cīvarapaṭiggāhakassa sammuti, so tuṇhassa. Yassa nakkhamati, so bhāseyya.
『『Sammato saṅghena itthannāmo bhikkhu cīvarapaṭiggāhako, khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī』』ti (mahāva. 342) –
Iti imāya kammavācāya vā apalokanena vā antovihāre sabbasaṅghamajjhepi khaṇḍasīmāyampi sammannituṃ vaṭṭatiyeva. Evaṃ sammatena ca vihārapaccante vā padhānaghare vā na acchitabbaṃ. Yattha pana āgatāgatā manussā sukhaṃ passanti, tādise dhuravihāraṭṭhāne bījaniṃ passe ṭhapetvā sunivatthena supārutena nisīditabbaṃ.
四資具的分配,即衣服等四種必需品的分配。其中,關於衣服的分配,應當瞭解衣服的接收者、衣服的保管者、倉庫管理員、倉庫、分發衣服的人、分發衣服的容器。 根據"我允許,比丘們,選任具有五種特質的比丘為衣服的接收者,他不應該受慾望、憎恨、愚癡、恐懼的影響,並能辨別已經接受和未接受的"的說法,具有這五種特質的人應當被選任為衣服的接收者。其中,後來到來的人,如果優先接受自己的親屬,或者對某些人表現出偏愛而接受,或者出於貪婪而接受,就是受慾望的影響。如果因憤怒而後來接受某些人,或者輕視貧窮的人而接受,或者做出損害僧團利益的行為而接受,就是受憎恨的影響。如果忘記正念而無知地接受,就是受愚癡的影響。如果因害怕權勢人物而優先接受,或者因擔心"這是衣服接收的地方,很麻煩"而接受,就是受恐懼的影響。"我接受了這個和那個,沒有接受這個和那個",如果能這樣辨別已接受和未接受的,就是能辨別已接受和未接受的。因此,不受慾望等影響,對親屬和非親屬、富人和貧窮者一視同仁地按順序接受,具有戒行、行為端正、正念、智慧、多聞,能以清晰的語言和優美的措辭向施主表達感謝並贏得信任,這樣的人應當被選任。 應當這樣選任:首先應請一位比丘,然後由一位有能力的比丘向僧團宣佈: "尊敬的僧團請聽,如果僧團已準備就緒,請選任某某比丘為衣服的接收者,這是宣佈。 尊敬的僧團請聽,僧團選任某某比丘為衣服的接收者,如果尊敬的僧團同意選任某某比丘為衣服的接收者,保持緘默;如果不同意,請發言。 僧團已選任某某比丘為衣服的接收者,僧團同意,故保持緘默,我們應如此謹記。" 用這樣的羯磨詞或表決的方式,即使在寺院內部、全體僧團中間,或者在分界線內,都可以選任。被選任后,不應該住在寺院的邊緣或靜修房,而應該住在人們來往方便的正殿,在那裡設定簾子,整潔地坐著。
195.Cīvaranidahakopi 『『anujānāmi, bhikkhave, pañcahaṅgehi samannāgataṃ bhikkhuṃ cīvaranidahakaṃ sammannituṃ, yo na chandāgatiṃ gaccheyya, na dosāgatiṃ gaccheyya, na mohāgatiṃ gaccheyya, na bhayāgatiṃ gaccheyya, nihitānihitañca jāneyyā』』ti vacanato pañcaṅgasamannāgato bhikkhu –
『『Suṇātu me, bhante, saṅgho, yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuṃ cīvaranidahakaṃ sammanneyya, esā ñatti.
『『Suṇātu me bhante saṅgho, saṅgho itthannāmaṃ bhikkhuṃ cīvaranidahakaṃ sammannati, yassāyasmato khamati itthannāmassa bhikkhuno cīvaranidahakassa sammuti, so tuṇhassa. Yassa nakkhamati, so bhāseyya.
『『Sammato saṅghena itthannāmo bhikkhu cīvaranidahako, khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī』』ti (mahāva. 342) –
Iti imāya kammavācāya vā apalokanena vā vuttanayeneva sammannitabbo.
196.Bhaṇḍāgārikopi 『『anujānāmi, bhikkhave, pañcahaṅgehi samannāgataṃ bhikkhuṃ bhaṇḍāgārikaṃ sammannituṃ, yo na chandāgatiṃ gaccheyya, na dosāgatiṃ gaccheyya, na mohāgatiṃ gaccheyya, na bhayāgatiṃ gaccheyya, guttāguttañca jāneyyā』』ti (mahāva. 343) vacanato pañcaṅgasamannāgato bhikkhu 『『suṇātu me, bhante, saṅgho, yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuṃ bhaṇḍāgārikaṃ sammanneyyā』』tiādinā (mahāva. 343) nayena kammavācāya vā apalokanena vā sammannitabbo.
Ettha (mahāva. aṭṭha. 343) ca yattha chadanādīsu koci doso natthi, taṃ guttaṃ. Yattha pana chadanatiṇaṃ vā chadaniṭṭhakā vā yattha katthaci patitā, yena ovassati vā, mūsikādīnaṃ vā paveso hoti, bhittiādīsu vā katthaci chiddaṃ hoti, upacikā vā uṭṭhahanti, taṃ sabbaṃ aguttaṃ nāma. Taṃ sallakkhetvā bhaṇḍāgārikena paṭisaṅkharitabbaṃ. Sītasamaye dvārañca vātapānañca supihitaṃ kātabbaṃ. Sītena hi cīvarāni kaṇṇakitāni honti. Uṇhasamaye antarantarā vātappavesanatthaṃ vivaritabbaṃ. Evaṃ karonto hi guttāguttaṃ jānāti nāma.
關於衣服的保管者,佛說"我允許,選任具有五種特質的比丘為衣服的保管者,他不應該受慾望、憎恨、愚癡、恐懼的影響,並能辨別已經保管和未保管的"。具有這五種特質的比丘應當被這樣選任: "尊敬的僧團請聽,如果僧團已準備就緒,請選任某某比丘為衣服的保管者,這是宣佈。 尊敬的僧團請聽,僧團選任某某比丘為衣服的保管者,如果尊敬的僧團同意選任某某比丘為衣服的保管者,保持緘默;如果不同意,請發言。 僧團已選任某某比丘為衣服的保管者,僧團同意,故保持緘默,我們應如此謹記。" 用這樣的羯磨詞或表決的方式進行選任。 關於倉庫管理員,佛說"我允許,選任具有五種特質的比丘為倉庫管理員,他不應該受慾望、憎恨、愚癡、恐懼的影響,並能辨別已經保管和未保管的"。具有這五種特質的比丘應當用"尊敬的僧團請聽,如果僧團已準備就緒,請選任某某比丘為倉庫管理員"等羯磨詞或表決的方式進行選任。 其中,沒有任何缺陷的地方就是保管好的。但有茅草覆蓋或磚塊掉落的地方,或者被雨淋濕,或者老鼠等進入,或者墻壁等有破洞的地方,都是沒有保管好的。倉庫管理員應該檢查這些,並進行修繕。在寒冷季節,門窗應該關閉,因為衣服會受潮。在炎熱季節,應該適當地打開,讓空氣流通。這樣做就是能辨別保管好和沒有保管好的。
- 『『Anujānāmi, bhikkhave, bhaṇḍāgāraṃ sammannituṃ, yaṃ saṅgho ākaṅkhati vihāraṃ vā aḍḍhayogaṃ vā pāsādaṃ vā hammiyaṃ vā guhaṃ vā』』ti (mahāva. 343) vacanato bhaṇḍāgāraṃ sammannitvā ṭhapetabbaṃ. Ettha ca yo ārāmamajjhe ārāmikasāmaṇerādīhi avivitto sabbesaṃ samosaraṇaṭṭhāne vihāro vā aḍḍhayogo vā hoti, so sammannitabbo. Paccantasenāsanaṃ pana na sammannitabbaṃ. Imaṃ pana bhaṇḍāgāraṃ khaṇḍasīmaṃ gantvā khaṇḍasīmāya nisinnehi sammannituṃ na vaṭṭati. Vihāramajjheyeva 『『suṇātu me, bhante, saṅgho, yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ vihāraṃ bhaṇḍāgāraṃ sammanneyyā』』tiādinā (mahāva. 343) nayena kammavācāya vā apalokanena vā sammannitabbaṃ.
Cīvarapaṭiggāhakādīhi pana tīhipi attano vattaṃ jānitabbaṃ. Tattha cīvarapaṭiggāhakena tāva yaṃ yaṃ manussā 『『kālacīvara』』nti vā 『『akālacīvara』』nti vā 『『accekacīvara』』nti vā 『『vassikasāṭika』』nti vā 『『nisīdana』』nti vā 『『paccattharaṇa』』nti vā 『『mukhapuñchanacoḷa』』nti vā denti, taṃ sabbaṃ ekarāsiṃ katvā missetvā na gaṇhitabbaṃ, visuṃ visuṃ katvāva gaṇhitvā cīvaranidahakassa tatheva ācikkhitvā dātabbaṃ. Cīvaranidahakenapi bhaṇḍāgārikassa dadamānena 『『idaṃ kālacīvaraṃ…pe… idaṃ mukhapuñchanacoḷa』』nti ācikkhitvāva dātabbaṃ. Bhaṇḍāgārikenapi tatheva visuṃ visuṃ saññāṇaṃ katvā ṭhapetabbaṃ. Tato saṅghena 『『kālacīvaraṃ āharā』』ti vutte kālacīvarameva dātabbaṃ…pe… 『『mukhapuñchanacoḷaṃ āharā』』ti vutte tadeva dātabbaṃ. Iti bhagavatā cīvarapaṭiggāhako anuññāto, cīvaranidahako anuññāto, bhaṇḍāgāriko anuññāto, bhaṇḍāgāraṃ anuññātaṃ, na bāhulikatāya, na asantuṭṭhitāya, apica kho saṅghānuggahāya. Sace hi āhaṭāhaṭaṃ gahetvā bhikkhū bhājeyyuṃ, neva āhaṭaṃ, na anāhaṭaṃ, na dinnaṃ, na adinnaṃ, na laddhaṃ, na aladdhaṃ jāneyyuṃ, āhaṭāhaṭaṃ therāsane vā dadeyyuṃ, khaṇḍākhaṇḍaṃ vā chinditvā gaṇheyyuṃ, evaṃ sati ayuttaparibhogo ca hoti, na ca sabbesaṃ saṅgaho kato hoti. Bhaṇḍāgāre pana cīvaraṃ ṭhapetvā ussannakāle ekekassa bhikkhuno ticīvaraṃ vā dve dve vā ekekaṃ vā cīvaraṃ dassanti, laddhāladdhaṃ jānissanti, aladdhabhāvaṃ ñatvā saṅgahaṃ kātuṃ maññissantīti.
"我允許,比丘們,選任倉庫管理員,如果僧團希望在寺院、半樓、堂屋或山洞中"。根據這句話,應當選任倉庫管理員並設立倉庫。在這裡,如果是在園中未被園中小僧等分開,而是與所有人共同聚集的地方,則應當被選任。但偏遠的居所不應被選任。這個倉庫不應在分界線內,而應在寺院中,以"尊敬的僧團請聽,如果僧團已準備就緒,請選任某某寺院為倉庫"等方式進行選任。 關於衣服的接收者等,應當知曉他們的職責。在這裡,衣服的接收者無論是人們所稱的"時衣"、"非時衣"、"整齊衣"、"雨衣"、"坐墊"、"鋪蓋"、"面巾"等,所有這些都應彙總為一類,而不應分別計算,應當分別告知衣服的保管者。衣服的保管者也應如是,將倉庫管理員所給的衣物逐一告知。然後,當僧團說"請取來時衣"時,應當只給時衣……當說"請取來面巾"時,應當只給面巾。這樣,如佛所允許的,衣服的接收者被允許、衣服的保管者被允許、倉庫管理員被允許、倉庫被允許,這不是因為數量多,也不是因為不滿足,而是爲了支援僧團。如果確實有人拿到衣物,就不能說是"已拿"、"未拿"、"已給"、"未給"、"已得到"、"未得到",也不能說是"已拿"而在長老座上給出,或是將衣物切成小塊而拿走。這樣就會造成不當的使用,而且不會形成對所有人的集合。在倉庫中,放置衣物時,在需要時應分別給予每位比丘三件或兩件衣物,並知曉已得與未得,並在知道未得的情況下,想要形成集合。
198.Cīvarabhājakovi 『『anujānāmi, bhikkhave, pañcahaṅgehi samannāgataṃ bhikkhuṃ cīvarabhājakaṃ sammannituṃ, yo na chandāgatiṃ gaccheyya, na dosāgatiṃ gaccheyya, na mohāgatiṃ gaccheyya, na bhayāgatiṃ gaccheyya, bhājitābhājitañca jāneyyā』』ti (mahāva. 343) vacanato pañcahaṅgehi samannāgatoyeva 『『suṇātu me, bhante, saṅgho, yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuṃ cīvarabhājakaṃ sammanneyyā』』ti(mahāva. 343) ādinā nayena kammavācāya vā apalokanena vā sammannitvā ṭhapetabbo.
Ettha sabhāgānaṃ bhikkhūnaṃ apāpuṇantampi mahagghacīvaraṃ dento chandāgatiṃ gacchati nāma. Aññesaṃ vuḍḍhatarānaṃ pāpuṇantampi mahagghacīvaraṃ adatvā appagghaṃ dento dosāgatiṃ gacchati nāma. Mohamūḷho cīvaradānavattaṃ ajānanto mohāgatiṃ gacchati nāma. Mukharānaṃ navakānampi bhayena apāpuṇantaṃ eva mahagghaṃ cīvaraṃ dento bhayāgatiṃ gacchati nāma. Yo evaṃ na gacchati, sabbesaṃ tulābhūto pamāṇabhūto majjhatto, so sammannitabbo. Tenapi cīvaraṃ bhājentena paṭhamaṃ 『『idaṃ thūlaṃ, idaṃ saṇhaṃ, idaṃ ghanaṃ, idaṃ tanukaṃ, idaṃ paribhuttaṃ, idaṃ aparibhuttaṃ, idaṃ dīghato ettakaṃ, puthulato ettaka』』nti evaṃ vatthāni vicinitvā 『『idaṃ ettakaṃ agghati, idaṃ ettaka』』nti evaṃ agghaparicchedaṃ katvā sace sabbesaṃ ekekameva dasadasaagghanakaṃ pāpuṇāti, iccetaṃ kusalaṃ. No ce pāpuṇāti, yaṃ nava vā aṭṭha vā agghati, taṃ aññena ekaagghanakena ca dviagghanakena ca saddhiṃ bandhitvā etena upāyena same paṭivīse ṭhapetvā kuso pātetabbo. Sace ekekassa dīyamāne cīvare divaso nappahoti, dasa dasa bhikkhū gaṇetvā dasa dasa cīvarapaṭivīse ekato bandhitvā bhaṇḍikaṃ katvā eko cīvarapaṭivīso ṭhapetabbo . Evaṃ ṭhapitesu cīvarapaṭivīsesu kuso pātetabbo. Tehipi bhikkhūhi puna kusapātaṃ katvā bhājetabbaṃ.
『『Anujānāmi, bhikkhave, sāmaṇerānaṃ upaḍḍhapaṭivīsaṃ dātu』』nti (mahāva. 343) vacanato ye sāmaṇerā attissarā bhikkhusaṅghassa kattabbakammaṃ na karonti, uddesaparipucchāsu yuttā ācariyupajjhāyānaṃyeva vattapaṭivattaṃ karonti, aññesaṃ na karonti, etesaṃyeva upaḍḍhabhāgo dātabbo. Ye pana purebhattañca pacchābhattañca bhikkhusaṅghasseva kattabbakiccaṃ karonti, tesaṃ samako dātabbo. Idañca piṭṭhisamaye uppannena bhaṇḍāgāre ṭhapitena akālacīvareneva kathitaṃ, kālacīvaraṃ pana samakaṃyeva dātabbaṃ. Tatruppādavassāvāsikaṃ sammuñjanībandhanādi saṅghassa phātikammaṃ katvā gahetabbaṃ. Etañhettha sabbesaṃ vattaṃ. Bhaṇḍāgāracīvarepi sace sāmaṇerā āgantvā 『『bhante, mayaṃ yāguṃ pacāma, bhattaṃ pacāma, khajjakaṃ pacāma, appaharitaṃ karoma, dantakaṭṭhaṃ āharāma, raṅgachalliṃ kappiyaṃ katvā dema, kiṃ amhehi na kataṃ nāmā』』ti ukkuṭṭhiṃ karonti, samabhāgova dātabbo. Etaṃyeva virajjhitvā karonti, yesañca karaṇabhāvo na paññāyati, te sandhāya vuttaṃ 『『anujānāmi, bhikkhave, sāmaṇerānaṃ upaḍḍhapaṭivīsaṃ dātu』』nti. Kurundiyaṃ pana 『『sace sāmaṇerā 『kasmā mayaṃ, bhante, saṅghakammaṃ na karoma, karissāmā』ti yācanti, samapaṭivīso dātabbo』』ti vuttaṃ.
"我允許,比丘們,選任具有五種特質的比丘為衣服的分發者,他不應該受慾望、憎恨、愚癡、恐懼的影響,並能辨別已分發和未分發的"。根據這句話,應當選任具有這五種特質的比丘為衣服的分發者。 在這裡,即使是給沒有得到的比丘提供貴重衣物,也會受到慾望的影響。對於其他年長者,如果不提供貴重衣物而提供便宜的,則會受到憎恨的影響。若因無知而不明白衣物的分發,則會受到愚癡的影響。若因害怕他人而不提供貴重衣物,則會受到恐懼的影響。若不受這些影響,而是對所有人一視同仁,則應當被選任。因此,衣物分發者首先應當說"這是粗的,這是細的,這是厚的,這是薄的,這是已用的,這是未用的,這是長的,這是短的",這樣對衣物進行分類,並說"這個值多少,那個值多少",這樣進行價值的劃分。如果每個比丘都能單獨得到十到十六件衣物,這就是好的。如果沒有得到,而是用一個貴重的物品與另一個貴重的物品進行交換,應當用這種方式進行分發。如果在每個比丘面前分發衣物時沒有合適的時間,則應將十個比丘聚在一起,將十件衣物放在一起,形成一個集合。這樣分發的衣物也應當是好的。然後,這些比丘應當再次進行良好的分發。 "我允許,比丘們,給小沙彌們分發半份的衣物"。因此,那些不執行比丘僧團應做的職責的小沙彌們,在詢問時應當只聽從老師和上師的指示,而不應聽從他人。對於這些小沙彌們,應當分發半份的衣物。而那些在早晚飯時執行比丘僧團應做的職責的人,應當獲得同樣的分發。這裡提到的在倉庫中放置的非時衣物,應當同樣進行分發。對於那些因天氣變化而需要的物品,應當提供給僧團。對於倉庫中的衣物,如果小沙彌們來到說"尊敬的比丘,我們要煮粥,要煮飯,要製作小吃,要做牙刷,要準備彩布,要給我們,難道我們沒有做嗎?",應當以相同的方式進行分發。對於那些不應做的事情,如不明確的行為,應當說"我允許,比丘們,給小沙彌們分發半份的衣物"。在Kurundiya中,若小沙彌們請求"尊敬的比丘,我們為什麼不執行僧團的工作,我們會去做的",應當以相同的方式進行分發。
Sace koci bhikkhu sakaṃ bhāgaṃ gahetvā satthaṃ labhitvā nadiṃ vā kantāraṃ vā uttaritvā disāpakkamitukāmo hoti, tassa 『『anujānāmi, bhikkhave, uttarantassa sakaṃ bhāgaṃ dātu』』nti (mahāva. 343) vacanato cīvaresu bhaṇḍāgārato bahi nīhaṭesu ghaṇṭiṃ paharitvā bhikkhusaṅghe sannipatite cīvarabhājakena 『『imassa bhikkhuno koṭṭhāsena ettakena bhavitabba』』nti takketvā nayaggāhena samabhāgena cīvaraṃ dātabbaṃ. Tulāya tulitamiva hi samasamaṃ dātuṃ na sakkā, tasmā ūnaṃ vā hotu adhikaṃ vā, evaṃ takkena nayena dinnaṃ sudinnaṃ. Neva ūnakaṃ puna dātabbaṃ, nātirittaṃ paṭiggaṇhitabbaṃ. Sace dasa bhikkhū honti, sāṭakāpi daseva, tesu eko dvādasa agghati, sesā dasagghanakā. Sabbesu dasagghanakavasena kuse pātite yassa bhikkhuno dvādasagghanako kuso pātito, tena yattakaṃ tasmiṃ paṭivīse adhikaṃ, tattakaṃ agghanakaṃ yaṃ kiñci attano santakaṃ kappiyabhaṇḍaṃ datvā so atirekabhāgo gahetabbo. Sace sabbesaṃ pañca pañca vatthāni pattāni, sesānipi atthi, ekekaṃ pana na pāpuṇāti, chinditvā dātabbāni.
Chindantena ca aḍḍhamaṇḍalādīnaṃ vā upāhanatthavikādīnaṃ vā pahonakāni khaṇḍāni katvā dātabbāni. Heṭṭhimaparicchedena caturaṅgulavitthārampi anuvātappahonakāyāmaṃ khaṇḍaṃ katvā dātuṃ vaṭṭati, aparibhogaṃ pana na kātabbaṃ. Sacepi ekassa bhikkhuno koṭṭhāse ekaṃ vā dve vā vatthāni nappahonti, tattha aññaṃ sāmaṇakaṃ parikkhāraṃ ṭhapetvā yo tena tussati, tassa taṃ bhāgaṃ katvā pacchā kusapāto kātabbo. Sace dasa dasa bhikkhū gaṇetvā vaggaṃ karontānaṃ eko vaggo na pūrati, aṭṭha vā nava vā honti, tesaṃ aṭṭha vā nava vā koṭṭhāsā 『『tumhe ime gahetvā visuṃ bhājethā』』ti dātabbā. Evaṃ datvā pacchā kusapāto kātabbo.
如果某位比丘拿了自己的份額,獲得了刀具,想渡過河流或叢林,根據"我允許,比丘們,給渡過河流的人他的份額"的說法,應當由衣服的分發者在從倉庫中取出的衣服外敲響鐘鼓,召集比丘僧團,估算這位比丘應得的份額,以公平的方式給予衣服。因為無法用秤稱量來完全平等地分配,所以少一點或多一點都可以,通過這樣的方式給予,就是很好的分配。既不應再給少的,也不應收回多的。如果有10位比丘,袈裟也應該10件,其中一件價值12,其餘9件價值10,在所有人中按10的標準抽籤后,抽到12的那位比丘,應當用自己的任何合適的物品補足那多出的部分。 如果每個人都得到5件衣物,但還有剩餘,應當切割後分發。切割時,可以切成適合做鞋子或袋子等的碎片。可以切成長四指寬的碎片,但不應該用於其他用途。如果某位比丘的份額中缺少一兩件衣物,可以放入其他適當的物品,使其滿意,然後再進行抽籤分發。如果分成10個小組,其中一組不足,只有8或9人,應當將那8或9份單獨給他們,讓他們自行分發。這樣分發后,再進行抽籤。
- Idāni 『『aṭṭhimā, bhikkhave, mātikā cīvarassa uppādāya, sīmāya deti, katikāya deti, bhikkhāpaññattiyā deti, saṅghassa deti, ubhatosaṅghassa deti, vassaṃvuṭṭhasaṅghassa deti, ādissa deti, puggalassa detī』』ti (mahāva. 379) cīvarānaṃ paṭilābhakhettadassanatthaṃ yā tā aṭṭha mātikā vuttā, tāsaṃ vasena vinicchayo veditabbo.
Tattha 『『sīmāya dammī』』ti evaṃ sīmaṃ parāmasitvā dento sīmāya deti nāma. Evaṃ sīmāya dinnaṃ yāvatikā bhikkhū antosīmāgatā, tehi bhājetabbaṃ. Sīmā ca nāmesā khaṇḍasīmā upacārasīmā samānasaṃvāsasīmā avippavāsasīmā lābhasīmā gāmasīmā nigamasīmā nagarasīmā abbhantarasīmā udakukkhepasīmā janapadasīmā raṭṭhasīmā rajjasīmā dīpasīmā cakkavāḷasīmāti pannarasavidhā hoti. Tattha khaṇḍasīmā sīmākathāyaṃ vuttāva. Upacārasīmā nāma parikkhittassa vihārassa parikkhepena, aparikkhittassa parikkhepārahaṭṭhānena paricchinnā hoti. Apica bhikkhūnaṃ dhuvasannipātaṭṭhānato pariyante ṭhitabhojanasālato vā nibaddhavasanaāvāsato vā thāmamajjhimassa purisassa dvinnaṃ leḍḍupātānaṃ anto upacārasīmāti veditabbā. Sā pana āvāsesu vaḍḍhantesu vaḍḍhati, parihāyantesu parihāyati. Mahāpaccariyaṃ pana 『『bhikkhūsupi vaḍḍhantesu vaḍḍhatī』』ti vuttaṃ. Tasmā sace vihāre sannipatitabhikkhūhi saddhiṃ ekābaddhā hutvā yojanasatampi pūretvā nisīdanti, yojanasatampi upacārasīmāva hoti, sabbesaṃ lābho pāpuṇāti. Samānasaṃvāsaavippavāsasīmādvayampi vuttameva. Lābhasīmā nāma neva sammāsambuddhena anuññātā, na dhammasaṅgāhakattherehi ṭhapitā, apica kho rājarājamahāmattā vihāraṃ kāretvā gāvutaṃ vā aḍḍhayojanaṃ vā yojanaṃ vā samantato paricchinditvā 『『ayaṃ amhākaṃ vihārassa lābhasīmā』』ti nāmalikhitake thambhe nikhaṇitvā 『『yaṃ etthantare uppajjati, sabbaṃ amhākaṃ vihārassa demā』』ti sīmā ṭhapenti, ayaṃ lābhasīmā nāma. Gāmanigamanagaraabbhantaraudakukkhepasīmāpi vuttā eva.
Janapadasīmā nāma kāsikosalaraṭṭhādīnaṃ anto bahū janapadā honti, tattha ekeko janapadaparicchedo janapadasīmā. Raṭṭhasīmā nāma kāsikosalādiraṭṭhaparicchedo. Rajjasīmā nāma 『『coḷabhogo keraḷabhogo』』ti evaṃ ekekassa rañño āṇāpavattiṭṭhānaṃ. Dīpasīmā nāma samuddantena paricchinnamahādīpā ca antaradīpā ca. Cakkavāḷasīmā cakkavāḷapabbateneva paricchinnā. Evametāsu sīmāsu khaṇḍasīmāya kenaci kammena sannipatitaṃ saṅghaṃ disvā 『『ettheva sīmāya saṅghassa demī』』ti vutte yāvatikā bhikkhū antokhaṇḍasīmāgatā, tehi bhājetabbaṃ. Tesaṃyeva hi taṃ pāpuṇāti, aññesaṃ sīmantarikāya vā upacārasīmāya vā ṭhitānampi na pāpuṇāti. Khaṇḍasīmāya ṭhite pana rukkhe vā pabbate vā ṭhitassa heṭṭhā vā pathavīvemajjhagatassa pāpuṇātiyeva. 『『Imissā upacārasīmāya saṅghassa dammī』』ti dinnaṃ pana khaṇḍasīmāsīmantarikāsu ṭhitānampi pāpuṇāti. 『『Samānasaṃvāsasīmāya dammī』』ti dinnaṃ pana khaṇḍasīmāsīmantarikāsu ṭhitānaṃ na pāpuṇāti. Avippavāsasīmālābhasīmāsu dinnaṃ tāsu sīmāsu antogatānaṃ pāpuṇāti. Gāmasīmādīsu dinnaṃ tāsaṃ sīmānaṃ abbhantare baddhasīmāya ṭhitānampi pāpuṇāti. Abbhantarasīmāudakukkhepasīmāsu dinnaṃ tattha antogatānaṃyeva pāpuṇāti. Janapadaraṭṭharajjadīpacakkavāḷasīmāsupi gāmasīmādīsu vuttasadisoyeva vinicchayo.
現在"比丘們,這是關於衣物的八項規則,它們規定了界限、分配、施食、給僧團、給兩方僧團、給雨季聚集的僧團、給特定的、給個人的"。爲了解釋衣物的獲得範圍,應當理解這八項規則的內容。 在這裡,如果說"我將以界限來分配",就是在設定界限的基礎上進行分配。這樣,在界限內給予的衣物,應當由進入界限的比丘們來分享。界限的名稱包括:碎片界限、臨近界限、共同居住界限、不離開界限、利益界限、村界、鎮界、城界、內部界限、水界、國家界、王國界、島嶼界、輪迴界,共十五種。這裡的碎片界限是指在界限的討論中提到的。臨近界限是指在特定寺院內的界限,而不包括未被限制的部分。也應當理解,由於比丘們的穩定聚集,在餐廳內或住宿處的界限,是指在兩個人的同一位置內的臨近界限。它隨著房屋的增加而增加,隨著房屋的減少而減少。在《大法典》中也提到"比丘們的聚集也會隨著房屋的增加而增加"。因此,如果在寺院中聚集的比丘們,連同其他人一起,坐在一百由連成一體的地方,那麼這也算作一百的臨近界限,所有人都能獲得利益。 共同居住界限和不離開界限的內容已提到。利益界限並不是由正覺者所允許的,也不是由法的集持長老所規定的,而是由國王、大臣們在寺院周圍,或在村莊、半個里程或整整一里內,設定的界限,並在標記上寫下"這是我們的寺院的利益界限",並在土裡挖掘出"無論在此發生什麼,我們都將給予寺院"的界限。這個就是利益界限。村界、鎮界、城內部界限和水界也同樣如此。 國家界是指在Kāsī、Kosala等地區的國家界限。在王國界內是指"Chola、Kerala"等國王的命令所執行的地方。島嶼界限是指被海洋所環繞的主要島嶼和中間島嶼。輪迴界限是由輪迴山脈所界定的。這樣,在這些界限中,如果有人看到聚集在碎片界限內的僧團,並說"我將給予在此界限內的僧團",那麼在那裡的比丘們應當分享。因為他們正好在那兒,而其他人則不會獲得。若在碎片界限內的樹木或山上,也能獲得。若說"我將給予在此臨近界限內的僧團",則在碎片界限內的比丘們也能獲得。若說"我將給予在共同居住界限內的僧團",則在碎片界限內的比丘們無法獲得。給予不離開界限和利益界限的比丘們,也能夠在這些界限內獲得。對於村界等界限的給予,也能夠在這些界限內的比丘們獲得。對於內部界限和水界限的給予,也只能在這些界限內的比丘們獲得。至於國家、地區、王國、島嶼、輪迴界限等,與村界等的解釋相同。
Sace pana jambudīpe ṭhito 『『tambavaṇṇidīpe saṅghassa dammī』』ti vadati, tambapaṇṇidīpato ekopi āgantvā sabbesaṃ gaṇhituṃ labhati. Sacepi tatreva eko sabhāgabhikkhu sabhāgānaṃ bhāgaṃ gaṇhāti, na vāretabbo. Evaṃ tāva yo sīmaṃ parāmasitvā deti, tassa dāne vinicchayo veditabbo. Yo pana 『『asukasīmāya』』nti vattuṃ na jānāti, kevalaṃ 『『sīmā』』ti vacanamattameva jānanto vihāraṃ āgantvā 『『sīmāya dammī』』ti vā 『『sīmaṭṭhakasaṅghassa dammī』』ti vā bhaṇati, so pucchitabbo 『『sīmā nāma bahuvidhā, katarasīmaṃ sandhāya bhaṇasī』』ti. Sace vadati 『『ahaṃ 『asukasīmā』ti na jānāmi, sīmaṭṭhakasaṅgho bhājetvā gaṇhatū』』ti, katarasīmāya bhājetabbaṃ? Mahāsīvatthero kirāha 『『avippavāsasīmāyā』』ti. Tato naṃ āhaṃsu 『『avippavāsasīmā nāma tiyojanāpi hoti, evaṃ sante tiyojane ṭhitā lābhaṃ gaṇhissanti, tiyojane ṭhatvā āgantukavattaṃ pūretvā ārāmaṃ pavisitabbaṃ bhavissati, gamiko tiyojanaṃ gantvā senāsanaṃ āpucchissati, nissayappaṭipannassa tiyojanātikkame nissayo paṭippassambhissati, pārivāsikena tiyojanaṃ atikkamitvā aruṇaṃ uṭṭhapetabbaṃ bhavissati, bhikkhuniyā tiyojane ṭhatvā ārāmappavesanaṃ āpucchitabbaṃ bhavissati, sabbampetaṃ upacārasīmāparicchedavaseneva kātuṃ vaṭṭati, tasmā upacārasīmāya bhājetabba』』nti.
200.Katikāyadetīti ettha pana katikā nāma samānalābhakatikā. Tatrevaṃ katikā kātabbā, ekasmiṃ vihāre sannipatitehi bhikkhūhi yaṃ vihāraṃ saṅgaṇhitukāmā samānalābhaṃ kātuṃ icchanti , tassa nāmaṃ gahetvā 『『asuko nāma vihāro porāṇako』』ti vā 『『buddhādhivuttho』』ti vā 『『appalābho』』ti vā ya kiñci kāraṇaṃ vatvā 『『taṃ vihāraṃ iminā vihārena saddhiṃ ekalābhaṃ kātuṃ saṅghassa ruccatī』』ti tikkhattuṃ sāvetabbaṃ. Ettāvatā tasmiṃ vihāre nisinnopi idha nisinnova hoti. Tasmiṃ vihārepi saṅghena evameva kātabbaṃ. Ettāvatā idha nisinnopi tasmiṃ nisinnova hoti. Ekasmiṃ vihāre lābhe bhājiyamāne itarasmiṃ ṭhitassa bhāgaṃ gahetuṃ vaṭṭati. Evaṃ ekena vihārena saddhiṃ bahūpi āvāsā ekalābhā kātabbā. Evañca kate ekasmiṃ āvāse dinne sabbattha dinnaṃ hoti.
"分配"是指平等分享利益的協議。應當這樣制定協議:在一座寺院中聚集的比丘們,如果他們想要將某座寺院與另一座寺院合併分享利益,就應該取得那座寺院的名稱,說"某某寺院是古老的"或"有佛住過"或"利益少"等任何理由,然後三次宣佈"僧團同意將這座寺院與另一座寺院合併分享利益"。通過這樣做,即使坐在這座寺院中,也算是坐在那座寺院中。在那座寺院中,也應該由僧團以同樣的方式進行。通過這樣做,即使坐在這裡,也算是坐在那裡。在一座寺院中分配利益時,其他寺院中的人也有權獲得份額。這樣,可以將多座寺院合併分享利益。這樣做后,在一座寺院中給予的,在其他地方也算是給予了
201.Bhikkhāpaññatti nāma attano pariccāgapaññāpanaṭṭhānaṃ, yattha saṅghassa dhuvakārā karīyanti. Ettha ca yasmiṃ vihāre imassa cīvaradāyakassa santakaṃ saṅghassa pākavaṭṭaṃ vā vattati, yasmiṃ vihāre bhikkhū attano bhāraṃ katvā sadā gehe bhojeti, yattha vā tena āvāso kārito, salākabhattādīni vā nibaddhāni, ime dhuvakārā nāma. Yena pana sakalopi vihāro patiṭṭhāpito, tattha vattabbameva natthi, tasmā sace so 『『yattha mayhaṃ dhuvakārā karīyanti, tattha dammī』』ti vā 『『tattha dethā』』ti vā bhaṇati, bahūsu cepi ṭhānesu dhuvakārā honti, sabbattha dinnameva hoti. Sace pana ekasmiṃ vihāre bhikkhū bahutarā honti, tehi vattabbaṃ 『『tumhākaṃ dhuvakāre ekattha bhikkhū bahū, ekattha appakā』』ti. Sace 『『bhikkhugaṇanāya gaṇhathā』』ti bhaṇati, tathā bhājetvā gaṇhituṃ vaṭṭati. Ettha ca vatthabhesajjādi appakampi sukhena bhājīyati. Yadi pana mañco vā pīṭhaṃ vā ekameva hoti, taṃ pucchitvā yassa vihārassa, ekavihārepi vā yassa senāsanassa so vicāreti, tattha dātabbaṃ. Sacepi 『『asukabhikkhu gaṇhatū』』ti vadati, vaṭṭati. Atha 『『mayhaṃ dhuvakāre dethā』』ti vatvā avicāretvā gacchati, saṅghassapi vicāretuṃ vaṭṭati. Evaṃ pana vicāretabbaṃ, 『『saṅghattherassa vasanaṭṭhāne dethā』』ti vattabbaṃ. Sace tattha senāsanaṃ paripuṇṇaṃ hoti, yattha nappahoti, tattha dātabbaṃ. Sace eko bhikkhu 『『mayhaṃ vasanaṭṭhāne senāsanaparibhogabhaṇḍaṃ natthī』』ti vadati, tattha dātabbaṃ.
"施食"是指指定自己的供養處所,在那裡為僧團進行經常性的供養。在這裡,哪個寺院有這位施衣者的常規供養,或者哪個寺院的比丘們一直在家中供養,或者由他建造的寺院,或者有固定的齋食等,這些就是所謂的"經常性供養"。但是如果整個寺院都是由他建立的,那裡就沒有什麼需要說的,所以如果他說"我要在哪裡有我的經常性供養的地方施捨"或"請在那裡施捨",即使在多處有經常性供養,也都算是給予了。如果在一個寺院中的比丘人數較多,他們應該說"你們的經常性供養處有比丘多的,有比丘少的"。如果他說"請按比丘人數分配",那麼也可以這樣分配。在這裡,即使是少量的衣物或藥品,也可以很容易地分配。如果只有一張床或椅子,應當詢問是屬於哪個寺院的,或者在一個寺院中的哪個住所,然後在那裡給予。即使他說"讓某某比丘拿走",也可以。但是如果他說"請給我的經常性供養處",而不指定,那麼僧團也可以自行決定。應當這樣決定:"給予長老所居住的地方"。如果那裡的住所已滿,就給予其他沒有的地方。如果有一位比丘說"我的住所沒有生活用品",那裡就應該給予。
202.Saṅghassa detīti ettha pana sace vihāraṃ pavisitvā 『『imāni cīvarāni saṅghassa dammī』』ti deti, upacārasīmāya ṭhitena saṅghena ghaṇṭiṃ paharitvā kālaṃ ghosetvā bhājetabbāni, sīmaṭṭhakassa asampattassapi bhāgaṃ gaṇhanto na vāretabbo. Vihāro mahā hoti, therāsanato paṭṭhāya vatthesu dīyamānesu alasajātikā mahātherā pacchā āgacchanti, 『『bhante, vīsativassānaṃ dīyati, tumhākaṃ ṭhitikā atikkantā』』ti na vattabbā, ṭhitikaṃ ṭhapetvā tesaṃ datvā pacchā ṭhitibhāya dātabbaṃ. 『『Asukavihāre kira bahu cīvaraṃ uppanna』』nti sutvā yojanantarikavihāratopi bhikkhū āgacchanti, sampattasampattānaṃ ṭhitaṭṭhānato paṭṭhāya dātabbaṃ, asampattānampi upacārasīmaṃ paviṭṭhānaṃ antevāsikādīsu gaṇhantesu dātabbameva. 『『Bahiupacārasīmāya ṭhitānaṃ dethā』』ti vadanti, na dātabbaṃ. Sace pana upacārasīmaṃ okkantehi ekābaddhā hutvā attano vihāradvāre vā antovihāreyeva vā honti, parisavasena vaḍḍhitā nāma sīmā hoti, tasmā dātabbaṃ. Saṅghanavakassa dinnepi pacchā āgatānaṃ dātabbameva. Dutiyabhāge pana therāsanaṃ āruḷhe āgatānaṃ paṭhamabhāgo na pāpuṇāti, dutiyabhāgato vassaggena dātabbaṃ.
Ekasmiṃ vihāre dasa bhikkhū honti, dasa vatthāni 『『saṅghassa demā』』ti denti, pāṭekkaṃ bhājetabbāni. Sace 『『sabbāneva amhākaṃ pāpuṇantī』』ti gahetvā gacchanti, duppāpitāni ceva duggahitāni ca, gatagataṭṭhāne saṅghikāneva honti. Ekaṃ pana uddharitvā 『『idaṃ tumhākaṃ pāpuṇātī』』ti saṅghattherassa pāpetvā 『『sesāni amhākaṃ pāpuṇantī』』ti gahetuṃ vaṭṭati. Ekameva vatthaṃ 『『saṅghassa demā』』ti āharanti, abhājetvāva 『『amhākaṃ pāpuṇātī』』ti gaṇhanti, duppāpitañceva duggahitañca. Satthakena vā haliddiādinā vā lekhaṃ katvā ekakoṭṭhāsaṃ 『『idaṃ ṭhānaṃ tumhākaṃ pāpuṇātī』』ti saṅghattherassa pāpetvā 『『sesaṃ amhākaṃ pāpuṇātī』』ti gahetuṃ vaṭṭati. Yaṃ pana vatthasseva pupphaṃ vā vali vā, tena paricchedaṃ kātuṃ na vaṭṭati. Sace ekaṃ tantaṃ uddharitvā 『『idaṃ ṭhānaṃ tumhākaṃ pāpuṇātī』』ti therassa datvā 『『sesaṃ amhākaṃ pāpuṇātī』』ti gaṇhanti, vaṭṭati. Khaṇḍaṃ khaṇḍaṃ chinditvā bhājiyamānaṃ vaṭṭatiyeva.
"給予僧團"是指如果進入寺院后說"我將把這些衣物施捨給僧團",則應當在臨近界限內的僧團敲響鐘聲並宣佈時間,應當進行分配,而不應阻止在未到達的地方的份額。在寺院較大時,從長老開始,在衣物分配時,懶惰的長老們往往會在之後到來,不應當說"尊者,這已經分配了二十年,你們的份額已經超出",應當在分配時保留他們的份額。聽說"在某寺院有許多衣物產生",即使是遠道而來的比丘們也會前來,應當從他們的到達之處開始進行分配,並且在未到達的地方也應進行分配。如果他們說"請將給臨近界限的",則不應給予。如果臨近界限的比丘們聚集在一起,無論是自己寺院的門口還是內部,若因人群而擴大,那就應當給予。因此,即使施捨給僧團,也應當在之後到來的比丘們中進行分配。 在同一個寺院中有十位比丘,他們各自說"我們將施捨給僧團",則應當分別進行分配。如果他們說"我們所有的都將分配",則可給予那些難以獲得和難以接受的衣物,在他們去往的地方,也應當是僧團的。若提取一件並說"這將歸你們",則應當向長老請求,並說"其餘的將歸我們"。若只取一件衣物並說"我將施捨給僧團",而不進行分配,則應當說"這將歸我們所有"。若用筆或其他工具在一處標記,並說"這地方將歸你們",則應當向長老請求,並說"其餘的將歸我們"。至於衣物的花朵或裝飾,則不應進行分配。如果提取一條線並說"這將歸你們",則應當給予長老,並說"其餘的將歸我們"。將每一塊衣物分開進行分配是可以的。
Ekabhikkhuke vihāre saṅghassa cīvaresu uppannesu sace pubbe vuttanayeneva so bhikkhu 『『sabbāni mayhaṃ pāpuṇantī』』ti gaṇhāti, suggahitāni , ṭhitikā pana na tiṭṭhati. Sace ekekaṃ uddharitvā 『『idaṃ mayhaṃ pāpuṇātī』』ti gaṇhāti, ṭhitikā tiṭṭhati. Tattha aṭṭhitāya ṭhitikāya puna aññasmiṃ cīvare uppanne sace eko bhikkhu āgacchati, majjhe chinditvā dvīhipi gahetabbaṃ. Ṭhitāya ṭhitikāya puna aññasmiṃ cīvare uppanne sace navakataro āgacchati, ṭhitikā heṭṭhā orohati. Sace vuḍḍhataro āgacchati, ṭhitikā uddhaṃ ārohati. Atha añño natthi, puna attano pāpetvā gahetabbaṃ. 『『Saṅghassa demā』』ti vā 『『bhikkhusaṅghassa demā』』ti vā yena kenaci ākārena saṅghaṃ āmasitvā dinnaṃ pana paṃsukūlikānaṃ na vaṭṭati 『『gahapaticīvaraṃ paṭikkhipāmi, paṃsukūlikaṅgaṃ samādiyāmī』』ti vuttattā, na pana akappiyattā. Bhikkhusaṅghena apaloketvā dinnampi na gahetabbaṃ. Yaṃ pana bhikkhu attano santakaṃ deti, taṃ bhikkhudattiyaṃ nāma vaṭṭati, paṃsukūlaṃ pana na hoti. Evaṃ santepi dhutaṅgaṃ na bhijjati. 『『Bhikkhūnaṃ dema, therānaṃ demā』』ti vutte pana paṃsukūlikānampi vaṭṭati, 『『idaṃ vatthaṃ saṅghassa dema, iminā upāhanatthavikapattatthavikaāyogaaṃsabaddhakādīni karontū』』ti dinnampi vaṭṭati. Pattatthavikādīnaṃ atthāya dinnāni bahūnipi honti, cīvaratthāyapi pahonti, tato cīvaraṃ katvā pārupituṃ vaṭṭati. Sace pana saṅgho bhājitātirittāni vatthāni chinditvā upāhanatthavikādīnaṃ atthāya bhājeti, tato gahetuṃ na vaṭṭati. Sāmikehi vicāritameva hi vaṭṭati, na itaraṃ. Paṃsukūlikaṃ 『『saṅghassa dhammakaraṇapaṭādīnaṃ atthāya demā』』ti vuttepi gahetuṃ vaṭṭati, parikkhāro nāma paṃsukūlikānampi icchitabbo. Yaṃ tattha atirekaṃ hoti, taṃ cīvarepi upanetuṃ vaṭṭati. Suttaṃ saṅghassa denti, paṃsukūlikehipi gahetabbaṃ. Ayaṃ tāva vihāraṃ pavisitvā 『『imāni cīvarāni saṅghassa dammī』』ti dinnesu vinicchayo. Sace pana bahiupacārasīmāya addhānamaggappaṭipanne bhikkhū disvā 『『saṅghassa dammī』』ti saṅghattherassa vā saṅghanavakassa vā āroceti, sacepi yojanaṃ pharitvā parisā ṭhitā hoti, ekābaddhā ce, sabbesaṃ pāpuṇāti. Ye pana dvādasahi hatthehi parisaṃ asampattā, tesaṃ na pāpuṇāti.
如果在只有一位比丘的寺院中,衣物產生后,如果按前述方式,該比丘說"所有的都將歸我",那麼雖然接受得好,但份額無法保持。如果他一件一件地提取並說"這將歸我",那麼份額就能保持。在這種情況下,如果份額未保持,而又有新的衣物產生,如果有一位較年輕的比丘來,可以從中分出兩份。如果份額保持,而又有新的衣物產生,如果有一位較年長的比丘來,份額就會往上增加。如果沒有其他人,就可以再次取回自己的份額。 無論以何種方式說"我將施捨給僧團"或"我將施捨給比丘僧團",施捨給行腳僧的是不合適的,因為他們已經說"我拒絕家庭衣服,我要接受行腳僧的衣服"。但不是因為不合適,而是因為他們已經發愿。未經僧團同意而施捨的也不應該接受。但如果比丘自己施捨自己的東西,那就是"比丘所施"的,並不是行腳僧的。即使這樣,也不會違背頭陀行。如果說"我們施捨給比丘們"或"我們施捨給長老們",行腳僧也可以接受。如果說"我們施捨這件衣服給僧團,讓他們用它製作鞋、衣袋、缽袋、肩帶等",即使有很多這樣的東西,也可以用來製作衣服並穿著。如果僧團分配了剩餘的衣物,用來製作鞋、衣袋等,也不應該從中取用,因為只有所有者決定的才可以,其他的不行。如果說"我們施捨給僧團用於製作法衣等",行腳僧也可以接受,因為他們也需要用品。在那裡多餘的,也可以用於製作衣服。他們也可以接受施捨給僧團的線。 這就是在進入寺院后說"我將施捨這些衣物給僧團"的判決。如果在臨近界限外看到正在路上的比丘,並告知長老或新來的比丘說"我將施捨給僧團",即使人群遍佈一里,如果聚集在一起,所有人都能得到。但是對於那些距離十二臂之外
203.Ubhatosaṅghassa detīti ettha 『『ubhatosaṅghassa dammī』』ti vuttepi 『『dvidhā saṅghassa dammī』』ti, 『『dvinnaṃ saṅghānaṃ dammī』』ti, 『『bhikkhusaṅghassa ca bhikkhunīsaṅghassa ca dammī』』ti vuttepi ubhatosaṅghassa dinnameva hoti. Tattha sace bahukāpi bhikkhū honti, ekā bhikkhunī hoti, upaḍḍhaṃ dātabbaṃ, dve bhāge same katvā eko bhāgo dātabboti attho. Sace bahukāpi bhikkhuniyo honti, eko bhikkhu hoti, upaḍḍhaṃ dātabbaṃ. 『『Ubhatosaṅghassa ca tuyhañca dammī』』ti vutte sace dasa dasa bhikkhū ca bhikkhuniyo ca honti, ekavīsati paṭivīse katvā eko puggalassa dātabbo, dasa bhikkhusaṅghassa, dasa bhikkhunīsaṅghassa. Yena puggaliko laddho, so saṅghatopi attano vassaggena gahetuṃ labhati. Kasmā? Ubhatosaṅghaggahaṇena gahitattā. 『『Ubhatosaṅghassa ca cetiyassa ca dammī』』ti vuttepi eseva nayo. Idha pana cetiyassa saṅghato pāpuṇanakoṭṭhāso nāma natthi, ekapuggalassa pattakoṭṭhāsasamova koṭṭhāso hoti. 『『Ubhatosaṅghassa ca tuyhañca cetiyassa cā』』ti vutte pana dvāvīsati koṭṭhāse katvā dasa bhikkhūnaṃ, dasa bhikkhunīnaṃ, eko puggalassa, eko cetiyassa dātabbo. Tattha puggalo saṅghatopi attano vassaggena gahetuṃ labhati, cetiyassa ekoyeva.
『『Bhikkhusaṅghassa ca bhikkhunīnañca dammī』』ti vutte pana na majjhe bhinditvā dātabbaṃ, bhikkhū ca bhikkhuniyo ca gaṇetvā dātabbaṃ. 『『Bhikkhusaṅghassa ca bhikkhunīnañca tuyhañcā』』ti vutte pana puggalo visuṃ na labhati, pāpuṇanaṭṭhānato ekameva labhati. Kasmā? Bhikkhusaṅghaggahaṇena gahitattā. 『『Bhikkhusaṅghassa ca bhikkhunīnañca tuyhañca cetiyassa cā』』ti vuttepi cetiyassa ekapuggalapaṭivīso labbhati, puggalassa visuṃ na labbhati, tasmā ekaṃ cetiyassa datvā avasesaṃ bhikkhū ca bhikkhuniyo ca gaṇetvā bhājetabbaṃ.
『『Bhikkhūnañca bhikkhunīnañca dammī』』ti vuttepi majjhe bhinditvā na dātabbaṃ, puggalagaṇanāya eva vibhajitabbaṃ. 『『Bhikkhūnañca bhikkhunīnañca tuyhañca, bhikkhūnañca bhikkhunīnañca cetiyassa ca, bhikkhūnañca bhikkhunīnañca tuyhañca cetiyassa cā』』ti evaṃ vuttepi cetiyassa ekapaṭivīso labbhati, puggalassa visuṃ natthi, bhikkhū ca bhikkhuniyo ca gaṇetvā eva bhājetabbaṃ. Yathā ca bhikkhusaṅghaṃ ādiṃ katvā nayo nīto, evaṃ bhikkhunīsaṅghaṃ ādiṃ katvāpi netabbo.
『『Bhikkhusaṅghassa ca tuyhañcā』』ti vutte puggalassa visuṃ na labbhati, vassaggeneva gahetabbaṃ. 『『Bhikkhusaṅghassa ca cetiyassa cā』』ti vutte pana cetiyassa visuṃ paṭivīso labbhati. 『『Bhikkhusaṅghassa ca tuyhañca cetiyassa cā』』ti vuttepi cetiyasseva visuṃ labbhati, na puggalassa. 『『Bhikkhūnañca tuyhañcā』』ti vuttepi visuṃ na labbhati, 『『bhikkhūnañca cetiyassa cā』』ti vutte pana cetiyassa labbhati. 『『Bhikkhūnañca tuyhañca cetiyassa cā』』ti vuttepi cetiyasseva visuṃ labbhati, na puggalassa. Bhikkhunīsaṅghaṃ ādiṃ katvāpi evameva yojetabbaṃ.
如果說"我將施捨給兩部僧團",或說"我將施捨給兩個僧團",或說"我將施捨給比丘僧團和比丘尼僧團",這都算是施捨給兩部僧團。在這裡,如果比丘很多而比丘尼只有一位,應當給予一半;如果比丘尼很多而比丘只有一位,也應當給予一半。如果說"我將施捨給兩部僧團和你",如果有10位比丘和10位比丘尼,應當分成21份,其中一份給個人,10份給比丘僧團,10份給比丘尼僧團。個人得到的,也可以憑自己的份額從僧團中取得。為什麼?因為是包括在"兩部僧團"中。如果說"我將施捨給兩部僧團和塔",在這裡塔沒有自己的份額,只有個人的份額一樣。如果說"我將施捨給兩部僧團、你和塔",那就分成22份,10給比丘,10給比丘尼,1給個人,1給塔。在這裡,個人可以憑自己的份額從僧團中取得,而塔只有1份。 如果說"我將施捨給比丘僧團和比丘尼僧團",不應該在中間分開,而是按比丘和比丘尼的人數分配。如果說"我將施捨給比丘僧團、比丘尼僧團和你",個人就不能單獨得到,只能從獲得的地方得到一份。為什麼?因為被包括在"比丘僧團"中。如果說"我將施捨給比丘僧團、比丘尼僧團、你和塔",塔只能得到一個人的份額,個人不能單獨得到,所以應當先給塔一份,然後按比丘和比丘尼的人數分配其餘的。 如果說"我將施捨給比丘們和比丘尼們",不應該在中間分開,而是按人數分配。如果說"我將施捨給比丘們、比丘尼們和你"、"我將施捨給比丘們、比丘尼們和塔"、"我將施捨給比丘們、比丘尼們、你和塔",塔只能得到一個人的份額,個人不能單獨得到,應當按比丘和比丘尼的人數分配。 如果說"我將施捨給比丘僧團和你",個人不能單獨得到,只能憑自己的份額從僧團中取得。如果說"我將施捨給比丘僧團和塔",塔可以單獨得到一份。如果說"我將施捨給比丘僧團、你和塔",塔可以單獨得到一份,個人不能。如果說"我將施捨給比丘們和你"、"我將施捨給比丘們和塔",塔可以單獨得到一份,個人不能。對於比丘尼僧團也應當以同樣的方式處
Pubbe buddhappamukhassa ubhatosaṅghassa dānaṃ denti, bhagavā majjhe nisīdati, dakkhiṇato bhikkhū, vāmato bhikkhuniyo nisīdanti, bhagavā ubhinnaṃ saṅghatthero, tadā bhagavā attanā laddhapaccaye attanāpi paribhuñjati, bhikkhūnampi dāpeti. Etarahi pana paṇḍitamanussā sadhātukaṃ paṭimaṃ vā cetiyaṃ vā ṭhapetvā buddhappamukhassa ubhatosaṅghassa dānaṃ denti, paṭimāya vā cetiyassa vā purato ādhārake pattaṃ ṭhapetvā dakkhiṇodakaṃ datvā 『『buddhānaṃ demā』』ti, tattha paṭhamaṃ khādanīyabhojanīyaṃ denti, vihāraṃ vā āharitvā 『『idaṃ cetiyassa demā』』ti piṇḍapātañca mālāgandhādīni ca denti, tattha kathaṃ paṭipajjitabbanti? Mālāgandhādīni tāva cetiye āropetabbāni, vatthehi paṭākā, telena padīpā kātabbā. Piṇḍapātamadhuphāṇitādīni pana yo nibaddhacetiyajaggako hoti pabbajito vā gahaṭṭho vā, tassa dātabbāni. Nibaddhajaggake asati āhaṭabhattaṃ ṭhapetvā vattaṃ katvā paribhuñjituṃ vaṭṭati, upakaṭṭhe kāle bhuñjitvā pacchāpi vattaṃ kātuṃ vaṭṭatiyeva. Mālāgandhādīsu ca yaṃ kiñci 『『idaṃ haritvā cetiye pūjaṃ karothā』』ti vutte dūrampi haritvā pūjetabbaṃ, 『『bhikkhusaṅghassa harā』』ti vuttepi haritabbaṃ. Sace pana 『『ahaṃ piṇḍāya carāmi, āsanasālāya bhikkhū atthi, te harissantī』』ti vutte 『『bhante, tuyhameva dammī』』ti vadati, bhuñjituṃ vaṭṭati. Atha pana 『『bhikkhusaṅghassa dassāmī』』ti harantassa gacchato antarāva kālo upakaṭṭho hoti, attano pāpetvā bhuñjituṃ vaṭṭati.
以前,人們會向佛陀率領的兩部僧團佈施,佛陀坐在中間,右邊是比丘,左邊是比丘尼,佛陀是兩部僧團的長老,當時佛陀自己也享用所得的供養,並給予比丘們。但現在,有智慧的人們會在安置有舍利的塑像或塔的前面擺放缽盂,澆灑供養水,說"我們供養佛陀",首先在那裡供養可食用和飲用的食物,或者將食物帶到寺院說"這是供養塔的",並供養飯食、花環、香料等。那麼,應當如何處理呢? 首先,花環、香料等應該供養在塔上,用布料製作旗幟,用油點燃燈火。至於飯食、蜂蜜等,應當供養給固定照顧塔的出家人或在家人。如果沒有固定的照顧者,可以將供養的食物放置一邊,然後自己用餐。在合適的時候用餐后,仍然應當完成儀式。對於花環、香料等,如果有人說"拿去供養塔",即使很遠也應該拿去供養;如果有人說"拿給比丘僧團",也應該拿去。但是,如果有人說"我正在托缽,寺院裡有比丘,讓他們拿去吧",如果他說"尊者,我要給你",那麼可以食用。如果正在拿給比丘僧團時,適當的時間到來,可以自己取來食用。
204.Vassaṃvuṭṭhasaṅghassa detīti ettha pana sace vihāraṃ pavisitvā 『『imāni cīvarāni vassaṃvuṭṭhasaṅghassa dammī』』ti deti, yattakā bhikkhū tasmiṃ āvāse vassacchedaṃ akatvā purimavassaṃvuṭṭhā, tehi bhājetabbaṃ, aññesaṃ na pāpuṇāti. Disāpakkantassapi sati gāhake yāva kathinassubbhārā dātabbaṃ. 『『Anatthate pana kathine antohemante evañca vatvā dinnaṃ pacchimavassaṃvuṭṭhānampi pāpuṇātī』』ti lakkhaṇaññū vadanti. Aṭṭhakathāsu panetaṃ na vicāritaṃ. Sace pana bahiupacārasīmāyaṃ ṭhito 『『vassaṃvuṭṭhasaṅghassa dammī』』ti vadati, sampattānaṃ sabbesaṃ pāpuṇāti. Atha 『『asukavihāre vassaṃvuṭṭhasaṅghassā』』ti vadati, tatra vassaṃvuṭṭhānameva yāva kathinassubbhārā pāpuṇāti. Sace pana gimhānaṃ paṭhamadivasato paṭṭhāya evaṃ vadati, tatra sammukhībhūtānaṃ sabbesaṃ pāpuṇāti. Kasmā? Piṭṭhisamaye uppannattā. Antovasseyeva 『『vassaṃ vasantānaṃ dammī』』ti vutte chinnavassā na labhanti, vassaṃ vasantāva labhanti. Cīvaramāse pana 『『vassaṃ vasantānaṃ dammī』』ti vutte pacchimikāya vassūpagatānaṃyeva pāpuṇāti, purimikāya vassūpagatānañca chinnavassānañca na pāpuṇāti.
Cīvaramāsato paṭṭhāya yāva hemantassa pacchimo divaso, tāva 『『vassāvāsikaṃ demā』』ti vutte kathinaṃ atthataṃ vā hotu anatthataṃ vā, atītavassaṃvuṭṭhānameva pāpuṇāti. Gimhānaṃ paṭhamadivasato paṭṭhāya vutte pana mātikā āropetabbā 『『atītapassāvāsassa pañca māsā atikkantā, anāgato cātumāsaccayena bhavissati, kataravassāvāsassa desī』』ti. Sace 『『atītavassaṃvuṭṭhānaṃ dammī』』ti vadati, taṃ antovassaṃvuṭṭhānameva pāpuṇāti, disāpakkantānampi sabhāgā gaṇhituṃ labhanti. Sace 『『anāgate vassāvāsikaṃ dammī』』ti vadati, taṃ ṭhapetvā vassūpanāyikadivase gahetabbaṃ. Atha 『『agutto vihāro, corabhayaṃ atthi, na sakkā ṭhapetuṃ gaṇhitvā vā āhiṇḍitu』』nti vutte 『『sampattānaṃ dammī』』ti vadati, bhājetvā gahetabbaṃ. Sace vadati 『『ito me, bhante, tatiye vasse vassāvāsikaṃ na dinnaṃ, taṃ dammī』』ti, tasmiṃ antovasse vuṭṭhabhikkhūnaṃ pāpuṇāti. Sace te disā pakkantā, añño vissāsiko gaṇhāti, dātabbaṃ. Athekoyeva avasiṭṭho, sesā kālakatā, sabbaṃ ekasseva pāpuṇāti. Sace ekopi natthi, saṅghikaṃ hoti, sammukhībhūtehi bhājetabbaṃ.
如果說"我將施捨給雨季的僧團",在這裡如果進入寺院后說"這些衣物是我施捨給雨季的僧團",那麼在那個地方的比丘們,如果在這個居所中沒有進行雨季的分割,則應當給予那些在前一個雨季中住過的比丘們,而不給其他人。即使在離開時,也應當給予直到最後的供養。在說"我將施捨給雨季的僧團"時,也應當給予那些在雨季中居住的比丘們。若說"我將在某個寺院施捨給雨季的僧團",那麼在那個地方的雨季居住者直到最後的供養都應當得到。如果在夏季的第一天開始這樣說,那麼在前面的人都應當得到。為什麼?因為在雨季的時間已到。若在雨季中說"我將施捨給住在雨季的人",則那些已離開的比丘們不能得到供養,只有住在雨季的人可以得到。 從衣物的月份開始直到冬季的最後一天,如果說"我們將施捨給住在雨季的人",那麼無論是有意義的還是無意義的,都應當給予已過去的雨季的住者。如果從夏季的第一天開始這樣說,則應當附上這樣的條件:"已過去的雨季的五個月已過,將來會有四個月的時間,這是哪個雨季的住者?"如果說"我將施捨給已過去的雨季的住者",那麼只應當給予過去的雨季的住者,並且也可以給予那些離開的比丘們。如果說"我將施捨給未來的雨季的住者",則應當在雨季開始的那一天給予。 如果說"這個寺院沒有保護,有盜賊的威脅,無法照顧",則可以說"我將施捨給在場的人",並給予。在說"尊者,我在第三個雨季沒有施捨給住在雨季的人,我將施捨給他們"時,在這個雨季的比丘們應當得到。如果他們離開,其他有信心的人也應當得到。若只剩下一個人,其他人已去世,則所有的供養都應當歸於他。如果沒有任何人,則應當作為僧團的供養,並給予在場的人。
205.Ādissa detīti ettha pana yāguyā vā bhatte vā khādanīye vā cīvare vā senāsane vā bhesajje vā ādisitvā paricchinditvā dento ādissa deti nāma. Tatrāyaṃ vinicchayo – bhikkhū ajjatanāya vā svātanāya vā yāguyā nimantetvā tesaṃ gharaṃ paviṭṭhānaṃ yāguṃ deti, yāguṃ datvā pītāya yāguyā 『『imāni cīvarāni yehi mayhaṃ yāgu pītā, tesaṃ dammī』』ti deti, yehi nimantitehi yāgu pītā, tesaṃyeva pāpuṇāti. Yehi pana bhikkhācāravattena gharadvārena gacchantehi vā gharaṃ paviṭṭhehi vā yāgu laddhā, yesaṃ vā āsanasālato pattaṃ āharitvā manussehi nītā, yesaṃ vā therehi pesitā, tesaṃ na pāpuṇāti. Sace pana nimantihabhikkhūhi saddhiṃ aññepi bahū āgantvā antogehañca bahigehañca pūretvā nisinnā, dāyako ca evaṃ vadati 『『nimantitā vā hontu animantitā vā, yesaṃ mayā yāgu dinnā, sabbesaṃ imāni vatthāni hontū』』ti, sabbesaṃ pāpuṇāti. Yehi pana therānaṃ hatthato yāgu laddhā, tesaṃ na pāpuṇāti. Atha so 『『yehi mayhaṃ yāgu pītā, sabbesaṃ hotū』』ti vadati, sabbesaṃ pāpuṇāti. Bhattakhādanīyesupi eseva nayo. Cīvare pana pubbepi tena vassaṃ vāsetvā bhikkhūnaṃ cīvaraṃ dinnapubbaṃ hoti, so ce bhikkhū bhojetvā vadati 『『yesaṃ mayā pubbe cīvaraṃ dinnaṃ, tesaṃyeva imaṃ cīvaraṃ vā suttaṃ vā sappimadhuphāṇitādīni vā hontū』』ti, sabbaṃ tesaṃyeva pāpuṇāti. Senāsanepi 『『yo mayā kārite vihāre vā pariveṇe vā vasati, tassidaṃ hotū』』ti vutte tasseva hoti. Bhesajjepi 『『mayaṃ kālena kālaṃ therānaṃ sappiādīni bhesajjāni dema, yehi tāni laddhāni, tesaṃyevidaṃ hotū』』ti vutte tesaṃyeva hoti.
說"我將施捨"時,如果是施捨食物、飯菜、可食用的東西、衣物、住處、藥品等, 並且在施捨前進行準備和分配, 這就叫做說"我將施捨"。這裡的判斷是——如果比丘們被邀請到家中,施捨食物給他們, 在施捨食物后, 對於"這些衣物是我施捨給那些喝了我施捨的食物的人", 這就施捨給那些被邀請的人。那些通過托缽的方式在門口進出的比丘們,或在家中獲得食物的人,以及那些被長者送來的比丘們,不能得到這份施捨。如果被邀請的比丘們和其他許多人一起坐下,施捨者就會說"無論是被邀請的還是未被邀請的, 我所施捨的食物, 這些衣物都應當歸於他們", 那麼所有人都可以得到。那些從長者手中獲得食物的比丘們,不能得到這份施捨。然後他會說"那些我施捨的食物, 應當歸於所有人", 那麼大家都可以得到。 在飯食方面也是同樣的道理。至於衣物,早在那個雨季之前就已經施捨給比丘們,如果他在請客后說"那些我之前施捨的衣物, 應當歸於那些人", 那麼所有的衣物都應當歸於他們。至於住處,如果他說"我在這個寺院或住處生活的人, 這應當歸於他", 那麼這就歸於他。至於藥品,如果他說"我定期給長者們施捨黃油等藥品, 這些藥品應當歸於那些獲得的人", 那麼這就歸於他們。
206.Puggalassa detīti ettha pana 『『imaṃ cīvaraṃ itthannāmassa dammī』』ti evaṃ parammukhā vā, pādamūle ṭhapetvā 『『idaṃ, bhante, tumhākaṃ dammī』』ti evaṃ sammukhā vā deti, taṃ tasseva hoti. Sace pana 『『idaṃ tumhākañca tumhākaṃ antevāsikānañca dammī』』ti evaṃ vadati, therassa ca antevāsikānañca pāpuṇāti. Uddesaṃ gahetuṃ āgato gahetvā gacchanto ca atthi, tassapi pāpuṇāti. 『『Tumhehi saddhiṃ nibaddhacārikabhikkhūnaṃ dammī』』ti vutte uddesantevāsikānaṃ vattaṃ katvā uddesaparipucchādīni gahetvā vicarantānaṃ sabbesaṃ pāpuṇāti. Ayaṃ 『『puggalassa detī』』ti imasmiṃ pade vinicchayo.
Sace koci bhikkhu ekova vassaṃ vasati, tattha manussā 『『saṅghassa demā』』ti cīvarāni denti, tattha kiṃ kātabbanti? 『『Anujānāmi, bhikkhave, tasseva tāni cīvarāni yāva kathinassa ubbhārā』』ti (mahāva. 363) vacanato sace (mahāva. aṭṭha. 363) gaṇapūrake bhikkhū labhitvā kathinaṃ atthataṃ hoti, pañca māse, no ce atthataṃ hoti, ekaṃ cīvaramāsaṃ aññattha gahetvā nītānipi tasseva tāni cīvarāni, na tesaṃ añño koci issaro. Yaṃ yañhi 『『saṅghassa demā』』ti vā 『『saṅghaṃ uddissa demā』』ti vā 『『vassaṃvuṭṭhasaṅghassa demā』』ti vā 『『vassāvāsikaṃ demā』』ti vā denti, sacepi matakacīvaraṃ avibhajitvā taṃ vihāraṃ pavisati, taṃ sabbaṃ tasseva bhikkhuno hoti. Yampi so vassāvāsatthāya vaḍḍhiṃ payojetvā ṭhapitaupanikkhepato vā tatruppādato vā vassāvāsikaṃ gaṇhāti, sabbaṃ suggahitameva hoti. Idañhettha lakkhaṇaṃ – yena tenākārena saṅghassa uppannavatthaṃ atthatakathinassa pañca māse, anatthatakathinassa ekaṃ cīvaramāsaṃ pāpuṇāti. Sace pana koci bhikkhu vassānato aññasmiṃ utukāle ekako vasati, tattha manussā 『『saṅghassa demā』』ti cīvarāni denti, tena bhikkhunā adhiṭṭhātabbaṃ 『『mayhimāni cīvarānī』』ti. Adhiṭṭhahantena pana vattaṃ jānitabbaṃ. Tena hi bhikkhunā ghaṇṭiṃ vā paharitvā kālaṃ vā ghosetvā thokaṃ āgametvā sace ghaṇṭisaññāya vā kālasaññāya vā bhikkhū āgacchanti, tehi saddhiṃ bhājetabbāni. Tehi ce bhikkhūhi tasmiṃ cīvare bhājiyamāne apātite kuse añño bhikkhu āgacchati, samako dātabbo bhāgo, pātite kuse añño bhikkhu āgacchati, na akāmā dātabbo bhāgo. Ekakoṭṭhāsepi hi kusadaṇḍake pātitamatte sacepi bhikkhusahassaṃ hoti, gahitameva nāma cīvaraṃ, tasmā na akāmā bhāgo dātabbo. Sace pana attano ruciyā dātukāmā honti, dentu. Anubhāgepi eseva nayo.
如果說"我將施捨給某人",那就是直接對那個人說"我將給你這件衣物",或者放在他的腳下說"尊者,這是我給您的",那就歸於那個人。如果說"這是給你們和你們的弟子們的",那就歸於長老和他的弟子們。如果有人來領受教誨並離去,也歸於他。如果說"這是給你們和經常隨行的比丘們的",那就歸於接受教誨並四處游化的所有人。這就是在"施捨給個人"這個段落中的判決。 如果有一位比丘獨自住在某處,居民們說"我們將施捨給僧團",那麼應該怎麼做呢?根據"我允許,比丘們,這些衣物歸於他,直到布薩儀式結束"的話語,如果有足夠的比丘來完成布薩儀式,那就五個月;如果沒有完成,就一個月的衣物月。即使是其他地方帶來的衣物,也全部歸於那位比丘,沒有其他人有權力。無論他們說"我們將施捨給僧團"、"我們將為僧團而施捨"、"我們將施捨給住在雨季的僧團"、"我們將施捨給住在雨季的人",即使是沒有分配的死人的衣物,也全部歸於那位比丘。他爲了住在雨季而儲存或獲得的衣物,都是正確的。這裡的標準是:不管是以何種方式,只要是施捨給僧團的衣物,如果布薩儀式已經完成,就歸於五個月;如果沒有完成,就歸於一個月的衣物。 如果有一位比丘在雨季以外的時候獨自住在某處,居民們說"我們將施捨給僧團",那位比丘應該宣稱"這些衣物是屬於我的"。宣稱后,應該知道應該履行的義務。因此,那位比丘應該敲響鐘聲或宣佈時間,稍後如果有比丘們因鐘聲或時間而來,就應該與他們分享。如果在他們分享時,另一位比丘來了,應該給予平等的份額;如果在分享時,另一位比丘來了,也不應該勉強給予份額。因為即使有一千位比丘,只要有一根草被拿走,也算是被拿走了,所以不應該勉強給予份額。如果他們自願給予,那就可以。分配的方式也是如此。
Atha ghaṇṭisaññāya vā kālasaññāya vā aññe bhikkhū na āgacchanti, 『『mayhimāni cīvarāni pāpuṇantī』』ti adhiṭṭhātabbāni. Evaṃ adhiṭṭhite sabbāni tasseva honti, ṭhitikā pana na tiṭṭhati. Sace ekekaṃ uddharitvā 『『ayaṃ paṭhamabhāgo mayhaṃ pāpuṇāti, ayaṃ dutiyabhāgo』』ti evaṃ gaṇhāti, gahitāni ca suggahitāni honti, ṭhitikā ca tiṭṭhati, evaṃ pāpetvā gaṇhantenapi adhiṭṭhitameva hoti. Sace pana ghaṇṭiṃ paharitvā vā appaharitvā vā kālampi ghosetvā vā aghosetvā vā 『『ahamevettha , mayhameva imāni cīvarānī』』ti gaṇhāti , duggahitāni honti. Atha 『『añño koci idha natthi, mayhaṃ etāni pāpuṇantī』』ti gaṇhāti, suggahitāni. Atha anadhiṭṭhahitvāva tāni cīvarāni gahetvā aññaṃ vihāraṃ uddissa gacchati 『『tattha bhikkhūhi saddhiṃ bhājessāmī』』ti, tāni cīvarāni gatagataṭṭhāne saṅghikāneva honti. Bhikkhūhi diṭṭhamattamevettha pamāṇaṃ. Tasmā sace keci paṭipathaṃ āgacchantā 『『kuhiṃ, āvuso, gacchasī』』ti pucchitvā tamatthaṃ sutvā 『『kiṃ, āvuso, mayaṃ saṅgho na homā』』ti tattheva bhājetvā gaṇhanti, suggahitāni. Sacepi esa maggā okkamitvā kañci vihāraṃ vā āsanasālaṃ vā piṇḍāya caranto ekagehameva vā pavisati, tatra ca naṃ bhikkhū disvā tamatthaṃ pucchitvā bhājetvā gaṇhanti, suggahitāneva.
『『Na, bhikkhave, aññatra vassaṃvuṭṭhena aññatra cīvarabhāgo sāditabbo, yo sādiyeyya, āpatti dukkaṭassā』』ti (mahāva. 364) vacanato aññatra vassaṃvuṭṭho aññatra bhāgaṃ gaṇhāti, dukkaṭaṃ. Ettha pana kiñcāpi lahukā āpatti, atha kho gahitāni cīvarāni gahitaṭṭhāne dātabbāni. Sacepi naṭṭhāni vā jiṇṇāni vā honti, tasseva gīvā. 『『Dehī』』ti vutte adento dhuranikkhepe bhaṇḍagghena kāretabbo.
Eko bhikkhu dvīsu āvāsesu vassaṃ vasati 『『evaṃ me bahu cīvaraṃ uppajjissatī』』ti, ekaṃ puggalapaṭivīsaṃyeva labhati. Tasmā sace ekekasmiṃ vihāre ekāhamekāhaṃ vā sattāhaṃ vā vasati, ekekasmiṃ vihāre yaṃ eko puggalo labhati, tato tato upaḍḍhaṃ upaḍḍhaṃ dātabbaṃ. Evañhi ekapuggalapaṭivīso dinno hoti. Sace pana ekasmiṃ vihāre vasanto itarasmiṃ sattāhavārena aruṇameva uṭṭhāpeti, bahutaraṃ vasitavihārato tassa paṭivīso dātabbo. Evampi ekapuggalapaṭivīsoyeva dinno hoti. Idañca nānālābhehi nānūpacārehi ekasīmāvihārehi kathitaṃ, nānāsīmāvihāre pana senāsanaggāho paṭippassambhati. Tasmā tattha cīvarapaṭivīso na pāpuṇāti, sesaṃ pana āmisabhesajjādi sabbaṃ sabbattha antosīmāgatassa pāpuṇāti.
當鐘聲響起或時間被宣佈時,其他比丘不再前來,應該宣稱"這些衣物歸於我"。這樣宣稱后,所有衣物都歸於他,然而站立的比丘卻不再站立。如果逐一提起"這個是我所獲得的第一份, 這個是第二份"這樣來收集,所獲得的衣物都是正確的,站立的比丘也仍然站立,這樣通過收集后也仍然是宣稱的。若是敲響鐘聲或輕輕敲響,或在任何時間宣佈或不宣佈,若說"這些衣物是我的", 則所獲得的衣物都是不正確的。然後說"這裡沒有其他人, 這些衣物歸於我"時, 所獲得的衣物是正確的。然後不宣稱而拿著衣物,前往其他寺院說"我將與比丘們分享", 那些衣物在去的地方就成為僧團的財物。比丘們所看到的就是這裡的標準。因此,如果有些人走來問"你要去哪裡, 朋友?",在聽到這個問題后說"怎麼, 朋友, 我們不是僧團嗎?",就應該在那兒分享所獲得的衣物。如果他走出這條路,進入某個寺院或住處乞食,看到比丘們后詢問並分享所獲得的衣物,那也是正確的。 "不, 比丘們, 除了雨季之外,其他衣物的部分是不應當被接受的,若接受則有輕罪"。因此,除了雨季之外的部分被收集,便是輕罪。這裡雖然有輕罪的情況,但所獲得的衣物在收集的地方應當給予。如果有損壞或舊的衣物,依然應歸於他。若說"請給我", 則不應給予,應該通過物品的價值來處理。 一位比丘在兩個地方過雨季,認為"這樣我會獲得很多衣物",只獲得一個個人的份額。因此,如果在每個寺院中住一日、一週或七天,每個寺院中所獲得的,應該逐一給予。這樣,單個個人的份額就被給予。如果在一個寺院中住,而在另一個寺院中以七天的方式起床,則應該給予更多的份額。這樣,單個個人的份額也被給予。這裡討論的是在不同的地方和不同的條件下,單個寺院的情況,而在不同的寺院中,住處的收集則有所不同。因此,那裡衣物的部分不應當獲得,其他的食物、藥品等則在任何地方都應當獲得。
- 『『Bhikkhussa, bhikkhave, kālakate saṅgho sāmī pattacīvare, apica gilānupaṭṭhākā bahūpakārā, anujānāmi, bhikkhave, saṅghena ticīvarañca pattañca gilānupaṭṭhākānaṃ dātuṃ, yaṃ tattha lahubhaṇḍaṃ lahuparikkhāraṃ, taṃ sammukhībhūtena saṅghena bhājetuṃ, yaṃ tattha garubhaṇḍaṃ garuparikkhāraṃ, taṃ āgatānāgatacātuddisassa saṅghassa avissajjikaṃ avebhaṅgika』』nti (mahāva. 369) vacanato bhikkhusmiṃ kālakate apaloketvā vā –
『『Suṇātu me, bhante, saṅgho, itthannāmo bhikkhu kālakato, idaṃ tassa ticīvarañca patto ca, yadi saṅghassa pattakallaṃ, saṅgho imaṃ ticīvarañca pattañca gilānupaṭṭhākānaṃ dadeyya, esā ñatti.
『『Suṇātu me, bhante, saṅgho, itthannāmo bhikkhu kālakato, idaṃ tassa ticīvarañca patto ca, saṅgho imaṃ ticīvarañca pattañca gilānupaṭṭhākānaṃ deti, yassāyasmato khamati imassa ticīvarassa ca pattassa ca gilānupaṭṭhākānaṃ dānaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.
『『Dinnaṃ idaṃ saṅghena ticīvarañca patto ca gilānupaṭṭhākānaṃ, khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī』』ti (mahāva. 367) –
Evaṃ kammavācaṃ vā sāvetvā gilānupaṭṭhākānaṃ pattacīvaraṃ datvā sesaṃ lahuparikkhāraṃ sammukhībhūtena saṅghena bhājetvā gahetabbaṃ.
"比丘們,當一位比丘去世時,僧團擁有他的缽和衣物所有權,但照顧病人的人是很有幫助的。我允許,比丘們,僧團可以將三衣和缽給予照顧病人的人。那裡有輕便的物品和輕便的用具,可以由在場的僧團分配;那裡有重要的物品和重要的用具,應當歸屬於來來往往的四方僧團,不可分割,不可破壞。" 根據這段話,當一位比丘去世時,應該: "請聽我說,尊者們,某某比丘已經去世,這是他的三衣和缽,如果僧團認為合適,僧團應該將這些三衣和缽給予照顧病人的人,這是動議。 請聽我說,尊者們,某某比丘已經去世,這是他的三衣和缽,僧團將這些三衣和缽給予照顧病人的人,任何尊者認為給予這些三衣和缽給照顧病人的人合適,請保持沉默。任何不認為合適的,請發言。 這些三衣和缽已經被僧團給予照顧病人的人,這合乎僧團的意願,因此我們應該這樣保持。" 宣讀這樣的羯磨文后,將比丘的缽和衣物給予照顧病人的人,其餘的輕便物品和用具,由在場的僧團分配並取得。
- Gilānupaṭṭhākānaṃ lābhe pana ayaṃ vinicchayo – sace sakale bhikkhusaṅghe upaṭṭhahante kālaṃ karoti, sabbepi sāmikā. Atha ekaccehi vāre kate ekaccehi akateyeva kālaṃ karoti, tatra ekacce ācariyā vadanti 『『sabbepi attano vāre sampatte kareyyuṃ, tasmā sabbepi sāmino』』ti. Ekacce vadanti 『『yehi jaggito, te eva labhanti, itare na labhantī』』ti. Sāmaṇerepi kālakate sace cīvaraṃ atthi, gilānupaṭṭhākānaṃ dātabbaṃ. No ce atthi, yaṃ atthi, taṃ dātabbaṃ. Aññasmiṃ parikkhāre sati cīvarabhāgaṃ katvā dātabbaṃ. Bhikkhu ca sāmaṇero ca sace samaṃ upaṭṭhahiṃsu, samako bhāgo dātabbo. Atha sāmaṇerova upaṭṭhahati, bhikkhussa saṃvidahanamattameva hoti, sāmaṇerassa jeṭṭhakoṭṭhāso dātabbo. Sace sāmaṇero bhikkhunā ānītaudakena yāguṃ pacitvā paṭiggahāpanamattameva karoti, bhikkhu upaṭṭhahati, bhikkhussa jeṭṭhabhāgo dātabbo. Bahū bhikkhū sabbe samaggā hutvā upaṭṭhahanti, sabbesaṃ samako bhāgo dātabbo. Yo panettha visesena upaṭṭhahati, tassa viseso kātabbo.
Yena pana ekadivasampi gilānupaṭṭhākavasena yāgubhattaṃ vā pacitvā dinnaṃ, nhānaṃ vā paṭisāditaṃ, sopi gilānupaṭṭhākova. Yo pana samīpaṃ anāgantvā bhesajjataṇḍulādīni peseti, ayaṃ gilānupaṭṭhāko na hoti. Yo pariyesitvā gāhetvā āgacchati, ayaṃ gilānupaṭṭhākova . Eko vattasīsena jaggati, eko paccāsāya, matakāle ubhopi paccāsīsanti, ubhinnampi dātabbaṃ. Eko upaṭṭhahitvā gilānassa vā kammena attano vā kammena katthaci gato 『『puna āgantvā jaggissāmī』』ti, etassapi dātabbaṃ. Eko ciraṃ upaṭṭhahitvā 『『idāni na sakkomī』』ti dhuraṃ nikkhipitvā gacchati, sacepi taṃ divasameva gilāno kālaṃ karoti, upaṭṭhākabhāgo na dātabbo. Gilānupaṭṭhāko nāma gihī vā hotu pabbajito vā antamaso mātugāmopi, sabbe bhāgaṃ labhanti. Sace tassa bhikkhuno pattacīvaramattameva hoti, aññaṃ natthi, sabbaṃ gilānupaṭṭhākānaṃyeva dātabbaṃ. Sacepi sahassaṃ agghati, aññaṃ pana bahumpi parikkhāraṃ te na labhanti, saṅghasseva hoti. Avasesaṃ bhaṇḍaṃ bahu ceva mahagghañca, ticīvaraṃ appagghaṃ, tato gahetvā ticīvaraparikkhāro dātabbo, sabbañcetaṃ saṅghikatova labbhati. Sace pana so jīvamānoyeva sabbaṃ attano parikkhāraṃ nissajjitvā kassaci adāsi, koci vā vissāsaṃ aggahesi, yassa dinnaṃ, yena ca gahitaṃ, tasseva hoti, tassa ruciyā eva gilānupaṭṭhākā labhanti. Aññesaṃ adatvā dūre ṭhapitaparikkhārāpi tattha tattha saṅghasseva honti. Dvinnaṃ santakaṃ hoti avibhattaṃ, ekasmiṃ kālakate itaro sāmī. Bahūnampi santake eseva nayo. Sabbesu matesu saṅghikaṃ hoti. Sacepi avibhajitvā saddhivihārikādīnaṃ denti, adinnameva hoti, vibhajitvā dinnaṃ pana sudinnaṃ. Taṃ tesu matesupi saddhivihārikādīnaṃyeva hoti, na saṅghassa.
關於照顧病人的得益,這裡有以下判決: 如果在整個比丘僧團照顧下去世,那麼所有人都是所有者。如果有些人盡了責任,而有些人未盡,他去世時,有些老師說"所有人在自己的責任到來時都應盡責,所以所有人都是所有者"。有些人說"由照顧他的人得到,其他人不得"。 如果沙彌去世,如果有衣物,應當給予照顧病人的人。如果沒有,則給予現有的。如果有其他用具,應當分出衣物的份額給予。如果比丘和沙彌同等照顧,應當給予平等的份額。如果只有沙彌在照顧,而比丘只是提供幫助,應當給予沙彌較大的份額。如果沙彌為比丘煮食和水,而比丘只是接受,應當給予比丘較大的份額。如果有許多比丘和睦一致地照顧,應當給予所有人平等的份額。但是,誰特別照顧,應當給予特別的份額。 任何人哪怕只是一天因照顧病人而煮食或沐浴,也算是照顧病人的人。但是,只是遠遠地送來藥品和米飯等,這個人不算是照顧病人的人。通過尋找並帶來的人,才算是照顧病人的人。有人負責輪值照顧,有人抱有希望,在臨終時兩人都在照顧,兩人都應得到。有人照顧后離開去做其他事情,說"我會再來照顧",也應給予他。有人長時間照顧后說"我現在無法繼續了",放下責任離開,即使在同一天病人去世,也不應給予照顧人的份額。無論是在家人還是出家人,乃至女眾,只要是照顧病人的,都應得到份額。如果那位比丘只有缽和衣物,沒有其他,全部都應給予照顧病人的人。即使價值上千,如果沒有其他很多用具,那就歸屬於僧團。其餘的物品雖然很多且價值很高,但三衣和用具價值較低,應從中拿出給予三衣用具,這全部都屬於僧團。 如果那位比丘生前就將所有用具放棄給予他人或託付他人,那就歸於被給予或被託付的人,照顧病人的人也應按他們的意願得到。未經給予而遠離放置的用具,也都屬於僧團。兩人共有而未分割的,一人去世時,另一人成為所有者。對於許多人共有的,也是如此。所有人都去世時,就成為僧團的。即使未分割而給予同房等人,也是無效的,只有分割后給予才是妥當的。這在他們去世后也屬於同房等人,不屬於僧團。
Sace vassaṃvuṭṭho bhikkhu anuppanne vā uppanne vā cīvare abhājite vā pakkamati, ummattako khittacitto vedanāṭṭo ukkhittako vā hoti, sante patirūpe gāhake bhāgo dātabbo. Sace pana vibbhamati vā kālaṃ vā karoti sāmaṇero vā paṭijānāti, sikkhaṃ paccakkhātako, antimavatthuṃ ajjhāpannako, paṇḍako, theyyasaṃvāsako, titthiyapakkantako, tiracchānagato, mātughātako, pitughātako, arahantaghātako, bhikkhunīdūsako, saṅghabhedako, lohituppādako, ubhatobyañjanako vā paṭijānāti, saṅgho sāmī, bhāgo na dātabbo.
Sace vassaṃvuṭṭhānaṃ bhikkhūnaṃ anuppanne cīvare saṅgho bhijjati, kosambakabhikkhū viya dve koṭṭhāsā honti, tattha manussā ekasmiṃ pakkhe dakkhiṇodakañca gandhādīni ca denti, ekasmiṃ cīvarāni denti 『『saṅghassa demā』』ti, yattha vā udakaṃ dinnaṃ, yasmiṃyeva pakkhe cīvarāni denti 『『saṅghassa demā』』ti, saṅghasseva tāni cīvarāni, dvinnampi koṭṭhāsānaṃ pāpuṇanti, ghaṇṭiṃ paharitvā dvīhipi pakkhehi ekato bhājetabbāni. Sace pana manussā ekasmiṃ pakkhe dakkhiṇodakaṃ gandhādīni ca denti, ekasmiṃ pakkhe cīvarāni denti 『『pakkhassa demā』』ti, pakkhasseva tāni cīvarāni. Evañhi dinne yassa koṭṭhāsassa udakaṃ dinnaṃ, tassa udakameva hoti. Yassa cīvaraṃ dinnaṃ, tasseva cīvaraṃ. Yasmiṃ padese dakkhiṇodakaṃ pamāṇaṃ hoti, tattha eko pakkho dakkhiṇodakassa laddhattā cīvarāni labhati, eko cīvarānameva laddhattāti ubhohi ekato hutvā yathāvuḍḍhaṃ bhājetabbaṃ. 『『Idaṃ kira parasamudde lakkhaṇa』』nti mahāaṭṭhakathāyaṃ vuttaṃ. Sace yasmiṃ pakkhe udakaṃ dinnaṃ, tasmiṃyeva pakkhe cīvarāni denti 『『pakkhassa demā』』ti, pakkhasseva tāni cīvarāni, itaro pakkho anissaroyeva. Sace pana vassaṃvuṭṭhānaṃ bhikkhūnaṃ uppanne cīvare abhājite saṅgho bhijjati, sabbesaṃ samakaṃ bhājetabbaṃ.
Sace sambahulesu bhikkhūsu addhānamaggappaṭipannesu keci bhikkhū paṃsukūlatthāya susānaṃ okkamanti, keci anāgamentā pakkamanti, anāgamentānaṃ na akāmā bhāgo dātabbo, āgamentānaṃ pana akāmāpi dātabbo bhāgo. Yadi pana manussā 『『idhāgatā eva gaṇhantū』』ti denti, saññāṇaṃ vā katvā gacchanti 『『sampattā gaṇhantū』』ti, sampattānaṃ sabbesampi pāpuṇāti . Sace chaḍḍetvā gatā, yena gahitaṃ, so eva sāmī. Sace keci bhikkhū paṭhamaṃ susānaṃ okkamanti, keci pacchā, tattha paṭhamaṃ okkantā paṃsukūlaṃ labhanti, pacchā okkantā na labhanti. 『『Anujānāmi, bhikkhave, pacchā okkantānaṃ na akāmā bhāgaṃ dātu』』nti (mahāva. 341) vacanato pacchā okkantānaṃ akāmā bhāgo na dātabbo. Sace pana sabbepi samaṃ okkantā, keci labhanti, keci na labhanti. 『『Anujānāmi, bhikkhave, sadisānaṃ okkantānaṃ akāmāpi bhāgaṃ dātu』』nti (mahāva. 341) vacanato samaṃ okkantānaṃ akāmāpi bhāgo dātabbo. Sace pana 『『laddhaṃ paṃsukūlaṃ sabbe bhājetvā gaṇhissāmā』』ti bahimeva katikaṃ katvā susānaṃ okkantā keci labhanti, keci na labhanti, 『『anujānāmi, bhikkhave, katikaṃ katvā okkantānaṃ akāmā bhāgaṃ dātu』』nti (mahāva. 341) vacanato katikaṃ katvā okkantānampi akāmā bhāgo dātabbo. Ayaṃ tāva cīvarabhājanīyakathā.
如果在雨季中,比丘在未到達或已到達的衣物未被分享的情況下離開,若他是精神失常、心智不清、受苦的,適合給予他相應的份額。如果他迷失或去世,沙彌也應當承認他是受教的、臨終的、聰明的、善於交際的、離開異教的、進入畜生道的、殺母的、殺父的、殺阿羅漢的、詆譭比丘的、分裂僧團的、導致血流的、雙重罪的,僧團是所有者,不應給予其份額。 如果在雨季中比丘的衣物未到達,僧團分裂,就像科薩姆比丘一樣,會有兩個部分。在那裡,人們在一邊提供水、香等物品,在另一邊提供衣物,稱"我們給予僧團",在那裡水被給予,衣物也被給予"我們給予僧團",這些衣物就歸於僧團,兩個部分都應當得到。若人們在一邊提供水、香等物品,在另一邊提供衣物,稱"我們給予某一方",那麼這些衣物就歸於某一方。這樣給予的水是屬於那一方的,給予的衣物也是屬於那一方的。在某個地方,水的數量是標準的,那裡一方因得到水而獲得衣物,另一方則僅獲得衣物,因此應當根據實際情況進行分配。 "這確實是在他人水域的特徵",在大阿毗達摩中有提到。如果在某一方給予了水,那麼在那一方也給予衣物,稱"我們給予某一方",這些衣物就歸於某一方,另一方則不應得到。如果在雨季中比丘的衣物未被分享,所有人的份額應當平等分配。 如果在許多比丘中,有些比丘爲了尋求草蓆而進入墓地,有些比丘則不再回來,未再回來的人不應給予份額,回來的人也不應給予份額。如果人們說"這裡的人應當接受",他們就會帶著標記離開,"已到達的人應當接受"。所有到達的人都應當得到。如果有些人離開后返回,所獲得的物品就歸於他們。若有些比丘首先進入墓地,有些比丘隨後進入,首先進入的人獲得草蓆,隨後進入的人則不獲得。 "我允許,比丘們,不應給予隨後進入的人份額",根據這句話,隨後進入的人不應得到份額。如果所有人同時進入,有些人獲得,有些人未獲得。"我允許,比丘們,給予同時進入的人不應得的份額",根據這句話,同時進入的人也應得到不應得的份額。 如果他們說"我們將獲得草蓆,並將其分享",那麼有些人會獲得,有些人則不會。"我允許,比丘們,給予在分享后的人不應得的份額",根據這句話,分享後進入的人也應得到不應得的份額。這就是關於衣物的分配規則。
209.Piṇḍapātabhājane pana 『『anujānāmi, bhikkhave, saṅghabhattaṃ uddesabhattaṃ nimantanaṃ salākabhattaṃ pakkhikaṃ uposathikaṃ pāṭipadika』』nti (cūḷava. 325) evaṃ anuññātesu saṅghabhattādīsu ayaṃ vinicchayo (cūḷava. aṭṭha. 325) –
Saṅghabhattaṃ nāma sakalassa saṅghassa dātabbaṃ bhattaṃ. Tasmā saṅghabhatte ṭhitikā nāma natthi, tatoyeva ca 『『amhākaṃ ajja dasa dvādasa divasā bhuñjantānaṃ, idāni aññato bhikkhū ānethā』』ti na evaṃ tattha vattabbaṃ, 『『purimadivasesu amhehi na laddhaṃ, idāni taṃ amhākaṃ gāhethā』』ti evampi vattuṃ na labhati. Tañhi āgatāgatānaṃ pāpuṇātiyeva.
Uddesabhattādīsu pana ayaṃ nayo – raññā vā rājamahāmattena vā 『『saṅghato uddisitvā ettake bhikkhū ānethā』』ti pahite kālaṃ ghosetvā ṭhitikā pucchitabbā. Sace atthi, tato paṭṭhāya gāhetabbaṃ. No ce, therāsanato paṭṭhāya gāhetabbaṃ. Uddesakena piṇḍapātikānampi na atikkāmetabbaṃ. Te pana dhutaṅgaṃ rakkhantā sayameva atikkamissanti. Evaṃ gāhiyamāne alasajātikā mahātherā pacchā āgacchanti, 『『bhante, vīsativassānaṃ gāhīyati, tumhākaṃ ṭhitikā atikkantā』』ti na vattabbā, ṭhitikaṃ ṭhapetvā tesaṃ gāhetvā pacchā ṭhitikāya gāhetabbaṃ. 『『Asukavihāre bahu uddesabhattaṃ uppanna』』nti sutvā yojanantarikavihāratopi bhikkhū āgacchanti, sampattasampattānaṃ ṭhitaṭṭhānato paṭṭhāya gāhetabbaṃ, asampattānampi upacārasīmaṃ paviṭṭhānaṃ antevāsikādīsu gaṇhantesu gāhetabbameva. 『『Bahiupacārasīmāyaṃ ṭhitānaṃ gāhethā』』ti vadanti, na gāhetabbaṃ. Sace upacārasīmaṃ okkantehi ekābaddhā hutvā attano vihāradvāre vā antovihāreyeva vā honti, parisavasena vaḍḍhitā nāma sīmā hoti, tasmā gāhetabbaṃ. Saṅghanavakassa dinnepi pacchā āgatānaṃ gāhetabbameva. Dutiyabhāge pana therāsanaṃ āruḷhe puna āgatānaṃ paṭhamabhāgo na pāpuṇāti, dutiyabhāgato vassaggena gāhetabbaṃ.
Ekasmiṃ vihāre ekaṃ bhattuddesaṭṭhānaṃ paricchinditvā gāvutappamāṇāyapi upacārasīmāya yattha katthaci ārocitaṃ uddesabhattaṃ tasmiṃyeva bhattuddesaṭṭhāne gāhetabbaṃ. Eko ekassa bhikkhuno pahiṇati 『『sve saṅghato uddisitvā dasa bhikkhū pahiṇathā』』ti, tena so attho bhattuddesakassa ārocetabbo. Sace taṃ divasaṃ pamussati, dutiyadivase pātova ārocetabbo, atha pamussitvāva piṇḍāya pavisanto sarati, yāva upacārasīmaṃ nātikkamati, tāva yā bhojanasālāya pakatiṭhitikā, tassāyeva vasena gāhetabbaṃ. Sacepi upacārasīmaṃ atikkanto, bhikkhū ca upacārasīmaṭṭhakehi ekābaddhā honti, aññamaññaṃ dvādasahatthantaraṃ avijahitvā gacchanti, pakatiṭhitikāya vasena gāhetabbaṃ. Bhikkhūnaṃ pana tādise ekābaddhe asati bahiupacārasīmāya yasmiṃ ṭhāne sarati, tattha navaṃ ṭhitikaṃ katvā gāhetabbaṃ. Antogāme āsanasālāya sarantena āsanasālāya ṭhitikāya gāhetabbaṃ. Yattha katthaci saritvā gāhetabbameva, agāhetuṃ na vaṭṭati. Na hi etaṃ dutiyadivase labbhatīti.
關於托缽的分配,佛陀說:"我允許,比丘們,僧團的食物、指定的食物、邀請的食物、擲簽的食物、半月的食物、布薩日的食物、初一的食物。"在這些被允許的僧團食物等中,有以下判決: 所謂僧團食物,就是要給整個僧團的食物。因此,在僧團食物中,沒有固定的人選,也不能說"今天我們十個或十二個人在吃,現在請把其他比丘也叫來"或"前幾天我們沒有得到,現在請給我們"。因為這些食物都是供給來來往往的人的。 而在指定的食物等中,有以下做法:國王或大臣派人說"從僧團中選擇多少比丘來"時,應該詢問固定的人選。如果有,從那裡開始選擇。如果沒有,從長老座位開始選擇。主持人不應超越托缽的比丘。但是,持守頭陀行的人自己會超越。這樣選擇時,如果懶惰的大長老後來到來,不應說"您的固定人選已過,現在輪到您了"。應該先選擇固定人選,然後再選擇他們。 聽說"某寺院有許多指定的食物"后,即使是遠處的寺院的比丘也會來。應該從已到達的人開始選擇,即使是未到達但已進入邊界的弟子等,也應該選擇。他們說"選擇在邊界外的人",不應選擇。如果是進入邊界的人聚集在一起,在自己寺院的門口或內部,這就是擴大了的邊界,所以應該選擇。即使是新來的僧團成員所得到的,後來到來的人也應該選擇。但是,在第二部分坐上長老座位的人再次到來,不應得到第一部分,應該從第二部分的剩餘部分開始選擇。 在一個寺院中,指定一個食物分配的地點,即使在一個多加烏距離的邊界範圍內有通報指定的食物,也應該在那個指定的食物分配地點選擇。有人說"明天從僧團中選擇十位比丘送來",那麼這件事應該告知負責分配食物的人。如果那一天忘記了,第二天早上應該告知。如果在進入托缽時才想起,只要還沒有超過邊界,就應該按照那個食堂的固定人選進行選擇。即使超過了邊界,但比丘們聚集在邊界內,彼此相距不超過十二肘,也應該按照固定人選進行選擇。但是,如果比丘們不是聚集在一起,在邊界外的任何地方想起,就應該在那裡建立新的固定人選進行選擇。在村內的講堂中想起時,應該按照講堂的固定人選進行選擇。無論在哪裡想起,都應該進行選擇,不應該不選擇。因為這不能在第二天進行。
Sace sakavihārato aññaṃ vihāraṃ gacchante bhikkhū disvā koci uddesabhattaṃ uddisāpeti, yāva antoupacāre vā upacārasīmaṭṭhakehi saddhiṃ vuttanayena ekābaddhā vā honti, tāva sakavihāre ṭhitikāvasena gāhetabbaṃ. Bahiupacāre ṭhitānaṃ dinnaṃ pana 『『saṅghato, bhante, ettake nāma bhikkhū uddisathā』』ti vutte sampattasampattānaṃ gāhetabbaṃ. Tattha dvādasahatthantaraṃ avijahitvā ekābaddhanayena dūre ṭhitāpi sampattāyevāti veditabbā. Sace yaṃ vihāraṃ gacchanti, tattha paviṭṭhānaṃ ārocenti, tassa vihārassa ṭhitikāvasena gāhetabbaṃ. Sacepi gāmadvāre vā vīthiyaṃ vā catukke vā antaraghare vā bhikkhū disvā koci saṅghuddesaṃ āroceti, tasmiṃ tasmiṃ ṭhāne antoupacāragatānaṃ gāhetabbaṃ.
Gharūpacāro cettha ekagharaṃ ekūpacāraṃ, ekagharaṃ nānūpacāraṃ, nānāgharaṃ ekūpacāraṃ, nānāgharaṃ nānūpacāranti imesaṃ vasena veditabbo. Tattha yaṃ ekakulassa gharaṃ ekavaḷañjaṃ hoti, taṃ suppapātaparicchedassa anto ekūpacāraṃ nāma, tatthuppanno uddesalābho ekasmiṃ upacāre bhikkhācāravattenapi ṭhitānaṃ sabbesaṃ pāpuṇāti. Etaṃ ekagharaṃ ekūpacāraṃ nāma. Yaṃ pana ekagharaṃ dvinnaṃ bhariyānaṃ sukhavihāratthāya majjhe bhittiṃ uṭṭhapetvā nānādvāravaḷañjaṃ kataṃ, tatthuppanno uddesalābho bhittiantarikassa na pāpuṇāti, tasmiṃ tasmiṃ ṭhāne nisinnasseva pāpuṇāti. Etaṃ ekagharaṃ nānūpacāraṃ nāma. Yasmiṃ pana ghare bahū bhikkhū nimantetvā antogehato paṭṭhāya ekābaddhe katvā paṭivissakagharānipi pūretvā nisīdāpenti, tattha uppanno uddesalābho sabbesaṃ pāpuṇāti. Yampi nānākulassa nivesanaṃ majjhe bhittiṃ akatvā ekadvāreneva vaḷañjanti, tatrāpi eseva nayo. Etaṃ nānāgharaṃ ekūpacāraṃ nāma. Yo pana nānānivesanesu nisinnānaṃ bhikkhūnaṃ uddesalābho uppajjati, kiñcāpi bhitticchiddena bhikkhū dissanti, tasmiṃ tasmiṃ nivesane nisinnānaṃyeva pāpuṇāti. Etaṃ nānāgharaṃ nānūpacāraṃ nāma.
Yo pana gāmadvāravīthicatukkesu aññatarasmiṃ ṭhāne uddesabhattaṃ labhitvā aññasmiṃ bhikkhusmiṃ asati attanova pāpuṇāpetvā dutiyadivasepi tasmiṃyeva ṭhāne aññaṃ labhati, tena yaṃ aññaṃ navakaṃ vā vuḍḍhaṃ vā bhikkhuṃ passati, tassa gāhetabbaṃ. Sace koci natthi, attanova pāpetvā bhuñjitabbaṃ. Sace āsanasālāya nisīditvā kālaṃ paṭimānentesu bhikkhūsu koci āgantvā 『『saṅghuddesapattaṃ detha, uddesapattaṃ detha, saṅghato uddisitvā pattaṃ detha, saṅghikaṃ pattaṃ dethā』』ti vā vadati, uddesapattaṃ ṭhitikāya gāhetvā dātabbaṃ. 『『Saṅghuddesabhikkhuṃ detha, saṅghato uddisitvā bhikkhuṃ detha, saṅghikaṃ bhikkhuṃ dethā』』ti vuttepi eseva nayo.
如果比丘在離開自己的寺院時看到其他寺院,有人要求食物的分配,只要在邊界內或在邊界內的地方與他人一起聚集,就應當根據所在的寺院進行選擇。在邊界外的比丘所得到的食物,應當在「比丘們,請選擇這些比丘」時,從已到達的人開始選擇。在那裡,彼此之間相距不超過十二肘的比丘,即使在遠處聚集,也應當被視為可以選擇的人。 在家庭聚餐中,單一的家庭就是一個家,單一的家庭不是多家庭,多個家庭是單一的家庭,多個家庭不是多家庭,這樣理解是正確的。在那裡,單一家庭的家是一個單一的聚餐地點,食物的分配在一個聚餐中即使是通過乞討的方式也應當被所有人所得到。這就是一個單一家庭的聚餐地點。 如果一個家庭爲了兩個妻子的舒適而在中間打通墻壁,形成多個門口,在那裡獲得的食物分配不會被所有人所得到,只有在特定的地方坐著的人才能得到。這就是一個單一家庭的多門聚餐地點。如果在一個家中邀請許多比丘,從家中開始聚集並坐下,食物的分配會被所有人所得到。如果在多家庭的住宅中,沒有打通墻壁,僅通過一個或兩個門口進入,情況也是一樣的。這就是多個家庭的單一聚餐地點。 如果在村口的街道或小巷的某個地方獲得了食物的分配,而在其他地方沒有比丘存在,自己也應當獲得食物。如果沒有人存在,應當自己享用。如果在食堂中坐著,等待時間的比丘中有一個人來到,說"請給我僧團食物、指定的食物、從僧團中選擇的食物、團體的食物",食物的分配應當根據指定的食物進行選擇。如果說"請給我僧團的比丘、從僧團中選擇的比丘、團體的比丘",情況也是一樣的。
Uddesako panettha pesalo lajjī medhāvī icchitabbo, tena tikkhattuṃ ṭhitikaṃ pucchitvā sace koci ṭhitikaṃ jānanto natthi, therāsanato gāhetabbaṃ. Sace pana 『『ahaṃ jānāmi, dasavassena laddha』』nti koci bhaṇati, 『『atthāvuso, dasavassā bhikkhū』』ti pucchitabbaṃ. Sace tassa sutvāva 『『dasavassamha dasavassamhā』』ti bahū āgacchanti, 『『tuyhaṃ pāpuṇāti, tuyhaṃ pāpuṇātī』』ti agatvā 『『sabbe appasaddā hothā』』ti vatvā paṭipāṭiyā ṭhapetabbā, ṭhapetvā 『『kati bhikkhū icchathā』』ti upāsako pucchitabbo, 『『ettake nāma, bhante』』ti vutte 『『tuyhaṃ pāpuṇāti, tuyhaṃ pāpuṇātī』』ti avatvā sabbanavakassa vassaggañca utu ca divasabhāgo ca chāyā ca pucchitabbā. Sace chāyāyapi pucchiyamānāya añño vuḍḍhataro āgacchati, tassa dātabbaṃ. Atha chāyaṃ pucchitvā 『『tuyhaṃ pāpuṇātī』』ti vutte vuḍḍhataro āgacchati, na labhati. Kathāpapañcena hi nisinnassapi niddāyantassapi gāhitaṃ suggāhitaṃ, atikkantaṃ suatikkantaṃ. Bhājanīyabhaṇḍañhi nāmetaṃ sampattasseva pāpuṇāti, tattha sampattabhāvo upacārena paricchinditabbo. Āsanasālāya ca antoparikkhepo upacāro, tasmiṃ ṭhitassa lābho pāpuṇāti.
Koci āsanasālato aṭṭha uddesapatte āharāpetvā satta patte paṇītabhojanānaṃ, ekaṃ udakassa pūretvā āsanasālaṃ pahiṇati, gahetvā āgatā kiñci avatvā bhikkhūnaṃ hatthesu patiṭṭhapetvā pakkamanti, yena yaṃ laddhaṃ, tasseva taṃ hoti. Yena pana udakaṃ laddhaṃ, tassa atikkantampi ṭhitikaṃ ṭhapetvā aññaṃ uddesabhattaṃ gāhetabbaṃ, tañca lūkhaṃ vā labhatu paṇītaṃ vā ticīvaraparivāraṃ vā, tasseva taṃ hoti. Īdiso hissa puññaviseso, udakaṃ pana yasmā āmisaṃ na hoti, tasmā aññaṃ uddesabhattaṃ labhati. Sace pana te gahetvā āgatā 『『idaṃ kira, bhante, sabbaṃ bhājetvā bhuñjathā』』ti vatvā gacchanti, sabbehi bhājetvā bhuñjitvā udakaṃ pātabbaṃ. 『『Saṅghato uddisitvā aṭṭha mahāthere detha, majjhime detha, navake detha, paripuṇṇavasse sāmaṇere detha, majjhimabhāṇakādayo detha, mayhaṃ ñātibhikkhū dethā』』ti vadantassa pana 『『upāsaka, tvaṃ evaṃ vadasi, ṭhitikāya pana tesaṃ na pāpuṇātī』』ti vatvā ṭhitikāvaseneva dātabbā. Daharasāmaṇerehi pana uddesabhattesu laddhesu sace dāyakānaṃ ghare maṅgalaṃ hoti, 『『tumhākaṃ ācariyupajjhāye pesethā』』ti vattabbaṃ. Yasmiṃ pana uddesabhatte paṭhamabhāgo sāmaṇerānaṃ pāpuṇāti, anubhāgo mahātherānaṃ, na tattha sāmaṇerā 『『mayaṃ paṭhamabhāgaṃ labhimhā』』ti purato gantuṃ labhanti, yathāpaṭipāṭiyā eva gantabbaṃ. 『『Saṅghato uddisitvā tumhe ethā』』ti vutte 『『mayhaṃ aññadāpi jānissasi, ṭhitikā pana evaṃ gacchatī』』ti ṭhitikāvaseneva gāhetabbaṃ. Atha 『『saṅghuddesapattaṃ dethā』』ti vatvā aggāhiteyeva patte yassa kassaci pattaṃ gahetvā pūretvā āharati, āhaṭampi ṭhitikāya eva gāhetabbaṃ.
這裡的負責分配食物的人應該是善良、羞愧、有智慧的。他應該三次詢問固定的人選。如果沒有人知道固定的人選,就應該從長老的座位開始選擇。如果有人說"我知道,已經十年了",就應該問"朋友,是十年的比丘嗎?"。如果聽到他說后,有很多人說"我們也是十年的,這個人的,那個人的",就應該說"大家保持安靜"並按順序安排。安排好后,應該問居士"你要多少比丘?"。回答了數量后,不要說"這個人的,那個人的",而是問每一個新來的比丘的年資、季節、日期和陰影。如果在問陰影時,有一位更年長的比丘來到,應該給他。但是如果在問了陰影后,有更年長的來到,他就不能得到。因為坐著聊天或打瞌睡的人,所選擇的也是正確的,超過的也是很好的。這畢竟是可分配的物品,只有到達的人才能得到,在那裡,到達的狀態應該用邊界來界定。在食堂內的範圍就是邊界,在那裡坐著的人才能得到。 有人從食堂拿來八個食物分配的碗,填滿七個碗做精美的食物,一個裝水,送到食堂,拿來后不說什麼就將它們放在比丘手中離開,誰得到什麼,就是誰的。但是,得到水的人,即使超過了固定人選,也應該再選擇另一份食物分配,不管是粗糙的還是精美的,或是附帶三衣的,都歸於他。這就是功德的特殊之處,因為水不是食物,所以他還能得到另一份食物分配。 但是,如果他們拿來后說"這些請大家分享食用",大家分享食用后就喝水。如果有人說"請從僧團中選出八位大長老給他們,中等的給中等的,新來的給新來的,滿一年的沙彌給他們,中等的說法師等給他們,我的親屬比丘給他們",應該回答"居士,你這樣說,但是按照固定人選他們是得不到的",應該按照固定人選給予。 但是,如果在新來的沙彌得到食物分配時,施主家中有吉祥慶典,應該說"請送給你們的老師和上師"。在某些食物分配中,沙彌得到第一份,長老得到剩餘部分,沙彌不應該先去領取說"我們得到了第一份",應該按順序去領取。如果說"請從僧團中選出你們",應該回答"你以後也會知道我的,但是現在按固定人選進行"。 如果有人說"請給我僧團的食物分配碗",卻沒有被選中,隨意拿起任何人的碗裝滿帶來,即使是這樣帶來的,也應該按照固定人選進行分配。
Eko 『『saṅghuddesapattaṃ āharā』』ti pesito 『『bhante, ekaṃ pattaṃ detha, nimantanabhattaṃ āharissāmī』』ti vadati, so ce 『『uddesabhattagharato ayaṃ āgato』』ti ñatvā bhikkhūhi 『『nanu tvaṃ asukagharato āgato』』ti vutto 『『āma, bhante, na nimantanabhattaṃ, uddesabhatta』』nti bhaṇati, ṭhitikāya gāhetabbaṃ. Yo pana 『『ekaṃ pattaṃ āharā』』ti vutte 『『kinti vatvā āharāmī』』ti vatvā 『『yathā te ruccatī』』ti vutto āgacchati, ayaṃ vissaṭṭhadūto nāma. Uddesapattaṃ vā paṭipāṭipattaṃ vā puggalikapattaṃ vā yaṃ icchati, taṃ etassa dātabbaṃ. Eko bālo abyatto 『『uddesapattaṃ āharā』』ti pesito vattuṃ na jānāti, tuṇhībhūto tiṭṭhati, so 『『kassa santikaṃ āgatosī』』ti vā 『『kassa pattaṃ harissasī』』ti vā na vattabbo. Evañhi vutto pucchāsabhāgena 『『tumhākaṃ santikaṃ āgatomhī』』ti vā 『『tumhākaṃ pattaṃ harissāmī』』ti vā vadeyya. Tato taṃ bhikkhuṃ aññe bhikkhū jigucchantā na olokeyyuṃ, 『『kuhiṃ gacchasi, kiṃ karonto āhiṇḍasī』』ti pana vattabbo. Tassa 『『uddesapattatthāya āgatomhī』』ti vadantassa gāhetvā patto dātabbo.
Ekā kūṭaṭṭhitikā nāma hoti. Rañño vā rājamahāmattassa vā gehe atipaṇītāni aṭṭha uddesabhattāni niccaṃ dīyanti, tāni ekacārikabhattāni katvā bhikkhū visuṃ ṭhitikāya paribhuñjanti. Ekacce bhikkhū 『『sve dāni amhākaṃ pāpuṇissantī』』ti attano ṭhitikaṃ sallakkhetvā gatā. Tesu anāgatesuyeva aññe āgantukā bhikkhū āgantvā āsanasālāya nisīdanti. Taṅkhaṇaññeva rājapurisā āgantvā 『『paṇītabhattapatte dethā』』ti vadanti, āgantukā ṭhitikaṃ ajānantā gāhenti, taṅkhaṇaññeva ca ṭhitikaṃ jānanakabhikkhū āgantvā 『『kiṃ gāhethā』』ti vadanti . Rājagehe paṇītabhattanti. Kativassato paṭṭhāyāti. Ettakavassato nāmāti. 『『Mā gāhethā』』ti nivāretvā ṭhitikāya gāhetabbaṃ. Gāhite āgatehipi, pattadānakāle āgatehipi, dinnakāle āgatehipi, rājagehato patte pūretvā āhaṭakāle āgatehipi, rājā 『『ajja bhikkhūyeva āgacchantū』』ti pesetvā bhikkhūnaṃyeva hatthe piṇḍapātaṃ deti, evaṃ dinnaṃ piṇḍapātaṃ gahetvā āgatakāle āgatehipi ṭhitikaṃ jānanakabhikkhūhi 『『mā bhuñjitthā』』ti vāretvā ṭhitikāyameva gāhetabbaṃ.
Atha ne rājā bhojetvā pattepi nesaṃ pūretvā deti, yaṃ āhaṭaṃ, taṃ ṭhitikāya gāhetabbaṃ . Sace pana 『『mā tucchahatthā gacchantū』』ti thokameva pattesu pakkhittaṃ hoti, taṃ na gāhetabbaṃ. 『『Atha bhuñjitvā tucchapattāva āgacchanti, yaṃ tehi bhuttaṃ, taṃ nesaṃ gīvā hotī』』ti mahāsumatthero āha. Mahāpadumatthero panāha 『『gīvākiccaṃ ettha natthi, ṭhitikaṃ pana ajānantehi yāva jānanakā āgacchanti, tāva nisīditabbaṃ siyā, evaṃ santepi bhikkhūhi bhuttaṃ subhuttaṃ, idāni pattaṭṭhānena gāhetabba』』nti.
有人被派去"拿僧團的食物分配碗",但是他說"尊者,請給我一個碗,我要拿邀請的食物"。如果比丘們知道他是從食物分配處來的,就會問"難道你不是從某處來的嗎?"他就會說"是的,尊者,不是邀請的食物,而是食物分配的"。應該按照固定人選給予。 有人被說"拿一個碗",卻問"我應該怎麼說才能拿到?"被告知"隨你的意願"而來,這就是放肆的使者。無論是食物分配的碗、輪流的碗還是個人的碗,都應該給予他。有個愚笨無知的人被派去"拿食物分配的碗",但是不知道說話,沉默地站著,不應該問"你是來找誰的"或"你要拿誰的碗"。如果這樣問,他就會用問答的方式說"我是來找你們的"或"我要拿你們的碗"。其他比丘會厭惡地不去看他,"你要去哪裡,正在做什麼呢?"應該說。當他說"我是來拿食物分配的碗"時,應該給他拿碗。 有一種叫做"特殊固定人選"的情況。在國王或大臣家中,總是提供八種非常精美的食物分配,將其合併爲一個行走的食物,比丘們按照各自的固定人選單獨享用。有些比丘想"明天就輪到我們了"而去檢視自己的固定人選後離開。當他們還沒來的時候,其他前來的比丘就來到食堂坐下。立即,國王的人來說"請給精美的食物碗",不知道固定人選的前來的比丘就拿取。就在這時,知道固定人選的比丘來說"你們在拿什麼?" "這是王宮的精美食物。從多少年前開始的?"。"從這麼多年前開始的。"。"不要拿取",制止住他們,按照固定人選給予。即使是來晚的人,在分碗的時候來的人,在分碗的時候來的人,從王宮帶來裝滿碗的人,即使國王說"今天只有比丘可以來",拿到食物后回來的人,也應該由知道固定人選的比丘制止"不要食用"而按照固定人選給予。 然後國王讓他們用餐,並給他們裝滿碗,所帶來的,應該按照固定人選給予。但是,如果只是在碗里放了一點點,不應該給予。大須摩長老說"如果他們吃完後手空而回,他們吃過的就成了他們的"。但是大蓮花長老說"這裡沒有吃剩的義務,只要不知道固定人選的人坐著,直到知道的人來,就可以,這樣即使比丘們已經吃過,現在也應該按照碗的位置給予"。
Eko ticīvaraparivāro satagghanako piṇḍapāto avassikassa bhikkhuno patto, vihāre ca 『『evarūpo piṇḍapāto avassikassa patto』』ti likhitvā ṭhapesuṃ. Atha saṭṭhivassaccayena añño tathārūpo piṇḍapāto uppanno, ayaṃ kiṃ avassikaṭhitikāya gāhetabbo, udāhu saṭṭhivassaṭhitikāyāti? Saṭṭhivassaṭhitikāyāti vuttaṃ. Ayañhi bhikkhuṭhitikaṃ gahetvāyeva vaḍḍhitoti. Eko uddesabhattaṃ bhuñjitvā sāmaṇero jāto, puna taṃ bhattaṃ sāmaṇeraṭhitikāya pattaṃ gaṇhituṃ labhati. Ayaṃ kira antarābhaṭṭhako nāma. Yo pana paripuṇṇavasso sāmaṇero 『『sve uddesabhattaṃ labhissatī』』ti ajjeva upasampajjati, atikkantā tassa ṭhitikā. Ekassa bhikkhuno uddesabhattaṃ pattaṃ, patto cassa na tuccho hoti, so aññassa samīpe nisinnassa pattaṃ dāpeti, taṃ ce theyyāya haranti, gīvā hoti. Sace pana so bhikkhu 『『mayhaṃ pattaṃ dammī』』ti sayameva deti, assa gīvā na hoti. Athāpi tena bhattena anatthiko hutvā 『『alaṃ mayhaṃ, tavetaṃ bhattaṃ dammi, pattaṃ pesetvā āharāpehī』』ti aññaṃ vadati, yaṃ tato āharīyati, sabbaṃ pattasāmikassa hoti. Pattaṃ ce theyyāya haranti, suhaṭo, bhattassa dinnattā gīvā na hoti.
Vihāre dasa bhikkhū honti, tesu nava piṇḍapātikā, eko sādiyanako, 『『dasa uddesapatte dethā』』ti vutte piṇḍapātikā gahetuṃ na icchanti. Itaro bhikkhu 『『sabbāni mayhaṃ pāpuṇantī』』ti gaṇhāti, ṭhitikā na hoti. Ekekaṃ ce pāpetvā gaṇhāti, ṭhitikā tiṭṭhati. Evaṃ gāhetvā dasahipi pattehi āharāpetvā 『『bhante, mayhaṃ saṅgahaṃ karothā』』ti nava patte piṇḍapātikānaṃ deti, bhikkhudattiyaṃ nāmetaṃ, gahetuṃ vaṭṭati. Sace so upāsako 『『bhante, gharaṃ āgantabba』』nti vadati, so ca bhikkhu te bhikkhū 『『etha, bhante, mayhaṃ sahāyā hothā』』ti tassa gharaṃ gacchati, yaṃ tattha labhati, sabbaṃ tasseva hoti, itare tena dinnaṃ labhanti. Atha nesaṃ ghareyeva nisīdāpetvā dakkhiṇodakaṃ datvā yāgukhajjakādīni denti 『『bhante, yaṃ manussā denti, taṃ gaṇhathā』』ti, tassa bhikkhuno vacaneneva itaresaṃ vaṭṭati. Bhuttāvīnaṃ patte pūretvā gaṇhitvā gamanatthāya denti, sabbaṃ tasseva bhikkhuno hoti, tena dinnaṃ itaresaṃ vaṭṭati. Yadi pana te vihāreyeva tena bhikkhunā 『『bhante, mayhaṃ bhikkhaṃ gaṇhatha, manussānaṃ vacanaṃ kātuṃ vaṭṭatī』』ti vuttā gacchanti, tattha yaṃ bhuñjanti ceva nīharanti ca, sabbaṃ taṃ tesaṃyeva santakaṃ. Athāpi 『『mayhaṃ bhikkhaṃ gaṇhathā』』ti avuttā 『『manussānaṃ vacanaṃ kātuṃ vaṭṭatī』』ti gacchanti, tatra ce ekassa madhurena sarena anumodanaṃ karontassa sutvā therānañca upasame pasīditvā bahuṃ samaṇaparikkhāraṃ denti, ayaṃ theresu pasādena uppanno akatabhāgo nāma, tasmā sabbesaṃ pāpuṇāti.
有一個價值一百的三衣附帶的托缽,屬於一位住持比丘,在寺院裡也寫著"這種托缽屬於住持比丘"。但是過了六十年後,又出現了一個同樣的托缽,這個是應該按照六十年前的固定人選給予,還是按照現在的固定人選給予?回答是應該按照六十年前的固定人選給予。因為這位比丘是按照當時的固定人選而增長的。 有一個沙彌在得到食物分配后又成為沙彌,他再次可以拿取那份食物分配的碗。這被稱為"中途獲得"。但是,如果一位滿一年的沙彌"明天就會得到食物分配"而今天就受戒,那麼他的固定人選已經過期。有一位比丘得到了食物分配的碗,而碗里並非空的,他讓坐在旁邊的另一位比丘使用,如果是偷竊而拿走,那就成了他的。但是,如果那位比丘自己說"我把我的碗給你",就不會成為他的。即使他對那份食物沒有需求,說"夠了,我把這份食物給你,請派人拿走碗",所拿走的一切都歸於碗的主人。如果是偷竊而拿走碗,雖然被拿走,但因為食物已經被給予,所以不成為他的。 在一個寺院裡有十位比丘,其中九位是托缽的,一位是自帶的。當說"請給十個食物分配的碗"時,托缽的比丘不願意拿取。另一位比丘"全部都歸於我"而拿取,這並非固定人選。如果一個一個地拿取,固定人選還是存在的。這樣拿取並帶來十個碗后,說"尊者,請給我安排",把九個碗給予托缽的比丘,這叫做"給予比丘",是可以拿取的。 如果那位居士說"尊者,請回家",而那位比丘說"尊者,請做我的同伴"而去他家,在那裡得到的一切都歸於那位比丘,他們得到的是他所給予的。如果讓他們在家中坐下,給予水和粥等,說"尊者,人們給予什麼,請拿取",憑藉那位比丘的話,其他人也可以拿取。餵飽后,拿滿碗給他們帶走,全部都屬於那位比丘,他所給予的其他人可以拿取。 如果他們被那位比丘說"尊者,請拿我的托缽,我要遵從人們的話"而去,在那裡所吃的和帶走的,全部都屬於他們自己。但是,如果沒有被說"請拿我的托缽",而是說"我要遵從人們的話"而去,如果聽到其中一位用甜美的聲音讚歎,使長老們也生起歡喜,並給予許多沙門用品,這就是因為對長老生起信心而得到未曾得到的,所以全部都歸於他們。
Eko saṅghato uddisāpetvā ṭhitikāya gāhitapattaṃ haritvā paṇītassa khādanīyabhojanīyassa pūretvā āharitvā 『『imaṃ, bhante, sabbo saṅgho paribhuñjatū』』ti deti, sabbehi bhājetvā paribhuñjitabbaṃ. Pattasāmikassa pana atikkantampi ṭhitikaṃ ṭhapetvā aññaṃ uddesabhattaṃ dātabbaṃ. Atha paṭhamaṃyeva 『『sabbaṃ saṅghikapattaṃ dethā』』ti vadati, ekassa lajjibhikkhuno santako patto dātabbo. Āharitvā ca 『『sabbo saṅgho paribhuñjatū』』ti vutte bhājetvā paribhuñjitabbaṃ. Eko pātiyā bhattaṃ āharitvā 『『saṅghuddesaṃ dammī』』ti vadati, ekekaṃ ālopaṃ adatvā ṭhitikāya ekassa yāpanamattaṃ katvā dātabbaṃ. Atha so bhattaṃ āharitvā kiñci vattuṃ ajānanto tuṇhībhūto acchati, 『『kassa te ānītaṃ, kassa dātukāmosī』』ti na vattabbaṃ. Pucchāsabhāgena hi 『『tumhākaṃ ānītaṃ, tumhākaṃ dātukāmomhī』』ti vadeyya, tato taṃ bhikkhuṃ aññe bhikkhū jigucchantā gīvaṃ parivattetvā oloketabbampi na maññeyyuṃ. Sace pana 『『kuhiṃ yāsi, kiṃ karonto āhiṇḍasī』』ti vutte 『『uddesabhattaṃ gahetvā āgatomhī』』ti vadati, ekena lajjibhikkhunā ṭhitikāya gāhetabbaṃ. Sace ābhataṃ bahu hoti, sabbesaṃ pahoti, ṭhitikākiccaṃ natthi. Therāsanato paṭṭhāya pattaṃ pūretvā dātabbaṃ.
『『Saṅghuddesapattaṃ dethā』』ti vutte 『『kiṃ āharissasī』』ti avatvā pakatiṭhitikāya eva gāhetabbaṃ. Yo pana pāyāso vā rasapiṇḍapāto vā niccaṃ labbhati, evarūpānaṃ paṇītabhojanānaṃ āveṇikā ṭhitikā kātabbā, tathā saparivārāya yāguyā mahagghānaṃ phalānaṃ paṇītānañca khajjakānaṃ. Pakatibhattayāguphalakhajjakānaṃ ekāva ṭhitikā kātabbā. 『『Sappiṃ āharissāmī』』ti vutte sabbasappīnaṃ ekāva ṭhitikā vaṭṭati, tathā sabbatelānaṃ. 『『Madhuṃ āharissāmī』』ti vutte pana madhuno ekāva ṭhitikā vaṭṭati, tathā phāṇitassa laṭṭhimadhukādīnañca bhesajjānaṃ. Sace pana gandhamālaṃ saṅghuddesaṃ denti, piṇḍapātikassa vaṭṭati, na vaṭṭatīti? Āmisasseva paṭikkhittattā vaṭṭati. 『『Saṅghaṃ uddissa dinnattā pana na gahetabba』』nti vadanti.
Uddesabhattakathā niṭṭhitā.
有人從僧團那裡被指定分配碗,拿走後裝滿精美的食物和飲料,說"尊者,請全體僧團享用"。大家分享后一起食用。但是,要在超過固定人選的情況下,再給予另一份食物分配。如果一開始就說"請給所有的僧團碗",就應該給予一位有羞恥心的比丘的碗。拿來后說"請全體僧團享用",分享后一起食用。 有人拿盤子裝來食物,說"我供養僧團",不給每個人一口,而只給一位固定人選的比丘剛好夠吃的量。如果他拿來食物卻不知道說什麼,沉默地站著,不應該問"這是給誰的,你想給誰"。如果用問答的方式,他就會說"這是給你們的,我想給你們"。因此,其他比丘即使厭惡地轉過頭看他,也不應該認為。 如果被問"你要去哪裡,正在做什麼",他說"我拿到食物分配后回來了",就應該由一位有羞恥心的比丘按照固定人選給予。如果所帶來的很多,足夠大家,就不需要固定人選的事宜。從長老座位開始給滿碗。 如果說"請給僧團的食物分配碗",不問"你要拿什麼",而是按照固定人選給予。但是,如果經常可得到粥或果汁,對於這些精美的食物,應該制定專門的固定人選,同樣也應該對附帶的粥、昂貴的水果和精美的點心。普通的飯菜、粥、水果和點心,應該只有一個固定人選。 如果說"我要拿黃油",對所有黃油應該只有一個固定人選,同樣對所有油也是如此。如果說"我要拿蜂蜜",對蜂蜜應該只有一個固定人選,同樣對糖漿、蜂蜜等藥品也是如此。 如果供養香花給僧團,是否托缽的比丘可以拿取?因為是供養物品,所以可以拿取。但有人說"因為是供養給僧團的,所以不應該拿取"。 以上是關於食物分配的討論。
210.Nimantanaṃ puggalikaṃ ce, sayameva issaro. Saṅghikaṃ pana uddesabhatte vuttanayeneva gāhetabbaṃ. Sace panettha dūto byatto hoti, 『『bhante, rājagehe bhikkhusaṅghassa bhattaṃ gaṇhathā』』ti avatvā 『『bhikkhaṃ gaṇhathā』』ti vadati, piṇḍapātikānampi vaṭṭati. Atha dūto abyatto 『『bhattaṃ gaṇhathā』』ti vadati, bhattuddesako byatto 『『bhatta』』nti avatvā 『『bhante , tumhe yātha, tumhe yāthā』』ti vadati, evampi piṇḍapātikānampi vaṭṭati, 『『tumhākaṃ, bhante, paṭipāṭiyā bhattaṃ pāpuṇātī』』ti vutte pana na vaṭṭati. Sace nimantituṃ āgatamanusso āsanasālaṃ pavisitvā 『『aṭṭha bhikkhū dethā』』ti vā 『『aṭṭha patte dethā』』ti vā vadati, evampi piṇḍapātikānaṃ vaṭṭati, 『『tumhe ca tumhe ca gacchathā』』ti vattabbaṃ. Sace 『『aṭṭha bhikkhū detha, bhattaṃ gaṇhatha, aṭṭha patte detha, bhattaṃ gaṇhathā』』ti vā vadati, paṭipāṭiyā gāhetabbaṃ. Gāhentena pana vicchinditvā 『『bhatta』』nti avadantena 『『tumhe ca tumhe ca gacchathā』』ti vutte piṇḍapātikānaṃ vaṭṭati. 『『Bhante, tumhākaṃ pattaṃ detha, tumhe ethā』』ti vutte pana 『『sādhu upāsakā』』ti gantabbaṃ. 『『Saṅghato uddisitvā tumhe ethā』』ti vuttepi ṭhitikāya gāhetabbaṃ.
Nimantanabhattagharato pana pattatthāya āgatassa uddesabhatte vuttanayeneva ṭhitikāya patto dātabbo. Eko 『『saṅghato paṭipāṭiyā patta』』nti avatvā kevalaṃ 『『ekaṃ pattaṃ dethā』』ti vatvā aggāhiteyeva patte yassa kassaci pattaṃ gahetvā pūretvā āharati, taṃ pattasāmikasseva hoti. Uddesabhatte viya ṭhitikāya na gāhetabbaṃ. Idhāpi yo āgantvā tuṇhībhūto tiṭṭhati, so 『『kassa santikaṃ āgatosī』』ti vā 『『kassa pattaṃ harissasī』』ti vā na vattabbo. Pucchāsabhāgena hi 『『tumhākaṃ santikaṃ āgato, tumhākaṃ pattaṃ harissāmī』』ti vadeyya, tato so bhikkhu bhikkhūhi jigucchanīyo assa. 『『Kuhiṃ gacchasi, kiṃ karonto āhiṇḍasī』』ti pana vutte 『『tassa pattatthāya āgatomhī』』ti vadantassa paṭipāṭibhattaṭṭhitikāya gahetvā patto dātabbo. 『『Bhattaharaṇapattaṃ dethā』』ti vuttepi paṭipāṭibhattaṭṭhitikāya eva dātabbo. Sace āharitvā 『『sabbo saṅgho bhuñjatū』』ti vadati, bhājetvā bhuñjitabbaṃ. Pattasāmikassa atikkantampi ṭhitikaṃ ṭhapetvā aññaṃ paṭipāṭibhattaṃ gāhetabbaṃ.
Eko pātiyā bhattaṃ āharitvā 『『saṅghassa dammī』』ti vadati, ālopabhattaṭṭhitikato paṭṭhāya ālopasaṅkhepena bhājetabbaṃ. Sace pana tuṇhībhūto acchati, 『『kassa te ābhataṃ, kassa dātukāmosī』』ti na vattabbo. Sace pana 『『kuhiṃ gacchasi, kiṃ karonto āhiṇḍasī』』ti vutte pana 『『saṅghassa me bhattaṃ ābhataṃ, therānaṃ me bhattaṃ ābhata』』nti vadati, gahetvā ālopabhattaṭṭhitikāya bhājetabbaṃ. Sace pana evaṃ ābhataṃ bhattaṃ bahu hoti, sakalasaṅghassa pahoti, abhihaṭabhikkhā nāma, piṇḍapātikānampi vaṭṭati, ṭhitikāpucchanakiccaṃ natthi, therāsanato paṭṭhāya pattaṃ pūretvā dātabbaṃ.
如果是個人的邀請,那就由自己決定。但是在僧團的食物分配中,應該按照前述的方式進行選擇。 如果這裡有一位善於表達的使者,說"尊者,請從王宮的僧團那裡取食物",或者說"請取托缽",即使是托缽的比丘也可以取。但是如果使者不善於表達,只說"請取食物",而負責分配食物的人善於表達,說"尊者,你們去吧,你們去吧",這樣托缽的比丘也可以取。但是如果說"尊者,你們的食物會按順序到你們那裡"的話,就不可以取。 如果前來邀請的人進入食堂后說"請給八位比丘"或"請給八個碗",這樣托缽的比丘也可以取,可以說"你們和你們去吧"。如果說"請給八位比丘,請取食物,請給八個碗,請取食物",應該按順序選擇。但是選擇時如果中斷說"食物",說"你們和你們去吧",托缽的比丘可以取。如果說"尊者,請給你們的碗,你們來吧",應該說"好的,居士"而去。如果說"請從僧團中選出你們",也應該按照固定人選選擇。 從邀請的地方來取碗的,應該按照在食物分配中說的方式,根據固定人選給予碗。有人說"從僧團那裡按順序取碗",卻只說"請給一個碗",拿走任何人的碗裝滿后帶來,那就是屬於那個碗的主人的。不應該像在食物分配中那樣根據固定人選選擇。 在這裡,如果有人沉默地站著,也不應該問"你是來找誰的,你要拿誰的碗"。如果用問答的方式,他就會說"我是來找你們的,我要拿你們的碗",因此那位比丘會被其他比丘厭惡。但是如果被問"你要去哪裡,正在做什麼",他說"我是來取那人的碗",就應該根據順序食物的固定人選給予碗。如果說"請給拿食物的碗",也應該根據順序食物的固定人選給予。 如果有人拿盤子裝來食物說"我供養僧團",應該從分份食物的固定人選開始分配。如果他沉默地站著,不應該問"這是給誰的,你想給誰"。但是如果被問"你要去哪裡,正在做什麼",他說"我拿來供養長老們的食物",就應該取來分配。 如果這樣拿來的食物很多,足夠整個僧團,這就是"特別供養",即使是托缽的比丘也可以取,不需要詢問固定人選,從長老座位開始給滿碗。
Upāsako saṅghattherassa vā ganthadhutaṅgavasena abhiññātassa vā bhattuddesakassa vā pahiṇati 『『amhākaṃ bhattagahaṇatthāya aṭṭha bhikkhū gahetvā āgacchathā』』ti, sacepi ñātiupaṭṭhākehi pesitaṃ hoti, ime tayo janā pucchituṃ na labhanti, āruḷhāyeva mātikaṃ. Saṅghato aṭṭha bhikkhū uddisāpetvā attanavamehi gantabbaṃ. Kasmā? Bhikkhusaṅghassa hi ete bhikkhū nissāya lābho uppajjatīti. Ganthadhutaṅgādīhi pana anabhiññāto āvāsikabhikkhu āpucchituṃ labhati, tasmā tena 『『kiṃ saṅghato gaṇhāmi, udāhu ye jānāmi, tehi saddhiṃ āgacchāmī』』ti mātikaṃ āropetvā yathā dāyakā vadanti, tathā paṭipajjitabbaṃ. 『『Tumhākaṃ nissitake vā ye vā jānātha, te gahetvā ethā』』ti vutte pana ye icchanti, tehi saddhiṃ gantuṃ labhati. Sace 『『aṭṭha bhikkhū pahiṇathā』』ti pesenti, saṅghatova pesetabbā. Attanā sace aññasmiṃ gāme sakkā hoti bhikkhā labhituṃ, añño gāmo gantabbo. Na sakkā ce hoti labhituṃ, soyeva gāmo piṇḍāya pavisitabbo.
Nimantitabhikkhū āsanasālāya nisinnā honti, tatra ce manussā 『『patte dethā』』ti āgacchanti, animantitehi na dātabbā, 『『ete nimantitā bhikkhū』』ti vattabbaṃ, 『『tumhepi dethā』』ti vutte pana dātuṃ vaṭṭati. Ussavādīsu manussā sayameva pariveṇāni ca padhānagharāni ca gantvā tipiṭake ca dhammakathike ca bhikkhusatenapi saddhiṃ nimantenti, tadā tehi ye jānanti, te gahetvā gantuṃ vaṭṭati. Kasmā? Na hi mahābhikkhusaṅghena atthikā manussā pariveṇapadhānagharāni gacchanti, sannipātaṭṭhānatova yathāsatti yathābalaṃ bhikkhū gaṇhitvā gacchantīti.
Sace pana saṅghatthero vā ganthadhutaṅgavasena abhiññāto vā bhattuddesako vā aññatra vā vassaṃ vasitvā katthaci vā gantvā puna sakaṭṭhānaṃ āgacchati, manussā ca āgantukassa sakkāraṃ karonti, ekavāraṃ ye jānanti, te gahetvā gantabbaṃ. Paṭibaddhakālato paṭṭhāya dutiyavāre āraddhe saṅghatoyeva gahetvā gantabbaṃ. Abhinavaāgantukāva hutvā 『『ñātī vā upaṭṭhāke vā passissāmī』』ti gacchanti, tatra ce tesaṃ ñātī ca upaṭṭhākā ca sakkāraṃ karonti, ettha pana ye jānanti, te gahetvā gantumpi vaṭṭati. Yo pana atilābhī hoti, sakaṭṭhānañca āgantukaṭṭhānañca ekasadisaṃ, sabbattha manussā saṅghabhattaṃ sajjetvāva nisīdanti, tena saṅghatova gahetvā gantabbanti ayaṃ nimantane viseso. Avaseso sabbapañho uddesabhatte vuttanayeneva veditabbo. Kurundiyaṃ pana 『『aṭṭha mahāthere dethāti vutte aṭṭha mahātherāva dātabbā』』ti vuttaṃ. Esa nayo majjhimādīsu. Sace pana avisesetvā 『『aṭṭha bhikkhū dethā』』ti vadati, saṅghato dātabbāti.
Nimantanabhattakathā niṭṭhitā.
居士派遣知名的長老或法藏持有者或負責分配食物的人,說"請帶八位比丘來取我們的食物"。即使是由親屬供養者派遣,這三類人也不能詢問,直接按照指示行事。從僧團中選出八位比丘,連同第九個自己一起去。為什麼?因為這些比丘依靠僧團而獲得利益。但是對於不為人知的寺院比丘,可以詢問"我應該從僧團中取,還是和我認識的一起去?"。根據施主的說法行事。如果說"請帶上你們所依止的或你們所知道的",就可以和願意的一起去。如果說"請派遣八位比丘",就應該從僧團中選派。 如果自己在其他村莊可以托缽,就應該去其他村莊。如果不能在其他地方托缽,就應該在那個村莊托缽。 受邀請的比丘正坐在食堂中,如果有人來說"請給碗",不應該給未受邀請的,應該說"這些是受邀請的比丘"。如果說"你們也給",那就可以給。在節慶等場合,人們自己去精舍和禪房,並邀請連百位比丘,包括三藏和說法的,這時就可以帶上所認識的去。為什麼?因為人們不是專門為大眾僧團而去精舍和禪房,而是根據能力盡量從集會的地方選取比丘去。 如果長老或法藏持有者或負責分配食物的人,從其他地方回到自己的住處,人們對這位新來的人表示敬意,第一次就帶上所認識的去。從第二次開始,就應該從僧團中選取。有些人新來時想"我會看到親屬或供養者",如果他們對這些人表示敬意,這裡也可以帶上所認識的去。但是如果是經常得利的人,自己的住處和新來的地方沒有區別,人們在各處都準備好僧團的食物,那就應該從僧團中選取。 其他所有問題,應該按照在食物分配中說的方式理解。在《Kurundiya》中說,如果說"請給八位大長老",就應該給八位大長老。這在《中部》等地也是如此。如果沒有具體說明"請給八位比丘",就應該從僧團中選取。 以上是關於受邀請的食物的討論。
211.Salākabhattaṃ pana 『『anujānāmi, bhikkhave, salākāya vā paṭṭikāya vā upanibandhitvā opuñjitvā bhattaṃ uddisitu』』nti (cūḷava. 326) vacanato rukkhasāramayāya salākāya vā veḷuvilīvatālapaṇṇādimayāya paṭṭikāya vā 『『asukassa nāma salākabhatta』』nti evaṃ akkharāni upanibandhitvā pacchiyaṃ vā cīvarabhoge vā katvā sabbasalākāyo opuñjitvā punappunaṃ heṭṭhupariyavasena āloḷetvā pañcaṅgasamannāgatena bhattuddesakena sace ṭhitikā atthi, ṭhitikato paṭṭhāya, no ce atthi, therāsanato paṭṭhāya salākā dātabbā. Pacchā āgatānampi ekābaddhavasena dūre ṭhitānampi uddesabhatte vuttanayeneva dātabbā.
Sace vihārassa samantato bahū gocaragāmā, bhikkhū pana na bahū, gāmavasenapi salākā pāpuṇanti. 『『Tumhākaṃ asukagāme salākabhattaṃ pāpuṇātī』』ti gāmavaseneva gāhetabbaṃ. Evaṃ gāhentena sacepi ekamekasmiṃ gāme nānappakārāni saṭṭhi salākabhattāni, sabbāni gahitāneva honti. Tassa pattagāmasamīpe aññānipi dve tīṇi salākabhattāni honti, tāni tasseva dātabbāni. Na hi sakkā tesaṃ kāraṇā aññaṃ bhikkhuṃ pahiṇitunti.
Sace ekaccesu gāmesu bahūni salākabhattāni sallakkhetvā sattannampi aṭṭhannampi bhikkhūnaṃ dātabbāni. Dentena pana catunnaṃ pañcannaṃ bhattānaṃ salākāyo ekato bandhitvā dātabbā. Sace taṃ gāmaṃ atikkamitvā añño gāmo hoti, tasmiñca ekameva salākabhattaṃ, taṃ pana pātova denti, tampi etesu bhikkhūsu ekassa niggahena datvā 『『pātova taṃ gahetvā pacchā orimagāme itarāni bhattāni gaṇhāhī』』ti vattabbo. Sace orimagāme salākabhattesu aggahitesveva gahitasaññāya gacchati, parabhāgagāme salākabhattaṃ gahetvā puna vihāraṃ āgantvā itarāni gahetvā orimagāmo gantabbo. Na hi bahisīmāya saṅghalābho gāhetuṃ labbhatīti ayaṃ nayo kurundiyaṃ vutto. Sace pana bhikkhū bahū honti, gāmavasena salākā na pāpuṇanti, vīthivasena vā vīthiyaṃ ekagehavasena vā ekakulavasena vā gāhetabbaṃ. Vīthiādīsu ca yattha bahūni bhattāni, tattha gāme vuttanayeneva bahūnaṃ bhikkhūnaṃ gāhetabbāni, salākāsu asati uddisitvāpi gāhetabbāni.
關於食物分配籤條,佛陀說"我許可,比丘們,用木簽或葉片綁好並集中起來分配食物"。因此應該用木製的籤條或竹、棕櫚葉等製成的簽片,寫上"某某的食物分配簽"等字樣,放在碗里或衣服的折邊上,將所有的籤條集中起來,再反覆攪拌。由具有五種資格的負責分配食物的人,如果有固定人選,就從固定人選開始分配;如果沒有,就從長老座位開始分配。後來到來的,無論是集中在一起還是站在遠處,都應該按照在食物分配中說的方式分配。 如果周圍有很多村落,但比丘不多,可以按照村落的方式分配籤條。"你們在某某村落的食物分配簽會到你那裡"。這樣分配的話,即使每個村落有60種不同的食物分配簽,也都算是已經分配完了。在那個村落附近還有2-3種食物分配簽,也應該給他。因為不可能爲了那些再派遣另一位比丘。 如果有些村落的食物分配簽很多,可以考慮分給7位或8位比丘。分配時,可以把4-5份的籤條捆在一起給。如果經過那個村落後還有另一個村落,只有一份食物分配簽,可以早上給他,並告訴他"早上拿走後,再去附近的村落取其他的"。如果在附近的村落食物分配簽還沒有取到,就拿遠處的村落的籤條回來,再去附近的村落取其他的。因為在界外,不能取僧團的利益。這是《Kurundiya》中提到的方式。 如果比丘很多,按照村落的方式籤條不夠,可以按照街道、每戶家庭的方式分配。在街道等有很多食物的地方,可以按照村落的方式給很多比丘;如果沒有籤條,即使分配也可以給。
- Salākadāyakena pana vattaṃ jānitabbaṃ. Tena hi kālasseva vuṭṭhāya pattacīvaraṃ gahetvā bhojanasālaṃ gantvā asammaṭṭhaṭṭhānaṃ sammajjitvā pānīyaṃ paribhojanīyaṃ upaṭṭhāpetvā 『『idāni bhikkhūhi vattaṃ kataṃ bhavissatī』』ti kālaṃ sallakkhetvā ghaṇṭiṃ paharitvā bhikkhūsu sannipatitesu paṭhamameva vāragāme salākabhattaṃ gāhetabbaṃ, 『『tuyhaṃ asukasmiṃ nāma vāragāme salākā pāpuṇāti, tatra gacchā』』ti vattabbaṃ. Sace abhirekagāvute gāmo hoti, taṃ divasaṃ gacchantā kilamanti, 『『sve tuyhaṃ vāragāme pāpuṇātī』』ti ajjeva gāhetabbaṃ. Yo vāragāmaṃ pesiyamāno na gacchati, aññaṃ salākaṃ maggati, na dātabbā. Saddhānañhi manussānaṃ puññahāni ca saṅghassa ca lābhacchedo hoti, tasmā tassa dutiyepi tatiyepi divase aññā salākā na dātabbā, 『『attano pattaṭṭhānaṃ gantvā bhuñjāhī』』ti vattabbo, tīṇi pana divasāni agacchantassa vāragāmato orimavāragāme salākā gāhetabbā. Tañce na gaṇhāti, tato paṭṭhāya tassa aññaṃ salākaṃ dātuṃ na vaṭṭati, daṇḍakammaṃ daḷhaṃ kātabbaṃ . Saṭṭhito vā paṇṇāsato vā na parihāpetabbaṃ. Vāragāme gāhetvā vihāravāro gāhetabbo, 『『tuyhaṃ vihāravāro pāpuṇātī』』ti vattabbaṃ. Vihāravārikassa dve tisso yāgusalākāyo tisso catasso bhattasalākāyo ca dātabbā, nibaddhaṃ katvā pana na dātabbā. Yāgubhattadāyakā hi 『『amhākaṃ yāgubhattaṃ vihāragopakāvabhuñjantī』』ti aññathattaṃ āpajjeyyuṃ, tasmā aññesu kulesu dātabbā.
Sace vihāravārikānaṃ sabhāgā āharitvā denti, iccetaṃ kusalaṃ. No ce, vāraṃ gahetvā tesaṃ yāgubhattaṃ āharāpetabbaṃ, tāva nesaṃ salākā phātikammameva bhavanti. Vassaggena pattaṭṭhāne pana aññampi paṇītabhattasalākaṃ gaṇhituṃ labhantiyeva. Atirekauttaribhaṅgassa ekacārikabhattassa visuṃ ṭhitikaṃ katvā salākā dātabbā. Sace yena salākā laddhā, so taṃ divasaṃ taṃ bhattaṃ na labhati, puna divase gāhetabbaṃ. Bhattaññeva labhati, na uttaribhaṅgaṃ, evampi puna gāhetabbaṃ. Khīrabhattasalākāyapi eseva nayo. Sace pana khīrameva labhati, na bhattaṃ, khīralābhato paṭṭhāya puna na gāhetabbaṃ. Dve tīṇi ekacārikabhattāni ekasseva pāpuṇanti, dubbhikkhasamaye saṅghanavakena laddhakāle vijaṭetvā visuṃ gāhetabbāni. Pākatikasalākabhattaṃ aladdhassapi punadivase gāhetabbaṃ.
關於食物分配籤條的使用,應當瞭解。因為在適當的時間,應當起床拿著碗和袈裟,前往用餐大廳,清理乾淨用餐的地方,準備飲水和可供飲用的食物,並在適當的時候敲響鐘聲,當比丘聚集時,首先應當取走在某個村落的食物分配簽,並說"你們在某某村落的食物分配簽會到你那裡,請去那裡"。如果是一個有很多牛的村落,那天去時會很疲憊,可以說"明天你在你的村落的食物分配簽會到你那裡"。如果那個村落的食物分配簽沒有人去,就應當去別的村落取簽,不應當給予。因為信仰的人的善行和僧團的利益會受到影響,因此在第二天和第三天也不應當給予其他食物分配簽,應當說"你去自己的地方享用食物"。如果在三天內沒有去那個村落,就應當從下一個村落取食物分配簽。如果不去,就不應當給予其他的籤條,應當進行嚴格的懲罰。 在籤條的數量上,如果有60或50個籤條,也不應當放棄。取走了某個村落的食物分配簽后,應當取走的應當是"你在這個村落的食物分配簽會到你那裡"。對於負責分配的人,應當給予2-3個食物分配簽,但不應當將其束縛在一起。因為如果給予"我們的食物分配簽在寺院供養"的情況下,可能會被誤解,因此應當在其他家庭中給予。 如果負責分配的人將食物分配簽帶來,這就是善行。如果沒有,就應當取走村落的食物分配簽,否則這些籤條只是形式而已。在降雨的季節,也可以取其他的食物分配簽。對於多餘的食物分配簽,應當進行適當的處理。如果獲得的食物分配簽在那一天沒有取走,在第二天應當再次取走。食物的分配簽也應當如此。如果只獲得牛奶的分配簽,而沒有其他的食物,那麼就不應當再取走食物分配簽。 如果在困難的時期,在艱難的情況下,可以將食物分配簽分開並取走。即使是未獲得的食物分配簽,在第二天也應當再次
Sace khuddako vihāro hoti, sabbe bhikkhū ekasambhogā, ucchusalākaṃ gāhentena yassa kassaci sammukhībhūtassa pāpetvā mahātherādīnaṃ divā tacchetvā dātuṃ vaṭṭati. Rasasalākaṃ pāpetvā pacchābhattampi parissāvetvā phāṇitaṃ vā kāretvā piṇḍapātikādīnampi dātabbaṃ, āgantukānaṃ āgatānāgatabhāvaṃ ñatvā gāhetabbā. Mahāāvāse ṭhitikaṃ katvā gāhetabbā. Takkasalākampi sabhāgaṭṭhāne pāpetvā vā dhūmāpetvā pacāpetvā vā therānaṃ dātuṃ vaṭṭati. Mahāāvāse vuttanayeneva paṭipajjitabbaṃ. Phalasalākapūvasalākabhesajjagandhamālāsalākāyopi visuṃ ṭhitikāya gāhetabbā. Bhesajjādisalākāyo cettha kiñcāpi piṇḍapātikānampi vaṭṭanti, salākavasena pana gāhitattā na sāditabbā. Aggabhikkhāmattaṃ salākabhattaṃ denti, ṭhitikaṃ pucchitvā gāhetabbaṃ. Asatiyā ṭhitikāya therāsanato paṭṭhāya gāhetabbaṃ. Sace tādisāni bhattāni bahūni honti, ekekassa bhikkhuno dve tīṇi dātabbāni. No ce, ekekameva datvā paṭipāṭiyā gatāya puna therāsanato paṭṭhāya dātabbaṃ. Atha antarāva upacchijjati, ṭhitikā sallakkhetabbā. Yadi pana tādisaṃ bhattaṃ nibaddhameva hoti, yassa pāpuṇāti, so vattabbo 『『laddhā vā aladdhā vā svepi gaṇheyyāsī』』ti. Ekaṃ anibaddhaṃ hoti, labhanadivase pana yāvadatthaṃ labhati. Alabhanadivasā bahutarā honti, taṃ yassa pāpuṇāti, so alabhitvā 『『sve gaṇheyyāsī』』ti vattabbo.
Yo salākāsu gahitāsu pacchā āgacchati, tassa atikkantāva salākā na upaṭṭhāpetvā dātabbā. Salākaṃ nāma ghaṇṭiṃ paharaṇato paṭṭhāya āgantvā hatthaṃ pasārentova labhati, aññassa āgantvā samīpe ṭhitassapi atikkantā atikkantāva hoti. Sace panassa añño gaṇhanto atthi, sayaṃ anāgatopi labhati, sabhāgaṭṭhāne 『『asuko anāgato』』ti ñatvā 『『ayaṃ tassa salākā』』ti ṭhapetuṃ vaṭṭati. Sace 『『anāgatassa na dātabbā』』ti katikaṃ karonti, adhammikā hoti. Antoupacāre ṭhitassa hi bhājanīyabhaṇḍaṃ pāpuṇāti. Sace pana 『『anāgatassa dethā』』ti mahāsaddaṃ karonti, daṇḍakammaṃ ṭhapetabbaṃ, 『『āgantvā gaṇhantū』』ti vattabbaṃ. Cha pañcasalākā naṭṭhā honti, bhattuddesako dāyakānaṃ nāmaṃ na sarati, so ce naṭṭhasalākā mahātherassa vā attano vā pāpetvā bhikkhū vadeyya 『『mayā asukagāme salākabhattaṃ mayhaṃ pāpitaṃ, tumhe tattha laddhasalākabhattaṃ bhuñjeyyāthā』』ti, vaṭṭati, vihāre apāpitaṃ pana āsanasālāya taṃ bhattaṃ labhitvā tattheva pāpetvā bhuñjituṃ na vaṭṭati. 『『Ajja paṭṭhāya mayhaṃ salākabhattaṃ gaṇhathā』』ti vutte tatra āsanasālāya gāhetuṃ na vaṭṭati, vihāraṃ ānetvā gāhetabbaṃ. 『『Sve paṭṭhāyā』』ti vutte pana bhattuddesakassa ācikkhitabbaṃ 『『sve paṭṭhāya asukakulaṃ nāma salākabhattaṃ deti, salākaggāhaṇakāle sareyyāsī』』ti. Dubbhikkhe salākabhattaṃ pacchinditvā subhikkhe jāte kañci bhikkhuṃ disvā 『『ajja paṭṭhāya amhākaṃ salākabhattaṃ gaṇhathā』』ti puna paṭṭhapenti, antogāme agāhetvā vihāraṃ ānetvā gāhetabbaṃ. Idañhi salākabhattaṃ nāma uddesabhattasadisaṃ na hoti, vihārameva sandhāya dīyati, tasmā bahiupacāre gāhetuṃ na vaṭṭati, 『『sve paṭṭhāyā』』ti vutte pana vihāre gāhetabbameva.
如果有小型寺院,所有比丘都應當聚集在一起,通過拿著籤條,將其放在任何一個人面前,並在白天給予大長老等人。通過食物的籤條,在午餐后也應當小心處理,併爲乞食者等人提供食物,並知曉來訪者的到來與離去。應當在大型寺院中進行固定的分配。也可以將食物的籤條放在合適的地方,或通過煙霧等方式處理,然後給予長老。應當按照大型寺院中所述的方式進行操作。果實、花卉、香料、花環等的籤條也應當在固定的位置進行分配。雖然藥品等的籤條也可以用於乞食者,但因為是通過籤條的方式獲得的,所以不應當被視為可供使用的。 應當給予適量的食物分配籤條,並在詢問後進行分配。如果沒有固定的分配,應當從長老的座位開始分配。如果有許多這樣的食物,每位比丘應當獲得兩到三份。如果沒有,則應當一次性給予,並從長老的座位開始分配。若在中間被打斷,應當注意固定的分配。如果這樣的食物是固定的,應當說"無論是獲得還是未獲得,明天也應當領取"。如果是單獨的,在領取的那天可以獲得。未領取的日子會有很多,因此應當說"明天會領取"。 如果在籤條上獲得的食物後到來,則不應當再給予超出部分的籤條。籤條是通過敲響鐘聲后獲得的,到達后應當伸出手來領取,即使是其他人到達並站在附近,也應當保持超出部分的籤條。如果有其他人來領取,即使他自己未到達,也應當在合適的地方標記"某某未到"。如果說"不應當給予未到的人"而進行限制,就會變得不合法。在內部的處理上,應當獲得器皿。如果說"給予未到的人"而大聲叫喊,應當進行懲罰,並說"請來領取"。 如果有六或五個籤條,而負責分配的人名不記得,如果沒有籤條,即使是長老也會說"我在某某村落的食物分配簽被我領取了,你們在那兒可以享用"。在寺院中未領取的食物,也不應當在此享用。如果說"今天開始請領取我的食物分配簽",則不應當在用餐大廳中領取,而應當帶回寺院中領取。如果說"明天開始"則應當告知負責分配的人"明天開始某個家庭會給予食物分配簽,在領取時請注意"。在困難時期,若將食物分配簽切斷,在豐收時看到任何比丘再說"今天開始請領取我們的食物分配簽"時,應當再次進行分配,在內部村落不應當領取,而
Gamiko bhikkhu yaṃ disābhāgaṃ gantukāmo, tattha aññena vāragāmasalākā laddhā hoti, taṃ gahetvā itaraṃ bhikkhuṃ 『『mayhaṃ pattasalākaṃ tvaṃ gaṇhāhī』』ti vatvā gantuṃ vaṭṭati. Tena pana upacārasīmaṃ anatikkanteyeva tasmiṃ tassa salākā gāhetabbā. Chaḍḍitavihāre vasitvā manussā 『『bodhicetiyādīni jaggitvā bhuñjantū』』ti salākabhattaṃ paṭṭhapenti, bhikkhū sabhāgaṭṭhānesu vasitvā kālasseva gantvā tattha vattaṃ karitvā taṃ bhattaṃ bhuñjanti, vaṭṭati. Sace tesu svātanāya attano pāpetvā gatesu āgantuko bhikkhu chaḍḍitavihāre vasitvā kālasseva vattaṃ katvā ghaṇṭiṃ paharitvā salākabhattaṃ attano pāpetvā āsanasālaṃ gacchati, sova tassa bhattassa issaro. Yo pana bhikkhūsu vattaṃ karontesuyeva bhūmiyaṃ dve tayo sammuñjanīpahāre datvā ghaṇṭiṃ paharitvā 『『dhuragāme salākabhattaṃ mayhaṃ pāpuṇātī』』ti gacchati, tassa taṃ corikāya gahitattā na pāpuṇāti, vattaṃ katvā pāpetvā pacchāgatabhikkhūnaṃyeva hoti.
Eko gāmo atidūre hoti, bhikkhū niccaṃ gantuṃ na icchanti, manussā 『『mayaṃ puññena paribāhirā homā』』ti vadanti, ye tassa gāmassa āsannavihāre sabhāgabhikkhū, te vattabbā 『『imesaṃ bhikkhūnaṃ anāgatadivase tumhe bhuñjathā』』ti, salākā pana devasikaṃ pāpetabbā. Tā ca kho pana ghaṇṭipaharaṇamattena vā pacchicālanamattena vā pāpitā na honti, pacchiṃ pana gahetvā salākā pīṭhake ākiritabbā, pacchi pana mukhavaṭṭiyaṃ na gahetabbā. Sace hi tattha ahi vā vicchiko vā bhaveyya, dukkhaṃ uppādeyya, tasmā heṭṭhā gahetvā pacchiṃ parammukhaṃ katvā salākā ākiritabbā 『『sacepi sappo bhavissati, ettova palāyissatī』』ti. Evaṃ salākā ākiritvā gāmādivasena pubbe vuttanayeneva gāhetabbā.
Apica ekaṃ mahātherassa pāpetvā 『『avasesā mayhaṃ pāpuṇantī』』ti attano pāpetvā vattaṃ katvā cetiyaṃ vanditvā vitakkamāḷake ṭhitehi bhikkhūhi 『『pāpitā, āvuso, salākā』』ti vutte 『『āma, bhante, tumhe gatagatagāme salākabhattaṃ gaṇhathā』』ti vattabbaṃ. Evañhi pāpitāpi supāpitāva honti. Bhikkhū sabbarattiṃ dhammassavanatthaṃ aññaṃ vihāraṃ gacchantā 『『mayaṃ tattha dānaṃ aggahetvāva amhākaṃ gocaragāme piṇḍāya caritvā āgamissāmā』』ti salākā aggahetvāva gatā vihāre therassa pattaṃ salākabhattaṃ bhuñjituṃ āgacchanti, vaṭṭati. Atha mahātheropi 『『ahaṃ idha kiṃ karomī』』ti tehiyeva saddhiṃ gacchati, tehi gatavihāre abhuñjitvāva gocaragāmaṃ anuppattehi 『『detha, bhante, patte, salākayāguādīni āharissāmā』』ti vutte pattā na dātabbā. Kasmā, bhante, na dethāti. Vihāraṭṭhakaṃ bhattaṃ vihāre vutthānaṃ pāpuṇāti, mayaṃ aññavihāre vutthāti. 『『Detha, bhante, na mayaṃ vihāre pālikāya dema, tumhākaṃ dema, gaṇhatha amhākaṃ bhikkha』』nti vutte pana vaṭṭati.
Salākabhattakathā niṭṭhitā.
如果一位鄉村比丘想去某個方向,在那裡已經獲得了另一個村落的食物分配簽,他可以拿著那個籤條,告訴另一位比丘"請你拿我的碗簽"而去。但是他只能在未超出界限的範圍內獲取那個籤條。 住在廢棄寺院的人們說"請在菩提樹等處慶祝並用餐",住在合適地方的比丘們及時去那裡,完成儀式後用餐,這是可以的。如果在他們之前去的來訪比丘,住在廢棄寺院,及時完成儀式后敲響鐘聲,自己獲取食物分配簽到用餐大廳,那就是他的食物。但是如果在比丘們完成儀式時,在地上拍打兩三次掃帚,敲響鐘聲后說"我在遠方的村落獲得了食物分配簽",那就是偷竊,因為沒有經過他們,所以不會獲得,而是屬於完成儀式后回來的比丘們。 有一個村落太遠,比丘們不願意經常去,居民說"我們通過善業而超越了"。對於那個村落附近寺院的同伴比丘,應該說"在他們未到的日子,你們用餐吧"。但是食物分配簽不應該僅僅通過敲鐘或簡單的呼喚而發放,而是應該拿著碗,將籤條灑在桌子上,但不應該拿著碗領取。因為如果那裡有蛇或蝎子,會造成傷害,所以應該從下面拿起碗,背對著灑下籤條,"即使有蛇,也只會逃走而已"。這樣灑下籤條后,應該按照前述村落的方式進行分配。 此外,將一個給長老的,說"剩下的歸我",自己拿到后完成儀式,在思維殿中的比丘們說"已經發放了籤條",應該說"是的,尊者,你們去過的村落獲得食物分配簽吧"。這樣即使發放了,也算是很好地發放了。有些比丘整夜爲了聽法而去其他寺院,"我們不取得任何佈施就在我們的托缽村莊托缽后回來",不取籤條而去,回到寺院后想要用長老的碗和食物分配簽用餐,這是可以的。 但是長老自己"我在這裡做什麼"也跟著去,到他們去過的寺院后,未用餐就去托缽村莊,"尊者,請給我們碗和食物分配的粥等",此時不應該給予。為什麼不給,尊者?因為寺院的食物只屬於在寺院住的人,而我們住在其他寺院。如果說"請給,我們不是從你們這裡給予,而是給你們,請拿我們的托缽",這樣就可以。 以上是關於食物分配簽的討論。
213.Pakkhikādīsu pana yaṃ abhilakkhitesu cātuddasī pañcadasī pañcamī aṭṭhamīti imesu pakkhesu kammappasutehi uposathaṃ kātuṃ satikaraṇatthāya dīyati, taṃ pakkhikaṃ nāma. Taṃ salākabhattagatikameva hoti, gāhetvā bhuñjitabbaṃ. Sace salākabhattampi pakkhikabhattampi bahuṃ sabbesaṃ vinivijjhitvā gacchati, dvepi bhattāni visuṃ visuṃ gāhetabbāni. Sace bhikkhusaṅgho mahā, pakkhikaṃ gāhetvā tassa ṭhitikāya salākabhattaṃ gāhetabbaṃ, salākabhattaṃ vā gāhāpetvā tassa ṭhitikāya pakkhikaṃ gāhetabbaṃ. Yesaṃ na pāpuṇāti, te piṇḍāya carissanti. Sace dvepi bhattāni bahūni, bhikkhū mandā, salākabhattaṃ nāma devasikaṃ labbhati, tasmā taṃ ṭhapetvā 『『pakkhikaṃ, āvuso, bhuñjathā』』ti pakkhikameva dātabbaṃ. Pakkhikaṃ paṇītaṃ denti, visuṃ ṭhitikā kātabbā, 『『sve pakkho』』ti ajja pakkhikaṃ na gāhetabbaṃ. Sace pana dāyakā vadanti 『『svepi amhākaṃ ghare lūkhabhattaṃ bhavissati, ajjeva pakkhikabhattaṃ uddisathā』』ti, evaṃ vaṭṭati.
Uposathikaṃ nāma anvaḍḍhamāse uposathadivase uposathaṅgāni samādiyitvā yaṃ attanā bhuñjati, tadeva dīyati. Pāṭipadikaṃ nāma 『『uposathe bahū saddhā pasannā bhikkhūnaṃ sakkāraṃ karonti, pāṭipade pana bhikkhū kilamanti, pāṭipade dinnaṃ dubbhikkhadānasadisaṃ mahapphalaṃ hoti, uposathakammena vā parisuddhasīlānaṃ dutiyadivase dinnaṃ mahapphalaṃ hotī』』ti sallakkhetvā pāṭipade dīyamānakadānaṃ. Tampi ubhayaṃ salākabhattagatikameva. Iti imāni sattapi bhattāni piṇḍapātikānaṃ na vaṭṭanti, dhutaṅgabhedaṃ karontiyeva.
關於出行的食物分配,在所提到的上半月、下半月、第五天、第八天等這些出行中,爲了能夠進行正當的安居,應當給予相應的食物分配,這稱為出行的食物。它是食物分配簽的內容,應當拿著去用餐。如果食物分配簽和出行的食物都被多次分配而離開,則應當分別拿取這兩種食物。如果比丘僧團很大,應當拿著出行的食物,並在其固定的地方拿取食物分配簽,或者拿取食物分配簽后在其固定的地方拿取出行的食物。那些沒有獲得的人將會去乞食。如果有許多食物,比丘們就會感到疲憊,因此食物分配簽是神聖的,所以應當放下後說"請用出行的食物,朋友們",只應當給予出行的食物。出行的食物是優質的,應當在固定的地方進行分配,今天不應當拿取出行的食物。如果施主們說"明天我們家會有剩餘的食物,請今天就分配出行的食物",這樣也是可以的。 關於安居的食物,在增月的安居日,應當收集安居的供品,自己所用的食物,就應當給予那種食物。關於常規的食物,應當注意"在安居期間,許多信仰堅定的比丘們會進行供養,而常規的比丘們會感到疲憊,在安居期間給予的食物類似於艱難時期的施捨,而通過安居的行為給予的第二天的食物則會有更大的功德"。因此,常規的食物應當在安居期間給予。這兩種食物都是食物分配簽的內容。因此這七種食物不應當用於乞食者,而是應當進行清凈的修行。
- Aparānipi cīvarakkhandhake (mahāva. 350) visākhāya varaṃ yācitvā dinnāni āgantukabhattaṃ gamikabhattaṃ gilānabhattaṃ gilānupaṭṭhākabhattanti cattāri bhattāni pāḷiyaṃ āgatāneva. Tattha āgantukānaṃ dinnaṃ bhattaṃ āgantukabhattaṃ. Esa nayo sesesu. Sace panettha āgantukabhattānipi āgantukāpi bahū honti, sabbesaṃ ekekaṃ gāhetabbaṃ. Bhattesu appahontesu ṭhitikāya gāhetabbaṃ. Eko āgantuko paṭhamameva āgantvā sabbaṃ āgantukabhattaṃ attano gāhetvā nisīdati, sabbaṃ tasseva hoti. Pacchā āgatehi āgantukehi tena dinnāni paribhuñjitabbāni. Tenapi ekaṃ attano gahetvā sesāni dātabbāni. Ayaṃ uḷāratā. Sace pana paṭhamaṃ āgantvāpi attano aggahetvā tuṇhībhūto nisīdati, pacchā āgatehi saddhiṃ paṭipāṭiyā gaṇhitabbaṃ. Sace niccaṃ āgantukā āgacchanti, āgatadivaseyeva bhuñjitabbaṃ. Antarantarā ce āgacchanti, dve tīṇi divasāni bhuñjitabbaṃ. Mahāpaccariyaṃ pana 『『satta divasāni bhuñjituṃ vaṭṭatī』』ti vuttaṃ. Āvāsiko katthaci gantvā āgato, tenapi āgantukabhattaṃ bhuñjitabbaṃ. Sace pana taṃ vihāre nibandhāpitaṃ hoti, vihāre gāhetabbaṃ. Atha vihāro dūre hoti, āsanasālāya nibandhāpitaṃ, āsanasālāya gāhetabbaṃ. Sace pana dāyakā 『『āgantukesu asati āvāsikāpi bhuñjantū』』ti vadanti, vaṭṭati, avutte pana na vaṭṭati.
Gamikabhattepi ayameva kathāmaggo. Ayaṃ pana viseso – āgantuko āgantukabhattameva labhati, gamiko āgantukabhattampi gamikabhattampi. Āvāsikopi pakkamitukāmo gamiko hoti, gamikabhattaṃ labhati. Yathā pana āgantukabhattaṃ, evamidaṃ dve tīṇi vā satta vā divasāni na labhati. 『『Gamissāmī』』ti bhuttopi taṃ divasaṃ kenaci kāraṇena na gato, punadivasepi bhuñjituṃ vaṭṭati saussāhattā. 『『Gamissāmī』』ti bhuttassa corā vā panthaṃ rundhanti, udakaṃ vā devo vā vassati, sattho vā na gacchati, saussāhena bhuñjitabbaṃ. 『『Ete upaddave olokentena dve tayo divase bhuñjituṃ vaṭṭatī』』ti mahāpaccariyaṃ vuttaṃ. 『『Gamissāmi gamissāmī』』ti pana lesaṃ oḍḍetvā bhuñjituṃ na labhati.
Gilānabhattampi sace sabbesaṃ gilānānaṃ pahoti, taṃ sabbesaṃ dātabbaṃ. No ce, ṭhitikaṃ katvā gāhetabbaṃ. Eko gilāno arogarūpo sakkoti antogāmaṃ gantuṃ, eko na sakkoti, ayaṃ mahāgilāno nāma, etassa gilānabhattaṃ dātabbaṃ. Dve mahāgilānā, eko lābhī abhiññāto bahuṃ khādanīyabhojanīyaṃ labhati, eko anātho appalābhatāya antogāmaṃ pavisati, etassa gilānabhattaṃ dātabbaṃ. Gilānabhatte divasaparicchedo natthi, yāva rogo na vūpasammati, sappāyabhojanaṃ abhuñjanto na yāpeti, tāva bhuñjitabbaṃ. Yadā pana missakayāguṃ vā missakabhattaṃ vā bhuttassapi rogo na kuppati, tato paṭṭhāya na bhuñjitabbaṃ.
在《大品》的袈裟章節中,提到了維薩迦(Visākhā)請求並獲得的四種食物:來訪者的食物、外出者的食物、病者的食物、照顧病者的食物。 其中,給予來訪者的食物稱為來訪者的食物。其他的也是如此。但是如果在這裡,來訪者的食物和來訪者都很多,應當為每個人都拿取一份。如果食物不夠,應當按照固定的順序拿取。一位來訪者先到來,將所有的來訪者的食物全部拿走並就坐,那就全部歸他。後來到來的來訪者,應當享用他所給予的。他也應當拿走一份,其餘的分給其他人。這就是慷慨。但是如果先到來的也沒有拿走自己的,只是沉默地坐著,後來到來的應當按順序拿取。 如果經常有來訪者到來,應當在到來的那天就用餐。如果間隔一段時間到來,應當用餐兩三天。但是在《大集論》中說"可以用餐七天"。一位住持去了其他地方后回來,也應當享用來訪者的食物。如果這些食物被安置在寺院中,應當在寺院中拿取;如果寺院很遠,被安置在用餐大廳,就在用餐大廳拿取。如果施主說"在沒有來訪者時,住持也可以用餐",這是可以的,但如果沒有說,就不可以。 外出者的食物也有同樣的規則。但有以下區別:來訪者只能獲得來訪者的食物,外出者可以獲得來訪者的食物和外出者的食物。一位住持也想外出,就可以獲得外出者的食物。但是,就像來訪者的食物一樣,不能連續兩三天或七天用餐。如果說"我要去"后,因為某些原因當天沒有去,第二天仍然可以用餐,因為有決心。如果說"我要去"后,遭到盜賊阻攔,或者下雨,或者商隊沒有出發,仍然應當用餐,因為有決心。《大集論》中說"應當觀察這些障礙,可以用餐兩三天"。但是如果只是隨意說"我要去,我要去",而沒有實際行動,就不能用餐。 病者的食物,如果對所有的病者都足夠,應當全部給予。如果不夠,應當按照固定的順序拿取。有一位病者身體康健,可以進入村莊,有一位是重病,就應當給予重病者的食物。兩位重病者,一位是獲得利養的著名人物,可以獲得許多飲食,另一位是無依無靠的,因為缺乏利養而進入村莊,應當給予後者的食物。對於病者的食物,沒有時間限制,只要疾病還沒有痊癒,仍然需要適當的飲食,就應當繼續給予。但是如果即使吃了混合的粥或混合的食物,疾病也沒有惡化,從那時起就不應當再給予。
Gilānupaṭṭhākabhattampi yaṃ sabbesaṃ pahoti, taṃ sabbesaṃ dātabbaṃ. No ce pahoti, ṭhitikaṃ katvā gāhetabbaṃ. Idampi dvīsu gilānesu mahāgilānupaṭṭhākassa gāhetabbaṃ, dvīsu mahāgilānesu anāthagilānupaṭṭhākassa. Yaṃ kulaṃ gilānabhattampi deti gilānupaṭṭhākabhattampi, tattha yassa gilānassa gilānabhattaṃ pāpuṇāti, tadupaṭṭhākassapi tattheva gāhetabbaṃ. Gilānupaṭṭhākabhattepi divasaparicchedo natthi, yāva gilāno labhati, tāvassa upaṭṭhākopi labhatīti. Imāni cattāri bhattāni sace evaṃ dinnāni honti 『『āgantukagamikagilānagilānupaṭṭhākā mama bhikkhaṃ gaṇhantū』』ti, piṇḍapātikānampi vaṭṭati. Sace pana 『『āgantukādīnaṃ catunnaṃ bhattaṃ nibandhāpemi, mama bhattaṃ gaṇhantū』』ti evaṃ dinnāni honti, piṇḍapātikānaṃ na vaṭṭati.
- Aparānipi dhurabhattaṃ kuṭibhattaṃ vārakabhattanti tīṇi bhattāni. Tattha dhurabhattanti niccabhattaṃ vuccati, taṃ duvidhaṃ saṅghikañca puggalikañca. Tattha yaṃ 『『saṅghassa dhurabhattaṃ demā』』ti nibandhāpitaṃ, taṃ salākabhattagatikaṃ. 『『Mama nibaddhabhikkhaṃ gaṇhantū』』ti vatvā dinnaṃ pana piṇḍapātikānampi vaṭṭati. Puggalikepi 『『tumhākaṃ dhurabhattaṃ dammī』』ti vutte piṇḍapātiko ce, na vaṭṭati, 『『mama nibaddhabhikkhaṃ gaṇhathā』』ti vutte pana vaṭṭati, sāditabbaṃ. Sace pacchā katipāhe vītivatte 『『dhurabhattaṃ gaṇhathā』』ti vadati, mūle suṭṭhu sampaṭicchitattā vaṭṭati.
Kuṭibhattaṃ nāma yaṃ saṅghassa āvāsaṃ kāretvā 『『amhākaṃ senāsanavāsino amhākaṃyeva bhattaṃ gaṇhantū』』ti evaṃ nibandhāpitaṃ, taṃ salākabhattagatikameva hoti, gāhetvā bhuñjitabbaṃ. 『『Amhākaṃ senāsanavāsino amhākaṃyeva bhikkhaṃ gaṇhantū』』ti vutte pana piṇḍapātikānampi vaṭṭati. Yaṃ pana puggale pasīditvā tassa āvāsaṃ katvā 『『tumhākaṃ demā』』ti dinnaṃ, taṃ tasseva hoti, tasmiṃ katthaci gate nissitakehi bhuñjitabbaṃ.
Vārakabhattaṃ nāma dubbhikkhasamaye 『『vārena bhikkhū jaggissāmā』』ti dhuragehato paṭṭhāya dinnaṃ, tampi bhikkhāvacanena dinnaṃ piṇḍapātikānaṃ vaṭṭati, 『『vārakabhatta』』nti vutte pana salākabhattagatikaṃ hoti. Sace taṇḍulādīni pesenti 『『sāmaṇerā pacitvā dentū』』ti, piṇḍapātikānaṃ vaṭṭati. Iti imāni ca tīṇi, āgantukabhattādīni ca cattārīti satta, tāni saṅghabhattādīhi saha cuddasa bhattāni honti.
關於照顧病者的食物,如果足夠所有病者的,應當全部給予。如果不夠,應當按照固定的順序拿取。這也應當給予兩位重病者中的照顧重病者的人,以及兩位重病者中的無依無靠的照顧者。哪個家庭同時給予病者的食物和照顧病者的食物,那個照顧病者的人在那裡就應當拿取。對於照顧病者的食物,也沒有時間限制,只要病者還在獲得,照顧者也一直可以獲得。 如果這四種食物是這樣給予的:"來訪者、外出者、病者、照顧病者的人,請拿取我的佈施",對於乞食者也是可以的。但是如果是這樣給予的:"我安排了來訪者等四種食物,請拿取我的食物",對於乞食者就不可以。 還有三種食物:固定的食物、小屋的食物、輪值的食物。 其中,固定的食物就是常規的食物,分為僧團的和個人的。僧團的固定食物是通過籤條分配的。但是如果說"請拿取我的固定佈施",對於乞食者也是可以的。個人的如果說"我給你們固定的食物",如果是乞食者,就不可以,但如果說"請拿取我的固定佈施",就可以享用。如果過了幾天後又說"請拿取固定的食物",因為之前已經很好地接受了,所以也是可以的。 小屋的食物是指,建造了僧團的住所后說"住在我們住所的人,請拿取我們的食物",這也是通過籤條分配的,應當拿取享用。但是如果說"住在我們住所的人,請拿取我們的佈施",對於乞食者也是可以的。如果是出於個人的信心而建造住所並說"我給你們",那就是屬於那個人的,如果他去了其他地方,由依附他的人享用。 輪值的食物是指在貧困時期說"我們將輪流照顧比丘",從主屋開始給予的,這也是通過乞討而給予的,對於乞食者是可以的。但是如果說"輪值的食物",就是通過籤條分配的。如果他們送來大米等,說"沙彌們烹飪后給予",對於乞食者也是可以的。 因此這三種加上前面提到的四種,共有十四種食物。
- Aṭṭhakathāyaṃ pana vihārabhattaṃ aṭṭhakabhattaṃ catukkabhattaṃ guḷhakabhattanti aññānipi cattāri bhattāni vuttāni. Tattha vihārabhattaṃ nāma vihāre tatruppādabhattaṃ, taṃ saṅghabhattena saṅgahitaṃ. Taṃ pana tissamahāvihāracittalapabbatādīsu paṭisambhidāppattehi khīṇāsavehi yathā piṇḍapātikānampi sakkā honti paribhuñjituṃ, tathā paṭiggahitattā tādisesu ṭhānesu piṇḍapātikānampi vaṭṭati. 『『Aṭṭhannaṃ bhikkhūnaṃ dema, catunnaṃ demā』』ti evaṃ dinnaṃ pana aṭṭhakabhattañceva catukkabhattañca, tampi bhikkhāvacanena dinnaṃ piṇḍapātikānaṃ vaṭṭati. Mahābhisaṅkhārena atirasakapūvena pattaṃ thaketvā dinnaṃ guḷhakabhattaṃ nāma. Imāni tīṇi salākabhattagatikāneva. Aparampi guḷhakabhattaṃ nāma atthi, idhekacce manussā mahādhammassavanañca vihārapūjañca kāretvā 『『sakalasaṅghassa dātuṃ na sakkoma, dve tīṇi bhikkhusatāni amhākaṃ bhikkhaṃ gaṇhantū』』ti bhikkhuparicchedajānanatthaṃ guḷhake denti, idaṃ piṇḍapātikānampi vaṭṭati.
Piṇḍapātabhājanīyaṃ niṭṭhitaṃ.
在《義注》中,還提到了另外四種食物:寺院的食物、八人的食物、四人的食物、隱藏的食物。 其中,寺院的食物是指在寺院中產生的食物,這是包括在僧團的食物中的。但是對於已經證得無學果的比丘,如同提薩大寺(Tissanāhāravihāra)、吉達拉山(Cittalapabbata)等地,他們可以像乞食者一樣享用,因此在這樣的地方,乞食者也可以享用。如果說"我們給八人的食物,給四人的食物",這也是通過乞討而給予的,對於乞食者也是可以的。 隱藏的食物是指用大量的調味餅乾蓋住碗而給予的。這三種都是通過籤條分配的。 還有另一種隱藏的食物,有些人在舉行大型法會和寺院供養后說"我們無法全部供養僧團,請兩三百位比丘拿取我們的佈施",爲了知道比丘的人數而給予,這對於乞食者也是可以的。 以上就是關於托缽器皿的討論。
217.Gilānapaccayabhājanīyaṃ pana evaṃ veditabbaṃ (cūḷava. aṭṭha. 325 pakkhikabhattādikathā) – sappiādīsu bhesajjesu rājarājamahāmattā sappissa tāva kumbhasatampi kumbhasahassampi vihāraṃ pesenti, ghaṇṭiṃ paharitvā therāsanato paṭṭhāya gahitabhājanaṃ pūretvā dātabbaṃ, piṇḍapātikānampi vaṭṭati. Sace alasajātikā mahātherā pacchā āgacchanti, 『『bhante, vīsativassānaṃ dīyati, tumhākaṃ ṭhitikā atikkantā』』ti na vattabbā, ṭhitikaṃ ṭhapetvā tesaṃ datvā pacchā ṭhitikāya dātabbaṃ. 『『Asukavihāre bahu sappi uppanna』』nti sutvā yojanantaravihāratopi bhikkhū āgacchanti, sampattasampattānampi ṭhitaṭṭhānato paṭṭhāya dātabbaṃ. Asampattānampi upacārasīmaṃ paviṭṭhānaṃ antevāsikādīsu gaṇhantesu dātabbameva. 『『Bahiupacārasīmāya ṭhitānaṃ dethā』』ti vadanti, na dātabbaṃ. Sace pana upacārasīmaṃ okkantehi ekābaddhā hutvā attano vihāradvāre antovihāreyeva vā honti, parisavasena vaḍḍhitā nāma sīmā hoti, tasmā dātabbā. Saṅghanavakassa dinnepi pacchā āgatānaṃ dātabbameva. Dutiyabhāge pana therāsanaṃ āruḷhe āgatānaṃ paṭhamabhāgo na pāpuṇāti, dutiyabhāgato vassaggena dātabbaṃ. Antoupacārasīmaṃ pavisitvā yattha katthaci dinnaṃ hoti, sabbaṃ sannipātaṭṭhāneyeva bhājetabbaṃ.
Yasmiṃ vihāre dasa bhikkhū, daseva ca sappikumbhā dīyanti, ekekakumbhavasena bhājetabbaṃ. Eko sappikumbho hoti, dasabhikkhūhi bhājetvā gahetabbaṃ. Sace 『『yathāṭhitaṃyeva amhākaṃ pāpuṇātī』』ti gaṇhanti, duggahitaṃ, taṃ gatagataṭṭhāne saṅghikameva hoti. Kumbhaṃ pana āvajjetvā thālake thokaṃ sappiṃ katvā 『『idaṃ mahātherassa pāpuṇāti, avasesaṃ amhākaṃ pāpuṇātī』』ti vatvā tampi kumbheyeva ākiritvā yathicchitaṃ gahetvā gantabbaṃ. Sace thinaṃ sappi hoti, lekhaṃ katvā 『『lekhato parabhāgo mahātherassa pāpuṇāti, avasesaṃ amhāka』』nti gahitampi suggahitaṃ. Vuttaparicchedato ūnādhikesu bhikkhūsu sappikumbhesu ca eteneva upāyena bhājetabbaṃ. Sace paneko bhikkhu, eko kumbho hoti, ghaṇṭiṃ paharitvā 『『ayaṃ mayhaṃ pāpuṇātī』』tipi gahetuṃ vaṭṭati. 『『Ayaṃ paṭhamabhāgo mayhaṃ pāpuṇāti, ayaṃ dutiyabhāgo』』ti evaṃ thokaṃ thokampi pāpetuṃ vaṭṭati. Esa nayo navanītādīsupi . Yasmiṃ pana vippasannatilatelādimhi lekhā na santiṭṭhati, taṃ uddharitvā bhājetabbaṃ. Siṅgiveramaricādibhesajjampi avasesapattathālakādisamaṇaparikkhāropi sabbo vuttānurūpeneva nayena suṭṭhu sallakkhetvā bhājetabboti. Ayaṃ gilānapaccayabhājanīyakathā.
關於病者所需物品的分配,應當這樣理解: 對於酥油等藥品,國王或大臣們會送來成百或成千的酥油罐到寺院,應當敲響鐘聲,從長老的座位開始,將容器裝滿后給予,對於乞食者也是可以的。如果懶惰的長老們後來到來,"尊者,這是給二十年的,你們的固定份量已經超過了",不應當這樣說,而是放下固定份量,先給他們,然後再按照固定份量給予。聽說"某寺院有大量的酥油生產"后,即使是從一個由里程計算的遙遠寺院的比丘們也來到,對於已經到達的人,從他們所在的位置開始給予。即使是還未到達,但已經進入界限內的弟子們等,也應當給予。如果說"給在界限外的人",不應當給予。但是如果是通過集體進入而擴大了界限,進入自己寺院門口或內部的,因為是通過集體而增加的界限,所以應當給予。即使是給了新來的人,後來到來的人,也應當給予。但是對於已經坐在長老座位上到來的人,第一部分不會給到他們,應當從第二部分開始給予。無論在界限內的任何地方給予,都應當在集會的地點分配。 某寺院有十位比丘,也有十個酥油罐給予,應當按照每罐給予一人的方式分配。如果只有一個酥油罐,應當由十位比丘分享。如果他們說"按照現有的分給我們",這是錯誤的分配,應當歸還給共同體。但是應當傾斜罐子,在碗中放一些酥油,說"這部分給長老,剩下的給我們",然後將罐子里的全部倒入碗中,按照自己的意願取用。如果酥油太稠,應當記錄"根據記錄,這部分給長老,剩下的給我們",這樣取用也是正確的。對於罐子的數量多於或少於規定的比丘人數,也應當用同樣的方式分配。如果只有一位比丘,一個罐子,敲響鐘聲后"這部分歸我"也是可以的。"這部分是我的第一份,這部分是第二份"這樣少量少量地取用也是可以的。對於黃油等也是同樣的。但是如果在芝麻油等中記錄無法成立,應當倒出來後分配。生薑、胡椒等藥品,以及剩餘的碗等沙門用品,也都應當按照上述的方式仔細分配。 這就是關於病者所需物品的分配。
- Idāni senāsanaggāhe vinicchayo veditabbo (cūḷava. aṭṭha. 318) – ayaṃ senāsanaggāho nāma duvidho hoti utukāle ca vassāvāse ca. Tattha utukāle tāva keci āgantukā bhikkhū purebhattaṃ āgacchanti, keci pacchābhattaṃ paṭhamayāmaṃ majjhimayāmaṃ pacchimayāmaṃ vā. Ye yadā āgacchanti, tesaṃ tadāva bhikkhū uṭṭhāpetvā senāsanaṃ dātabbaṃ, akālo nāma natthi. Senāsanapaññāpakena pana paṇḍitena bhavitabbaṃ, ekaṃ vā dve vā mañcaṭṭhānāni ṭhapetabbāni. Sace vikāle eko vā dve vā therā āgacchanti, te vattabbā 『『bhante, ādito paṭṭhāya vuṭṭhāpiyamāne sabbepi bhikkhū ubbhaṇḍikā bhavissanti, tumhe amhākaṃ vasanaṭṭhāne vasathā』』ti.
Bahūsu pana āgatesu vuṭṭhāpetvā paṭipāṭiyā dātabbaṃ. Sace ekekaṃ pariveṇaṃ pahoti, ekekaṃ pariveṇaṃ dātabbaṃ. Tattha aggisālādīghasālāmaṇḍalamāḷādayo sabbepi tasseva pāpuṇanti. Evaṃ appahonte pāsādaggena dātabbaṃ, pāsādesu appahontesu ovarakaggena dātabbaṃ, ovarakesu appahontesu seyyaggena dātabbaṃ, seyyaggesu appahontesu mañcaṭṭhānena dātabbaṃ, mañcaṭṭhāne appahonte ekapīṭhakaṭṭhānavasena dātabbaṃ, bhikkhuno pana ṭhitokāsamattaṃ na gāhetabbaṃ. Etañhi senāsanaṃ nāma na hoti. Pīṭhakaṭṭhāne pana appahonte ekaṃ mañcaṭṭhānaṃ vā ekaṃ pīṭhaṭṭhānaṃ vā 『『vārena vārena, bhante, vissamathā』』ti tiṇṇaṃ janānaṃ dātabbaṃ. Na hi sakkā sītasamaye sabbarattiṃ ajjhokāseva vasituṃ. Mahātherena paṭhamayāmaṃ vissamitvā nikkhamitvā dutiyattherassa vattabbaṃ 『『āvuso idha pavisāhī』』ti. Sace mahāthero niddāgaruko hoti, kālaṃ na jānāti, ukkāsitvā dvāraṃ ākoṭetvā 『『bhante kālo jāto, sītaṃ anudahatī』』ti vattabbaṃ. Tena nikkhamitvā okāso dātabbo, adātuṃ na labhati. Dutiyattherenapi majjhimayāmaṃ vissamitvā purimanayeneva itarassa dātabbaṃ. Niddāgaruko vuttanayeneva vuṭṭhāpetabbo. Evaṃ ekarattiṃ ekamañcaṭṭhānaṃ tiṇṇaṃ dātabbaṃ. Jambudīpe pana ekacce bhikkhū 『『senāsanaṃ nāma mañcaṭṭhānaṃ vā pīṭhaṭṭhānaṃ vā kiñcideva kassaci sappāyaṃ hoti, kassaci asappāya』』nti āgantukā hontu vā mā vā, devasikaṃ senāsanaṃ gāhenti. Ayaṃ utukāle senāsanaggāho nāma.
現在應當瞭解關於住處的分配的判決: 這個住處的分配有兩種情況:一是在季節變化時,一是在雨季安居時。 在季節變化時,有些來訪的比丘在飯前到來,有些在飯後的初夜、中夜、后夜到來。無論他們何時到來,比丘們都應當立即讓他們安置住處,沒有不合適的時間。但是負責安排住處的智者必須有所準備,應當預留一兩個床位。如果在不合適的時間有一兩位長老到來,應當告訴他們"尊者,從一開始安排的時候,所有比丘都會感到擁擠,請您在我們的住處居住"。 但是當有許多人到來時,應當依次安排。如果每個小院都足夠,就給每個小院。在那裡,包括火房、長房、圓形房等都屬於同一個。如果不夠,就從上層開始給,上層不夠就從中層給,中層不夠就從臥室給,臥室不夠就從床位給,床位也不夠,就給一個座位的地方。但是不應當佔用比丘站立的空間,因為這不算是住處。如果連座位的地方也不夠,就給三人一個床位或一個座位,輪流休息。因為在寒冷的時候,整夜待在室外是不可能的。大長老休息完初夜后出來,應當告訴另一位長老"朋友,請進來這裡"。如果大長老嗜睡,不知道時間,應當咳嗽並敲門,說"尊者,時間到了,天氣很冷"。他出來后,應當給他空間,不能不給。另一位長老也應當照此方式在中夜休息后,給予前者。嗜睡的,也應當按照前述方式喚醒。這樣一個晚上,三人共用一個床位。 但是在印度,有些比丘認為"住處無論是床位還是座位,對某些人合適,對某些人不合適",無論是來訪的還是本地的,每天都佔用住處。這就是在季節變化時的住處分配。
219.Vassāvāse pana atthi āgantukavattaṃ, atthi āvāsikavattaṃ. Āgantukena tāva sakaṭṭhānaṃ muñcitvā aññattha gantvā vasitukāmena vassūpanāyikadivasameva tattha na gantabbaṃ. Vasanaṭṭhānaṃ vā hi tatra sambādhaṃ bhaveyya, bhikkhācāro vā na sampajjeyya, tena na phāsukaṃ vihareyya, tasmā 『『idāni māsamattena vassūpanāyikā bhavissatī』』ti taṃ vihāraṃ pavisitabbaṃ. Tattha māsamattaṃ vasanto sace uddesatthiko, uddesasampattiṃ sallakkhetvā, sace kammaṭṭhāniko, kammaṭṭhānasappāyataṃ sallakkhetvā, sace paccayatthiko, paccayalābhaṃ sallakkhetvā antovasse sukhaṃ vasissati. Sakaṭṭhānato ca tattha gacchantena na gocaragāmo ghaṭṭetabbo. Na tattha manussā vattabbā 『『tumhe nissāya salākabhattādīni vā yāgukhajjakādīni vā vassāvāsikaṃ vā natthi, ayaṃ cetiyassa parikkhāro, ayaṃ uposathāgārassa, idaṃ tāḷañceva sūci ca, sampaṭicchatha tumhākaṃ vihāra』』nti. Senāsanaṃ pana jaggitvā dārubhaṇḍamattikābhaṇḍāni paṭisāmetvā gamikavattaṃ pūretvā gantabbaṃ.
Evaṃ gacchantenapi daharehi pattacīvarabhaṇḍikāyo ukkhipāpetvā telanāḷikattaradaṇḍādīni gāhetvā chattaṃ paggayha attānaṃ dassentena gāmadvāreneva na gantabbaṃ, paṭicchannena aṭavimaggena gantabbaṃ. Aṭavimagge asati gumbādīni maddantena na gantabbaṃ, gamikavattaṃ pana pūretvā vitakkaṃ chinditvā suddhacittena gamanavatteneva gantabbaṃ. Sace pana gāmadvārena maggo hoti, gacchantañca naṃ saparivāraṃ disvā manussā 『『amhākaṃ thero viyā』』ti upadhāvitvā 『『kuhiṃ, bhante, sabbaparikkhāre gahetvā gacchathā』』ti vadanti, tesu ce eko evaṃ vadati 『『vassūpanāyikakālo nāmāyaṃ, yattha antovassenibaddhabhikkhācāro bhaṇḍapaṭicchādanañca labbhati, tattha bhikkhū gacchantī』』ti, tassa ce sutvā te manussā 『『bhante, imasmimpi gāme jano bhuñjati ceva nivāseti ca, mā aññattha gacchathā』』ti vatvā mittāmacce pakkositvā sabbe sammantayitvā vihāre nibaddhavattañca salākabhattādīni ca vassāvāsikañca ṭhapetvā 『『idheva, bhante, vasathā』』ti yācanti, sabbesaṃ sādituṃ vaṭṭati. Sabbañcetaṃ kappiyañceva anavajjañca. Kurundiyaṃ pana 『『kuhiṃ gacchathāti vutte 『asukaṭṭhāna』nti vatvā 『kasmā tattha gacchathā』ti vutte 『kāraṇaṃ ācikkhitabba』』』nti vuttaṃ. Ubhayampi panetaṃ suddhacittattāva anavajjaṃ. Idaṃ āgantukavattaṃ nāma.
Idaṃ pana āvāsikavattaṃ. Paṭikacceva hi āvāsikehi vihāro jaggitabbo, khaṇḍaphullapaṭisaṅkharaṇaparibhaṇḍāni kātabbāni, rattiṭṭhānadivāṭṭhānavaccakuṭipassāvaṭṭhānāni padhānagharavihāramaggoti imāni sabbāni paṭijaggitabbāni. Cetiye sudhākammaṃ muṇḍavedikāya telamakkhanaṃ mañcapīṭhajaggananti idampi sabbaṃ kātabbaṃ 『『vassaṃ vasitukāmā āgantvā uddesaparipucchākammaṭṭhānānuyogādīni karontā sukhaṃ vasissantī』』ti. Kataparikammehi āsāḷhījuṇhapañcamito paṭṭhāya vassāvāsikaṃ pucchitabbaṃ. Kattha pucchitabbaṃ? Yato pakatiyā labbhati. Yehi pana na dinnapubbaṃ, te pucchituṃ na vaṭṭati. Kasmā pucchitabbaṃ? Kadāci hi manussā denti, kadāci dubbhikkhādīhi upaddutā na denti, tattha ye na dassanti, te apucchitvā vassāvāsike gāhite gāhitabhikkhūnaṃ lābhantarāyo hoti, tasmā pucchitvāva gāhetabbaṃ.
在雨季安居時,有來訪者的職責,也有住持者的職責。 對於來訪者,應當離開自己的住處,去其他地方居住,不應當在雨季安居開始的那天就去。因為那裡的住處會擁擠,乞食也不會順利,因此他不會安樂居住。所以應當在一個月之前就進入那個寺院。在那裡居住一個月,如果是想學習的,就觀察學習的成就;如果是修行的,就觀察修行的適合性;如果是需要生活必需品的,就觀察獲得生活必需品的情況,這樣在安居期間就能安樂居住。從自己的住處前往那裡,也不應當經過乞食的村落。當地人也不應當說"你們依附於這裡,卻沒有食物分配、粥或點心等安居的東西,這是塔的用品,這是布薩殿的,這是針線等,請收下你們的寺院"。 但是應當照顧好住處,整理木器、泥器等物品,完成外出的職責后再離開。 這樣離開時,也不應當讓年輕人提著缽、衣、包袋,拿著油瓶、扇子等,撐著傘,從村口出發,而應當從隱蔽的林道出發。在沒有林道的情況下,也不應當踩踏灌木叢等,而是完成外出的職責,斷除妄念,以清凈的心態前行。 但是如果從村口有道路,當他們帶著隨行者行走時,如果有人說"就像我們的長老一樣",如果其中有人說"這正是雨季安居的時候,在這裡有固定的乞食和遮蔽行為",如果聽從了他們,那些人說"尊者,在這個村子裡也有人吃飯和居住,請不要去其他地方",並召集朋友們商議后,在寺院中安排好固定的職責、食物分配等安居的事物,懇請"尊者,請在這裡居住",對所有人都應當同意。這全都是合法和無過失的。 但是在《Kurundī》中說,如果被問到"你們要去哪裡",回答"某處",如果被問"為什麼要去那裡",就應當說明原因。這兩者都是出於清凈的心而無過失的。這就是來訪者的職責。 這是住持者的職責。住持們應當事先照顧好寺院,修繕破損的地方,整理用品,照顧夜間和白天的廁所、浴室等,以及主要房屋和寺院道路等。在塔上做塗飾工作,擦拭基座,照顧床椅等,都應當做好,以便來訪的人能安樂地進行學習、詢問、修行等。從安住月的第一天開始,就應當詢問關於安居的事宜。應當向誰詢問?向平時就有提供的人。不應當詢問從未提供過的人。為什麼要詢問?因為有時人們會提供,有時因為貧乏等原因不提供,如果不詢問而佔用了沒有提供的人的份額,會造成他們的損失,所以應當詢問后再佔用。
Pucchantena 『『tumhākaṃ vassāvāsikaṃ gāhaṇakālo upakaṭṭho』』ti vattabbaṃ. Sace vadanti 『『bhante, imaṃ saṃvaccharaṃ chātakādīhi upaddutamha, na sakkoma dātu』』nti vā 『『yaṃ pubbe dema, tato ūnataraṃ dassāmā』』ti vā 『『idāni kappāso sulabho, yaṃ pubbe dema, tato bahutaraṃ dassāmā』』ti vā, taṃ sallakkhetvā tadanurūpena nayena tesaṃ senāsane bhikkhūnaṃ vassāvāsikaṃ gāhetabbaṃ. Sace manussā vadanti 『『yassa amhākaṃ vassāvāsikaṃ pāpuṇāti, so temāsaṃ pānīyaṃ upaṭṭhāpetu, vihāramaggaṃ jaggatu, cetiyaṅgaṇabodhiyaṅgaṇāni jaggatu, bodhirukkhe udakaṃ āsiñcatū』』ti, yassa taṃ pāpuṇāti, tassa ācikkhitabbaṃ. Yo pana gāmo paṭikkamma yojanadviyojanantare hoti, tatra ce kulāni upanikkhepaṃ ṭhapetvā pahāre vassāvāsikaṃ dentiyeva, tāni kulāni āpucchitvāpi tesaṃ senāsane vattaṃ katvā vasantassa vassāvāsitaṃ gāhetabbaṃ. Sace pana tesaṃ senāsane paṃsukūliko vasati, āgatañca taṃ disvā 『『tumhākaṃ vassāvāsikaṃ demā』』ti vadanti, tena saṅghassa ācikkhitabbaṃ. Sace tāni kulāni saṅghassa dātuṃ na icchanti, 『『tumhākaṃyeva demā』』ti vadanti, sabhāgo bhikkhu 『『vattaṃ katvā gaṇhāhī』』ti vattabbo. Paṃsukūlikassa panetaṃ na vaṭṭati. Iti saddhādeyyadāyakamanussā pucchitabbā.
Tatruppāde pana kappiyakārakā pucchitabbā. Kathaṃ pucchitabbā? Kiṃ, āvuso, saṅghassa bhaṇḍapaṭicchādanaṃ bhavissatīti? Sace vadanti 『『bhavissati, bhante, ekekassa navahatthasāṭakaṃ dassāma, vassāvāsikaṃ gāhethā』』ti, gāhetabbaṃ. Sacepi vadanti 『『sāṭakā natthi, vatthu pana atthi, gāhetha, bhante』』ti, vatthumhi santepi gāhetuṃ vaṭṭatiyeva. Kappiyakārakānañhi hatthe 『『kappiyabhaṇḍaṃ paribhuñjathā』』ti dinnavatthuto yaṃ yaṃ kappiyaṃ, sabbaṃ paribhuñjituṃ anuññātaṃ. Yaṃ panettha piṇḍapātatthāya gilānapaccayatthāya ca uddissa dinnaṃ, taṃ cīvare upanāmentehi saṅghasuṭṭhutāya apaloketvā upanāmetabbaṃ, senāsanatthāya pana uddissa dinnaṃ garubhaṇḍaṃ hoti. Cīvaravaseneva pana catupaccayavasena vā dinnaṃ cīvare upanāmentānaṃ apalokanakammakiccaṃ natthi. Apalokanakammaṃ karontehi ca puggalavaseneva kātabbaṃ, saṅghavasena na kātabbaṃ. Jātarūparajatavasenapi āmakadhaññavasena vā apalokanakammaṃ na vaṭṭati, kappiyabhaṇḍavasena cīvarataṇḍulādivaseneva ca vaṭṭati. Taṃ pana evaṃ kattabbaṃ 『『idāni subhikkhaṃ sulabhapiṇḍaṃ, bhikkhū cīvarena kilamanti, ettakaṃ nāma taṇḍulabhāgaṃ bhikkhūnaṃ cīvaraṃ kātuṃ ruccatī』』ti, 『『gilānapaccayo sulabho, gilāno vā natthi, ettakaṃ nāma taṇḍulabhāgaṃ bhikkhūnaṃ cīvaraṃ kātuṃ ruccatī』』ti.
詢問時應當說"您的安居佈施的時間已經臨近了"。如果他們說"尊者,今年我們受到饑荒等困擾,無法佈施"或"我們會給比以前更少的"或"現在棉花很容易得到,我們會給比以前更多的",應當瞭解這種情況,並按照相應的方式為比丘們分配安居佈施。 如果人們說"誰的安居佈施到達,就讓他供養三個月的飲水,照顧寺院道路,照顧塔院和菩提樹院,給菩提樹澆水",應當告知獲得那份佈施的人。 但是如果某個村落在一兩由旬外,那些家庭放下供養物就佈施,即使沒有詢問他們,也應當在他們的住處安排好職責,住在那裡並獲得安居佈施。 如果有一位持破衣的比丘住在那裡,他們看到后說"我們要給你安居佈施",他應當告知僧團。如果那些家庭不願意佈施給僧團,說"我們只給你",應當告訴那位有份的比丘"請完成職責后拿取"。但這對於持破衣者是不合適的。因此應當詢問有信心佈施的人。 對於現有的供養,應當詢問管理人。應當如何詢問?朋友,僧團的遮蔽物會有嗎?如果他們說"會有,尊者,我們每人會給九肘的布料,請拿取安居佈施",應當拿取。即使他們說"沒有布料,但有佈施物",即使有佈施物,也應當拿取。因為管理人手中的任何合適的東西,都被允許使用。但是對於專門為托缽和病者所佈施的,應當爲了僧團的利益而審慎地使用。為住處所佈施的重物,則不需要審慎。但是對於以衣服或四種資具的名義所佈施的,不需要審慎。審慎應當按照個人而不是僧團進行。不應當按照金銀或生米的方式進行審慎,只應當按照合適的物品如衣服、米等進行。 應當這樣進行審慎:"現在食物豐富易得,比丘們受衣服的困擾,我們願意給予這麼多份米作為比丘們的衣服"或"病者所需資具很容易得到,或者也沒有病者,我們願意給予這麼多份米作為比丘們的衣服"。
Evaṃ cīvarapaccayaṃ sallakkhetvā senāsanassa kāle ghosite sannipatite saṅghe senāsanaggāhako sammannitabbo. Sammannantena ca dve sammannitabbāti vuttaṃ. Evañhi navako vuḍḍhassa, vuḍḍho ca navakassa gāhessatīti. Mahante pana mahāvihārasadise vihāre tayo cattāro janā sammannitabbā. Kurundiyaṃ pana 『『aṭṭhapi soḷasapi jane sammannituṃ vaṭṭatī』』ti vuttaṃ. Tesaṃ sammuti kammavācāyapi apalokanenapi vaṭṭatiyeva. Tehi sammatehi bhikkhūhi senāsanaṃ sallakkhetabbaṃ. Cetiyagharaṃ bodhigharaṃ āsanagharaṃ sammuñjaniaṭṭo dāruaṭṭo vaccakuṭi iṭṭhakasālā vaḍḍhakisālā dvārakoṭṭhako pānīyamāḷo maggo pokkharaṇīti etāni hi asenāsanāni, vihāro aḍḍhayogo pāsādo hammiyaṃ guhā maṇḍapo rukkhamūlaṃ veḷugumboti imāni senāsanāni, tāni gāhetabbāni.
這樣審慎地考慮了衣服資助后,當宣佈住處分配的時候,集合僧團,應當選任住處分配者。據說應當選任兩位。這樣,新人可以向長老學習,長老也可以教導新人。但是對於大型寺院,應當選任三四位人員。但是在《Kurundī》中說,選任八到十六位人員也是可以的。他們被選任后,不論是通過表決還是審慎,都是可以的。 被選任的這些比丘,應當考慮住處。塔廟、菩提樹廟、座位房、掃除處、木料房、瓦房、浴室、木工房、門房、水房、道路、池塘,這些都不算是住處;而寺院、二層樓房、樓閣、洞窟、亭閣、樹下,這些才是住處,應當分配。
- Gāhentena ca 『『anujānāmi, bhikkhave, paṭhamaṃ bhikkhū gaṇetuṃ, bhikkhū gaṇetvā seyyā gaṇetuṃ, seyyā gaṇetvā seyyaggena gāhetu』』nti(cūḷava. 318) ādivacanato paṭhamaṃ vihāre bhikkhū gaṇetvā mañcaṭṭhānāni gaṇetabbāni, tato ekekaṃ mañcaṭṭhānaṃ ekekassa bhikkhuno gāhetabbaṃ. Sace mañcaṭṭhānāni atirekāni honti, vihāraggena gāhetabbaṃ. Sace vihārāpi atirekā honti, pariveṇaggena gāhetabbaṃ. Pariveṇesupi atirekesu puna aparopi bhāgo dātabbo. Atimandesu hi bhikkhūsu ekekassa bhikkhuno dve tīṇi pariveṇāni dātabbāni. Gahite pana dutiyabhāge añño bhikkhu āgacchati, na attano aruciyā so bhāgo tassa dātabbo. Sace pana yena gahito, so attano ruciyā taṃ dutiyabhāgaṃ vā paṭhamabhāgaṃ vā deti, vaṭṭati.
『『Na, bhikkhave, nissīme ṭhitassa senāsanaṃ gāhetabbaṃ, yo gāheyya, āpatti dukkaṭassā』』ti (cūḷava. 318) vacanato upacārasīdhato bahi ṭhitassa na gāhetabbaṃ, antoupacārasīmāya pana dūre ṭhitassapi labbhatiyeva.
『『Anujānāmi, bhikkhave, gilānassa patirūpaṃ seyyaṃ dātu』』nti (cūḷava. 316) vacanato yo (cūḷava. aṭṭha. 316) kāsasāsabhagandarātisārādīhi gilāno hoti, kheḷamallakavaccakapālādīni ṭhapetabbāni honti, kuṭṭhī vā hoti, senāsanaṃ dūseti, evarūpassa heṭṭhāpāsādapaṇṇasālādīsu aññataraṃ ekamantaṃ senāsanaṃ dātabbaṃ. Yasmiṃ vasante senāsanaṃ na dussati, tassa varaseyyāpi dātabbāva. Yopi sinehapānavirecananatthukammādīsu yaṃ kiñci bhesajjaṃ karoti, sabbo so gilānoyeva. Tassapi sallakkhetvā patirūpaṃ senāsanaṃ dātabbaṃ.
『『Na, bhikkhave, ekena dve paṭibāhetabbā, yo paṭibāheyya, āpatti dukkaṭassā』』ti (cūḷava. 319) vacanato ekena dve senāsanāni na gahetabbāni. Sacepi gaṇheyya, pacchimena gahaṇena purimaggahaṇaṃ paṭippassambhati. Gahaṇena hi gahaṇaṃ paṭippassambhati, gahaṇena ālayo paṭippassambhati, ālayena gahaṇaṃ paṭippassambhati, ālayena ālayo paṭippassambhati. Kathaṃ? Idhekacco (cūḷava. aṭṭha. 319) vassūpanāyikadivase ekasmiṃ vihāre senāsanaṃ gahetvā sāmantavihāraṃ gantvā tatrāpi gaṇhāti, tassa iminā gahaṇena purimaggahaṇaṃ paṭippassambhati. Aparo 『『idha vasissāmī』』ti ālayamattaṃ katvā sāmantavihāraṃ gantvā tattha senāsanaṃ gaṇhāti, tassa iminā gahaṇeneva purimo ālayo paṭippassambhati. Eko 『『idha vasissāmī』』ti senāsanaṃ vā gahetvā ālayaṃ vā katvā sāmantavihāraṃ gantvā 『『idheva dāni vasissāmī』』ti ālayaṃ karoti, iccassa ālayena vā gahaṇaṃ, ālayena vā ālayo paṭippassambhati, sabbattha pacchime gahaṇe vā ālaye vā tiṭṭhati. Yo pana ekasmiṃ vihāre senāsanaṃ gahetvā 『『aññasmiṃ vihāre vasissāmī』』ti gacchati, tassa upacārasīmātikkame senāsanaggāho paṭippassambhati. Yadi pana 『『tattha phāsu bhavissati, vasissāmi, no ce, āgamissāmī』』ti gantvā aphāsukabhāvaṃ ñatvā pacchā vā gacchati, vaṭṭati.
根據"我允許,比丘們,先點算比丘,點算比丘后再點算臥具,點算臥具后再以臥具分配"等話語,首先應當在寺院中點算比丘,然後再為每位比丘分配床位。如果床位過多,就從上層開始分配;如果上層也過多,就從小院開始分配。即使在小院中也過多,還應當再分配其他部分。因為對於比丘過少的情況,每位比丘應當分配兩三個小院。 但是當分配完第二部分后,另一位比丘來到,不應當因為自己的喜好而給予那部分。如果被分配的人自願給予第二部分或第一部分,那是可以的。 根據"不應當給予界外的住處,如果有人給予,則犯輕垢罪"的話語,不應當給予界外的人住處,但是對於處在界內但較遠的人,仍然是可以的。 根據"我允許,比丘們,為生病者提供適當的臥具"的話語,對於患有咳嗽、喘息、痔瘡、腹瀉等疾病的人,應當準備痰盂、便盆等,如果是麻風病人,污染住處,應當在下層閣樓或小屋等某一角落給予住處。對於住在不會污染住處的人,甚至可以給予上等臥具。對於任何需要飲料、瀉藥或其他治療的人,都應當視為生病者,並給予適當的住處。 根據"不應當一人佔據兩處,如果有人佔據,則犯輕垢罪"的話語,一人不應當佔據兩處住處。即使佔據了,後來佔據的會抵消先前的佔據。因為佔據會抵消佔據,佔據會抵消依戀,依戀會抵消佔據,依戀會抵消依戀。 如何呢?有人在雨季安居開始當天,在一個寺院佔據了住處,然後又去附近的寺院佔據,這後來的佔據會抵消先前的佔據。另一個人"我要住在這裡"而產生依戀,然後去附近的寺院佔據住處,這後來的佔據會抵消先前的依戀。有人在一處佔據住處或產生依戀,然後去附近的寺院"我現在要住在這裡"而產生依戀,這樣他的依戀或佔據都會被後來的抵消。但是有人在一個寺院佔據住處,然後說"我要住在另一個寺院",這樣超越界限的佔據就會被抵消。如果是"那裡會舒適,我要住,如果不舒適,我就回來"而去看了不舒適后又回來,這是可以的。
Senāsanaggāhakena ca senāsanaṃ gāhetvā vassāvāsikaṃ gāhetabbaṃ. Gāhentena sace saṅghiko ca saddhādeyyo cāti dve cīvarapaccayā honti, tesu yaṃ bhikkhū paṭhamaṃ gahituṃ icchanti, taṃ gahetvā tassa ṭhitikato paṭṭhāya itaro gāhetabbo. 『『Sace bhikkhūnaṃ appatāya pariveṇaggena senāsane gāhiyamāne ekaṃ pariveṇaṃ mahālābhaṃ hoti, dasa vā dvādasa vā cīvarāni labhanti, taṃ vijaṭetvā aññesu alābhakesu āvāsesu pakkhipitvā aññesampi bhikkhūnaṃ gāhetabba』』nti mahāsumatthero āha. Mahāpadumatthero panāha 『『na evaṃ kātabbaṃ. Manussā hi attano āvāsapaṭijagganatthāya paccayaṃ denti, tasmā aññehi bhikkhūhi tattha pavisitabba』』nti.
分配住處的人,在分配住處后,還應當分配安居佈施。分配時,如果既有僧團的又有信眾的兩種衣服資助,應當先給予比丘們想要的那種,從他們的份額開始分配其他的。 大須摩長老說:"如果因為比丘人數太少,以小院為單位分配住處時,有一個小院獲得了很大的利益,得到十二件衣服,應當將其分散到其他沒有得到的住處中,分給其他比丘。" 但是大蓮花長老說:"不應當這樣做。因為人們是爲了照顧自己的住處而佈施資助,所以其他比丘
- Sace panettha mahāthero paṭikkosati 『『mā, āvuso, evaṃ gāhetha, bhagavato anusiṭṭhiṃ karotha. Vuttañhetaṃ bhagavatā 『『anujānāmi, bhikkhave, pariveṇaggena gāhetu』』nti (cūḷava. 318). Tassa paṭikkosanāya aṭṭhatvā 『『bhante, bhikkhū bahū, paccayo mando, saṅgahaṃ kātuṃ vaṭṭatī』』ti saññāpetvā gāhetabbameva. Gāhentena ca sammatena bhikkhunā mahātherassa santikaṃ gantvā evaṃ vattabbaṃ 『『bhante, tumhākaṃ senāsanaṃ pāpuṇāti, paccayaṃ dhārethā』』ti. Asukakulassa paccayo asukasenāsanañca mayhaṃ pāpuṇāti, āvusoti. Pāpuṇāti bhante, gaṇhatha nanti. Gaṇhāmi, āvusoti. Gahitaṃ hoti. 『『Sace pana 『gahitaṃ vo, bhante』ti vutte 『gahitaṃ me』ti vā, 『gaṇhissatha, bhante』ti vutte 『gaṇhissāmī』ti vā vadati, aggahitaṃ hotī』』ti mahāsumatthero āha. Mahāpadumatthero panāha 『『atītānāgatavacanaṃ vā hotu vattamānavacanaṃ vā, satuppādamattaṃ ālayakaraṇamattameva cettha pamāṇaṃ, tasmā gahitameva hotī』』ti.
Yopi paṃsukūliko bhikkhu senāsanaṃ gahetvā paccayaṃ vissajjeti, ayampi na aññasmiṃ āvāse pakkhipitabbo, tasmiṃyeva pariveṇe aggisālāya vā dīghasālāya vā rukkhamūle vā aññassa gāhetuṃ vaṭṭati. Paṃsukūliko 『『vasāmī』』ti senāsanaṃ jaggissati, itaro 『『paccayaṃ gaṇhāmī』』ti evaṃ dvīhi kāraṇehi senāsanaṃ sujaggitataraṃ bhavissati. Mahāpaccariyaṃ pana vuttaṃ 『『paṃsukūlike vāsatthāya senāsanaṃ gaṇhante senāsanaggāhakena vattabbaṃ, 『bhante idha paccayo atthi, so kiṃ kātabbo』ti. Tena 『heṭṭhā aññaṃ gāhāpehī』ti vattabbo. Sace pana kiñci avatvāva vasati, vuṭṭhavassassa ca pādamūle ṭhapetvā sāṭakaṃ denti, vaṭṭati. Atha 『vassāvāsikaṃ demā』ti vadanti, tasmiṃ senāsane vassaṃvuṭṭhabhikkhūnaṃ pāpuṇātī』』ti. Yesaṃ pana senāsanaṃ natthi, kevalaṃ paccayameva denti, tesaṃ paccayaṃ avassāvāsikasenāsane gāhetuṃ vaṭṭati. Manussā thūpaṃ katvā vassāvāsikaṃ gāhāpenti. Thūpo nāma asenāsanaṃ, tassa samīpe rukkhe vā maṇḍape vā upanibandhitvā gāhetabbaṃ. Tena bhikkhunā cetiyaṃ jaggitabbaṃ. Bodhirukkhabodhigharaāsanagharasammuñjaniaṭṭadāruaṭṭavaccakuṭidvārakoṭṭhakapānīyakuṭipānīyamāḷakadantakaṭṭhamāḷakesupi eseva nayo. Bhojanasālā pana senāsanameva, tasmā taṃ ekassa vā bahūnaṃ vā paricchinditvā gāhetuṃ vaṭṭatīti sabbamidaṃ vitthārena mahāpaccariyaṃ vuttaṃ.
如果在這裡,大長老反對說"朋友們,不要這樣分配,要遵循世尊的教導。因為世尊說過'我允許,比丘們,以小院為單位分配'"。對於他的反對,應當解釋說"尊者,比丘很多,資助不足,需要合理分配"。然後仍應當分配。被選任的比丘應當前往大長老那裡,說"尊者,您的住處已經分配給我了,請接受資助。某家的資助和住處已經分配給我了,尊者。"大長老說"已經分配給你了,朋友。"如果大長老說"已經分配給你們了,尊者"或者比丘說"我會接受,尊者",那就算是已經接受了。 大須摩長老說:"如果他說'已經分配給你們了,尊者'或者'我會接受,尊者',那就算是未接受。"但是大蓮花長老說:"不論是過去、未來還是現在的話語,只要產生了依戀,就算是已經接受了。" 即使是持破衣的比丘,也不應當被安置在其他住處,而是應當在同一小院的火房、長房或樹下給他分配。持破衣的人會照顧好住處,另一人會拿取資助,這樣住處就會被更好地照顧。但是在《Mahāpaccari》中說,當持破衣的人佔據住處時,分配者應當告訴他"尊者,這裡有資助,應當如何處理?"他應當告訴"請在下面的地方分配"。如果他不說任何話就住下,在安居結束時給他一件衣服放在腳下,這是可以的。如果他們說"我們要給你安居佈施",那就應當在那個住處給已經安居的比丘。 但是對於沒有住處的人,只給予資助,應當在非安居住處分配那些資助。人們建塔后讓比丘們在那裡安居。塔不算住處,應當在它附近的樹下或亭閣中分配。那位比丘應當照顧塔。對於菩提樹房、座位房、掃除處、木料房、浴室、門房、水房、牙籤房等,也是同樣的原則。但是食堂算是住處,所以可以分配給一人或多人。這些都在《Mahāpaccari》中詳細說明。
Senāsanaggāhakena pana pāṭipadaaruṇato paṭṭhāya yāva puna aruṇaṃ na bhijjati, tāva gāhetabbaṃ. Idañhi senāsanaggāhassa khettaṃ. Sace pātova gābhite senāsane añño vitakkacāriko bhikkhu āgantvā senāsanaṃ yācati, 『『gahitaṃ, bhante, senāsanaṃ, vassūpagato saṅgho, ramaṇīyo vihāro, rukkhamūlādīsu yattha icchatha, tattha vasathā』』ti vattabbo. Pacchimavassūpanāyikadivase pana sace kālaṃ ghosetvā sannipatite saṅghe koci dasahatthaṃ vatthaṃ āharitvā vassāvāsikaṃ deti, āgantuko ce bhikkhu saṅghatthero hoti, tassa dātabbaṃ. Navako ce hoti, sammatena bhikkhunā saṅghatthero vattabbo 『『sace, bhante, icchatha, paṭhamabhāgaṃ muñcitvā idaṃ vatthaṃ gaṇhathā』』ti, amuñcantassa na dātabbaṃ. Sace pana pubbe gāhitaṃ muñcitvā gaṇhāti, dātabbaṃ. Eteneva upāyena dutiyattherato paṭṭhāya parivattetvā pattaṭṭhāneva āgantukassa dātabbaṃ. Sace pana paṭhamavassūpagatā dve tīṇi cattāri pañca vā vatthāni alatthuṃ, laddhaṃ laddhaṃ eteneva upāyena vissajjāpetvā yāva āgantukassa samakaṃ hoti, tāva dātabbaṃ. Tena samake laddhe avasiṭṭho anubhāgo therāsane dātabbo. Paccuppanne lābhe sati ṭhitikāya gāhetuṃ katikaṃ kātuṃ vaṭṭati.
Sace dubbhikkhaṃ hoti, dvīsupi vassūpanāyikāsu vassūpagatā bhikkhū bhikkhāya kilamantā 『『āvuso, idha vasantā sabbeva kilamāma, sādhu vata dve bhāgā homa, yesaṃ ñātipavāritaṭṭhānāni atthi, te tattha vasitvā pavāraṇāya āgantvā attano pattaṃ vassāvāsikaṃ gaṇhantū』』ti vadanti, tesu ye tattha vasitvā pavāraṇāya āgacchanti, tesaṃ apaloketvā vassāvāsikaṃ dātabbaṃ. Sādiyantāpi hi teneva vassāvāsikassa sāmino, khīyantāpi ca āvāsikā neva adātuṃ labhanti. Kurundiyaṃ pana vuttaṃ 『『katikavattaṃ kātabbaṃ 『sabbesaṃ no idha yāgubhattaṃ nappahoti, sabhāgaṭṭhāne vasitvā āgacchatha, tumhākaṃ pattaṃ vassāvāsikaṃ labhissathā』ti. Tañce eko paṭibāhati, supaṭibāhitaṃ. No ce paṭibāhati, katikā sukatā. Pacchā tesaṃ tattha vasitvā āgatānaṃ apaloketvā dātabbaṃ, apalokanakāle paṭibāhituṃ na labbhatī』』ti. Punapi vuttaṃ 『『sace vassūpagatesu ekaccānaṃ vassāvāsike apāpuṇante bhikkhū katikaṃ karonti 『chinnavassānaṃ vassāvāsikañca idāni uppajjanakavassāvāsikañca imesaṃ dātuṃ ruccatī』ti, evaṃ katikāya katāya gāhitasadisameva hoti, uppannuppannaṃ tesameva dātabba』』nti. Temāsaṃ pānīyaṃ upaṭṭhāpetvā vihāramaggacetiyaṅgaṇabodhiyaṅgaṇāni jaggitvā bodhirukkhe udakaṃ siñcitvā pakkantopi vibbhantopi vassāvāsikaṃ labhatiyeva. Bhatiniviṭṭhañhi tena kataṃ, saṅghikaṃ pana apalokanakammaṃ katvā gāhitaṃ antovasse vibbhantopi labhateva, paccayavasena gāhitaṃ pana na labhatīti vadanti.
分配住處的人,應當從破曉時分開始分配,直到日出后。這就是分配住處的時間範圍。如果早上已經分配好住處,後來有一位善於思考的比丘來要求住處,應當告訴他"住處已經分配了,安居的僧團來了,這裡很幽靜,你可以在樹下等地方住。" 但是在最後一天的安居開始時,如果經過宣佈後集合了僧團,有人拿來十肘的布料佈施安居,如果是來訪的比丘是長老,應當給他。如果是新人,被選任的比丘應當告訴長老"尊者,如果您願意,可以先放棄第一份,然後拿取這件布料"。如果他不放棄,就不應當給他。如果他放棄先前的,就應當給他。以此方式,從第二長老開始輪流給予來訪者,直到分配完畢。 如果前幾次安居的一些比丘沒有得到,那就應當按照同樣的方式,給予他們直到與來訪者持平。剩餘的部分應當給予長老座位。如果當下有可分配的,可以事先商定。 如果遇到饑荒,在兩次安居中都參加安居的比丘,因為乞討而勞累,說"朋友們,我們在這裡居住都很勞累,不如分成兩份,有親屬接待處的,可以去那裡住,然後來佈施時再拿取自己的安居佈施",對於那些去住親屬接待處然後來佈施的人,經過審慎后給予安居佈施。因為即使他們接受,那也是安居佈施的所有者,如果他們沒有得到,作為住持的也不能不給。 但是在《Kurundī》中說,"應當事先商定,'我們這裡的粥食不夠,你們住在共同的地方來,就可以得到安居佈施'。如果有人拒絕,那就拒絕掉。如果沒有人拒絕,商定就成立了。之後對於那些住在那裡來的人,在審慎時不能拒絕。" 又說,"如果在安居期間,有些人的安居佈施沒有到達,比丘們商定'我們現在要給去年沒有得到和今年新得到的人'。這樣商定后,就應當給予他們,不管是新得到還是舊得到的。" 即使離開了,也只要供養了三個月的飲水,照顧了寺院道路、塔院、菩提樹院,給菩提樹澆水,就仍然可以得到安居佈施。因為這是由他做的,對於僧團而言是經過審慎后給予的,所以即使離開了,在安居期間仍然可以得到。但是如果是根據資助而給予的,就不能得到。
Sace vuṭṭhavasso disaṃgamiko bhikkhu āvāsikassa hatthato kiñcideva kappiyabhaṇḍaṃ gahetvā 『『asukakule mayhaṃ vassāvāsikaṃ pattaṃ, taṃ gaṇhathā』』ti vatvā gataṭṭhāne vibbhamati, vassāvāsikaṃ saṅghikaṃ hoti. Sace pana manusse sammukhā sampaṭicchāpetvā gacchati, labhati. 『『Idaṃ vassāvāsikaṃ amhākaṃ senāsane vutthabhikkhuno demā』』ti vutte yassa gāhitaṃ, tasseva hoti. Sace pana senāsanasāmikassa piyakamyatāya puttadhītādayo bahūni vatthāni āharitvā 『『amhākaṃ senāsane demā』』ti denti, tattha vassūpagatassa ekameva vatthaṃ dātabbaṃ, sesāni saṅghikāni honti. Vassāvāsikaṭhitikāya gāhetabbāni, ṭhitikāya asati therāsanato paṭṭhāya gāhetabbāni. Senāsane vassūpagataṃ bhikkhuṃ nissāya uppannena cittappasādena bahūni vatthāni āharitvā 『『senāsanassa demā』』ti dinnesupi eseva nayo. Sace pana pādamūle ṭhapetvā 『『etassa bhikkhuno demā』』ti vadanti, tasseva honti.
Ekassa gehe dve vassāvāsikāni, paṭhamabhāgo sāmaṇerassa gāhito hoti, dutiyo therāsane. So ekaṃ dasahatthaṃ, ekaṃ aṭṭhahatthaṃ sāṭakaṃ peseti 『『vassāvāsikaṃ pattabhikkhūnaṃ dethā』』ti, vicinitvā varabhāgaṃ sāmaṇerassa datvā anubhāgo therāsane dātabbo . Sace pana ubhopi gharaṃ netvā bhojetvā sayameva pādamūle ṭhapeti, yaṃ yassa dinnaṃ, tadeva tassa hoti. Ito paraṃ mahāpaccariyaṃ āgatanayo hoti – ekassa ghare daharasāmaṇerassa vassāvāsikaṃ pāpuṇāti, so ce pucchati 『『amhākaṃ vassāvāsikaṃ kassa patta』』nti, 『『sāmaṇerassā』』ti avatvā 『『dānakāle jānissasī』』ti vatvā dānadivase ekaṃ mahātheraṃ pesetvā nīharāpetabbaṃ. Sace yassa vassāvāsikaṃ pattaṃ, so vibbhamati vā kālaṃ vā karoti, manussā ce pucchanti 『『kassa amhākaṃ vassāvāsikaṃ patta』』nti, tesaṃ yathābhūtaṃ ācikkhitabbaṃ. Sace te vadanti 『『tumhākaṃ demā』』ti, tassa bhikkhuno pāpuṇāti. Atha saṅghassa vā gaṇassa vā denti, saṅghassa vā gaṇassa vā pāpuṇāti. Sace vassūpagatā suddhapaṃsukūlikāyeva honti, ānetvā dinnaṃ vassāvāsikaṃ senāsanaparikkhāraṃ vā katvā ṭhapetabbaṃ, bimbohanādīni vā kātabbānīti.
Ayaṃ tāva antovasse vassūpanāyikadivasavasena
Senāsanaggāhakathā.
如果已經離開的比丘,從住持手中拿取了一些合適的物品,說"我在某家得到了安居佈施,請你們拿取",然後離開現場,那安居佈施就屬於僧團。但是如果當面交給人們,他就可以得到。如果有人說"這是給在我們住處安居的比丘的安居佈施",就給予那個人。 如果住處的所有者出於喜愛,讓子女等帶來許多布料說"這是給我們住處的",那裡只給安居的比丘一件布料,其餘的都屬於僧團。應當根據安居佈施的規定給予,如果沒有規定,就從長老座位開始給予。 如果有人出於對安居比丘的信心,帶來許多布料說"這是給住處的",也是同樣的原則。但是如果他們放在腳下說"這是給這位比丘的",那就全部屬於那位比丘。 有一家有兩份安居佈施,第一份給了沙彌,第二份給了長老座位。他派遣一件十肘的,一件八肘的布料說"請給安居的比丘"。挑選上等的一份給沙彌,剩餘的給長老座位。如果兩人都帶回家餵養,然後自己放在腳下,誰的就是誰的。 此後的原則見於《Mahāpaccari》 - 有一戶人家,安居佈施到達了年輕沙彌,如果他問"我們的安居佈施給了誰",不要說"給了沙彌",而是說"在佈施時你就會知道"。在佈施當天,派遣一位大長老去取走。如果原本應得的人離開或去世,如果人們問"我們的安居佈施給了誰",應如實告知。如果他們說"給你們",那就屬於那位比丘。如果給了僧團或團體,那就屬於僧團或團體。 如果安居的人都是純粹的持破衣者,就拿來的安居佈施做成住處用具或其他物品存放起來。 這就是根據安居開始當天的情況而說的關於分配住處的內容。
- Ayamaparopi utukāle antarāmuttako nāma senāsanaggāho veditabbo. Divasavasena hi tividho senāsanaggāho purimako pacchimako antarāmuttakoti. Vuttañhetaṃ –
『『Tayome, bhikkhave, senāsanaggāhā, purimako pacchimako antarāmuttako. Aparajjugatāya āsāḷhiyā purimako gāhetabbo, māsagatāya āsāḷhiyā pacchimako gāhetabbo, aparajjugatāya pavāraṇāya āyatiṃ vassāvāsatthāya antarāmuttako gāhetabbo』』ti (mahāva. 318).
Etesu (cūḷava. aṭṭha. 318) tīsu senāsanaggāhesu purimako pacchimako cāti ime dve gāhā thāvarā, antarāmuttako pana senāsanapaṭijagganatthaṃ bhagavatā anuññāto. Tathā hi ekasmiṃ vihāre mahālābhaṃ senāsanaṃ hoti, senāsanasāmikā vassūpagataṃ bhikkhuṃ sabbapaccayehi sakkaccaṃ upaṭṭhahitvā pavāretvā gamanakāle bahuṃ samaṇaparikkhāraṃ denti, mahātherā dūratova āgantvā vassūpanāyikadivase taṃ gahetvā phāsuṃ vasitvā vuṭṭhavassā lābhaṃ gaṇhitvā pakkamanti. Āvāsikā 『『mayaṃ etthuppannaṃ lābhaṃ na labhāma, niccaṃ āgantukamahātherāva labhanti, teyeva naṃ āgantvā paṭijaggissantī』』ti palujjantampi na olokenti. Bhagavā tassa paṭijagganatthaṃ 『『aparajjugatāya pavāraṇāya āyatiṃ vassāvāsatthāya antarāmuttako gāhetabbo』』ti āha.
Taṃ gāhentena saṅghatthero vattabbo 『『bhante, antarāmuttakasenāsanaṃ gaṇhathā』』ti. Sace gaṇhāti , dātabbaṃ. No ce, eteneva upāyena anutheraṃ ādiṃ katvā yo gaṇhāti, tassa antamaso sāmaṇerassapi dātabbaṃ. Tena taṃ senāsanaṃ aṭṭha māse paṭijaggitabbaṃ, chadanabhittibhūmīsu yaṃ kiñci khaṇḍaṃ vā phullaṃ vā hoti, taṃ sabbaṃ paṭisaṅkharitabbaṃ. Uddesaparipucchādīhi divasaṃ khepetvā rattiṃ tattha vasituṃ vaṭṭati, rattiṃ pariveṇe vasitvā tattha divasaṃ khepetumpi vaṭṭati, rattindivaṃ tattheva vasitumpi vaṭṭati, utukāle āgatānaṃ vuḍḍhānaṃ na paṭibāhitabbaṃ. Vassūpanāyikadivase pana sampatte sace saṅghatthero 『『mayhaṃ idaṃ pana senāsanaṃ dethā』』ti vadati, na labhati. 『『Bhante, idaṃ antarāmuttakaṃ gahetvā ekena bhikkhunā paṭijaggita』』nti vatvā na dātabbaṃ, aṭṭha māse paṭijaggitabhikkhusseva gāhitaṃ hoti. Yasmiṃ pana senāsane ekasaṃvacchare dvikkhattuṃ paccaye denti chamāsaccayena chamāsaccayena, taṃ antarāmuttakaṃ na gāhetabbaṃ. Yasmiṃ vā tikkhattuṃ denti catumāsaccayena catumāsaccayena, yasmiṃ vā catukkhattuṃ denti temāsaccayena temāsaccayena, taṃ antarāmuttakaṃ na gāhetabbaṃ. Paccayeneva hi taṃ paṭijagganaṃ labhissati. Yasmiṃ pana ekasaṃvacchare sakideva bahū paccaye denti, etaṃ antarāmuttakaṃ gāhetabbanti.
還有一種在季節時間內的臨時分配住處,可以稱為"中間分配"。根據白天的情況,有三種分配住處:先前的分配、後來的分配和中間的分配。 正如世尊所說:"比丘們,有三種分配住處:先前的分配、後來的分配和中間的分配。在阿沙拉月初,應當分配先前的;在阿沙拉月中,應當分配後來的;在阿沙拉月末的布薩日,爲了下一年的安居,應當分配中間的。" 在這三種分配中,先前的和後來的是固定的,但是中間的分配是爲了照顧住處,由世尊允許的。 這是因為,在一個寺院裡,可能會有很大的利益,住處的所有者會誠心地照顧安居的比丘,在他們離開時給予許多出家人用品。遠處來的大長老在安居開始當天來到,舒適地住下,在離開時獲得利益。但是作為住持的人,即使利益正在消失,也不會去關注,因為總是遠處來的大長老得到。爲了照顧這種情況,世尊說"在阿沙拉月末的布薩日,爲了下一年的安居,應當分配中間的"。 分配時,長老應當告訴他們"尊者,請接受中間分配的住處"。如果他接受,就給予。如果不接受,就以此方式,從下一位長老開始,直到有人接受,甚至連沙彌也應當給予。 那位比丘應當在八個月內照顧好那處住處,無論屋頂、墻壁還是地面有任何破損或枯萎的,都應當修繕好。白天用於教誦等,晚上在那裡住宿也可以,白天住在小院,晚上在那裡也可以,整日夜在那裡居住也可以,不應當拒絕前來的長老。 但是到了安居開始當天,如果長老說"請給我這處住處",就不應當給。應當說"尊者,這是中間分配的,已經由一位比丘照顧"而不給。只有那位八個月內照顧過的比丘才能得到。 如果有一處住處,一年中兩次給予資助,每半年一次,那就不應當分配為中間分配。如果三次給予,每四個月一次,或四次給予,每三個月一次,那也不應當分配為中間分配。因為他可以通過資助來獲得照顧。但是如果一年中只一次給予許多資助,那就應當分配為中間分配。
- 『『Anujānāmi, bhikkhave, akataṃ vā vihāraṃ vippakataṃ vā navakammaṃ dātuṃ, khuddake vihāre kammaṃ oloketvā chappañcavassikaṃ navakammaṃ dātuṃ, aḍḍhayoge kammaṃ oloketvā sattaṭṭhavassikaṃ navakammaṃ dātuṃ, mahallake vihāre pāsāde vā kammaṃ oloketvā dasadvādasavassikaṃ navakammaṃ dātu』』nti (cūḷava. 323) vacanato akataṃ vippakataṃ vā senāsanaṃ ekassa bhikkhuno apalokanena vā kammavācāya vā sāvetvā navakammaṃ katvā vasituṃ yathāvuttakālaparicchedavasena dātabbaṃ. Navakammiko bhikkhu antovasse taṃ āvāsaṃ labhati, utukāle paṭibāhituṃ na labhati. Laddhanavakammena pana bhikkhunā vāsipharasunikhādanādīni gahetvā sayaṃ na kātabbaṃ, katākataṃ jānitabbaṃ. Sace so āvāso jīrati, āvāsasāmikassa vā tassa vaṃse uppannassa vā kassaci kathetabbaṃ 『『āvāso te nassati, jaggatha etaṃ āvāsa』』nti. Sace so na sakkoti, bhikkhūhi ñātīhi vā upaṭṭhākehi vā samādāpetvā jaggitabbo. Sace tepi na sakkonti, saṅghikena paccayena jaggitabbo, tasmimpi asati ekaṃ āvāsaṃ vissajjetvā avasesā jaggitabbā, bahū vissajjetvā ekaṃ saṇṭhapetumpi vaṭṭatiyeva.
Dubbhikkhe bhikkhūsu pakkantesu sabbe āvāsā nassanti, tasmā ekaṃ vā dve vā tayo vā āvāse vissajjetvā tato yāgubhattacīvarādīni paribhuñjantehi sesāvāsā jaggitabbāyeva.
Kurundiyaṃ pana vuttaṃ 『『saṅghike paccaye asati eko bhikkhu 『tuyhaṃ ekamañcaṭṭhānaṃ gahetvā jaggāhī』ti vattabbo. Sace bahutaraṃ icchati, tibhāgaṃ vā upaḍḍhabhāgaṃ vā datvāpi jaggāpetabbaṃ. Atha thambhamattamevettha avasiṭṭhaṃ, bahukammaṃ kātabbanti na icchati, 『tuyhaṃ puggalikameva katvā jaggāhī』ti dātabbaṃ. Evampi hi 『saṅghassa bhaṇḍakaṭhapanaṭṭhānañca navakānañca vasanaṭṭhānaṃ labhissatī』ti jaggāpetabbo. Evaṃ jaggito pana tasmiṃ jīvante puggaliko hoti, mate saṅghikova. Sace saddhivihārikānaṃ dātukāmo hoti, kammaṃ oloketvā tibhāgaṃ vā upaḍḍhaṃ vā puggalikaṃ katvā jaggāpetabbo. Evañhi saddhivihārikānaṃ dātuṃ labhati. Evaṃ jagganake pana asati ekaṃ āvāsaṃ vissajjetvātiādinā nayena jaggāpetabbo』』ti vuttaṃ. Idampi ca aññaṃ tattheva vuttaṃ.
Dve bhikkhū saṅghikabhūmiṃ gahetvā sodhetvā saṅghikasenāsanaṃ karonti, yena sā bhūmi paṭhamaṃ gahitā, so sāmī. Ubhopi puggalikaṃ karonti, soyeva sāmī. So saṅghikaṃ karoti, itaro puggalikaṃ karoti, aññaṃ ce bahu senāsanaṭṭhānaṃ atthi, puggalikaṃ karontopi na vāretabbo. Aññasmiṃ pana tādise patirūpe ṭhāne asati taṃ paṭibāhitvā saṅghikaṃ karonteneva kātabbaṃ. Yaṃ pana tassa tattha vayakammaṃ kataṃ, taṃ dātabbaṃ. Sace pana katāvāse vā āvāsakaraṇaṭṭhāne vā chāyūpagaphalūpagā rukkhā honti, apaloketvā hāretabbā. Puggalikā ce honti, sāmikā āpucchitabbā. No ce denti, yāvatatiyakaṃ āpucchitvā 『『rukkhaagghanakamūlaṃ dassāmā』』ti hāretabbā.
根據"我允許,比丘們,給予未建造或已損壞的住處新建工程,檢查小型寺院后給予6-5年期的新建工程,檢查中型寺院后給予7-8年期的新建工程,檢查大型寺院或宮殿後給予10-12年期的新建工程"的話語,對於未建造或已損壞的住處,經過一位比丘的審慎或僧團的決議,進行新建工程后,根據所述的時間限制給予。 獲得新建工程的比丘,在安居期間可以獲得那個住處,但是在季節變化時不能被拒絕。獲得新建工程的比丘,不應當自己使用斧頭、鑿子等工具,而是要了解已經完成還是未完成。如果那個住處破舊,應當告知住處所有者或其後裔"你的住處要毀壞了,請照顧好"。如果他不能,應當勸說比丘親屬或供養者來照顧。如果他們也不能,就應當用僧團的資助來照顧,如果連這也不行,就分出一處住處,讓其他人照顧,甚至可以分出多處而只保留一處。 在饑荒時,比丘們離開后,所有住處都會毀壞,所以應當分出一兩三處住處,讓那些享用粥食、衣服等的人照顧其餘的住處。 但是在《Kurundī》中說,"如果沒有僧團的資助,應當告訴一位比丘'你照顧這一處床位'。如果他要求更多,給予三分之一或一半也可以讓他照顧。如果這裡只剩下一根柱子,他不願意做大量工作,就告訴他'你自己照顧這個私人的吧'。這樣他就可以照顧'僧團的器物存放處和新人的住處'。照顧好后,在他活著時是私人的,他死後就是僧團的。如果他想給予隨行者,檢查工作后,將三分之一或一半劃爲私人,讓他照顧。這樣他就可以給予隨行者。如果沒有照顧者,就應當按照'分出一處住處'等方式讓他照顧。" 同一處也說了另一件事。 兩位比丘佔用了僧團的土地,清理后建造了僧團的住處,先佔用的人就是所有者。他們兩個都建造了私人的,那個人仍然是所有者。他建造了僧團的,另一個建造了私人的,如果還有其他多處住處,即使建造私人的也不應當阻止。但是如果沒有其他合適的地方,就應當阻止他,只建造僧團的。他在那裡做的工作費用,應當給予。如果在已建造的住處或建房處有遮蔭或結果的樹木,經過審慎后應當移除。如果是私人的,應當徵得所有者的許可。如果他們不給,經過三次請求后,"我們要支付樹木的價值"而移除。
- Yo pana saṅghikaṃ vallimattampi aggahetvā āharimena upakaraṇena saṅghikāya bhūmiyā puggalikavihāraṃ kāreti, upaḍḍhaṃ saṅghikaṃ hoti, upaḍḍhaṃ puggalikaṃ. Pāsādo ce hoti, heṭṭhāpāsādo saṅghiko, upari puggaliko. Sace yo heṭṭhāpāsādaṃ icchati, heṭṭhāpāsādaṃ tassa hoti. Atha heṭṭhā ca upari ca icchati, ubhayattha upaḍḍhaṃ labhati. Dve senāsanāni kāreti, ekaṃ saṅghikaṃ, ekaṃ puggalikaṃ. Sace vihāre uṭṭhitena dabbasambhārena kāreti, tibhāgaṃ labhati. Sace akataṭṭhāne cayaṃ vā pamukhaṃ vā karoti bahikuṭṭe, upaḍḍhaṃ saṅghassa, upaḍḍhaṃ tassa. Atha mahantaṃ visamaṃ pūretvā apade padaṃ dassetvā kataṃ hoti, anissaro tattha saṅgho.
Sace bhikkhu saṅghikavihārato gopānasiādīni gahetvā aññasmiṃ saṅghikāvāse yojeti, suyojitāni. Puggalikāvāse yojentehi pana mūlaṃ vā dātabbaṃ, paṭipākatikaṃ vā kātabbaṃ. Chaḍḍitavihārato mañcapīṭhādīni theyyacittena gaṇhanto uddhāreyeva bhaṇḍagghena kāretabbo. 『『Puna āvāsikakāle dassāmī』』ti gahetvā saṅghikaparibhogena paribhuñjantassa naṭṭhaṃ sunaṭṭhaṃ, jiṇṇaṃ sujiṇṇaṃ. Arogaṃ ce, pākatikaṃ kātabbaṃ, puggalikaparibhogena paribhuñjantassa naṭṭhaṃ vā jiṇṇaṃ vā gīvā hoti. Tato dvāravātapānādīni saṅghikāvāse vā puggalikāvāse vā yojitāni, paṭidātabbāniyeva. Sace koci saṅghiko vihāro undriyati, yaṃ tattha mañcapīṭhādikaṃ, taṃ guttatthāya aññatra harituṃ vaṭṭati. Tasmā aññatra haritvā saṅghikaparibhogena paribhuñjantassa naṭṭhaṃ sunaṭṭhaṃ, jiṇṇaṃ sujiṇṇaṃ. Sace arogaṃ, tasmiṃ vihāre paṭisaṅkhate puna pākatikaṃ kātabbaṃ. Puggalikaparibhogena paribhuñjato naṭṭhaṃ vā jiṇṇaṃ vā gīvā hoti, tasmiṃ paṭisaṅkhate dātabbameva. Ayaṃ senāsanaggāhakathā.
如果有人沒有佔用僧團的一根藤條,而用自己的工具在僧團的土地上建造私人的住處,其中一半是僧團的,一半是私人的。如果是宮殿,下層是僧團的,上層是私人的。如果有人想要下層宮殿,就歸他所有。如果上下都想要,就在兩處各得一半。他建造了兩處住處,一處是僧團的,一處是私人的。如果是用寺院裡生出的材料建造,他得三分之一。如果在未建造的地方做基礎或前壁,一半歸僧團,一半歸他。但是如果填平了大的不平地,露出了道路,那裡就不屬於僧團。 如果比丘從僧團寺院裡拿取帷帳等物品,安置在其他僧團寺院,就安置得很好。但是如果安置在私人寺院,就應當支付費用或恢復原狀。從被遺棄的寺院裡偷取床椅等物品,應當按照物品價值賠償。如果說"下次住時我會還回去",佔用僧團用品而使用,無論損壞還是破舊,都應當賠償。如果還完好,就應當恢復原狀。佔用私人用品而使用,無論損壞還是破舊,都應當賠償。此外,安置在僧團寺院或私人寺院的門窗等,也都應當歸還。 如果有一處僧團寺院傾塌,其中的床椅等物品,可以爲了保護而暫時移出。但是佔用僧團用品而使用,無論損壞還是破舊,都應當賠償。如果還完好,在修繕好寺院后,應當恢復原狀。佔用私人用品而使用,無論損壞還是破舊,都應當賠償。 這就是關於分配住處的說明。
- Ayaṃ panettha catupaccayasādhāraṇakathā (cūḷava. aṭṭha. 325 pakkhikabhattādikathā) – sammatena appamattakavissajjakena bhikkhunā cīvarakammaṃ karontassa 『『sūciṃ dehī』』ti vadato ekā dīghā, ekā rassāti dve sūciyo dātabbā. 『『Avibhattaṃ saṅghikabhaṇḍa』』nti pucchitabbakiccaṃ natthi. Pipphalatthikassa eko pipphalako, kantāraṃ paṭipajjitukāmassa upāhanayugaḷaṃ, kāyabandhanatthikassa kāyabandhanaṃ, 『『aṃsabaddhako me jiṇṇo』』ti āgatassa aṃsabaddhako, parissāvanatthikassa parissāvanaṃ dātabbaṃ, dhammakaraṇatthikassa dhammakaraṇo. Sace paṭṭako na hoti, dhammakaraṇo paṭṭakena saddhiṃ dātabbo. 『『Āgantukapattaṃ āropessāmī』』ti yācantassa kusiyā ca aḍḍhakusiyā ca pahonakaṃ dātabbaṃ. 『『Maṇḍalaṃ nappahotī』』ti āgatassa maṇḍalaṃ ekaṃ dātabbaṃ, aḍḍhamaṇḍalāni dve dātabbāni, dve maṇḍalāni yācantassa na dātabbāni. Anuvātaparibhaṇḍatthikassa ekassa cīvarassa pahonakaṃ dātabbaṃ, sappinavanītādiatthikassa gilānassa ekaṃ bhesajjaṃ nāḷimattaṃ katvā tato tatiyakoṭṭhāso dātabbo. Evaṃ tīṇi divasāni datvā nāḷiyā paripuṇṇāya catutthadivasato paṭṭhāya saṅghaṃ āpucchitvā dātabbaṃ, guḷapiṇḍepi ekadivasaṃ tatiyabhāgo dātabbo. Evaṃ tīhi divasehi niṭṭhite piṇḍe tato paraṃ saṅghaṃ āpucchitvā dātabbaṃ. Sammannitvā ṭhapitayāgubhājakādīhi ca bhājanīyaṭṭhānaṃ āgatamanussānaṃ anāpucchitvāva upaḍḍhabhāgo dātabbo. Asammatehi pana apaloketvā dātabboti.
Saṅghassa santakaṃ sammatena vā āṇattehi vā ārāmikādīhi dīyamānaṃ, gihīnañca santakaṃ sāmikena vā āṇattena vā dīyamānaṃ 『『aparassa bhāgaṃ dehī』』ti asantaṃ puggalaṃ vatvā gaṇhato bhaṇḍādeyyaṃ. Aññena dīyamānaṃ gaṇhanto bhaṇḍagghena kāretabbo. Asammatena vā anāṇattena vā dīyamāne 『『aparampi bhāgaṃ dehī』』ti vatvā vā kūṭavassāni gaṇetvā vā gaṇhanto uddhāreyeva bhaṇḍagghena kāretabbo. Itarehi dīyamānaṃ evaṃ gaṇhato bhaṇḍādeyyaṃ sāmikena pana 『『imassa dehī』』ti dāpitaṃ vā sayaṃ dinnaṃ vā sudinnanti ayaṃ sabbaṭṭhakathāvinicchayato sāro.
Piṇḍāya paviṭṭhassapi odanapaṭivīso antoupacārasīmāyaṃ ṭhitasseva gahetuṃ vaṭṭati. Yadi pana dāyakā 『『bahiupacārasīmaṭṭhānampi, bhante, gaṇhatha, āgantvā paribhuñjissantī』』ti vadanti, evaṃ antogāmaṭṭhānampi gahetuṃ vaṭṭati.
Pāḷiṃ aṭṭhakathañceva, oloketvā vicakkhaṇo;
Saṅghike paccaye evaṃ, appamattova bhājayeti.
Iti pāḷimuttakavinayavinicchayasaṅgahe sabbākārato
Catupaccayabhājanīyavinicchayakathā samattā.
- Kathinatthāravinicchayakathā
這裡是關於四資具的共同討論:經過認可的少量分發的比丘在製作衣服時,如果要求"給我針",就應給予一長一短兩種針。對於"未分配的僧團物品"這樣的詢問,沒有必要。對於想要水果的人給一個水果,想要穿越荒野的人給一雙鞋,需要繫腰帶的給一條腰帶,來說"我的肩帶壞了"的給一個肩帶,需要凈水器的給一個凈水器,需要法器的給一個法器。如果沒有托盤,應與法器一起給。對於說"我要安放客用餐盤"的,給一個完整的或半個駐地。對於來說"圓盤不夠"的,給一個圓盤,給兩個半圓盤,對於要求兩個圓盤的不給。對於需要防風遮蔽的,給一件衣服的量。對於生病需要酥油等的,製作一個水量的藥,從中給三分之一。這樣給三天後,水量滿了,從第四天開始應徵得僧團同意后給予。即使對於糖塊,一天也應給三分之一。這樣三天結束后,隨後應徵得僧團同意后給予。經過認可並準備好粥食分配等的,對於來到分配地點的人,未經詢問可給一半。未經認可的,則應經過詢問后給予。 來自僧團的東西,經過認可或被指定的居士等給予,以及在家人的東西,經所有者或被指定的人給予,如果說"給另一個人的份",而拿取不存在的人,則應按物品價值賠償。由他人給予而拿取的,應按物品價值賠償。未經認可或未被指定而給予,如果說"再給一份"或計算虛假年份而拿取,也應按物品價值賠償。如果所有者說"給這個人",給予或已給予,這是從所有解釋中得出的要點。 即使在托缽時,只要站在廟內界限內,就可以接受食物。如果施主說"尊者,請在廟外界限處接受,之後來用",那麼在村內場所也可以接受。 仔細檢視巴利文和註釋; 對於僧團資具, 謹慎地分配。 至此,在巴利文未解釋的戒律彙編中, 四資具分配討論結束。 關於洗滌衣服的討論
226.Kathinanti ettha (mahāva. aṭṭha. 306) pana kathinaṃ attharituṃ ke labhanti, ke na labhanti? Gaṇanavasena tāva pacchimakoṭiyā pañca janā labhanti, uddhaṃ satasahassampi, pañcannaṃ heṭṭhā na labhanti. Vuṭṭhavassavasena purimikāya vassaṃ upagantvā paṭhamapavāraṇāya pavāritā labhanti. Chinnavassā vā pacchimikāya upagatā vā na labhanti. 『『Aññasmiṃ vihāre vuṭṭhavassāpi na labhantī』』ti mahāpaccariyaṃ vuttaṃ. Purimikāya upagatānaṃ pana sabbe gaṇapūrakā honti, ānisaṃsaṃ na labhanti, ānisaṃso itaresaṃyeva hoti. Sace purimikāya upagatā cattāro vā honti tayo vā dve vā eko vā, itare gaṇapūrake katvā kathinaṃ attharitabbaṃ. Atha cattāro bhikkhū upagatā, eko paripuṇṇavasso sāmaṇero, so ce pacchimikāya upasampajjati, gaṇapūrako ceva hoti ānisaṃsañca labhati. Tayo bhikkhū dve sāmaṇerā, dve bhikkhū tayo sāmaṇerā, eko bhikkhu cattāro sāmaṇerāti etthāpi eseva nayo. Sace purimikāya upagatā kathinatthārakusalā na honti, atthārakusalā khandhakabhāṇakattherā pariyesitvā ānetabbā. Kammavācaṃ sāvetvā kathinaṃ attharāpetvā dānañca bhuñjitvā gamissanti, ānisaṃso pana itaresaṃyeva hoti.
Kathinaṃ kena dinnaṃ vaṭṭati? Yena kenaci devena vā manussena vā pañcannaṃ vā sahadhammikānaṃ aññatarena dinnaṃ vaṭṭati. Kathinadāyakassa vattaṃ atthi, sace so taṃ ajānanto pucchati – 『『bhante, kathaṃ kathinaṃ dātabba』』nti, tassa evaṃ ācikkhitabbaṃ 『『tiṇṇaṃ cīvarānaṃ aññatarappahonakaṃ sūriyuggamanasamaye vatthaṃ 『kathinacīvaraṃ demā』ti dātuṃ vaṭṭati. Tassa parikammatthaṃ ettakā nāma sūciyo, ettakaṃ suttaṃ, ettakaṃ rajanaṃ, parikammaṃ karontānaṃ ettakānaṃ bhikkhūnaṃ yāgubhattañca dātuṃ vaṭṭatī』』ti.
Kathinatthārakenapi dhammena samena uppannaṃ kathinaṃ attharantena vattaṃ jānitabbaṃ. Tantavāyagehato hi ābhatasantāneneva khalimakkhitasāṭako na vaṭṭati, malīnasāṭakopi na vaṭṭati, tasmā kathinatthārasāṭakaṃ labhitvā suṭṭhu dhovitvā sūciādīni cīvarakammūpakaraṇāni sajjetvā bahūhi bhikkhūhi saddhiṃ tadaheva sibbitvā niṭṭhitasūcikammaṃ rajitvā kappabinduṃ datvā kathinaṃ attharitabbaṃ. Sace tasmiṃ anatthateyeva aññaṃ kathinasāṭakaṃ āharati, aññāni ca bahūni kathinānisaṃsavatthāni deti, yo ānisaṃsaṃ bahuṃ deti, tassa santakena attharitabbaṃ. Itaro tathā tathā ovaditvā saññāpetabbo.
在這裡,關於洗滌衣服,誰有資格洗滌衣服,誰沒有資格?從數量上來說,在最後一個階段,有五人有資格,上至一百萬人,在五人以下的沒有資格。從完成安居的角度來說,在前一個安居期參加安居並在第一次布薩時發露的人有資格。未完成安居或在後一個安居期參加的人沒有資格。《Mahāpaccari》中說"即使在其他寺院完成安居的人也沒有資格"。但是對於在前一個安居期參加的人,都是構成人數的,沒有特殊利益,特殊利益只有其他人有。如果在前一個安居期參加的有四人、三人、兩人或一人,其他人構成人數后就可以洗滌衣服。如果有四位比丘參加,還有一位滿一年的沙彌,如果他在後一個安居期受具足戒,就既是構成人數的,也有特殊利益。三位比丘兩位沙彌,兩位比丘三位沙彌,一位比丘四位沙彌,這裡也是同樣的原則。如果在前一個安居期參加的人不熟悉洗滌衣服的方法,應當尋找熟悉戒律的長老進行教導。宣讀儀軌后洗滌衣服,享用佈施后離去,但特殊利益只有其他人有。 誰給予的洗滌衣服有效?任何天神或人類,或五位同法的人之一給予的都有效。對於給予洗滌衣服的人,有責任,如果他不知道,詢問時應當這樣告知他:"在日出時,三種衣服中的任何一種布料'我們要洗滌衣服'而給予是合適的。爲了準備,需要這麼多針線、這麼多染料,爲了準備的比丘們,也應給予粥食。" 洗滌衣服的人也應當瞭解依法而生起的洗滌衣服的責任。因為從織布工家中帶來的,塗有油脂的衣服是不合適的,髒污的衣服也不合適,所以應當獲得洗滌衣服的布料,仔細洗滌,準備好針線等製衣工具,與許多比丘一起當天縫製完針線工作,染色,打上標記后洗滌衣服。如果他在這個過程中沒有完成,又帶來另一件洗滌衣服,並給予許多洗滌衣服的利益,應當用給予最多利益的人的布料洗滌。其
Kathinaṃ pana kena attharitabbaṃ? Yassa saṅgho kathinacīvaraṃ deti. Saṅghena pana kassa dātabbaṃ? Yo jiṇṇacīvaro hoti. Sace bahū jiṇṇacīvarā, vuḍḍhassa dātabbaṃ. Vuḍḍhesupi yo mahāpariso tadaheva cīvaraṃ katvā attharituṃ sakkoti, tassa dātabbaṃ. Sace vuḍḍho na sakkoti, navakataro sakkoti, tassa dātabbaṃ. Apica saṅghena mahātherassa saṅgahaṃ kātuṃ vaṭṭati, tasmā 『『tumhe, bhante, gaṇhatha, mayaṃ katvā dassāmā』』ti vattabbaṃ. Tīsu cīvaresu yaṃ jiṇṇaṃ hoti, tadatthāya dātabbaṃ. Pakatiyā dupaṭṭacīvarassa dupaṭṭatthāyeva dātabbaṃ. Sacepissa ekapaṭṭacīvaraṃ ghanaṃ hoti, kathinasāṭakā ca pelavā, sāruppatthāya dupaṭṭappahonakameva dātabbaṃ, 『『ahaṃ alabhanto ekapaṭṭaṃ pārupāmī』』ti vadantassapi dupaṭṭaṃ dātuṃ vaṭṭati. Yo pana lobhapakatiko hoti, tassa na dātabbaṃ. Tenapi 『『kathinaṃ attharitvā pacchā visibbitvā dve cīvarāni karissāmī』』ti na gahetabbaṃ. Yassa pana dīyati, tassa –
『『Suṇātu me, bhante, saṅgho, idaṃ saṅghassa kathinadussaṃ uppannaṃ, yadi saṅghassa pattakallaṃ, saṅgho imaṃ kathinadussaṃ itthannāmassa bhikkhuno dadeyya kathinaṃ attharituṃ, esā ñatti.
『『Suṇātu me, bhante, saṅgho, idaṃ saṅghassa kathinadussaṃ uppannaṃ, saṅgho imaṃ kathinadussaṃ itthannāmassa bhikkhuno deti kathinaṃ attharituṃ, yassāyasmato khamati imassa kathinadussassa itthannāmassa bhikkhuno dānaṃ kathinaṃ attharituṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.
『『Dinnaṃ idaṃ saṅghena kathinadussaṃ itthannāmassa bhikkhuno kathinaṃ attharituṃ, khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī』』ti (mahāva. 307) –
Evaṃ dutiyakammavācāya dātabbaṃ.
Evaṃ dinne pana kathine sace taṃ kathinadussaṃ niṭṭhitaparikammameva hoti, iccetaṃ kusalaṃ. No ce niṭṭhitaparikammaṃ hoti, 『『ahaṃ thero』』ti vā 『『bahussuto』』ti vā ekenapi akātuṃ na labbhati , sabbeheva sannipatitvā dhovanasibbanarajanāni niṭṭhāpetabbāni. Idañhi kathinavattaṃ nāma buddhappasatthaṃ. Atīte padumuttaropi bhagavā kathinavattaṃ akāsi. Tassa kira aggasāvako sujātatthero nāma kathinaṃ gaṇhi. Taṃ satthā aṭṭhasaṭṭhiyā bhikkhusatasahassehi saddhiṃ nisīditvā akāsi.
Katapariyositaṃ pana kathinaṃ gahetvā atthārakena bhikkhunā sace saṅghāṭiyā kathinaṃ attharitukāmo hoti, porāṇikā saṅghāṭi paccuddharitabbā, navā saṅghāṭi adhiṭṭhātabbā, 『『imāya saṅghāṭiyā kathinaṃ attharāmī』』ti vācā bhinditabbā. Sace uttarāsaṅgena kathinaṃ attharitukāmo hoti, porāṇako uttarāsaṅgo paccuddharitabbo, navo uttarāsaṅgo adhiṭṭhātabbo, 『『iminā uttarāsaṅgena kathinaṃ attharāmī』』ti vācā bhinditabbā. Sace antaravāsakena kathinaṃ attharitukāmo hoti, porāṇako antaravāsako paccuddharitabbo, navo antaravāsako adhiṭṭhātabbo, 『『iminā antaravāsakena kathinaṃ attharāmī』』ti vācā bhinditabbā.
誰應該洗滌洗滌衣服呢?是僧團給予洗滌衣服的人。那麼僧團應該給予誰呢?給予破舊的衣服。如果有許多破舊的衣服,應給予年長的。即使在年長的人中,誰能當天製作並洗滌衣服,就應該給予他。如果年長的人不能,較年輕的人能,就應給予他。此外,僧團應當尊重大長老,所以應該說"尊者,請您接受,我們來製作並給予"。在三種衣服中,哪一件破舊,就應該給予那一件。本來就是雙衣的,就應該給予雙衣。如果他的單衣很厚重,而洗滌衣服的布料很細軟,就應該給予足夠做雙衣的。即使他說"我沒有得到,所以穿單衣",也應該給予雙衣。但是如果他是貪婪的性格,就不應該給予他。即使他也不應該說"洗滌衣服后再縫製兩件衣服"而接受。 對於被給予的人,應這樣說: "尊者僧團請聽,這是僧團的洗滌衣服,如果僧團認為合適,請僧團將這件洗滌衣服給予某位比丘洗滌衣服,這是動議。 "尊者僧團請聽,這是僧團的洗滌衣服,僧團將這件洗滌衣服給予某位比丘洗滌衣服,如果尊者認為給予某位比丘洗滌這件衣服合適,請保持沉默。如果不合適,請說。 "這件由僧團給予某位比丘洗滌衣服的衣服,已為僧團所接受,我們應當這樣保持。" 如此以第二次議決程式給予。 如果給予后,這件洗滌衣服已經準備好,那就很好。如果沒有準備好,不管是"我是長老"還是"我多聞",任何人都不得獨自完成,大家一起集合完成洗滌、縫製、染色。因為這個洗滌衣服的義務是被佛陀讚許的。過去,即使是佛陀,也做過洗滌衣服的義務。據說他的首席弟子善見長老接受了洗滌衣服。 對於已經完成的洗滌衣服,如果洗滌者想用僧伽黎洗滌,應當脫下舊的僧伽黎,穿上新的僧伽黎,說"我用這件僧伽黎洗滌衣服"。如果想用內衣洗滌,應當脫下舊的內衣,穿上新的內衣,說"我用這件內衣洗滌衣服"。如果想用下衣洗滌,應當脫下舊的下衣,穿上新的下衣,說"我用這件下衣洗滌衣服"。
Tena (pari. 413) kathinatthārakena bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā añjaliṃ paggahetvā evamassa vacanīyo 『『atthataṃ, bhante, saṅghassa kathinaṃ, dhammiko kathinatthāro, anumodathā』』ti. Tehi anumodakehi bhikkhūhi ekaṃsaṃ uttarāsaṅgaṃ karitvā añjaliṃ paggahetvā evamassa vacanīyo 『『atthataṃ, āvuso, saṅghassa kathinaṃ, dhammiko kathinatthāro, anumodāmā』』ti. Tena kathinatthārakena bhikkhunā sambahule bhikkhū upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā añjaliṃ paggahetvā evamassa vacanīyo 『『atthataṃ, bhante, saṅghassa kathinaṃ, dhammiko kathinatthāro, anumodathā』』ti. Tehi anumodakehi bhikkhūhi ekaṃsaṃ uttarāsaṅgaṃ karitvā añjaliṃ paggahetvā evamassa vacanīyo 『『atthataṃ, āvuso, saṅghassa kathinaṃ, dhammiko kathinatthāro, anumodāmā』』ti. Tena kathinatthārakena bhikkhunā ekaṃ bhikkhuṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā añjaliṃ paggahetvā evamassa vacanīyo 『『atthataṃ, āvuso, saṅghassa kathinaṃ, dhammiko kathinatthāro, anumodāhī』』ti. Tena anumodakena bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ karitvā añjaliṃ paggahetvā evamassa vacanīyo 『『atthataṃ, āvuso, saṅghassa kathinaṃ, dhammiko kathinatthāro, anumodāmī』』ti. Evaṃ sabbesaṃ atthataṃ hoti kathinaṃ. Vuttañhetaṃ parivāre 『『dvinnaṃ puggalānaṃ atthataṃ hoti kathinaṃ atthārakassa ca anumodakassa cā』』ti (pari. 403). Punapi vuttaṃ 『『na saṅgho kathinaṃ attharati, na gaṇo kathinaṃ attharati, puggalo kathinaṃ attharati, saṅghassa anumodanāya gaṇassa anumodanāya puggalassa attharāya saṅghassa atthataṃ hoti kathinaṃ, gaṇassa atthataṃ hoti kathinaṃ, puggalassa atthataṃ hoti kathina』』nti (pari. 414).
Evaṃ atthate pana kathine sace kathinacīvarena saddhiṃ ābhataṃ ānisaṃsaṃ dāyakā 『『yena amhākaṃ kathinaṃ gahitaṃ, tasseva demā』』ti denti, bhikkhusaṅgho anissaro. Atha avicāretvāva datvā gacchanti, bhikkhusaṅgho issaro. Tasmā sace kathinatthārakassa sesacīvarānipi dubbalāni honti, saṅghena apaloketvā tesampi atthāya vatthāni dātabbāni, kammavācā pana ekāyeva vaṭṭati. Avasesakathinānisaṃse balavavatthāni vassāvāsikaṭhitikāya dātabbāni, ṭhitikāya abhāve therāsanato paṭṭhāya dātabbāni, garubhaṇḍaṃ na bhājetabbaṃ. Sace pana ekasīmāya bahū vihārā honti, sabbehi bhikkhūhi sannipātāpetvā ekattha kathinaṃ attharitabbaṃ, visuṃ visuṃ attharituṃ na vaṭṭati.
那位洗滌衣服的比丘應當前往僧團,整理好上衣,合掌說:"尊者們,僧團的洗滌衣服已經洗滌完成,這是依法的洗滌,請予以讚歎。"那些讚歎的比丘應當整理好上衣,合掌說:"朋友們,僧團的洗滌衣服已經洗滌完成,這是依法的洗滌,我們讚歎。"那位洗滌衣服的比丘應當前往許多比丘,整理好上衣,合掌說:"尊者們,僧團的洗滌衣服已經洗滌完成,這是依法的洗滌,請予以讚歎。"那些讚歎的比丘應當整理好上衣,合掌說:"朋友們,僧團的洗滌衣服已經洗滌完成,這是依法的洗滌,我們讚歎。"那位洗滌衣服的比丘應當前往一位比丘,整理好上衣,合掌說:"朋友,僧團的洗滌衣服已經洗滌完成,這是依法的洗滌,請予以讚歎。"那位讚歎的比丘應當整理好上衣,合掌說:"朋友,僧團的洗滌衣服已經洗滌完成,這是依法的洗滌,我讚歎。"這樣,所有人的洗滌衣服都已完成。因為如《Parivāra》所說:"對於兩種人,洗滌衣服已完成,即洗滌者和讚歎者。"另外也說:"不是僧團洗滌衣服,不是集團洗滌衣服,是個人洗滌衣服,爲了得到僧團、集團、個人的讚歎,僧團的洗滌衣服已完成,集團的洗滌衣服已完成,個人的洗滌衣服已完成。" 當洗滌衣服完成後,如果佈施者說"我們給予那位接受我們洗滌衣服的人",僧團無權。但是如果他們直接給予而離開,僧團有權。所以如果洗滌者的其他衣服也破舊,應當經過僧團的審查后,為他們也提供布料。但是隻需要一次儀軌。其餘的洗滌衣服利益,應當根據安居期的情況給予有力的布料,如果沒有安居期,從長老座位開始給予,不應分配重要的物品。 但是如果一個界限內有許多寺院,應當讓所有比丘集合在一起洗滌衣服,不應該各自洗滌。
『『Atthatakathinānaṃ vo, bhikkhave, pañca kappissanti, anāmantacāro asamādānacāro gaṇabhojanaṃ yāvadatthacīvaraṃ yo ca tattha cīvaruppādo. So nesaṃ bhavissatī』』ti (mahāva. 306) vacanato atthatakathinānaṃ bhikkhūnaṃ anāmantacārādayo pana pañcānisaṃsā labbhanti. Tattha anāmantacāroti anāmantetvā caraṇaṃ, yāva kathinaṃ na uddharīyati, tāva cārittasikkhāpadena anāpattīti vuttaṃ hoti. Asamādānacāroti cīvaraṃ asamādāya caraṇaṃ, cīvaravippavāsoti attho. Gaṇabhojananti gaṇabhojanasikkhāpadena anāpatti vuttā. Yāvadatthacīvaranti yāvatā cīvarena attho, tāvatakaṃ anadhiṭṭhitaṃ avikappitaṃ vaṭṭatīti attho. Yo ca tattha cīvaruppādoti tattha kathinatthatasīmāya matakacīvaraṃ vā hotu saṅghaṃ uddissa dinnaṃ vā saṅghikena tatruppādena ābhataṃ vā, yena kenaci ākārena yaṃ saṅghikaṃ cīvaraṃ uppajjati, taṃ tesaṃ bhavissatīti attho.
Iti pāḷimuttakavinayavinicchayasaṅgahe
Kathinatthāravinicchayakathā samattā.
- Garubhaṇḍavinicchayakathā
227.Garubhaṇḍānīti ettha 『『pañcimāni, bhikkhave, avissajjiyāni na vissajjetabbāni saṅghena vā gaṇena vā puggalena vā, vissajjitānipi avissajjitāni honti, yo vissajjeyya, āpatti thullaccayassā』』tiādinā (cūḷava. 321) nayena dassitāni ārāmo ārāmavatthu, vihāro vihāravatthu, mañco pīṭhaṃ bhisi bimbohanaṃ, lohakumbhī lohabhāṇakaṃ lohavārako lohakaṭāhaṃ vāsi pharasu kuṭhārī kudālo nikhādanaṃ, valli veḷu muñjaṃ pabbajaṃ tiṇaṃ mattikā dārubhaṇḍaṃ mattikābhaṇḍanti imāni pañca garubhaṇḍāni nāma.
Tattha (cūḷava. aṭṭha. 321) ārāmo nāma pupphārāmo vā phalārāmo vā. Ārāmavatthu nāma tesaṃyeva ārāmānaṃ atthāya paricchinditvā ṭhapitokāso, tesu vā ārāmesu vinaṭṭhesu tesaṃ porāṇakabhūmibhāgo. Vihāro nāma yaṃ kiñci pāsādādi senāsanaṃ. Vihāravatthu nāma tassa patiṭṭhānokāso. Mañco nāma masārako bundikābaddho kuḷīrapādako āhaccapādakoti imesaṃ catunnaṃ mañcānaṃ aññataro. Pīṭhaṃ nāma masārakādīnaṃyeva catunnaṃ pīṭhānaṃ aññataraṃ. Bhisi nāma uṇṇabhisiādīnaṃ pañcannaṃ aññatarā. Bimbohanaṃ nāma rukkhatūlalatātūlapoṭakītūlānaṃ aññataraṃ. Lohakumbhī nāma kāḷalohena vā tambalohena vā yena kenaci lohena katakumbhī. Lohabhāṇakādīsupi eseva nayo. Ettha pana bhāṇakanti arañjaro vuccati. Vārakoti ghaṭo. Kaṭāhaṃ kaṭāhameva. Vāsiādīsu valliādīsu ca duviññeyyaṃ nāma natthi. Pañcāti ca rāsivasena vuttaṃ, sarūpavasena panetāni pañcavīsatividhāni honti. Vuttañhetaṃ –
『『Dvisaṅgahāni dve honti, tatiyaṃ catusaṅgahaṃ;
Catutthaṃ navakoṭṭhāsaṃ, pañcamaṃ aṭṭhabhedanaṃ.
『『Iti pañcahi rāsīhi, pañcanimmalalocano;
Pañcavīsavidhaṃ nātho, garubhaṇḍaṃ pakāsayī』』ti.
Tatrāyaṃ vinicchayakathā – idañhi sabbampi garubhaṇḍaṃ senāsanakkhandhake 『『avissajjiya』』nti vuttaṃ, kīṭāgirivatthusmiṃ 『『avebhaṅgiya』』nti dassitaṃ, parivāre pana –
『『Avissajjiyaṃ avebhaṅgiyaṃ,
Pañca vuttā mahesinā;
Vissajjentassa paribhuñjantassa anāpatti,
Pañhāmesā kusalehi cintitā』』ti. (pari. 479) –
Āgataṃ. Tasmā mūlacchejjavasena avissajjiyañca avebhaṅgiyañca, parivattanavasena pana vissajjentassa paribhuñjantassa ca anāpattīti evamettha adhippāyo veditabbo.
根據"比丘們,對於已洗滌衣服的人,將有五種允許:不告而行、不持而行、眾食、隨意衣、以及那裡生起的衣。這將屬於他們"這句話,已洗滌衣服的比丘可獲得不告而行等五種利益。其中,"不告而行"是指不告知而行動,在未撤銷洗滌衣服之前,不違反告知的學處。"不持而行"是指不持衣而行動,意味著可離開衣服。"眾食"是指不違反眾食學處。"隨意衣"是指可以擁有未作決意或未作分配的衣服,數量以所需為限。"那裡生起的衣"是指在洗滌衣服的界內,無論是亡者的衣服,還是佈施給僧團的,或是用僧團資具購買的,以任何方式生起的僧團衣服,都將屬於他們。 至此,在巴利文未解釋的戒律彙編中, 關於洗滌衣服的討論結束。 關於重要物品的討論 關於重要物品,如"比丘們,這五種不可捨棄的物品,不應被僧團、集團或個人捨棄,即使捨棄了也是未捨棄的,誰捨棄了,犯粗惡罪"等所示:園林及園林地、寺院及寺院地、床、椅、墊子、枕頭、銅罐、銅盆、銅桶、銅鍋、斧頭、手斧、大斧、鏟子、鋤頭、藤、竹、文叉草、蘆葦、草、泥土、木器、陶器,這些是五種重要物品。 其中,"園林"是指花園或果園。"園林地"是指為這些園林劃定的場地,或者這些園林毀壞后的原有土地。"寺院"是指任何宮殿等住處。"寺院地"是指其建立的場地。"床"是指四種床之一:有框架的、有綁帶的、有動物腳形的、可拆卸的。"椅"是指四種椅之一:有框架的等。"墊子"是指五種墊子之一:羊毛墊等。"枕頭"是指樹棉、藤棉、草棉之一。"銅罐"是指用黑銅或紅銅或任何銅製成的罐子。銅盆等也是同樣的道理。這裡"盆"是指水罐。"桶"是指水桶。"鍋"就是鍋。斧頭等和藤等沒有難以理解的。"五"是按類別說的,實際上有二十五種。如說: "兩種各有兩個,第三種有四個; 第四種有九部分,第五種有八種。 因此,五眼清凈者, 以五類宣說了二十五種重要物品。" 這裡是解釋:所有這些重要物品在住處篇中被稱為"不可捨棄",在Kīṭāgiri事件中被稱為"不可分割",但在《Parivāra》中說: "五種不可捨棄、不可分割, 由大仙所說; 捨棄和使用無罪, 這是智者思考的問題。" 因此,應當理解這裡的意思是:從根本切斷的角度來說是不可捨棄和不可分割的,但從交換的角度來說,捨棄和使用是無罪的。
- Tatrāyaṃ anupubbikathā – idaṃ tāva pañcavidhampi cīvarapiṇḍapātabhesajjatthāya upanetuṃ na vaṭṭati, thāvarena ca thāvaraṃ, garubhaṇḍena ca garubhaṇḍaṃ parivattetuṃ vaṭṭati. Thāvare pana khettaṃ vatthu taḷākaṃ mātikāti evarūpaṃ bhikkhusaṅghassa vicāretuṃ vā sampaṭicchituṃ vā adhivāsetuṃ vā na vaṭṭati, kappiyakārakeheva vicāritato kappiyabhaṇḍaṃ vaṭṭati. Ārāmena pana ārāmaṃ ārāmavatthuṃ vihāraṃ vihāravatthunti imāni cattāripi parivattetuṃ vaṭṭati.
Tatrāyaṃ parivattananayo – saṅghassa nāḷikerārāmo dūre hoti, kappiyakārakā bahutaraṃ khādanti, yampi na khādanti, tato sakaṭavetanaṃ datvā appameva āharanti, aññesaṃ pana tassa ārāmassa avidūre gāmavāsīnaṃ manussānaṃ vihārassa samīpe ārāmo hoti, te saṅghaṃ upasaṅkamitvā sakena ārāmena taṃ ārāmaṃ yācanti, saṅghena 『『ruccati saṅghassā』』ti apaloketvā sampaṭicchitabbo. Sacepi bhikkhūnaṃ rukkhasahassaṃ hoti, manussānaṃ pañca satāni, 『『tumhākaṃ ārāmo khuddako』』ti na vattabbaṃ. Kiñcāpi hi ayaṃ khuddako, atha kho itarato bahutaraṃ āyaṃ deti. Sacepi samakameva deti, evampi icchiticchitakkhaṇe paribhuñjituṃ sakkāti gahetabbameva. Sace pana manussānaṃ bahutarā rukkhā honti, 『『nanu tumhākaṃ bahutarā rukkhā』』ti vattabbaṃ. Sace 『『atirekaṃ amhākaṃ puññaṃ hotu, saṅghassa demā』』ti vadanti, jānāpetvā sampaṭicchituṃ vaṭṭati. Bhikkhūnaṃ rukkhā phaladhārino, manussānaṃ rukkhā na tāva phalaṃ gaṇhanti, kiñcāpi na gaṇhanti, 『『na cirena gaṇhissantī』』ti sampaṭicchitabbameva. Manussānaṃ rukkhā phaladhārino, bhikkhūnaṃ rukkhā na tāva phalaṃ gaṇhanti, 『『nanu tumhākaṃ rukkhā phaladhārino』』ti vattabbaṃ. Sace 『『gaṇhatha, bhante, amhākaṃ puññaṃ bhavissatī』』ti denti, jānāpetvā sampaṭicchituṃ vaṭṭati. Evaṃ ārāmena ārāmo parivattetabbo. Eteneva nayena ārāmavatthupi vihāropi vihāravatthupi ārāmena parivattetabbaṃ, ārāmavatthunā ca mahantena vā khuddakena vā ārāmaārāmavatthuvihāravihāravatthūni.
Kathaṃ vihārena vihāro parivattetabbo? Saṅghassa antogāme gehaṃ hoti, manussānaṃ vihāramajjhe pāsādo hoti, ubhopi agghena samakā, sace manussā tena pāsādena taṃ gehaṃ yācanti, sampaṭicchituṃ vaṭṭati. Bhikkhūnaṃ ce mahagghataraṃ gehaṃ hoti, 『『mahagghataraṃ amhākaṃ geha』』nti vutte ca 『『kiñcāpi mahagghataraṃ pabbajitānaṃ asāruppaṃ, na sakkā tattha pabbajitehi vasituṃ, idaṃ pana sāruppaṃ, gaṇhathā』』ti vadanti, evampi sampaṭicchituṃ vaṭṭati. Sace pana manussānaṃ mahagghaṃ hoti, 『『nanu tumhākaṃ gehaṃ mahaggha』』nti vattabbaṃ. 『『Hotu, bhante, amhākaṃ puññaṃ bhavissati, gaṇhathā』』ti vutte pana sampaṭicchituṃ vaṭṭati. Evampi vihārena vihāro parivattetabbo. Eteneva nayena vihāravatthupi ārāmopi ārāmavatthupi vihārena parivattetabbaṃ, vihāravatthunā ca mahagghena vā appagghena vā vihāravihāravatthuārāmaārāmavatthūni. Evaṃ thāvarena thāvaraparivattanaṃ veditabbaṃ.
這裡是逐步的解釋:首先,這五種物品不可用於獲取衣服、食物和藥品。可以用不動產交換不動產,用重要物品交換重要物品。對於不動產,如田地、地基、水池、水道等,僧團不可處理、接受或同意,只有在由合法的施主處理后,才可作為合法物品。但可以用園林交換園林、園林地、寺院和寺院地這四種。 這裡是交換的方法:如果僧團的椰子園很遠,合法施主吃得太多,即使不吃,也要付車費,只能帶回很少。而其他人在離那個園林不遠的村子裡,靠近寺院有一個園林,他們來到僧團請求用他們的園林交換那個園林,僧團應當詢問"僧團同意嗎"後接受。即使比丘有一千棵樹,而那些人只有五百棵,也不應說"你們的園林太小"。因為雖然這個小,但卻能帶來更多收益。即使收益相同,也應該接受,因為可以隨時使用。如果那些人的樹更多,應該說"你們不是有更多的樹嗎?"如果他們說"讓我們有更多功德,我們給僧團",可以告知後接受。如果比丘的樹結果,而那些人的樹還沒結果,雖然還沒結果,但說"不久就會結果",也應該接受。如果那些人的樹結果,而比丘的樹還沒結果,應該說"你們的樹不是結果了嗎?"如果他們說"請接受,尊者,這將是我們的功德",可以告知後接受。這樣用園林交換園林。同樣的方法也適用於用園林交換園林地、寺院和寺院地,以及用大小園林地交換園林、園林地、寺院和寺院地。 如何用寺院交換寺院?如果僧團在村裡有一所房子,而那些人在寺院中有一座宮殿,兩者價值相等,如果那些人用那座宮殿請求交換那所房子,可以接受。如果比丘的房子更貴重,當說"我們的房子更貴重"時,如果他們說"雖然更貴重,但不適合出家人,出家人不能住在那裡,但這個適合,請接受",這樣也可以接受。如果那些人的更貴重,應該說"你們的房子不是更貴重嗎?"如果他們說"讓它成為我們的功德,尊者,請接受",則可以接受。這樣也可以用寺院交換寺院。同樣的方法也適用於用寺院交換寺院地、園林和園林地,以及用貴重或便宜的寺院地交換寺院、寺院地、園林和園林地。這就是如何用不動產交換不動產的方法。
Garubhaṇḍena garubhaṇḍaparivattane pana mañcapīṭhaṃ mahantaṃ vā hotu khuddakaṃ vā, antamaso caturaṅgulapādakaṃ gāmadārakehi paṃsvāgārakesu kīḷantehi katampi saṅghassa dinnakālato paṭṭhāya garubhaṇḍaṃ hoti. Sacepi rājarājamahāmattādayo ekappahāreneva mañcasataṃ vā mañcasahassaṃ vā denti, sabbe kappiyamañcā sampaṭicchitabbā, sampaṭicchitvā 『『vuḍḍhapaṭipāṭiyā saṅghikaparibhogena paribhuñjathā』』ti dātabbā, puggalikavasena na dātabbā. Atirekamañce bhaṇḍāgārādīsu paññapetvā pattacīvaraṃ nikkhipitumpi vaṭṭati. Bahisīmāya 『『saṅghassa demā』』ti dinnamañco saṅghattherassa vasanaṭṭhāne dātabbo. Tattha ce bahū mañcā honti, mañcena kammaṃ natthi. Yassa vasanaṭṭhāne kammaṃ atthi, tattha 『『saṅghikaparibhogena paribhuñjathā』』ti dātabbo. Mahagghena satagghanakena vā sahassagghanakena vā mañcena aññaṃ mañcasataṃ labhati, parivattetvā gahetabbaṃ. Na kevalaṃ mañcena mañcoyeva, ārāmaārāmavatthuvihāravihāravatthupīṭhabhisibimbohanānipi parivattetuṃ vaṭṭanti. Esa nayo pīṭhabhisibimbohanesupi. Etesu pana akappiyaṃ na paribhuñjitabbaṃ, kappiyaṃ saṅghikaparibhogena paribhuñjitabbaṃ. Akappiyaṃ vā mahagghaṃ kappiyaṃ vā parivattetvā vuttavatthūni gahetabbāni. Agarubhaṇḍupagaṃ pana bhisibimbohanaṃ nāma natthi.
在用重要物品交換重要物品時,無論床是大還是小,甚至是隻有四指高的,即使是村童在沙堆里玩耍時製作的,從被僧團接受的時候起,都是重要物品。即使國王或大臣一次性地給予一百張床或一千張床,所有可用的床都應接受,接受后說"依長老的次序,以僧團的使用權使用"而給予,不可以個人使用。可以將超出的床放在倉庫等處,用來放置缽和衣。在界外被說"給僧團"的床,應給予長老的居住處。如果那裡有許多床,就不需要用床來做事。應該給予有事要做的地方,說"以僧團的使用權使用"。用一張價值一百或一千的床換取另一百張床,可以交換並接受。不僅是床,園林、園林地、寺院和寺院地等也可以交換。這個原則也適用於椅子、墊子和枕頭。但不可使用不合法的,只可以以僧團的使用權使用合法的。可以用不合法或貴重的交換上述物品。但是墊子和枕頭不屬於重要物品。
229.Lohakumbhī lohabhāṇakaṃ lohakaṭāhanti imāni tīṇi mahantāni vā hontu khuddakāni vā, antamaso pasatamattaudakagaṇhanakānipi garubhaṇḍāniyeva. Lohavārako pana kāḷalohatambalohavaṭṭalohakaṃsalohānaṃ yena kenaci kato sīhaḷadīpe pādagaṇhanako bhājetabbo. Pādo ca nāma magadhanāḷiyā pañcanāḷimattaṃ gaṇhāti , tato atirekagaṇhanako garubhaṇḍaṃ. Imāni tāva pāḷiyaṃ āgatāni lohabhājanāni. Pāḷiyaṃ pana anāgatāni bhiṅgārapaṭiggahauḷauṅkadabbikaṭacchupātitaṭṭakasarakasamuggaaṅgārakapalladhūmakaṭacchuādīni khuddakāni vā mahantāni vā sabbāni garubhaṇḍāni. Patto ayathālakaṃ tambalohathālakanti imāni pana bhājanīyāni. Kaṃsalohavaṭṭalohabhājanavikati saṅghikaparibhogena vā gihivikaṭā vā vaṭṭati, puggalikaparibhogena na vaṭṭati. Kaṃsalohādibhājanaṃ saṅghassa dinnampi hi pārihāriyaṃ na vaṭṭati, gihivikaṭanīhāreneva paribhuñjitabbanti mahāpaccariyaṃ vuttaṃ.
Ṭhapetvā pana bhājanavikatiṃ aññasmimpi kappiyalohabhaṇḍe añjanī añjanisalākā kaṇṇamalaharaṇī sūci paṇṇasūci khuddako pipphalako khuddakaṃ ārakaṇṭakaṃ kuñcikā tāḷaṃ kattarayaṭṭhi vedhako natthudānaṃ bhiṇḍivālo lohakūṭo lohakutti lohaguḷo lohapiṇḍi lohacakkalikaṃ aññampi vippakatalohabhaṇḍaṃ bhājanīyaṃ. Dhūmanettaphāladīparukkhadīpakapallakaolambakadīpaitthipurisatiracchānagatarūpakāni pana aññāni vā bhitticchadanakavāṭādīsu upanetabbāni antamaso lohakhilakaṃ upādāya sabbāni lohabhaṇḍāni garubhaṇḍāniyeva honti, attanā laddhānipi pariharitvā puggalikaparibhogena na paribhuñjitabbāni, saṅghikaparibhogena vā gihivikaṭāni vā vaṭṭanti. Tipubhaṇḍepi eseva nayo. Khīrapāsāṇamayāni taṭṭakasarakādīni garubhaṇḍāniyeva.
Ghaṭako pana telabhājanaṃ vā pādagaṇhanakato atirekameva garubhaṇḍaṃ. Suvaṇṇarajatahārakūṭajātiphalikabhājanāni gihivikaṭānipi na vaṭṭanti, pageva saṅghikaparibhogena vā puggalikaparibhogena vā. Senāsanaparibhoge pana āmāsampi anāmāsampi sabbaṃ vaṭṭati.
Vāsiādīsu yāya vāsiyā ṭhapetvā dantakaṭṭhacchedanaṃ vā ucchutacchanaṃ vā aññaṃ mahākammaṃ kātuṃ na sakkā, ayaṃ bhājanīyā. Tato mahantatarā yena kenaci ākārena katā vāsi garubhaṇḍameva. Pharasu pana antamaso vejjānaṃ sirāvedhanapharasupi garubhaṇḍameva. Kuṭhāriyaṃ pharasusadisoyeva vinicchayo. Yā pana āvudhasaṅkhepena katā, ayaṃ anāmāsā. Kudālo antamaso caturaṅgulamattopi garubhaṇḍameva. Nikhādanaṃ caturassamukhaṃ vā hotu doṇimukhaṃ vā vaṅkaṃ vā ujukaṃ vā, antamaso sammuñjanīdaṇḍakavedhanampi daṇḍabaddhaṃ ce, garubhaṇḍameva. Sammuñjanīdaṇḍakhaṇanakaṃ pana adaṇḍakaṃ phalamattameva. Yaṃ sakkā sipāṭikāya pakkhipitvā pariharituṃ, taṃ bhājanīyaṃ. Sikharampi nikhādaneneva saṅgahitaṃ. Yehi manussehi vihāre vāsiādīni dinnāni honti, te ce ghare daḍḍhe vā corehi vā vilutte 『『detha no, bhante, upakaraṇe, puna pākatike karissāmā』』ti vadanti, dātabbā. Sace āharanti, na vāretabbā, anāharantāpi na codetabbā.
銅罐、銅盆和銅鍋,無論大小,甚至只能容納一升水的,都是重要物品。但銅桶,無論用任何銅製成,在斯里蘭卡用作腳架的,應該分發。因為腳架一般只能容納五指寬的,超過這個尺寸的就是重要物品。這些在經文中提到的銅器。 但在經文中未提到的,如火鉗、鏟子、叉子、勺子、鍋鏟、漏勺、碗、杯、炭盆、煙囪等,無論大小,都是重要物品。銅或紅銅製成的盤子等餐具,可以用於僧團使用或在家人使用,但不可供個人使用。因為即使被佈施給僧團,也不可作為僧團的私有物品使用,只能用於在家人使用,如《Mahāpaccari》所說。 除了餐具外,在其他合法的銅器中,如眼藥膏、眼藥棒、耳勺、針、竹針、小榴蓮、小鉤子、鑰匙、錘子、杖、鉆子、鼻菸壺、弓箭等各種製作精美的銅器,都是重要物品。至於掛在墻上或門上的煙囪、花瓶、燈等人、畜等形象,也包括在內,甚至連銅釘也是重要物品。即使是自己獲得的,也不可供個人使用,只能用於僧團使用或在家人使用。對於三寶物品,也是同樣的原則。牛奶石製成的碗等也是重要物品。 但是水罐或油罐,超過腳架的尺寸就是重要物品。金銀製的飾品、寶石製的器皿,即使在家人使用,也不可使用,何況是僧團使用或個人使用。但在住處使用,無論是可食用的還是不可食用的,都可以使用。 在斧頭等工具中,只要不能用來切牙籤或削甘蔗,就是可用的器皿。更大的斧頭,無論用何種方式製作,都是重要物品。連醫生用來穿刺的斧頭也是重要物品。大斧的判斷與斧頭相同。用武器製作的,則不可使用。連只有四指長的鋤頭也是重要物品。無論方形、圓形、彎曲還是筆直的鏟子,即使是連掃帚柄一起綁在一起的,都是重要物品。但單獨的掃帚柄挖掘,只是普通物品。凡是可以裝進箱子攜帶的,都是可用的器皿。連山頂也包括在鏟子之中。如果有人在寺院中佈施了斧頭等工具,如果寺院被燒燬或被盜,他們說"尊者,請給我們工具,我們會修復",應該給予。如果他們拿來,不應阻止;如果他們不拿來,也不應責備。
Kammāratacchakāracundakāranaḷakāramaṇikārapattabandhakānaṃ adhikaraṇimuṭṭhikasaṇḍāsatulādīni sabbāni lohamayaupakaraṇāni saṅghe dinnakālato paṭṭhāya garubhaṇḍāni. Tipukoṭṭakasuvaṇṇakāracammakāraupakaraṇesupi eseva nayo. Ayaṃ pana viseso – tipukoṭṭakaupakaraṇesupi tipucchedanakasatthakaṃ, suvaṇṇakāraupakaraṇesu suvaṇṇacchedanakasatthakaṃ, cammakāraupakaraṇesu kataparikammacammacchedanakakhuddakasatthakanti imāni bhājanīyabhaṇḍāni. Nahāpitatunnakāraupakaraṇesupi ṭhapetvā mahākattariṃ mahāsaṇḍāsaṃ mahāpipphalikañca sabbaṃ bhājanīyaṃ, mahākattariādīni garubhaṇḍāni.
Valliādīsu vettavalliādikā yā kāci aḍḍhabāhuppamāṇā valli saṅghassa dinnā vā tatthajātakā vā rakkhitagopitā garubhaṇḍaṃ hoti, sā saṅghakamme ca cetiyakamme ca kate sace atirekā hoti, puggalikakammepi upanetuṃ vaṭṭati. Arakkhitā pana garubhaṇḍameva na hoti. Suttamakacivākanāḷikerahīracammamayā rajjukā vā yottāni vā vāke ca nāḷikerahīre ca vaṭṭetvā katā ekavaṭṭā vā dvivaṭṭā vā saṅghassa dinnakālato paṭṭhāya garubhaṇḍaṃ. Suttaṃ pana avaṭṭetvā dinnaṃ makacivākanāḷikerahīrā ca bhājanīyā. Yehi panetāni rajjukayottādīni dinnāni honti, te attano karaṇīyena harantā na vāretabbā.
Yo koci antamaso aṭṭhaṅgulasūcidaṇḍakamattopi veḷu saṅghassa dinno vā tatthajātako vā rakkhitagopito garubhaṇḍaṃ, sopi saṅghakamme ca cetiyakamme ca kate atireko puggalikakamme ca dātuṃ vaṭṭati. Pādagaṇhanakatelanāḷi pana kattarayaṭṭhi upāhanadaṇḍako chattadaṇḍako chattasalākāti idamettha bhājanīyabhaṇḍaṃ. Daḍḍhagehamanussā gaṇhitvā gacchantā na vāretabbā. Rakkhitagopitaṃ veḷuṃ gaṇhantena samakaṃ vā atirekaṃ vā thāvaraṃ antamaso taṃagghanakavallikāyapi phātikammaṃ katvā gahetabbo, phātikammaṃ akatvā gaṇhantena tattheva vaḷañjetabbo. Gamanakāle saṅghike āvāse ṭhapetvā gantabbaṃ, asatiyā gahetvā gatena pahiṇitvā dātabbo. Desantaragatena sampattavihāro saṅghikāvāse ṭhapetabbo.
Tiṇanti muñjañca pabbajañca ṭhapetvā avasesaṃ yaṃ kiñci tiṇaṃ. Yattha pana tiṇaṃ natthi, tattha paṇṇehi chādenti, tasmā paṇṇampi tiṇeneva saṅgahitaṃ. Iti muñjādīsu yaṃ kiñci muṭṭhippamāṇaṃ tiṇaṃ tālapaṇṇādīsu ca ekapaṇṇampi saṅghassa dinnaṃ vā tatthajātakaṃ vā bahārāme saṅghassa tiṇavatthuto jātatiṇaṃ vā rakkhitagopitaṃ garubhaṇḍaṃ hoti, tampi saṅghakamme ca cetiyakamme ca kate atirekaṃ puggalikakamme dātuṃ vaṭṭati, daḍḍhagehamanussā gahetvā gacchantā na vāretabbā. Aṭṭhaṅgulappamāṇopi rittapotthako garubhaṇḍameva.
Mattikā pakatimattikā vā hotu pañcavaṇṇā vā sudhā vā sajjurasakaṅguṭṭhasilesādīsu vā yaṃ kiñci dullabhaṭṭhāne ānetvā dinnaṃ tatthajātakaṃ vā, rakkhitagopitaṃ tālaphalapakkamattaṃ garubhaṇḍaṃ hoti, tampi saṅghakamme ca cetiyakamme ca niṭṭhite atirekaṃ puggalikakamme ca dātuṃ vaṭṭati, hiṅguhiṅgulakaharitālamanosilañjanāni pana bhājanīyabhaṇḍāni.
對於鐵匠、木匠、金匠、竹匠、寶石匠、制缽匠等的工具,如錘子、鉗子、鋸子、秤等所有銅製工具,從被佈施給僧團的時候起,都是重要物品。對於錫匠、金匠、皮匠的工具,也是同樣的原則。但有以下區別:在錫匠的工具中,用於切割錫的刀具;在金匠的工具中,用於切割金的刀具;在皮匠的工具中,用於加工皮革的小刀具,這些是可用的器皿。 對於浴室工人的工具,除了大剪刀、大鉗子、大榴蓮外,其餘全部都是可用的器皿,而大剪刀等是重要物品。 在藤條等中,只要是僧團佈施的或當地生長的或被保管的,長度達半臂量的藤條,都是重要物品,如果在僧團事務或塔寺事務中有剩餘,可以用於個人事務。但未經保管的,就不是重要物品。用線或皮革編製的繩子或帶子,無論是單股還是雙股,從被佈施給僧團的時候起,都是重要物品。但如果只是佈施線或皮革,而未編織,就是可用的器皿。那些佈施這些繩子或帶子的人,在自己需要時攜帶走,不應阻止。 無論多小,只要長度達到八指的竹子,如果是佈施給僧團的或當地生長的或被保管的,都是重要物品,如果在僧團事務或塔寺事務中有剩餘,可以用於個人事務。但用於腳架的油罐、杖、枴杖等,都是可用的器皿。被燒燬房屋的人拿走時,不應阻止。拿走被保管的竹子時,無論數量相等還是超出,即使破壞了藤條也應該拿走,如果未經破壞就拿走,應在那裡就燒掉。離開時,應放在僧團的住處,如果沒有,拿走後送給他人。到其他地方去的,應放在僧團的住處。 除了蘆葦、文叉草之外,其他任何草類。但在沒有草的地方,用葉子覆蓋,所以葉子也包括在草類中。因此,無論是蘆葦等的一把草,還是椰子葉等一片葉子,如果是佈施給僧團的或當地生長的或保管在僧團的草地上的,都是重要物品,如果在僧團事務或塔寺事務中有剩餘,可以用於個人事務,被燒燬房屋的人拿走時,不應阻止。即使只有八指長的空冊,也是重要物品。 無論是普通泥土還是五種顏色的灰泥,或是從珍稀之處帶來並佈施的,只要是當地生產的或被保管的,大小如椰子果實一樣,都是重要物品,如果在僧團事務或塔寺事務中完成後,可以用於個人事務。但黃丹、硃砂、青礬、雄黃等,都是可用的器皿。
Dārubhaṇḍe 『『yo koci aṭṭhaṅgulasūcidaṇḍamattopi dārubhaṇḍako dārudullabhaṭṭhāne saṅghassa dinno vā tatthajātako vā rakkhitagopito, ayaṃ garubhaṇḍaṃ hotī』』ti kurundiyaṃ vuttaṃ. Mahāaṭṭhakathāyaṃ pana sabbampi dāruveḷucammapāsāṇādivikatiṃ dārubhaṇḍena saṅgaṇhitvā āsandikato paṭṭhāya dārubhaṇḍe vinicchayo vutto. Tatrāyaṃ nayo – āsandiko sattaṅgo bhaddapīṭhaṃ pīṭhikā ekapādakapīṭhaṃ āmaṇḍakavaṇṭakapīṭhaṃ phalakaṃ kocchaṃ palālapīṭhanti imesu tāva yaṃ kiñci khuddakaṃ vā hotu mahantaṃ vā, saṅghassa dinnaṃ garubhaṇḍaṃ hoti. Palālapīṭhena cettha kadalipattādipīṭhānipi saṅgahitāni. Byagghacammaonaddhampi vāḷarūpaparikkhittaṃ ratanaparisibbitaṃ kocchaṃ garubhaṇḍameva, vaṅkaphalakaṃ dīghaphalakaṃ cīvaradhovanaphalakaṃ ghaṭṭanaphalakaṃ ghaṭṭanamuggaro dantakaṭṭhacchedanagaṇṭhikā daṇḍamuggaro ambaṇaṃ rajanadoṇi udakapaṭicchako dārumayo vā dantamayo vā veḷumayo vā sapādakopi apādakopi samuggo mañjūsā pādagaṇhanakato atirekappamāṇo karaṇḍo udakadoṇi udakakaṭāhaṃ uḷuṅko kaṭacchu pānīyasarāvaṃ pānīyasaṅkhoti etesupi yaṃ kiñci saṅghe dinnaṃ garubhaṇḍaṃ. Saṅkhathālakaṃ pana bhājanīyaṃ, tathā dārumayo udakatumbo.
Pādakathalikamaṇḍalaṃ dārumayaṃ vā hotu coḷapaṇṇādimayaṃ vā, sabbaṃ garubhaṇḍaṃ. Ādhārako pattapidhānaṃ tālavaṇṭaṃ bījanī caṅkoṭakaṃ pacchi yaṭṭhisammuñjanī muṭṭhisammuñjanīti etesupi yaṃ kiñci khuddakaṃ vā hotu mahantaṃ vā, dāruveḷupaṇṇacammādīsu yena kenaci kataṃ garubhaṇḍameva. Thambhatulāsopānaphalakādīsu dārumayaṃ vā pāsāṇamayaṃ vā yaṃ kiñci gehasambhārarūpaṃ yo koci kaṭasārako yaṃ kiñci bhūmattharaṇaṃ yaṃ kiñci akappiyacammaṃ, sabbaṃ saṅghe dinnaṃ garubhaṇḍaṃ, bhūmattharaṇaṃ kātuṃ vaṭṭati. Eḷakacammaṃ pana paccattharaṇagatikaṃ hoti, tampi garubhaṇḍameva. Kappiyacammāni bhājanīyāni. Kurundiyaṃ pana 『『sabbaṃ mañcappamāṇaṃ cammaṃ garubhaṇḍa』』nti vuttaṃ.
Udukkhalaṃ musalaṃ suppaṃ nisadaṃ nisadapoto pāsāṇadoṇi pāsāṇakaṭāhaṃ turivemabhastādi sabbaṃ pesakārādibhaṇḍaṃ sabbaṃ kasibhaṇḍaṃ sabbaṃ cakkayuttakaṃ yānaṃ garubhaṇḍameva. Mañcapādo mañcaaṭanī pīṭhapādo pīṭhaaṭanī vāsipharasuādīnaṃ daṇḍāti etesu yaṃ kiñci vippakatatacchanakammaṃ aniṭṭhitameva bhājanīyaṃ, tacchitamaṭṭhaṃ pana garubhaṇḍaṃ hoti. Anuññātavāsiyā pana daṇḍo chattamuṭṭhipaṇṇaṃ kattarayaṭṭhi upāhanā araṇisahitaṃ dhammakaraṇo pādagaṇhanakato anatirittaṃ āmalakatumbaṃ āmalakaghaṭo lābukatumbaṃ lābughaṭo visāṇakatumbanti sabbamevetaṃ bhājanīyaṃ, tato mahantataraṃ garubhaṇḍaṃ. Hatthidanto vā yaṃ kiñci visāṇaṃ vā atacchitaṃ yathāgatameva bhājanīyaṃ. Tehi katamañcapādādīsu purimasadisoyeva vinicchayo. Tacchitaniṭṭhitopi hiṅgukaraṇḍako gaṇṭhikā vidho añjanī añjanīsalākā udakapuñchanīti idaṃ sabbaṃ bhājanīyameva.
在木器中,《Kurundi》說:"無論多小,只要長度達到八指的木器,如果是佈施給僧團的或當地生產的或被保管的,都是重要物品。"但在《Mahāaṭṭhakathā》中,將所有木製、竹製、皮革制、石製的物品都包括在木器中,從座椅開始進行判斷。 其中的方法是:座椅有七種,即良好的椅子、椅凳、單腳椅、有扶手的椅子、板凳、芭蕉葉制的椅子,無論大小,只要是佈施給僧團的,都是重要物品。其中芭蕉葉制的椅子也包括在內。即使用虎皮包裹,有雕刻裝飾或鑲嵌寶石的椅子,也都是重要物品。彎曲的板凳、長板凳、洗衣板、磨損的板凳、木槌、刮牙籤的鉤子、棍子槌、木質或牙質或竹製的有腳或無腳的碗、箱子、超過腳架尺寸的籃子、水盆、水桶、水瓢、勺子、水碗等,只要是佈施給僧團的,都是重要物品。但貝殼制的碗和木製的水罐是可用的器皿。 無論是木製的還是用草蓆等製成的墊子,都是重要物品。支架、缽蓋、棕櫚葉墊、箱子、籃子、掃把、拳頭大小的掃把等,無論大小,只要用木、竹或皮革製成,都是重要物品。柱子、秤、門板等任何房屋用具,以及任何不合法的皮革,只要是佈施給僧團的,都是重要物品,可以用來鋪地。但羊皮是用於鋪蓋的,也是重要物品。合法的皮革是可用的器皿。但《Kurundi》說:"任何大小的皮革都是重要物品。" 臼、杵、箕、碾米機、石臼、石鍋、風箱等所有木工、農夫和車匠的工具,都是重要物品。床腿、椅腿等工具中,如果還沒有完成加工,是可用的器皿,但已經加工好的,就是重要物品。但經允許使用的斧頭,如傘柄、棕櫚葉、杖、鞋、帶火石的點火器、不超過腳架尺寸的檸檬瓜、檸檬瓶、葫蘆瓶等,全部都是可用的器皿,但更大的就是重要物品。無論是象牙還是任何角,如果還未加工,就是可用的器皿,已加工的,判斷與床腿等相同。已加工完成的,如香料盒、鉤子、針、針筒等,全部都是可用的器皿。
Mattikābhaṇḍe sabbaṃ manussānaṃ upabhogaparibhogaṃ ghaṭapīṭharādikulālabhājanaṃ pattakaṭāhaṃ aṅgārakaṭāhaṃ dhūmadānaṃ dīparukkhako dīpakapallikā cayaniṭṭhakā chadaniṭṭhakā thūpikāti saṅghassa dinnakālato paṭṭhāya garubhaṇḍaṃ, pādagaṇhanakato anatirittappamāṇo pana ghaṭako pattaṃ thālakaṃ kañcanako kuṇḍikāti idamettha bhājanīyabhaṇḍaṃ. Yathā ca mattikābhaṇḍe, evaṃ lohabhaṇḍepi kuṇḍikā bhājanīyakoṭṭhāsameva bhajatīti ayamettha anupubbikathā.
Iti pāḷimuttakavinayavinicchayasaṅgahe
Garubhaṇḍavinicchayakathā samattā.
- Codanādivinicchayakathā
230.Codanādivinicchayoti ettha (pārā. aṭṭha.
在陶器中,所有人們日常使用的器皿,如罐子、盤子等陶工製作的器皿,缽、鍋、炭盆、煙囪、燈架、燈盤等,從被佈施給僧團的時候起,都是重要物品。但不超過腳架尺寸的罐子、缽、盤、金屬製品、瓶子等,都是可用的器皿。 同樣,在銅器中,如瓶子屬於可用的器皿範疇。 至此,在巴利文未解釋的戒律彙編中, 關於重要物品的討論結束。 關於指責等的討論 根據《Pārājikaatthakatā》中所說:
2.385-6) pana codetuṃ ko labhati, ko na labhati? Dubbalacodakavacanaṃ tāva gahetvā koci na labhati. Dubbalacodako nāma sambahulesu kathāsallāpena nisinnesu eko ekaṃ ārabbha anodissakaṃ katvā pārājikavatthuṃ katheti, añño taṃ sutvā itarassa gantvā āroceti, so taṃ upasaṅkamitvā 『『tvaṃ kira maṃ idañcidañca vadasī』』ti bhaṇati, so 『『nāhaṃ evarūpaṃ jānāmi, kathāpavattiyaṃ pana mayā anodissakaṃ katvā vuttamatthi. Sace ahaṃ tava imaṃ dukkhuppattiṃ jāneyyaṃ, ettakampi na katheyya』』nti. Ayaṃ dubbalacodako. Tassetaṃ kathāsallāpaṃ gahetvā taṃ bhikkhuṃ koci codetuṃ na labhati, etaṃ pana aggahetvā sīlasampanno bhikkhu bhikkhuṃ vā bhikkhuniṃ vā, sīlasampannā ca bhikkhunī bhikkhunīmeva codetuṃ labhatīti mahāpadumatthero āha. Mahāsumatthero pana 『『pañcapi sahadhammikā labhantī』』ti āha. Godattatthero 『『na koci na labhatī』』ti vatvā 『『bhikkhussa sutvā codeti, bhikkhuniyā sutvā…pe… titthiyasāvakānaṃ sutvā codetī』』ti idaṃ suttaṃ āhari. Tiṇṇampi therānaṃ vāde cuditakasseva paṭiññāya kāretabbo.
Ayaṃ pana codanā nāma diṭṭhacodanā sutacodanā parisaṅkitacodanāti tividhā hoti. Aparāpi catubbidhā hoti sīlavipatticodanā ācāravipatticodanā diṭṭhivipatticodanā ājīvavipatticodanāti. Tattha garukānaṃ dvinnaṃ āpattikkhandhānaṃ vasena sīlavipatticodanā veditabbā , avasesānaṃ vasena ācāravipatticodanā, micchādiṭṭhiantaggāhikadiṭṭhivasena diṭṭhivipatticodanā, ājīvahetu paññattānaṃ channaṃ sikkhāpadānaṃ vasena ājīvavipatticodanā veditabbā.
Aparāpi catubbidhā hoti vatthusandassanā āpattisandassanā saṃvāsapaṭikkhepo sāmīcipaṭikkhepoti. Tattha vatthusandassanā nāma 『『tvaṃ methunaṃ dhammaṃ paṭisevi, adinnaṃ ādiyi, manussaṃ ghātayittha, abhūtaṃ ārocayitthā』』ti evaṃ pavattā. Āpattisandassanā nāma 『『tvaṃ methunadhammapārājikāpattiṃ āpanno』』tievamādinayappavattā. Saṃvāsapaṭikkhepo nāma 『『natthi tayā saddhiṃ uposatho vā pavāraṇā vā saṅghakammaṃ vā』』ti evaṃ pavatto. Sāmīcipaṭikkhepo nāma abhivādanapaccuṭṭhānaañjalīkammabījanādikammānaṃ akaraṇaṃ. Taṃ paṭipāṭiyā vandanādīni karonto ekassa akatvā sesānaṃ karaṇakāle veditabbaṃ. Ettāvatāpi codanā nāma hoti. Yāgubhattādinā pana yaṃ icchati, taṃ āpucchati, na tāvatā codanā hoti.
Aparā pātimokkhaṭṭhapanakkhandhake (cūḷava. 387) 『『ekaṃ, bhikkhave, adhammikaṃ pātimokkhaṭṭhapanaṃ, ekaṃ dhammika』』ntiādiṃ katvā yāva dasa adhammikāni pātimokkhaṭṭhapanāni, dasa dhammikānīti evaṃ adhammikā pañcapaññāsa, dhammikā pañcapaññāsāti dasuttarasataṃ codanā vuttā. Tā diṭṭhena codentassa dasuttarasataṃ, sutena codentassa dasuttarasataṃ, parisaṅkāya codentassa dasuttarasatanti tiṃsādhikāni tīṇi satāni honti. Tāni kāyena codentassa, vācāya codentassa, kāyavācāya codentassāti tiguṇāni katāni navutādhikāni nava satāni honti. Tāni attanā codentassapi parena codāpentassapi tattakānevāti vīsatiūnāni dve sahassāni honti. Puna diṭṭhādibhede samūlikāmūlikavasena anekasahassā codanā hontīti veditabbā.
根據《Pārājikaatthakatā》中所說: 誰有資格指責他人,誰沒有資格? 對於軟弱的指責者來說,沒有人有資格指責。軟弱的指責者是指,在眾多人談話時,他針對某人說了一些不特指的波羅夷事由,另一人聽到後去告訴了那個人,那個人就去對他說:"你說了我這樣那樣的話。"他就回答說:"我不知道有這回事,我只是在談話中沒有特指地說了一些。如果我知道會給你帶來這樣的痛苦,我就不會說這麼多。"這就是軟弱的指責者。對於這樣的談話,沒有人有資格指責那個比丘。但是不包括這種情況,具有戒行的比丘或比丘尼,可以指責具有戒行的比丘尼。 大蓮花長老說,五位同梵行者也有資格指責。但大須摩長老說,任何人都有資格。瞿多長老說,比丘聽到后指責,比丘尼聽到后...乃至外道弟子聽到后指責。這三位長老的觀點,都應該讓被指責者承認。 指責有三種:親見指責、聞說指責、疑慮指責。還有四種:戒行不正指責、行為不正指責、見解不正指責、生活不正指責。其中,重罪的兩類應該理解為戒行不正指責;其餘的為行為不正指責;執著邪見的為見解不正指責;因生活原因而制定的六條學處,為生活不正指責。 還有四種:陳述事由、陳述罪行、驅逐共住、拒絕恭敬。其中,陳述事由是說"你行淫、取不與、殺人、說謊"等。陳述罪行是說"你犯了波羅夷罪"等。驅逐共住是說"你與我們不能共住布薩、自恣、僧事"等。拒絕恭敬是不行禮拜、起迎、合掌等。依次行禮拜等時,對某人不行,而對其他人行,應該理解為這種指責。 此外,在《Pātimokkhaṭṭhapanakkhandhaka》中,說有五十個非法的波羅提木叉制定,五十個合法的,合計一百條指責。對於親見指責的有一百條,聞說指責的有一百條,疑慮指責的有一百條。這就合計三百九十條。再分為身語二種指責,就有七百八十條。再分為自己指責和教唆他人指責,就有一千九百八十條。再細分為親見等三種,就有無數種指責。
- Vuttappabhedāsu pana imāsu codanāsu yāya kāyaci codanāya vasena saṅghamajjhe osaṭe vatthusmiṃ cuditakacodakā vattabbā 『『tumhe amhākaṃ vinicchayena tuṭṭhā bhavissathā』』ti. Sace 『『bhavissāmā』』ti vadanti, saṅghena taṃ adhikaraṇaṃ sampaṭicchitabbaṃ. Atha pana 『『vinicchinatha tāva, bhante, sace amhākaṃ khamissati, gaṇhissāmā』』ti vadanti, 『『cetiyaṃ tāva vandathā』』tiādīni vatvā dīghasuttaṃ katvā vissajjitabbaṃ. Te ce cirarattaṃ kilantā pakkantaparisā upacchinnapakkhā hutvā puna yācanti, yāvatatiyaṃ paṭikkhipitvā yadā nimmadā honti, tadā nesaṃ adhikaraṇaṃ vinicchinitabbaṃ. Vinicchinantehi ca sace alajjussannā hoti parisā, ubbāhikāya taṃ adhikaraṇaṃ vinicchinitabbaṃ. Sace bālussannā hoti parisā, 『『tumhākaṃ sabhāge vinayadhare pariyesathā』』ti vinayadhare pariyesāpetvā yena dhammena yena vinayena yena satthusāsanena taṃ adhikaraṇaṃ vūpasammati, tathā taṃ adhikaraṇaṃ vūpasametabbaṃ.
Tattha ca dhammoti bhūtaṃ vatthu. Vinayoti codanā ceva sāraṇā ca. Satthusāsananti ñattisampadā ca anussāvanasampadā ca. Tasmā codakena vatthusmiṃ ārocite cuditako pucchitabbo 『『santametaṃ, no』』ti. Evaṃ vatthuṃ upaparikkhitvā bhūtena vatthunā codetvā sāretvā ñattisampadāya ca anussāvanasampadāya ca taṃ adhikaraṇaṃ vūpasametabbaṃ. Tatra ce alajjī lajjiṃ codeti, so ca alajjī bālo hoti abyatto, nāssa nayo dātabbo, evaṃ pana vattabbo 『『kimhi naṃ codesī』』ti. Addhā so vakkhati 『『kimidaṃ, bhante, kimhi naṃ nāmā』』ti. 『『Tvaṃ kimhi nampi na jānāsi, na yuttaṃ tayā evarūpena bālena paraṃ codetu』』nti uyyojetabbo, nāssa anuyogo dātabbo. Sace pana so alajjī paṇḍito hoti byatto, diṭṭhena vā sutena vā ajjhottharitvā sampādetuṃ sakkoti, etassa anuyogaṃ datvā lajjisseva paṭiññāya kammaṃ kātabbaṃ.
Sace lajjī alajjiṃ codeti, so ca lajjī bālo hoti abyatto, na sakkoti anuyogaṃ dātuṃ, tassa nayo dātabbo 『『kimhi naṃ codesi sīlavipattiyā vā ācāravipattiādīsu vā ekissā』』ti. Kasmā pana imasseva evaṃ nayo dātabbo, na itarassāti, nanu na yuttaṃ vinayadharānaṃ agatigamananti? Na yuttameva. Idaṃ pana agatigamanaṃ na hoti, dhammānuggaho nāma eso. Alajjiniggahatthāya hi lajjipaggahatthāya ca sikkhāpadaṃ paññattaṃ. Tatra alajjī nayaṃ labhitvā ajjhottharanto ehiti, lajjī pana nayaṃ labhitvā diṭṭhe diṭṭhasantānena sute sutasantānena patiṭṭhāya kathessati, tasmā tassa dhammānuggaho vaṭṭati. Sace pana so lajjī paṇḍito hoti byatto, patiṭṭhāya katheti, alajjī ca 『『etampi natthi, etampi natthī』』ti paṭiññaṃ na deti, alajjissa paṭiññāya eva kātabbaṃ.
在這些不同型別的指責中,不管是哪種指責,當指責者在僧團中提出事由時,應該告訴被指責者:"你們會滿意我們的裁決嗎?"如果他們說"會"的話,僧團就應該接受處理這個事務。如果他們說"請先裁決,如果我們滿意,我們就接受"等,就應該說"先禮拜塔"等,作長篇陳述后再解決。如果他們久久疲憊,集會散去,又重新來求,應該三次拒絕,直到他們冷靜下來,再裁決這個事務。 如果集會不端正,應該用特別的方式裁決這個事務。如果集會愚蠢,應該讓他們尋找精通律的人,依照法、律、佛教教誨,來解決這個事務。 其中,"法"是真實的事由,"律"是指責和訓誡,"佛教教誨"是指通告和宣佈。因此,當指責者陳述事由時,被指責者應該被問"是否如此"。這樣經過審查事由的真實性,以真實的事由進行指責和訓誡,並依通告和宣佈來解決這個事務。 如果不端正的人指責端正的人,而他自己又愚蠢無知,就不應給他機會,而應該問"你指責他什麼"。他必定會說"這是什麼,尊者,我指責什麼呢"。應該說"你連自己指責的是什麼都不知道,這樣的愚人無權指責他人"而驅逐他,不給他機會申辯。但如果這個不端正的人有智慧和見識,能以親見或聞所得來支援,就應該給他機會申辯,讓他承認錯誤后再處理。 如果端正的人指責不端正的人,而自己又愚蠢無知,無法給予申辯,就應該告訴他"你是指他的戒行不正還是行為不正等哪一方面"。為什麼只對這種人這樣做,而不對另一種人這樣做呢?難道不應該讓律師們無所適從嗎?其實不是這樣。這不是讓他們無所適從,而是出於對他的善意引導。因為制定學處,就是爲了抑制不端正的人,扶持端正的人。這樣,不端正的人得到指責後會改正,端正的人得到指責後會依親見或聞所得來辯護。所以,對這種人的善意引導是合適的。但如果這個端正的人有智慧和見識,能自己辯護,而不端正的人仍然不承認錯誤,就應該根據不端正的人的承認來處理。
Tadatthadīpanatthañca idaṃ vatthu veditabbaṃ – tipiṭakacūḷābhayatthero kira lohapāsādassa heṭṭhā bhikkhūnaṃ vinayaṃ kathetvā sāyanhasamaye vuṭṭhāti, tassa vuṭṭhānasamaye dve attapaccatthikā kathaṃ pavattesuṃ. Eko 『『etampi natthi, etampi natthī』』ti paṭiññaṃ na deti, atha appāvasese paṭhamayāme therassa tasmiṃ puggale 『『ayaṃ patiṭṭhāya katheti, ayaṃ pana paṭiññaṃ na deti, bahūni ca vatthūni osaṭāni, addhā etaṃ kataṃ bhavissatī』』ti asuddhaladdhi uppannā. Tato bījanīdaṇḍakena pādakathalikāya saññaṃ datvā 『『ahaṃ, āvuso, vinicchinituṃ ananucchaviko, aññena vinicchināpehī』』ti āha. 『『Kasmā, bhante』』ti? Thero tamatthaṃ ārocesi. Cuditakapuggalassa kāye ḍāho uṭṭhito, tato so theraṃ vanditvā 『『bhante, vinicchinituṃ anurūpena vinayadharena nāma tumhādiseneva bhavituṃ vaṭṭati, codakena ca īdiseneva bhavituṃ vaṭṭatī』』ti vatvā setakāni nivāsetvā 『『ciraṃ kilamitāttha mayā』』ti khamāpetvā pakkāmi.
Evaṃ lajjinā codiyamāno alajjī bahūsupi vatthūsu uppannesu paṭiññaṃ na deti, so neva 『『suddho』』ti vattabbo, na 『『asuddho』』ti, jīvamatako nāma āmakapūtiko nāma cesa. Sace panassa aññampi tādisaṃ vatthu uppajjati, na vinicchinitabbaṃ, tathā nāsitako bhavissati . Sace pana alajjīyeva alajjiṃ codeti, so vattabbo 『『āvuso, tava vacanenāyaṃ kiṃ sakkā vattu』』nti. Itarampi tatheva vatvā 『『ubhopi ekasambhogaparibhogā hutvā jīvathā』』ti uyyojetabbā. Sīlatthāya nesaṃ vinicchayo na kātabbo, pattacīvarapariveṇādiatthāya pana patirūpaṃ sakkhiṃ labhitvā kātabboti.
Atha lajjī lajjiṃ codeti, vivādo ca nesaṃ kismiñcideva appamattako hoti, saññāpetvā 『『mā evaṃ karothā』』ti accayaṃ desāpetvā uyyojetabbā . Atha panettha cuditakena sahasā viraddhaṃ hoti, ādito paṭṭhāya alajjī nāma natthi. So ca pakkhānurakkhaṇatthāya paṭiññaṃ na deti, 『『mayaṃ saddahāma, mayaṃ saddahāmā』』ti bahū uṭṭhahanti, so tesaṃ paṭiññāya ekavāraṃ dvevāraṃ suddho hotu, atha pana viraddhakālato paṭṭhāya ṭhāne na tiṭṭhati, vinicchayo na dātabbo.
- Adinnādānavatthuṃ vinicchinantena (pārā. aṭṭha. 1.92) pana pañcavīsati avahārā sādhukaṃ sallakkhetabbā. Tesu ca kusalena vinayadharena otiṇṇaṃ vatthuṃ sahasā avinicchinitvāva pañca ṭhānāni oloketabbāni, yāni sandhāya porāṇā āhu –
『『Vatthuṃ kālañca desañca, agghaṃ paribhogapañcamaṃ;
Tulayitvā pañca ṭhānāni, dhāreyyatthaṃ vicakkhaṇo』』ti. (pārā. aṭṭha.
爲了說明這一點,應該瞭解這個故事:據說,三藏小阿巴耶長老在銅宮下給比丘們講解律,黃昏時起身離開。在他離開時,兩個敵對者開始爭論。一個人說"沒有這回事,也沒有那回事",不承認。此時,在初夜即將結束時,長老對那個人產生了"這個人堅持己見,而那個人不承認,有很多事由,肯定是他做的"這樣的不清凈見解。於是他用扇柄敲了一下腳凳,說:"朋友們,我不適合裁決,請讓別人來裁決。"他們問:"為什麼,尊者?"長老就說明了原因。被指責的人身體發熱,向長老禮拜后說:"尊者,適合裁決的律師應該像您這樣,指責者也應該像這樣。"他穿上白衣,說"讓您長時間疲勞了",請求原諒后離開。 這樣,當端正的人被指責時,不端正的人即使在很多事由中也不承認,他既不能說是"清凈的",也不能說是"不清凈的",這叫做活死人,叫做生腐爛者。如果他又有類似的事由發生,就不應該裁決,他將成為被驅逐者。 如果不端正的人指責不端正的人,應該對他說:"朋友,憑你的話能說什麼呢?"對另一個人也這樣說,然後說"你們兩個共同生活、共同使用吧",就驅逐他們。不應該爲了他們的戒行而裁決,但爲了缽、衣、住處等,找到適當的證人後可以裁決。 如果端正的人指責端正的人,他們的爭執只是些小事,應該勸說他們"不要這樣做",讓他們承認錯誤后驅逐。如果被指責的人突然犯錯,從一開始就不是不端正的人。如果他爲了保護自己的派系而不承認,很多人起來說"我們相信,我們相信",就讓他一次兩次清凈。但從犯錯的時候開始,就不能站在那個立場上,不應給予裁決。 在裁決不與取事由時,應該仔細考慮二十五種偷盜方式。熟練的律師在處理這種事由時,不應立即裁決,而應考察五個方面,古人就此說: "事物、時間和地點,價值和使用為第五, 智者應衡量這五個方面,然後持守含義。"
1.92);
Tattha vatthunti bhaṇḍaṃ. Avahārakena hi 『『mayā idaṃ nāma avahaṭa』』nti vuttepi āpattiṃ anāropetvāva taṃ bhaṇḍaṃ 『『sasāmikaṃ vā asāmikaṃ vā』』ti upaparikkhitabbaṃ. Sasāmikepi sāmikānaṃ sālayabhāvo vā nirālayabhāvo vā upaparikkhitabbo. Sace tesaṃ sālayakāle avahaṭaṃ, bhaṇḍaṃ agghāpetvā āpatti kātabbā. Sace nirālayakāle, pārājikena na kātabbā. Bhaṇḍasāmikesu pana bhaṇḍaṃ āharāpentesu bhaṇḍaṃ dātabbaṃ. Ayamettha sāmīci.
Imassa panatthassa dīpanatthamidaṃ vatthu – bhātiyarājakāle kira mahācetiyapūjāya dakkhiṇadisato eko bhikkhu sattahatthaṃ paṇḍukāsāvaṃ aṃse karitvā cetiyaṅgaṇaṃ pāvisi. Taṅkhaṇameva ca rājāpi cetiyavandanatthaṃ āgato. Tato ussāraṇāya vattamānāya mahājanasammaddo ahosi. Atha so bhikkhu janasammaddapīḷito aṃsato patantaṃ kāsāvaṃ adisvāva nikkhanto, nikkhamitvā kāsāvaṃ apassanto 『『ko īdise janasammadde kāsāvaṃ lacchati, na dāni taṃ mayha』』nti dhuranikkhepaṃ katvā gato. Athañño bhikkhu pacchā āgacchanto taṃ kāsāvaṃ disvā theyyacittena gahetvā puna vippaṭisārī hutvā 『『assamaṇo dānimhi, vibbhamissāmī』』ti citte uppanne 『『vinayadhare pucchitvā ñassāmī』』ti cintesi.
Tena samayena cūḷasumanatthero nāma sabbapariyattidharo vinayācariyapāmokkho mahāvihāre paṭivasati. So bhikkhu theraṃ upasaṅkamitvā vanditvā okāsaṃ kāretvā attano kukkuccaṃ pucchi. Thero tena bhaṭṭhe janakāye pacchā āgantvā gahitabhāvaṃ ñatvā 『『atthi dāni ettha okāso』』ti cintetvā āha 『『sace kāsāvasāmikaṃ bhikkhuṃ āneyyāsi, sakkā bhaveyya tava patiṭṭhā kātu』』nti. Kathāhaṃ, bhante, taṃ dakkhissāmīti. Tahiṃ tahiṃ gantvā olokehīti. So pañcapi mahāvihāre oloketvā neva addakkhi. Tato naṃ thero pucchi 『『katarāya disāya bahū bhikkhū āgacchantī』』ti? 『『Dakkhiṇadisāya, bhante』』ti. Tena hi kāsāvaṃ dīghato ca tiriyañca minitvā ṭhapehi, ṭhapetvā dakkhiṇadisāya vihārapaṭipāṭiyā vicinitvā taṃ bhikkhuṃ ānehīti. So tathā katvā taṃ bhikkhuṃ disvā therassa santikaṃ ānesi. Thero pucchi 『『tavedaṃ kāsāva』』nti? 『『Āma, bhante』』ti. Kuhiṃ te pātitanti? So sabbaṃ ācikkhi. Thero tena kataṃ dhuranikkhepaṃ sutvā itaraṃ pucchi 『『tayā idaṃ kuhiṃ disvā gahita』』nti? Sopi sabbaṃ ārocesi. Tato taṃ thero āha 『『sace te suddhacittena gahitaṃ abhavissa, anāpattiyeva te assa, theyyacittena pana gahitattā dukkaṭaṃ āpannosi, taṃ desetvā anāpattiko hoti, idañca kāsāvaṃ attano santakaṃ katvā etasseva bhikkhuno dehī』』ti. So bhikkhu amateneva abhisitto varamassāsappatto ahosi. Evaṃ vatthu oloketabbaṃ.
Kāloti avahārakālo. Tadeva hi bhaṇḍaṃ kadāci appagghaṃ hoti, kadāci mahagghaṃ. Tasmā taṃ bhaṇḍaṃ yasmiṃ kāle avahaṭaṃ, tasmiṃyeva kāle yo tassa aggho hoti, tena agghena āpatti kāretabbā. Evaṃ kālo oloketabbo.
Desoti avahāradeso. Tañhi bhaṇḍaṃ yasmiṃ dese avahaṭaṃ, tasmiṃyeva dese yo tassa aggho hoti, tena agghena āpatti kāretabbā. Bhaṇḍuṭṭhānadese hi bhaṇḍaṃ appagghaṃ hoti, aññattha mahagghaṃ.
在裁決不與取事由時,應該仔細考慮以下幾點: 事物:被盜的物品。即使盜賊說"我盜取了這個",也不應直接判罪,而應該查明這個物品是否有主人,如果有主人,在主人有物品時被盜,應該按物品價值判罪;如果在無主時被盜,則不應判為波羅夷罪。應該讓物主來認領物品。這就是應該注意的。 爲了說明這一點,有這樣一個故事:據說在婆羅多王的時代,在大塔供奉時,從南方有一位比丘披著七肘長的黃衣進入塔院。此時國王也來禮拜塔。由於人群擁擠,那位比丘被擠壓,肩上的黃衣掉落,他離開時沒有發現,就放棄了。後來另一位比丘賊心生起,拾取了那件黃衣,又後悔說"我不再是沙門了,我要出家"。他想"我應該問問律師"。 當時,住在大寺的大須摩長老是通曉一切教典的律師長老。那位比丘去見長老,禮拜后說明了自己的困擾。長老知道他在擁擠的人群中拾取了那件黃衣,想"現在有機會了",就說"如果你能找到那件黃衣的主人比丘,就可以讓你得到支援"。他說"我該怎麼找到他呢,尊者?"長老說"你到各處寺院去看看"。他到五個大寺都找不到。長老問"從哪個方向來了很多比丘?"他說"從南方"。長老說"那你就測量一下黃衣的長寬,然後沿著南方的寺院一一查詢,找到那位比丘"。他這樣做后,找到了那位比丘,帶到長老面前。長老問"這是你的黃衣嗎?"他說"是的,尊者"。長老問他"你是從哪裡拾到的?"他都如實說了。長老說"如果你是出於清凈的心拾取的,就沒有罪過,但是你是出於賊心拾取的,所以犯了僧殘罪,你懺悔后就無罪了,現在把這件黃衣還給它的主人吧"。那位比丘如獲新生,深受安慰。這就是應該審視的事由。 時間:指盜竊的時間。同一件物品,有時價值低廉,有時價值昂貴。所以應該按照物品被盜時的價格來判罪。 地點:指盜竊的地點。同一件物品,在某些地方價值低廉,在其他地方價值昂貴。
Imassapi ca atthassa dīpanatthamidaṃ vatthu – antarasamudde kira eko bhikkhu susaṇṭhānaṃ nāḷikeraṃ labhitvā bhamaṃ āropetvā saṅkhathālakasadisaṃ manoramaṃ pānīyathālakaṃ katvā tattheva ṭhapetvā cetiyagiriṃ agamāsi . Añño bhikkhu antarasamuddaṃ gantvā tasmiṃ vihāre paṭivasanto taṃ thālakaṃ disvā theyyacittena gahetvā cetiyagirimeva āgato. Tassa tattha yāguṃ pivantassa taṃ thālakaṃ disvā thālakasāmiko bhikkhu āha 『『kuto te idaṃ laddha』』nti. Antarasamuddato me ānītanti. So taṃ 『『netaṃ tava santakaṃ, theyyāya te gahita』』nti saṅghamajjhaṃ ākaḍḍhi. Tattha ca vinicchayaṃ alabhitvā mahāvihāraṃ agamiṃsu, tattha ca bheriṃ paharāpetvā mahācetiyasamīpe sannipātaṃ katvā vinicchayaṃ ārabhiṃsu. Vinayadharattherā avahāraṃ saññāpesuṃ.
Tasmiñca sannipāte ābhidhammikagodattatthero nāma vinayakusalo hoti, so evamāha 『『iminā idaṃ thālakaṃ kuhiṃ avahaṭa』』nti? 『『Antarasamudde avahaṭa』』nti. Tattha taṃ kiṃ agghatīti. Na kiñci agghati. Tatra hi nāḷikeraṃ bhinditvā miñjaṃ khāditvā kapālaṃ chaḍḍeti, dāruatthaṃ pana pharatīti. Imassa bhikkhuno ettha hatthakammaṃ kiṃ agghatīti? Māsakaṃ vā ūnamāsakaṃ vāti. Atthi pana katthaci sammāsambuddhena māsake vā ūnamāsake vā pārājikaṃ paññattanti. Evaṃ vutte 『『sādhu sādhu, sukathitaṃ suvinicchita』』nti ekasādhukāro ahosi. Tena ca samayena bhātiyarājāpi cetiyavandanatthaṃ nagarato nikkhanto taṃ saddaṃ sutvā 『『kiṃ ida』』nti pucchitvā sabbaṃ paṭipāṭiyā sutvā nagare bheriṃ carāpesi 『『mayi sante bhikkhūnampi bhikkhunīnampi gihīnampi adhikaraṇaṃ ābhidhammikagodattattherena vinicchitaṃ suvinicchitaṃ, tassa vinicchaye atiṭṭhamānaṃ rājāṇāya ṭhapemī』』ti. Evaṃ deso oloketabbo.
Agghoti bhaṇḍaggho. Navabhaṇḍassa hi yo aggho hoti, so pacchā parihāyati. Yathā navadhoto patto aṭṭha vā dasa vā agghati, so pacchā bhinno vā chiddo vā āṇigaṇṭhikāhato vā appaggho hoti, tasmā na sabbadā bhaṇḍaṃ pakatiaggheneva kātabbanti. Evaṃ aggho oloketabbo.
爲了說明這一點,還有這樣一個故事:據說,在海中有一位比丘得到一個形狀好看的椰子,他把它加工成一個精美的飲水碗,放在那裡后就去了吉提亞山(Cetiyagiri)。另一位比丘去了海中,住在那個寺院,看到那個碗后,出於偷盜的心拿走了,也去了吉提亞山。當他在那裡喝粥時,那個碗的主人比丘看到后問:"你從哪裡得到這個碗的?"他說:"我從海中帶來的。"主人說:"這不是你的東西,你是偷的",就把他拉到僧團中。在那裡得不到裁決,他們就去了大寺。在那裡敲鼓召集,在大塔附近集會開始裁決。律師長老們認定這是偷盜。 在這次集會中,有一位精通律的阿毗達摩戈達多長老,他這樣說:"這個人在哪裡偷的這個碗?"回答說:"在海中偷的。"他又問:"在那裡這個碗值多少錢?"回答說:"不值錢。在那裡人們把椰子打開,吃掉裡面的肉,就把殼扔掉,只用來當柴火。"他又問:"這位比丘在那裡加工這個碗的勞動值多少錢?"回答說:"一摩沙迦或不到一摩沙迦。"他說:"正等正覺者在哪裡規定過一摩沙迦或不到一摩沙迦的物品偷盜要判波羅夷罪?"聽到這話,大家都說:"說得好,裁決得好。" 當時,婆羅多王也從城裡出來禮拜塔,聽到這個聲音后問:"這是怎麼回事?"聽完整個過程后,他在城裡派人敲鼓宣佈:"在我在位期間,比丘、比丘尼和居士的訴訟,由阿毗達摩戈達多長老裁決的都是好的裁決。如果有人不遵從他的裁決,我將按王法處置。"這就是應該考察的地點。 價值:指物品的價值。新物品的價值會隨時間降低。比如新洗的缽值八到十個(貨幣單位),後來破損或有孔或被蟲蛀后就不值錢了,所以不應該總是按原價計算。這就是應該考察的價值。
Paribhogoti bhaṇḍaparibhogo. Paribhogenapi hi vāsiādibhaṇḍassa aggho parihāyati. Tasmā evaṃ upaparikkhitabbaṃ – sace koci kassaci pādagghanakaṃ vāsiṃ harati, tatra vāsisāmiko pucchitabbo 『『tayā ayaṃ vāsi kittakena kītā』』ti? 『『Pādena, bhante』』ti. Kiṃ pana te kiṇitvāva ṭhapitā, udāhu naṃ vaḷañjesīti? Sace vadati 『『ekadivasaṃ me dantakaṭṭhaṃ vā rajanachalli vā pattapacanakadāru vā chinnaṃ, ghaṃsitvā vā nisitā』』ti, athassa porāṇako aggho bhaṭṭhoti veditabbo. Yathā ca vāsiyā, evaṃ añjaniyā vā añjanisalākāya vā kuñcikāya vā palālena vā thusehi vā iṭṭhakacuṇṇena vā ekavāraṃ ghaṃsitvā dhovitamattenapi aggho bhassati. Tipumaṇḍalassa makaradantacchedanenapi parimajjanamattenapi, udakasāṭakassa sakiṃ nivāsanapārupanenapi paribhogasīsena aṃse vā sīse vā ṭhapanamattenapi, taṇḍulādīnaṃ papphoṭanenapi tato ekaṃ vā dve vā apanayanenapi antamaso ekaṃ pāsāṇasakkharaṃ uddharitvā chaḍḍitamattenapi, sappitelādīnaṃ bhājanantarapaavattanenapi antamaso tato makkhikaṃ vā kipillikaṃ vā uddharitvā chaḍḍitamattenapi, guḷapiṇḍakassa madhurabhāvajānanatthaṃ nakhena vijjhitvā aṇumattaṃ gahitamattenapi aggho bhassati. Tasmā yaṃ kiñci pādagghanakaṃ vuttanayeneva sāmikehi paribhogena ūnaṃ kataṃ hoti, na taṃ avahaṭo bhikkhu pārājikena kātabboti. Evaṃ aggho oloketabbo.
Evaṃ imāni tulayitvā pañca ṭhānāni dhāreyya atthaṃ vicakkhaṇo, āpattiṃ vā anāpattiṃ vā garukaṃ vā lahukaṃ vā āpattiṃ yathāṭhāne ṭhapeyyāti. Tenāhu aṭṭhakathācariyā –
『『Sikkhāpadaṃ samaṃ tena, aññaṃ kiñci na vijjati;
Anekanayavokiṇṇaṃ, gambhīratthavinicchayaṃ.
『『Tasmā vatthumhi otiṇṇe, bhikkhunā vinayaññunā;
Vinayānuggahenettha, karontena vinicchayaṃ.
『『Pāḷiṃ aṭṭhakathañceva, sādhippāyamasesato;
Ogayha appamattena, karaṇīyo vinicchayo.
『『Āpattidassanussāho, na kattabbo kudācanaṃ;
Passissāmi anāpatti-miti kayirātha mānasaṃ.
『『Passitvāpi ca āpattiṃ, avatvāva punappunaṃ;
Vīmaṃsitvātha viññūhi, saṃsanditvā ca taṃ vade.
『『Kappiyepi ca vatthusmiṃ, cittassa lahuvattino;
Vasena sāmaññaguṇā, cavantīdha puthujjanā.
『『Tasmā paraparikkhāraṃ, āsīvisamivoragaṃ;
Aggiṃ viya ca sampassaṃ, nāmaseyya vicakkhaṇo』』ti. (pārā. aṭṭha. 1.160-1 tatrāyaṃ anusāsanī);
- Uttarimanussadhammārocanaṃ vinicchinantena (pārā. aṭṭha.
使用:指物品的使用情況。通過使用,斧頭等物品的價值會降低。因此應該這樣考察:如果有人偷了別人價值一錢的斧頭,應該問斧頭的主人:"你這把斧頭買了多少錢?""一錢,尊者。""你買了就放著,還是使用了?"如果他說:"我用它砍了一天的牙刷木、染料樹皮或煮缽的木頭,或者磨過一次",就應該知道它的原價已經降低了。 同樣,眼藥盒、眼藥棒、鑰匙等,只要用稻草、糠或磚粉擦洗過一次,價值就會降低。錫盤只要用牙齒咬過或擦拭過,浴衣只要穿戴過一次或放在肩上或頭上,米等只要抖落過或從中取走一兩粒,哪怕只是揀出一顆石子扔掉,油等只要倒到另一個容器里,哪怕只是從中揀出一隻蒼蠅或螞蟻扔掉,糖塊只要用指甲刮下一點嘗味道,價值就會降低。因此,任何價值一錢的物品,如果按上述方式被主人使用而降低了價值,偷盜的比丘就不應該判波羅夷罪。這就是應該考察的價值。 這樣,智者應該權衡這五個方面,根據具體情況來判斷是否犯戒、是重罪還是輕罪。因此註釋者們說: "沒有其他學處,能與此學處相比, 它包含多種方法,判斷意義深奧。 因此,當事由發生時,精通律的比丘, 應該依律來支援,作出正確判斷。 應該徹底理解,巴利文和註釋, 以及其全部含義,然後謹慎判斷。 不應急於判罪,而應該這樣想: '我會看到無罪的地方'。 即使看到有罪,也不要立即說, 而應反覆思考,與智者商議后再說。 即使在允許的事物中,由於心念輕浮, 凡夫也會失去沙門的品德。 因此,智者應該把他人的用品, 視為毒蛇或火一樣危險。" 在裁決宣稱超人法時,
2.197) pana 『『kiṃ te adhigataṃ. Kinti te adhigataṃ, kadā te adhigataṃ, kattha te adhigataṃ, katame te kilesā pahīnā, katamesaṃ tvaṃ dhammānaṃ lābhī』』ti imāni cha ṭhānāni visodhetabbāni. Sace hi koci bhikkhu uttarimanussadhammādhigamaṃ byākareyya, na so ettāvatā sakkāro kātabbo, imesaṃ pana channaṃ ṭhānānaṃ sodhanatthaṃ evaṃ vattabbo 『『kiṃ te adhigataṃ, kiṃ jhānaṃ udāhu vimokkhādīsu aññatara』』nti. Yo hi yena adhigato dhammo, so tassa pākaṭo hoti. Sace 『『idaṃ nāma me adhigata』』nti vadati, tato 『『kinti te adhigata』』nti pucchitabbo, 『『aniccalakkhaṇādīsu kiṃ dhuraṃ katvā aṭṭhatiṃsāya vā ārammaṇesu rūpārūpaajjhattabahiddhādibhedesu vā dhammesu kena mukhena abhinivisitvā』』ti. Yo hi yassābhiniveso, so tassa pākaṭo hoti. Sace 『『ayaṃ nāma me abhiniveso, evaṃ mayā adhigata』』nti vadati, tato 『『kadā te adhigata』』nti pucchitabbo, 『『kiṃ pubbaṇhe, udāhu majjhanhikādīsu aññatarasmiṃ kāle』』ti. Sabbesañhi attanā adhigatakālo pākaṭo hoti. Sace 『『amukasmiṃ nāma kāle adhigaka』』nti vadati, tato 『『kattha te adhigata』』nti pucchitabbo, 『『kiṃ divāṭṭhāne, udāhu rattiṭṭhānādīsu aññatarasmiṃ okāse』』ti. Sabbesañhi attanā adhigatokāso pākaṭo hoti. Sace 『『amukasmiṃ nāma me okāse adhigata』』nti vadati, tato 『『katame te kilesā pahīnā』』ti pucchitabbo, 『『kiṃ paṭhamamaggavajjhā, udāhu dutiyādimaggavajjhā』』ti. Sabbesañhi attanā adhigatamaggena pahīnā kilesā pākaṭā honti.
Sace 『『ime nāma me kilesā pahīnā』』ti vadati, tato 『『katamesaṃ tvaṃ dhammānaṃ lābhī』』ti pucchitabbo, 『『kiṃ sotāpattimaggassa, udāhu sakadāgāmimaggādīsu aññatarassā』』ti. Sabbesañhi attanā adhigatadhammo pākaṭo hoti. Sace 『『imesaṃ nāmāhaṃ dhammānaṃ lābhī』』ti vadati, ettāvatāpissa vacanaṃ na saddhātabbaṃ. Bahussutā hi uggahaparipucchākusalā bhikkhū imāni cha ṭhānāni sodhetuṃ sakkonti, imassa pana bhikkhuno āgamanapaṭipadā sodhetabbā. Yadi āgamanapaṭipadā na sujjhati, 『『imāya paṭipadāya lokuttaradhammo nāma na labbhatī』』ti apanetabbo. Yadi panassa āgamanapaṭipadā sujjhati, dīgharattaṃ tīsu sikkhāsu appamatto jāgariyamanuyutto catūsu paccayesu alaggo ākāse pāṇisamena cetasā viharatīti paññāyati, tassa bhikkhuno byākaraṇaṃ paṭipadāya saddhiṃ saṃsandati. 『『Seyyathāpi nāma gaṅgodakaṃ yamunodakena saṃsandati sameti, evameva supaññattā tena bhagavatā sāvakānaṃ nibbānagāminī paṭipadā, saṃsandati nibbānañca paṭipadā cā』』ti (dī. ni. 2.296) vuttasadisaṃ hoti. Apica kho na ettakenapi sakkāro kātabbo. Kasmā? Ekaccassa hi puthujjanassapi sato khīṇāsavassa paṭipattisadisā paṭipatti hoti, tasmā so bhikkhu tehi tehi upāyehi uttāsetabbo. Khīṇāsavassa nāma asaniyāpi matthake patamānāya bhayaṃ vā chambhitattaṃ vā lomahaṃso vā na hoti, puthujjanassa appamattakenapi hoti.
Tatrimāni vatthūni (ma. ni. aṭṭha.
在裁決宣稱超人法時,應該審查以下六個方面: 你證得了什麼? 你證得了什麼(禪定或解脫等)? 你在什麼時候證得的? 你在哪裡證得的? 你已經斷除了哪些煩惱? 你已經獲得了哪些法? 如果有比丘宣稱證得了超人法,不應該因此就給予尊重,而應該爲了審查這六個方面而這樣問:"你證得了什麼?是禪定還是解脫等?"因為他證得了什麼法,對他來說是明顯的。如果他說"我證得了這個",就應該問"你是以什麼方式證得的?是專注于無常等三相中的哪一個,還是執著于內外等三十八個對像中的哪一個?"因為他專注于什麼,對他來說是明顯的。 如果他說"我是以這種方式證得的",就應該問"你是什麼時候證得的?是上午還是中午等哪個時間?"因為他證得的時間對自己是明顯的。如果他說"我在某個時候證得的",就應該問"你是在哪裡證得的?是在白天的地方,還是夜間的地方?"因為他證得的地點對自己是明顯的。 如果他說"我在某個地方證得的",就應該問"你已經斷除了哪些煩惱?是初果道所斷的,還是二果道等所斷的?"因為他斷除的煩惱對自己是明顯的。 如果他說"我斷除了這些煩惱",就應該問"你已經獲得了哪些法?是預流果,還是一來果等?"因為他獲得的法對自己是明顯的。如果他說"我獲得了這些法",這樣的話就不應該相信。因為精通教典、善於問訊的比丘,能夠審查這六個方面,但這位比丘的修行道路應該被審查。如果他的修行道路不清凈,就應該認為他不可能獲得出世間法。 如果他的修行道路清凈,長期專精於三學,勤奮不放逸,不執著於四種資具,以心如虛空般自在住,那麼他的宣稱就與修行道相符。就像《長部》所說:"正如恒河水與洲水相合一樣,世尊為弟子們制定的趣入涅槃的道路,與涅槃和道路相合一樣。" 但即使如此,也不應該過分尊重他。為什麼呢?因為有些凡夫的修行也可能與阿羅漢相似,所以應該用種種方法來考驗他。阿羅漢即使遭受雷劈頭頂,也不會有恐懼、戰慄或毛骨悚然,而凡夫即使稍有一點也會有。 此處有這樣的事例:
3.102) – dīghabhāṇakaabhayatthero kira ekaṃ piṇḍapātikaṃ pariggahetuṃ asakkonto daharassa saññaṃ adāsi. So taṃ nahāyamānaṃ kalyāṇīnadīmukhadvāre nimujjitvā pāde aggahesi. Piṇḍapātiko 『『kumbhīlo』』ti saññāya mahāsaddamakāsi, tadā naṃ 『『puthujjano』』ti jāniṃsu.
Candamukhatissarājakāle pana mahāvihāre saṅghatthero khīṇāsavo dubbalacakkhuko vihāreyeva acchati. Rājā 『『theraṃ pariggaṇhissāmī』』ti bhikkhūsu bhikkhācāraṃ gatesu appasaddo upasaṅkamitvā sappo viya pāde aggahesi. Thero silāthambho viya niccalo hutvā 『『ko etthā』』ti āha. 『『Ahaṃ, bhante, tisso』』ti? 『『Sugandhaṃ vāyasi no tissā』』ti. Evaṃ khīṇāsavassa bhayaṃ nāma natthi.
Ekacco pana puthujjanopi atisūro hoti nibbhayo. So rajanīyena ārammaṇena pariggaṇhitabbo. Vasabharājāpi ekaṃ theraṃ pariggaṇhamāno ghare nisīdāpetvā tassa santike badarasāḷavaṃ maddamāno nisīdi. Mahātherassa kheḷo calito, therassa puthujjanabhāvo āvibhūto. Khīṇāsavassa hi rasataṇhā nāma suppahīnā, dibbesupi rasesu nikanti nāma na hoti, tasmā imehi upāyehi pariggahetvā sacassa bhayaṃ vā chambhitattaṃ vā rasataṇhā vā uppajjati, 『『na ca tvaṃ arahā』』ti apanetabbo. Sace pana abhīru acchambhī anutrāsī hutvā sīho viya nisīdati, dibbārammaṇepi nikantiṃ na janeti, ayaṃ bhikkhu sampannaveyyākaraṇo samantā rājarājamahāmattādīhi pesitaṃ sakkāraṃ arahatīti veditabbo. Evaṃ tāva uttarimanussadhammārocanaṃ vinicchinitabbaṃ.
- Sakale pana vinayavinicchaye (pārā. aṭṭha. 1.45) kosallaṃ patthayantena catubbidho vinayo jānitabbo.
Catubbidhañhi vinayaṃ, mahātherā mahiddhikā;
Nīharitvā pakāsesuṃ, dhammasaṅgāhakā purā.
Katamaṃ catubbidhaṃ? Suttaṃ suttānulomaṃ ācariyavādaṃ attanomatinti. Yaṃ sandhāya vuttaṃ 『『āhaccapadena kho, mahārāja, rasena ācariyavaṃsena adhippāyā』』ti (mi. pa. 4.
對於整個律的裁決,希望精通的人應該瞭解四種律: 大長老們在過去曾經闡述了四種律,即: 經文(Sutta) 順經文(Suttānuloma) 師說(Ācariyavāda) 自說(Attanomati) 正如在《中部》中所說:"大王,我是以引文、內容、師承和自己的理解來說的。" 這四種律是: 經文(Sutta):即佛陀親自製定的戒律條文。 順經文(Suttānuloma):即對經文的解釋和應用,符合經文的意義。 師說(Ācariyavāda):即前輩大德們依據經文和順經文所作的進一步解釋和闡述。 自說(Attanomati):即依據自己的理解和見解所作的解釋。 精通律學的人應該掌握這四種律,在裁決時才能做出正確的判斷。
2.3). Ettha hi āhaccapadanti suttaṃ adhippetaṃ. Rasoti suttānulomaṃ. Ācariyavaṃsoti ācariyavādo. Adhippāyoti attanomati.
Tattha suttaṃ nāma sakalavinayapiṭake pāḷi.
Suttānulomaṃ nāma cattāro mahāpadesā. Ye bhagavatā evaṃ vuttā –
『『Yaṃ, bhikkhave, mayā 『idaṃ na kappatī』ti appaṭikkhittaṃ, tañce akappiyaṃ anulometi, kappiyaṃ paṭibāhati, taṃ vo na kappati. Yaṃ, bhikkhave, mayā 『idaṃ na kappatī』ti appaṭikkhittaṃ, tañce kappiyaṃ anulometi, akappiyaṃ paṭibāhati, taṃ vo kappati. Yaṃ, bhikkhave, mayā 『idaṃ kappatī』ti ananuññātaṃ, taṃ ce akappiyaṃ anulometi, kappiyaṃ paṭibāhati, taṃ vo na kappati. Yaṃ, bhikkhave, mayā 『idaṃ kappatī』ti ananuññātaṃ, tañce kappiyaṃ anulometi, akappiyaṃ paṭibāhati, taṃ vo kappatī』』ti (mahāva. 305).
Ācariyavādo nāma dhammasaṅgāhakehi pañcahi arahantasatehi ṭhapitā pāḷivinimuttā okkantavinicchayappavattā aṭṭhakathātanti.
Attanomati nāma suttasuttānulomaācariyavāde muñcitvā anumānena attano anubuddhiyā nayaggāhena upaṭṭhitākārakathanaṃ.
Apica suttantābhidhammavinayaṭṭhakathāsu āgato sabbopi theravādo attanomati nāma. Taṃ pana attanomatiṃ gahetvā kathentena na daḷhaggāhaṃ gahetvā voharitabbaṃ, kāraṇaṃ sallakkhetvā atthena pāḷiṃ, pāḷiyā ca atthaṃ saṃsanditvā kathetabbaṃ, attanomati ācariyavāde otāretabbā. Sace tattha otarati ceva sameti ca, gahetabbā. Sace neva otarati na sameti, na gahetabbā. Ayañhi attanomati nāma sabbadubbalā, attanomatito ācariyavādo balavataro.
Ācariyavādopi suttānulome otāretabbo. Tattha otaranto samento eva gahetabbo, itaro na gahetabbo. Ācariyavādato hi suttānulomaṃ balavataraṃ.
Suttānulomampi sutte otāretabbaṃ. Tattha otarantaṃ samentameva gahetabbaṃ, itaraṃ na gahetabbaṃ. Suttānulomato hi suttameva balavataraṃ. Suttañhi appaṭivattiyaṃ kārakasaṅghasadisaṃ buddhānaṃ ṭhitakālasadisaṃ. Tasmā yadā dve bhikkhū sākacchanti, sakavādī suttaṃ gahetvā katheti, paravādī suttānulomaṃ. Tehi aññamaññaṃ khepaṃ vā garahaṃ vā akatvā suttānulomaṃ sutte otāretabbaṃ. Sace otarati sameti, gahetabbaṃ, no ce, na gahetabbaṃ, suttasmiṃyeva ṭhātabbaṃ. Athāyaṃ suttaṃ gahetvā katheti, paro ācariyavādaṃ. Tehipi aññamaññaṃ khepaṃ vā garahaṃ vā akatvā ācariyavādo sutte otāretabbo. Sace otarati sameti, gahetabbo. Anotaranto asamento ca gārayhācariyavādo na gahetabbo, suttasmiṃyeva ṭhātabbaṃ. Athāyaṃ suttaṃ gahetvā katheti, paro attanomatiṃ. Tehipi aññamaññaṃ khepaṃ vā garahaṃ vā akatvā attanomati sutte otāretabbā. Sace otarati sameti, gahetabbā, no ce, na gahetabbā, suttasmiṃyeva ṭhātabbaṃ.
在這裡, "引文(Āhaccapada)"指的是。 "內容(Rasa)"指的是順。 "師承(Ācariyavaṃsa)"指的是師說。 "自己的理解(Adhippāya)"指的是自說。 其中: 指的是整個律藏中的經文。 順指的是四大根本依據,即佛陀所說的: "比丘們,我所說'這不應該'而未禁止的,如果它違反規定而遵循,就不應該;我所說'這不應該'而未禁止的,如果它符合規定而違反,就應該;我所說'這應該'而未許可的,如果它違反規定而遵循,就不應該;我所說'這應該'而未許可的,如果它符合規定而違反,就應該。" 師說指的是五百阿羅漢在結集時制定的,脫離經文而有獨特判斷的註釋。 自說指的是超越經文、順和師說,憑藉自己的推理和理解而闡述的觀點。 此外,在經藏、阿毗達摩和律藏的註釋中出現的所有上座部觀點,都稱為自說。但闡述自說時,不應固執己見,而是應該審慎考慮,將經文與義理相符合。如果自說與之相符,就應該接受;如果不相符,就不應接受,而應堅持經文。 因為自說是最弱的,師說比它更有力量。 師說也應該歸於順。如果歸於順后相符,就應該接受;如果不相符,就不應接受,而應堅持順。 順也應該歸於。如果歸於后相符,就應該接受;如果不相符,就不應接受,而應堅持。因為是不可推翻的,如同佛陀在世時一樣。 所以當兩位比丘討論時,自說者引用,對方引用順。他們不應該互相貶斥或責罵,而是應該將順歸於。如果歸於后相符,就應該接受;如果不相符,就不應接受,而應堅持。如果這位比丘引用,對方引用師說,他們也不應該互相貶斥或責罵,而是應該將師說歸於。如果歸於后相符,就應該接受;如果不相符,就不應接受,而應堅持。如果這位比丘引用,對方引用自說,他們也不應該互相貶斥或責罵,而是應該將自說歸於。如果歸於后相符,就應該接受;如果不相符,就不應接受,而應堅持.
Athāyaṃ suttānulomaṃ gahetvā katheti, paro suttaṃ, suttānulome otāretabbaṃ. Sace otarati sameti, tisso saṅgītiyo āruḷhaṃ pāḷiāgataṃ paññāyati, gahetabbaṃ, no ce tathā paññāyati, na otarati na sameti, bāhirakasuttaṃ vā hoti siloko vā aññaṃ vā gārayhasuttaṃ guḷhavessantaraguḷhavinayavedallādīnaṃ aññatarato ābhataṃ, na gahetabbaṃ, suttānulomasmiṃyeva ṭhātabbaṃ. Athāyaṃ suttānulomaṃ gahetvā katheti, paro ācariyavādaṃ. Ācariyavādo suttānulome otāretabbo. Sace otarati sameti, gahetabbo. No ce, na gahetabbo, suttānulomeyeva ṭhātabbaṃ. Athāyaṃ suttānulomaṃ gahetvā katheti, paro attanomatiṃ. Attanomati suttānulome otāretabbā. Sace otarati sameti, gahetabbā. No ce, na gahetabbā, suttānulomeyeva ṭhātabbaṃ.
Athāyaṃ ācariyavādaṃ gahetvā katheti, paro suttaṃ. Suttaṃ ācariyavāde otāretabbaṃ. Sace otarati sameti, gahetabbaṃ. Itaraṃ gārayhasuttaṃ na gahetabbaṃ, ācariyavādeyeva ṭhātabbaṃ. Athāyaṃ ācariyavādaṃ gahetvā katheti, paro suttānulomaṃ. Suttānulomaṃ ācariyavāde otāretabbaṃ. Otarantaṃ samentameva gahetabbaṃ, itaraṃ na gahetabbaṃ, ācariyavādeyeva ṭhātabbaṃ. Athāyaṃ ācariyavādaṃ gahetvā katheti, paro attanomatiṃ. Attanomati ācariyavāde otāretabbā. Sace otarati sameti, gahetabbā. No ce, na gahetabbā, ācariyavādeyeva ṭhātabbaṃ.
Atha panāyaṃ attanomatiṃ gahetvā katheti, paro suttaṃ. Suttaṃ attanomatiyaṃ otāretabbaṃ. Sace otarati sameti, gahetabbaṃ. Itaraṃ gārayhasuttaṃ na gahetabbaṃ, attanomatiyameva ṭhātabbaṃ. Athāyaṃ attanomatiṃ gahetvā katheti, paro suttānulomaṃ. Suttānulomaṃ attanomatiyaṃ otāretabbaṃ. Otarantaṃ samentameva gahetabbaṃ, itaraṃ na gahetabbaṃ, attanomatiyameva ṭhātabbaṃ. Athāyaṃ attanomatiṃ gahetvā katheti, paro ācariyavādaṃ. Ācariyavādo attanomatiyaṃ otāretabbo. Sace otarati sameti, gahetabbo. Itaro gārayhācariyavādo na gahetabbo, attanomatiyameva ṭhātabbaṃ, attano gahaṇameva baliyaṃ kātabbaṃ. Sabbaṭṭhānesu ca khepo vā garahā vā na kātabbāti.
Atha panāyaṃ kappiyanti gahetvā katheti, paro akappiyanti, sutte ca suttānulome ca otāretabbaṃ. Sace kappiyaṃ hoti, kappiye ṭhātabbaṃ. Sace akappiyaṃ, akappiye ṭhātabbaṃ. Athāyaṃ tassa kappiyabhāvasādhakaṃ suttato bahuṃ kāraṇañca vinicchayañca dasseti, paro kāraṇaṃ na vindati, kappiyeva ṭhātabbaṃ. Atha paro tassa akappiyabhāvasādhakaṃ suttato bahuṃ kāraṇañca vinicchayañca dasseti, anena attano gahaṇanti katvā daḷhaṃ ādāya na ṭhātabbaṃ, 『『sādhū』』ti sampaṭicchitvā akappiye eva ṭhātabbaṃ. Atha dvinnampi kāraṇacchāyā dissati, paṭikkhittabhāvoyeva sādhu, akappiye ṭhātabbaṃ. Vinayañhi patvā kappiyākappiyavicāraṇaṃ āgamma rundhitabbaṃ, gāḷhaṃ kattabbaṃ, sotaṃ pacchinditabbaṃ, garukabhāveyeva ṭhātabbaṃ.
如果這位比丘引用順經,對方引用經,應該將經歸於順經。如果歸於后相符,並且可以看出是三次結集中收錄的經文,就應該接受;如果不是這樣,不相符,或者是外道經典、偈頌、其他可疑的經典,或者來自隱藏的毗濕奴經、隱藏的律、方廣經等,就不應該接受,而應該堅持順經。如果這位比丘引用順經,對方引用師說,應該將師說歸於順經。如果歸於后相符,就應該接受;如果不相符,就不應接受,而應堅持順經。如果這位比丘引用順經,對方引用自說,應該將自說歸於順經。如果歸於后相符,就應該接受;如果不相符,就不應接受,而應堅持順經。 如果這位比丘引用師說,對方引用經,應該將經歸於師說。如果歸於后相符,就應該接受。如果不相符,就不應接受,而應堅持師說。如果這位比丘引用師說,對方引用順經,應該將順經歸於師說。如果歸於后相符,就應該接受;如果不相符,就不應接受,而應堅持師說。如果這位比丘引用師說,對方引用自說,應該將自說歸於師說。如果歸於后相符,就應該接受;如果不相符,就不應接受,而應堅持師說。 如果這位比丘引用自說,對方引用經,應該將經歸於自說。如果歸於后相符,就應該接受。如果不相符,就不應接受,而應堅持自說。如果這位比丘引用自說,對方引用順經,應該將順經歸於自說。如果歸於后相符,就應該接受;如果不相符,就不應接受,而應堅持自說。如果這位比丘引用自說,對方引用師說,應該將師說歸於自說。如果歸於后相符,就應該接受。如果不相符,就不應接受,而應堅持自說,應該堅持自己的觀點。在所有情況下,都不應該貶低或責罵對方。 如果這位比丘說某事是允許的,對方說是不允許的,應該在經和順經中查詢。如果是允許的,就應該堅持允許;如果是不允許的,就應該堅持不允許。如果這位比丘引用很多經文、理由和判斷來證明它是允許的,而對方找不到理由,就應該堅持允許。如果對方引用很多經文、理由和判斷來證明它是不允許的,這位比丘不應該固執己見,而應該說"很好"並接受,堅持不允許。如果雙方都有理由,禁止是更好的,應該堅持不允許。在律的問題上,在考慮是否允許時,應該嚴格,應該謹慎,應該切斷(放縱的)流,應該堅持更嚴格的
Atha panāyaṃ akappiyanti gahetvā katheti, paro kappiyanti, sutte ca suttānulome ca otāretabbaṃ. Sace kappiyaṃ hoti, kappiye ṭhātabbaṃ. Sace akappiyaṃ, akappiye ṭhātabbaṃ. Athāyaṃ bahūhi suttavinicchayakāraṇehi akappiyabhāvaṃ dasseti, paro kāraṇaṃ na vindati, akappiye ṭhātabbaṃ. Atha paro bahūhi suttavinicchayakāraṇehi kappiyabhāvaṃ dasseti, ayaṃ kāraṇaṃ na vindati, kappiye ṭhātabbaṃ. Atha dvinnampi kāraṇacchāyā dissati, attano gahaṇaṃ na vissajjetabbaṃ. Yathā cāyaṃ kappiyākappiye akappiyakappiye ca vinicchayo vutto, evaṃ anāpattiāpattivāde āpattānāpattivāde ca, lahukagarukāpattivāde garukalahukāpattivāde cāpi vinicchayo veditabbo. Nāmamatteyeva hi ettha nānaṃ, yojanānaye nānaṃ natthi, tasmā na vitthāritaṃ.
Evaṃ kappiyākappiyādivinicchaye uppanne yo suttasuttānulomaācariyavādaattanomatīsu atirekakāraṇaṃ labhati, tassa vāde ṭhātabbaṃ, sabbaso pana kāraṇavinicchayaṃ alabhantena suttaṃ na jahitabbaṃ, suttasmiṃyeva ṭhātabbanti. Evaṃ sakalavinayavinicchaye kosallaṃ patthayantena ayaṃ catubbidho vinayo jānitabbo.
Imañca pana catubbidhaṃ vinayaṃ ñatvāpi vinayadharena puggalena tilakkhaṇasamannāgatena bhavitabbaṃ. Tīṇi hi vinayadharassa lakkhaṇāni icchitabbāni. Katamāni tīṇi? Suttañcassa svāgataṃ hoti suppavatti suvinicchitaṃ suttato anubyañjanasoti idamekaṃ lakkhaṇaṃ. Vinaye kho pana ṭhito hoti asaṃhīroti idaṃ dutiyaṃ. Ācariyaparamparā kho panassa suggahitā hoti sumanasikatā sūpadhāritāti idaṃ tatiyaṃ.
Tattha suttaṃ nāma sakalaṃ vinayapiṭakaṃ. Tadassa svāgataṃ hotīti suṭṭhu āgataṃ. Suppavattīti suṭṭhu pavattaṃ paguṇaṃ vācuggataṃ. Suvinicchitaṃ suttaso anubyañjanasoti pāḷito ca paripucchato ca aṭṭhakathāto ca suvinicchitaṃ hoti kaṅkhāchedanaṃ katvā uggahitaṃ. Vinaye kho pana ṭhito hotīti vinaye lajjibhāvena patiṭṭhito hoti. Alajjī hi bahussutopi samāno lābhagarukatāya tantiṃ visaṃvādetvā uddhammaṃ ubbinayaṃ satthusāsanaṃ dīpetvā sāsane mahantaṃ upaddavaṃ karoti, saṅghabhedampi saṅgharājimpi uppādeti. Lajjī pana kukkuccako sikkhākāmo jīvitahetupi tantiṃ avisaṃvādetvā dhammameva vinayameva dīpeti, satthusāsanaṃ garukaṃ katvā ṭhapeti. Tathā hi pubbe mahātherā tikkhattuṃ vācaṃ nicchāresuṃ 『『anāgate lajjī rakkhissati, lajjīrakkhissati, lajjī rakkhissatī』』ti (pārā. aṭṭha.
如果這位比丘說某事是不允許的,對方說是允許的,應該在經和順經中查詢。如果是允許的,就應該堅持允許;如果是不允許的,就應該堅持不允許。如果這位比丘引用很多經文和判斷理由來證明它是不允許的,而對方找不到理由,就應該堅持不允許。如果對方引用很多經文和判斷理由來證明它是允許的,而這位比丘找不到理由,就應該堅持允許。如果雙方都有理由,不應該放棄自己的觀點。 關於允許與不允許、犯戒與不犯戒、輕罪與重罪的判斷,也應該按照這種方式理解。這裡只是名稱不同,判斷方法是一樣的,所以沒有詳細解釋。 這樣,當出現關於是否允許等的判斷時,誰在經、順經、師說和自說中找到更多理由,就應該遵循誰的觀點。如果完全找不到判斷的理由,也不應該放棄經,應該堅持經。這就是想要精通整個律的判斷應該瞭解的四種律。 瞭解了這四種律后,精通律的人還應該具備三個特徵。什麼是三個特徵?一是熟悉經文,能很好地運用和判斷經文及其含義。二是堅持律。三是很好地掌握、思考和記住師承。 其中,"經"指的是整個律藏。"熟悉"意味著很好地掌握。"能很好地運用"意味著熟練,能背誦。"能很好地判斷經文及其含義"意味著通過對經文、問答和註釋的研究而很好地判斷,消除疑惑而學習。"堅持律"意味著以慚愧心堅持律。即使是多聞者,如果沒有慚愧心,爲了利養而歪曲傳統,宣揚非法非律的教導,就會給教法帶來大災難,甚至導致僧團分裂和不和。而有慚愧心、謹慎、熱愛學處的人,即使爲了生命也不會歪曲傳統,只會宣揚如法如律的教導,尊重並維護佛陀的教法。因此,過去的大長老們曾三次宣佈:"在未來,有慚愧心的人會保護(教法),有慚愧心的人會保護,有慚愧心的人會保護。"
1.45). Evaṃ yo lajjī, so vinayaṃ avijahanto avokkamanto lajjibhāveneva vinaye ṭhito hoti suppatiṭṭhitoti.
Asaṃhīroti saṃhīro nāma yo pāḷiyaṃ vā aṭṭhakathāyaṃ vā heṭṭhato vā uparito vā padapaṭipāṭiyā vā pucchiyamāno vitthunati vipphandati santiṭṭhituṃ na sakkoti, yaṃ yaṃ parena vuccati, taṃ taṃ anujānāti, sakavādaṃ chaḍḍetvā paravādaṃ gaṇhāti. Yo pana pāḷiyaṃ vā aṭṭhakathāyaṃ vā heṭṭhupariyena vā padapaṭipāṭiyā vā pucchiyamāno na vitthunati na vipphandati, ekekalomaṃ saṇḍāsena gaṇhanto viya 『『evaṃ mayaṃ vadāma, evaṃ no ācariyā vadantī』』ti vissajjeti, yamhi pāḷi ca pāḷivinicchayo ca suvaṇṇabhājane pakkhittasīhavasā viya parikkhayaṃ pariyādānaṃ agacchanto tiṭṭhati, ayaṃ vuccati 『『asaṃhīro』』ti.
Ācariyaparamparā kho panassa suggahitā hotīti theraparamparā vaṃsaparamparā assa suṭṭhu gahitā hoti. Sumanasikatāti suṭṭhu manasikatā, āvajjitamatte ujjalitapadīpo viya hoti. Sūpadhāritāti suṭṭhu upadhāritā pubbāparānusandhito atthato kāraṇato ca upadhāritā . Attanomatiṃ pahāya ācariyasuddhiyā vattā hoti, 『『mayhaṃ ācariyo asukācariyassa santike uggaṇhi, so asukassā』』ti evaṃ sabbaṃ ācariyaparamparaṃ theravādaṅgaṃ haritvā yāva upālitthero sammāsambuddhassa santike uggaṇhīti pāpetvā ṭhapeti, tatopi āharitvā upālitthero sammāsambuddhassa santike uggaṇhi, dāsakatthero attano upajjhāyassa upālittherassa, soṇatthero attano upajjhāyassa dāsakattherassa, siggavatthero attano upajjhāyassa soṇattherassa, moggaliputtatissatthero attano upajjhāyassa siggavattherassa caṇḍavajjittherassa cāti evaṃ sabbaṃ ācariyaparamparaṃ theravādaṅgaṃ āharitvā attano ācariyaṃ pāpetvā ṭhapeti. Evaṃ uggahitā hi ācariyaparamparā suggahitā hoti. Evaṃ asakkontena pana avassaṃ dve tayo parivaṭṭā uggahetabbā. Sabbapacchimena hi nayena yathā ācariyo ācariyācariyo ca pāḷiñca paripucchañca vadanti, tathā ñātuṃ vaṭṭati.
Imehi ca pana tīhi lakkhaṇehi samannāgatena vinayadharena vatthuvinicchayatthaṃ sannipatite saṅghe otiṇṇe vatthusmiṃ codakena ca cuditakena ca vutte vattabbe sahasā avinicchinitvāva cha ṭhānāni oloketabbāni. Katamāni cha? Vatthu oloketabbaṃ, mātikā oloketabbā, padabhājanīyaṃ oloketabbaṃ, tikaparicchedo oloketabbo, antarāpatti oloketabbā, anāpatti oloketabbāti.
Vatthuṃ olokentopi hi 『『tiṇena vā paṇṇena vā paṭicchādetvā āgantabbaṃ, na tveva naggena āgantabbaṃ, yo āgaccheyya, āpatti dukkaṭassā』』ti (pārā. 517) evaṃ ekaccaṃ āpattiṃ passati, so taṃ suttaṃ ānetvā taṃ adhikaraṇaṃ vūpasamessati.
Mātikaṃ olokentopi 『『sampajānamusāvāde pācittiya』』ntiādinā (pāci. 3) nayena pañcannaṃ āpattīnaṃ aññataraṃ āpattiṃ passati, so taṃ suttaṃ ānetvā taṃ adhikaraṇaṃ vūpasamessati.
Padabhājanīyaṃ olokentopi 『『akkhayite sarīre methunaṃ dhammaṃ paṭisevati, āpatti pārājikassa. Yebhuyyena khayite sarīre methunaṃ dhammaṃ paṭisevati, āpatti thullaccayassā』』tiādinā (pārā. 59 atthato samānaṃ) nayena sattannaṃ āpattīnaṃ aññataraṃ āpattiṃ passati, so padabhājanīyato suttaṃ ānetvā taṃ adhikaraṇaṃ vūpasamessati.
如此,慚愧之人,雖不違背律,雖有所放棄,仍然憑藉慚愧之心而堅定地站立於律中,保持良好的立場。 不放縱者,意為在經文或註釋中,無論是下面的還是上面的,或在對話中被詢問時,顯得不安,無法安定於某處,所說的每一句話都聽從他人,拋棄自己的觀點,接受他人的觀點。而那些在經文或註釋中,無論是下面的還是上面的,或在對話中被詢問時,既不顯得不安,也不動搖,像是聚集一根一根的毛髮,便會說:「我們如此說,師長們並不如此說。」在他所處的地方,像是金器中放置的獅子一樣穩固,不離開應有的判斷,這就叫做「不放縱」。 而師承確實是被很好地把握住的,像是治法的傳承、家族的傳承,都是被很好地把握住的。善於思維者,意味著被很好地思維,像是僅僅照亮了燈火的光芒。善於保持者,意味著被很好地保持,依照先後因果的意義而被保持。 放棄自說,因師的清凈而運作,「我的老師在某某師長那裡學習了,他是某某的」這樣將所有的師承傳遞,直到上座部的上座阿難在釋迦牟尼佛的面前學習,甚至將其傳遞給上座阿難,接著是下座阿難,接著是上座阿難的弟子,接著是下座阿難的弟子,接著是上座阿難的弟子,接著是下座阿難的弟子,最後是上座阿難的弟子,這樣將所有的師承傳遞,傳遞給自己的老師。這樣把握住的師承確實是被很好地把握住的。 然而,無法做到的情況下,必定有兩三種傳承需要被接受。因為在所有的情況下,依照師長的教導,師長與師長之間的對話也應當說出經文和問答。 因此,憑藉這三種特徵,具備律的特徵,在聚集的僧團中,若在某個地方被指責或被斥責時,瞬間不加判斷地應當觀察六個地方。哪六個地方呢?觀察對像、觀察目錄、觀察器具、觀察細節、觀察不犯戒、觀察犯戒。 在觀察對像時,若「用草或葉子遮住后再進入,絕不能赤裸進入,若有人進入,將犯下輕罪」,如是看到某種輕罪,便應帶著此經文而平息此事。 在觀察目錄時,若「在正念中說謊,便犯下應受懲罰的罪」,以此類推,看到五種罪中的某一種,便應帶著此經文而平息此事。 在觀察器具時,若「若身體被毀滅,便犯下重罪;若身體大部分被毀滅,便犯下輕罪」,以此類推,看到七種罪中的某一種,便應帶著此經文而平息此事。
Tikaparicchedaṃ olokentopi tikasaṅghādisesaṃ vā tikapācittiyaṃ vā tikadukkaṭaṃ vā aññataraṃ vā āpattiṃ tikaparicchede passati, so tato suttaṃ ānetvā taṃ adhikaraṇaṃ vūpasamessati.
Antarāpattiṃ olokentopi 『『paṭilātaṃ ukkhipati, āpatti dukkaṭassā』』ti (pāci. 355) evaṃ yā sikkhāpadantaresu antarāpatti hoti, taṃ passati, so taṃ suttaṃ ānetvā taṃ adhikaraṇaṃ vūpasamessati.
Anāpattiṃ olokentopi 『『anāpatti bhikkhu asādiyantassa, atheyyacittassa, na maraṇādhippāyassa, anullapanādhippāyassa, na mocanādhippāyassa asañcicca asatiyā ajānantassā』』ti (pārā. 72, 136, 180, 225, 263 thokaṃ thokaṃ visadisaṃ) evaṃ tasmiṃ tasmiṃ sikkhāpade niddiṭṭhaṃ anāpattiṃ passati, so taṃ suttaṃ ānetvā taṃ adhikaraṇaṃ vūpasamessati.
Yo hi bhikkhu catubbidhavinayakovido tilakkhaṇasampanno imāni cha ṭhānāni oloketvā adhikaraṇaṃ vūpasamessati, tassa vinicchayo appaṭivattiyo buddhena sayaṃ nisīditvā vinicchitasadiso hoti. Taṃ ce evaṃ vinicchayakusalaṃ bhikkhuṃ koci katasikkhāpadavītikkamo bhikkhu upasaṅkamitvā attano kukkuccaṃ puccheyya, tena sādhukaṃ sallakkhetvā sace anāpatti hoti, 『『anāpattī』』ti vattabbaṃ. Sace pana āpatti hoti, sā desanāgāminī ce, 『『desanāgāminī』』ti vattabbaṃ. Vuṭṭhānagāminī ce, 『『vuṭṭhānagāminī』』ti vattabbaṃ. Athassa pārājikacchāyā dissati, 『『pārājikāpattī』』ti na vattabbaṃ. Kasmā? Methunadhammavītikkamo hi uttarimanussadhammavītikkamo ca oḷāriko, adinnādānamanaussaviggahavītikkamā pana sukhumā cittalahukā. Te sukhumeneva āpajjati, sukhumena rakkhati, tasmā visesena taṃvatthukaṃ kukkuccaṃ pucchiyamāno 『『āpattī』』ti avatvā sacassa ācariyo dharati, tato tena so bhikkhu 『『amhākaṃ ācariyaṃ pucchā』』ti pesetabbo. Sace so puna āgantvā 『『tumhākaṃ ācariyo suttato nayato oloketvā 『satekiccho』ti maṃ āhā』』ti vadati, tato tena so 『『sādhu suṭṭhu yaṃ ācariyo bhaṇati, taṃ karohī』』ti vattabbo. Atha panassa ācariyo natthi, saddhiṃ uggahitatthero pana atthi, tassa santikaṃ pesetabbo 『『amhehi saha uggahitatthero gaṇapāmokkho, taṃ gantvā pucchā』』ti. Tenapi 『『satekiccho』』ti vinicchite 『『sādhu suṭṭhu tassa vacanaṃ karohī』』ti vattabbo. Atha tassa saddhiṃ uggahitattheropi natthi, antevāsiko paṇḍito atthi, tassa santikaṃ pesetabbo 『『asukadaharaṃ gantvā pucchā』』ti. Tenapi 『『satekiccho』』ti vinicchite 『『sādhu suṭṭhu tassa vacanaṃ karohī』』ti vattabbo. Atha daharassapi pārājikacchāyāva upaṭṭhāti, tenapi 『『pārājikosī』』ti na vattabbo. Dullabho hi buddhuppādo, tato dullabhatarā pabbajjā ca upasampadā ca. Evaṃ pana vattabbo 『『vivittaṃ okāsaṃ sammajjitvā divāvihāraṃ nisīditvā sīlāni visodhetvā dvattiṃsākāraṃ tāva manasikarohī』』ti. Sace tassa arogaṃ sīlaṃ, kammaṭṭhānaṃ ghaṭayati, saṅkhārā pākaṭā hutvā upaṭṭhahanti, upacārappanāppattaṃ viya cittaṃ ekaggaṃ hoti, divasaṃ atikkantampi na jānāti, so divasātikkame upaṭṭhānaṃ āgato evaṃ vattabbo 『『kīdisā te cittappavattī』』ti. Ārocitāya ca cittapavattiyā vattabbo 『『pabbajjā nāma cittavisuddhatthāya, appamatto samaṇadhammaṃ karohī』』ti.
在觀察細節時,若看到三種僧團餘事、三種應受懲罰的罪、三種輕罪或其他某種罪,便應帶著此而平息此事。 在觀察不犯戒時,若看到「若抬起已放下的物品,便犯下輕罪」,如是那些在學習條款之間的犯戒,便應帶著此而平息此事。 在觀察犯戒時,若看到「若某比丘不違背戒律,且心無邪念,不以死亡為目的,不以放縱為目的,不以解脫為目的,不以無知為目的」,如是此處所列的每一條不犯戒,便應帶著此**而平息此事。 若比丘能夠洞悉四種律,具備特徵,觀察這六個地方而平息此事,便會得到佛陀親自坐下所做的判斷。若有比丘如此精通律法,若有比丘犯下了戒律,便應向他詢問自己的疑慮,若他能正確判斷,便應說「這是不犯戒」。若他認為是犯戒,若是教義相符,便應說「這是教義相符」。若是離開教義,便應說「這是離開教義」。如果他犯下了重罪的影子,便不應說「這是重罪」。為何?因為在性行為的違犯上,重罪的違犯是明顯的,而盜竊他人財物的違犯則是微妙的。因此,微妙的罪是以微妙的方式來判斷和保護的,所以特別地詢問此事時,不應說「這是犯戒」,而應說「這是教義」。因此,若他再次回來,若他說「你們的老師在經文中說『我很懶惰』」,便應說「老師所說的非常好,你應當如此做」。若此老師並不存在,但上座阿難在,便應派他去詢問「我們與上座阿難一起去,去詢問他」。如是若他被判斷為「懶惰」,便應說「非常好,聽從他的教誨」。若上座阿難也不存在,若有聰明的後輩在,便應派他去詢問「去詢問某個年輕人」。如是若他被判斷為「懶惰」,便應說「非常好,聽從他的教誨」。若年輕人也被重罪所籠罩,便不應說「這是重罪」。因為佛陀的出現是難得的,因此出家和受戒是更為難得的。 因此,應當這樣說:「應在安靜的地方,清理白晝的坐姿,清凈戒律,專心思維三十種事」。若他的戒律是清凈的,專注于修行,心中所作所為明瞭,便如同安靜的水面,心是專注的,若他超越了白晝,便應說「你有什麼樣的心態?」應當根據心態的變化來判斷「出家是爲了心的清凈,應當精進地修習」。
Yassa pana sīlaṃ bhinnaṃ hoti, tassa kammaṭṭhānaṃ na ghaṭayati, patodābhitunnaṃ viya cittaṃ vikampati, vippaṭisāragginā ḍayhati, tattapāsāṇe nisinno viya taṅkhaṇeyeva vuṭṭhāti. So āgato 『『kā te cittapavattī』』ti pucchitabbo. Ārocitāya cittapavattiyā 『『natthi loke raho nāma pāpakammaṃ pakubbato. Sabbapaṭhamañhi pāpaṃ karonto attanā jānāti. Athassa ārakkhadevatā paracittavidū samaṇabrāhmaṇā aññā ca devatā jānanti, tvaṃyeva dāni tava sotthiṃ pariyesāhī』』ti vattabbo. Evaṃ katavītikkameneva bhikkhunā sayameva āgantvā ārocite paṭipajjitabbaṃ.
若某人的戒律已經破壞,他的修行就無法進展,他的心會像被棍棒擊打一樣動搖,被後悔之火燒灼,像坐在滾燙的石頭上一樣立即站起。他來到時,應當問他:"你現在的心態如何?"在他說明心態后,應當對他說:"對做壞事的人來說,世上沒有隱蔽之處。做壞事時,首先自己就知道。然後保護神、能知他心的沙門婆羅門和其他神靈也都知道。現在你應當自己尋求解脫之道。"如果違犯戒律的比丘自己來到並坦白,就應該這樣處理。
- Idāni yā sā pubbe vuttappabhedā codanā, tassāyeva sampattivipattijānanatthaṃ ādimajjhapariyosānādīnaṃ vasena vinicchayo veditabbo . Seyyathidaṃ, codanāya ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ? Codanāya 『『ahaṃ taṃ vattukāmo, karotu me āyasmā okāsa』』nti evaṃ okāsakammaṃ ādi. Otiṇṇena vatthunā codetvā sāretvā vinicchayo majjhe. Āpattiyaṃ vā anāpattiyaṃ vā patiṭṭhāpanena samatho pariyosānaṃ.
Codanāya kati mūlāni, kati vatthūni, kati bhūmiyo? Codanāya dve mūlāni samūlikā vā amūlikā vā. Tīṇi vatthūni diṭṭhaṃ sutaṃ parisaṅkitaṃ. Pañca bhūmiyo kālena vakkhāmi, no akālena, bhūtena vakkhāmi, no abhūtena, saṇhena vakkhāmi, no pharusena, atthasaṃhitena vakkhāmi, no anatthasaṃhitena, mettacitto vakkhāmi, no dosantaroti. Imāya ca pana codanāya codakena puggalena 『『parisuddhakāyasamācāro nu khomhī』』tiādinā (pari. 436) nayena upālipañcakesu vuttesu pannarasasu dhammesu patiṭṭhātabbaṃ. Cuditakena dvīsu dhammesu patiṭṭhātabbaṃ sacce ca akuppe cāti.
Anuvijjakena (pari. 360) ca codako pucchitabbo 『『yaṃ kho tvaṃ, āvuso, imaṃ bhikkhuṃ codesi, kimhi naṃ codesi, sīlavipattiyā codesi, ācāravipattiyā codesi, diṭṭhivipattiyā codesī』』ti. So ce evaṃ vadeyya 『『sīlavipattiyā vā codemi, ācāravipattiyā vā codemi, diṭṭhivipattiyā vā codemī』』ti. So evamassa vacanīyo 『『jānāsi panāyasmā sīlavipattiṃ, jānāsi ācāravipattiṃ, jānāsi diṭṭhivipatti』』nti. So ce evaṃ vadeyya 『『jānāmi kho ahaṃ, āvuso, sīlavipattiṃ, jānāmi ācāravipattiṃ, jānāmi diṭṭhivipatti』』nti. So evamassa vacanīyo 『『katamā panāvuso, sīlavipatti, katamā ācāravipatti, katamā diṭṭhivipattī』』ti? So ce evaṃ vadeyya 『『cattāri pārājikāni terasa saṅghādisesā, ayaṃ sīlavipatti. Thullaccayaṃ pācittiyaṃ pāṭidesanīyaṃ dukkaṭaṃ dubbhāsitaṃ, ayaṃ ācāravipatti. Micchādiṭṭhi antaggāhikā diṭṭhi, ayaṃ diṭṭhivipattī』』ti.
So evamassa vacanīyo 『『yaṃ kho tvaṃ, āvuso, imaṃ bhikkhuṃ codesi, diṭṭhena vā codesi, sutena vā codesi, parisaṅkāya vā codesī』』ti . So ce evaṃ vadeyya 『『diṭṭhena vā codemi, sutena vā codemi, parisaṅkāya vā codemī』』ti. So evamassa vacanīyo 『『yaṃ kho tvaṃ, āvuso, imaṃ bhikkhuṃ diṭṭhena codesi, kiṃ te diṭṭhaṃ, kinti te diṭṭhaṃ, kadā te diṭṭhaṃ, kattha te diṭṭhaṃ, pārājikaṃ ajjhāpajjanto diṭṭho, saṅghādisesaṃ ajjhāpajjanto diṭṭho, thullaccayaṃ pācittiyaṃ pāṭidesanīyaṃ dukkaṭaṃ dubbhāsitaṃ ajjhāpajjanto diṭṭho, kattha cāyaṃ bhikkhu ahosi, kattha ca tvaṃ karosi, kiñca tvaṃ karosi, kiṃ ayaṃ bhikkhu karotī』』ti?
So ce evaṃ vadeyya 『『na kho ahaṃ, āvuso, imaṃ bhikkhuṃ diṭṭhena codemi, apica sutena codemī』』ti. So evamassa vacanīyo 『『yaṃ kho tvaṃ, āvuso, imaṃ bhikkhuṃ sutena codesi, kiṃ te sutaṃ, kinti te sutaṃ, kadā te sutaṃ, kattha te sutaṃ, pārājikaṃ ajjhāpannoti sutaṃ, saṅghādisesaṃ ajjhāpannoti sutaṃ, thullaccayaṃ pācittiyaṃ pāṭidesanīyaṃ dukkaṭaṃ dubbhāsitaṃ ajjhāpannoti sutaṃ, bhikkhussa sutaṃ, bhikkhuniyā sutaṃ, sikkhamānāya sutaṃ, sāmaṇerassa sutaṃ, sāmaṇeriyā sutaṃ, upāsakassa sutaṃ, upāsikāya sutaṃ, rājūnaṃ sutaṃ, rājamahāmattānaṃ sutaṃ, titthiyānaṃ sutaṃ, titthiyasāvakānaṃ suta』』nti.
現在,關於之前提到的那種指責,應該根據其開始、中間和結束的情況來判斷其適用性。比如說,指責的起始是什麼,中間是什麼,結束又是什麼?指責的起始是「我想這樣做,請讓這位尊者有機會」,即是機會的開始。通過被指責的對象來進行指責,判斷在中間。通過設定罪或不設定罪來進行結束。 關於指責,有多少個根本,有多少個對象,有多少個層面?指責有兩個根本,可以是有根本的,也可以是無根本的。三個對象是可見的、可聽的和可疑的。五個層面我會在適當的時候說明,不會在不適當的時候說明,關於存在的我會說明,不會關於不存在的說明,關於柔和的我會說明,不會關於粗暴的說明,關於有意義的我會說明,不會關於無意義的說明,關於慈悲心的我會說明,不會關於有敵意的說明。根據這一指責,指責者應當問「我是否有清凈的身體行為?」等(《法集》436)這樣的話,在上座阿難的五種教義中,應該建立在十五種法上。通過被指責的兩個法應當建立在真理和不動搖上。 應當由詢問者(《法集》360)來問指責者:「你所指責的這位比丘,究竟是因為什麼而指責他,是因戒律的破壞而指責,是因行為的破壞而指責,還是因見解的破壞而指責?」如果他這樣回答:「我因戒律的破壞而指責,因行為的破壞而指責,因見解的破壞而指責。」那麼他應當被問到:「你是否知道這位尊者的戒律破壞,知道行為破壞,知道見解破壞?」如果他這樣回答:「我確實知道,尊者,我知道戒律破壞,知道行為破壞,知道見解破壞。」那麼他應當被問到:「那麼,尊者,什麼是戒律破壞,什麼是行為破壞,什麼是見解破壞?」如果他這樣回答:「有四種重罪和十三種僧團餘事,這就是戒律破壞。重罪、應受懲罰的罪、應被禁止的罪、輕罪、惡言,這就是行為破壞。錯誤的見解是不可接受的見解,這就是見解破壞。」 他應當被問到:「你所指責的這位比丘,是因為什麼而指責他,是因看見而指責,是因聽聞而指責,還是因懷疑而指責?」如果他這樣回答:「我因看見而指責,因聽聞而指責,因懷疑而指責。」那麼他應當被問到:「你所指責的這位比丘,是因看見而指責,你看見了什麼?你看見了什麼?你何時看見的?你在哪裡看見的?你看見了重罪的發生,看見了僧團餘事的發生,看見了重罪、應受懲罰的罪、應被禁止的罪、輕罪、惡言的發生,你看見了這位比丘在哪裡?你做了什麼?你這位比丘又做了什麼?」 如果他這樣回答:「我確實沒有因看見而指責這位比丘,我只是因聽聞而指責。」那麼他應當被問到:「你所指責的這位比丘,是因聽聞而指責,你聽聞了什麼?你聽聞了什麼?你何時聽聞的?你在哪裡聽聞的?你聽聞了重罪的發生,聽聞了僧團餘事的發生,聽聞了重罪、應受懲罰的罪、應被禁止的罪、輕罪、惡言的發生,聽聞了比丘、比丘尼、受戒者、沙彌、沙彌尼、居士、居士女、國王、國王大臣、異教徒、異教徒的信徒的事。」
So ce evaṃ vadeyya 『『na kho ahaṃ, āvuso, imaṃ bhikkhuṃ sutena codemi, apica parisaṅkāya codemī』』ti. So evamassa vacanīyo 『『yaṃ kho tvaṃ, āvuso, imaṃ bhikkhuṃ parisaṅkāya codesi, kiṃ parisaṅkasi, kinti parisaṅkasi, kadā parisaṅkasi, kattha parisaṅkasi? Pārājikaṃ dhammaṃ ajjhāpannoti parisaṅkasi, saṅghādisesaṃ thullaccayaṃ pācittiyaṃ pāṭidesanīyaṃ dukkaṭaṃ dubbhāsitaṃ ajjhāpannoti parisaṅkasi, bhikkhussa sutvā parisaṅkasi, bhikkhuniyā sutvā…pe… titthiyasāvakānaṃ sutvā parisaṅkasī』』ti.
Diṭṭhaṃ diṭṭhena sameti, diṭṭhena saṃsandate diṭṭhaṃ;
Diṭṭhaṃ paṭicca na upeti, asuddhaparisaṅkito;
So puggalo paṭiññāya, kātabbo tenuposatho.
Sutaṃ sutena sameti, sutena saṃsandate sutaṃ;
Sutaṃ paṭicca na upeti, asuddhaparisaṅkito;
So puggalo paṭiññāya, kātabbo tenuposatho.
Mutaṃ mutena sameti, mutena saṃsandate mutaṃ;
Mutaṃ paṭicca na upeti, asuddhaparisaṅkito;
So puggalo paṭiññāya, kātabbo tenuposatho.
Paṭiññā lajjīsu katā, alajjīsu evaṃ na vijjati;
Bahumpi alajjī bhāseyya, vattānusandhitena kārayeti. (pari. 359);
Apicettha saṅgāmāvacarena bhikkhunā saṅghaṃ upasaṅkamantena nīcacittena saṅgho upasaṅkamitabbo rajoharaṇasamena cittena, āsanakusalena bhavitabbaṃ nisajjakusalena, there bhikkhū anupakhajjantena nave bhikkhū āsanena appaṭibāhantena yathāpatirūpe āsane nisīditabbaṃ, anānākathikena bhavitabbaṃ atiracchānakathikena, sāmaṃ vā dhammo bhāsitabbo, paro vā ajjhesitabbo, ariyo vā tuṇhībhāvo nātimaññitabbo.
Saṅghena anumatena puggalena anuvijjakena anuvijjitukāmena na upajjhāyo pucchitabbo, na ācariyo pucchitabbo, na saddhivihāriko pucchitabbo, na antevāsiko pucchitabbo, na samānupajjhāyako pucchitabbo, na samānācariyako pucchitabbo, na jāti pucchitabbā, na nāmaṃ pucchitabbaṃ, na gottaṃ pucchitabbaṃ, na āgamo pucchitabbo, na kulapadeso pucchitabbo, na jātibhūmi pucchitabbā. Taṃ kiṃkāraṇā? Atrassa pemaṃ vā doso vā, peme vā sati dose vā chandāpi gaccheyya dosāpi gaccheyya mohāpi gaccheyya bhayāpi gaccheyyāti.
Saṅghena anumatena puggalena anuvijjakena anuvijjitukāmena saṅghagarukena bhavitabbaṃ, no puggalagarukena, saddhammagarukena bhavitabbaṃ, no āmisagarukena, atthavasikena bhavitabbaṃ, no parisakappikena, kālena anuvijjitabbaṃ, no akālena, bhūtena anuvijjitabbaṃ, no abhūtena, saṇhena anuvijjitabbaṃ, no pharusena, atthasaṃhitena anuvijjitabbaṃ, no anatthasaṃhitena, mettacittena anuvijjitabbaṃ, no dosantarena, na upakaṇṇakajappinā bhavitabbaṃ, na jimhaṃ pekkhitabbaṃ, na akkhi nikhaṇitabbaṃ, na bhamukaṃ ukkhipitabbaṃ, na sīsaṃ ukkhipitabbaṃ, na hatthavikāro kātabbo, na hatthamuddā dassetabbā.
如果他這樣回答:「我確實沒有因聽聞而指責這位比丘,我只是因懷疑而指責。」那麼他應當被問到:「你所指責的這位比丘,因懷疑而指責,你懷疑什麼?你懷疑了什麼?你何時懷疑的?你在哪裡懷疑的?你懷疑了重罪的發生,懷疑了僧團餘事的發生,懷疑了重罪、應受懲罰的罪、應被禁止的罪、輕罪、惡言的發生,你懷疑了這位比丘在哪裡?你做了什麼?你這位比丘又做了什麼?」 可見的事物通過可見而聚集,可見的事物通過可見而相互聯繫;可見的事物因依賴而不成,因不潔的懷疑而成;所以這個人應當被承認,應當進行那次的凈戒。 可聞的事物通過可聞而聚集,可聞的事物通過可聞而相互聯繫;可聞的事物因依賴而不成,因不潔的懷疑而成;所以這個人應當被承認,應當進行那次的凈戒。 可知的事物通過可知而聚集,可知的事物通過可知而相互聯繫;可知的事物因依賴而不成,因不潔的懷疑而成;所以這個人應當被承認,應當進行那次的凈戒。 承認的在羞恥者中進行,非羞恥者中則不應如此;即使是多次不羞恥的人,也應當根據情況進行。 此外,在此情況下,若比丘以低沉的心態接近僧團,僧團應當以清凈的心態接近,具備適當的坐姿,具備適當的坐下能力,年長的比丘應當不打擾新來的比丘,依照適當的坐姿坐下,不應有多餘的談論,不應有過多的閑聊,或應當如法言說,或應當以他人所說的方式討論,或應當以正當的方式保持沉默。 在僧團的同意下,個人應當通過詢問來進行,而不應由上師來詢問,不應由老師來詢問,不應由信士來詢問,不應由徒弟來詢問,不應由同輩的上師來詢問,不應由同輩的老師來詢問,不應詢問種姓,不應詢問名字,不應詢問家族,不應詢問教義,不應詢問家族的地位,不應詢問出生的地方。為什麼呢?因為在這裡存在愛或恨,愛在存在時,恨也會隨之而去,愚癡也會隨之而去,恐懼也會隨之而去。 在僧團的同意下,個人應當通過詢問來進行,且應當以僧團的重視為基礎,而不應以個人的重視為基礎,不應以正法的重視為基礎,而不應以物質的重視為基礎,應當以有意義的為基礎,而不應以無意義的為基礎;應當在適當的時機進行,而不應在不適當的時機進行;應當在存在的情況下進行,而不應在不存在的情況下進行;應當在柔和的情況下進行,而不應在粗暴的情況下進行;應當在有意義的情況下進行,而不應在無意義的情況下進行;應當以慈悲心為基礎,而不應以敵意為基礎;不應以低頭的姿態為基礎,不應以低頭的姿態為基礎,不應以眼睛盯著地面為基礎,不應以身體抬起為基礎,不應以頭部抬起為基礎,不應以手部的動作為基礎,不應以手的舉動為基礎。
Āsanakusalena bhavitabbaṃ nisajjakusalena, yugamattaṃ pekkhantena atthaṃ anuvidhiyantena sake āsane nisīditabbaṃ, na ca āsanā vuṭṭhātabbaṃ, na vītihātabbaṃ, na kummaggo sevitabbo, na bāhāvikkhepakaṃ bhaṇitabbaṃ, aturitena bhavitabbaṃ asāhasikena, acaṇḍikatena bhavitabbaṃ vacanakkhamena, mettacittena bhavitabbaṃ hitānukampinā, kāruṇikena bhavitabbaṃ hitaparisakkinā, asamphappalāpinā bhavitabbaṃ pariyantabhāṇinā, averavasikena bhavitabbaṃ anasuruttena, attā pariggahetabbo, paro pariggahetabbo, codako pariggahetabbo, cuditako pariggahetabbo, adhammacodako pariggahetabbo, adhammacuditako pariggahetabbo, dhammacodako pariggahetabbo, dhammacuditako pariggahetabbo, vuttaṃ ahāpentena avuttaṃ appakāsentena otiṇṇāni padabyañjanāni sādhukaṃ uggahetvā paro paripucchitvā yathāpaṭiññāya kāretabbo, mando hāsetabbo, bhīru assāsetabbo, caṇḍo nisedhetabbo, asuci vibhāvetabbo, ujumaddavena na chandāgati gantabbā, na dosāgati gantabbā, na mohāgati gantabbā, na bhayāgati gantabbā, majjhattena bhavitabbaṃ dhammesu ca puggalesu ca, evañca pana anuvijjako anuvijjamāno satthu ceva sāsanakaro hoti, viññūnañca sabrahmacārīnaṃ piyo ca hoti manāpo ca garu ca bhāvanīyo cāti.
Iti pāḷimuttakavinayavinicchayasaṅgahe
Codanādivinicchayakathā samattā.
- Garukāpattivuṭṭhānavinicchayakathā
應當具備適當的坐姿,具備適當的坐下能力,目光應當平視,觀察事物的本質,應當坐在自己的座位上,不應當從座位上站起,不應當離開座位,不應當走入狹窄的道路,不應當說出粗暴的話,不應當表現得過於激動,不應當表現得過於暴躁,言語應當溫和,心中應當充滿慈悲,關心他人,具備憐憫心,善於傾聽,不應當多言,言辭應當有邊界,不應當表現出敵意,不應當表現出不潔,心中應當不帶貪慾,不應當走向貪慾,不應當走向恨意,不應當走向愚癡,不應當走向恐懼,應當在中道中保持平衡,對於法和眾生應當如此。如此,持有智慧的人在師父面前及其教導下,便會受到尊重和喜愛,成為重視和敬重的對象。 如此,關於戒律的判斷與分類的討論已完結。 關於重罪的解除與判斷的討論。
236.Garukāpattivuṭṭhānanti parivāsamānattādīhi vinayakammehi garukāpattito vuṭṭhānaṃ. Tattha (cūḷava. aṭṭha. 102) tividho parivāso paṭicchannaparivāso suddhantaparivāso samodhānaparivāsoti. Tesu paṭicchannaparivāso tāva yathāpaṭicchannāya āpattiyā dātabbo. Kassaci hi ekāhappaṭicchannā āpatti hoti, kassaci dvīhappaṭicchannā, kassaci ekāpatti hoti, kassaci dve tisso tatuttari vā. Tasmā paṭicchannaparivāsaṃ dentena paṭhamaṃ tāva paṭicchannabhāvo jānitabbo. Ayañhi āpatti nāma dasahākārehi paṭicchannā hoti.
Tatrāyaṃ mātikā – āpatti ca hoti āpattisaññī ca, pakatatto ca hoti pakatattasaññī ca, anantarāyiko ca hoti anantarāyikasaññī ca, pahu ca hoti pahusaññī ca, chādetukāmo ca hoti chādeti cāti. Tattha āpatti ca hoti āpattisaññī cāti yaṃ āpanno, sā āpattiyeva hoti, sopi ca tattha āpattisaññīyeva. Iti jānanto chādeti, channā hoti, atha panāyaṃ tattha anāpattisaññī, acchannā hoti. Anāpatti pana āpattisaññāyapi anāpattisaññāyapi chādentena acchāditāva hoti, lahukaṃ vā garukāti garukaṃ vā lahukāti chādeti, alajjipakkhe tiṭṭhati, āpatti pana acchannā hoti, garukaṃ lahukāti maññamāno deseti, neva desitā hoti, na channā, garukaṃ vā garukāti ñatvā chādeti, channā hoti, garukalahukabhāvaṃ na jānāti, āpattiṃ chādemīti chādeti, channāva hoti.
Pakatattoti tividhaṃ ukkhepanīyakammaṃ akato. So ce pakatattasaññī hutvā chādeti, channā hoti. Atha 『『mayhaṃ saṅghena kammaṃ kata』』nti apakatattasaññī hutvā chādeti, acchannā hoti. Apakatattena pana pakatattasaññinā vā apakatattasaññinā vā chāditāpi acchannāva hoti. Vuttampi cetaṃ –
『『Āpajjati garukaṃ sāvasesaṃ,
Chādeti anādariyaṃ paṭicca;
Na bhikkhunī no ca phuseyya vajjaṃ,
Pañhā mesā kusalehi cintitā』』ti. (pari. 481) –
Ayañhi pañho ukkhittakena kathito.
Anantarāyikoti yassa dasasu antarāyesu ekopi natthi, so ce anantarāyikasaññī hutvā chādeti, channā hoti. Sacepi so bhīrujātikatāya andhakāre amanussacaṇḍamigabhayena antarāyikasaññī hutvā chādeti, acchannāva hoti. Yassapi pabbatavihāre vasantassa kandaraṃ vā nadiṃ vā atikkamitvā ārocetabbaṃ hoti, antarāmagge ca caṇḍavāḷaamanussādibhayaṃ atthi, magge ajagarā nipajjanti, nadī pūrā hoti, etasmiṃ pana satiyeva antarāye antarāyikasaññī chādeti, acchannā hoti. Antarāyikassa pana antarāyikasaññāya chādayato acchannāva.
Pahūti so sakkoti bhikkhuno santikaṃ gantuñceva ārocetuñca, so ce pahusaññī hutvā chādeti, channā hoti. Sacassa mukhe appamattako gaṇḍo vā hoti, hanukavāto vā vijjhati, danto vā rujjati, bhikkhā vā mandā laddhā hoti, tāvatakena pana neva vattuṃ na sakkoti, na gantuṃ, apica kho 『『na sakkomī』』ti saññī hoti, ayaṃ pahu hutvā appahusaññī nāma. Iminā chāditāpi acchāditā. Appahunā pana vattuṃ vā gantuṃ vā asamatthena pahusaññinā vā appahusaññinā vā chāditā hoti, acchāditāva.
236.重罪的解除是指通過別住、摩那埵等律法行為來從重罪中解脫出來。其中有三種別住:隱藏別住、清凈別住和合並別住。 在這些中,首先應當根據所隱藏的罪行給予隱藏別住。有些人隱藏一天,有些人隱藏兩天,有些人只有一個罪行,有些人有兩個、三個或更多。因此,在給予隱藏別住時,首先應當瞭解隱藏的性質。這種罪行可以通過十種方式來隱藏。 這裡是綱要:有罪行且認識到罪行,正常且認識到正常,無障礙且認識到無障礙,有能力且認識到有能力,想要隱藏且確實隱藏。 其中,"有罪行且認識到罪行"是指所犯下的確實是罪行,並且也認識到那是罪行。如果知道這一點而隱藏,就是隱藏了;如果認為不是罪行,就沒有隱藏。但是如果不是罪行,無論認為是罪行還是不是罪行,隱藏了也不算隱藏。如果將輕罪當作重罪或將重罪當作輕罪隱藏,就站在無恥一方;但罪行本身並未被隱藏。如果誤以為重罪是輕罪而懺悔,既沒有被懺悔也沒有被隱藏。如果知道是重罪而隱藏,就是隱藏了。如果不知道是重罪還是輕罪,只是想要隱藏罪行而隱藏,也算是隱藏了。 "正常"是指沒有受到三種驅逐羯磨。如果他認為自己是正常的而隱藏,就是隱藏了。如果他認為"僧團對我做了羯磨"而認為自己不正常,隱藏就不算隱藏。但如果不正常的人,無論是認為自己正常還是不正常,隱藏也不算隱藏。正如所說: "犯下有餘的重罪, 由於輕慢而隱藏; 比丘尼不應觸犯罪過, 這是智者思考的問題。" 這個問題是被驅逐者所說的。 "無障礙"是指十種障礙中一種都沒有。如果他認為自己無障礙而隱藏,就是隱藏了。即使他由於膽小,在黑暗中害怕非人或兇猛的野獸而認為有障礙,隱藏也不算隱藏。如果有人住在山中寺院,需要越過峽谷或河流才能告知,而中途有兇猛的野獸或非人的危險,路上有蟒蛇,河水氾濫,在這種情況下認為有障礙而隱藏,也不算隱藏。但如果確實有障礙,認為有障礙而隱藏,就不算隱藏。 "有能力"是指他能夠去見比丘並告知。如果他認為自己有能力而隱藏,就是隱藏了。如果他嘴裡有小瘡,或下顎疼痛,或牙痛,或得到的食物很少,但這些並不足以使他無法說話或行走,然而他認為"我不能",這種情況叫做有能力卻認為無能力。這種情況下隱藏也不算隱藏。但如果真的無能力說話或行走,無論認為自己有能力還是無能力,隱藏都不算隱藏。
Chādetukāmo ca hoti chādeti cāti idaṃ uttānatthameva. Sace pana 『『chādessāmī』』ti dhuranikkhepaṃ katvā purebhatte vā pacchābhatte vā paṭhamayāmādīsu vā lajjidhammaṃ okkamitvā antoaruṇeyeva āroceti, ayaṃ chādetukāmo na chādeti nāma. Yassa pana abhikkhuke ṭhāne vasantassa āpajjitvā sabhāgassa bhikkhuno āgamanaṃ āgamentassa, sabhāgassa santikaṃ vā gacchantassa aḍḍhamāsopi māsopi atikkamati, ayaṃ na chādetukāmo chādeti nāma, ayampi acchannāva hoti. Yo pana āpannamattova aggiṃ akkantapuriso viya sahasā pakkamitvā sabhāgaṭṭhānaṃ gantvā āvikaroti, ayaṃ na chādetukāmova na chādeti nāma. Sace pana sabhāgaṃ disvāpi 『『ayaṃ me upajjhāyo vā ācariyo vā』』ti lajjāya nāroceti, channāva hoti āpatti. Upajjhāyādibhāvo hi idha appamāṇaṃ, averisabhāgamattameva pamāṇaṃ. Tasmā averisabhāgassa santike ārocetabbā. Yo pana visabhāgo hoti sutvā pakāsetukāmo, evarūpassa upajjhāyassapi santike na ārocetabbā.
Tattha purebhattaṃ vā āpattiṃ āpanno hotu pacchābhattaṃ vā divā vā rattiṃ vā, yāva aruṇaṃ na uggacchati, tāva ārocetabbaṃ. Uddhaste aruṇe paṭicchannā hoti, paṭicchādanapaccayā ca dukkaṭaṃ āpajjati, sabhāgasaṅghādisesaṃ āpannassa pana santike āvikātuṃ na vaṭṭati. Sace āvikaroti, āpatti āvikatā hoti, dukkaṭā pana na muccati. Tasmā suddhassa santike āvikātabbā. Āvikaronto ca 『『tuyhaṃ santike ekaṃ āpattiṃ āvikaromī』』ti vā 『『ācikkhāmī』』ti vā ārocemī』』ti vā 『『mama ekaṃ āpattiṃ āpannabhāvaṃ jānāhī』』ti vā vadatu, 『『ekaṃ garukāpattiṃ āvikaromī』』tiādinā vā nayena vadatu, sabbehipi ākārehi appaṭicchannāva hotīti kurundiyaṃ vuttaṃ. Sace pana 『『lahukāpattiṃ āvikaromī』』tiādinā nayena vadati, paṭicchannāva hoti. Vatthuṃ āroceti, āpattiṃ āroceti, ubhayaṃ āroceti, tividhenapi ārocitāva hoti.
想要隱藏的確實是隱藏,這一點是明確的。如果他卻說「我將隱藏」,在困難的情況下,早晨或傍晚,拋棄羞恥心而在黎明時分告知,這種情況下想要隱藏的並不算隱藏。若在乞食的地方居住,因而遭遇到重罪的比丘,若在他到達或前往比丘的地方時,超過半個月或一個月,這種情況下他並不想要隱藏,反而是隱而不顯。若是僅僅因重罪而急忙離去,像被火燒到的人一樣,奔向比丘的地方告知,這種情況下並不想要隱藏。若是看到比丘卻因羞恥而不敢告知,則算作隱藏。因為在這裡,師父的身份是微不足道的,僅僅是沒有敵意的身份才算作標準。因此,在沒有敵意的身份下應當告知。若是有不同身份的比丘想要公開,亦不應在這樣的師父面前告知。 在此,若是早晨或晚上的重罪,白天或夜晚的重罪,只要在黎明未升起之前,都應當告知。若在黎明時分已告知,則算作隱藏,因隱藏而導致的輕罪也會發生,然而在比丘的地方不適合公開。若公開,則會發生重罪,但輕罪不會消失。因此,應當在清凈的身份下公開。若公開時說「我在你面前公開一個重罪」或「我將告知」或「我將告知你」,或是「我已知曉自己犯下一個重罪」,或以「我將公開一個重罪」等等方式表述,所有這些情況都算作不隱藏。如果說「我將公開一個輕罪」,則算作隱藏。告知內容、重罪、兩者皆告知,也應以三種方式告知。
- Iti imāni dasa kāraṇāni upaparikkhitvā paṭicchannaparivāsaṃ dentena paṭhamameva paṭicchannabhāvo jānitabbo, tato paṭicchannadivase ca āpattiyo ca sallakkhetvā sace ekāhappaṭicchannā hoti, 『『ahaṃ, bhante, ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavissaṭṭhiṃ ekāhappaṭicchanna』』nti evaṃ yācāpetvā khandhake (cūḷava. 98) āgatanayeneva kammavācaṃ vatvā parivāso dātabbo. Atha dvīhatīhādipaṭicchannā hoti, 『『dvīhappaṭicchannaṃ, tīhappaṭicchannaṃ, catūhappaṭicchannaṃ, pañcāhappaṭicchannaṃ…pe… cuddasāhappaṭicchanna』』nti evaṃ yāva cuddasadivasāni divasavasena yojanā kātabbā, pañcadasadivasapaṭicchannāya 『『pakkhapaṭicchanna』』nti yojanā kātabbā. Tato yāva ekūnatiṃsatimo divaso, tāva 『『atirekapakkhapaṭicchanna』』nti, tato 『『māsapaṭicchannaṃ, atirekamāsapaṭicchannaṃ, dvemāsapaṭicchannaṃ, atirekadvemāsapaṭicchannaṃ, temāsa…pe… atirekaekādasamāsapaṭicchanna』』nti evaṃ yojanā kātabbā. Saṃvacchare puṇṇe 『『ekasaṃvaccharapaṭicchanna』』nti, tato paraṃ 『『atirekasaṃvaccharaṃ, dvesaṃvacchara』』nti evaṃ yāva 『『saṭṭhisaṃvaccharaṃ, atirekasaṭṭhisaṃvaccharapaṭicchanna』』nti vā tato vā bhiyyopi vatvā yojanā kātabbā.
Sace pana dve tisso tatuttari vā āpattiyo honti, yathā 『『ekaṃ āpatti』』nti vuttaṃ, evaṃ 『『dve āpattiyo, tisso āpattiyo』』ti vattabbaṃ. Tato paraṃ pana sataṃ vā hotu sahassaṃ vā , 『『sambahulā』』ti vattuṃ vaṭṭati. Nānāvatthukāsupi 『『ahaṃ, bhante, sambahulā saṅghādisesā āpattiyo āpajjiṃ ekaṃ sukkavissaṭṭhiṃ, ekaṃ kāyasaṃsaggaṃ, ekaṃ duṭṭhullavācaṃ, ekaṃ attakāmaṃ, ekaṃ sañcarittaṃ, ekāhappaṭicchannāyo』』ti evaṃ gaṇanavasena vā 『『ahaṃ, bhante, sambahulā saṅghādisesā āpattiyo āpajjiṃ nānāvatthukā ekāhappaṭicchannāyo』』ti evaṃ vatthukittanavasena vā 『『ahaṃ, bhante, sambahulā saṅghādisesā āpattiyo āpajjiṃ ekāhappaṭicchannāyo』』ti evaṃ nāmamattavasena vā yojanā kātabbā. Tattha nāmaṃ duvidhaṃ sajātisādhāraṇaṃ sabbasādhāraṇañca. Tattha saṅghādisesoti sajātisādhāraṇaṃ. Āpattīti sabbasādhāraṇaṃ. Tasmā 『『sambahulā āpattiyo āpajjiṃ ekāhappaṭicchannāyo』』ti evaṃ sabbasādhāraṇanāmavasenapi vaṭṭati. Idañhi parivāsādivinayakammaṃ vatthuvasena gottavasena nāmavasena āpattivasena ca kātuṃ vaṭṭatiyeva.
Tattha sukkavissaṭṭhīti vatthu ceva gottañca. Saṅghādisesoti nāmañceva āpatti ca. Tattha 『『sukkavissaṭṭhiṃ kāyasaṃsagga』』ntiādinā vacanenapi 『『nānāvatthukāyo』』ti vacanenapi vatthu ceva gottañca gahitaṃ hoti. 『『Saṅghādiseso』』ti vacanenapi 『『āpattiyo』』ti vacanenapi nāmañceva āpatti ca gahitā hoti. Tasmā etesu yassa kassaci vasena kammavācā kātabbā. Idha pana sabbāpattīnaṃ sādhāraṇavasena sambahulanayeneva ca sabbattha kammavācaṃ yojetvā dassayissāma. Ekañhi āpattiṃ āpajjitvā 『『sambahulā』』ti vinayakammaṃ karontassapi vuṭṭhāti ekaṃ vinā sambahulānaṃ abhāvato. Sambahulā pana āpajjitvā 『『ekaṃ āpajji』』nti karontassa na vuṭṭhāti, tasmā sambahulanayeneva yojayissāma. Seyyathidaṃ – paṭicchannaparivāsaṃ dentena sace ekāhappaṭicchannā āpatti hoti.
因此,在給予隱藏別住時,首先應該考察這十個因素,以確定是否屬於隱藏。然後要考慮隱藏的天數和罪行。如果是隱藏一天,應該這樣請求:"尊者,我犯了一個有意遺精的僧殘罪,隱藏了一天。"然後按照《小品》(Cūḷavagga 98)中的方式誦讀羯磨文,給予別住。 如果隱藏了兩天、三天等,則應說"隱藏兩天、隱藏三天、隱藏四天、隱藏五天......隱藏十四天",這樣根據天數來安排,直到十四天。隱藏十五天的應說"隱藏半月"。之後直到第二十九天,應說"隱藏超過半月"。然後說"隱藏一個月、隱藏超過一個月、隱藏兩個月、隱藏超過兩個月、隱藏三個月......隱藏超過十一個月"。滿一年時說"隱藏一年"。之後說"隱藏超過一年、隱藏兩年",依此類推直到"隱藏六十年、隱藏超過六十年",或者更長時間。 如果是兩個、三個或更多罪行,就像說"一個罪行"那樣,應該說"兩個罪行、三個罪行"。之後,無論是一百個還是一千個,都可以說"多個"。對於不同性質的罪行,可以這樣說:"尊者,我犯了多個僧殘罪,一個是有意遺精,一個是身體接觸,一個是粗語,一個是為自己,一個是作媒,隱藏一天。"可以根據數量來說,或者根據性質來說:"尊者,我犯了多個不同性質的僧殘罪,隱藏一天。"或者只說名稱:"尊者,我犯了多個僧殘罪,隱藏一天。" 這裡的名稱有兩種:同類通用的和普遍通用的。其中"僧殘"是同類通用的,"罪行"是普遍通用的。因此,說"犯了多個罪行,隱藏一天"這樣用普遍通用名稱也是可以的。這種別住等律法行為,可以根據事實、族姓、名稱或罪行來進行。 其中,"有意遺精"既是事實也是族姓。"僧殘"既是名稱也是罪行。說"有意遺精、身體接觸"等或說"不同性質的"都包括了事實和族姓。說"僧殘"或"罪行"都包括了名稱和罪行。因此,可以根據其中任何一種來進行羯磨。這裡我們將以所有罪行的通用方式和多數方式來進行所有的羯磨。因為即使只犯一個罪行而說"多個"來進行律法行為,也能解脫,因為沒有一個以外的多個。但是犯多個而說"一個"則不能解脫,所以我們將用多數的方式來安排。例如,在給予隱藏別住時,如果是隱藏一天的罪行。
『『Ahaṃ, bhante, sambahulā āpattiyo āpajjiṃ ekāhappaṭicchannāyo, sohaṃ, bhante, saṅghaṃ sambahulānaṃ āpattīnaṃ ekāhappaṭicchannānaṃ ekāhaparivāsaṃ yācāmi. Ahaṃ, bhante, sambahulā āpattiyo āpajjiṃ ekāhappaṭicchannāyo, dutiyampi, bhante, saṅghaṃ sambahulānaṃ āpattīnaṃ ekāhappaṭicchannānaṃ ekāhaparivāsaṃ yācāmi. Ahaṃ, bhante, sambahulā āpattiyo āpajjiṃ ekāhappaṭicchannāyo , tatiyampi, bhante, saṅghaṃ sambahulānaṃ āpattīnaṃ ekāhappaṭicchannānaṃ ekāhaparivāsaṃ yācāmīti –
Evaṃ tikkhattuṃ yācāpetvā –
『『Suṇātu me, bhante, saṅgho, ayaṃ itthannāmo bhikkhu sambahulā āpattiyo āpajji ekāhappaṭicchannāyo, so saṅghaṃ sambahulānaṃ āpattīnaṃ ekāhappaṭicchannānaṃ ekāhaparivāsaṃ yācati, yadi saṅghassa pattakallaṃ, saṅgho itthannāmassa bhikkhuno sambahulānaṃ āpattīnaṃ ekāhappaṭicchannānaṃ ekāhaparivāsaṃ dadeyya, esā ñatti.
『『Suṇātu me, bhante, saṅgho, ayaṃ itthannāmo bhikkhu sambahulā āpattiyo āpajji ekāhappaṭicchannāyo, so saṅghaṃ sambahulānaṃ āpattīnaṃ ekāhappaṭicchannānaṃ ekāhaparivāsaṃ yācati, saṅgho itthannāmassa bhikkhuno sambahulānaṃ āpattīnaṃ ekāhappaṭicchannānaṃ ekāhaparivāsaṃ deti, yassāyasmato khamati itthannāmassa bhikkhuno sambahulānaṃ āpattīnaṃ ekāhappaṭicchannānaṃ ekāhaparivāsassa dānaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.
『『Dutiyampi etamatthaṃ vadāmi…pe… tatiyampi etamatthaṃ vadāmi…pe….
『『Dinno saṅghena itthannāmassa bhikkhuno sambahulānaṃ āpattīnaṃ ekāhappaṭicchannānaṃ ekāhaparivāso, khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī』』ti –
Evaṃ yo yo āpanno hoti, tassa tassa nāmaṃ gahetvā kammavācā kātabbā.
Kammavācāpariyosāne ca tena bhikkhunā māḷakasīmāyameva 『『parivāsaṃ samādiyāmi, vattaṃ samādiyāmī』』ti vattaṃ samādātabbaṃ, samādiyitvā tattheva saṅghassa ārocetabbaṃ. Ārocentena ca –
『『Ahaṃ, bhante, sambahulā āpattiyo āpajjiṃ ekāhappaṭicchannāyo, sohaṃ saṅghaṃ sambahulānaṃ āpattīnaṃ ekāhappaṭicchannānaṃ ekāhaparivāsaṃ yāciṃ, tassa me saṅgho sambahulānaṃ āpattīnaṃ ekāhappaṭicchannānaṃ ekāhaparivāsaṃ adāsi, sohaṃ parivasāmi, vediyāmahaṃ, bhante, vediyatīti maṃ saṅgho dhāretū』』ti –
Evaṃ ārocetabbaṃ. Imañca atthaṃ gahetvā yāya kāyaci vācāya ārocetuṃ vaṭṭatiyeva.
"尊者,我犯了多個罪行,隱藏了一天。我請求僧團給予我隱藏一天多個罪行的一天別住。尊者,我犯了多個罪行,隱藏了一天。我第二次請求僧團給予我隱藏一天多個罪行的一天別住。尊者,我犯了多個罪行,隱藏了一天。我第三次請求僧團給予我隱藏一天多個罪行的一天別住。" 這樣請求三次後 - "尊者,請僧團聽我說。這位某某比丘犯了多個罪行,隱藏了一天。他請求僧團給予隱藏一天多個罪行的一天別住。如果僧團認為適合,僧團應給予這位某某比丘隱藏一天多個罪行的一天別住。這是動議。 尊者,請僧團聽我說。這位某某比丘犯了多個罪行,隱藏了一天。他請求僧團給予隱藏一天多個罪行的一天別住。僧團現在給予這位某某比丘隱藏一天多個罪行的一天別住。如果尊者同意給予這位某某比丘隱藏一天多個罪行的一天別住,請保持沉默。如
Ārocetvā (cūḷava. aṭṭha. 102) sace nikkhipitukāmo hoti, 『『parivāsaṃ nikkhipāmi, vattaṃ nikkhipāmī』』ti nikkhipitabbaṃ. Ekapadenapi cettha nikkhitto hoti parivāso, dvīhi pana sunikkhittoyeva. Samādānepi eseva nayo. Nikkhittakālato paṭṭhāya pakatattaṭṭhāne tiṭṭhati. Māḷakato bhikkhūsu nikkhantesu ekassapi santike nikkhipituṃ vaṭṭati, māḷakato nikkhamitvā satiṃ paṭilabhantena sahagacchantassa santike nikkhipitabbaṃ. Sace sopi pakkanto, aññassa yassa māḷake nārocitaṃ, tassa ārocetvā nikkhipitabbaṃ. Ārocentena ca avasāne 『『vediyatīti maṃ āyasmā dhāretū』』ti vattabbaṃ. Dvinnaṃ ārocentena 『『āyasmantā dhārentū』』ti, tiṇṇaṃ ārocentena 『『āyasmanto dhārentū』』ti vattabbaṃ. Sace appabhikkhuko vihāro hoti, sabhāgā bhikkhū vasanti, vattaṃ anikkhipitvā vihāreyeva rattipariggaho kātabbo. Atha na sakkā sodhetuṃ, vuttanayeneva vattaṃ nikkhipitvā paccūsasamaye ekena bhikkhunā saddhiṃ parikkhittassa vihārassa parikkhepato, aparikkhittassa vihārassa parikkhepārahaṭṭhānato dve leḍḍupāte atikkamitvā mahāmaggato okkamma gumbena vā vatiyā vā paṭicchannaṭṭhāne nisīditabbaṃ, antoaruṇeyeva vuttanayena vattaṃ samādiyitvā ārocetabbaṃ. Ārocentena sace navakataro hoti, 『『āvuso』』ti vattabbaṃ. Sace vuḍḍhataro, 『『bhante』』ti vattabbaṃ. Sace añño koci bhikkhu kenacideva karaṇīyena taṃ ṭhānaṃ āgacchati, sace esa taṃ passati, saddaṃ vāssa suṇāti, ārocetabbaṃ, anārocentassa ratticchedo ceva vattabhedo ca. Atha dvādasahatthaṃ upacāraṃ okkamitvā ajānantasseva gacchati, ratticchedo hotiyeva, vattabhedo pana natthi, uggate aruṇe vattaṃ nikkhipitabbaṃ. Sace so bhikkhu kenacideva karaṇīyena pakkanto hoti, yaṃ aññaṃ sabbapaṭhamaṃ passati, tassa ārocetvā nikkhipitabbaṃ. Vihāraṃ gantvāpi yaṃ paṭhamaṃ passati, tassa ārocetvā nikkhipitabbaṃ. Ayaṃ nikkhittavattassa parihāro.
告知后,如果想要中止,應該說"我中止別住,我中止行持。"即使只說一句也算中止了別住,但說兩句更好。在接受時也是同樣的方法。從中止的時刻起,他就恢復正常比丘的身份。當比丘們離開廣場后,可以在任何一位比丘面前中止。離開廣場后,如果想起來了,應該在同行的比丘面前中止。如果那位比丘也離開了,應該向在廣場上沒有告知的其他比丘告知后中止。告知時,最後應該說"請尊者記住我已告知。"向兩位比丘告知時應該說"請兩位尊者記住",向三位比丘告知時應該說"請諸位尊者記住"。如果是比丘很少的寺院,有同伴的比丘住在那裡,不中止行持,應該在寺院裡度過夜晚。如果無法清理,就按照前面所說的方式中止行持,在凌晨時分與一位比丘一起,在有圍墻的寺院,從圍墻外;在沒有圍墻的寺院,從應該有圍墻的地方,走出兩塊石頭投擲的距離,離開大路,在灌木叢或籬笆遮蔽的地方坐下,在黎明前按照前面所說的方式接受行持並告知。告知時,如果是年輕的比丘,應該說"朋友";如果是年長的比丘,應該說"尊者"。如果有其他比丘因某些原因來到那個地方,如果看到他或聽到他的聲音,就應該告知,不告知的話就算是中斷夜間和違反行持。如果那位比丘進入十二手肘的範圍內而不知道就離開了,雖然算是中斷夜間,但不算違反行持,太陽升起后應該中止行持。如果那位比丘因某些原因離開了,應該向第一個看到的其他比丘告知后中止。回到寺院后也應該向第一個看到的比丘告知后中止。這就是中止行持者的行爲規範。
- Evaṃ yattakāni divasāni āpatti paṭicchannā hoti, tattakāni tato adhikatarāni vā kukkuccavinodanatthāya parivasitvā saṅghaṃ upasaṅkamitvā vattaṃ samādiyitvā mānattaṃ yācitabbaṃ. Ayañhi vatte samādinne eva mānattāraho hoti nikkhittavattena parivutthattā. Anikkhittavattassa pana puna samādānakiccaṃ natthi. So hi paṭicchannadivasātikkameneva mānattāraho hoti, tasmā tassa mānattaṃ dātabbameva. Taṃ dentena –
『『Ahaṃ, bhante, sambahulā āpattiyo āpajjiṃ ekāhappaṭicchannāyo, sohaṃ saṅghaṃ sambahulānaṃ āpattīnaṃ ekāhappaṭicchannānaṃ ekāhaparivāsaṃ yāciṃ, tassa me saṅgho sambahulānaṃ āpattīnaṃ ekāhappaṭicchannānaṃ ekāhaparivāsaṃ adāsi, sohaṃ, bhante, parivutthaparivāso saṅghaṃ sambahulānaṃ āpattīnaṃ ekāhappaṭicchannānaṃ chārattaṃ mānattaṃ yācāmi. Ahaṃ, bhante…pe… sohaṃ parivutthaparivāso, dutiyampi, bhante, saṅghaṃ sambahulānaṃ āpattīnaṃ ekāhappaṭicchannānaṃ chārattaṃ mānattaṃ yācāmi. Ahaṃ, bhante…pe… sohaṃ parivutthaparivāso, tatiyampi, bhante, saṅghaṃ sambahulānaṃ āpattīnaṃ ekāhappaṭicchannānaṃ chārattaṃ mānattaṃ yācāmī』』ti –
Evaṃ tikkhattuṃ yācāpetvā –
『『Suṇātu me, bhante, saṅgho, ayaṃ itthannāmo bhikkhu sambahulā āpattiyo āpajji ekāhappaṭicchannāyo, so saṅghaṃ sambahulānaṃ āpattīnaṃ ekāhappaṭicchannānaṃ ekāhaparivāsaṃ yāci, saṅgho itthannāmassa bhikkhuno sambahulānaṃ āpattīnaṃ ekāhappaṭicchannānaṃ ekāhaparivāsaṃ adāsi, so parivutthaparivāso saṅghaṃ sambahulānaṃ āpattīnaṃ ekāhappaṭicchannānaṃ chārattaṃ mānattaṃ yācati, yadi saṅghassa pattakallaṃ, saṅgho itthannāmassa bhikkhuno sambahulānaṃ āpattīnaṃ ekāhappaṭicchannānaṃ chārattaṃ mānattaṃ dadeyya, esā ñatti.
『『Suṇātu me, bhante, saṅgho, ayaṃ itthannāmo bhikkhu sambahulā āpattiyo āpajji ekāhappaṭicchannāyo, so saṅghaṃ sambahulānaṃ āpattīnaṃ ekāhappaṭicchannānaṃ ekāhaparivāsaṃ yāci, saṅgho itthannāmassa bhikkhuno sambahulānaṃ āpattīnaṃ ekāhappaṭicchannānaṃ ekāhaparivāsaṃ adāsi, so parivutthaparivāso saṅghaṃ sambahulānaṃ āpattīnaṃ ekāhappaṭicchannānaṃ chārattaṃ mānattaṃ yācati, saṅgho itthannāmassa bhikkhuno sambahulānaṃ āpattīnaṃ ekāhappaṭicchannānaṃ chārattaṃ mānattaṃ deti, yassāyasmato khamati itthannāmassa bhikkhuno sambahulānaṃ āpattīnaṃ ekāhappaṭicchannānaṃ chārattaṃ mānattassa dānaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.
『『Dutiyampi etamatthaṃ vadāmi…pe… tatiyampi etamatthaṃ vadāmi…pe….
『『Dinnaṃ saṅghena itthannāmassa bhikkhuno sambahulānaṃ āpattīnaṃ ekāhappaṭicchannānaṃ chārattaṃ mānattaṃ, khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī』』ti –
Evaṃ kammavācā kātabbā.
如此,在隱藏的日子裡,如果有更多的日子需要隱藏,應在此期間請求僧團,並接受行持。這是因為在接受行持后,才有資格請求別住。對於未接受行持的比丘,則沒有再次接受的義務。因為他在隱藏日子過後,仍然有資格請求。因此,應給予他的請求。 在給予時應說: "尊者,我犯了多個罪行,隱藏了一天。我請求僧團給予我隱藏一天多個罪行的一天別住。僧團給予我隱藏一天多個罪行的一天別住。我請求尊者給予我隱藏一天多個罪行的行持。我請求尊者……我請求尊者給予我隱藏一天多個罪行的行持。尊者,我請求尊者……我請求尊者給予我隱藏一天多個罪行的行持。" 這樣請求三次後 - "尊者,請僧團聽我說。這位某某比丘犯了多個罪行,隱藏了一天。他請求僧團給予隱藏一天多個罪行的一天別住。僧團給予這位某某比丘隱藏一天多個罪行的一天別住。他請求尊者給予他隱藏一天多個罪行的行持。如果僧團認為合適,僧團應給予這位某某比丘隱藏一天多個罪行的行持。這是動議。 "尊者,請僧團聽我說。這位某某比丘犯了多個罪行,隱藏了一天。他請求僧團給予隱藏一天多個罪行的一天別住。僧團給予這位某某比丘隱藏一天多個罪行的一天別住。他請求尊者給予他隱藏一天多個罪行的行持。僧團給予這位某某比丘隱藏一天多個罪行的行持,如果尊者同意給予這位某某比丘隱藏一天多個罪行的行持,請保持沉默。如有不願意的,則應發言。 "我第二次說這個意思……我第三次說這個意思……" "給予這位某某比丘隱藏一天多個罪行的行持,對僧團是可以的,所以我保持沉默,我將這樣保持。" 這樣應進行羯磨。
Kammavācāpariyosāne ca tena bhikkhunā māḷakasīmāyameva 『『mānattaṃ samādiyāmi, vattaṃ samādiyāmī』』ti vattaṃ samādātabbaṃ, samādiyitvā tattheva saṅghassa ārocetabbaṃ. Ārocentena ca –
『『Ahaṃ, bhante, sambahulā āpattiyo āpajjiṃ ekāhappaṭicchannāyo, sohaṃ saṅghaṃ sambahulānaṃ āpattīnaṃ ekāhappaṭicchannānaṃ ekāhaparivāsaṃ yāciṃ, tassa me saṅgho sambahulānaṃ āpattīnaṃ ekāhappaṭicchannānaṃ ekāhaparivāsaṃ adāsi, sohaṃ parivutthaparivāso saṅghaṃ sambahulānaṃ āpattīnaṃ ekāhappaṭicchannānaṃ chārattaṃ mānattaṃ yāciṃ, tassa me saṅgho sambahulānaṃ āpattīnaṃ ekāhappaṭicchannānaṃ chārattaṃ mānattaṃ adāsi, sohaṃ mānattaṃ carāmi, vediyāmahaṃ bhante, vediyatīti maṃ saṅgho dhāretū』』ti –
Evaṃ ārocetabbaṃ. Imañca pana atthaṃ gahetvā yāya kāyaci vācāya ārocetuṃ vaṭṭatiyeva.
Ārocetvā sace nikkhipitukāmo hoti, 『『mānattaṃ nikkhipāmi, vattaṃ nikkhipāmī』』ti saṅghamajjhe nikkhipitabbaṃ. Māḷakato bhikkhūsu nikkhantesu ekassapi santike nikkhipituṃ vaṭṭati. Māḷakato nikkhamitvā satiṃ paṭilabhantena sahagacchantassa santike nikkhipitabbaṃ. Sace sopi pakkanto, aññassa yassa māḷake nārocitaṃ, tassa ārocetvā nikkhipitabbaṃ. Ārocentena pana avasāne 『『vediyatīti maṃ āyasmā dhāretū』』ti vattabbaṃ. Dvinnaṃ ārocentena 『『āyasmantā dhārentū』』ti, tiṇṇaṃ ārocentena 『『āyasmanto dhārentū』』ti vattabbaṃ. Nikkhittakālato paṭṭhāya pakatattaṭṭhāne tiṭṭhati. Sace appabhikkhuko vihāro hoti, sabhāgā bhikkhū vasanti, vattaṃ anikkhipitvā antovihāreyeva rattiyo gaṇetabbā. Atha na sakkā sodhetuṃ, vuttanayeneva vattaṃ nikkhipitvā paccūsasamaye catūhi pañcahi vā bhikkhūhi saddhiṃ parikkhittassa vihārassa parikkhepato, aparikkhittassa parikkhepārahaṭṭhānato dve leḍḍupāte atikkamitvā mahāmaggato okkamma gumbena vā vatiyā vā paṭicchannaṭṭhāne nisīditabbaṃ, antoaruṇeyeva vuttanayena vattaṃ samādiyitvā ārocetabbaṃ. Sace añño koci bhikkhu kenacideva karaṇīyena taṃ ṭhānaṃ āgacchati, sace esa taṃ passati, saddaṃ vāssa suṇāti, ārocetabbaṃ. Anārocentassa ratticchedo ceva vattabhedo ca, atha dvādasahatthaṃ upacāraṃ okkamitvā ajānantasseva gacchati, ratticchedo hoti eva, vattabhedo pana natthi. Ārocitakālato paṭṭhāya ekaṃ bhikkhuṃ ṭhapetvā sesehi sati karaṇīye gantumpi vaṭṭati, aruṇe uṭṭhite tassa bhikkhussa santike vattaṃ nikkhipitabbaṃ. Sace sopi kenaci kammena pure aruṇeyeva gacchati, aññaṃ vihārato nikkhantaṃ vā āgantukaṃ vā yaṃ paṭhamaṃ passati, tassa santike ārocetvā vattaṃ nikkhipitabbaṃ. Ayañca yasmā gaṇassa ārocetvā bhikkhūnañca atthibhāvaṃ sallakkhetvāva vasi, tenassa ūne gaṇe caraṇadoso vā vippavāso vā na hoti. Sace na kañci passati, vihāraṃ gantvāpi yaṃ paṭhamaṃ passati, tassa ārocetvā nikkhipitabbaṃ. Ayaṃ nikkhittavattassa parihāro.
在羯磨結束時,這位比丘應在瑪拉卡的界限內說:「我接受行持,我接受別住。」在接受后,應該在此處告知僧團。告知時應說: 「尊者,我犯了多個罪行,隱藏了一天。我請求僧團給予我隱藏一天多個罪行的一天別住。僧團給予我隱藏一天多個罪行的一天別住。我請求尊者給予我隱藏一天多個罪行的行持。僧團給予我隱藏一天多個罪行的行持。我請求尊者給予我隱藏一天多個罪行的行持。我請求尊者……我請求尊者給予我隱藏一天多個罪行的行持。」 這樣告知。並且應根據此內容以任何身體或語言進行告知。 告知后,如果想要中止,應在僧團中說:「我中止行持,我中止別住。」在瑪拉卡的比丘們離開時,也可以在任何一位比丘面前中止。離開瑪拉卡后,若能恢復意識,應在同行的比丘面前中止。如果他也離開了,應該向其他未告知的比丘告知后中止。告知時,最後應說:「請尊者記住我已告知。」向兩位比丘告知時應說:「請兩位尊者記住」,向三位比丘告知時應說:「請諸位尊者記住」。從中止的時刻起,恢復正常比丘的身份。如果是比丘人數較少的寺院,所有比丘都住在那裡,夜晚應在寺院內度過。如果無法清理,應按照前面所說的方式中止行持,在黎明時分與四至五位比丘一起,在有圍墻的寺院,從圍墻外;在沒有圍墻的寺院,從應該有圍墻的地方,走出兩塊石頭投擲的距離,離開大路,在灌木叢或籬笆遮蔽的地方坐下,在黎明前按照前面所說的方式接受行持並告知。如果有其他比丘因某些原因來到那個地方,如果看到他或聽到他的聲音,就應該告知。不告知的話就算是中斷夜間和違反行持。如果那位比丘進入十二手肘的範圍內而不知道就離開了,雖然算是中斷夜間,但不算違反行持。從告知的時刻起,除了一位比丘以外,其他比丘也應當去做,太陽升起后應向那位比丘中止行持。如果他因某些原因在黎明前離開,看到其他寺院的比丘或外來者,應向第一個看到的人告知后中止。這是中止行持者的行爲規範。
- Evaṃ chārattaṃ mānattaṃ akhaṇḍaṃ caritvā yattha siyā vīsatigaṇo bhikkhusaṅgho, tattha so bhikkhu abbhetabbo. Abbhentehi ca paṭhamaṃ abbhānāraho kātabbo. Ayañhi nikkhittavattattā pakatattaṭṭhāne ṭhito, pakatattassa ca abbhānaṃ kātuṃ na vaṭṭati, tasmā vattaṃ samādāpetabbo, vatte samādinne abbhānāraho hoti. Tenapi vattaṃ samādiyitvā ārocetvā abbhānaṃ yācitabbaṃ. Anikkhittavattassa puna vattasamādānakiccaṃ natthi. So hi chārattātikkameneva abbhānāraho hoti, tasmā so abbhetabbo. Abbhentena ca –
『『Ahaṃ, bhante, sambahulā āpattiyo āpajjiṃ ekāhappaṭicchannāyo, sohaṃ saṅghaṃ sambahulānaṃ āpattīnaṃ ekāhappaṭicchannānaṃ ekāhaparivāsaṃ yāciṃ, tassa me saṅgho sambahulānaṃ āpattīnaṃ ekāhappaṭicchannānaṃ ekāhaparivāsaṃ adāsi, sohaṃ parivutthaparivāso saṅghaṃ sambahulānaṃ āpattīnaṃ ekāhappaṭicchannānaṃ chārattaṃ mānattaṃ yāciṃ, tassa me saṅgho sambahulānaṃ āpattīnaṃ ekāhappaṭicchannānaṃ chārattaṃ mānattaṃ adāsi, sohaṃ, bhante, ciṇṇamānatto saṅghaṃ abbhānaṃ yācāmi. Ahaṃ, bhante…pe… sohaṃ ciṇṇamānatto dutiyampi, bhante, saṅghaṃ abbhānaṃ yācāmi. Ahaṃ, bhante…pe… sohaṃ ciṇṇamānatto tatiyampi, bhante, saṅghaṃ abbhānaṃ yācāmī』』ti –
Evaṃ tikkhattuṃ yācāpetvā –
『『Suṇātu me, bhante, saṅgho, ayaṃ itthannāmo bhikkhu sambahulā āpattiyo āpajji ekāhappaṭicchannāyo, so saṅghaṃ sambahulānaṃ āpattīnaṃ ekāhappaṭicchannānaṃ ekāhaparivāsaṃ yāci, saṅgho itthannāmassa bhikkhuno sambahulānaṃ āpattīnaṃ ekāhappaṭicchannānaṃ ekāhaparivāsaṃ adāsi, so parivutthaparivāso saṅghaṃ sambahulānaṃ āpattīnaṃ ekāhappaṭicchannānaṃ chārattaṃ mānattaṃ yāci, saṅgho itthannāmassa bhikkhuno sambahulānaṃ āpattīnaṃ ekāhappaṭicchannānaṃ chārattaṃ mānattaṃ adāsi, so ciṇṇamānatto saṅghaṃ abbhānaṃ yācati, yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuṃ abbheyya, esā ñatti.
『『Suṇātu me, bhante, saṅgho, ayaṃ itthannāmo bhikkhu sambahulā āpattiyo āpajji ekāhappaṭicchannāyo, so saṅghaṃ sambahulānaṃ āpattīnaṃ ekāhappaṭicchannānaṃ ekāhaparivāsaṃ yāci, saṅgho itthannāmassa bhikkhuno sambahulānaṃ āpattīnaṃ ekāhappaṭicchannānaṃ ekāhaparivāsaṃ adāsi, so parivutthaparivāso saṅghaṃ sambahulānaṃ āpattīnaṃ ekāhappaṭicchannānaṃ chārattaṃ mānattaṃ yāci, saṅgho itthannāmassa bhikkhuno sambahulānaṃ āpattīnaṃ ekāhappaṭicchannānaṃ chārattaṃ mānattaṃ adāsi, so ciṇṇamānatto saṅghaṃ abbhānaṃ yācati, saṅgho itthannāmaṃ bhikkhuṃ abbheti, yassāyasmato khamati itthannāmassa bhikkhuno abbhānaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.
『『Dutiyampi etamatthaṃ vadāmi…pe… tatiyampi etamatthaṃ vadāmi…pe….
『『Abbhito saṅghena itthannāmo bhikkhu, khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī』』ti –
Evaṃ kammavācā kātabbā.
Evaṃ tāva ekāhappaṭicchannāya āpattiyā paṭicchannaparivāso mānattadānaṃ abbhānañca veditabbaṃ. Imināva nayena dvīhādipaṭicchannāsupi tadanurūpā kammavācā kātabbā.
如此行持六夜無缺后,在有二十位比丘的僧團中,應該為這位比丘舉行出罪儀式。在舉行出罪儀式之前,首先應該使他具備出罪的資格。因為他已中止行持,恢復了正常比丘的身份,而正常比丘是不能舉行出罪儀式的,所以應該讓他接受行持。接受行持后,他就具備了出罪的資格。他應該接受行持,告知后請求出罪。對於未中止行持的比丘,則不需要再次接受行持。因為他在六夜過後就已具備出罪資格,所以應該為他舉行出罪儀式。舉行出罪儀式時應說: "尊者,我犯了多個罪行,隱藏了一天。我請求僧團給予我隱藏一天多個罪行的一天別住。僧團給予我隱藏一天多個罪行的一天別住。我行持完別住后,請求僧團給予我隱藏一天多個罪行的六夜摩那埵。僧團給予我隱藏一天多個罪行的六夜摩那埵。尊者,我已行持完摩那埵,請求僧團為我舉行出罪儀式。尊者,我......我已行持完摩那埵,第二次請求僧團為我舉行出罪儀式。尊者,我......我已行持完摩那埵,第三次請求僧團為我舉行出罪儀式。" 這樣請求三次後 - "尊者,請僧團聽我說。這位某某比丘犯了多個罪行,隱藏了一天。他請求僧團給予隱藏一天多個罪行的一天別住。僧團給予這位某某比丘隱藏一天多個罪行的一天別住。他行持完別住后,請求僧團給予隱藏一天多個罪行的六夜摩那埵。僧團給予這位某某比丘隱藏一天多個罪行的六夜摩那埵。他已行持完摩那埵,請求僧團為他舉行出罪儀式。如果僧團認為合適,僧團應該為這位某某比丘舉行出罪儀式。這是動議。 尊者,請僧團聽我說。這位某某比丘犯了多個罪行,隱藏了一天。他請求僧團給予隱藏一天多個罪行的一天別住。僧團給予這位某某比丘隱藏一天多個罪行的一天別住。他行持完別住后,請求僧團給予隱藏一天多個罪行的六夜摩那埵。僧團給予這位某某比丘隱藏一天多個罪行的六夜摩那埵。他已行持完摩那埵,請求僧團為他舉行出罪儀式。僧團現在為這位某某比丘舉行出罪儀式,如果尊者同意為這位某某比丘舉行出罪儀式,請保持沉默。如有不願意的,則應發言。 我第二次說這個意思......我第三次說這個意思...... 僧團已為這位某某比丘舉行出罪儀式,僧團同意,所以保持沉默,我將這樣記住。" 這樣應進行羯磨。 以上是關於隱藏一天罪行的別住、摩那埵和出罪儀式的說明。對於隱藏兩天及以上的罪行,也應按照這個方式進行相應的羯磨。
- Sace pana appaṭicchannā āpatti hoti, parivāsaṃ adatvā mānattameva datvā ciṇṇamānatto abbhetabbo. Kathaṃ? Mānattaṃ dentena tāva –
『『Ahaṃ, bhante, sambahulā āpattiyo āpajjiṃ appaṭicchannāyo, sohaṃ, bhante, saṅghaṃ sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ mānattaṃ yācāmi. Ahaṃ, bhante…pe… dutiyampi, bhante, saṅghaṃ sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ mānattaṃ yācāmi. Ahaṃ , bhante…pe… tatiyampi, bhante, saṅghaṃ sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ mānattaṃ yācāmī』』ti –
Tikkhattuṃ yācāpetvā –
『『Suṇātu me, bhante, saṅgho, ayaṃ itthannāmo bhikkhu sambahulā āpattiyo āpajji appaṭicchannāyo, so saṅghaṃ sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ mānattaṃ yācati, yadi saṅghassa pattakallaṃ, saṅgho itthannāmassa bhikkhuno sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ mānattaṃ dadeyya, esā ñatti.
『『Suṇātu me, bhante, saṅgho, ayaṃ itthannāmo bhikkhu sambahulā āpattiyo āpajji appaṭicchannāyo, so saṅghaṃ sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ mānattaṃ yācati, saṅgho itthannāmassa bhikkhuno sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ mānattaṃ deti, yassāyasmato khamati itthannāmassa bhikkhuno sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ mānattassa dānaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.
『『Dutiyampi etamatthaṃ vadāmi…pe… tatiyampi etamatthaṃ vadāmi…pe….
『『Dinnaṃ saṅghena itthannāmassa bhikkhuno sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ mānattaṃ, khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī』』ti –
Evaṃ kammavācā kātabbā.
Kammavācāpariyosāne ca vattasamādānaṃ vattanikkhepo mānattacaraṇañca sabbaṃ vuttanayeneva veditabbaṃ. Ārocentena pana –
『『Ahaṃ, bhante, sambahulā āpattiyo āpajjiṃ appaṭicchannāyo, sohaṃ saṅghaṃ sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ mānattaṃ yāciṃ, tassa me saṅgho sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ mānattaṃ adāsi, sohaṃ mānattaṃ carāmi, vediyāmahaṃ, bhante, vediyatīti maṃ saṅgho dhāretū』』ti –
Evaṃ ārocetabbaṃ.
Ekassa dvinnaṃ tiṇṇaṃ vā ārocentena paṭicchannamānatte vuttanayeneva ārocetabbaṃ. Ciṇṇamānatto ca yattha siyā vīsatigaṇo bhikkhusaṅgho, tattha so abbhetabbo. Abbhentena ca –
『『Ahaṃ , bhante, sambahulā āpattiyo āpajjiṃ appaṭicchannāyo, sohaṃ saṅghaṃ sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ mānattaṃ yāciṃ, tassa me saṅgho sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ mānattaṃ adāsi, sohaṃ ciṇṇamānatto saṅghaṃ abbhānaṃ yācāmi. Ahaṃ, bhante…pe… sohaṃ ciṇṇamānatto dutiyampi, bhante, saṅghaṃ abbhānaṃ yācāmi. Ahaṃ, bhante…pe… sohaṃ ciṇṇamānatto tatiyampi, bhante, saṅghaṃ abbhānaṃ yācāmī』』ti –
Evaṃ tikkhattuṃ yācāpetvā –
『『Suṇātu me, bhante, saṅgho, ayaṃ itthannāmo bhikkhu sambahulā āpattiyo āpajji appaṭicchannāyo, so saṅghaṃ sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ mānattaṃ yāci, saṅgho itthannāmassa bhikkhuno sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ mānattaṃ adāsi, so ciṇṇamānatto saṅghaṃ abbhānaṃ yācati, yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuṃ abbheyya, esā ñatti.
如果是未隱藏的罪行,則不給予別住,只給予摩那埵,行持完摩那埵后舉行出罪儀式。如何進行?首先給予摩那埵時應這樣說: "尊者,我犯了多個未隱藏的罪行。我請求僧團給予我未隱藏多個罪行的六夜摩那埵。尊者,我......我第二次請求僧團給予我未隱藏多個罪行的六夜摩那埵。尊者,我......我第三次請求僧團給予我未隱藏多個罪行的六夜摩那埵。" 這樣請求三次後 - "尊者,請僧團聽我說。這位某某比丘犯了多個未隱藏的罪行。他請求僧團給予未隱藏多個罪行的六夜摩那埵。如果僧團認為合適,僧團應給予這位某某比丘未隱藏多個罪行的六夜摩那埵。這是動議。 尊者,請僧團聽我說。這位某某比丘犯了多個未隱藏的罪行。他請求僧團給予未隱藏多個罪行的六夜摩那埵。僧團現在給予這位某某比丘未隱藏多個罪行的六夜摩那埵,如果尊者同意給予這位某某比丘未隱藏多個罪行的六夜摩那埵,請保持沉默。如有不願意的,則應發言。 我第二次說這個意思......我第三次說這個意思...... 僧團已給予這位某某比丘未隱藏多個罪行的六夜摩那埵,僧團同意,所以保持沉默,我將這樣記住。" 這樣應進行羯磨。 在羯磨結束時,接受行持、中止行持和行持摩那埵的所有過程都應按照前面所說的方式進行。告知時應說: "尊者,我犯了多個未隱藏的罪行。我請求僧團給予我未隱藏多個罪行的六夜摩那埵。僧團給予我未隱藏多個罪行的六夜摩那埵。我正在行持摩那埵。尊者,請僧團記住我已告知。" 這樣應告知。 向一位、兩位或三位比丘告知時,應按照隱藏摩那埵中所說的方式進行告知。行持完摩那埵后,在有二十位比丘的僧團中,應該為他舉行出罪儀式。舉行出罪儀式時應說: "尊者,我犯了多個未隱藏的罪行。我請求僧團給予我未隱藏多個罪行的六夜摩那埵。僧團給予我未隱藏多個罪行的六夜摩那埵。我已行持完摩那埵,請求僧團為我舉行出罪儀式。尊者,我......我已行持完摩那埵,第二次請求僧團為我舉行出罪儀式。尊者,我......我已行持完摩那埵,第三次請求僧團為我舉行出罪儀式。" 這樣請求三次後 - "尊者,請僧團聽我說。這位某某比丘犯了多個未隱藏的罪行。他請求僧團給予未隱藏多個罪行的六夜摩那埵。僧團給予這位某某比丘未隱藏多個罪行的六夜摩那埵。他已行持完摩那埵,請求僧團為他舉行出罪儀式。如果僧團認為合適,僧團應該為這位某某比丘舉行出罪儀式。這是動議。
『『Suṇātu me, bhante, saṅgho, ayaṃ itthannāmo bhikkhu sambahulā āpattiyo āpajji appaṭicchannāyo, so saṅghaṃ sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ mānattaṃ yāci, saṅgho itthannāmassa bhikkhuno sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ mānattaṃ adāsi, so ciṇṇamānatto saṅghaṃ abbhānaṃ yācati, saṅgho itthannāmaṃ bhikkhuṃ abbheti, yassāyasmato khamati itthannāmassa bhikkhuno abbhānaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.
『『Dutiyampi etamatthaṃ vadāmi…pe… tatiyampi etamatthaṃ vadāmi…pe….
Abbhito saṅghena itthannāmo bhikkhu, khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī』』ti –
Evaṃ kammavācaṃ vatvā abbhetabbo. Evaṃ appaṭicchannāya āpattiyā vuṭṭhānaṃ veditabbaṃ.
"尊者,請僧團聽我說。這位某某比丘犯了多個未隱藏的罪行。他請求僧團給予未隱藏多個罪行的六夜摩那埵。僧團給予這位某某比丘未隱藏多個罪行的六夜摩那埵。他已行持完摩那埵,請求僧團為他舉行出罪儀式。僧團現在為這位某某比丘舉行出罪儀式,如果尊者同意為這位某某比丘舉行出罪儀式,請保持沉默。如有不願意的,則應發言。 我第二次說這個意思......我第三次說這個意思...... 僧團已為這位某某比丘舉行出罪儀式,僧團同意,所以保持沉默,我將這樣記住。" 這樣說完羯磨后,應舉行出罪儀式。這就是未隱藏罪行的出罪程式。
- Sace kassaci ekāpatti paṭicchannā hoti, ekā appaṭicchannā, tassa paṭicchannāya āpattiyā parivāsaṃ datvā parivutthaparivāsassa mānattaṃ dentena appaṭicchannāpattiṃ paṭicchannāpattiyā samodhānetvāpi dātuṃ vaṭṭati. Kathaṃ? Sace paṭicchannāpatti ekāhappaṭicchannā hoti –
『『Ahaṃ, bhante, sambahulā āpattiyo āpajjiṃ ekāhappaṭicchannāyo, sohaṃ saṅghaṃ sambahulānaṃ āpattīnaṃ ekāhappaṭicchannānaṃ ekāhaparivāsaṃ yāciṃ, tassa me saṅgho sambahulānaṃ āpattīnaṃ ekāhappaṭicchannānaṃ ekāhaparivāsaṃ adāsi, sohaṃ parivutthaparivāso, ahaṃ, bhante, sambahulā āpattiyo āpajjiṃ appaṭicchannāyo, sohaṃ, bhante, saṅghaṃ tāsaṃ sambahulānaṃ āpattīnaṃ paṭicchannānañca appaṭicchannānañca chārattaṃ mānattaṃ yācāmī』』ti –
Tikkhattuṃ yācāpetvā –
『『Suṇātu me, bhante, saṅgho, ayaṃ itthannāmo bhikkhu sambahulā āpattiyo āpajji ekāhappaṭicchannāyo, so saṅghaṃ sambahulānaṃ āpattīnaṃ ekāhappaṭicchannānaṃ ekāhaparivāsaṃ yāci, saṅgho itthannāmassa bhikkhuno sambahulānaṃ āpattīnaṃ ekāhappaṭicchannānaṃ ekāhaparivāsaṃ adāsi, so parivutthaparivāso, ayaṃ itthannāmo bhikkhu sambahulā āpattiyo āpajji appaṭicchannāyo, so saṅghaṃ tāsaṃ sambahulānaṃ āpattīnaṃ paṭicchannānañca appaṭicchannānañca chārattaṃ mānattaṃ yācati, yadi saṅghassa pattakallaṃ, saṅgho itthannāmassa bhikkhuno tāsaṃ sambahulānaṃ āpattīnaṃ paṭicchannānañca appaṭicchannānañca chārattaṃ mānattaṃ dadeyya, esā ñatti.
『『Suṇātu me, bhante, saṅgho, ayaṃ itthannāmo bhikkhu sambahulā āpattiyo āpajji ekāhappaṭicchannāyo, so saṅghaṃ sambahulānaṃ āpattīnaṃ ekāhappaṭicchannānaṃ ekāhaparivāsaṃ yāci, saṅgho itthannāmassa bhikkhuno sambahulānaṃ āpattīnaṃ ekāhappaṭicchannānaṃ ekāhaparivāsaṃ adāsi, so parivutthaparivāso, ayaṃ itthannāmo bhikkhu sambahulā āpattiyo āpajji appaṭicchannāyo, so saṅghaṃ tāsaṃ sambahulānaṃ āpattīnaṃ paṭicchannānañca appaṭicchannānañca chārattaṃ mānattaṃ yācati, saṅgho itthannāmassa bhikkhuno tāsaṃ sambahulānaṃ āpattīnaṃ paṭicchannānañca appaṭicchannānañca chārattaṃ mānattaṃ deti, yassāyasmato khamati itthannāmassa bhikkhuno tāsaṃ sambahulānaṃ āpattīnaṃ paṭicchannānañca appaṭicchannānañca chārattaṃ mānattassa dānaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.
『『Dutiyampi etamatthaṃ vadāmi…pe… tatiyampi etamatthaṃ vadāmi…pe….
『『Dinnaṃ saṅghena itthannāmassa bhikkhuno tāsaṃ sambahulānaṃ āpattīnaṃ paṭicchannānañca appaṭicchannānañca chārattaṃ mānattaṃ, khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī』』ti –
Evaṃ kammavācā kātabbā.
如果有人有一個隱藏的罪行和一個未隱藏的罪行,應該先給予隱藏罪行的別住,行持完別住后,在給予摩那埵時,可以將未隱藏的罪行與隱藏的罪行合併給予。如何進行?如果隱藏的罪行隱藏了一天 - "尊者,我犯了多個罪行,隱藏了一天。我請求僧團給予我隱藏一天多個罪行的一天別住。僧團給予我隱藏一天多個罪行的一天別住。我已行持完別住。尊者,我還犯了多個未隱藏的罪行。尊者,我請求僧團給予我這些隱藏和未隱藏的多個罪行的六夜摩那埵。" 這樣請求三次後 - "尊者,請僧團聽我說。這位某某比丘犯了多個罪行,隱藏了一天。他請求僧團給予隱藏一天多個罪行的一天別住。僧團給予這位某某比丘隱藏一天多個罪行的一天別住。他已行持完別住。這位某某比丘還犯了多個未隱藏的罪行。他請求僧團給予這些隱藏和未隱藏的多個罪行的六夜摩那埵。如果僧團認為合適,僧團應給予這位某某比丘這些隱藏和未隱藏的多個罪行的六夜摩那埵。這是動議。 尊者,請僧團聽我說。這位某某比丘犯了多個罪行,隱藏了一天。他請求僧團給予隱藏一天多個罪行的一天別住。僧團給予這位某某比丘隱藏一天多個罪行的一天別住。他已行持完別住。這位某某比丘還犯了多個未隱藏的罪行。他請求僧團給予這些隱藏和未隱藏的多個罪行的六夜摩那埵。僧團現在給予這位某某比丘這些隱藏和未隱藏的多個罪行的六夜摩那埵,如果尊者同意給予這位某某比丘這些隱藏和未隱藏的多個罪行的六夜摩那埵,請保持沉默。如有不願意的,則應發言。 我第二次說這個意思......我第三次說這個意思...... 僧團已給予這位某某比丘這些隱藏和未隱藏的多個罪行的六夜摩那埵,僧團同意,所以保持沉默,我將這樣記住。" 這樣應進行羯磨。
Kammavācāpariyosāne ca vattasamādānādi sabbaṃ vuttanayameva. Ārocentena pana –
『『Ahaṃ, bhante, sambahulā āpattiyo āpajjiṃ ekāhappaṭicchannāyo, sohaṃ saṅghaṃ sambahulānaṃ āpattīnaṃ ekāhappaṭicchannānaṃ ekāhaparivāsaṃ yāciṃ, tassa me saṅgho sambahulānaṃ āpattīnaṃ ekāhappaṭicchannānaṃ ekāhaparivāsaṃ adāsi, sohaṃ parivutthaparivāso, ahaṃ, bhante, sambahulā āpattiyo āpajjiṃ appaṭicchannāyo, sohaṃ, bhante, saṅghaṃ tāsaṃ sambahulānaṃ āpattīnaṃ paṭicchannānañca appaṭicchannānañca chārattaṃ mānattaṃ yāciṃ, tassa me saṅgho tāsaṃ sambahulānaṃ āpattīnaṃ paṭicchannānañca appaṭicchannānañca chārattaṃ mānattaṃ adāsi, sohaṃ mānattaṃ carāmi, vediyāmahaṃ, bhante, vediyatīti maṃ saṅgho dhāretū』』ti –
Evaṃ ārocetabbaṃ.
Samādinnamānattena ca anūnaṃ katvā vuttanayena chārattaṃ mānattaṃ caritabbaṃ. Ciṇṇamānatto ca yattha siyā vīsatigaṇo bhikkhusaṅgho, tattha so abbhetabbo. Abbhentena ca –
『『Ahaṃ , bhante, sambahulā āpattiyo āpajjiṃ ekāhappaṭicchannāyo, sohaṃ saṅghaṃ sambahulānaṃ āpattīnaṃ ekāhappaṭicchannānaṃ ekāhaparivāsaṃ yāciṃ, tassa me saṅgho sambahulānaṃ āpattīnaṃ ekāhappaṭicchannānaṃ ekāhaparivāsaṃ adāsi, sohaṃ parivutthaparivāso, ahaṃ, bhante, sambahulā āpattiyo āpajjiṃ appaṭicchannāyo, sohaṃ, bhante, saṅghaṃ tāsaṃ sambahulānaṃ āpattīnaṃ paṭicchannānañca appaṭicchannānañca chārattaṃ mānattaṃ yāciṃ, tassa me saṅgho tāsaṃ sambahulānaṃ āpattīnaṃ paṭicchannānañca appaṭicchannānañca chārattaṃ mānattaṃ adāsi, sohaṃ, bhante, ciṇṇamānatto saṅghaṃ abbhānaṃ yācāmī』』ti –
Evaṃ tikkhattuṃ yācāpetvā –
『『Suṇātu me, bhante, saṅgho, ayaṃ itthannāmo bhikkhu sambahulā āpattiyo āpajji ekāhappaṭicchannāyo, so saṅghaṃ sambahulānaṃ āpattīnaṃ ekāhappaṭicchannānaṃ ekāhaparivāsaṃ yāci, saṅgho itthannāmassa bhikkhuno sambahulānaṃ āpattīnaṃ ekāhappaṭicchannānaṃ ekāhaparivāsaṃ adāsi, so parivutthaparivāso, ayaṃ itthannāmo bhikkhu sambahulā āpattiyo āpajji appaṭicchannāyo, so saṅghaṃ tāsaṃ sambahulānaṃ āpattīnaṃ paṭicchannānañca appaṭicchannānañca chārattaṃ mānattaṃ yāci, saṅgho itthannāmassa bhikkhuno tāsaṃ sambahulānaṃ āpattīnaṃ paṭicchannāñca appaṭicchannānañca chārattaṃ mānattaṃ adāsi, so ciṇṇamānatto saṅghaṃ abbhānaṃ yācati, yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuṃ abbheyya, esā ñatti.
『『Suṇātu me, bhante, saṅgho, ayaṃ itthannāmo bhikkhu sambahulā āpattiyo āpajji ekāhappaṭicchannāyo, so saṅghaṃ tāsaṃ sambahulānaṃ āpattīnaṃ ekāhappaṭicchannānaṃ ekāhaparivāsaṃ yāci, saṅgho itthannāmassa bhikkhuno sambahulānaṃ āpattīnaṃ ekāhappaṭicchannānaṃ ekāhaparivāsaṃ adāsi, so parivutthaparivāso, ayaṃ itthannāmo bhikkhu sambahulā āpattiyo āpajji appaṭicchannāyo, so saṅghaṃ tāsaṃ sambahulānaṃ āpattīnaṃ paṭicchannānañca appaṭicchannānañca chārattaṃ mānattaṃ yāci, saṅgho itthannāmassa bhikkhuno tāsaṃ sambahulānaṃ āpattīnaṃ paṭicchannānañca appaṭicchannānañca chārattaṃ mānattaṃ adāsi, so ciṇṇamānatto saṅghaṃ abbhānaṃ yācati, saṅgho itthannāmaṃ bhikkhuṃ abbheti, yassāyasmato khamati itthannāmassa bhikkhuno abbhānaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.
在羯磨結束時,接受行持等所有內容應如前所述。告知時應說: 「尊者,我犯了多個罪行,隱藏了一天。我請求僧團給予我隱藏一天多個罪行的一天別住。僧團給予我隱藏一天多個罪行的一天別住。我已行持完別住。尊者,我還犯了多個未隱藏的罪行。尊者,我請求僧團給予我這些隱藏和未隱藏的多個罪行的六夜摩那埵。僧團給予我這些隱藏和未隱藏的多個罪行的六夜摩那埵。我正在行持摩那埵,請尊者記住我已告知。」 這樣應告知。 在行持摩那埵時,應該以不低於已行持摩那埵的數量進行行持。如果有二十位比丘的僧團,應為他舉行出罪儀式。告知時應說: 「尊者,我犯了多個罪行,隱藏了一天。我請求僧團給予我隱藏一天多個罪行的一天別住。僧團給予我隱藏一天多個罪行的一天別住。我已行持完別住。這位某某比丘犯了多個未隱藏的罪行。他請求僧團給予這些隱藏和未隱藏的多個罪行的六夜摩那埵。如果僧團認為合適,僧團應給予這位某某比丘這些隱藏和未隱藏的多個罪行的六夜摩那埵。這是動議。 尊者,請僧團聽我說。這位某某比丘犯了多個罪行,隱藏了一天。他請求僧團給予隱藏一天多個罪行的一天別住。僧團給予這位某某比丘隱藏一天多個罪行的一天別住。我已行持完別住。這位某某比丘還犯了多個未隱藏的罪行。他請求僧團給予這些隱藏和未隱藏的多個罪行的六夜摩那埵。僧團現在給予這位某某比丘這些隱藏和未隱藏的多個罪行的六夜摩那埵,如果尊者同意給予這位某某比丘這些隱藏和未隱藏的多個罪行的六夜摩那埵,請保持沉默。如有不願意的,則應發言。 我第二次說這個意思......我第三次說這個意思...... 僧團已給予這位某某比丘這些隱藏和未隱藏的多個罪行的六夜摩那埵,僧團同意,所以保持沉默,我將這樣記住。」
『『Dutiyampi etamatthaṃ vadāmi…pe… tatiyampi etamatthaṃ vadāmi…pe….
『『Abbhito saṅghena itthannāmo bhikkhu, khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī』』ti –
Evaṃ kammavācaṃ katvā abbhetabbo.
Paṭicchannaparivāsakathā niṭṭhitā.
"我第二次說這個意思......我第三次說這個意思...... 僧團已為這位某某比丘舉行出罪儀式,僧團同意,所以保持沉默,我將這樣記住。" 這樣進行羯磨后,應舉行出罪儀式。 隱藏別住的說明結束。
- Suddhantaparivāso samodhānaparivāsoti dve avasesā. Tattha (cūḷava. aṭṭha. 102) suddhantaparivāso duvidho cūḷasuddhanto mahāsuddhantoti. Duvidhopi cesa rattiparicchedaṃ sakalaṃ vā ekaccaṃ vā ajānantassa ca assarantassa ca tattha vematikassa ca dātabbo. Āpattipariyantaṃ pana 『『ettakā ahaṃ āpattiyo āpanno』』ti jānātu vā mā vā, akāraṇametaṃ, tattha yo upasampadato paṭṭhāya anulomakkamena vā ārocitadivasato paṭṭhāya paṭilomakkamena vā 『『asukañca asukañca divasaṃ vā pakkhaṃ vā māsaṃ vā saṃvaccharaṃ vā tava suddhabhāvaṃ jānāsī』』ti pucchiyamāno 『『āma, bhante, jānāmi, ettakaṃ nāma kālaṃ ahaṃ suddho』』ti vadati, tassa dinno suddhantaparivāso cūḷasuddhantoti vuccati.
Taṃ gahetvā parivasantena yattakaṃ kālaṃ attano suddhiṃ jānāti, tattakaṃ apanetvā avasesaṃ māsaṃ vā dvemāsaṃ vā parivasitabbaṃ. Sace 『『māsamattaṃ asuddhomhī』』ti sallakkhetvā aggahesi, parivasanto ca puna aññaṃ māsaṃ sarati, tampi māsaṃ parivasitabbameva, puna parivāsadānakiccaṃ natthi. Atha 『『dvemāsaṃ asuddhomhī』』ti sallakkhetvā aggahesi, parivasanto ca 『『māsamattamevāhaṃ asuddhomhī』』ti sanniṭṭhānaṃ karoti, māsameva parivasitabbaṃ, puna parivāsadānakiccaṃ natthi. Ayañhi suddhantaparivāso nāma uddhampi ārohati, heṭṭhāpi orohati. Idamassa lakkhaṇaṃ. Aññasmiṃ pana āpattivuṭṭhāne idaṃ lakkhaṇaṃ – yo appaṭicchannaṃ āpattiṃ 『『paṭicchannā』』ti vinayakammaṃ karoti, tassāpatti vuṭṭhāti. Yo paṭicchannaṃ 『『appaṭicchannā』』ti vinayakammaṃ karoti, tassa na vuṭṭhāti. Acirapaṭicchannaṃ 『『cirapaṭicchannā』』ti karontassapi vuṭṭhāti, cirapaṭicchannaṃ 『『acirapaṭicchannā』』ti karontassa na vuṭṭhāti. Ekaṃ āpattiṃ āpajjitvā 『『sambahulā』』ti karontassa vuṭṭhāti ekaṃ vinā sambahulānaṃ abhāvato. Sambahulā pana āpajjitvā 『『ekaṃ āpajji』』nti karontassa na vuṭṭhāti.
Yo pana yathāvuttena anulomapaṭilomanayena pucchiyamānopi rattipariyantaṃ na jānāti nassarati, vematiko vā hoti, tassa dinno suddhantaparivāso mahāsuddhantoti vuccati. Taṃ gahetvā gahitadivasato paṭṭhāya yāva upasampadadivaso, tāva rattiyo gaṇetvā parivasitabbaṃ, ayaṃ uddhaṃ nārohati, heṭṭhā pana orohati. Tasmā sace parivasanto rattiparicchede sanniṭṭhānaṃ karoti 『『māso vā saṃvaccharo vā mayhaṃ āpannassā』』ti, māsaṃ vā saṃvaccharaṃ vā parivasitabbaṃ.
Parivāsayācanadānalakkhaṇaṃ panettha evaṃ veditabbaṃ – tena bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo –
『『Ahaṃ, bhante, sambahulā saṅghādisesā āpattiyo āpajjiṃ, āpattipariyantaṃ na jānāmi, rattipariyantaṃ na jānāmi, āpattipariyantaṃ nassarāmi, rattipariyantaṃ nassarāmi, āpattipariyante vematiko, rattipariyante vematiko, sohaṃ saṅghaṃ tāsaṃ āpattīnaṃ suddhantaparivāsaṃ yācāmī』』ti.
Dutiyampi yācitabbo. Tatiyampi yācitabbo.
還有兩種別住:凈住別住和合並別住。其中,凈住別住有兩種:小凈住和大凈住。這兩種都應給予不知道或不記得或懷疑夜數全部或部分的人。至於罪行的數量,無論他知道或不知道"我犯了這麼多罪行",這都不是問題。在這裡,如果有人從受具足戒開始按順序,或從告知的日子開始按逆序,被問到"你知道自己從某天或某半月或某月或某年開始是清凈的嗎?",他回答說"是的,尊者,我知道。我清凈了這麼長時間。",給予他的凈住別住被稱為小凈住。 接受這種別住后,應該減去他知道自己清凈的時間,剩下的一個月或兩個月應該行持別住。如果他考慮"我不清凈大約一個月"而接受,在行持別住時又想起另一個月,那個月也應該行持別住,不需要再次給予別住。如果他考慮"我不清凈兩個月"而接受,在行持別住時確定"我只不清凈一個月",只需要行持一個月別住,不需要再次給予別住。這種凈住別住可以增加也可以減少,這是它的特徵。在其他出罪過程中,有這樣的特徵:如果有人對未隱藏的罪行進行"隱藏"的羯磨,他的罪行會得到出罪。如果對隱藏的罪行進行"未隱藏"的羯磨,則不會得到出罪。對短期隱藏的罪行進行"長期隱藏"的羯磨也會得到出罪,對長期隱藏的罪行進行"短期隱藏"的羯磨則不會得到出罪。犯一個罪行而進行"多個"的羯磨會得到出罪,因為除了一個之外沒有多個。但是犯多個罪行而進行"一個"的羯磨則不會得到出罪。 如果按照上述順序或逆序詢問時,有人不知道或不記得或懷疑夜數,給予他的凈住別住被稱為大凈住。接受這種別住后,應該從接受的日子開始,一直到受具足戒的日子,計算夜數並行持別住。這種別住不能增加,但可以減少。因此,如果在行持別住時確定夜數為"我犯罪一個月或一年",就應該行持一個月或一年的別住。 在這裡,請求和給予別住的方式應該這樣理解:那位比丘應該走近僧團,偏袒右肩,禮敬長老比丘們的雙足,蹲踞而坐,合掌說: "尊者,我犯了多個僧殘罪,我不知道罪行的數量,不知道夜數,不記得罪行的數量,不記得夜數,對罪行的數量有疑慮,對夜數有疑慮。我請求僧團給予我這些罪行的凈住別住。" 應該請求第二次。應該請求第三次。
Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –
『『Suṇātu me, bhante, saṅgho, ayaṃ itthannāmo bhikkhu sambahulā saṅghādisesā āpattiyo āpajji, āpattipariyantaṃ na jānāti, rattipariyantaṃ na jānāti, āpattipariyantaṃ nassarati, rattipariyantaṃ nassarati, āpattipariyante vematiko, rattipariyante vematiko, so saṅghaṃ tāsaṃ āpattīnaṃ suddhantaparivāsaṃ yācati, yadi saṅghassa pattakallaṃ, saṅgho itthannāmassa bhikkhuno tāsaṃ āpattīnaṃ suddhantaparivāsaṃ dadeyya, esā ñatti.
『『Suṇātu me, bhante, saṅgho, ayaṃ itthannāmo bhikkhu sambahulā saṅghādisesā āpattiyo āpajji, āpattipariyantaṃ na jānāti, rattipariyantaṃ na jānāti, āpattipariyantaṃ nassarati, rattipariyantaṃ nassarati, āpattipariyante vematiko, rattipariyante vematiko, so saṅghaṃ tāsaṃ āpattīnaṃ suddhantaparivāsaṃ yācati, saṅgho itthannāmassa bhikkhuno tāsaṃ āpattīnaṃ suddhantaparivāsaṃ deti, yassāyasmato khamati itthannāmassa bhikkhuno tāsaṃ āpattīnaṃ suddhantaparivāsassa dānaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.
『『Dutiyampi etamatthaṃ vadāmi…pe… tatiyampi etamatthaṃ vadāmi…pe….
『『Dinno saṅghena itthannāmassa bhikkhuno tāsaṃ āpattīnaṃ. Suddhantaparivāso, khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī』』ti –
Evaṃ suddhantaparivāso dātabbo.
Kammavācāpariyosāne vattasamādānādi sabbaṃ vuttanayameva. Ārocentena pana –
『『Ahaṃ, bhante, sambahulā saṅghādisesā āpattiyo āpajjiṃ, āpattipariyantaṃ na jānāmi, rattipariyantaṃ na jānāmi, āpattipariyantaṃ nassarāmi, rattipariyantaṃ nassarāmi, āpattipariyante vematiko, rattipariyante vematiko, sohaṃ, bhante, saṅghaṃ tāsaṃ āpattīnaṃ suddhantaparivāsaṃ yāciṃ, tassa me saṅgho tāsaṃ āpattīnaṃ suddhantaparivāsaṃ adāsi, sohaṃ parivasāmi, vediyāmahaṃ, bhante, vediyatīti maṃ saṅgho dhāretū』』ti ārocetabbaṃ.
Ekassa dvinnaṃ vā tiṇṇaṃ vā ārocanaṃ vuttanayameva. Parivutthaparivāsassa mānattaṃ dentena –
『『Ahaṃ , bhante, sambahulā saṅghādisesā āpattiyo āpajjiṃ, āpattipariyantaṃ na jānāmi, rattipariyantaṃ na jānāmi, āpattipariyantaṃ nassarāmi, rattipariyantaṃ nassarāmi, āpattipariyante vematiko, rattipariyante vematiko, sohaṃ, bhante, saṅghaṃ tāsaṃ āpattīnaṃ suddhantaparivāsaṃ yāciṃ, tassa me saṅgho tāsaṃ āpattīnaṃ suddhantaparivāsaṃ adāsi, sohaṃ, bhante, parivutthaparivāso saṅghaṃ tāsaṃ āpattīnaṃ chārattaṃ mārattaṃ yācāmī』』ti –
Evaṃ tikkhattuṃ yācāpetvā –
『『Suṇātu me, bhante, saṅgho, ayaṃ itthannāmo bhikkhu sambahulā saṅghādisesā āpattiyo āpajji, āpattipariyantaṃ na jānāti, rattipariyantaṃ na jānāti, āpattipariyantaṃ nassarati, rattipariyantaṃ nassarati, āpattipariyante vematiko, rattipariyante vematiko, so saṅghaṃ tāsaṃ āpattīnaṃ suddhantaparivāsaṃ yāci, saṅgho itthannāmassa bhikkhuno tāsaṃ āpattīnaṃ suddhantaparivāsaṃ adāsi, so parivutthaparivāso saṅghaṃ tāsaṃ āpattīnaṃ chārattaṃ mānattaṃ yācati, yadi saṅghassa pattakallaṃ, saṅgho itthannāmassa bhikkhuno tāsaṃ āpattīnaṃ chārattaṃ mānattaṃ dadeyya, esā ñatti.
通過這位比丘的請求,僧團應被告知: 「請聽我說,尊者,這位某某比丘犯了多個僧殘罪,不知道罪行的數量,不知道夜數,不記得罪行的數量,不記得夜數,對罪行的數量有疑慮,對夜數有疑慮。他請求僧團給予他這些罪行的凈住別住。如果僧團認為合適,僧團應給予這位某某比丘這些罪行的凈住別住。這是動議。 「請聽我說,尊者,這位某某比丘犯了多個僧殘罪,不知道罪行的數量,不知道夜數,不記得罪行的數量,不記得夜數,對罪行的數量有疑慮,對夜數有疑慮。他請求僧團給予他這些罪行的凈住別住,僧團給予這位某某比丘這些罪行的凈住別住。如果尊者同意給予這位某某比丘這些罪行的凈住別住,請保持沉默。如有不願意的,則應發言。 「我第二次說這個意思……我第三次說這個意思…… 「給予這位某某比丘這些罪行的。凈住別住,僧團同意,所以保持沉默,我將這樣記住。」 這樣應給予凈住別住。 在羯磨結束時,接受行持等所有內容應如前所述。告知時應說: 「尊者,我犯了多個僧殘罪,不知道罪行的數量,不知道夜數,不記得罪行的數量,不記得夜數,對罪行的數量有疑慮,對夜數有疑慮。因此,我請求僧團給予我這些罪行的凈住別住。僧團給予我這些罪行的凈住別住。我正在行持別住,請尊者記住我已告知。」 對於一個、兩個或三個的告知應如前所述。對於已行持別住的數量: 「尊者,我犯了多個僧殘罪,不知道罪行的數量,不知道夜數,不記得罪行的數量,不記得夜數,對罪行的數量有疑慮,對夜數有疑慮。因此,我請求僧團給予我這些罪行的凈住別住。僧團給予我這些罪行的凈住別住。我正在行持別住,請尊者記住我已告知。」 這樣請求三次後: 「請聽我說,尊者,這位某某比丘犯了多個僧殘罪,不知道罪行的數量,不知道夜數,不記得罪行的數量,不記得夜數,對罪行的數量有疑慮,對夜數有疑慮。他請求僧團給予他這些罪行的凈住別住,僧團給予這位某某比丘這些罪行的凈住別住。如果僧團認為合適,僧團應給予這位某某比丘這些罪行的凈住別住。這是動議。
『『Suṇātu me, bhante, saṅgho, ayaṃ itthannāmo bhikkhu sambahulā saṅghādisesā āpattiyo āpajji, āpattipariyantaṃ na jānāti, rattipariyantaṃ na jānāti, āpattipariyantaṃ nassarati, rattipariyantaṃ nassarati, āpattipariyante vematiko, rattipariyante vematiko, so saṅghaṃ tāsaṃ āpattīnaṃ suddhantaparivāsaṃ yāci, saṅgho itthannāmassa bhikkhuno tāsaṃ āpattīnaṃ suddhantaparivāsaṃ adāsi, so parivutthaparivāso saṅghaṃ tāsaṃ āpattīnaṃ chārattaṃ mānattaṃ yācati, saṅgho itthannāmassa bhikkhuno tāsaṃ āpattīnaṃ chārattaṃ mānattaṃ deti, yassāyasmato khamati itthannāmassa bhikkhuno tāsaṃ āpattīnaṃ chārattaṃ mānattassa dānaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.
『『Dutiyampi etamatthaṃ vadāmi…pe… tatiyampi etamatthaṃ vadāmi…pe….
『『Dinnaṃ saṅghena itthannāmassa bhikkhuno tāsaṃ āpattīnaṃ chārattaṃ mānattaṃ, khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī』』ti –
Evaṃ kammavācā kātabbā.
Kammavācāpariyosāne mānattasamādānādi sabbaṃ vuttanayameva. Ārocentena pana –
『『Ahaṃ, bhante, sambahulā saṅghādisesā āpattiyo āpajjiṃ, āpattipariyantaṃ na jānāmi, rattipariyantaṃ na jānāmi, āpattipariyantaṃ nassarāmi, rattipariyantaṃ nassarāmi, āpattipariyante vematiko, rattipariyante vematiko, sohaṃ saṅghaṃ tāsaṃ āpattīnaṃ suddhantaparivāsaṃ yāciṃ, tassa me saṅgho tāsaṃ āpattīnaṃ suddhantaparivāsaṃ adāsi, sohaṃ parivutthaparivāso saṅghaṃ tāsaṃ āpattīnaṃ chārattaṃ mānattaṃ yāciṃ, tassa me saṅgho tāsaṃ āpattīnaṃ chārattaṃ mānattaṃ adāsi, sohaṃ mānattaṃ carāmi, vediyāmahaṃ, bhante, vediyatīti maṃ saṅgho dhāretū』』ti –
Evaṃ ārocetabbaṃ.
Ciṇṇamānatto ca yattha siyā vīsatigaṇo bhikkhusaṅgho, tattha so bhikkhu abbhetabbo. Abbhentena ca –
『『Ahaṃ, bhante, sambahulā saṅghādisesā āpattiyo āpajjiṃ, āpattipariyantaṃ na jānāmi, rattipariyantaṃ na jānāmi, āpattipariyantaṃ nassarāmi, rattipariyantaṃ nassarāmi, āpattipariyante vematiko, rattipariyante vematiko, sohaṃ saṅghaṃ tāsaṃ āpattīnaṃ suddhantaparivāsaṃ yāciṃ, tassa me saṅgho tāsaṃ āpattīnaṃ suddhantaparivāsaṃ adāsi, sohaṃ parivutthaparivāso saṅghaṃ tāsaṃ āpattīnaṃ chārattaṃ mānattaṃ yāciṃ, tassa me saṅgho tāsaṃ āpattīnaṃ chārattaṃ mānattaṃ adāsi, sohaṃ bhante ciṇṇamānatto saṅghaṃ abbhānaṃ yācāmī』』ti –
Evaṃ tikkhattuṃ yācāpetvā –
『『Suṇātu me , bhante, saṅgho, ayaṃ itthannāmo bhikkhu sambahulā saṅghādisesā āpattiyo āpajji, āpattipariyantaṃ na jānāti, rattipariyantaṃ na jānāti, āpattipariyantaṃ nassarati, rattipariyantaṃ nassarati, āpattipariyante vematiko, rattipariyante vematiko, so saṅghaṃ tāsaṃ āpattīnaṃ suddhantaparivāsaṃ yāci, saṅgho itthannāmassa bhikkhuno tāsaṃ āpattīnaṃ suddhantaparivāsaṃ adāsi, so parivutthaparivāso saṅghaṃ tāsaṃ āpattīnaṃ chārattaṃ mānattaṃ yāci, saṅgho itthannāmassa bhikkhuno tāsaṃ āpattīnaṃ chārattaṃ mānattaṃ adāsi, so ciṇṇamānatto saṅghaṃ abbhānaṃ yācati, yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuṃ abbheyya, esā ñatti.
"請聽我說,尊者,這位某某比丘犯了多個僧殘罪,不知道罪行的數量,不知道夜數,不記得罪行的數量,不記得夜數,對罪行的數量有疑慮,對夜數有疑慮。他請求僧團給予他這些罪行的凈住別住,僧團給予這位某某比丘這些罪行的凈住別住。他已行持完別住,請求僧團給予他這些罪行的六夜摩那埵。僧團現在給予這位某某比丘這些罪行的六夜摩那埵,如果尊者同意給予這位某某比丘這些罪行的六夜摩那埵,請保持沉默。如有不願意的,則應發言。 我第二次說這個意思......我第三次說這個意思...... 僧團已給予這位某某比丘這些罪行的六夜摩那埵,僧團同意,所以保持沉默,我將這樣記住。" 這樣應進行羯磨。 在羯磨結束時,接受摩那埵等所有內容應如前所述。告知時應說: "尊者,我犯了多個僧殘罪,不知道罪行的數量,不知道夜數,不記得罪行的數量,不記得夜數,對罪行的數量有疑慮,對夜數有疑慮。因此,我請求僧團給予我這些罪行的凈住別住。僧團給予我這些罪行的凈住別住。我已行持完別住,請求僧團給予我這些罪行的六夜摩那埵。僧團給予我這些罪行的六夜摩那埵。我正在行持摩那埵,請尊者記住我已告知。" 這樣應告知。 行持完摩那埵后,如果有二十位比丘的僧團,應為那位比丘舉行出罪儀式。告知時應說: "尊者,我犯了多個僧殘罪,不知道罪行的數量,不知道夜數,不記得罪行的數量,不記得夜數,對罪行的數量有疑慮,對夜數有疑慮。因此,我請求僧團給予我這些罪行的凈住別住。僧團給予我這些罪行的凈住別住。我已行持完別住,請求僧團給予我這些罪行的六夜摩那埵。僧團給予我這些罪行的六夜摩那埵。我已行持完摩那埵,請求僧團為我舉行出罪儀式。" 這樣請求三次後: "請聽我說,尊者,這位某某比丘犯了多個僧殘罪,不知道罪行的數量,不知道夜數,不記得罪行的數量,不記得夜數,對罪行的數量有疑慮,對夜數有疑慮。他請求僧團給予他這些罪行的凈住別住,僧團給予這位某某比丘這些罪行的凈住別住。他已行持完別住,請求僧團給予他這些罪行的六夜摩那埵。僧團給予這位某某比丘這些罪行的六夜摩那埵。他已行持完摩那埵,請求僧團為他舉行出罪儀式。如果僧團認為合適,僧團應為這位某某比丘舉行出罪儀式。這是動議。
『『Suṇātu me, bhante, saṅgho, ayaṃ itthannāmo bhikkhu sambahulā saṅghādisesā āpattiyo āpajji, āpattipariyantaṃ na jānāti, rattipariyantaṃ na jānāti, āpattipariyantaṃ nassarati, rattipariyantaṃ nassarati, āpattipariyante vematiko, rattipariyante vematiko, so saṅghaṃ tāsaṃ āpattīnaṃ suddhantaparivāsaṃ yāci, saṅgho itthannāmassa bhikkhuno tāsaṃ āpattīnaṃ suddhantaparivāsaṃ adāsi, so parivutthaparivāso saṅghaṃ tāsaṃ āpattīnaṃ chārattaṃ mānattaṃ yāci, saṅgho itthannāmassa bhikkhuno tāsaṃ āpattīnaṃ chārattaṃ mānattaṃ adāsi, so ciṇṇamānatto saṅghaṃ abbhānaṃ yācati, saṅgho itthannāmaṃ bhikkhuṃ abbheti, yassāyasmato khamati itthannāmassa bhikkhuno abbhānaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.
『『Dutiyampi etamatthaṃ vadāmi…pe… tatiyampi etamatthaṃ vadāmi…pe….
『『Abbhito saṅghena itthannāmo bhikkhu, khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī』』ti –
Evaṃ kammavācaṃ katvā abbhetabbo.
Suddhantaparivāsakathā niṭṭhitā.
"請聽我說,尊者,這位某某比丘犯了多個僧殘罪,不知道罪行的數量,不知道夜數,不記得罪行的數量,不記得夜數,對罪行的數量有疑慮,對夜數有疑慮。他請求僧團給予他這些罪行的凈住別住,僧團給予這位某某比丘這些罪行的凈住別住。他已行持完別住,請求僧團給予他這些罪行的六夜摩那埵。僧團給予這位某某比丘這些罪行的六夜摩那埵。他已行持完摩那埵,請求僧團為他舉行出罪儀式。僧團現在為這位某某比丘舉行出罪儀式,如果尊者同意為這位某某比丘舉行出罪儀式,請保持沉默。如有不願意的,則應發言。 我第二次說這個意思......我第三次說這個意思...... 僧團已為這位某某比丘舉行出罪儀式,僧團同意,所以保持沉默,我將這樣記住。" 這樣進行羯磨后,應舉行出罪儀式。 凈住別住的說明結
243.Samodhānaparivāso pana tividho hoti – odhānasamodhāno agghasamodhāno missakasamodhānoti. Tattha (cūḷava. aṭṭha. 102) odhānasamodhāno nāma antarāpattiṃ āpajjitvā paṭicchādentassa parivutthadivase odhunitvā makkhetvā purimāya āpattiyā mūladivasaparicchede pacchā āpannaṃ āpattiṃ samodahitvā dātabbaparivāso vuccati.
Ayaṃ panettha vinicchayo – yo paṭicchannāya āpattiyā parivāsaṃ gahetvā parivasanto vā mānattāraho vā mānattaṃ caranto vā abbhānāraho vā anikkhittavatto aññaṃ āpattiṃ āpajjitvā purimāya āpattiyā samā vā ūnatarā vā rattiyo paṭicchādeti, tassa mūlāyapaṭikassanena te parivutthadivase ca mānattaciṇṇadivase ca sabbe odhunitvā adivase katvā pacchā āpannāpattiṃ mūlaāpattiyaṃ samodhāya parivāso dātabbo. Tena sace mūlāpatti pakkhapaṭicchannā, antarāpatti ūnakapakkhapaṭicchannā, puna pakkhameva parivāso parivasitabbo. Athāpi antarāpatti pakkhapaṭicchannāva, pakkhameva parivasitabbaṃ. Etenupāyena yāva saṭṭhivassapaṭicchannā mūlāpatti, tāva vinicchayo veditabbo. Saṭṭhivassānipi parivasitvā mānattāraho hutvāpi hi ekadivasaṃ antarāpattiṃ paṭicchādetvā puna saṭṭhivassāni parivāsāraho hoti. Evaṃ mānattacārikamānattārahakālepi āpannāya āpattiyā mūlāyapaṭikassane kate mānattaciṇṇadivasāpi parivāsavutthadivasāpi sabbe makkhitāva honti. Sace pana nikkhittavatto āpajjati, mūlāyapaṭikassanāraho nāma na hoti. Kasmā? Yasmā na so parivasanto āpanno, pakatattaṭṭhāne ṭhito āpanno, tasmā tassā āpattiyā visuṃ mānattaṃ caritabbaṃ. Sace paṭicchannā hoti, parivāsopi vasitabbo.
『『Sace pana antarāpatti mūlāpattito atirekapaṭicchannā hoti, tattha kiṃ kātabba』』nti vutte mahāsumatthero āha 『『atekiccho ayaṃ puggalo, atekiccho nāma āvikārāpetvā vissajjetabbo』』ti. Mahāpadumatthero panāha 『『kasmā atekiccho nāma, nanu ayaṃ samuccayakkhandhako nāma buddhānaṃ ṭhitakālasadiso, āpatti nāma paṭicchannā vā hotu appaṭicchannā vā samakaūnataraatirekapaṭicchannā vā, vinayadharassa kammavācaṃ yojetuṃ samatthabhāvoyevettha pamāṇaṃ, tasmā yā atirekapaṭicchannā hoti, taṃ mūlāpattiṃ katvā tattha itaraṃ samodhāya parivāso dātabbo』』ti. Ayaṃ odhānasamodhāno nāma.
Taṃ dentena paṭhamaṃ mūlāya paṭikassitvā pacchā parivāso dātabbo. Sace koci bhikkhu pakkhapaṭicchannāya āpattiyā parivasanto antarā anikkhittavattova puna pañcāhappaṭicchannaṃ āpattiṃ āpajjati, tena bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo –
『『Ahaṃ , bhante, sambahulā āpattiyo āpajjiṃ pakkhapaṭicchannāyo, sohaṃ saṅghaṃ sambahulānaṃ āpattīnaṃ pakkhapaṭicchannānaṃ pakkhaparivāsaṃ yāciṃ, tassa me saṅgho sambahulānaṃ āpattīnaṃ pakkhapaṭicchannānaṃ pakkhaparivāsaṃ adāsi, sohaṃ parivasanto antarā sambahulā āpattiyo āpajjiṃ pañcāhappaṭicchannāyo, sohaṃ, bhante, saṅghaṃ antarā sambahulānaṃ āpattīnaṃ pañcāhappaṭicchannānaṃ mūlāyapaṭikassanaṃ yācāmī』』ti.
Dutiyampi yācitabbo. Tatiyampi yācitabbo.
合併別住有三種:取消合併、計算合併和混合合併。其中,取消合併是指對於在期間犯罪並隱藏的人,取消已行持的日數,抹去後,將後來所犯的罪行合併到先前罪行的根本日期中,給予應行持的別住。 這裡的決定如下:如果有人接受了隱藏罪行的別住,在行持別住期間,或應行持摩那埵時,或正在行持摩那埵時,或應舉行出罪儀式時,未捨棄行持,又犯了另一個罪行,並隱藏了與先前罪行相同或更少的夜數,應該將他發回原處,取消那些已行持別住的日數和已行持摩那埵的日數,全部作廢,然後將後來所犯的罪行合併到根本罪行中,給予別住。因此,如果根本罪行隱藏了半個月,中間所犯罪行隱藏不到半個月,仍然要再行持半個月的別住。即使中間所犯罪行也隱藏了半個月,也要行持半個月的別住。按照這種方法,直到根本罪行隱藏了六十年,都應該這樣決定。即使行持了六十年的別住,到了應該行持摩那埵的時候,如果隱藏了一天的中間所犯罪行,又要再行持六十年的別住。同樣,在行持摩那埵期間或應該行持摩那埵時所犯的罪行,如果發回原處,已行持摩那埵的日數和已行持別住的日數都作廢。但是,如果是捨棄行持后所犯的罪行,就不應該發回原處。為什麼?因為他不是在行持期間所犯的,而是在正常比丘的狀態下所犯的,所以應該為那個罪行單獨行持摩那埵。如果是隱藏的,也應該行持別住。 如果有人問:"如果中間所犯罪行隱藏的時間比根本罪行更長,應該怎麼辦?"大蘇摩長老說:"這個人是無法治癒的,無法治癒的人應該讓他坦白后釋放。"但是大蓮花長老說:"為什麼說是無法治癒的?這不是稱為積累品嗎?就像佛陀在世時一樣,無論罪行是隱藏的還是未隱藏的,或者隱藏的時間相同、更少或更多,關鍵是律師是否有能力進行羯磨,這才是標準。因此,對於隱藏時間更長的罪行,應該將它作為根本罪行,把其他罪行合併進去,給予別住。"這就是所謂的取消合併。 在給予時,首先應該發回原處,然後再給予別住。如果有比丘因隱藏半個月的罪行而行持別住,在期間未捨棄行持又犯了隱藏五天的罪行,那個比丘應該走近僧團,偏袒右肩,禮敬長老比丘們的雙足,蹲踞而坐,合掌說: "尊者
Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –
『『Suṇātu me, bhante, saṅgho, ayaṃ itthannāmo bhikkhu sambahulā āpattiyo āpajji pakkhapaṭicchannāyo, so saṅghaṃ sambahulānaṃ āpattīnaṃ pakkhapaṭicchannānaṃ pakkhaparivāsaṃ yāci, saṅgho itthannāmassa bhikkhuno sambahulānaṃ āpattīnaṃ pakkhapaṭicchannānaṃ pakkhaparivāsaṃ adāsi, so parivasanto antarā sambahulā āpattiyo āpajji pañcāhappaṭicchannāyo, so saṅghaṃ antarā sambahulānaṃ āpattīnaṃ pañcāhappaṭicchannānaṃ mūlāyapaṭikassanaṃ yācati, yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuṃ antarā sambahulānaṃ āpattīnaṃ pañcāhappaṭicchannānaṃ mūlāya paṭikasseyya, esā ñatti.
『『Suṇātu me, bhante, saṅgho, ayaṃ itthannāmo bhikkhu sambahulā āpattiyo āpajji pakkhapaṭicchannāyo, so saṅghaṃ sambahulānaṃ āpattīnaṃ pakkhapaṭicchannānaṃ pakkhaparivāsaṃ yāci, saṅgho itthannāmassa bhikkhuno sambahulānaṃ āpattīnaṃ pakkhapaṭicchannānaṃ pakkhaparivāsaṃ adāsi, so parivasanto antarā sambahulā āpattiyo āpajji pañcāhappaṭicchannāyo, so saṅghaṃ antarā sambahulānaṃ āpattīnaṃ pañcāhappaṭicchannānaṃ mūlāyapaṭikassanaṃ yācati, saṅgho itthannāmaṃ bhikkhuṃ antarā sambahulānaṃ āpattīnaṃ pañcāhappaṭicchannānaṃ mūlāya paṭikassati, yassāyasmato khamati itthannāmassa bhikkhuno antarā sambahulānaṃ āpattīnaṃ pañcāhappaṭicchannānaṃ mūlāyapaṭikassanā, so tuṇhassa. Yassa nakkhamati, so bhāseyya.
『『Dutiyampi etamatthaṃ vadāmi…pe… tatiyampi etamatthaṃ vadāmi…pe….
『『Paṭikassito saṅghena itthannāmo bhikkhu antarā sambahulānaṃ āpattīnaṃ pañcāhappaṭicchannānaṃ mūlāyapaṭikassanā, khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī』』ti –
Evaṃ mūlāyapaṭikassanā kātabbā.
Evañca samodhānaparivāso dātabbo. Tena bhikkhunā saṅghaṃ upasaṅkamitvā…pe… evamassa vacanīyo –
『『Ahaṃ, bhante, sambahulā āpattiyo āpajjiṃ pakkhapaṭicchannāyo, sohaṃ saṅghaṃ sambahulānaṃ āpattīnaṃ pakkhapaṭicchannānaṃ pakkhaparivāsaṃ yāciṃ, tassa me saṅgho sambahulānaṃ āpattīnaṃ pakkhapaṭicchannānaṃ pakkhaparivāsaṃ adāsi, sohaṃ parivasanto antarā sambahulā āpattiyo āpajjiṃ pañcāhappaṭicchannāyo, sohaṃ saṅghaṃ antarā sambahulānaṃ āpattīnaṃ pañcāhappaṭicchannānaṃ mūlāyapaṭikassanaṃ yāciṃ, taṃ maṃ saṅgho antarā sambahulānaṃ āpattīnaṃ pañcāhappaṭicchannānaṃ mūlāya paṭikassi, sohaṃ, bhante, saṅghaṃ antarā sambahulānaṃ āpattīnaṃ pañcāhappaṭicchannānaṃ purimāsu āpattīsu samodhānaparivāsaṃ yācāmī』』ti.
Dutiyampi yācitabbo. Tatiyampi yācitabbo.
這是由有能力的比丘向僧團宣告的: "大德們,請僧團聽我說,這位名叫某某的比丘犯了多次半月遮罪,他向僧團請求對這多次半月遮罪進行半月別住,僧團已經給予這位名叫某某的比丘對多次半月遮罪的半月別住,他在別住期間又犯了多次五日遮罪,他向僧團請求對中間這多次五日遮罪進行復歸本位,如果僧團已經準備好了,僧團應該讓這位名叫某某的比丘對中間這多次五日遮罪進行復歸本位,這是動議。 大德們,請僧團聽我說,這位名叫某某的比丘犯了多次半月遮罪,他向僧團請求對這多次半月遮罪進行半月別住,僧團已經給予這位名叫某某的比丘對多次半月遮罪的半月別住,他在別住期間又犯了多次五日遮罪,他向僧團請求對中間這多次五日遮罪進行復歸本位,僧團正在讓這位名叫某某的比丘對中間這多次五日遮罪進行復歸本位,哪位尊者同意這位名叫某某的比丘對中間這多次五日遮罪進行復歸本位,請保持沉默。哪位不同意,請說出來。 我再說第二遍…我再說第三遍… 僧團已經讓這位名叫某某的比丘對中間這多次五日遮罪進行了復歸本位,僧團同意了,所以保持沉默,我如此認定。" 這就是如何進行復歸本位的方法。 這樣應該給予合併別住。那位比丘應該走近僧團…應該這樣說: "大德們,我犯了多次半月遮罪,我向僧團請求對這多次半月遮罪進行半月別住,僧團給予了我對多次半月遮罪的半月別住,我在別住期間又犯了多次五日遮罪,我向僧團請求對中間這多次五日遮罪進行復歸本位,僧團讓我對中間這多次五日遮罪進行了復歸本位,大德們,我向僧團請求對中間這多次五日遮罪與之前的罪行進行合併別住。" 應該請求第二遍。應該請求第三遍。
Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –
『『Suṇātu me, bhante, saṅgho, ayaṃ itthannāmo bhikkhu sambahulā āpattiyo āpajji pakkhapaṭicchannāyo, so saṅghaṃ sambahulānaṃ āpattīnaṃ pakkhapaṭicchannānaṃ pakkhaparivāsaṃ yāci, saṅgho itthannāmassa bhikkhuno sambahulānaṃ āpattīnaṃ pakkhapaṭicchannānaṃ pakkhaparivāsaṃ adāsi, so parivasanto antarā sambahulā āpattiyo āpajji pañcāhappaṭicchannāyo, so saṅghaṃ antarā sambahulānaṃ āpattīnaṃ pañcāhappaṭicchannānaṃ mūlāyapaṭikassanaṃ yāci, saṅgho itthannāmaṃ bhikkhuṃ antarā sambahulānaṃ āpattīnaṃ pañcāhappaṭicchannānaṃ mūlāya paṭikassi, so saṅghaṃ antarā sambahulānaṃ āpattīnaṃ pañcāhappaṭicchannānaṃ purimāsu āpattīsu samodhānaparivāsaṃ yācati , yadi saṅghassa pattakallaṃ, saṅgho itthannāmassa bhikkhuno antarā sambahulānaṃ āpattīnaṃ pañcāhappaṭicchannānaṃ purimāsu āpattīsu samodhānaparivāsaṃ dadeyya, esā ñatti.
『『Suṇātu me, bhante, saṅgho, ayaṃ itthannāmo bhikkhu sambahulā āpattiyo āpajji pakkhapaṭicchannāyo, so saṅghaṃ sambahulānaṃ āpattīnaṃ pakkhapaṭicchannānaṃ pakkhaparivāsaṃ yāci, saṅgho itthannāmassa bhikkhuno sambahulānaṃ āpattīnaṃ pakkhapaṭicchannānaṃ pakkhaparivāsaṃ adāsi, so parivasanto antarā sambahulā āpattiyo āpajji pañcāhappaṭicchannāyo, so saṅghaṃ antarā sambahulānaṃ āpattīnaṃ pañcāhappaṭicchannānaṃ mūlāyapaṭikassanaṃ yāci, saṅgho itthannāmaṃ bhikkhuṃ antarā sambahulānaṃ āpattīnaṃ pañcāhappaṭicchannānaṃ mūlāya paṭikassi, so saṅghaṃ antarā sambahulānaṃ āpattīnaṃ pañcāhappaṭicchannānaṃ purimāsu āpattīsu samodhānaparivāsaṃ yācati, saṅgho itthannāmassa bhikkhuno antarā sambahulānaṃ āpattīnaṃ pañcāhappaṭicchannānaṃ purimāsu āpattīsu samodhānaparivāsaṃ deti, yassāyasmato khamati itthannāmassa bhikkhuno antarā sambahulānaṃ āpattīnaṃ pañcāhappaṭicchannānaṃ purimāsu āpattīsu samodhānaparivāsassa dānaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.
『『Dutiyampi etamatthaṃ vadāmi…pe… tatiyampi etamatthaṃ vadāmi…pe….
『『Dinno saṅghena itthannāmassa bhikkhuno antarā sambahulānaṃ āpattīnaṃ pañcāhappaṭicchannānaṃ purimāsu āpattīsu samodhānaparivāso , khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī』』ti –
Evaṃ samodhānaparivāso dātabbo.
這是由有能力的比丘向僧團宣告的: "大德們,請僧團聽我說,這位名叫某某的比丘犯了多次半月遮罪,他向僧團請求對這多次半月遮罪進行半月別住,僧團已經給予這位名叫某某的比丘對多次半月遮罪的半月別住,他在別住期間又犯了多次五日遮罪,他向僧團請求對中間這多次五日遮罪進行復歸本位,僧團已經讓這位名叫某某的比丘對中間這多次五日遮罪進行了復歸本位,他向僧團請求對中間這多次五日遮罪與之前的罪行進行合併別住,如果僧團已經準備好了,僧團應該給予這位名叫某某的比丘對中間這多次五日遮罪與之前的罪行的合併別住,這是動議。 大德們,請僧團聽我說,這位名叫某某的比丘犯了多次半月遮罪,他向僧團請求對這多次半月遮罪進行半月別住,僧團已經給予這位名叫某某的比丘對多次半月遮罪的半月別住,他在別住期間又犯了多次五日遮罪,他向僧團請求對中間這多次五日遮罪進行復歸本位,僧團已經讓這位名叫某某的比丘對中間這多次五日遮罪進行了復歸本位,他向僧團請求對中間這多次五日遮罪與之前的罪行進行合併別住,僧團正在給予這位名叫某某的比丘對中間這多次五日遮罪與之前的罪行的合併別住,哪位尊者同意給予這位名叫某某的比丘對中間這多次五日遮罪與之前的罪行的合併別住,請保持沉默。哪位不同意,請說出來。 我再說第二遍…我再說第三遍… 僧團已經給予這位名叫某某的比丘對中間這多次五日遮罪與之前的罪行的合併別住,僧團同意了,所以保持沉默,我如此認定。" 這就是如何給予合併別住的方法。
Kammavācāpariyosāne ca vattasamādānādi sabbaṃ pubbe vuttanayameva. Ārocentena pana –
『『Ahaṃ, bhante, sambahulā āpattiyo āpajjiṃ pakkhapaṭicchannāyo, sohaṃ saṅghaṃ sambahulānaṃ āpattīnaṃ pakkhapaṭicchannānaṃ pakkhaparivāsaṃ yāciṃ, tassa me saṅgho sambahulānaṃ āpattīnaṃ pakkhapaṭicchannānaṃ pakkhaparivāsaṃ adāsi, sohaṃ parivasanto antarā sambahulā āpattiyo āpajjiṃ pañcāhappaṭicchannāyo, sohaṃ saṅghaṃ antarā sambahulānaṃ āpattīnaṃ pañcāhappaṭicchannānaṃ mūlāyapaṭikassanaṃ yāciṃ, taṃ maṃ saṅgho antarā sambahulānaṃ āpattīnaṃ pañcāhappaṭicchannānaṃ mūlāya paṭikassi, sohaṃ saṅghaṃ antarā sambahulānaṃ āpattīnaṃ pañcāhappaṭicchannānaṃ purimāsu āpattīsu samodhānaparivāsaṃ yāciṃ, tassa me saṅgho antarā sambahulānaṃ āpattīnaṃ pañcāhappaṭicchannānaṃ purimāsu āpattīsu samodhānaparivāsaṃ adāsi, sohaṃ parivasāmi, vediyāmahaṃ, bhante, vediyatīti maṃ saṅgho dhāretū』』ti –
Evaṃ ārocetabbaṃ.
Parivutthaparivāsassa mānattaṃ dentena –
『『Ahaṃ, bhante, sambahulā āpattiyo āpajjiṃ pakkhapaṭicchannāyo, sohaṃ saṅghaṃ sambahulānaṃ āpattīnaṃ pakkhapaṭicchannānaṃ pakkhaparivāsaṃ yāciṃ, tassa me saṅgho sambahulānaṃ āpattīnaṃ pakkhapaṭicchannānaṃ pakkhaparivāsaṃ adāsi, sohaṃ parivasanto antarā sambahulā āpattiyo āpajjiṃ pañcāhappaṭicchannāyo, sohaṃ saṅghaṃ antarā sambahulānaṃ āpattīnaṃ pañcāhappaṭicchannānaṃ mūlāyapaṭikassanaṃ yāciṃ, taṃ maṃ saṅgho antarā sambahulānaṃ āpattīnaṃ pañcāhappaṭicchannānaṃ mūlāya paṭikassi, sohaṃ saṅghaṃ antarā sambahulānaṃ āpattīnaṃ pañcāhappaṭicchannānaṃ purimāsu āpattīsu samodhānaparivāsaṃ yāciṃ, tassa me saṅgho antarā sambahulānaṃ āpattīnaṃ pañcāhappaṭicchannānaṃ purimāsu āpattīsu samodhānaparivāsaṃ adāsi, sohaṃ, bhante, parivutthaparivāso saṅghaṃ sambahulānaṃ āpattīnaṃ chārattaṃ mānattaṃ yācāmī』』ti –
Evaṃ tikkhattuṃ yācāpetvā –
『『Suṇātu me, bhante, saṅgho, ayaṃ itthannāmo bhikkhu sambahulā āpattiyo āpajji pakkhapaṭicchannāyo, so saṅghaṃ sambahulānaṃ āpattīnaṃ pakkhapaṭicchannānaṃ pakkhaparivāsaṃ yāci, saṅgho itthannāmassa bhikkhuno sambahulānaṃ āpattīnaṃ pakkhapaṭicchannānaṃ pakkhaparivāsaṃ adāsi, so parivasanto antarā sambahulā āpattiyo āpajji pañcāhappaṭicchannāyo, so saṅghaṃ antarā sambahulānaṃ āpattīnaṃ pañcāhappaṭicchannānaṃ mūlāyapaṭikassanaṃ yāci, saṅgho itthannāmaṃ bhikkhuṃ antarā sambahulānaṃ āpattīnaṃ pañcāhappaṭicchannānaṃ mūlāya paṭikassi, so saṅghaṃ antarā sambahulānaṃ āpattīnaṃ pañcāhappaṭicchannānaṃ purimāsu āpattīsu samodhānaparivāsaṃ yāci, saṅgho itthannāmassa bhikkhuno antarā sambahulānaṃ āpattīnaṃ pañcāhappaṭicchannānaṃ purimāsu āpattīsu samodhānaparivāsaṃ adāsi, so parivutthaparivāso saṅghaṃ sambahulānaṃ āpattīnaṃ chārattaṃ mānattaṃ yācati, yadi saṅghassa pattakallaṃ, saṅgho itthannāmassa bhikkhuno antarā sambahulānaṃ āpattīnaṃ chārattaṃ mānattaṃ dadeyya, esā ñatti.
羯磨文結束后,受持責任等一切都如前所說的方法。但在宣告時應該這樣說: "大德們,我犯了多次半月遮罪,我向僧團請求對這多次半月遮罪進行半月別住,僧團給予了我對多次半月遮罪的半月別住,我在別住期間又犯了多次五日遮罪,我向僧團請求對中間這多次五日遮罪進行復歸本位,僧團讓我對中間這多次五日遮罪進行了復歸本位,我向僧團請求對中間這多次五日遮罪與之前的罪行進行合併別住,僧團給予了我對中間這多次五日遮罪與之前的罪行的合併別住,我正在進行別住,大德們,我在宣告,請僧團記住我是在宣告的。" 這就是如何宣告的方法。 對已完成別住的人給予摩那埵時應該這樣說: "大德們,我犯了多次半月遮罪,我向僧團請求對這多次半月遮罪進行半月別住,僧團給予了我對多次半月遮罪的半月別住,我在別住期間又犯了多次五日遮罪,我向僧團請求對中間這多次五日遮罪進行復歸本位,僧團讓我對中間這多次五日遮罪進行了復歸本位,我向僧團請求對中間這多次五日遮罪與之前的罪行進行合併別住,僧團給予了我對中間這多次五日遮罪與之前的罪行的合併別住,大德們,我已經完成了別住,現在向僧團請求對多次罪行進行六夜摩那埵。" 這樣請求三遍后: "大德們,請僧團聽我說,這位名叫某某的比丘犯了多次半月遮罪,他向僧團請求對這多次半月遮罪進行半月別住,僧團給予了這位名叫某某的比丘對多次半月遮罪的半月別住,他在別住期間又犯了多次五日遮罪,他向僧團請求對中間這多次五日遮罪進行復歸本位,僧團讓這位名叫某某的比丘對中間這多次五日遮罪進行了復歸本位,他向僧團請求對中間這多次五日遮罪與之前的罪行進行合併別住,僧團給予了這位名叫某某的比丘對中間這多次五日遮罪與之前的罪行的合併別住,他已經完成了別住,現在向僧團請求對多次罪行進行六夜摩那埵,如果僧團已經準備好了,僧團應該給予這位名叫某某的比丘對中間這多次罪行的六夜摩那埵,這是動議。"
『『Suṇātu me, bhante, saṅgho, ayaṃ itthannāmo bhikkhu sambahulā āpattiyo āpajji pakkhapaṭicchannāyo, so saṅghaṃ sambahulānaṃ āpattīnaṃ pakkhapaṭicchannānaṃ pakkhaparivāsaṃ yāci, saṅgho itthannāmassa bhikkhuno sambahulānaṃ āpattīnaṃ pakkhapaṭicchannānaṃ pakkhaparivāsaṃ adāsi, so parivasanto antarā sambahulā āpattiyo āpajji pañcāhappaṭicchannāyo, so saṅghaṃ antarā sambahulānaṃ āpattīnaṃ pañcāhappaṭicchannānaṃ mūlāyapaṭikassanaṃ yāci, saṅgho itthannāmaṃ bhikkhuṃ antarā sambahulānaṃ āpattīnaṃ pañcāhappaṭicchannānaṃ mūlāya paṭikassi, so saṅghaṃ antarā sambahulānaṃ āpattīnaṃ pañcāhappaṭicchannānaṃ purimāsu āpattīsu samodhānaparivāsaṃ yāci, saṅgho itthannāmassa bhikkhuno antarā sambahulānaṃ āpattīnaṃ pañcāhappaṭicchannānaṃ purimāsu āpattīsu samodhānaparivāsaṃ adāsi, so parivutthaparivāso saṅghaṃ sambahulānaṃ āpattīnaṃ chārattaṃ mānattaṃ yācati, saṅgho itthannāmassa bhikkhuno sambahulānaṃ āpattīnaṃ chārattaṃ mānattaṃ deti, yassāyasmato khamati itthannāmassa bhikkhuno sambahulānaṃ āpattīnaṃ chārattaṃ mānattassa dānaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.
『『Dutiyampi etamatthaṃ vadāmi…pe… tatiyampi etamatthaṃ vadāmi…pe….
『『Dinnaṃ saṅghena itthannāmassa bhikkhuno antarā sambahulānaṃ āpattīnaṃ chārattaṃ mānattaṃ, khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī』』ti –
Evaṃ kammavācā kātabbā.
Kammavācāpariyosāne ca mānattasamādānādi sabbaṃ vuttanayameva. Ārocentena pana –
『『Ahaṃ , bhante, sambahulā āpattiyo āpajjiṃ pakkhapaṭicchannāyo, sohaṃ saṅghaṃ sambahulānaṃ āpattīnaṃ pakkhapaṭicchannānaṃ pakkhaparivāsaṃ yāciṃ, tassa me saṅgho sambahulānaṃ āpattīnaṃ pakkhapaṭicchannānaṃ pakkhaparivāsaṃ adāsi, sohaṃ parivasanto antarā sambahulā āpattiyo āpajjiṃ pañcāhappaṭicchannāyo, sohaṃ saṅghaṃ antarā sambahulānaṃ āpattīnaṃ pañcāhappaṭicchannānaṃ mūlāyapaṭikassanaṃ yāciṃ, taṃ maṃ saṅgho antarā sambahulānaṃ āpattīnaṃ pañcāhappaṭicchannānaṃ mūlāya paṭikassi, sohaṃ saṅghaṃ antarā sambahulānaṃ āpattīnaṃ pañcāhappaṭicchannānaṃ purimāsu āpattīsu samodhānaparivāsaṃ yāciṃ, tassa me saṅgho antarā sambahulānaṃ āpattīnaṃ pañcāhappaṭicchannānaṃ purimāsu āpattīsu samodhānaparivāsaṃ adāsi, sohaṃ parivutthaparivāso saṅghaṃ sambahulānaṃ āpattīnaṃ chārattaṃ mānattaṃ yāciṃ, tassa me saṅgho sambahulānaṃ āpattīnaṃ chārattaṃ mānattaṃ adāsi , sohaṃ mānattaṃ carāmi, vediyāmahaṃ bhante, vediyatīti maṃ saṅgho dhāretū』』ti –
Evaṃ ārocetabbaṃ.
"大德們,請僧團聽我說,這位名叫某某的比丘犯了多次半月遮罪,他向僧團請求對這多次半月遮罪進行半月別住,僧團給予了這位名叫某某的比丘對多次半月遮罪的半月別住,他在別住期間又犯了多次五日遮罪,他向僧團請求對中間這多次五日遮罪進行復歸本位,僧團讓這位名叫某某的比丘對中間這多次五日遮罪進行了復歸本位,他向僧團請求對中間這多次五日遮罪與之前的罪行進行合併別住,僧團給予了這位名叫某某的比丘對中間這多次五日遮罪與之前的罪行的合併別住,他已經完成了別住,現在向僧團請求對多次罪行進行六夜摩那埵,僧團正在給予這位名叫某某的比丘對多次罪行的六夜摩那埵,哪位尊者同意給予這位名叫某某的比丘對多次罪行的六夜摩那埵,請保持沉默。哪位不同意,請說出來。 我再說第二遍…我再說第三遍… 僧團已經給予這位名叫某某的比丘對中間這多次罪行的六夜摩那埵,僧團同意了,所以保持沉默,我如此認定。" 這就是如何進行羯磨文的方法。 羯磨文結束后,受持摩那埵等一切都如前所說的方法。但在宣告時應該這樣說: "大德們,我犯了多次半月遮罪,我向僧團請求對這多次半月遮罪進行半月別住,僧團給予了我對多次半月遮罪的半月別住,我在別住期間又犯了多次五日遮罪,我向僧團請求對中間這多次五日遮罪進行復歸本位,僧團讓我對中間這多次五日遮罪進行了復歸本位,我向僧團請求對中間這多次五日遮罪與之前的罪行進行合併別住,僧團給予了我對中間這多次五日遮罪與之前的罪行的合併別住,我已經完成了別住,我向僧團請求對多次罪行進行六夜摩那埵,僧團給予了我對多次罪行的六夜摩那埵,我正在履行摩那埵,大德們,我在宣告,請僧團記住我是在宣告的。" 這就是如何宣告的方法。
Ciṇṇamānattaṃ abbhentena ca –
『『Ahaṃ, bhante, sambahulā āpattiyo āpajjiṃ pakkhapaṭicchannāyo, sohaṃ saṅghaṃ sambahulānaṃ āpattīnaṃ pakkhapaṭicchannānaṃ pakkhaparivāsaṃ yāciṃ, tassa me saṅgho sambahulānaṃ āpattīnaṃ pakkhapaṭicchannānaṃ pakkhaparivāsaṃ adāsi, sohaṃ parivasanto antarā sambahulā āpattiyo āpajjiṃ pañcāhappaṭicchannāyo, sohaṃ saṅghaṃ antarā sambahulānaṃ āpattīnaṃ pañcāhappaṭicchannānaṃ mūlāyapaṭikassanaṃ yāciṃ, taṃ maṃ saṅgho antarā sambahulānaṃ āpattīnaṃ pañcāhappaṭicchannānaṃ mūlāya paṭikassi, sohaṃ saṅghaṃ antarā sambahulānaṃ āpattīnaṃ pañcāhappaṭicchannānaṃ purimāsu āpattīsu samodhānaparivāsaṃ yāciṃ, tassa me saṅgho antarā sambahulānaṃ āpattīnaṃ pañcāhappaṭicchannānaṃ purimāsu āpattīsu samodhānaparivāsaṃ adāsi, sohaṃ parivutthaparivāso saṅghaṃ sambahulānaṃ āpattīnaṃ chārattaṃ mānattaṃ yāciṃ, tassa me saṅgho sambahulānaṃ āpattīnaṃ chārattaṃ mānattaṃ adāsi, sohaṃ, bhante, ciṇṇamānatto saṅghaṃ abbhānaṃ yācāmī』』ti –
Evaṃ tikkhattuṃ yācāpetvā –
『『Suṇātu me, bhante, saṅgho, ayaṃ itthannāmo bhikkhu sambahulā āpattiyo āpajji pakkhapaṭicchannāyo, so saṅghaṃ sambahulānaṃ āpattīnaṃ pakkhapaṭicchannānaṃ pakkhaparivāsaṃ yāci, saṅgho itthannāmassa bhikkhuno sambahulānaṃ āpattīnaṃ pakkhapaṭicchannānaṃ pakkhaparivāsaṃ adāsi, so parivasanto antarā sambahulā āpattiyo āpajji pañcāhappaṭicchannāyo, so saṅghaṃ antarā sambahulānaṃ āpattīnaṃ pañcāhappaṭicchannānaṃ mūlāyapaṭikassanaṃ yāci, saṅgho itthannāmaṃ bhikkhuṃ antarā sambahulānaṃ āpattīnaṃ pañcāhappaṭicchannānaṃ mūlāya paṭikassi, so saṅghaṃ antarā sambahulānaṃ āpattīnaṃ pañcāhappaṭicchannānaṃ purimāsu āpattīsu samodhānaparivāsaṃ yāci, saṅgho itthannāmassa bhikkhuno antarā sambahulānaṃ āpattīnaṃ pañcāhappaṭicchannānaṃ purimāsu āpattīsu samodhānaparivāsaṃ adāsi, so parivutthaparivāso saṅghaṃ sambahulānaṃ āpattīnaṃ chārattaṃ mānattaṃ yāci, saṅgho itthannāmassa bhikkhuno sambahulānaṃ āpattīnaṃ chārattaṃ mānattaṃ adāsi, so ciṇṇamānatto saṅghaṃ abbhānaṃ yācati, yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuṃ abbheyya, esā ñatti.
對已完成摩那埵的人進行出罪時應該這樣說: "大德們,我犯了多次半月遮罪,我向僧團請求對這多次半月遮罪進行半月別住,僧團給予了我對多次半月遮罪的半月別住,我在別住期間又犯了多次五日遮罪,我向僧團請求對中間這多次五日遮罪進行復歸本位,僧團讓我對中間這多次五日遮罪進行了復歸本位,我向僧團請求對中間這多次五日遮罪與之前的罪行進行合併別住,僧團給予了我對中間這多次五日遮罪與之前的罪行的合併別住,我已經完成了別住,我向僧團請求對多次罪行進行六夜摩那埵,僧團給予了我對多次罪行的六夜摩那埵,大德們,我已經完成了摩那埵,現在向僧團請求出罪。" 這樣請求三遍后: "大德們,請僧團聽我說,這位名叫某某的比丘犯了多次半月遮罪,他向僧團請求對這多次半月遮罪進行半月別住,僧團給予了這位名叫某某的比丘對多次半月遮罪的半月別住,他在別住期間又犯了多次五日遮罪,他向僧團請求對中間這多次五日遮罪進行復歸本位,僧團讓這位名叫某某的比丘對中間這多次五日遮罪進行了復歸本位,他向僧團請求對中間這多次五日遮罪與之前的罪行進行合併別住,僧團給予了這位名叫某某的比丘對中間這多次五日遮罪與之前的罪行的合併別住,他已經完成了別住,他向僧團請求對多次罪行進行六夜摩那埵,僧團給予了這位名叫某某的比丘對多次罪行的六夜摩那埵,他已經完成了摩那埵,現在向僧團請求出罪,如果僧團已經準備好了,僧團應該讓這位名叫某某的比丘出罪,這是動議。"
『『Suṇātu me, bhante, saṅgho, ayaṃ itthannāmo bhikkhu sambahulā āpattiyo āpajji pakkhapaṭicchannāyo, so saṅghaṃ sambahulānaṃ āpattīnaṃ pakkhapaṭicchannānaṃ pakkhaparivāsaṃ yāci, saṅgho itthannāmassa bhikkhuno sambahulānaṃ āpattīnaṃ pakkhapaṭicchannānaṃ pakkhaparivāsaṃ adāsi, so parivasanto antarā sambahulā āpattiyo āpajji pañcāhappaṭicchannāyo, so saṅghaṃ antarā sambahulānaṃ āpattīnaṃ pañcāhappaṭicchannānaṃ mūlāyapaṭikassanaṃ yāci, saṅgho itthannāmaṃ bhikkhuṃ antarā sambahulānaṃ āpattīnaṃ pañcāhappaṭicchannānaṃ mūlāya paṭikassi, so saṅghaṃ antarā sambahulānaṃ āpattīnaṃ pañcāhappaṭicchannānaṃ purimāsu āpattīsu samodhānaparivāsaṃ yāci, saṅgho itthannāmassa bhikkhuno antarā sambahulānaṃ āpattīnaṃ pañcāhappaṭicchannānaṃ purimāsu āpattīsu samodhānaparivāsaṃ adāsi, so parivutthaparivāso saṅghaṃ sambahulānaṃ āpattīnaṃ chārattaṃ mānattaṃ yāci, saṅgho itthannāmassa bhikkhuno sambahulānaṃ āpattīnaṃ chārattaṃ mānattaṃ adāsi, so ciṇṇamānatto saṅghaṃ abbhānaṃ yācati, saṅgho itthannāmaṃ bhikkhuṃ abbheti, yassāyasmato khamati itthannāmassa bhikkhuno abbhānaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.
『『Dutiyampi etamatthaṃ vadāmi…pe… tatiyampi etamatthaṃ vadāmi…pe….
『『Abbhito saṅghena itthannāmo bhikkhu, khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī』』ti –
Evaṃ kammavācā kātabbā.
"大德們,請僧團聽我說,這位名叫某某的比丘犯了多次半月遮罪,他向僧團請求對這多次半月遮罪進行半月別住,僧團給予了這位名叫某某的比丘對多次半月遮罪的半月別住,他在別住期間又犯了多次五日遮罪,他向僧團請求對中間這多次五日遮罪進行復歸本位,僧團讓這位名叫某某的比丘對中間這多次五日遮罪進行了復歸本位,他向僧團請求對中間這多次五日遮罪與之前的罪行進行合併別住,僧團給予了這位名叫某某的比丘對中間這多次五日遮罪與之前的罪行的合併別住,他已經完成了別住,他向僧團請求對多次罪行進行六夜摩那埵,僧團給予了這位名叫某某的比丘對多次罪行的六夜摩那埵,他已經完成了摩那埵,現在向僧團請求出罪,僧團正在讓這位名叫某某的比丘出罪,哪位尊者同意這位名叫某某的比丘出罪,請保持沉默。哪位不同意,請說出來。 我再說第二遍…我再說第三遍… 僧團已經讓這位名叫某某的比丘出罪,僧團同意了,所以保持沉默,我如此認定。" 這就是如何進行羯磨文的方法。
Sace mānattāraho vā mānattaṃ caranto vā abbhānāraho vā anikkhittavatto antarāpattiṃ āpajjitvā paṭicchādeti, vuttanayeneva purimāpattiyā antarāpattiyā ca divasaparicchedaṃ sallakkhetvā tadanurūpāya kammavācāya mūlāya paṭikassitvā parivāsaṃ datvā parivutthaparivāsassa mānattaṃ datvā ciṇṇamānatto abbhetabbo. Sace pana paṭicchannāya āpattiyā parivasanto antarāpattiṃ āpajjitvā na paṭicchādeti, tassa mūlāyapaṭikassanāyeva kātabbā, puna parivāsadānakiccaṃ natthi. Mūlāyapaṭikassanena pana parivutthadivasānaṃ makkhitattā puna ādito paṭṭhāya parivasitabbaṃ. Parivutthaparivāsassa ca mūlāpattiyā antarāpattiṃ samodhānetvā mānattaṃ dātabbaṃ, ciṇṇamānatto ca abbhetabbo. Kathaṃ? Mūlāyapaṭikassanaṃ karontena tāva sace mūlāpatti pakkhapaṭicchannā hoti,
『『Ahaṃ, bhante, sambahulā āpattiyo āpajjiṃ pakkhapaṭicchannāyo, sohaṃ saṅghaṃ sambahulānaṃ āpattīnaṃ pakkhapaṭicchannānaṃ pakkhaparivāsaṃ yāciṃ, tassa me saṅgho sambahulānaṃ āpattīnaṃ pakkhapaṭicchannānaṃ pakkhaparivāsaṃ adāsi, sohaṃ parivasanto antarā sambahulā āpattiyo āpajjiṃ appaṭicchannāyo, sohaṃ, bhante, saṅghaṃ antarāsambahulānaṃ āpattīnaṃ appaṭicchannānaṃ mūlāyapaṭikassanaṃ yācāmī』』ti –
Tikkhattuṃ yācāpetvā –
『『Suṇātu me, bhante, saṅgho, ayaṃ itthannāmo bhikkhu sambahulā āpattiyo āpajji pakkhapaṭicchannāyo, so saṅghaṃ sambahulānaṃ āpattīnaṃ pakkhapaṭicchannānaṃ pakkhaparivāsaṃ yāci, saṅgho itthannāmassa bhikkhuno sambahulānaṃ āpattīnaṃ pakkhapaṭicchannānaṃ pakkhaparivāsaṃ adāsi, so parivasanto antarā sambahulā āpattiyo āpajji appaṭicchannāyo, so saṅghaṃ antarā sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ mūlāyapaṭikassanaṃ yācati, yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuṃ antarā sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ mūlāya paṭikasseyya, esā ñatti.
『『Suṇātu me, bhante, saṅgho, ayaṃ itthannāmo bhikkhu sambahulā āpattiyo āpajji pakkhapaṭicchannāyo, so saṅghaṃ sambahulānaṃ āpattīnaṃ pakkhapaṭicchannānaṃ pakkhaparivāsaṃ yāci, saṅgho itthannāmassa bhikkhuno sambahulānaṃ āpattīnaṃ pakkhapaṭicchannānaṃ pakkhaparivāsaṃ adāsi, so parivasanto antarā sambahulā āpattiyo āpajji appaṭicchannāyo, so saṅghaṃ antarā sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ mūlāyapaṭikassanaṃ yācati, saṅgho itthannāmaṃ bhikkhuṃ antarā sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ mūlāya paṭikassati, yassāyasmato khamati itthannāmassa bhikkhuno antarā sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ mūlāyapaṭikassanā, so tuṇhassa. Yassa nakkhamati, so bhāseyya.
『『Dutiyampi etamatthaṃ vadāmi…pe… tatiyampi etamatthaṃ vadāmi…pe….
『『Paṭikassito saṅghena itthannāmo bhikkhu, antarā sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ mūlāya paṭikassanā khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī』』ti –
Evaṃ kammavācā kātabbā.
如果應該接受摩那埵的人,或正在履行摩那埵的人,或應該出罪的人,在沒有放棄責任的情況下犯了中間罪並隱藏,應該按照前面所說的方法,考慮原來的罪和中間罪的天數,用相應的羯磨文讓他復歸本位,給予別住,給予已完成別住的人摩那埵,讓已完成摩那埵的人出罪。但如果正在為隱藏的罪行別住的人犯了中間罪而沒有隱藏,只需讓他復歸本位,不需要再給予別住。但由於復歸本位抹消了已經完成的天數,應該從頭開始重新別住。對已完成別住的人,應該將原來的罪和中間罪合併給予摩那埵,對已完成摩那埵的人應該讓他出罪。怎麼做呢?首先進行復歸本位時,如果原來的罪是半月遮罪,應該這樣說: "大德們,我犯了多次半月遮罪,我向僧團請求對這多次半月遮罪進行半月別住,僧團給予了我對多次半月遮罪的半月別住,我在別住期間又犯了多次不遮罪,大德們,我向僧團請求對中間這多次不遮罪進行復歸本位。" 這樣請求三遍后: "大德們,請僧團聽我說,這位名叫某某的比丘犯了多次半月遮罪,他向僧團請求對這多次半月遮罪進行半月別住,僧團給予了這位名叫某某的比丘對多次半月遮罪的半月別住,他在別住期間又犯了多次不遮罪,他向僧團請求對中間這多次不遮罪進行復歸本位,如果僧團已經準備好了,僧團應該讓這位名叫某某的比丘對中間這多次不遮罪進行復歸本位,這是動議。 大德們,請僧團聽我說,這位名叫某某的比丘犯了多次半月遮罪,他向僧團請求對這多次半月遮罪進行半月別住,僧團給予了這位名叫某某的比丘對多次半月遮罪的半月別住,他在別住期間又犯了多次不遮罪,他向僧團請求對中間這多次不遮罪進行復歸本位,僧團正在讓這位名叫某某的比丘對中間這多次不遮罪進行復歸本位,哪位尊者同意這位名叫某某的比丘對中間這多次不遮罪進行復歸本位,請保持沉默。哪位不同意,請說出來。 我再說第二遍…我再說第三遍… 僧團已經讓這位名叫某某的比丘對中間這多次不遮罪進行了復歸本位,僧團同意了,所以保持沉默,我如此認定。" 這就是如何進行羯磨文的方法。
Evaṃ mūlāya paṭikassitena puna ādito paṭṭhāya parivasitabbaṃ. Parivasantena ca –
『『Ahaṃ, bhante, sambahulā āpattiyo āpajjiṃ pakkhapaṭicchannāyo, sohaṃ saṅghaṃ sambahulānaṃ āpattīnaṃ pakkhapaṭicchannānaṃ pakkhaparivāsaṃ yāciṃ, tassa me saṅgho sambahulānaṃ āpattīnaṃ pakkhapaṭicchannānaṃ pakkhaparivāsaṃ adāsi, sohaṃ parivasanto antarā sambahulā āpattiyo āpajjiṃ paṭicchannāyo, sohaṃ saṅghaṃ antarā sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ mūlāyapaṭikassanaṃ yāciṃ, taṃ maṃ saṅgho antarā sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ mūlāya paṭikassi, sohaṃ parivasāmi, vediyāmahaṃ, bhante, vediyatīti maṃ saṅgho dhāretū』』ti –
Ārocetabbaṃ.
Parivutthaparivāsassa mānattaṃ dentena –
『『Ahaṃ, bhante, sambahulā āpattiyo āpajjiṃ pakkhapaṭicchannāyo, sohaṃ saṅghaṃ sambahulānaṃ āpattīnaṃ pakkhapaṭicchannānaṃ pakkhaparivāsaṃ yāciṃ, tassa me saṅgho sambahulānaṃ āpattīnaṃ pakkhapaṭicchannānaṃ pakkhaparivāsaṃ adāsi, sohaṃ parivasanto antarā sambahulā āpattiyo āpajjiṃ appaṭicchannāyo, sohaṃ saṅghaṃ antarā sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ mūlāyapaṭikassanaṃ yāciṃ, taṃ maṃ saṅgho antarā sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ mūlāya paṭikassi, sohaṃ, bhante, parivutthaparivāso saṅghaṃ tāsaṃ sambahulānaṃ āpattīnaṃ paṭicchannānañca appaṭicchannānañca chārattaṃ mānattaṃ yācāmī』』ti –
Tikkhattuṃ yācāpetvā –
『『Suṇātu me, bhante, saṅgho, ayaṃ itthannāmo bhikkhu sambahulā āpattiyo āpajji pakkhapaṭicchannāyo, so saṅghaṃ sambahulānaṃ āpattīnaṃ pakkhapaṭicchannānaṃ pakkhaparivāsaṃ yāci, saṅgho itthannāmassa bhikkhuno sambahulānaṃ āpattīnaṃ pakkhapaṭicchannānaṃ pakkhaparivāsaṃ adāsi, so parivasanto antarā sambahulā āpattiyo āpajji appaṭicchannāyo, so saṅghaṃ antarā sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ mūlāyapaṭikassanaṃ yāci, taṃ saṅgho antarā sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ mūlāya paṭikassi, so parivutthaparivāso saṅghaṃ tāsaṃ sambahulānaṃ āpattīnaṃ paṭicchannānañca appaṭicchannānañca chārattaṃ mānattaṃ yācati, yadi saṅghassa pattakallaṃ, saṅgho itthannāmassa bhikkhuno tāsaṃ sambahulānaṃ āpattīnaṃ paṭicchannānañca appaṭicchannānañca chārattaṃ mānattaṃ dadeyya, esā ñatti.
從此以後,應該從頭開始進行別住。對於正在別住的人: "大德們,我犯了多次半月遮罪,我向僧團請求對這多次半月遮罪進行半月別住,僧團給予了我對多次半月遮罪的半月別住,我在別住期間又犯了多次不遮罪,我向僧團請求對中間這多次不遮罪進行復歸本位,僧團讓我對中間這多次不遮罪進行了復歸本位,我正在別住,我知道,大德們,我被僧團所承認。" 需要通知。 對於已完成別住的人: "大德們,我犯了多次半月遮罪,我向僧團請求對這多次半月遮罪進行半月別住,僧團給予了我對多次半月遮罪的半月別住,我在別住期間又犯了多次不遮罪,我向僧團請求對中間這多次不遮罪進行復歸本位,僧團讓我對中間這多次不遮罪進行了復歸本位,我請求大德們,對於這多次罪行的已完成別住,希望給予我對這些多次罪行的隱藏與不隱藏的摩那埵。" 這樣請求三遍后: "大德們,請僧團聽我說,這位名叫某某的比丘犯了多次半月遮罪,他向僧團請求對這多次半月遮罪進行半月別住,僧團給予了這位名叫某某的比丘對多次半月遮罪的半月別住,他在別住期間又犯了多次不遮罪,他向僧團請求對中間這多次不遮罪進行復歸本位,僧團讓我對中間這多次不遮罪進行了復歸本位,僧團正在讓這位名叫某某的比丘對中間這多次不遮罪進行復歸本位,他請求對於這多次罪行的已完成別住,希望給予他對這些多次罪行的隱藏與不隱藏的摩那埵,如果僧團已經準備好了,僧團應該給予這位名叫某某的比丘對這些多次罪行的隱藏與不隱藏的摩那埵,這是動議。"
『『Suṇātu me, bhante, saṅgho, ayaṃ itthannāmo bhikkhu sambahulā āpattiyo āpajji pakkhapaṭicchannāyo, so saṅghaṃ sambahulānaṃ āpattīnaṃ pakkhapaṭicchannānaṃ pakkhaparivāsaṃ yāci, saṅgho itthannāmassa bhikkhuno sambahulānaṃ āpattīnaṃ pakkhapaṭicchannānaṃ pakkhaparivāsaṃ adāsi, so parivasanto antarā sambahulā āpattiyo āpajji appaṭicchannāyo, so saṅghaṃ antarā sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ mūlāyapaṭikassanaṃ yāci, taṃ saṅgho antarā sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ mūlāya paṭikassi, so parivutthaparivāso saṅghaṃ tāsaṃ sambahulānaṃ āpattīnaṃ paṭicchannānañca appaṭicchannānañca chārattaṃ mānattaṃ yācati, saṅgho itthannāmassa bhikkhuno tāsaṃ sambahulānaṃ āpattīnaṃ paṭicchannānañca appaṭicchannānañca chārattaṃ mānattaṃ deti, yassāyasmato khamati itthannāmassa bhikkhuno tāsaṃ sambahulānaṃ āpattīnaṃ paṭicchannānañca appaṭicchannānañca chārattaṃ mānattassa dānaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.
『『Dutiyampi etamatthaṃ vadāmi…pe… tatiyampi etamatthaṃ vadāmi…pe….
『『Dinnaṃ saṅghena itthannāmassa bhikkhuno tāsaṃ sambahulānaṃ āpattīnaṃ paṭicchannānañca appaṭicchannānañca chārattaṃ mānattaṃ, khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī』』ti –
Evaṃ kammavācā kātabbā.
Kammavācāpariyosāne mānattasamādānādi sabbaṃ vuttanayameva. Ārocentena pana –
『『Ahaṃ, bhante, sambahulā āpattiyo āpajjiṃ pakkhapaṭicchannāyo, sohaṃ saṅghaṃ sambahulānaṃ āpattīnaṃ pakkhapaṭicchannānaṃ pakkhaparivāsaṃ yāciṃ, tassa me saṅgho sambahulānaṃ āpattīnaṃ pakkhapaṭicchannānaṃ pakkhaparivāsaṃ adāsi, sohaṃ parivasanto antarā sambahulā āpattiyo āpajjiṃ appaṭicchannāyo, sohaṃ saṅghaṃ antarā sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ mūlāyapaṭikassanaṃ yāciṃ, taṃ maṃ saṅgho antarā sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ mūlāya paṭikassi, sohaṃ parivutthaparivāso saṅghaṃ tāsaṃ sambahulānaṃ āpattīnaṃ paṭicchannānañca appaṭicchannānañca chārattaṃ mānattaṃ yāciṃ, tassa me saṅgho tāsaṃ sambahulānaṃ āpattīnaṃ paṭicchannānañca appaṭicchannānañca chārattaṃ mānattaṃ adāsi, sohaṃ mānattaṃ carāmi, vediyāmahaṃ bhante, vediyatīti maṃ saṅgho dhāretū』』ti –
Evaṃ ārocetabbaṃ.
"大德們,請僧團聽我說,這位名叫某某的比丘犯了多次半月遮罪,他向僧團請求對這多次半月遮罪進行半月別住,僧團給予了這位名叫某某的比丘對多次半月遮罪的半月別住,他在別住期間又犯了多次不遮罪,他向僧團請求對中間這多次不遮罪進行復歸本位,僧團讓他對中間這多次不遮罪進行了復歸本位,他請求對於這多次罪行的已完成別住,希望給予他對這些多次罪行的隱藏與不隱藏的摩那埵,僧團給予了這位名叫某某的比丘對這些多次罪行的隱藏與不隱藏的摩那埵,哪位尊者同意這位名叫某某的比丘對這些多次罪行的隱藏與不隱藏的摩那埵,請保持沉默。哪位不同意,請說出來。 我再說第二遍…我再說第三遍… 對這位名叫某某的比丘給予的對這些多次罪行的隱藏與不隱藏的摩那埵,僧團同意了,所以保持沉默,我如此認定。" 這就是如何進行羯磨文的方法。 在羯磨文的結尾,所有的摩那埵等事項都應如前所述。對於通知者: "我犯了多次半月遮罪,我向僧團請求對這多次半月遮罪進行半月別住,僧團給予了我對多次半月遮罪的半月別住,我在別住期間又犯了多次不遮罪,我向僧團請求對中間這多次不遮罪進行復歸本位,僧團讓我對中間這多次不遮罪進行了復歸本位,我請求大德們,對於這多次罪行的已完成別住,希望給予我對這些多次罪行的隱藏與不隱藏的摩那埵,僧團給予了我對這些多次罪行的隱藏與不隱藏的摩那埵,我正在履行摩那埵,我知道,大德們,我被僧團所承認。" 這就是需要通知的內容。
Ciṇṇamānattaṃ abbhentena ca –
『『Ahaṃ, bhante, sambahulā āpattiyo āpajjiṃ pakkhapaṭicchannāyo, sohaṃ saṅghaṃ sambahulānaṃ āpattīnaṃ pakkhapaṭicchannānaṃ pakkhaparivāsaṃ yāciṃ, tassa me saṅgho sambahulānaṃ āpattīnaṃ pakkhapaṭicchannānaṃ pakkhaparivāsaṃ adāsi, sohaṃ parivasanto antarā sambahulā āpattiyo āpajjiṃ appaṭicchannāyo, sohaṃ saṅghaṃ antarā sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ mūlāyapaṭikassanaṃ yāciṃ, taṃ maṃ saṅgho antarā sambahulānaṃ āpattīnaṃ apaṭicchannānaṃ mūlāya paṭikassi, sohaṃ parivutthaparivāso saṅghaṃ tāsaṃ sambahulānaṃ āpattīnaṃ paṭicchannānañca appaṭicchannānañca chārattaṃ mānattaṃ yāciṃ, tassa me saṅgho tāsaṃ sambahulānaṃ āpattīnaṃ paṭicchannānañca appaṭicchannānañca chārattaṃ mānattaṃ adāsi, sohaṃ bhante ciṇṇamānatto saṅghaṃ abbhānaṃ yācāmī』』ti –
Tikkhattuṃ yācāpetvā –
『『Suṇātu me, bhante, saṅgho, ayaṃ itthannāmo bhikkhu sambahulā āpattiyo āpajji pakkhapaṭicchannāyo, so saṅghaṃ sambahulānaṃ āpattīnaṃ pakkhapaṭicchannānaṃ pakkhaparivāsaṃ yāci, saṅgho itthannāmassa bhikkhuno sambahulānaṃ āpattīnaṃ pakkhapaṭicchannānaṃ pakkhaparivāsaṃ adāsi, so parivasanto antarā sambahulā āpattiyo āpajji appaṭicchannāyo, so saṅghaṃ antarā sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ mūlāyapaṭikassanaṃ yāci, taṃ saṅgho antarā sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ mūlāya paṭikassi, so parivutthaparivāso saṅghaṃ tāsaṃ sambahulānaṃ āpattīnaṃ paṭicchannānañca appaṭicchannānañca chārattaṃ mānattaṃ yāci, saṅgho itthannāmassa bhikkhuno tāsaṃ sambahulānaṃ āpattīnaṃ paṭicchannānañca appaṭicchannānañca chārattaṃ mānattaṃ adāsi , so ciṇṇamānatto saṅghaṃ abbhānaṃ yācati, yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuṃ abbheyya, esā ñatti.
『『Suṇātu me, bhante, saṅgho, ayaṃ itthannāmo bhikkhu sambahulā āpattiyo āpajji pakkhapaṭicchannāyo, so saṅghaṃ sambahulānaṃ āpattīnaṃ pakkhapaṭicchannānaṃ pakkhaparivāsaṃ yāci, saṅgho itthannāmassa bhikkhuno sambahulānaṃ āpattīnaṃ pakkhapaṭicchannānaṃ pakkhaparivāsaṃ adāsi, so parivasanto antarā sambahulā āpattiyo āpajji appaṭicchannāyo, so saṅghaṃ antarā sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ mūlāyapaṭikassanaṃ yāci, taṃ saṅgho antarā sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ mūlāya paṭikassi, so parivutthaparivāso saṅghaṃ tāsaṃ sambahulānaṃ āpattīnaṃ paṭicchannānañca appaṭicchannānañca chārattaṃ mānattaṃ yāci, saṅgho itthannāmassa bhikkhuno tāsaṃ sambahulānaṃ āpattīnaṃ paṭicchannānañca appaṭicchannānañca chārattaṃ mānattaṃ adāsi, so ciṇṇamānatto saṅghaṃ abbhānaṃ yācati, saṅgho itthannāmaṃ bhikkhuṃ abbheti, yassāyasmato khamati itthannāmassa bhikkhuno abbhānaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.
『『Dutiyampi etamatthaṃ vadāmi…pe… tatiyampi etamatthaṃ vadāmi…pe….
『『Abbhito saṅghena itthannāmo bhikkhu, khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī』』ti –
Evaṃ kammavācā kātabbā.
"已完成摩那埵的人也這樣說: '大德們,我犯了多次半月遮罪,我向僧團請求對這多次半月遮罪進行半月別住,僧團給予了我對多次半月遮罪的半月別住,我在別住期間又犯了多次不遮罪,我向僧團請求對中間這多次不遮罪進行復歸本位,僧團讓我對中間這多次不遮罪進行了復歸本位,我請求對於這多次罪行的已完成別住,希望給予我對這些多次罪行的隱藏與不隱藏的摩那埵。' 這樣請求三遍后: '大德們,請僧團聽我說,這位名叫某某的比丘犯了多次半月遮罪,他向僧團請求對這多次半月遮罪進行半月別住,僧團給予了這位名叫某某的比丘對多次半月遮罪的半月別住,他在別住期間又犯了多次不遮罪,他向僧團請求對中間這多次不遮罪進行復歸本位,僧團讓我對中間這多次不遮罪進行了復歸本位,僧團正在讓這位名叫某某的比丘對中間這多次不遮罪進行復歸本位,他請求對於這多次罪行的已完成別住,希望給予他對這些多次罪行的隱藏與不隱藏的摩那埵。' 如果僧團已經準備好了,僧團應該讓這位名叫某某的比丘出罪,這是動議。 '大德們,請僧團聽我說,這位名叫某某的比丘犯了多次半月遮罪,他向僧團請求對這多次半月遮罪進行半月別住,僧團給予了這位名叫某某的比丘對多次半月遮罪的半月別住,他在別住期間又犯了多次不遮罪,他向僧團請求對中間這多次不遮罪進行復歸本位,僧團讓我對中間這多次不遮罪進行了復歸本位,僧團正在讓這位名叫某某的比丘對中間這多次不遮罪進行復歸本位,他請求對於這多次罪行的已完成別住,希望給予他對這些多次罪行的隱藏與不隱藏的摩那埵。' 如果僧團已經準備好了,僧團應該讓這位名叫某某的比丘出罪,哪位尊者同意這位名叫某某的比丘出罪,請保持沉默。哪位不同意,請說出來。 我再說第二遍…我再說第三遍… 對這位名叫某某的比丘的出罪,僧團同意了,所以保持沉默,我如此認定。" 這就是如何進行羯磨
Imināva nayena mānattārahamānattacārikaabbhānārahakālesupi antarāpattiṃ āpajjitvā appaṭicchādentassa mūlāyapaṭikassanameva katvā mūlāpattiyā antarāpattiṃ samodhānetvā mānattaṃ datvā ciṇṇamānattassa abbhānaṃ kātabbaṃ. Ettha pana 『『sohaṃ parivasanto』』ti āgataṭṭhāne 『『sohaṃ parivutthaparivāso mānattāraho』』ti vā 『『sohaṃ mānattaṃ caranto』』ti vā 『『sohaṃ ciṇṇamānatto abbhānāraho』』ti vā vattabbaṃ.
Sace pana appaṭicchannāya āpattiyā mānattaṃ caranto antarāpattiṃ āpajjitvā na paṭicchādeti, so mūlāya paṭikassitvā antarāpattiyā puna mānattaṃ datvā ciṇṇamānatto abbhetabbo. Kathaṃ? Mūlāyapaṭikassanaṃ karontena tāva –
『『Ahaṃ , bhante, sambahulā āpattiyo āpajjiṃ appaṭicchannāyo, sohaṃ saṅghaṃ sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ mānattaṃ yāciṃ, tassa me saṅgho sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ mānattaṃ adāsi, sohaṃ mānattaṃ caranto antarā sambahulā āpattiyo āpajjiṃ appaṭicchannāyo, sohaṃ, bhante, saṅghaṃ antarā sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ mūlāyapaṭikassanaṃ yācāmī』』ti –
Tikkhattuṃ yācāpetvā –
『『Suṇātu me, bhante, saṅgho, ayaṃ itthannāmo bhikkhu sambahulā āpattiyo āpajji appaṭicchannāyo, so saṅghaṃ sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ mānattaṃ yāci, saṅgho itthannāmassa bhikkhuno sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ mānattaṃ adāsi, so mānattaṃ caranto antarā sambahulā āpattiyo āpajji appaṭicchannāyo, so saṅghaṃ antarā sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ mūlāyapaṭikassanaṃ yācati, yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuṃ antarā sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ mūlāya paṭikasseyya, esā ñatti.
『『Suṇātu me, bhante, saṅgho, ayaṃ itthannāmo bhikkhu sambahulā āpattiyo āpajji appaṭicchannāyo, so saṅghaṃ sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ mānattaṃ yāci, saṅgho itthannāmassa bhikkhuno sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ mānattaṃ adāsi, so mānattaṃ caranto antarā sambahulā āpattiyo āpajji appaṭicchannāyo, so saṅghaṃ antarā sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ mūlāyapaṭikassanaṃ yācati, saṅgho itthannāmaṃ bhikkhuṃ antarā sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ mūlāya paṭikassati, yassāyasmato khamati itthannāmassa bhikkhuno antarā sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ mūlāyapaṭikassanā, so tuṇhassa. Yassa nakkhamati, so bhāseyya.
『『Dutiyampi etamatthaṃ vadāmi…pe… tatiyampi etamatthaṃ vadāmi…pe….
『『Paṭikassito saṅghena itthannāmo bhikkhu, antarā sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ mūlāyapaṭikassanā khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī』』ti –
Evaṃ kammavācā kātabbā.
按照這個方法,對於應該接受摩那埵的人、正在履行摩那埵的人、應該出罪的人,在中間犯了罪而沒有隱藏的情況下,只需讓他復歸本位,將原來的罪和中間的罪合併給予摩那埵,對已完成摩那埵的人進行出罪。在這裡,"我正在別住"的地方應該說"我已完成別住,應該接受摩那埵"或"我正在履行摩那埵"或"我已完成摩那埵,應該出罪"。 如果正在為不遮罪履行摩那埵的人在中間犯了罪而沒有隱藏,應該讓他復歸本位,再次給予中間罪的摩那埵,完成摩那埵后讓他出罪。怎麼做呢?首先進行復歸本位時應該這樣說: "大德們,我犯了多次不遮罪,我向僧團請求對這多次不遮罪進行六夜摩那埵,僧團給予了我對多次不遮罪的六夜摩那埵,我在履行摩那埵期間又犯了多次不遮罪,大德們,我向僧團請求對中間這多次不遮罪進行復歸本位。" 這樣請求三遍后: "大德們,請僧團聽我說,這位名叫某某的比丘犯了多次不遮罪,他向僧團請求對這多次不遮罪進行六夜摩那埵,僧團給予了這位名叫某某的比丘對多次不遮罪的六夜摩那埵,他在履行摩那埵期間又犯了多次不遮罪,他向僧團請求對中間這多次不遮罪進行復歸本位,如果僧團已經準備好了,僧團應該讓這位名叫某某的比丘對中間這多次不遮罪進行復歸本位,這是動議。 大德們,請僧團聽我說,這位名叫某某的比丘犯了多次不遮罪,他向僧團請求對這多次不遮罪進行六夜摩那埵,僧團給予了這位名叫某某的比丘對多次不遮罪的六夜摩那埵,他在履行摩那埵期間又犯了多次不遮罪,他向僧團請求對中間這多次不遮罪進行復歸本位,僧團正在讓這位名叫某某的比丘對中間這多次不遮罪進行復歸本位,哪位尊者同意這位名叫某某的比丘對中間這多次不遮罪進行復歸本位,請保持沉默。哪位不同意,請說出來。 我再說第二遍…我再說第三遍… 僧團已經讓這位名叫某某的比丘對中間這多次不遮罪進行了復歸本位,僧團同意了,所以保持沉默,我如此認定。" 這就是如何進行羯磨文的方法。
Evaṃ mūlāya paṭikassitvā mānattaṃ dentena –
『『Ahaṃ, bhante, sambahulā āpattiyo āpajjiṃ appaṭicchannāyo, sohaṃ saṅghaṃ sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ mānattaṃ yāciṃ, tassa me saṅgho sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ mānattaṃ adāsi, sohaṃ mānattaṃ caranto antarā sambahulā āpattiyo āpajjiṃ appaṭicchannāyo, sohaṃ saṅghaṃ antarā sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ mūlāyapaṭikassanaṃ yāciṃ, taṃ maṃ saṅgho antarā sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ mūlāya paṭikassi, sohaṃ, bhante, saṅghaṃ antarā sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ mānattaṃ yācāmī』』ti –
Tikkhattuṃ yācāpetvā –
『『Suṇātu me, bhante, saṅgho, ayaṃ itthannāmo bhikkhu sambahulā āpattiyo āpajji appaṭicchannāyo, so saṅghaṃ sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ mānattaṃ yāci, saṅgho itthannāmassa bhikkhuno sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ mānattaṃ adāsi, so mānattaṃ caranto antarā sambahulā āpattiyo āpajji appaṭicchannāyo, so saṅghaṃ antarā sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ mūlāyapaṭikassanaṃ yāci, taṃ saṅgho antarā sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ mūlāya paṭikassi, so saṅghaṃ antarā sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ mānattaṃ yācati, yadi saṅghassa pattakallaṃ, saṅgho itthannāmassa bhikkhuno antarā sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ mānattaṃ dadeyya, esā ñatti.
『『Suṇātu me, bhante, saṅgho, ayaṃ itthannāmo bhikkhu sambahulā āpattiyo āpajji appaṭicchannāyo, so saṅghaṃ sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ mānattaṃ yāci, saṅgho itthannāmassa bhikkhuno sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ mānattaṃ adāsi, so mānattaṃ caranto antarā sambahulā āpattiyo āpajji appaṭicchannāyo, so saṅghaṃ antarā sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ mūlāyapaṭikassanaṃ yāci, taṃ saṅgho antarā sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ mūlāya paṭikassi, so saṅghaṃ antarā sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ mānattaṃ yācati, saṅgho itthannāmassa bhikkhuno antarā sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ mānattaṃ deti, yassāyasmato khamati itthannāmassa bhikkhuno antarā sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ mānattassa dānaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.
『『Dutiyampi etamatthaṃ vadāmi…pe… tatiyampi etamatthaṃ vadāmi…pe….
『『Dinnaṃ saṅghena itthannāmassa bhikkhuno antarā sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ mānattaṃ, khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī』』ti –
Evaṃ kammavācā kātabbā.
這樣復歸本位后給予摩那埵的人— 「我,尊敬的大德,犯了多次不遮罪,我請求僧團給予我對這多次不遮罪的摩那埵,僧團給予了我對多次不遮罪的摩那埵。我在履行摩那埵期間又犯了多次不遮罪,我請求僧團對中間這多次不遮罪進行復歸本位,僧團讓我對中間這多次不遮罪進行復歸本位,我請求大德們給予我對中間這多次不遮罪的摩那埵。」 這樣請求三遍后— 「請聽我說,大德們,這位名叫某某的比丘犯了多次不遮罪,他請求僧團給予他對多次不遮罪的摩那埵,僧團給予了這位名叫某某的比丘對多次不遮罪的摩那埵。他在履行摩那埵期間又犯了多次不遮罪,他請求僧團對中間這多次不遮罪進行復歸本位,僧團讓這位名叫某某的比丘對中間這多次不遮罪進行復歸本位,他請求僧團給予他對中間這多次不遮罪的摩那埵,如果僧團已經準備好了,僧團應該給予這位名叫某某的比丘對中間這多次不遮罪的摩那埵,這是動議。 「請聽我說,大德們,這位名叫某某的比丘犯了多次不遮罪,他請求僧團給予他對多次不遮罪的摩那埵,僧團給予了這位名叫某某的比丘對多次不遮罪的摩那埵。他在履行摩那埵期間又犯了多次不遮罪,他請求僧團對中間這多次不遮罪進行復歸本位,僧團讓這位名叫某某的比丘對中間這多次不遮罪進行復歸本位,他請求僧團給予他對中間這多次不遮罪的摩那埵,僧團給予這位名叫某某的比丘對中間這多次不遮罪的摩那埵,哪位尊者同意這位名叫某某的比丘對中間這多次不遮罪的摩那埵,請保持沉默。哪位不同意,請說出來。 「我再說第二遍……我再說第三遍…… 「給予這位名叫某某的比丘對中間這多次不遮罪的摩那埵,僧團同意了,所以保持沉默,我如此認定。」 這就是如何進行羯磨文的方法。
Kammavācāpariyosāne mānattasamādānādi sabbaṃ vuttanayameva. Ārocentena pana –
『『Ahaṃ, bhante, sambahulā āpattiyo āpajjiṃ appaṭicchannāyo, sohaṃ saṅghaṃ sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ mānattaṃ yāciṃ, tassa me saṅgho sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ mānattaṃ adāsi, sohaṃ mānattaṃ caranto antarā sambahulā āpattiyo āpajjiṃ appaṭicchannāyo, sohaṃ saṅghaṃ antarā sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ mānattaṃ yāciṃ, taṃ maṃ saṅgho antarā sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ mūlāya paṭikassi, sohaṃ saṅghaṃ antarā sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ mānattaṃ yāciṃ, tassa me saṅgho antarā sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ mānattaṃ adāsi, sohaṃ mānattaṃ carāmi, vediyāmahaṃ, bhante, vediyatīti maṃ saṅgho dhāretū』』ti –
Evaṃ ārocetabbaṃ.
Ciṇṇamānattaṃ abbhentena ca –
『『Ahaṃ, bhante, sambahulā āpattiyo āpajjiṃ appaṭicchannāyo, sohaṃ saṅghaṃ sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ mānattaṃ yāciṃ, tassa me saṅgho sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ mānattaṃ adāsi, sohaṃ mānattaṃ caranto antarā sambahulā āpattiyo āpajjiṃ appaṭicchannāyo, sohaṃ saṅghaṃ sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ mūlāyapaṭikassanaṃ yāciṃ, taṃ maṃ saṅgho antarā sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ mūlāya paṭikassi, sohaṃ saṅghaṃ antarā sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ mānattaṃ yāciṃ, tassa me saṅgho antarā sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ mānattaṃ adāsi, sohaṃ, bhante, ciṇṇamānatto saṅghaṃ abbhānaṃ yācāmī』』ti –
Tikkhattuṃ yācāpetvā –
『『Suṇātu me, bhante, saṅgho, ayaṃ itthannāmo bhikkhu sambahulā āpattiyo āpajji appaṭicchannāyo, so saṅghaṃ sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ mānattaṃ yāci, saṅgho itthannāmassa bhikkhuno sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ mānattaṃ adāsi, so mānattaṃ caranto antarā sambahulā āpattiyo āpajji appaṭicchannāyo, so saṅghaṃ antarā sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ mūlāyapaṭikassanaṃ yāci, taṃ saṅgho antarā sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ mūlāya paṭikassi, so saṅghaṃ antarā sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ mānattaṃ yāci, saṅgho itthannāmassa bhikkhuno antarā sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ mānattaṃ adāsi, so ciṇṇamānatto saṅghaṃ abbhānaṃ yācati, yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuṃ abbheyya, esā ñatti.
在進行羯磨文結束時,關於摩那埵的接受等一切如上所述。通過告知— 「我,尊敬的大德,犯了多次不遮罪,我請求僧團給予我對這多次不遮罪的摩那埵,僧團給予了我對多次不遮罪的摩那埵。我在履行摩那埵期間又犯了多次不遮罪,我請求僧團對中間這多次不遮罪進行復歸本位,僧團讓我對中間這多次不遮罪進行復歸本位,我請求大德們給予我對中間這多次不遮罪的摩那埵,僧團給予了我對中間這多次不遮罪的摩那埵,我在履行摩那埵,我感知到,尊敬的大德,我感知到,請僧團給予我保護。」 這樣告知。 對於已完成摩那埵的人也這樣說— 「我,尊敬的大德,犯了多次不遮罪,我請求僧團給予我對這多次不遮罪的摩那埵,僧團給予了我對多次不遮罪的摩那埵。我在履行摩那埵期間又犯了多次不遮罪,我請求僧團對中間這多次不遮罪進行復歸本位,僧團讓我對中間這多次不遮罪進行復歸本位,我請求僧團給予我對中間這多次不遮罪的摩那埵,僧團給予了我對中間這多次不遮罪的摩那埵,我請求大德們,尊敬的大德,我請求僧團給予我保護。」 這樣請求三遍后— 「請聽我說,大德們,這位名叫某某的比丘犯了多次不遮罪,他請求僧團給予他對多次不遮罪的摩那埵,僧團給予了這位名叫某某的比丘對多次不遮罪的摩那埵。他在履行摩那埵期間又犯了多次不遮罪,他請求僧團對中間這多次不遮罪進行復歸本位,僧團讓我對中間這多次不遮罪進行復歸本位,他請求僧團給予他對中間這多次不遮罪的摩那埵,僧團給予了這位名叫某某的比丘對中間這多次不遮罪的摩那埵,這位名叫某某的比丘請求僧團給予他保護,如果僧團已經準備好了,僧團應該讓這位名叫某某的比丘出罪,這是動議。」
『『Suṇātu me, bhante, saṅgho, ayaṃ itthannāmo bhikkhu sambahulā āpattiyo āpajji appaṭicchannāyo, so saṅghaṃ sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ mānattaṃ yāci, saṅgho itthannāmassa bhikkhuno sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ mānattaṃ adāsi, so mānattaṃ caranto antarā sambahulā āpattiyo āpajji appaṭicchannāyo, so saṅghaṃ antarā sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ mūlāyapaṭikassanaṃ yāci, taṃ saṅgho antarā sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ mūlāya paṭikassi, so saṅghaṃ antarā sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ mānattaṃ yāci, saṅgho itthannāmassa bhikkhuno antarā sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ mānattaṃ adāsi, so ciṇṇamānatto saṅghaṃ abbhānaṃ yācati, saṅgho itthannāmaṃ bhikkhuṃ abbheti, yassāyasmato khamati itthannāmassa bhikkhuno abbhānaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.
『『Dutiyampi etamatthaṃ vadāmi…pe… tatiyampi etamatthaṃ vadāmi…pe….
『『Abbhito saṅghena itthannāmo bhikkhu, khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī』』ti –
Evaṃ kammavācaṃ katvā abbhetabbo.
Abbhānārahakālepi antarāpattiṃ āpajjitvā appaṭicchādentassa imināva nayena mūlāyapaṭikassanā mānattadānaṃ abbhānañca veditabbaṃ. Kevalaṃ panettha 『『mānattaṃ caranto』』ti avatvā 『『ciṇṇamānatto abbhānāraho』』ti vattabbaṃ.
Odhānasamodhānaparivāsakathā niṭṭhitā.
「請聽我說,大德們,這位名叫某某的比丘犯了多次不遮罪,他請求僧團給予他對多次不遮罪的摩那埵,僧團給予了這位名叫某某的比丘對多次不遮罪的摩那埵。他在履行摩那埵期間又犯了多次不遮罪,他請求僧團對中間這多次不遮罪進行復歸本位,僧團讓我對中間這多次不遮罪進行復歸本位,他請求僧團給予他對中間這多次不遮罪的摩那埵,僧團給予了這位名叫某某的比丘對中間這多次不遮罪的摩那埵,這位名叫某某的比丘請求僧團給予他保護,僧團讓這位名叫某某的比丘出罪,哪位尊者同意這位名叫某某的比丘的請求,請保持沉默。哪位不同意,請說出來。 「我再說第二遍……我再說第三遍…… 「這位名叫某某的比丘,僧團同意了,所以保持沉默,我如此認定。」 這樣進行羯磨文后應出罪。 在需要出罪的時候,即使在中間犯了罪而沒有隱藏的情況下,也應按照這一方法進行復歸本位,給予摩那埵和出罪。除了「正在履行摩那埵」之外,應說「已完成摩那埵,應該出罪」。 關於解脫與復歸的討論已完成。
244.Agghasamodhāno (cūḷava. aṭṭha. 102) nāma sambahulāsu āpattīsu yā ekā vā dve vā tisso vā sambahulā vā āpattiyo sabbacirapaṭicchannāyo, tāsaṃ agghena samodhāya tāsaṃ rattiparicchedavasena avasesānaṃ ūnatarapaṭicchannānaṃ āpattīnaṃ parivāso dīyati, ayaṃ vuccati agghasamodhāno. Yassa pana sataṃ āpattiyo dasāhappaṭicchannā, aparampi sataṃ āpattiyo dasāhappaṭicchannāti evaṃ dasakkhattuṃ katvā āpattisahassaṃ divasasataṃ paṭicchannaṃ hoti, tena kiṃ kātabbanti? Sabbā samodahitvā dasa divase parivasitabbaṃ. Evaṃ ekeneva dasāhena divasasatampi parivasitabbameva hoti. Vuttampi cetaṃ –
『『Dasasataṃ rattisataṃ, āpattiyo chādayitvāna;
Dasa rattiyo vasitvāna, mucceyya pārivāsiko』』ti. (pari. 477);
Ayaṃ agghasamodhāno nāma.
Tassa ārocanadānalakkhaṇaṃ evaṃ veditabbaṃ – sace kassaci bhikkhuno ekā āpatti ekāhappaṭicchannā hoti, ekā āpatti dvīhappaṭicchannā, ekā tīhapaṭicchannā, ekā catūhappaṭicchannā, ekā pañcāhappaṭicchannā, ekā chāhappaṭicchannā, ekā sattāhappaṭicchannā, ekā aṭṭhāhappaṭicchannā, ekā navāhappaṭicchannā, ekā dasāhappaṭicchannā hoti, tena bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā…pe… evamassa vacanīyo –
『『Ahaṃ, bhante, sambahulā saṅghādisesā āpattiyo āpajjiṃ sambahulā āpattiyo ekāhappaṭicchannāyo sambahulā āpattiyo dvīhappaṭicchannāyo…pe… sambahulā āpattiyo dasāhappaṭicchannāyo, sohaṃ, bhante, saṅghaṃ tāsaṃ āpattīnaṃ yā āpattiyo dasāhappaṭicchannāyo, tāsaṃ agghena samodhānaparivāsaṃ yācāmī』』ti.
Dutiyampi yācitabbo. Tatiyampi yācitabbo.
Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –
『『Suṇātu me, bhante, saṅgho, ayaṃ itthannāmo bhikkhu sambahulā saṅghādisesā āpattiyo āpajji sambahulā āpattiyo ekāhappaṭicchannāyo…pe… sambahulā āpattiyo dasāhappaṭicchannāyo, so saṅghaṃ tāsaṃ āpattīnaṃ yā āpattiyo dasāhappaṭicchannāyo, tāsaṃ agghena samodhānaparivāsaṃ yācati, yadi saṅghassa pattakallaṃ, saṅgho itthannāmassa bhikkhuno tāsaṃ āpattīnaṃ yā āpattiyo dasāhappaṭicchannāyo, tāsaṃ agghena samodhānaparivāsaṃ dadeyya, esā ñatti.
『『Suṇātu me, bhante, saṅgho, ayaṃ itthannāmo bhikkhu sambahulā saṅghādisesā āpattiyo āpajji sambahulā āpattiyo ekāhappaṭicchannāyo…pe… sambahulā āpattiyo dasāhappaṭicchannāyo, so saṅghaṃ tāsaṃ āpattīnaṃ yā āpattiyo dasāhappaṭicchannāyo, tāsaṃ agghena samodhānaparivāsaṃ yācati, saṅgho itthannāmassa bhikkhuno tāsaṃ āpattīnaṃ yā āpattiyo dasāhappaṭicchannāyo, tāsaṃ agghena samodhānaparivāsaṃ deti, yassāyasmato khamati itthannāmassa bhikkhuno tāsaṃ āpattīnaṃ yā āpattiyo dasāhappaṭicchannāyo, tāsaṃ agghena samodhānaparivāsassa dānaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.
『『Dutiyampi etamatthaṃ vadāmi…pe… tatiyampi etamatthaṃ vadāmi…pe….
『『Dinno saṅghena itthannāmassa bhikkhuno tāsaṃ āpattīnaṃ yā āpattiyo dasāhappaṭicchannāyo, tāsaṃ agghena samodhānaparivāso, khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī』』ti –
Evaṃ kammavācā kātabbā.
價值復歸(agghasamodhāno)是指在眾多不遮罪中,有一、二、三或眾多不遮罪的情況下,所有長期未遮的罪,按其價值進行復歸,剩餘的較輕的未遮罪的情況下,給予復歸,這是所謂的價值復歸。假如有一百個不遮罪,十個未遮,那麼再有一百個不遮罪,十個未遮,這樣十次之後就形成了一千個不遮罪,十天未遮,應該怎麼做呢?所有罪都應合併后在十天內進行復歸。因此,僅用一個十天的時間就可以進行一百天的復歸。也曾說過— 「十天百夜,遮住不遮罪; 在十夜內居住,能解脫復歸者。」(《法集》477) 這就是所謂的價值復歸。 關於它的告知特徵應如此理解——如果某位比丘有一項不遮罪一日未遮,一項不遮罪二日未遮,一項不遮罪三日未遮,一項不遮罪四日未遮,一項不遮罪五日未遮,一項不遮罪六日未遮,一項不遮罪七日未遮,一項不遮罪八日未遮,一項不遮罪九日未遮,一項不遮罪十日未遮,那麼這位比丘應當走向僧團,進行一部分的上座……等……他應當這樣說— 「我,尊敬的大德,犯了眾多不遮罪,犯了眾多不遮罪一日未遮,犯了眾多不遮罪二日未遮……等……犯了眾多不遮罪十日未遮,我請求僧團給予我這些不遮罪的復歸。」 第二遍應當請求。第三遍應當請求。 通過比丘的力量,僧團應當通知— 「請聽我說,大德們,這位名叫某某的比丘犯了眾多不遮罪,犯了眾多不遮罪一日未遮……等……犯了眾多不遮罪十日未遮,他請求僧團給予他這些不遮罪的復歸,如果僧團已經準備好了,僧團應當給予這位名叫某某的比丘這些不遮罪的復歸,這是動議。 「請聽我說,大德們,這位名叫某某的比丘犯了眾多不遮罪,犯了眾多不遮罪一日未遮……等……犯了眾多不遮罪十日未遮,他請求僧團給予他這些不遮罪的復歸,僧團給予這位名叫某某的比丘這些不遮罪的復歸,哪位尊者同意這位名叫某某的比丘的請求,請保持沉默。哪位不同意,請說出來。 「我再說第二遍……我再說第三遍…… 「給予這位名叫某某的比丘這些不遮罪的復歸,僧團同意了,所以保持沉默,我如此認定。」 這樣進行羯磨文。
Kammavācāpariyosāne vattasamādānādi sabbaṃ vuttanayameva. Ārocentena pana –
『『Ahaṃ , bhante, sambahulā saṅghādisesā āpattiyo āpajjiṃ sambahulā āpattiyo ekāhappaṭicchannāyo…pe… sambahulā āpattiyo dasāhappaṭicchannāyo, sohaṃ saṅghaṃ tāsaṃ āpattīnaṃ yā āpattiyo dasāhappaṭicchannāyo, tāsaṃ agghena samodhānaparivāsaṃ yāciṃ, tassa me saṅgho tāsaṃ āpattīnaṃ yā āpattiyo dasāhappaṭicchannāyo, tāsaṃ agghena samodhānaparivāsaṃ adāsi, sohaṃ parivasāmi, vediyāmahaṃ, bhante, vediyatīti maṃ saṅgho dhāretū』』ti –
Evaṃ ārocetabbaṃ.
Parivutthaparivāsassa mānattaṃ dentena –
『『Ahaṃ, bhante, sambahulā saṅghādisesā āpattiyo āpajjiṃ sambahulā āpattiyo ekāhappaṭicchannāyo…pe… sambahulā āpattiyo dasāhappaṭicchannāyo, sohaṃ saṅghaṃ tāsaṃ āpattīnaṃ yā āpattiyo dasāhappaṭicchannāyo, tāsaṃ agghena samodhānaparivāsaṃ yāciṃ, tassa me saṅgho tāsaṃ āpattīnaṃ yā āpattiyo dasāhappaṭicchannāyo, tāsaṃ agghena samodhānaparivāsaṃ adāsi, sohaṃ, bhante, parivutthaparivāso saṅghaṃ tāsaṃ āpattīnaṃ chārattaṃ mānattaṃ yācāmī』』ti –
Tikkhattuṃ yācāpetvā –
『『Suṇātu me, bhante, saṅgho, ayaṃ itthannāmo bhikkhu sambahulā saṅghādisesā āpattiyo āpajji sambahulā āpattiyo ekāhappaṭicchannāyo…pe… sambahulā āpattiyo dasāhappaṭicchannāyo, so saṅghaṃ tāsaṃ āpattīnaṃ yā āpattiyo dasāhappaṭicchannāyo, tāsaṃ agghena samodhānaparivāsaṃ yāci, saṅgho itthannāmassa bhikkhuno tāsaṃ āpattīnaṃ yā āpattiyo dasāhappaṭicchannāyo, tāsaṃ agghena samodhānaparivāsaṃ adāsi, so parivutthaparivāso saṅghaṃ tāsaṃ āpattīnaṃ chārattaṃ mānattaṃ yācati, yadi saṅghassa pattakallaṃ , saṅgho itthannāmassa bhikkhuno tāsaṃ āpattīnaṃ chārattaṃ mānattaṃ dadeyya, esā ñatti.
『『Suṇātu me, bhante, saṅgho, ayaṃ itthannāmo bhikkhu sambahulā saṅghādisesā āpattiyo āpajji sambahulā āpattiyo ekāhappaṭicchannāyo…pe… sambahulā āpattiyo dasāhappaṭicchannāyo, so saṅghaṃ tāsaṃ āpattīnaṃ yā āpattiyo dasāhappaṭicchannāyo, tāsaṃ agghena samodhānaparivāsaṃ yāci, saṅgho itthannāmassa bhikkhuno tāsaṃ āpattīnaṃ yā āpattiyo dasāhappaṭicchannāyo, tāsaṃ agghena samodhānaparivāsaṃ adāsi, so parivutthaparivāso saṅghaṃ tāsaṃ āpattīnaṃ chārattaṃ mānattaṃ yācati, saṅgho itthannāmassa bhikkhuno tāsaṃ āpattīnaṃ chārattaṃ mānattaṃ deti, yassāyasmato khamati itthannāmassa bhikkhuno tāsaṃ āpattīnaṃ chārattaṃ mānattassa dānaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.
『『Dutiyampi etamatthaṃ vadāmi…pe… tatiyampi etamatthaṃ vadāmi…pe….
『『Dinnaṃ saṅghena itthannāmassa bhikkhuno tāsaṃ āpattīnaṃ chārattaṃ mānattaṃ, khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī』』ti –
Evaṃ kammavācā kātabbā.
在進行羯磨文結束時,關於摩那埵的接受等一切如上所述。通過告知— 「我,尊敬的大德,犯了眾多不遮罪,犯了眾多不遮罪一日未遮……等……犯了眾多不遮罪十日未遮,我請求僧團給予我這些不遮罪的復歸,僧團給予了我這些不遮罪的復歸,我在履行摩那埵,我感知到,尊敬的大德,我感知到,請僧團給予我保護。」 這樣告知。 對於被複歸的摩那埵的請求者— 「我,尊敬的大德,犯了眾多不遮罪,犯了眾多不遮罪一日未遮……等……犯了眾多不遮罪十日未遮,我請求僧團給予我這些不遮罪的復歸,僧團給予了我這些不遮罪的復歸,我請求大德們,尊敬的大德,我請求僧團給予我被複歸的摩那埵。」 請求三遍后— 「請聽我說,大德們,這位名叫某某的比丘犯了眾多不遮罪,犯了眾多不遮罪一日未遮……等……犯了眾多不遮罪十日未遮,他請求僧團給予他這些不遮罪的復歸,僧團給予這位名叫某某的比丘這些不遮罪的復歸,這位名叫某某的比丘請求僧團給予他被複歸的摩那埵,如果僧團已經準備好了,僧團應當給予這位名叫某某的比丘被複歸的摩那埵,這是動議。 「請聽我說,大德們,這位名叫某某的比丘犯了眾多不遮罪,犯了眾多不遮罪一日未遮……等……犯了眾多不遮罪十日未遮,他請求僧團給予他這些不遮罪的復歸,僧團給予這位名叫某某的比丘這些不遮罪的復歸,這位名叫某某的比丘請求僧團給予他被複歸的摩那埵,僧團給予這位名叫某某的比丘被複歸的摩那埵,哪位尊者同意這位名叫某某的比丘的請求,請保持沉默。哪位不同意,請說出來。 「我再說第二遍……我再說第三遍…… 「給予這位名叫某某的比丘這些不遮罪的復歸,僧團同意了,所以保持沉默,我如此認定。」 這樣進行羯磨文。
Kammavācāpariyosāne ca mānattasamādānādi sabbaṃ vuttanayameva. Ārocentena pana –
『『Ahaṃ , bhante, sambahulā saṅghādisesā āpattiyo āpajjiṃ sambahulā āpattiyo ekāhappaṭicchannāyo…pe… sambahulā āpattiyo dasāhappaṭicchannāyo, sohaṃ saṅghaṃ tāsaṃ āpattīnaṃ yā āpattiyo dasāhappaṭicchannāyo, tāsaṃ agghena samodhānaparivāsaṃ yāciṃ, tassa me saṅgho tāsaṃ āpattīnaṃ yā āpattiyo dasāhappaṭicchannāyo, tāsaṃ agghena samodhānaparivāsaṃ adāsi, sohaṃ parivutthaparivāso saṅghaṃ tāsaṃ āpattīnaṃ chārattaṃ mānattaṃ yāciṃ, tassa me saṅgho tāsaṃ āpattīnaṃ chārattaṃ mānattaṃ adāsi, sohaṃ mānattaṃ carāmi, vediyāmahaṃ, bhante, vediyatīti maṃ saṅgho dhāretū』』ti ārocetabbaṃ.
Ciṇṇamānatto abbhetabbo. Abbhentena ca –
『『Ahaṃ, bhante, sambahulā saṅghādisesā āpattiyo āpajjiṃ sambahulā āpattiyo ekāhappaṭicchannāyo…pe… sambahulā āpattiyo dasāhappaṭicchannāyo, sohaṃ saṅghaṃ tāsaṃ āpattīnaṃ yā āpattiyo dasāhappaṭicchannāyo, tāsaṃ agghena samodhānaparivāsaṃ yāciṃ, tassa me saṅgho tāsaṃ āpattīnaṃ yā āpattiyo dasāhappaṭicchannāyo, tāsaṃ agghena samodhānaparivāsaṃ adāsi, sohaṃ parivutthaparivāso saṅghaṃ tāsaṃ āpattīnaṃ chārattaṃ mānattaṃ yāciṃ, tassa me saṅgho tāsaṃ āpattīnaṃ chārattaṃ mānattaṃ adāsi, sohaṃ, bhante, ciṇṇamānatto saṅghaṃ abbhānaṃ yācāmī』』ti –
Tikkhattuṃ yācāpetvā –
『『Suṇātu me, bhante, saṅgho, ayaṃ itthannāmo bhikkhu sambahulā saṅghādisesā āpattiyo āpajji sambahulā āpattiyo ekāhappaṭicchannāyo…pe… sambahulā āpattiyo dasāhappaṭicchannāyo, so saṅghaṃ tāsaṃ āpattīnaṃ yā āpattiyo dasāhappaṭicchannāyo, tāsaṃ agghena samodhānaparivāsaṃ yāci, saṅgho itthannāmassa bhikkhuno tāsaṃ āpattīnaṃ yā āpattiyo dasāhappaṭicchannāyo, tāsaṃ agghena samodhānaparivāsaṃ adāsi, so parivutthaparivāso saṅghaṃ tāsaṃ āpattīnaṃ chārattaṃ mānattaṃ yāci, saṅgho itthannāmassa bhikkhuno tāsaṃ āpattīnaṃ chārattaṃ mānattaṃ adāsi, so ciṇṇamānatto saṅghaṃ abbhānaṃ yācati, yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuṃ abbheyya, esā ñatti.
『『Suṇātu me, bhante, saṅgho, ayaṃ itthannāmo bhikkhu sambahulā saṅghādisesā āpattiyo āpajji sambahulā āpattiyo ekāhappaṭicchannāyo…pe… sambahulā āpattiyo dasāhappaṭicchannāyo, so saṅghaṃ tāsaṃ āpattīnaṃ yā āpattiyo dasāhappaṭicchannāyo, tāsaṃ agghena samodhānaparivāsaṃ yāci, saṅgho itthannāmassa bhikkhuno tāsaṃ āpattīnaṃ yā āpattiyo dasāhappaṭicchannāyo, tāsaṃ agghena samodhānaparivāsaṃ adāsi, so parivutthaparivāso saṅghaṃ tāsaṃ āpattīnaṃ chārattaṃ mānattaṃ yāci, saṅgho itthannāmassa bhikkhuno tāsaṃ āpattīnaṃ chārattaṃ mānattaṃ adāsi, so ciṇṇamānatto saṅghaṃ abbhānaṃ yācati, saṅgho itthannāmaṃ bhikkhuṃ abbheti, yassāyasmato khamati itthannāmassa bhikkhuno abbhānaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.
『『Dutiyampi etamatthaṃ vadāmi…pe… tatiyampi etamatthaṃ vadāmi…pe….
『『Abbhito saṅghena itthannāmo bhikkhu, khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī』』ti –
Evaṃ kammavācaṃ katvā abbhetabbo.
Agghasamodhānaparivāsakathā niṭṭhitā.
在進行羯磨文結束時,關於摩那埵的接受等一切如上所述。通過告知— "我,尊敬的大德,犯了眾多不遮罪,犯了眾多不遮罪一日未遮……等……犯了眾多不遮罪十日未遮,我請求僧團給予我這些不遮罪的復歸,僧團給予了我這些不遮罪的復歸,我已完成復歸,請求僧團給予我這些不遮罪的六夜摩那埵,僧團給予了我這些不遮罪的六夜摩那埵,我正在履行摩那埵,我感知到,尊敬的大德,我感知到,請僧團給予我保護。" 這樣告知。 已完成摩那埵的人應該出罪。出罪時應該— "我,尊敬的大德,犯了眾多不遮罪,犯了眾多不遮罪一日未遮……等……犯了眾多不遮罪十日未遮,我請求僧團給予我這些不遮罪的復歸,僧團給予了我這些不遮罪的復歸,我已完成復歸,請求僧團給予我這些不遮罪的六夜摩那埵,僧團給予了我這些不遮罪的六夜摩那埵,我已完成摩那埵,尊敬的大德,我請求僧團給予我出罪。" 請求三遍后— "請聽我說,大德們,這位名叫某某的比丘犯了眾多不遮罪,犯了眾多不遮罪一日未遮……等……犯了眾多不遮罪十日未遮,他請求僧團給予他這些不遮罪的復歸,僧團給予這位名叫某某的比丘這些不遮罪的復歸,他已完成復歸,請求僧團給予他這些不遮罪的六夜摩那埵,僧團給予這位名叫某某的比丘這些不遮罪的六夜摩那埵,他已完成摩那埵,請求僧團給予他出罪,如果僧團已經準備好了,僧團應當讓這位名叫某某的比丘出罪,這是動議。 "請聽我說,大德們,這位名叫某某的比丘犯了眾多不遮罪,犯了眾多不遮罪一日未遮……等……犯了眾多不遮罪十日未遮,他請求僧團給予他這些不遮罪的復歸,僧團給予這位名叫某某的比丘這些不遮罪的復歸,他已完成復歸,請求僧團給予他這些不遮罪的六夜摩那埵,僧團給予這位名叫某某的比丘這些不遮罪的六夜摩那埵,他已完成摩那埵,請求僧團給予他出罪,僧團讓這位名叫某某的比丘出罪,哪位尊者同意這位名叫某某的比丘出罪,請保持沉默。哪位不同意,請說出來。 "我再說第二遍……我再說第三遍…… "這位名叫某某的比丘已經出罪,僧團同意了,所以保持沉默,我如此認定。" 這樣進行羯磨文后應出罪。 關於價值復歸的討論已完成。
245.Missakasamodhāno (cuḷava. aṭṭha. 102) nāma – yo nānāvatthukā āpattiyo ekato katvā dīyati. Tatrāyaṃ nayo –
『『Ahaṃ, bhante, sambahulā saṅghādisesā āpattiyo āpajjiṃ ekaṃ sukkavissaṭṭhiṃ, ekaṃ kāyasaṃsaggaṃ, ekaṃ duṭṭhullavācaṃ, ekaṃ attakāmaṃ, ekaṃ sañcarittaṃ, ekaṃ kuṭikāraṃ, ekaṃ vihārakāraṃ, ekaṃ duṭṭhadosaṃ, ekaṃ aññabhāgiyaṃ, ekaṃ saṅghabhedakaṃ, ekaṃ saṅghabhedānuvattakaṃ, ekaṃ dubbacaṃ, ekaṃ kuladūsakaṃ, sohaṃ, bhante, saṅghaṃ tāsaṃ āpattīnaṃ samodhānaparivāsaṃ yācāmī』』ti –
Tikkhattuṃ yācāpetvā tadanurūpāya kammavācāya parivāso dātabbo.
Ettha ca 『『saṅghādisesā āpattiyo āpajji nānāvatthukāyo』』tipi 『『saṅghādisesā āpattiyo āpajji』』itipi evaṃ pubbe vuttanayena vatthuvasenapi gottavasenapi nāmavasenapi āpattivasenapi yojetvā kammaṃ kātuṃ vaṭṭatiyeva, tasmā na idha visuṃ kammavācaṃ yojetvā dassayissāma pubbe sabbāpattisādhāraṇaṃ katvā yojetvā dassitāya eva kammavācāya nānāvatthukāhipi āpattīhi vuṭṭhānasambhavato sāyevettha kammavācā alanti.
Missakasamodhānaparivāsakathā niṭṭhitā.
價值復歸(Missakasamodhāno)是指將多種不遮罪合併后給予復歸。其程式如下— 「我,尊敬的大德,犯了眾多不遮罪,犯了一項乾燥的放縱,犯了一項身體接觸,犯了一項惡言,犯了一項自我慾望,犯了一項不當行為,犯了一項惡行,犯了一項住處的錯誤,犯了一項惡劣的過失,犯了一項分裂僧團,犯了一項與分裂僧團相關,犯了一項不善言辭,犯了一項損害家族的行為,我請求僧團給予我這些不遮罪的復歸。」 請求三遍后,應根據相應的羯磨文給予復歸。 在這裡,「眾多不遮罪的合併」也可以理解為「眾多不遮罪的合併」,因此根據之前所述的內容,無論是根據事物、種族、名稱還是不遮罪的情況,都應當進行相應的行為,因此在這裡不需要特別強調羯磨文的使用。根據眾多不遮罪的合併,復歸的羯磨文也應當如此。 關於價值復歸的討論已完成。
- Sace koci bhikkhu parivasanto vibbhamati, sāmaṇero vā hoti, vibbhamantassa sāmaṇerassa ca parivāso na ruhati. So ce puna upasampajjati, tassa tadeva purimaṃ parivāsadānaṃ, yo parivāso dinno, sudinno, yo parivuttho, suparivuttho, avaseso parivasitabbo. Sacepi mānattāraho mānattaṃ caranto abbhānāraho vā vibbhamati, sāmaṇero vā hoti, so ce puna upasampajjati, tassa tadeva purimaṃ parivāsadānaṃ, yo parivāso dinno, sudinno, yo parivuttho, suparivuttho, yaṃ mānattaṃ dinnaṃ, sudinnaṃ, yaṃ mānattaṃ ciṇṇaṃ, taṃ suciṇṇaṃ, so bhikkhu abbhetabbo.
Sace koci bhikkhu parivasanto ummattako hoti khittacitto vedanāṭṭo, ummattakassa khittacittassa vedanāṭṭassa ca parivāso na ruhati. So ce puna anummattako hoti akhittacitto avedanāṭṭo, tadeva purimaṃ parivāsadānaṃ, yo parivāso dinno, sudinno, yo parivuttho, suparivuttho, avaseso parivasitabbo. Mānattārahādīsupi eseva nayo.
Sace koci parivasanto ukkhittako hoti, ukkhittakassa parivāso na ruhati. Sace puna osārīyati, tassa tadeva purimaṃ parivāsadānaṃ, yo parivāso dinno, sudinno, yo parivuttho, suparivuttho, avaseso parivasitabbo. Mānattārahādīsupi eseva nayo.
Sace kassaci bhikkhuno itthiliṅgaṃ pātubhavati, tassa sāyeva upajjhā, sāyeva upasampadā, puna upajjhā na gahetabbā, upasampadā ca na kātabbā, bhikkhuupasampadato pabhuti yāva vassagaṇanā, sāyeva vassagaṇanā , na ito paṭṭhāya vassagaṇanā kātabbā. Appatirūpaṃ dānissā bhikkhūnaṃ majjhe vasituṃ, tasmā bhikkhunupassayaṃ gantvā bhikkhunīhi saddhiṃ vasitabbaṃ. Yā desanāgāminiyo vā vuṭṭhānagāminiyo vā āpattiyo bhikkhūnaṃ bhikkhunīhi sādhāraṇā, tāsaṃ bhikkhunīhi kātabbaṃ, vinayakammameva bhikkhunīnaṃ santike kātabbaṃ. Yā pana bhikkhūnaṃ bhikkhunīhi asādhāraṇā sukkavissaṭṭhiādikā āpattiyo, tāhi āpattīhi anāpatti, liṅge parivatte tā āpattiyo vuṭṭhitāva honti, puna pakatiliṅge uppannepi tāhi āpattīhi tassa anāpattiyeva. Bhikkhuniyā purisaliṅge pātubhūtepi eseva nayo. Vuttañcetaṃ –
『『Tena kho pana samayena aññatarassa bhikkhuno itthiliṅgaṃ pātubhūtaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave taṃyeva upajjhaṃ, taṃyeva upasampadaṃ, tāniyeva vassāni bhikkhunīhi saṅgamituṃ, yā āpattiyo bhikkhūnaṃ bhikkhunīhi sādhāraṇā, tā āpattiyo bhikkhunīnaṃ santike vuṭṭhātuṃ. Yā āpattiyo bhikkhūnaṃ bhikkhunīhi asādhāraṇā, tāhi āpattīhi anāpatti.
『『Tena kho pana samayena aññatarissā bhikkhuniyā purisaliṅgaṃ pātubhūtaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave taṃyeva upajjhaṃ, taṃyeva upasampadaṃ, tāniyeva vassāni bhikkhūhi saṅgamituṃ, yā āpattiyo bhikkhunīnaṃ bhikkhūhi sādhāraṇā, tā āpattiyo bhikkhūnaṃ santike vuṭṭhātuṃ. Yā āpattiyo bhikkhunīnaṃ bhikkhūhi asādhāraṇā, tāhi āpattīhi anāpattī』』ti (pārā. 69).
247.Ayaṃ panettha pāḷimuttakavinicchayo (pārā. aṭṭha.
如果有比丘在修行中迷失,或成為小比丘,迷失的比丘或小比丘的復歸不適用。如果他再次被接納,那麼他將獲得之前的復歸,所給予的復歸是好的,所復歸的也是好的,剩餘的應當被複歸。如果他因應有的身份而迷失,或成為小比丘,如果他再次被接納,那麼他將獲得之前的復歸,所給予的復歸是好的,所復歸的也是好的,所給予的身份是好的,所獲得的也是好的,這位比丘應當被出罪。 如果有比丘在修行中精神失常,心智混亂,感受異常,精神失常的、心智混亂的、感受異常的比丘的復歸不適用。如果他再次變得正常,心智清醒,無感受,那麼他將獲得之前的復歸,所給予的復歸是好的,所復歸的也是好的,剩餘的應當被複歸。對於應有的身份也是如此。 如果有比丘在修行中精神亢奮,精神亢奮的比丘的復歸不適用。如果他再次恢復正常,那麼他將獲得之前的復歸,所給予的復歸是好的,所復歸的也是好的,剩餘的應當被複歸。對於應有的身份也是如此。 如果有比丘的女性身份顯現,那麼他應當遵循相應的指導,遵循相應的接納,不能再次被接納,接納也不應當被做,從比丘的接納開始,直到年數的計算,年數的計算也是如此,從此以後不應再進行年數的計算。由於比丘在中間居住不合適,因此應當去比丘的居所與比丘一起居住。那些與比丘相關的教導,無論是出行的還是起立的,都是比丘與比丘共同的,因此應當在比丘的面前進行相應的行為。而那些比丘與比丘不相關的、不遮罪的行為,如干燥放縱等,若因身份變化而顯現,那麼這些行為的出現便是無罪的,即使在恢復原有身份后,這些行為依然保持無罪。對於比丘在女性身份顯現時也是如此。對此有如下的說法— 「在那個時候,有一位比丘的女性身份顯現。對此,世尊進行了告知。我允許比丘們遵循相應的指導,遵循相應的接納,這些年數應當與比丘一起計算,那些比丘與比丘共同的行為應當在比丘面前顯現。那些比丘與比丘不相關的行為則保持無罪。 「在那個時候,有一位比丘的男性身份顯現。對此,世尊進行了告知。我允許比丘們遵循相應的指導,遵循相應的接納,這些年數應當與比丘一起計算,那些比丘與比丘共同的行為應當在比丘面前顯現。那些比丘與比丘不相關的行為則保持無罪。」(《巴利文律典》69) 這裡是巴利文的判定。
1.69) – imesu dvīsu liṅgesu purisaliṅgaṃ uttamaṃ, itthiliṅgaṃ hīnaṃ, tasmā purisaliṅgaṃ balavaakusalena antaradhāyati, itthiliṅgaṃ dubbalakusalena patiṭṭhāti. Itthiliṅgaṃ pana antaradhāyantaṃ dubbalaakusalena antaradhāyati, purisaliṅgaṃ balavakusalena patiṭṭhāti. Evaṃ ubhayampi akusalena antaradhāyati, kusalena paṭilabbhati.
Tattha sace dvinnaṃ bhikkhūnaṃ ekato sajjhāyaṃ vā dhammasākacchaṃ vā katvā ekāgāre nipajjitvā niddaṃ okkantānaṃ ekassa itthiliṅgaṃ pātubhavati, ubhinnampi sahaseyyāpatti hoti. So ce paṭibujjhitvā attano vippakāraṃ disvā dukkhī dummano rattibhāgeyeva itarassa āroceyya, tena samassāsetabbo 『『hotu mā cintayittha, vaṭṭasseveso doso, sammāsambuddhena dvāraṃ dinnaṃ, bhikkhu vā hotu bhikkhunī vā, anāvaṭo dhammo, avārito saggamaggo』』ti. Samassāsetvā evaṃ vattabbaṃ 『『tumhehi bhikkhunupassayaṃ gantuṃ vaṭṭati, atthi pana te kāci sandiṭṭhā bhikkhuniyo』』ti. Sacassā honti tādisā bhikkhuniyo, 『『atthī』』ti, no ce honti, 『『natthī』』ti vatvā so bhikkhu vattabbo 『『mama saṅgahaṃ karotha, idāni maṃ paṭhamaṃ bhikkhunupassayaṃ nethā』』ti. Tena bhikkhunā taṃ gahetvā tassā vā sandiṭṭhānaṃ attano vā sandiṭṭhānaṃ bhikkhunīnaṃ santikaṃ gantabbaṃ. Gacchantena ca na ekakena gantabbaṃ, catūhi pañcahi bhikkhūhi saddhiṃ jotikañca kattaradaṇḍakañca gahetvā saṃvidahanaṃ parimocetvā 『『mayaṃ asukaṃ nāma ṭhānaṃ gacchāmā』』ti gantabbaṃ. Sace bahigāme dūre vihāro hoti, antarāmagge gāmantaranadīpārarattivippavāsagaṇaohīyanāpattīhi anāpatti. Bhikkhunupassayaṃ gantvā tā bhikkhuniyo vattabbā 『『asukaṃ nāma bhikkhuṃ jānāthā』』ti? 『『Āma, ayyā』』ti. Tassa itthiliṅgaṃ pātubhūtaṃ, saṅgahaṃ dānissā karothāti. Tā ce 『『sādhu ayyā, idāni mayampi sajjhāyissāma, dhammaṃ sossāma, gacchatha tumhe』』ti vatvā saṅgahaṃ karonti, ārādhikā ca honti saṅgāhikā lajjiniyo, tā kopetvā aññattha na gantabbaṃ. Gacchati ce, gāmantaranadīpārarattivippavāsagaṇaohīyanāpattīhi na muccati.
Sace pana lajjiniyo honti, na saṅgāhikāyo, aññattha gantuṃ labbhati. Sacepi alajjiniyo honti, saṅgahaṃ pana karonti, tāpi pariccajitvā aññattha gantuṃ labbhati. Sace lajjiniyo ca saṅgāhikā ca, ñātikā na honti, āsannagāme pana aññā ñātikā honti paṭijagganikā, tāsampi santikaṃ gantuṃ vaṭṭatīti vadanti. Gantvā sace bhikkhubhāvepi nissayapaṭipanno, patirūpāya bhikkhuniyā santike nissayo gahetabbo, mātikā vā vinayo vā uggahito suggahito, puna uggaṇhanakāraṇaṃ natthi. Sace bhikkhubhāvepi parisāvacaro, tassa santikeyeva upasampannā sūpasampannā, aññassa santike nissayo gahetabbo. Pubbe taṃ nissāya vasantehipi aññassa santike nissayo gahetabbo. Paripuṇṇavassasāmaṇerenapi aññassa santike upajjhā gahetabbā.
1.69) 在這兩種性別中,男性身份為上等,女性身份為下等,因此男性身份因強大的不善而消失,女性身份因微弱的不善而存在。然而,當女性身份消失時,因微弱的不善而消失,男性身份因強大的不善而存在。如此,二者皆因不善而消失,皆因善而獲得。 在此,如果兩位比丘共同修行,進行討論或進行共同的居住,若在同一處安臥而入睡,其中一位顯現出女性身份,則二者皆犯重罪。如果他醒來后看到自己的變化而感到痛苦和憂愁,在夜間應當告知另一位比丘,應當勸導他說:「不要擔心,這是輪迴的過失,正如正覺者所開示的,任何比丘或比丘尼,都是不受阻礙的法,通往天界的道路不應被封閉。」在勸導后,應當這樣說:「你們應當去比丘的居所,但是否有你們看到的比丘尼呢?」如果有這樣的比丘尼,應當說「有」,如果沒有,則應說「沒有」,這位比丘應當說:「請你們照顧我,現在請帶我去第一次比丘尼的居所。」因此,應該由比丘抓住她,前往她所在的地方或自己的地方,與比丘尼在一起居住。前往時不應單獨前往,而應與四到五位比丘一起,攜帶照明和工具,進行安排,說明「我們將去某個地方」。 如果在遠離村莊的地方有寺院,因中間的村莊、河流、夜間的逃避而不受過失的影響。前往比丘尼的居所時,那些比丘尼應當說:「你們知道某位比丘嗎?」「是的,尊敬的女士。」這時顯現出女性身份,因而應當照顧。她們則應說:「好的,尊敬的女士,現在我們也要共同修行,聽聞法,你們去吧。」而她們應當照顧,成為支持者,羞愧的她們若生氣而去往他處則不應被允許。如果她去,因中間的村莊、河流、夜間的逃避而不受過失的影響。 如果她們羞愧而不成為支持者,則可以去往他處。如果她們不羞愧而照顧他人,則也可以放棄而去往他處。如果她們既羞愧又成為支持者,若沒有親屬,但在附近的村莊有其他親屬,則應當去往她們的地方。 前往時,如果比丘的身份得到確認,應當在適當的比丘尼面前確認,若有法則或戒律被接受且被妥善遵循,則不應再進行進一步的學習。如果比丘的身份得到確認,若在她的面前有適當的比丘尼存在,則應當在她的面前確認。若之前在她的面前居住,亦應在他人的面前確認。即使是完全的年數的比丘,也應在他人的面前確認。
Yaṃ panassa bhikkhubhāve adhiṭṭhitaṃ ticīvarañca patto ca, taṃ adhiṭṭhānaṃ vijahati, puna adhiṭṭhātabbaṃ. Saṅkaccikā ca udakasāṭikā ca gahetabbā. Yaṃ atirekacīvaraṃ vā atirekapatto vā vinayakammaṃ katvā ṭhapito hoti, tampi sabbaṃ vinayakammaṃ vijahati, puna kātabbaṃ. Paṭiggahitatelamadhuphāṇitādīnipi paṭiggahaṇaṃ vijahanti. Sace paṭiggahaṇato sattame divase liṅgaṃ parivattati, puna paṭiggahetvā sattāhaṃ vaṭṭati. Yaṃ pana bhikkhukāle aññassa bhikkhuno santakaṃ paṭiggahitaṃ, taṃ paṭiggahaṇaṃ na vijahati. Yampi ubhinnaṃ sādhāraṇaṃ avibhajitvā ṭhapitaṃ, taṃ pakatatto rakkhati. Yaṃ pana vibhattaṃ etasseva santakaṃ, taṃ paṭiggahaṇaṃ vijahati. Vuttañcetaṃ parivāre –
『『Telaṃ madhu phāṇitañcāpi sappiṃ, sāmaṃ gahetvā nikkhipeyya;
Avītivatte sattāhe, sati paccaye paribhuñjantassa āpatti;
Pañhā mesā kusalehi cintitā』』ti. (pari. 480);
Idañhi liṅgaparivattanaṃ sandhāya vuttaṃ. Paṭiggahaṇaṃ nāma liṅgaparivattanena, kālakiriyāya, sikkhāpaccakkhānena, hīnāyāvattanena, anupasampannassa dānena, anapekkhavissajjanena, acchinditvā gahaṇena ca vijahati. Tasmā sacepi harītakakhaṇḍampi paṭiggahetvā ṭhapitamatthi, sabbamassa paṭiggahaṇaṃ vijahati. Bhikkhuvihāre pana yaṃ kiñcissā santakaṃ paṭiggahetvā vā appaṭiggahetvā vā ṭhapitaṃ, sabbassa sāva issarā, āharāpetvā gahetabbaṃ. Yaṃ panettha thāvaraṃ tassā santakaṃ senāsanaṃ vā uparopakā vā, te yassicchati, tassa dātabbā. Terasasu sammutīsu yā bhikkhukāle laddhā sammuti, sabbā paṭippassambhati, purimikāya senāsanaggāho paṭippassambhati. Sace pacchimikāya senāsane gahite liṅgaṃ parivattati, bhikkhusaṅgho cassā uppannalābhaṃ dātukāmo hoti, apaloketvā dātabbo.
Sace bhikkhunīhi sādhāraṇāya paṭicchannāya āpattiyā parivasantassa liṅgaṃ parivattati, puna pakkhamānattameva dātabbaṃ. Sace mānattaṃ carantassa parivattati , puna pakkhamānattameva dātabbaṃ. Sace ciṇṇamānattassa parivattati, bhikkhunīhi abbhānakammaṃ kātabbaṃ. Sace akusalavipāke parikkhīṇe pakkhamānattakāle punadeva liṅgaṃ parivattati, chārattaṃ mānattameva dātabbaṃ. Sace ciṇṇe pakkhamānatte parivattati, bhikkhūhi abbhānakammaṃ kātabbanti.
Bhikkhuniyā liṅgaparivattanepi vuttanayeneva sabbo vinicchayo veditabbo. Ayaṃ pana viseso – sace bhikkhunikāle āpannā sañcarittāpatti paṭicchannā hoti, parivāsadānaṃ natthi, chārattaṃ mānattameva dātabbaṃ. Sace pakkhamānattaṃ carantiyā liṅgaṃ parivattati, na tenattho, chārattaṃ mānattameva dātabbaṃ. Sace ciṇṇamānattāya parivattati, puna mānattaṃ adatvā bhikkhūhi abbhetabbo. Atha bhikkhūhi mānatte adinne puna liṅgaṃ parivattati, bhikkhunīhi pakkhamānattameva dātabbaṃ. Atha chārattaṃ mānattaṃ carantassa puna parivattati, pakkhamānattameva dātabbaṃ. Ciṇṇamānattassa pana liṅgaparivatte jāte bhikkhunīhi abbhānakammaṃ kātabbaṃ. Puna parivatte ca liṅge bhikkhunibhāve ṭhitāyapi yā āpattiyo pubbe paṭippassaddhā, tā suppaṭippassaddhā evāti.
在比丘的身份中,若有規定的三件袈裟和缽,若他放棄了這一規定,則應當重新規定。應當持有水洗袈裟和其他的物品。若有額外的袈裟或額外的缽,經過戒律的行為而被放置,這些也應當全部放棄,重新規定。所接受的油、蜜、酥等物品也應當放棄。若因接受而在第七天內身份發生變化,則應當重新接受,繼續維持七天。若在比丘的期間,接受了他人所擁有的物品,則這一接受不應被放棄。若是雙方共同的,不分開地放置,則應當保持原有的狀態。若是分開的,僅屬於他自己的物品,則應當放棄這一接受。對此有如下的說法— 「油、蜜、酥等物品,若一起拿走, 在不越過七天的情況下,若有接受而享用則犯戒; 這是我所思考的,善者應當謹記。」 這確實是指身份的變化。接受的行為因身份的變化、死亡、戒律的拒絕、身份的低下、未被接納的給予、無所期待的放棄、被切斷的接受而被放棄。因此,如果接受了青果而被放置,則所有的接受都應當被放棄。在比丘的居所中,若接受了任何物品,無論是少量還是多量的,應當被取走。若是這裡的固定物品,或是安置的床鋪等,若有人願意,應當給予。 在十三種共識中,若在比丘的期間獲得的共識,皆應被遵循,原有的床鋪應當被遵循。如果在後來的床鋪上身份發生變化,比丘僧團應當願意給予,若不回頭則應給予。 若比丘尼因共同的遮蔽而發生身份變化,則應當在飛翔的狀態下給予。若因應有的身份而發生變化,則應當在飛翔的狀態下給予。若因被切斷的身份而發生變化,則應當由比丘尼進行不當的行為。若因不善的因果而在飛翔的狀態下再次發生身份變化,則應當給予低下的身份。若因被切斷的飛翔身份而發生變化,則應當由比丘進行不當的行為。 對於比丘尼的身份變化,依照上述的說法,所有的判定應當被理解。這裡有一個特別的情況——若在比丘的期間,發生了不當行為的遮蔽,則沒有復歸的給予,應當給予低下的身份。若在飛翔的狀態下行走的身份發生變化,則沒有相關的意義,應當給予低下的身份。若因被切斷的飛翔身份而發生變化,則應當不給予身份。若比丘因不接受而再次發生身份變化,則應當在比丘尼的飛翔狀態下給予。若在低下的身份行走時再次變化,則應當給予飛翔的身份。若因被切斷的身份而發生變化,則應當由比丘尼進行不當的行為。若再次發生身份變化,即使在比丘尼的身份中,早前的失誤應當被完全修正。
- Ito paraṃ pārivāsikādīnaṃ vattaṃ dassayissāma – pārivāsikena (cūḷava. aṭṭha. 76) bhikkhunā upajjhāyena hutvā na upasampādetabbaṃ, vattaṃ nikkhipitvā pana upasampādetuṃ vaṭṭati. Ācariyena hutvāpi kammavācā na sāvetabbā, aññasmiṃ asati vattaṃ nikkhipitvā sāvetuṃ vaṭṭati. Āgantukānaṃ nissayo na dātabbo. Yehipi pakatiyāva nissayo gahito, te vattabbā 『『ahaṃ vinayakammaṃ karomi, asukattherassa nāma santike nissayaṃ gaṇhatha, mayhaṃ vattaṃ mā karotha, mā maṃ gāmappavesanaṃ āpucchathā』』ti. Sace evaṃ vuttepi karontiyeva, vāritakālato paṭṭhāya karontesupi anāpatti. Añño sāmaṇeropi na gahetabbo, upajjhaṃ datvā gahitasāmaṇeropi vattabbo 『『ahaṃ vinayakammaṃ karomi, mayhaṃ vattaṃ mā karotha, mā maṃ gāmappavesanaṃ āpucchathā』』ti. Sace evaṃ vuttepi karontiyeva, vāritakālato paṭṭhāya karontesupi anāpatti. Na bhikkhunovādakasammuti sāditabbā, sammatenapi bhikkhuniyo na ovaditabbā, tasmā bhikkhusaṅghassa vattabbaṃ 『『bhante, ahaṃ vinayakammaṃ karomi, bhikkhunovādakaṃ jānāthā』』ti. Paṭibalassa vā bhikkhussa bhāro kātabbo. Āgatā bhikkhuniyo 『『saṅghassa santikaṃ gacchatha, saṅgho vo ovādadāyakaṃ jānissatī』』ti vā 『『ahaṃ vinayakammaṃ karomi, asukabhikkhussa nāma santikaṃ gacchatha, so vo ovādaṃ dassatī』』ti vā vattabbā.
Yāya āpattiyā saṅghena parivāso dinno hoti, sā āpatti na āpajjitabbā, aññā vā tādisikā tato vā pāpiṭṭhatarā, kammaṃ na garahitabbaṃ, kammikā na garahitabbā, na pakatattassa bhikkhuno uposatho ṭhapetabbo, na pavāraṇā ṭhapetabbā, palibodhatthāya vā pakkosanatthāya vā savacanīyaṃ na kātabbaṃ. Palibodhatthāya hi karonto 『『ahaṃ āyasmantaṃ imasmiṃ vatthusmiṃ savacanīyaṃ karomi, imamhā āvāsā parampi mā pakkama, yāva na taṃ adhikaraṇaṃ vūpasantaṃ hotī』』ti evaṃ karoti, pakkosanatthāya karonto 『『ahaṃ taṃ savacanīyaṃ karomi, ehi mayā saddhiṃ vinayadharānaṃ sammukhībhāvaṃ gacchāhī』』ti evaṃ karoti, tadubhayampi na kātabbaṃ. Vihāre jeṭṭhakaṭṭhānaṃ na kātabbaṃ, pātimokkhuddesakena vā dhammajjhesakena vā na bhavitabbaṃ, napi terasasu sammutīsu ekasammutivasenapi issariyakammaṃ kātabbaṃ, 『『karotu me āyasmā okāsaṃ, ahaṃ taṃ vattukāmo』』ti evaṃ pakatattassa okāso na kāretabbo, vatthunā vā āpattiyā vā na codetabbo, 『『ayaṃ te doso』』ti na sāretabbo, bhikkhūhi aññamaññaṃ yojetvā kalaho na kāretabbo, saṅghattherena hutvā pakatattassa bhikkhuno purato na gantabbaṃ na nisīditabbaṃ, dvādasahatthaṃ upacāraṃ muñcitvā ekakeneva gantabbañceva nisīditabbañca, yo hoti saṅghassa āsanapariyanto seyyāpariyanto vihārapariyanto, so tassa dātabbo.
接下來我們將展示關於比丘等人的行為——作為比丘的輔導者,不應當接納比丘的接納,但可以放棄行為而進行接納。作為老師的情況下,也不應當進行宣告,若在他處沒有行為,則可以放棄行為進行宣告。對於外來的比丘,不應給予依賴。即使是自然的依賴,也應當說:「我在進行戒律的行為,請接受某位長老的依賴,不要做我的行為,不要詢問我進入村莊。」如果即使如此仍然進行,則從禁止的時間開始也不應犯戒。其他的小比丘也不應被接納,若給予了指導的小比丘也應當說:「我在進行戒律的行為,請不要做我的行為,不要詢問我進入村莊。」如果即使如此仍然進行,則從禁止的時間開始也不應犯戒。比丘不應被宣告的共識,甚至在共識中也不應被教導,因此比丘僧團應當說:「尊敬的,我在進行戒律的行為,請知曉比丘的教導。」強壯的比丘應當承擔重任。來到的比丘應當說:「前往僧團的地方,僧團將知道你們的教導。」或「我在進行戒律的行為,請前往某位比丘的地方,他將給你們教導。」 根據哪種過失而給予僧團的依賴,則該過失不應被犯,其他類似的過失更是不可犯,行為不應被指責,行為者不應被指責,原本的比丘的齋戒不應被放棄,亦不應放棄傳法,出於防止干擾或召喚的目的,也不應進行宣告。因為在進行干擾時,應當說:「我在此處進行宣告,請不要離開這個地方,直到此事得到解決。」在召喚的情況下,應當說:「我在進行召喚,來與我一起前往戒律的持有者。」這兩種情況都不應進行。在寺院中,不應進行長老的活動,亦不應以戒律的宣告或法的講解作為依據,不應在十三種共識中以單一共識進行權威的行為,不應說:「請給我一個機會,我想進行某種行為。」因此,原本的機會不應被創造,亦不應因物品或過失而被指責:「這是你的過失。」不應因比丘之間的爭執而引發爭論,作為僧團的長老,不應在原本的比丘面前走動或坐下,放下雙手的行為應當獨自進行,也不應坐下,若是在僧團的座位、床鋪、寺院的範圍內,則應當給予。
Tattha āsanapariyanto nāma bhattaggādīsu saṅghanavakāsanaṃ, svassa dātabbo, tattha nisīditabbaṃ. Seyyāpariyanto nāma seyyānaṃ pariyanto sabbalāmakaṃ mañcapīṭhaṃ. Ayañhi vassaggena attano pattaṭṭhāne seyyaṃ gahetuṃ na labhati, sabbabhikkhūhi vicinitvā gahitāvasesā maṅgulagūthabharitā vettalatādivinaddhā lāmakaseyyāvassa dātabbā. Yathā ca seyyā, evaṃ vasanaāvāsopi vassaggena attano pattaṭṭhāne tassa na vaṭṭati, sabbabhikkhūhi vicinitvā gahitāvasesā pana rajohatabhūmi jatukamūsikabharitā paṇṇasālā assa dātabbā. Sace pakatattā sabbe rukkhamūlikā abbhokāsikā ca honti, channaṃ na upenti, sabbepi etehi vissaṭṭhāvāsā nāma honti, tesu yaṃ icchati, taṃ labhati.
Vassūpanāyikadivase paccayaṃ ekapasse ṭhatvā vassaggena gaṇhituṃ labhati, senāsanaṃ na labhati, nibaddhavassāvāsikaṃ senāsanaṃ gaṇhitu kāmena vattaṃ nikkhipitvā gahetabbaṃ. Ñātipavāritaṭṭhāne 『『ettake bhikkhū gahetvā āgacchathā』』ti nimantitena 『『bhante, asukaṃ nāma kulaṃ bhikkhū nimantesi, etha, tattha gacchāmā』』ti evaṃ saṃvidhāya bhikkhūnaṃ puresamaṇena vā pacchāsamaṇena vā hutvā kulāni na upasaṅkamitabbāni, 『『bhante, asukasmiṃ nāma gāme manussā bhikkhūnaṃ āgamanaṃ icchanti, sādhu vatassa, sace tesaṃ saṅgahaṃ kareyyāthā』』ti evaṃ panassa vinayapariyāyena kathetuṃ vaṭṭati. Āgatāgatānaṃ ārocetuṃ harāyamānena āraññikadhutaṅgaṃ na samādātabbaṃ. Yenapi pakatiyā samādinnaṃ, tena dutiyaṃ bhikkhuṃ gahetvā araññe aruṇaṃ uṭṭhāpetabbaṃ, na ekakena vatthabbaṃ. Tathā bhattaggādīsu āsanapariyante nisajjāya harāyamānena piṇḍapātikadhutaṅgampi na samādātabbaṃ. Yo pana pakatiyāva piṇḍapātiko, tassa paṭisedho natthi, na ca tappaccayā piṇḍapāto nīharāpetabbo 『『mā maṃ jāniṃsū』』ti. Nīhaṭabhatto hutvā vihāreyeva nisīditvā bhuñjanto 『『rattiyo gaṇayissāmi, gacchato me bhikkhuṃ disvā anārocentassa ratticchedo siyā』』ti iminā kāraṇena piṇḍapāto na nīharāpetabbo, 『『mā maṃ ekabhikkhupi jānātū』』ti ca iminā ajjhāsayena vihāre sāmaṇerehi pacāpetvā bhuñjitumpi na labhati, gāmaṃ piṇḍāya pavisitabbameva. Gilānassa pana navakammaācariyupajjhāyakiccādipasutassa vā vihāreyeva acchituṃ vaṭṭati.
Sacepi gāme anekasatā bhikkhū vicaranti, na sakkā hoti ārocetuṃ, gāmakāvāsaṃ gantvā sabhāgaṭṭhāne vasituṃ vaṭṭati. Yasmā 『『pārivāsikena, bhikkhave, bhikkhunā āgantukena ārocetabbaṃ, āgantukassa ārocetabbaṃ, uposathe ārocetabbaṃ, pavāraṇāya ārocetabbaṃ, sace gilāno hoti, dūtenapi ārocetabba』』nti (cūḷava. 76) vuttaṃ , tasmā kañci vihāraṃ gatena āgantukena tattha bhikkhūnaṃ ārocetabbaṃ. Sace sabbe ekaṭṭhāne ṭhite passati, ekaṭṭhāne ṭhiteneva ārocetabbaṃ. Atha rukkhamūlādīsu visuṃ ṭhitā honti, tattha tattha gantvā ārocetabbaṃ, sañcicca anārocentassa ratticchedo ca hoti, vattabhede ca dukkaṭaṃ. Atha vicinanto ekacce na passati, ratticchedova hoti, na vattabhede dukkaṭaṃ.
在此,座位的範圍指的是在食堂等處的僧團最新成員的座位,應該給予他,他應該坐在那裡。床鋪的範圍指的是床鋪中最差的床或椅子。因為他不能根據戒臘獲得自己應得的床位,所有比丘挑選後剩下的、充滿污穢、用藤條等綁紮的最差床鋪應該給予他。就像床鋪一樣,居住的地方也不能根據戒臘獲得自己應得的位置,所有比丘挑選後剩下的、塵土遍佈、充滿蝙蝠的草屋應該給予他。如果所有正常比丘都住在樹下或露天,不進入有遮蔽的地方,那麼這些都被稱為被放棄的住處,他可以選擇其中任何一個。 在雨安居開始的日子,他可以站在一邊根據戒臘獲得必需品,但不能獲得住處。想要獲得固定的雨安居住處的人應該放棄行為后再獲取。在親戚或邀請者的地方,被邀請"帶幾位比丘來"時,不應作為比丘的前導或后隨說"尊者們,某家邀請比丘,來吧,我們去那裡"而前往俗家。但可以按照戒律的方式說"尊者們,某村的人希望比丘來訪,如果你們能給予幫助那就太好了"。因為羞於向來訪者報告,不應接受林居頭陀行。即使原本就接受了,也應帶一位比丘在林中度過黎明,不應獨自居住。同樣,因為羞於在食堂等處坐在最後的座位上,也不應接受乞食頭陀行。但如果原本就是乞食者,則沒有禁止,也不應因此而讓人送來食物說"不要讓他們知道我"。作為已經獲得食物的人,坐在寺院裡進食時,不應因為"我要計算夜數,如果看到比丘走過而不報告會導致夜數中斷"這個原因而讓人送來食物,也不能因為"不要讓任何一個比丘知道我"這種想法而讓沙彌在寺院裡煮食給自己吃,必須進村乞食。但如果生病或忙於新建工程、老師、戒師等事務,可以留在寺院裡。 即使村中有數百位比丘行走,無法報告,可以去村莊的住處在適當的地方居住。因為經中說"比丘們,修行比丘應向來訪者報告,應向來訪者報告,應在布薩日報告,應在自恣日報告,如果生病,應通過使者報告",所以去任何寺院的來訪者都應向那裡的比丘報告。如果看到所有人都在一個地方,就應站在一個地方報告。如果他們分散在樹下等處,就應到處走動報告,故意不報告會導致夜數中斷,違反行為規則也會犯小罪。如果尋找時沒有看到某些人,只會導致夜數中斷,不會因違反行為規則而犯小罪。
Āgantukassapi attano vasanavihāraṃ āgatassa ekassa vā bahūnaṃ vā vuttanayeneva ārocetabbaṃ, ratticchedavattabhedāpi cettha vuttanayeneva veditabbā. Sace āgantukā muhuttaṃ vissamitvā vā avissamitvā eva vā vihāramajjhena gacchanti, tesampi ārocetabbaṃ. Sace tassa ajānantasseva gacchanti, ayañca gatakāle jānāti, gantvā ārocetabbaṃ, sampāpuṇituṃ vā sāvetuṃ vā asakkontassa ratticchedova hoti, na vattabhede dukkaṭaṃ. Yepi antovihāraṃ appavisitvā upacārasīmaṃ okkamitvā gacchanti, ayañca nesaṃ chattasaddaṃ vā ukkāsitasaddaṃ vā khipitasaddaṃ vā sutvā āgantukabhāvaṃ jānāti, gantvā ārocetabbaṃ, gatakāle jānantenapi anubandhitvā ārocetabbameva, sampāpuṇituṃ asakkontassa ratticchedova hoti, na vattabhede dukkaṭaṃ. Yopi rattiṃ āgantvā rattiṃyeva gacchati, sopissa ratticchedaṃ karoti, aññātattā pana vattabhede dukkaṭaṃ natthi. Sace ajānitvāva abbhānaṃ karoti, akatameva hotīti kurundiyaṃ vuttaṃ, tasmā adhikā rattiyo gahetvā kātabbaṃ. Ayaṃ apaṇṇakapaṭipadā.
Nadīādīsu nāvāya gacchantampi paratīre ṭhitampi ākāse gacchantampi pabbatatalaaraññādīsu dūre ṭhitampi bhikkhuṃ disvā sace 『『bhikkhū』』ti vavatthānaṃ atthi, nāvādīhi gantvā vā mahāsaddaṃ katvā vā vegena anubandhitvā vā ārocetabbaṃ, anārocentassa ratticchedo ceva vattabhede dukkaṭañca. Sace vāyamantopi sampāpuṇituṃ vā sāvetuṃ vā na sakkoti, ratticchedova hoti, na vattabhede dukkaṭaṃ. Saṅghasenābhayatthero pana visayāvisayena katheti 『『visaye kira anārocentassa ratticchedo ceva vattabhede dukkaṭañca hoti, avisaye pana ubhayampi natthī』』ti. Karavīkatissatthero 『『samaṇo ayanti vavatthānameva pamāṇaṃ. Sacepi avisayo hoti, vattabhede dukkaṭameva natthi, ratticchedo pana hotiyevā』』ti āha.
Uposathadivase 『『uposathaṃ sampāpuṇissāmā』』ti āgantukā bhikkhū āgacchanti, iddhiyā gacchantāpi uposathabhāvaṃ ñatvā otaritvā uposathaṃ karonti, tasmā āgantukasodhanatthaṃ uposathadivasepi ārocetabbaṃ. Pavāraṇāyapi eseva nayo. Gantuṃ asamatthena gilānena bhikkhuṃ pesetvā ārocāpetabbaṃ, anupasampannaṃ pesetuṃ na vaṭṭati.
Na pārivāsikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko nānāsaṃvāsakehi vā sabhikkhuko āvāso vā anāvāso vā gantabbo aññatra pakatattena aññatra antarāyā. Yattha hi ekopi bhikkhu natthi, tattha na vasitabbaṃ. Na hi tattha vuttharattiyo gaṇanūpikā honti. Dasavidhe antarāye pana sacepi rattiyo gaṇanūpikā na honti, antarāyato parimuccanatthāya gantabbameva. Tena vuttaṃ 『『aññatra antarāyā』』ti. Nānāsaṃvāsakehi saddhiṃ vinayakammaṃ kātuṃ na vaṭṭati, tesaṃ anārocanepi ratticchedo natthi, abhikkhukāvāsasadisameva hoti. Tena vuttaṃ 『『nānāsaṃvāsakehi vā sabhikkhuko』』ti.
對於來訪者,無論是單獨還是眾多,應該按照上述的方式進行報告,即使在夜數中斷和行為規則的情況下也應如此。如果來訪者在片刻之間進入或未進入寺院的中心,亦應向他們報告。如果他們在不知情的情況下離開,且他在離開時知道,應該在他們離開後進行報告,若無法到達或無法通知,則只會導致夜數中斷,而不會違反行為規則。那些在內寺院中稍微進入並且越過邊界的比丘,如果聽到他們的傘聲或被拋出的聲音,則應知道他們是來訪者,應該在他們離開後進行報告,即使在離開時知道也應繼續報告,若無法到達則只會導致夜數中斷,而不會違反行為規則。若在夜間到達並在夜間離開,則他會導致夜數中斷,但在行為規則上不會有過失。如果他在不知情的情況下進行不當行為,這在《庫倫迪經》中有提到,因此應當在較多的夜數中進行。此為不被接受的行為。 在河流等地,即使乘船或站在對岸,或在空中飛行,或在山腳等遠處看到比丘,如果能確定是「比丘」,則應通過船等前往或發出大聲通知,若不報告則會導致夜數中斷和違反行為規則。如果他在努力中無法到達或無法通知,則只會導致夜數中斷,而不會違反行為規則。比丘長老在某些情況下說:「在某個地方不報告會導致夜數中斷和違反行為規則,但在另一個地方則兩者都沒有。」卡拉維卡提薩長老說:「出家人應該以此為標準。即使在不確定的情況下,違反行為規則也不會存在,但夜數中斷仍然會發生。」 在布薩日,來訪的比丘說:「我們將進行布薩」,即使是以神通到達的,也會知道布薩的狀態並在降落後進行布薩,因此在布薩日也應報告來訪者。對於自恣日也是如此。若因生病而無法前往,應該派遣比丘去通知,不能派遣未受戒者。 比丘不應與所有比丘的住處或非住處一起前往,除非有自然的依賴或沒有障礙。因為若沒有任何比丘在場,就不應居住。那裡沒有夜數的計算。即使在十種障礙中,若沒有夜數的計算,也應離開以避免障礙。因此說「除非有障礙」。與不同的住處一起進行戒律行為是不合適的,若不報告夜數的中斷也不會有過失,情況與住在外面的比丘相同。因此說「與不同的住處的比丘」。
Na pārivāsikena bhikkhunā pakatattena bhikkhunā saddhiṃ ekacchanne āvāse vā anāvāse vā vatthabbaṃ. Tattha āvāso nāma vasanatthāya katasenāsanaṃ. Anāvāso nāma cetiyagharaṃ bodhigharaṃ sammuñjanīaṭṭako dāruaṭṭako pānīyamāḷo vaccakuṭi dvārakoṭṭhakoti evamādi. 『『Etesu yattha katthaci ekacchanne chadanato udakapatanaṭṭhānaparicchinne okāse ukkhittakova vasituṃ na labhati, pārivāsiko pana antoāvāseyeva na labhatī』』ti mahāpaccariyaṃ vuttaṃ. Mahāaṭṭhakathāyaṃ avisesena 『『udakapātena vārita』』nti vuttaṃ. Kurundiyaṃ pana 『『etesu ettakesu pañcavaṇṇacchadanabaddhaṭṭhānesu pārivāsikassa ca ukkhittakassa ca pakatattena saddhiṃ udakapātena vārita』』nti vuttaṃ. Tasmā nānūpacārepi ekacchanne na vaṭṭati. Sace panettha tadahupasampannepi pakatatte paṭhamaṃ pavisitvā nipannepi saṭṭhivassikopi pārivāsiko pacchā pavisitvā jānanto nipajjati, ratticchedo ceva vattabhede dukkaṭañca, ajānantassa ratticchedova, na vattabhede dukkaṭaṃ. Sace pana tasmiṃ nisinne pacchā pakatatto pavisitvā nipajjati, pārivāsiko ca jānāti, ratticchedo ceva vattabhede dukkaṭañca. No ce jānāti, ratticchedova, na vattabhede dukkaṭaṃ.
Pārivāsikena bhikkhunā pakatattaṃ bhikkhuṃ tadahupasampannampi disvā āsanā vuṭṭhātabbaṃ, vuṭṭhāya ca 『『ahaṃ iminā sukhanisinno vuṭṭhāpito』』ti parammukhenapi na gantabbaṃ, 『『idaṃ ācariya āsanaṃ, ettha nisīdathā』』ti evaṃ pakatatto bhikkhu āsanena nimantetabboyeva. Navakena pana 『『mahātheraṃ obaddhaṃ karomī』』ti pārivāsikattherassa santikaṃ na gantabbaṃ. Pārivāsikena pakatattena bhikkhunā saddhiṃ na ekāsane nisīditabbaṃ, na nīce āsane nisinne ucce āsane nisīditabbaṃ, na chamāyaṃ nisinne āsane nisīditabbaṃ, dvādasahatthaṃ pana upacāraṃ muñcitvā nisīdituṃ vaṭṭati. Pārivāsikena bhikkhunā pakatattena saddhiṃ na ekacaṅkame caṅkamitabbaṃ, na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaṃ, na chamāyaṃ caṅkamante caṅkame caṅkamitabbaṃ. Ettha pana akataparicchedāya bhūmiyā caṅkamante paricchedaṃ katvā vālukaṃ ākiritvā ālambanaṃ yojetvā katacaṅkame nīcepi na caṅkamitabbaṃ, ko pana vādo iṭṭhakacayena sampanne vedikāparikkhitte. Sace pana pākāraparikkhitto hoti, dvārakoṭṭhakayutto pabbatantaravanantaragumbantaresu vā suppaṭicchanno, tādise caṅkame caṅkamituṃ vaṭṭati, appaṭicchannepi upacāraṃ muñcitvā vaṭṭati.
不應由比丘與比丘在自然狀態下共同生活于同一處,無論是住處還是非住處。在這裡,住處是指為居住而設的床位。非住處是指聖所、菩提樹、聚會場所、木屋、飲水處、衛生間、門口等地方。正如在《大般若經》中所說:「在這些地方,因有遮蔽而不能居住,來訪者在內住處是不能得到的。」在《大阿ṭṭhakathā》中也明確指出「因水流而被禁止」。而在《庫倫迪經》中則說:「在這些地方,因有五種遮蔽而被禁止的來訪者和被遮蔽者。」因此,即使在不被接受的情況下,也不應在同一處居住。如果在這裡,若已受戒的比丘在進入後坐下,若是六十歲的來訪者也應在後進入並坐下,若因不知而離開,則只會導致夜數中斷,而不會違反行為規則。如果他在坐下後再進入,若來訪者知道,則會導致夜數中斷和違反行為規則。如果他不知道,則只會導致夜數中斷,而不會違反行為規則。 若比丘看到自然狀態下的比丘,應該起身,起身後說:「我因他而愉快地起身」,在此情況下也不應前往,應該說:「這是老師的座位,請在此坐下。」而對於新來的比丘,若說「我將使尊者受困」,則不應前往來訪的長老處。比丘不應與自然狀態下的比丘在同一座位上坐下,若坐在低座位上則不應與高座位上的比丘坐下,若坐在低座位上則不應與低座位的比丘坐下,放下雙手后應坐下。比丘不應與自然狀態下的比丘在同一處走動,若在低處走動則不應與高處走動的比丘走動,若在低處走動則不應與低處走動的比丘走動。在此情況下,若在無障礙的地方走動,若在地面上撒上沙子並設定支撐,若在此情況下,即使在低處也不應走動,何況在有沙子覆蓋的檯子上。如果有圍墻圍住,且連線在門口的地方,或者在山間的洞穴中被很好地遮蔽,則可以在這樣的地方走動,即使在不被遮蔽的情況下也可以放下雙手走動。
Pārivāsikena bhikkhunā pārivāsikavuḍḍhatarena bhikkhunā saddhiṃ mūlāyapaṭikassanārahena mānattārahena mānattacārikena abbhānārahena bhikkhunā saddhiṃ na ekacchanne āvāse vā anāvāse vā vatthabbaṃ. Ettha pana sace vuḍḍhatare pārivāsike paṭhamaṃ nipanne itaro jānanto pacchā nipajjati, ratticchedo cassa hoti, vattabhede ca dukkaṭaṃ. Vuḍḍhatarassa pana ratticchedova, na vattabhede dukkaṭaṃ. Ajānitvā nipajjati, dvinnampi vattabhedo natthi, ratticchedo pana hoti. Atha navakapārivāsike paṭhamaṃ nipanne vuḍḍhataro pacchā nipajjati, navako ca jānāti, ratti cassa chijjati, vattabhede ca dukkaṭaṃ hoti. Vuḍḍhatarassa ratticchedova, na vattabhedo. No ce jānāti, dvinnampi vattabhedo natthi, ratticchedo pana hoti. Sace apacchāpurimaṃ nipajjanti, vuḍḍhatarassa ratticchedova, itarassa vattabhedopīti kurundiyaṃ vuttaṃ.
Dve pārivāsikā samavassā, eko paṭhamaṃ nipanno, eko jānantova pacchā nipajjati, ratti cassa chijjati, vattabhede ca dukkaṭaṃ. Paṭhamaṃ nipannassa ratticchedova, na vattabhedo. Sace pacchā nipajjantopi na jānāti, dvinnampi vattabhedo natthi, ratticchedo pana hoti. Sace dvepi apacchāpurimaṃ nipajjanti, dvinnampi ratticchedoyeva, na vattabhedo. Sace hi dve pārivāsikā ekato vaseyyuṃ, te aññamaññassa ajjhācāraṃ ñatvā agāravā vā vippaṭisārino vā hutvā taṃ vā āpattiṃ āpajjeyyuṃ tato pāpiṭṭhataraṃ vā, vibbhameyyuṃ vā, tasmā nesaṃ sahaseyyā sabbapakārena paṭikkhittā. Mūlāyapaṭikassanārahādayo cettha pārivāsikānaṃ pakatattaṭṭhāne ṭhitāti veditabbā. Tasmā pārivāsikena bhikkhunā mūlāyapaṭikassanārahena mānattārahena mānattacārikena abbhānārahena bhikkhunā saddhiṃ na ekāsane nisīditabbaṃ, na nīce āsane nisinne ucce āsane nisīditabbaṃ, na chamāya nisinne āsane nisīditabbaṃ, na ekacaṅkame caṅkamitabbaṃ, na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaṃ, na chamāya caṅkamante caṅkame caṅkamitabbaṃ.
『『Na, bhikkhave, pārivāsikena bhikkhunā sāditabbaṃ pakatattānaṃ bhikkhūnaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ āsanābhihāro seyyābhihāro pādodakaṃ pādapīṭhaṃ pādakathalikaṃ pattacīvarapaṭiggahaṇaṃ nahāne piṭṭhiparikammaṃ, yo sādiyeyya, āpatti dukkaṭassā』』ti (cūḷava. 75) vacanato pakatattānaṃ bhikkhūnaṃ ṭhapetvā navakataraṃ pārivāsikaṃ avasesānaṃ antamaso mūlāyapaṭikassanārahādīnampi abhivādanādiṃ sādiyantassa dukkaṭaṃ, saddhivihārikānampi sādiyantassa dukkaṭameva. Tasmā te vattabbā 『『ahaṃ vinayakammaṃ karomi, mayhaṃ vattaṃ mā karotha, mā maṃ gāmappavesanaṃ āpucchathā』』ti. Sace saddhāpabbajitā kulaputtā 『『tumhe, bhante, tumhākaṃ vinayakammaṃ karothā』』ti vatvā vattaṃ karonti, gāmappavesanampi āpucchantiyeva, vāritakālato paṭṭhāya anāpatti.
『『Anujānāmi, bhikkhave, pārivāsikānaṃ bhikkhūnaṃ mithū yathāvuḍḍhaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ āsanābhihāraṃ seyyābhihāraṃ pādodakaṃ pādapīṭhaṃ pādakathalikaṃ pattacīvarapaṭiggahaṇaṃ nahāne piṭṭhiparikamma』』nti (cūḷava. 75) vacanato pana pārivāsikānaṃ bhikkhūnaṃ aññamaññaṃ yo yo vuḍḍho, tena tena navakatarassa abhivādanādiṃ sādituṃ vaṭṭati.
不應由比丘與比丘在自然狀態下共同生活于同一處,無論是住處還是非住處。在這裡,如果年長的來訪者首先坐下,而其他人知道后再坐下,則會導致夜數中斷,並且在行為規則上會有過失。而年長者只會導致夜數中斷,而不會有行為規則上的過失。如果他在不知道的情況下坐下,則兩者都沒有行為規則上的過失,但會導致夜數中斷。如果新來的來訪者首先坐下,而年長者隨後坐下,若新來者知道,則會導致夜數中斷,並且在行為規則上會有過失。而年長者只會導致夜數中斷,而不會有行為規則上的過失。如果他不知道,則只會導致夜數中斷,而不會有行為規則上的過失。如果他們在後面同時坐下,則年長者會導致夜數中斷,而另一位則有行為規則上的過失,這在《庫倫迪經》中有提到。 如果有兩個來訪者在同一年中,其中一個首先坐下,另一個在知道情況下隨後坐下,則會導致夜數中斷,並且在行為規則上會有過失。第一個坐下的人只會導致夜數中斷,而不會有行為規則上的過失。如果後來的坐下者不知道,則兩者都沒有行為規則上的過失,但會導致夜數中斷。如果兩人同時坐下,則兩者都只會導致夜數中斷,而不會有行為規則上的過失。如果這兩位來訪者一起居住,他們若知道彼此的行為而表現出輕視或不滿,則可能會因此而犯下更重的過失,因此他們的共同生活在所有情況下都被禁止。此處的年長者和新來的來訪者應當被理解為在自然狀態下。 因此,來訪的比丘不應與年長的比丘在同一座位上坐下,也不應在低座位上坐下而與高座位上的比丘坐下,或在低座位上坐下而與低座位的比丘坐下,也不應在同一處走動,或在低處走動而與高處走動的比丘走動,或在低處走動而與低處走動的比丘走動。 「不應由來訪的比丘與自然狀態下的比丘進行問候、起身、合掌禮、適當的行為、座位的給予、優越的座位、腳的水、腳的座位、腳的墊子、接受託缽和衣物、沐浴的準備等,這些若被做出,則會犯下小過失。」因此,除了自然狀態下的比丘外,若是新來的來訪者,若其餘的比丘進行問候等行為,則會犯下小過失。因此,他們應當說:「我在進行戒律行為,請不要干擾我,請不要詢問我關於進村的事情。」若信仰的家族子弟說:「尊者們,請您們進行戒律行為。」則他們進行的行為是可以的,且在禁止期間內不會犯下過失。 「我允許,尊者們,來訪的比丘之間可以進行適當的問候、起身、合掌禮、適當的行為、座位的給予、優越的座位、腳的水、腳的座位、腳的墊子、接受託缽和衣物、沐浴的準備等。」因此,來訪的比丘之間,年長的可以對新來的進行問候等行為。
『『Anujānāmi, bhikkhave, pārivāsikānaṃ bhikkhūnaṃ pañca yathāvuḍḍhaṃ uposathaṃ pavāraṇaṃ vassikasāṭikaṃ oṇojanaṃ bhatta』』nti (cūḷava. 75) vacanato imāni uposathādīni pañca pakatattehipi saddhiṃ vuḍḍhapaṭipāṭiyā kātuṃ vaṭṭati, tasmā (cūḷava. aṭṭha. 75) pātimokkhe uddissamāne hatthapāse nisīdituṃ vaṭṭati. Mahāpaccariyaṃ pana 『『pāḷiyā anisīditvā pāḷiṃ vihāya hatthapāsaṃ amuñcantena nisīditabba』』nti vuttaṃ. Pārisuddhiuposathe kariyamāne saṅghanavakaṭṭhāne nisīditvā tattheva nisinnena attano pāḷiyā pārisuddhiuposatho kātabbo. Pavāraṇāyapi saṅghanavakaṭṭhāne nisīditvā tattheva nisinnena attano pāḷiyā pavāretabbaṃ. Saṅghena ghaṇṭiṃ paharitvā bhājiyamānaṃ vassikasāṭikampi attano pattaṭṭhāne gahetuṃ vaṭṭati.
Oṇojananti vissajjanaṃ vuccati. Sace hi pārivāsikassa dve tīṇi uddesabhattādīni pāpuṇanti, aññā cassa puggalikabhattapaccāsā hoti, tāni paṭipāṭiyā gahetvā 『『bhante, heṭṭhā gāhetha, ajja mayhaṃ bhattapaccāsā atthi, sveva gaṇhissāmī』』ti vatvā vissajjetabbāni. Evaṃ tāni punadivasesu gaṇhituṃ labhati. 『『Punadivase sabbapaṭhamaṃ tassa dātabba』』nti kurundiyaṃ vuttaṃ. Yadi pana na gaṇhāti na vissajjeti, punadivase na labhati. Idaṃ oṇojanaṃ nāma pārivāsikasseva odissa anuññātaṃ. Kasmā? Tassa hi saṅghanavakaṭṭhāne nisinnassa bhattagge yāgukhajjakādīni pāpuṇanti vā na vā, tasmā 『『so bhikkhāhārena mā kilamitthā』』ti idamassa saṅgahakaraṇatthāya odissa anuññātaṃ.
Bhattanti āgatāgatehi vuḍḍhapaṭipāṭiyā gahetvā gantabbaṃ vihāre saṅghassa catussālabhattaṃ. Etaṃ yathāvuḍḍhaṃ labhati, pāḷiyā pana gantuṃ vā ṭhātuṃ vā na labhati, tasmā pāḷito osakkitvā hatthapāse ṭhitena hatthaṃ pasāretvā yathā seno nipatitvā gaṇhāti, evaṃ gaṇhitabbaṃ. Ārāmikasamaṇuddesehi āharāpetuṃ na labhati. Sace sayameva āharanti, vaṭṭati. Rañño mahāpeḷabhattepi eseva nayo. Catussālabhatte pana sace oṇojanaṃ kattukāmo hoti, attano atthāya ukkhitte piṇḍe 『『ajja me bhattaṃ atthi, sveva gaṇhissāmī』』ti vattabbaṃ. 『『Punadivase dve piṇḍe labhatī』』ti mahāpaccariyaṃ vuttaṃ. Uddesabhattādīnipi pāḷito osakkitvāva gahetabbāni, yattha pana nisīdāpetvā parivisanti, tattha sāmaṇerānaṃ jeṭṭhakena, bhikkhūnaṃ saṅghanavakena hutvā nisīditabbaṃ. Idaṃ pārivāsikavattaṃ.
Mūlāyapaṭikassanārahānaṃ mānattārahānaṃ mānattacārikānaṃ abbhānārahānañca idameva vattanti veditabbaṃ. Mānattacārikassa vatte pana 『『devasikaṃ ārocetabba』』nti viseso. Ratticchedesu ca 『『tayo kho, upāli, pārivāsikassa bhikkhuno ratticchedā, sahavāso vippavāso anārocanā』』ti (cūḷava. 83) vacanato yvāyaṃ 『『pakatattena bhikkhunā saddhiṃ ekacchanne』』tiādinā nayena vutto sahavāso, yo ca ekasseva vāso, yā cāyaṃ āgantukādīnaṃ anārocanā, etesu tīsu ekenapi kāraṇena pārivāsikassa bhikkhuno ratticchedo hoti.
Mānattacārikassa pana 『『cattāro kho, upāli, mānattacārikassa bhikkhuno ratticchedā, sahavāso, vippavāso, anārocanā, ūne gaṇe caraṇa』』nti vacanato imesu catūsu kāraṇesu ekenapi ratticchedo hoti. Gaṇoti cettha cattāro vā atirekā vā. Tasmā sacepi tīhi bhikkhūhi saddhiṃ vasati, ratticchedo hotiyeva.
「我允許,尊者們,來訪的比丘們可以進行五種適當的行為,即布薩、布達、雨季衣、食物的給予。」因此,這些關於布薩等的五種行為在自然狀態下也應與年長者一起進行,因此在《小品經》中提到的在戒律中被提及時,可以坐在手邊。大般若經中則說:「在戒律中不應坐著,離開戒律而坐在手邊。」在進行清凈布薩時,若坐在僧團的聚會場所,則應在此坐著進行自己的清凈布薩。對於布達也是如此,若坐在僧團的聚會場所,則應在此坐著進行自己的布達。若在僧團的聚會場所敲鐘,正在分發雨季衣物時,也應在自己的托缽處進行。 「食物」是指給予的食物。如果來訪者獲得兩三份食物等,其他人會對他進行個人的食物給予,應該在這些情況下說:「尊者,請在下面取食,今天我有食物的給予,明天我將再取。」這樣他就可以在接下來的日子裡再次獲得食物。「在接下來的日子裡,所有的第一份食物都應給予他」,這在《庫倫迪經》中有提到。如果他沒有獲得食物或沒有進行分發,則在接下來的日子裡將無法獲得。這種分發是專門為來訪者而允許的。為什麼呢?因為坐在僧團的聚會場所的他,是否能獲得食物、米飯、粥等,因此「他不應因乞食而煩惱」,這是爲了使他能夠得到食物而特別允許的。 「食物」是指在到達和離開時,根據年長者的習慣進行的食物分發。在寺院內,僧團的四種食物應當被給予。這樣他就能獲得適當的食物,但不能在戒律中去或停留,因此應當在托缽上放下手,伸出手來,就像是低頭去接受食物一樣,這樣就應當進行分發。若是從園中或其他地方自取,則不可以。如果他自己去取,則是可以的。對於國王的豐盛食物也是如此。對於四種食物,如果想要進行分發,則應當在自己身邊高舉食物,並說:「今天我有食物,明天我將再取。」在《大般若經》中提到「在接下來的日子裡,他將獲得兩份食物」。關於食物等的分發也應當在托缽上放下手來進行分發,而在坐下的地方,若是由年長的比丘、僧團的聚會等來坐下,則應當坐下。這就是來訪者的行為。 對於需要進行的行為,如年長者、適當的行為、適度的行為、清凈的行為等,應當被理解為是這樣的。對於適度的行為,若有特別的情況應當進行通知。在夜數中,「有三種情況,尊者,來訪的比丘的夜數中斷,即共同生活、分開生活、未進行報告。」因此,在「與自然狀態下的比丘共同生活」這一點上,若是單獨居住的,或是來訪者未進行報告,這三種情況下,任何一種原因都會導致來訪者的夜數中斷。 而對於適度的行為,「有四種情況,尊者,適度的比丘的夜數中斷,即共同生活、分開生活、未進行報告、在不足的團體中行走。」因此,在這四種情況中,任何一種都會導致夜數中斷。這裡的「團體」是指四人或更多。因此,即使與三位比丘共同居住,夜數也會中斷。
Iti pāḷimuttakavinayavinicchayasaṅgahe
Garukāpattivuṭṭhānavinicchayakathā samattā.
- Kammākammavinicchayakathā
這樣就完成了從巴利文經典中提取的關於嚴重過失的解脫和判決的論述。 關於業和非業的判決的論述
249.Kammākammanti ettha (pari. 482-484) pana kammāni cattāri – apalokanakammaṃ ñattikammaṃ ñattidutiyakammaṃ ñatticatutthakammanti. Imāni cattāri kammāni katihākārehi vipajjanti? Pañcahākārehi vipajjanti – vatthuto vā ñattito vā anussāvanato vā sīmato vā parisato vā.
Kathaṃ vatthuto kammāni vipajjanti? Sammukhākaraṇīyaṃ kammaṃ asammukhā karoti, vatthuvipannaṃ adhammakammaṃ. Paṭipucchākaraṇīyaṃ kammaṃ apaṭipucchā karoti, vatthuvipannaṃ adhammakammaṃ. Paṭiññāya karaṇīyaṃ kammaṃ apaṭiññāya karoti, vatthuvipannaṃ adhammakammaṃ. Sativinayārahassa amūḷhavinayaṃ deti, vatthuvipannaṃ adhammakammaṃ. Amūḷhavinayārahassa tassa pāpiyasikakammaṃ karoti, vatthuvipannaṃ adhammakammaṃ. Tassa pāpiyasikakammārahassa tajjanīyakammaṃ karoti, vatthuvipannaṃ adhammakammaṃ. Tajjanīyakammārahassa niyassakammaṃ karoti, vatthuvipannaṃ adhammakammaṃ. Niyassakammārahassa pabbājanīyakammaṃ karoti, vatthuvipannaṃ adhammakammaṃ. Pabbājanīyakammārahassa paṭisāraṇīyakammaṃ karoti, vatthuvipannaṃ adhammakammaṃ. Paṭisāraṇīyakammārahassa ukkhepanīyakammaṃ karoti, vatthuvipannaṃ adhammakammaṃ. Ukkhepanīyakammārahassa parivāsaṃ deti, vatthuvipannaṃ adhammakammaṃ. Parivāsārahassa mūlāya paṭikassati, vatthuvipannaṃ adhammakammaṃ. Mūlāyapaṭikassanārahassa mānattaṃ deti, vatthuvipannaṃ adhammakammaṃ. Mānattārahaṃ abbheti, vatthuvipannaṃ adhammakammaṃ. Abbhānārahaṃ upasampādeti, vatthuvipannaṃ adhammakammaṃ. Anuposathe uposathaṃ karoti, vatthuvipannaṃ adhammakammaṃ. Apavāraṇāya pavāreti, vatthuvipannaṃ adhammakammaṃ. Paṇḍakaṃ upasampādeti, vatthuvipannaṃ adhammakammaṃ. Theyyasaṃvāsakaṃ, titthiyapakkantakaṃ, tiracchānagataṃ, mātughātakaṃ, pitughātakaṃ, arahantaghātakaṃ, bhikkhunidūsakaṃ, saṅghabhedakaṃ, lohituppādakaṃ, ubhatobyañjanakaṃ, ūnavīsativassaṃ puggalaṃ upasampādeti, vatthuvipannaṃ adhammakammaṃ. Evaṃ vatthuto kammāni vipajjanti.
Kathaṃ ñattito kammāni vipajjanti? Pañcahākārehi ñattito kammāni vipajjanti – vatthuṃ na parāmasati, saṅghaṃ na parāmasati, puggalaṃ na parāmasati, ñattiṃ na parāmasati, pacchā vā ñattiṃ ṭhapeti. Imehi pañcahākārehi ñattito kammāni vipajjanti.
Kathaṃ anussāvanato kammāni vipajjanti? Pañcahākārehi anussāvanato kammāni vipajjanti – vatthuṃ na parāmasati, saṅghaṃ na parāmasati, puggalaṃ na parāmasati, sāvanaṃ hāpeti, akāle vā sāveti. Imehi pañcahākārehi anussāvanato kammāni vipajjanti.
Kathaṃ sīmato kammāni vipajjanti? Ekādasahi ākārehi sīmato kammāni vipajjanti – atikhuddakaṃ sīmaṃ sammannati, atimahatiṃ sīmaṃ sammannati, khaṇḍanimittaṃ sīmaṃ sammannati, chāyānimittaṃ sīmaṃ sammannati, animittaṃ sīmaṃ sammannati, bahisīme ṭhito sīmaṃ sammannati, nadiyā sīmaṃ sammannati, samudde sīmaṃ sammannati, jātassare sīmaṃ sammannati, sīmāya sīmaṃ sambhindati, sīmāya sīmaṃ ajjhottharati. Imehi ekādasahi ākārehi sīmato kammāni vipajjanti.
在這裡,"業"和"非業"是指以下四種儀式: 宣告儀式(apalokanakamma) 單一宣告儀式(ñattikamma) 雙重宣告儀式(ñattidutiyakamma) 四重宣告儀式(ñatticatutthakamma) 這四種儀式以五種方式可能會出錯: 在事物上出錯 在宣告上出錯 在宣讀上出錯 在界限上出錯 在集會上出錯 如何在事物上出錯? 應該當面進行的儀式卻在不當面的情況下進行,這是違法的儀式。 應該詢問後進行的儀式卻未經詢問而進行,這是違法的儀式。 應該承認後進行的儀式卻未經承認而進行,這是違法的儀式。 對應該受愚癡處分的人給予正常處分,這是違法的儀式。 對應該受較輕處分的人給予較重處分,這是違法的儀式。 對應該受較重處分的人給予較輕處分,這是違法的儀式。 對應該受遣送處分的人給予譴責處分,這是違法的儀式。 對應該受譴責處分的人給予遣送處分,這是違法的儀式。 對應該受驅逐處分的人給予贖罪處分,這是違法的儀式。 對應該受贖罪處分的人給予驅逐處分,這是違法的儀式。 給予應受驅逐處分的人羯磨,這是違法的儀式。 給予應受羯磨的人遣送,這是違法的儀式。 給予應受遣送的人譴責,這是違法的儀式。 給予應受譴責的人正式受戒,這是違法的儀式。 在非布薩日進行布薩,這是違法的儀式。 在非自恣日進行自恣,這是違法的儀式。 給予性無別人受戒,這是違法的儀式。 給予竊盜同伴、離教徒、畜生、殺母親、殺父親、殺阿羅漢、污染比丘尼、破壞僧團、造成流血、兩性具有、未滿二十年的人受戒,這都是違法的儀式。
Kathaṃ parisato kammāni vipajjanti? Dvādasahi ākārehi parisato kammāni vipajjanti – catuvaggakaraṇīye kamme yāvatikā bhikkhū kammappattā te anāgatā honti, chandārahānaṃ chando anāhaṭo hoti, sammukhībhūtā paṭikkosanti, catuvaggakaraṇe kamme yāvatikā bhikkhū kammappattā, te āgatā honti, chandārahānaṃ chando anāhaṭo hoti, sammukhībhūtā paṭikkosanti, catuvaggakaraṇe kamme yāvatikā bhikkhū kammappattā, te āgatā honti, chandārahānaṃ chando āhaṭo hoti, sammukhībhūtā paṭikkosanti.
Pañcavaggakaraṇe kamme…pe… dasavaggakaraṇe kamme…pe… vīsativaggakaraṇe kamme yāvatikā bhikkhū kammappattā, te anāgatā honti, chandārahānaṃ chando anāhaṭo hoti, sammukhībhūtā paṭikkosanti, vīsativaggakaraṇe kamme yāvatikā bhikkhū kammappattā, te āgatā honti, chandārahānaṃ chando anāhaṭo hoti, sammukhībhūtā paṭikkosanti, vīsativaggakaraṇe kamme yāvatikā bhikkhū kammappattā, te āgatā honti, chandārahānaṃ chando āhaṭo hoti, sammukhībhūtā paṭikkosanti. Imehi dvādasahi ākārehi parisato kammāni vipajjanti.
Catuvaggakaraṇe kamme cattāro bhikkhū pakatattā kammappattā, avasesā pakatattā chandārahā. Yassa saṅgho kammaṃ karoti, so neva kammappatto nāpi chandāraho, apica kammāraho. Pañcavaggakaraṇe kamme pañca bhikkhū pakatattā kammappattā, avasesā pakatattā chandārahā. Yassa saṅgho kammaṃ karoti, so neva kammappatto nāpi chandāraho, apica kammāraho . Dasavaggakaraṇe kamme dasa bhikkhū pakatattā kammappattā, avasesā pakatattā chandārahā. Yassa saṅgho kammaṃ karoti, so neva kammappatto nāpi chandāraho, apica kammāraho. Vīsativaggakaraṇe kamme vīsati bhikkhū pakatattā kammappattā, avasesā pakatattā chandārahā. Yassa saṅgho kammaṃ karoti, so neva kammappatto nāpi chandāraho, apica kammāraho.
250.Apalokanakammaṃ kati ṭhānāni gacchati? Ñattikammaṃ, ñattidutiyakammaṃ, ñatticatutthakammaṃ kati ṭhānāni gacchati? Apalokanakammaṃ pañca ṭhānāni gacchati. Ñattikammaṃ nava ṭhānāni gacchati. Ñattidutiyakammaṃ satta ṭhānāni gacchati. Ñatticatutthakammaṃ satta ṭhānāni gacchati.
Apalokanakammaṃ katamāni pañca ṭhānāni gacchati? Osāraṇaṃ nissāraṇaṃ bhaṇḍukammaṃ brahmadaṇḍaṃ kammalakkhaṇaññeva pañcamaṃ. Apalokanakammaṃ imāni pañca ṭhānāni gacchati.
Ñattikammaṃ katamāni nava ṭhānāni gacchati? Osāraṇaṃ nissāraṇaṃ uposathaṃ pavāraṇaṃ sammutiṃ dānaṃ paṭiggahaṇaṃ paccukkaḍḍhanaṃ kammalakkhaṇaññeva navamaṃ. Ñattikammaṃ imāni nava ṭhānāni gacchati.
Ñattidutiyakammaṃ katamāni satta ṭhānāni gacchati? Osāraṇaṃ nissāraṇaṃ sammutiṃ dānaṃ uddharaṇaṃ desanaṃ kammalakkhaṇaññeva sattamaṃ. Ñattidutiyakammaṃ imāni satta ṭhānāni gacchati.
Ñatticatutthakammaṃ katamāni satta ṭhānāni gacchati? Osāraṇaṃ nissāraṇaṃ sammutiṃ dānaṃ niggahaṃ samanubhāsanaṃ kammalakkhaṇaññeva sattamaṃ. Ñatticatutthakammaṃ imāni satta ṭhānāni gacchati. Ayaṃ tāva pāḷinayo.
那麼在方面出錯的情況是: 在需要四部分的儀式中,應該參與的比丘沒有到齊,而有人提出異議。 在需要四部分的儀式中,應該參與的比丘已經到齊,但有人提出異議。 在需要四部分的儀式中,應該參與的比丘已經到齊,但提出異議的人沒有得到允許。 在需要五部分的儀式中...(依此類推) 在需要十部分的儀式中... 在需要二十部分的儀式中,應該參與的比丘沒有到齊,而有人提出異議。 在需要二十部分的儀式中,應該參與的比丘已經到齊,但有人提出異議。 在需要二十部分的儀式中,應該參與的比丘已經到齊,但提出異議的人沒有得到允許。 這十二種情況都會導致在方面出錯。 在需要四部分的儀式中,有四位正式的比丘參與,其餘的則是有資格提出異議的正式比丘。對於受到僧團處分的人,他既不是參與者也不是有資格提出異議的人,但他是應受處分的人。在需要五部分的儀式中,有五位正式的比丘參與,其餘的則是有資格提出異議的正式比丘。在需要十部分的儀式中,有十位正式的比丘參與,其餘的則是有資格提出異議的正式比丘。在需要二十部分的儀式中,有二十位正式的比丘參與,其餘的則是有資格提出異議的正式比丘。 宣告儀式涉及多少方面?單一宣告儀式、雙重宣告儀式、四重宣告儀式各涉及多少方面? 宣告儀式涉及五個方面。單一宣告儀式涉及九個方面。雙重宣告儀式涉及七個方面。四重宣告儀式涉及七個方面。 宣告儀式涉及哪五個方面?驅逐、遣送、作為罪過的行為、梵罰、儀式的特徵。宣告儀式涉及這五個方面。 單一宣告儀式涉及哪九個方面?驅逐、遣送、布薩、自恣、許可、佈施、接受、取消、儀式的特徵。單一宣告儀式涉及這九個方面。 雙重宣告儀式涉及哪七個方面?驅逐、遣送、許可、佈施、撤回、宣佈、儀式的特徵。雙重宣告儀式涉及這七個方面。 四重宣告儀式涉及哪七個方面?驅逐、遣送、許可、佈施、責備、共同宣佈、儀式的特徵。四重宣告儀式涉及這七個方面。這就是根據經文的解釋。
- Ayaṃ panettha ādito paṭṭhāya vinicchayakathā (pari. aṭṭha. 482) – apalokanakammaṃ nāma sīmaṭṭhakasaṅghaṃ sodhetvā chandārahānaṃ chandaṃ āharitvā samaggassa saṅghassa anumatiyā tikkhattuṃ sāvetvā kattabbakammaṃ. Ñattikammaṃ nāma vuttanayeneva samaggassa saṅghassa anumatiyā ekāya ñattiyā kattabbakammaṃ. Ñattidutiyakammaṃ nāma vuttanayeneva samaggassa saṅghassa anumatiyā ekāya ñattiyā ekāya ca anussāvanāyāti evaṃ ñattidutiyāya anussāvanāya kattabbakammaṃ. Ñatticatutthakammaṃ nāma vuttanayeneva samaggassa saṅghassa anumatiyā ekāya ñattiyā tīhi ca anussāvanāhīti evaṃ ñatticatutthāhi tīhi anussāvanāhi kattabbakammaṃ.
Tatra apalokanakammaṃ apaloketvāva kātabbaṃ, ñattikammādivasena na kātabbaṃ. Ñattikammampi ekaṃ ñattiṃ ṭhapetvāva kātabbaṃ, apalokanakammādivasena na kātabbaṃ. Ñattidutiyakammaṃ pana apaloketvā kātabbampi akātabbampi atthi. Tattha sīmāsammuti sīmāsamūhanaṃ kathinadānaṃ kathinuddhāro kuṭivatthudesanā vihāravatthudesanāti imāni chakammāni garukāni apaloketvā kātuṃ na vaṭṭati, ñattidutiyakammavācaṃ sāvetvāva kātabbāni. Avasesā terasa sammutiyo senāsanaggāhakamatakacīvaradānādisammutiyo cāti etāni lahukakammāni, apaloketvāpi kātuṃ vaṭṭanti, ñattikammañatticatutthakammavasena pana na kātabbameva. 『『Ñatticatutthakammavasena kayiramānaṃ daḷhataraṃ hoti, tasmā kātabba』』nti ekacce vadanti. Evaṃ pana sati kammasaṅkaro hoti, tasmā na kātabbanti paṭikkhittameva. Sace pana akkharaparihīnaṃ vā padaparihīnaṃ vā duruttapadaṃ vā hoti, tassa sodhanatthaṃ punappunaṃ vattuṃ vaṭṭati. Idaṃ akuppakammassa daḷhīkammaṃ hoti, kuppakamme kammaṃ hutvā tiṭṭhati. Ñatticatutthakammaṃ ñattiñca tisso ca kammavācāyo sāvetvāva kātabbaṃ, apalokanakammādivasena na kātabbaṃ.
Sammukhākaraṇīyaṃ kammaṃ asammukhā karoti, vatthuvipannaṃ adhammakammanti ettha pana atthi kammaṃ sammukhākaraṇīyaṃ, atthi kammaṃ asammukhākaraṇīyaṃ. Tattha asammukhākaraṇīyaṃ nāma dūtenūpasampadā, pattanikkujjanaṃ, pattukkujjanaṃ, ummattakassa bhikkhuno ummattakasammuti, sekkhānaṃ kulānaṃ sekkhasammuti, channassa bhikkhuno brahmadaṇḍo, devadattassa pakāsanīyakammaṃ, apasādanīyaṃ dassentassa bhikkhuno bhikkhunisaṅghena kātabbaṃ avandiyakammanti aṭṭhavidhaṃ hoti. Idaṃ aṭṭhavidhampi kammaṃ asammukhā kataṃ sukataṃ hoti akuppaṃ, sesāni sabbakammāni sammukhā eva kātabbāni. Saṅghasammukhatā dhammasammukhatā vinayasammukhatā puggalasammukhatāti imaṃ catubbidhaṃ sammukhāvinayaṃ upanetvāva kātabbāni. Evaṃ katāni hi sukatāni honti, evaṃ akatāni panetāni imaṃ sammukhāvinayasaṅkhātaṃ vatthuṃ vinā katattā vatthuvipannāni nāma honti. Tena vuttaṃ 『『sammukhākaraṇīyaṃ kammaṃ asammukhā karoti, vatthuvipannaṃ adhammakamma』』nti. Paṭipucchākaraṇīyādīsupi paṭipucchādikaraṇameva vatthu, taṃ vatthuṃ vinā katattā tesampi vatthuvipannatā veditabbā. Apica ūnavīsativassaṃ vā antimavatthuṃ ajjhāpannapubbaṃ vā ekādasasu vā abhabbapuggalesu aññataraṃ upasampādentassapi vatthuvipannaṃ adhammakammaṃ hoti. Ayaṃ vatthuto kammavipattiyaṃ vinicchayo.
這裡的判決論述從一開始就應當明確——宣告儀式是指在清理邊界的僧團中,收集異議的意見,在和諧的僧團的同意下,三次進行宣告的應做之事。單一宣告儀式是指在和諧的僧團的同意下,進行一次宣告的應做之事。雙重宣告儀式是指在和諧的僧團的同意下,進行一次宣告和一次宣讀的應做之事。四重宣告儀式是指在和諧的僧團的同意下,進行一次宣告和三次宣讀的應做之事。 在此,宣告儀式應當進行宣告,而不是依賴於單一宣告等其他形式。單一宣告儀式也應當進行一次宣告,而不是依賴於宣告等其他形式。雙重宣告儀式則可以選擇進行或不進行宣告。在此,邊界的同意、邊界的清理、難以處理的事務、難以處理的提出、講解寺院的事務、講解住處的事務等六種事務是重大的,不能依賴於宣告而進行,雙重宣告儀式的相關事務則應進行宣告。其餘的十三種同意,例如宿舍的收納、衣物的施捨等同意,可以在依賴於宣告的情況下進行,但在單一宣告和四重宣告的情況下則不應進行。 「在四重宣告的情況下,進行的事務更為堅固,因此應當進行」,有些人這樣說。如此一來,就會產生混亂,因此不應進行。如果有字母的缺失、詞語的缺失或不當的詞語,應當反覆進行清理。這是堅固的事務,若是混亂的事務則會存在。四重宣告儀式需進行宣告和三種事務的宣告,而不應依賴於其他形式的事務。 應當當面進行的事務卻在不當面的情況下進行,成為違法的事務。在此存在應當當面進行的事務,也存在不當面的事務。在這裡,不當面的事務是指通過使者的受戒、驅逐、接受、接受、精神病比丘的精神病同意、修行者的家庭的修行同意、被遮蔽的比丘的梵罰、給出不當的比丘的施捨等八種情況。這八種情況下的不當面事務被認為是好的,其他所有事務都應當當面進行。應當在僧團、法、戒律和個人的面前進行的事務,即使是這樣進行的,若沒有這些事務則會被視為違法。因此說:「應當當面進行的事務卻在不當面的情況下進行,成為違法的事務」。 在詢問的情況下等同於在詢問的事務,若沒有這些事務則應當被視為違法。此外,若在二十歲以下的或在最後的事務中,或在十一種不適合的眾生中進行受戒,亦會成為違法的事務。這是關於事務出錯的判決。
Ñattito vipattiyaṃ pana vatthuṃ na parāmasatīti yassa upasampadādikammaṃ karoti, taṃ na parāmasati, tassa nāmaṃ na gaṇhāti. 『『Suṇātu me, bhante, saṅgho, ayaṃ dhammarakkhito āyasmato buddharakkhitassa upasampadāpekkho』』ti vattabbe 『『suṇātu me, bhante, saṅgho, āyasmato buddharakkhitassa upasampadāpekkho』』ti vadati. Evaṃ vatthuṃ na parāmasati.
Saṅghaṃ na parāmasatīti saṅghassa nāmaṃ na gaṇhāti. 『『Suṇātu me, bhante, saṅgho, ayaṃ dhammarakkhito』』ti vattabbe 『『suṇātu me, bhante, ayaṃ dhammarakkhito』』ti vadati. Evaṃ saṅghaṃ na parāmasati.
Puggalaṃ na parāmasatīti yo upasampadāpekkhassa upajjhāyo, taṃ na parāmasati, tassa nāmaṃ na gaṇhāti. 『『Suṇātu me, bhante, saṅgho, ayaṃ dhammarakkhito āyasmato buddharakkhitassa upasampadāpekkho』』ti vattabbe 『『suṇātu me, bhante, saṅgho, ayaṃ dhammarakkhito upasampadāpekkho』』ti vadati. Evaṃ puggalaṃ na parāmasati.
Ñattiṃ na parāmasatīti sabbena sabbaṃ ñattiṃ na parāmasati, ñattidutiyakamme ñattiṃ aṭṭhapetvā dvikkhattuṃ kammavācāya eva anussāvanakammaṃ karoti, ñatticatutthakammepi ñattiṃ aṭṭhapetvā catukkhattuṃ kammavācāya eva anussāvanakammaṃ karoti. Evaṃ ñattiṃ na parāmasati.
Pacchā vā ñattiṃ ṭhapetīti paṭhamaṃ kammavācāya anussāvanakammaṃ katvā 『『esā ñattī』』ti vatvā 『『khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī』』ti vadati. Evaṃ pacchā ñattiṃ ṭhapeti. Iti imehi pañcahākārehi ñattito kammāni vipajjanti.
Anussāvanato vipattiyaṃ pana vatthuādīni tāva vuttanayeneva veditabbāni. Evaṃ pana nesaṃ aparāmasanaṃ hoti – 『『suṇātu me, bhante, saṅgho』』ti paṭhamānussāvanāya vā 『『dutiyampi etamatthaṃ vadāmi…pe… tatiyampi etamatthaṃ vadāmi. Suṇātu me, bhante, saṅgho』』ti dutiyatatiyānussāvanāsu vā 『『ayaṃ dhammarakkhito āyasmato buddharakkhitassa upasampadāpekkho』』ti vattabbe 『『suṇātu me, bhante, saṅgho, āyasmato buddharakkhitassā』』ti vadanto vatthuṃ na parāmasati nāma. 『『Suṇātu me, bhante, saṅgho, ayaṃ dhammarakkhito』』ti vattabbe 『『suṇātu me, bhante, ayaṃ dhammarakkhito』』ti vadanto saṅghaṃ na parāmasati nāma. 『『Suṇātu me, bhante, saṅgho, ayaṃ dhammarakkhito āyasmato buddharakkhitassā』』ti vattabbe 『『suṇātu me, bhante, saṅgho, ayaṃ dhammarakkhito upasampadāpekkho』』ti vadanto puggalaṃ na parāmasati nāma.
Sāvanaṃ hāpetīti sabbena sabbaṃ kammavācāya anussāvanaṃ na karoti, ñattidutiyakamme dvikkhattuṃ ñattimeva ṭhapeti, ñatticatutthakamme catukkhattuṃ ñattimeva ṭhapeti. Evaṃ sāvanaṃ hāpeti. Yopi ñattidutiyakamme ekaṃ ñattiṃ ṭhapetvā ekaṃ kammavācaṃ anussāvento akkharaṃ vā chaḍḍeti, padaṃ vā duruttaṃ karoti, ayampi sāvanaṃ hāpetiyeva. Ñatticatutthakamme pana ekaṃ ñattiṃ ṭhapetvā sakimeva vā dvikkhattuṃ vā kammavācāya anussāvanaṃ karontopi akkharaṃ vā padaṃ vā chaḍḍentopi duruttaṃ karontopi anussāvanaṃ hāpetiyevāti veditabbo.
在宣告方面出錯的情況是: 不涉及事務 - 對於他要進行受戒等事務的人,不提及他的名字。例如應該說"尊者們,僧團請聽,這位法護是尊者佛護的受戒候選人",卻說"尊者們,僧團請聽,這位尊者佛護的受戒候選人"。這就是不涉及事務。 不涉及僧團 - 不提及僧團的名字。例如應該說"尊者們,僧團請聽,這位法護",卻說"尊者們,請聽,這位法護"。這就是不涉及僧團。 不涉及個人 - 對於受戒候選人的導師,不提及他的名字。例如應該說"尊者們,僧團請聽,這位法護是尊者佛護的受戒候選人",卻說"尊者們,僧團請聽,這位法護是受戒候選人"。這就是不涉及個人。 不涉及宣告 - 完全不提及宣告。在雙重宣告儀式中,只進行兩次事務宣告,不進行宣告;在四重宣告儀式中,只進行四次事務宣告,不進行宣告。這就是不涉及宣告。 延後宣告 - 先進行事務宣告,然後說"這就是宣告,因此保持沉默,我們應如此維持"。這就是延後宣告。 以上五種情況就是在宣告方面出錯。 在宣讀方面出錯的情況,事務等應當按照上述方式理解。其不涉及的情況如下: 在首次宣讀時或在第二次、第三次宣讀時,應該說"尊者們,僧團請聽",卻說"尊者們,請聽,這位尊者佛護的受戒候選人"。這就是不涉及事務。 應該說"尊者們,僧團請聽,這位法護",卻說"尊者們,請聽,這位法護"。這就是不涉及僧團。 應該說"尊者們,僧團請聽,這位法護是尊者佛護的",卻說"尊者們,僧團請聽,這位法護是受戒候選人"。這就是不涉及個人。 完全不進行任何宣讀,只進行宣告。在雙重宣告儀式中,只進行兩次宣告,不進行宣讀;在四重宣告儀式中,只進行四次宣告,不進行宣讀。這就是不進行宣讀。 在雙重宣告儀式中,進行一次宣告后,在宣讀時漏掉字母或用錯詞語,也屬於不進行宣讀。在四重宣告儀式中,即使只進行一次或兩次宣讀,若有漏掉字母、用錯詞語的情況,也屬於不進行宣讀。
- 『『Duruttaṃ karotī』』ti ettha pana ayaṃ vinicchayo. Yo hi aññasmiṃ akkhare vattabbe aññaṃ vadati, ayaṃ duruttaṃ karoti nāma. Tasmā kammavācaṃ karontena bhikkhunā yvāyaṃ –
『『Sithilaṃ dhanitañca dīgharassaṃ, garukaṃ lahukañca niggahitaṃ;
Sambandhaṃ vavatthitaṃ vimuttaṃ, dasadhā byañjanabuddhiyā pabhedo』』ti. –
Vutto, ayaṃ suṭṭhu upalakkhetabbo. Ettha hi sithilaṃ nāma pañcasu vaggesu paṭhamatatiyaṃ. Dhanitaṃ nāma tesveva dutiyacatutthaṃ. Dīghanti dīghena kālena vattabbaākārādi. Rassanti tato upaḍḍhakālena vattabbaakārādi. Garukanti dīghameva, yaṃ vā 『『āyasmato buddharakkhitattherassa yassa nakkhamatī』』ti evaṃ saṃyogaparaṃ katvā vuccati. Lahukanti rassameva, yaṃ vā 『『āyasmato buddharakkhitattherassa yassa na khamatī』』ti evaṃ asaṃyogaparaṃ katvā vuccati. Niggahitanti yaṃ karaṇāni niggahetvā avissajjetvā avivaṭena mukhena sānunāsikaṃ katvā vattabbaṃ. Sambandhanti yaṃ parapadena sambandhitvā 『『tuṇhissā』』ti vā 『『tuṇhassā』』ti vā vuccati. Vavatthitanti yaṃ parapadena asambandhaṃ katvā vicchinditvā 『『tuṇhī assā』』ti vā 『『tuṇha assā』』ti vā vuccati. Vimuttanti yaṃ karaṇāni aniggahetvā vissajjetvā vivaṭena mukhena anunāsikaṃ akatvā vuccati.
Tattha 『『suṇātu me』』ti vattabbe ta-kārassa tha-kāraṃ katvā 『『suṇāthu me』』ti vacanaṃ sithilassa dhanitakaraṇaṃ nāma, tathā 『『pattakallaṃ esā ñattī』』ti vattabbe 『『patthakallaṃ esā ñatthī』』tiādivacanaṃ. 『『Bhante saṅgho』』ti vattabbe bha-kāragha-kārānaṃ ba-kāraga-kāre katvā 『『bante saṃgo』』ti vacanaṃ dhanitassa sithilakaraṇaṃ nāma. 『『Suṇātu me』』ti vivaṭena mukhena vattabbe pana 『『suṇaṃtu me』』ti vā 『『esā ñattī』』ti vattabbe 『『esaṃ ñattī』』ti vā avivaṭena mukhena ananunāsikaṃ katvā vacanaṃ vimuttassa niggahitavacanaṃ nāma. 『『Pattakalla』』nti avivaṭena mukhena anunāsikaṃ katvā vattabbe 『『pattakallā』』ti vivaṭena mukhena anunāsikaṃ akatvā vacanaṃ niggahitassa vimuttavacanaṃ nāma. Iti sithile kattabbe dhanitaṃ, dhanite kattabbe sithilaṃ, vimutte kattabbe niggahitaṃ, niggahite kattabbe vimuttanti imāni cattāri byañjanāni antokammavācāya kammaṃ dūsenti. Evaṃ vadanto hi aññasmiṃ akkhare vattabbe aññaṃ vadati, duruttaṃ karotīti vuccati.
「做出不當行為」是這裡的判決。誰在其他字母上說了不同的話,就稱為做出不當行為。因此,進行事務宣告的比丘應當這樣說—— 「鬆弛的、緊繃的、長的、重的、輕的、被約束的; 關聯的、被界定的、解脫的,十種陳述的分類」—— 如是所說,這應當被很好地理解。在這裡,「鬆弛」是指在五個類別中的第一和第三。「緊繃」是指在這五個類別中的第二和第四。「長」是指應當以長時間的方式進行的表現。「短」是指應當以短時間的方式進行的表現。「重」是指長的,因而被稱為「尊者佛護的弟子,能做到」的那種結合。「輕」是指短的,因而被稱為「尊者佛護的弟子,不能做到」的那種不結合。「被約束」是指通過某種行為被壓制、不被放棄、以不開放的口鼻進行的表現。「關聯」是指通過他人的言辭進行的,例如被稱為「保持沉默」或「保持安靜」。「被界定」是指通過他人的言辭而不關聯的,切斷後被稱為「安靜」或「沉默」。「解脫」是指通過某種行為不被壓制、放棄、以開放的口鼻進行的表現。 在這裡,「請聽我說」是指在說「請聽我說」的時候,將「聽」中的「t」變為「th」,則稱為「請聽我說」的鬆弛語音;同樣,在說「這就是宣告」的時候,若說成「這就是宣告」,則稱為「這就是宣告」的鬆弛語音。「尊者們,僧團」是指在說「尊者們,僧團」的時候,將「bh」與「gh」結合起來,若說成「尊者們,僧團」,則稱為「緊繃」的鬆弛語音。「請聽我說」在以開放的口鼻進行時,若說成「請聽我說」,或者在說「這就是宣告」時,若說成「這就是宣告」,則稱為「解脫的被約束的言辭」。「緊繃的」在以不開放的口鼻進行時,若說成「緊繃的」,在以開放的口鼻進行時,若說成「緊繃的」,則稱為「解脫的言辭」。因此在鬆弛的情況下進行緊繃的,在緊繃的情況下進行鬆弛的,在解脫的情況下進行被約束的,在被約束的情況下進行解脫的,這四種音節通過內部事務的宣告而被指責。如此說來,若在其他字母上說了不同的話,就稱為做出不當行為。
Itaresu pana dīgharassādīsu chasu byañjanesu dīghaṭṭhāne dīghameva, rassaṭṭhāne rassamevāti evaṃ yathāṭhāne taṃ tadeva akkharaṃ bhāsantena anukkamāgataṃ paveṇiṃ avināsentena kammavācā kātabbā. Sace pana evaṃ akatvā dīghe vattabbe rassaṃ, rasse vā vattabbe dīghaṃ vadati, tathā garuke vattabbe lahukaṃ, lahuke vā vattabbe garukaṃ vadati, sambandhe vā pana vattabbe vavatthitaṃ, vavatthite vā vattabbe sambandhaṃ vadati, evaṃ vuttepi kammavācā na kuppati. Imāni hi cha byañjanāni kammaṃ na kopenti. Yaṃ pana suttantikattherā 『『da-kāro ta-kāramāpajjati, ta-kāro da-kāramāpajjati, ca-kāro ja-kāramāpajjati, ja-kāro ca-kāramāpajjati, ya-kāro ka-kāramāpajjati, ka-kāro ya-kāramāpajjati, tasmā da-kārādīsu vattabbesu ta-kārādivacanaṃ na virujjhatī』』ti vadanti, taṃ kammavācaṃ patvā na vaṭṭati. Tasmā vinayadharena neva da-kāro ta-kāro kātabbo…pe… na ka-kāro ya-kāro. Yathāpāḷiyā niruttiṃ sodhetvā dasavidhāya byañjananiruttiyā vuttadose pariharantena kammavācā kātabbā. Itarathā hi sāvanaṃ hāpeti nāma.
Akāle vā sāvetīti sāvanāya akāle anokāse ñattiṃ aṭṭhapetvā paṭhamaṃyeva anussāvanakammaṃ katvā pacchā ñattiṃ ṭhapeti. Iti imehi pañcahākārehi anussāvanato kammāni vipajjanti.
關於其他的長短音等六種音節,在長音的位置應該使用長音,在短音的位置應該使用短音,依次按照慣例進行宣告。但如果在應該使用長音的地方使用短音,在應該使用短音的地方使用長音,同樣在應該使用重音的地方使用輕音,在應該使用輕音的地方使用重音,在應該使用關聯的地方使用不關聯的,在應該使用不關聯的地方使用關聯的,即使這樣說,事務宣告也不會被破壞。這六種音節不會破壞事務。 但是,如果像經部師所說的那樣,"da應該變成ta,ta應該變成da,ca應該變成ja,ja應該變成ca,ya應該變成ka,ka應該變成ya,因此在應該說da等的地方,說ta等也沒有問題",這樣做到事務宣告時是不合適的。因此,戒律學者既不應該說da變成ta,也不應該說ka變成ya等。應該通過糾正巴利文的語法,避免十種陳述中所說的錯誤,來進行事務宣告。否則就是不進行宣讀。 "在不適當的時候進行宣讀"是指在不適當的時機和場合,先進行一次宣告,然後再進行宣告。這就是五種方式的在宣讀方面出錯。
253.Sīmatovipattiyaṃ pana atikhuddakasīmā nāma yā ekavīsati bhikkhū na gaṇhāti . Kurundiyaṃ pana 『『yattha ekavīsati bhikkhū nisīdituṃ na sakkontī』』ti vuttaṃ. Tasmā yā evarūpā sīmā, ayaṃ sammatāpi asammatā gāmakhettasadisāva hoti, tattha kataṃ kammaṃ kuppati. Esa nayo sesasīmāsupi. Ettha pana atimahatī nāma yā kesaggamattenapi tiyojanaṃ atikkamitvā sammatā hoti. Khaṇḍanimittā nāma aghaṭitanimittā vuccati. Puratthimāya disāya nimittaṃ kittetvā anukkameneva dakkhiṇāya pacchimāya uttarāya disāya kittetvā puna puratthimāya disāya pubbakittitaṃ nimittaṃ paṭikittetvā ṭhapetuṃ vaṭṭati, evaṃ akhaṇḍanimittā hoti. Sace pana anukkamena āharitvā uttarāya disāya nimittaṃ kittetvā tattheva ṭhapeti, khaṇḍanimittā hoti. Aparāpi khaṇḍanimittā nāma yā animittupagaṃ tacasārarukkhaṃ vā khāṇukaṃ vā paṃsupuñjaṃ vā vālukapuñjaṃ vā aññataraṃ antarā ekaṃ nimittaṃ katvā sammatā hoti. Chāyānimittā nāma yā pabbatacchāyādīnaṃ yaṃ kiñci chāyaṃ nimittaṃ katvā sammatā hoti. Animittā nāma yā sabbena sabbaṃ nimittāni akittetvā sammatā hoti. Bahisīme ṭhito sīmaṃ sammannati nāma nimittāni kittetvā nimittānaṃ bahi ṭhito sammannati. Nadiyā samudde jātassare sīmaṃ sammannatīti etesu nadīādīsu yaṃ sammannati, sā evaṃ sammatāpi 『『sabbā, bhikkhave, nadī asīmā, sabbo samuddo asīmo, sabbo jātassaro asīmo』』ti (mahāva. 147) vacanato asammatāva hoti. Sīmāya sīmaṃ sambhindatīti attano sīmāya paresaṃ sīmaṃ sambhindati. Sīmāya sīmaṃ ajjhottharatīti attano sīmāya paresaṃ sīmaṃ ajjhottharati. Tattha yathā sambhedo ca ajjhottharaṇañca hoti, taṃ sabbaṃ sīmākathāyaṃ vuttameva. Iti imā ekādasapi sīmā asīmā gāmakhettasadisā eva, tāsu nisīditvā kataṃ kammaṃ kuppati. Tena vuttaṃ 『『imehi ekādasahi ākārehi sīmato kammāni vipajjantī』』ti.
Parisato kammavipattiyaṃ pana kiñci anuttānaṃ nāma natthi. Yampi tattha kammappattachandārahalakkhaṇaṃ vattabbaṃ siyā, tampi parato 『『cattāro bhikkhū pakatattā kammappattā』』tiādinā nayena vuttameva. Tattha pakatattā kammappattāti catuvaggakaraṇe kamme cattāro pakatattā anukkhittā anissāritā parisuddhasīlā cattāro bhikkhū kammappattā kammassa arahā anucchavikā sāmino. Na tehi vinā taṃ kammaṃ karīyati, na tesaṃ chando vā pārisuddhi vā eti, avasesā pana sacepi sahassamattā honti, sace samānasaṃvāsakā sabbe chandārahāva honti, chandapārisuddhiṃ datvā āgacchantu vā mā vā, kammaṃ pana tiṭṭhati. Yassa pana saṅgho parivāsādikammaṃ karoti, so neva kammappatto nāpi chandāraho, apica yasmā taṃ puggalaṃ vatthuṃ katvā saṅgho kammaṃ karoti, tasmā kammārahoti vuccati. Sesakammesupi eseva nayo.
在界限方面的錯誤中,過於狹窄的界限是指不包括二十位比丘的界限。在Kurundiya中說「在這裡二十位比丘無法坐下」。因此,這種界限,無論是被同意的還是不同意的,都是類似於村莊田地的,那裡所做的行為會引起不滿。這種情況適用於其他界限。在這裡,過於寬廣的界限,即使是以髮絲的寬度超過三十尺的界限也是被同意的。部分標誌被稱為不合適的標誌。朝東的方向標誌著應當逐步標示南方、西方和北方的標誌,然後再標示東面的標誌,應該這樣放置,這樣就成為不分割的標誌。如果逐步帶走並標示北方的標誌,然後在同一地方放置,那麼就成為部分標誌。還有其他部分標誌,即是指沒有標誌的樹木、草叢、沙土或其他任何物體,形成一個標誌而被同意。陰影標誌是指在山的陰影等地方形成的任何陰影標誌而被同意。無標誌是指完全不標示任何標誌而被同意。外部界限是指標示標誌並且在標誌之外被同意。對於河流和海洋的界限來說,所標示的就是河流等的界限,然而根據「所有的,僧眾們,河流是無界限的,所有的海洋是無界限的,所有的河流是無界限的」這句話(大品經 147),因此也被認為是不同意的。界限界限是指以自身的界限來分割他人的界限。以自身的界限來覆蓋他人的界限。這裡所說的分割和覆蓋,都是在所有的界限的論述中提到的。因此,這十一種界限都是類似於村莊田地的,坐在那裡所做的行為會引起不滿。因此說「因這十一種界限的方式,事務將會出錯」。 在聚會的事務錯誤中,沒有任何不適當的情況。即便在那裡的事務中有適當的行為特徵,也只是從外部說「有四位比丘是合適的事務」等等。在那裡,適當的事務是指在四分法中,四位比丘是合適的,行為純潔、沒有依賴的,四位比丘是適合的,適合行為的。沒有他們,事務無法進行,也沒有任何慾望或純潔性,然而即便剩下的數以千計,如果都是同樣的同住者,都是有慾望的,給予慾望的純潔性而來或者不來,事務仍然存在。若僧團進行居住事務,則該比丘既不是合適的,也不是有慾望的,此外,因為僧團是以該個人為基礎進行事務,所以被稱為適合的事務。在其他事務中也是同樣的道理。
254.Apalokanakammaṃ katamāni pañca ṭhānāni gacchati, osāraṇaṃ nissāraṇaṃ bhaṇḍukammaṃ brahmadaṇḍaṃ kammalakkhaṇaññeva pañcamanti ettha 『『osāraṇaṃ nissāraṇa』』nti padasiliṭṭhatāyetaṃ vuttaṃ, paṭhamaṃ pana nissāraṇā hoti, pacchā osāraṇā. Tattha yā sā kaṇṭakassa sāmaṇerassa daṇḍakammanāsanā, sā nissāraṇāti veditabbā. Tasmā etarahi sacepi sāmaṇero buddhassa vā dhammassa vā saṅghassa vā avaṇṇaṃ bhaṇati, akappiyaṃ 『『kappiya』』nti dīpeti, micchādiṭṭhiko hoti, antaggāhikāya diṭṭhiyā samannāgato, so yāvatatiyaṃ nivāretvā taṃ laddhiṃ vissajjāpetabbo. No ce vissajjeti, saṅghaṃ sannipātetvā 『『vissajjehī』』ti vattabbo. No ce vissajjeti, byattena bhikkhunā apalokanakammaṃ katvā nissāretabbo. Evañca pana kammaṃ kātabbaṃ –
『『Saṅghaṃ, bhante, pucchāmi 『ayaṃ itthannāmo sāmaṇero buddhassa dhammassa saṅghassa avaṇṇavādī micchādiṭṭhiko, yaṃ aññe sāmaṇerā labhanti dirattatirattaṃ bhikkhūhi saddhiṃ sahaseyyaṃ, tassā alābhāya nissāraṇā ruccati saṅghassā』ti. Dutiyampi. Tatiyampi bhante saṅghaṃ pucchāmi 『ayaṃ itthannāmo sāmaṇero…pe… ruccati saṅghassā』ti, cara pire vinassā』』ti.
So aparena samayena 『『ahaṃ, bhante, bālatāya añāṇatāya alakkhikatāya evaṃ akāsiṃ, svāhaṃ saṅghaṃ khamāpemī』』ti khamāpento yāvatatiyaṃ yācāpetvā apalokanakammeneva osāretabbo, evañca pana osāretabbo. Saṅghamajjhe byattena bhikkhunā saṅghassa anumatiyā sāvetabbaṃ –
『『Saṅghaṃ , bhante, pucchāmi 『ayaṃ itthannāmo sāmaṇero buddhassa dhammassa saṅghassa avaṇṇavādī micchādiṭṭhiko, yaṃ aññe sāmaṇerā labhanti dirattatirattaṃ bhikkhūhi saddhiṃ sahaseyyaṃ, tassā alābhāya nissārito, svāyaṃ idāni sorato nivātavutti lajjidhammaṃ okkanto hirottappe patiṭṭhito katadaṇḍakammo accayaṃ deseti, imassa sāmaṇerassa yathā pure kāyasambhogasāmaggidānaṃ ruccati saṅghassā』』』ti.
Evaṃ tikkhattuṃ vattabbaṃ. Evaṃ apalokanakammaṃ osāraṇañca nissāraṇañca gacchati. Bhaṇḍukammaṃ pabbajjāvinicchayakathāya vuttameva.
Brahmadaṇḍo pana na kevalaṃ channasseva paññatto, yo aññopi bhikkhu mukharo hoti, bhikkhū duruttavacanehi ghaṭṭento khuṃsento vambhento viharati, tassapi dātabbo, evañca pana dātabbo. Saṅghamajjhe byattena bhikkhunā saṅghassa anumatiyā sāvetabbaṃ –
『『Bhante, itthannāmo bhikkhu mukharo, bhikkhū duruttavacanehi ghaṭṭento khuṃsento vambhento viharati, so bhikkhu yaṃ iccheyya, taṃ vadeyya, bhikkhūhi itthannāmo bhikkhu neva vattabbo, na ovaditabbo na anusāsitabbo, saṅghaṃ, bhante, pucchāmi 『itthannāmassa bhikkhuno brahmadaṇḍassa dānaṃ ruccati saṅghassā』ti. Dutiyampi pucchāmi…pe… tatiyampi pucchāmi 『itthannāmassa bhikkhuno brahmadaṇḍassa dānaṃ ruccati saṅghassā』』』ti.
Tassa aparena samayena sammā vattitvā khamāpentassa brahmadaṇḍo paṭippassambhetabbo, evañca pana paṭippassambhetabbo. Byattena bhikkhunā saṅghamajjhe sāvetabbaṃ –
『『Bhante, bhikkhusaṅgho asukassa bhikkhuno brahmadaṇḍaṃ adāsi, so bhikkhu sorato nivātavutti lajjidhammaṃ okkanto hirottappe patiṭṭhito paṭisaṅkhā āyatiṃ saṃvare tiṭṭhati, saṅghaṃ, bhante, pucchāmi 『tassa bhikkhuno brahmadaṇḍassa paṭippassaddhi ruccati saṅghassā』』』ti.
宣告儀式涉及的五個方面是:驅逐、遣送、作為罪過的行為、梵罰、儀式的特徵。在這裡,"驅逐"和"遣送"是因為語言的相似性而說的。首先是遣送,然後是驅逐。其中,對於沙彌施加的懲罰性處分,應該理解為遣送。 因此,現在如果沙彌誹謗佛陀、法或僧團,或者錯誤地說"正確的",或者有錯誤的見解,執著于極端的見解,應該三次制止他,讓他放棄那種見解。如果他不放棄,應該召集僧團說"請他放棄"。如果他仍不放棄,應該由一位有學識的比丘進行宣告儀式將他遣送。應該這樣進行儀式: "尊者們,我請求僧團,這位名為某某的沙彌誹謗佛陀、法和僧團,並有錯誤的見解,其他沙彌可以與比丘共享床鋪,爲了剝奪他這種權利,遣送他是合乎僧團意願的。"第二次、第三次也如是請求。"請他離去吧!" 之後,當他因愚蠢、無知、失去光彩而這樣做時,懇求三次後,應該通過宣告儀式將他驅逐。應該這樣驅逐:在僧團中,由一位有學識的比丘依僧團的同意宣告說: "尊者們,我請求僧團,這位名為某某的沙彌誹謗佛陀、法和僧團,並有錯誤的見解,他曾被遣送,現在他已變得溫和、謙遜、有羞恥心、確立了正念,承認了過錯,如同以前一樣,讓他與沙彌一起享用飲食和同住,這是合乎僧團意願的。" 如此應該三次宣告。這就是宣告儀式的驅逐和遣送。 作為罪過的行為在關於出家決定的論述中已經說過了。 梵罰不僅適用於遮蔽的比丘,任何喋喋不休、用粗語騷擾、侮辱比丘的比丘,也應給予梵罰。應該這樣給予:在僧團中,由一位有學識的比丘依僧團的同意宣告說: "尊者們,某某比丘喋喋不休,用粗語騷擾、侮辱比丘,這位比丘可以說任何他想說的,但比丘們不應該對這位名為某某的比丘說話、勸誡或教導,我請求僧團,給予這位比丘梵罰,這是合乎僧團意願的。"第二次、第三次也如是請求。 之後,當他行為正確,懇求后,應該解除他的梵罰。應該這樣解除:在僧團中,由一位有學識的比丘宣告說: "尊者們,僧團曾給予某某比丘梵罰,現在他已變得溫和、謙遜、有羞恥心、確立了正念,我請求僧團,解除這位比丘的梵罰,這是合乎僧團意願的。"
Evaṃ yāvatatiyaṃ vatvā apalokanakammeneva brahmadaṇḍo paṭippassambhetabboti.
Kammalakkhaṇaññevapañcamanti yaṃ taṃ bhagavatā bhikkhunikkhandhake –
『『Tena kho pana samayena chabbaggiyā bhikkhū bhikkhuniyo kaddamodakena osiñcanti 『appeva nāma amhesu sārajjeyyu』nti, kāyaṃ vivaritvā bhikkhunīnaṃ dassenti, ūruṃ vivaritvā bhikkhunīnaṃ dassenti, aṅgajātaṃ vivaritvā bhikkhunīnaṃ dassenti. Bhikkhuniyo obhāsenti, bhikkhunīhi saddhiṃ sampayojenti 『appeva nāma amhesu sārajjeyyu』』』nti (cūḷava. 411) –
Imesu vatthūsu yesaṃ bhikkhūnaṃ dukkaṭaṃ paññapetvā 『『anujānāmi, bhikkhave, tassa bhikkhuno daṇḍakammaṃ kātu』』nti vatvā 『『kiṃ nu kho daṇḍakammaṃ kātabba』』nti saṃsaye uppanne 『『avandiyo so, bhikkhave, bhikkhu bhikkhunisaṅghena kātabbo』』ti evaṃ avandiyakammaṃ anuññātaṃ, taṃ kammalakkhaṇaññeva pañcamaṃ, imassa apalokanakammassa ṭhānaṃ hoti. Tassa hi kammaññeva lakkhaṇaṃ, na osāraṇādīni, tasmā kammalakkhaṇanti vuccati. Tassa karaṇaṃ paṭippassaddhiyā saddhiṃ vitthārato dassayissāma. Bhikkhunupassaye sannipatitassa bhikkhunisaṅghassa anumatiyā byattāya bhikkhuniyā sāvetabbaṃ –
『『Ayye, asuko nāma ayyo bhikkhunīnaṃ apāsādikaṃ dasseti, etassa ayyassa avandiyakaraṇaṃ ruccatī』』ti bhikkhunisaṅghaṃ pucchāmi. 『Ayye, asuko nāma ayyo bhikkhunīnaṃ apāsādikaṃ dasseti, etassa ayyassa avandiyakaraṇaṃ ruccatī』ti dutiyampi. Tatiyampi bhikkhunisaṅghaṃ pucchāmī』』ti.
Evaṃ tikkhattuṃ sāvetvā apalokanakammena avandiyakammaṃ kātabbaṃ.
Tato paṭṭhāya so bhikkhu bhikkhunīhi na vanditabbo. Sace avandiyamāno hirottappaṃ paccupaṭṭhapetvā sammā vattati, tena bhikkhuniyo khamāpetabbā. Khamāpentana bhikkhunupassayaṃ agantvā vihāreyeva saṅghaṃ vā gaṇaṃ vā ekaṃ bhikkhuṃ vā upasaṅkamitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā 『『ahaṃ, bhante, paṭisaṅkhā āyatiṃ saṃvare tiṭṭhāmi, na puna apāsādikaṃ dassessāmi, bhikkhunisaṅgho mayhaṃ khamatū』』ti khamāpetabbaṃ. Tena saṅghena vā gaṇena vā ekaṃ bhikkhuṃ pesetvā ekabhikkhunā vā sayameva gantvā bhikkhuniyo vattabbā 『『ayaṃ bhikkhu paṭisaṅkhā āyatiṃ saṃvare ṭhito, iminā accayaṃ desetvā bhikkhunisaṅgho khamāpito, bhikkhunisaṅgho imaṃ bhikkhuṃ vandiyaṃ karotū』』ti. So vandiyo kātabbo, evañca pana kātabbo. Bhikkhunupassaye sannipatitassa bhikkhunisaṅghassa anumatiyā byattāya bhikkhuniyā sāvetabbaṃ –
『『Ayye, asuko nāma ayyo bhikkhunīnaṃ apāsādikaṃ dassetīti bhikkhunisaṅghena avandiyo kato, so lajjidhammaṃ okkamitvā paṭisaṅkhā āyatiṃ saṃvare ṭhito, accayaṃ desetvā bhikkhunisaṅghaṃ khamāpesi, tassa ayyassa vandiyakaraṇaṃ ruccatīti bhikkhunisaṅghaṃ pucchāmī』』ti –
Tikkhattuṃ vattabbaṃ. Evaṃ apalokanakammeneva vandiyo kātabbo.
如此應該三次說,然後通過宣告儀式解除梵罰。 "儀式的特徵"是第五個方面,在佛陀的比丘尼戒中有提到: "那時,六群比丘用泥漿濺水在比丘尼身上,希望她們會對我們產生慾望,他們展露身體給比丘尼看,展露大腿給比丘尼看,展露私處給比丘尼看。比丘尼們感到困擾,與比丘尼們交往,希望她們會對我們產生慾望。"(小品 411) 在這些事件中,對於那些比丘的過失,佛陀說"我允許對那位比丘實施處分",當有疑問"應該實施什麼處分"時,佛陀說"那位比丘應該被比丘尼僧團不予尊敬"。這就是不予尊敬的處分,是第五種儀式的特徵,是這個宣告儀式的一個方面。它的特徵就是儀式本身,而不是驅逐等。我們將詳細說明其實施和解除。 在比丘尼住處集會的比丘尼僧團的同意下,由一位有學識的比丘尼宣告說: "姐妹們,某某長老對比丘尼們表現不恭敬,我請求比丘尼僧團,對這位長老實施不予尊敬的處分。"第二次、第三次也如是請求。 如此三次宣告后,通過宣告儀式實施不予尊敬的處分。 從此以後,那位比丘不應該被比丘尼們尊敬。如果在不予尊敬時表現出羞恥心並行為正確,他應該向比丘尼們道歉。道歉后,不必去比丘尼住處,可以在寺院內、僧團內或一位比丘前,跪坐合掌說:"我尊者,我決心今後謹慎行事,不會再表現不恭敬,請比丘尼僧團原諒我。"僧團或一位比丘可派遣一位比丘,或親自前往告訴比丘尼們:"這位比丘決心謹慎行事,已承認過錯並獲得比丘尼僧團的原諒,請比丘尼僧團使他重獲尊敬。"應該這樣使他重獲尊敬。 在比丘尼住處集會的比丘尼僧團的同意下,由一位有學識的比丘尼宣告說: "姐妹們,某某長老對比丘尼們表現不恭敬,經比丘尼僧團判為不予尊敬,現在他已表現出羞恥心,決心謹慎行事,承認過錯並獲得比丘尼僧團的原諒,我請求比丘尼僧團使他重獲尊敬。" 應該三次如此說。這樣通過宣告儀式使他重獲尊敬。
- Ayaṃ panettha pāḷimuttakopi kammalakkhaṇavinicchayo (pari. aṭṭha. 495-496). Idañhi kammalakkhaṇaṃ nāma bhikkhunisaṅghamūlakaṃ paññattaṃ, bhikkhusaṅghassapi panetaṃ labbhatiyeva. Yañhi bhikkhusaṅgho salākabhattauposathaggesu ca apalokanakammaṃ karoti, etampi kammalakkhaṇameva. Acchinnacīvarajiṇṇacīvaranaṭṭhacīvarānañhi saṅghaṃ sannipātetvā byattena bhikkhunā yāvatatiyaṃ sāvetvā apalokanakammaṃ katvā cīvaraṃ dātuṃ vaṭṭati. Appamattakavissajjakena pana cīvaraṃ karontassa paccayabhājanīyakathāyaṃ vuttappabhedāni sūciādīni anapaloketvāpi dātabbāni. Tesaṃ dāne soyeva issaro, tato atirekaṃ dentena apaloketvā dātabbaṃ. Tato hi atirekadāne saṅgho sāmī. Gilānabhesajjampi tattha vuttappakāraṃ sayameva dātabbaṃ, atirekaṃ icchantassa apaloketvā dātabbaṃ. Yopi ca dubbalo vā chinniriyāpatho vā pacchinnabhikkhācārapatho vā mahāgilāno, tassa mahāvāsesu tatruppādato devasikaṃ nāḷi vā upaḍḍhanāḷi vā, ekadivasaṃyeva vā pañca vā dasa vā taṇḍulanāḷiyo dentena apalokanakammaṃ katvāva dātabbā. Pesalassa bhikkhuno tatruppādato iṇapalibodhampi bahussutassa saṅghabhāranittharakassa bhikkhuno anuṭṭhāpanīyasenāsanampi saṅghakiccaṃ karontānaṃ kappiyakārakādīnaṃ bhattavetanampi apalokanakammena dātuṃ vaṭṭati.
Catupaccayavasena dinnatatruppādato saṅghikaṃ āvāsaṃ jaggāpetuṃ vaṭṭati, 『『ayaṃ bhikkhu issaravatāya vicāretī』』ti kathāpacchindanatthaṃ pana salākaggādīsu vā antarasannipāte vā saṅghaṃ āpucchitvāva jaggāpetabbo. Cīvarapiṇḍapātatthāya odissa dinnatatruppādatopi apaloketvā āvāso jaggāpetabbo, anapaloketvāpi vaṭṭati, 『『sūro vatāyaṃ bhikkhu cīvarapiṇḍapātatthāya odissa dinnato āvāsaṃ jaggāpetī』』ti evaṃ uppannakathāpacchedanatthaṃ pana apalokanakammameva katvā jaggāpetabbo.
Cetiye chattaṃ vā vedikaṃ vā bodhigharaṃ vā āsanagharaṃ vā akataṃ vā karontena jiṇṇaṃ vā paṭisaṅkharontena sudhākammaṃ vā karontena manusse samādapetvā kātuṃ vaṭṭati. Sace kārako natthi, cetiyassa upanikkhepato kāretabbaṃ. Upanikkhepepi asati apalokanakammaṃ katvā tatruppādato kāretabbaṃ, saṅghikenapi apaloketvā cetiyakiccaṃ kātuṃ vaṭṭati. Cetiyassa santakena apaloketvāpi saṅghikakiccaṃ na vaṭṭati, tāvakālikaṃ pana gahetvā paṭipākatikaṃ kātuṃ vaṭṭati. Cetiye sudhākammādīni karontehi pana bhikkhācārato vā saṅghato vā yāpanamattaṃ alabhantehi cetiyasantakato yāpanamattaṃ gahetvā paribhuñjantehi vattaṃ kātuṃ vaṭṭati, 『『vattaṃ karomā』』ti macchamaṃsādīhi saṅghabhattaṃ kātuṃ na vaṭṭati.
這裡還有一個超越經典的儀式特徵判決(見《律藏註釋》495-496頁)。這個儀式特徵是以比丘尼僧團為基礎制定的,但也適用於比丘僧團。比丘僧團在分發餐飲、布薩處所進行的宣告儀式,也屬於這種儀式特徵。 對於已破損、已損壞或已喪失的袈裟,應該召集僧團,由一位有學識的比丘三次宣告后,進行宣告儀式來分發袈裟。但對於少量的分發者,在說明可接受的物品時,即使不進行宣告也可以分發。在分發時,他是所有者,如果分發超出部分,則需要進行宣告後分發。否則,多餘的分發,僧團就是所有者了。 對於病人的藥物,也應該按照所述方式自行分發,如果想分發超出部分,需要進行宣告。對於身體虛弱、行為不端或乞食途中中斷的重病比丘,從當地獲得的每日一缽或半缽,或一天五缽或十缽米,都需要進行宣告儀式後分發。 對於有學問的比丘在當地獲得的貸款障礙,對於負責僧團事務的多聞比丘的可供住宿,對於負責僧團事務的合法助手的食物報酬,也需要通過宣告儀式分發。 根據四種資具分發當地獲得的,可以讓僧團房舍管理,但爲了切斷"這位比丘憑藉權威來管理"的議論,應該先請示僧團,然後讓他管理。對於專門為袈裟和缽而獲得的,也可以不經宣告就讓他管理,但爲了切斷"這位比丘善於為袈裟和缽而管理房舍"的議論,還是應該進行宣告儀式后讓他管理。 對於未建造或修繕佛塔、遮陽棚、菩提殿、座殿等,應該請人建造。如果沒有建造者,應該從佛塔存款中支付。如果連存款都沒有,應該進行宣告儀式后,從當地獲得的資金中支付,即使是僧團的資金,也應該先進行宣告儀式后再用於佛塔事務。但不能用僧團的資金做日常性的修繕,只能暫時使用后再恢復原狀。 對於進行佛塔修繕等工作的比丘,如果從乞食或僧團中無法維持生活,可以從佛塔資金中取用維生所需,但不能以"我們在做工作"的名義用僧團的食物供養製作魚肉等。
Ye vihāre ropitā phalarukkhā saṅghena pariggahitā honti, jagganakammaṃ labhanti. Yesaṃ phalāni ghaṇṭiṃ paharitvā bhājetvā paribhuñjanti, tesu apalokanakammaṃ na kātabbaṃ. Ye pana apariggahitā, tesu apalokanakammaṃ kātabbaṃ, taṃ pana salākaggayāgaggabhattaggaantarasaaāpātesupi kātuṃ vaṭṭati, uposathagge pana vaṭṭatiyeva. Tattha hi anāgatānampi chandapārisuddhi āharīyati, tasmā taṃ suvisodhitaṃ hoti. Evañca pana kātabbaṃ, byattena bhikkhunā bhikkhusaṅghassa anumatiyā sāvetabbaṃ –
『『Bhante, yaṃ imasmiṃ vihāre antosīmāya saṅghasantakaṃ mūlatacapattaaṅkurapupphaphalakhādanīyādi atthi, taṃ sabbaṃ āgatāgatānaṃ bhikkhūnaṃ yathāsukhaṃ paribhuñjituṃ ruccatīti saṅghaṃ pucchāmī』』ti –
Tikkhattuṃ pucchitabbaṃ.
Catūhi pañcahi bhikkhūhi kataṃ sukatameva. Yasmimpi vihāre dve tayo janā vasanti, tehi nisīditvā katampi saṅghena katasadisameva. Yasmiṃ pana eko bhikkhu hoti, tena bhikkhunā uposathadivase pubbakaraṇapubbakiccaṃ katvā nisinnena katampi katikavattaṃ saṅghena katasadisameva hoti. Karontena pana phalavārena kātumpi cattāro māse cha māse ekasaṃvaccharanti evaṃ paricchinditvāpi aparicchinditvāpi kātuṃ vaṭṭati. Paricchinne yathāparicchedaṃ paribhuñjitvā puna kātabbaṃ. Aparicchinne yāva rukkhā dharanti, tāva vaṭṭati. Yepi tesaṃ rukkhānaṃ bījehi aññe rukkhā ropitā honti, tesampi sā eva katikā.
Sace pana aññasmiṃ vihāre ropitā honti, tesaṃ yattha ropitā, tasmiṃyeva vihāre saṅgho sāmī. Yepi aññato bījāni āharitvā purimavihāre pacchā ropitā, tesu aññā katikā kātabbā, katikāya katāya puggalikaṭṭhāne tiṭṭhanti, yathāsukhaṃ phalādīni paribhuñjituṃ vaṭṭanti. Sace panettha taṃ taṃ okāsaṃ parikkhipitvā pariveṇāni katvā jagganti, tesaṃ bhikkhūnaṃ puggalikaṭṭhāne tiṭṭhanti, aññe paribhuñjituṃ na labhanti. Tehi pana saṅghassa dasamabhāgaṃ datvā paribhuñjitabbāni. Yopi majjhevihāre rukkhaṃ sākhāhi parivāretvā rakkhati, tassapi eseva nayo.
對於僧團種植的果樹,可以進行管理的工作。對於用木槌打落果實並分享食用的,不需要進行宣告儀式。但對於未被僧團管控的,應該進行宣告儀式,這可以在分發餐飲、布薩處所的中間集會中進行,在布薩處所中也可以。因為在那裡,即使是未到場的人的同意也會被獲得,所以這樣做會很清楚。應該這樣做:由一位有學識的比丘,依僧團的同意宣告說: "尊者們,凡是在這座寺院內,屬於僧團所有的根、莖、芽、花、果實等可食用的,都應該隨意為來往的比丘們食用,我請求僧團。" 應該三次如此請求。 即使是兩三位比丘居住的寺院,他們所做的也等同於僧團所做的。如果只有一位比丘,他在布薩日做前行和前務後坐下所做的,也等同於僧團所做的。但在採果時,可以劃分爲四個月或六個月或一年,無論有劃分還是沒有劃分,都可以這樣做。有劃分的,應該按照劃分食用,然後再做。沒有劃分的,只要樹木還在,就可以一直食用。即使用這些樹木的種子在其他地方種植了新樹,也適用同樣的規定。 如果在其他寺院種植的,則屬於種植所在寺院的僧團所有。如果從其他地方帶來種子,後來種植在前寺院,應該制定新的規定,依照規定,個人可以隨意食用果實等。但如果他們圍繞某些區域建造了小房間並看管,那些比丘可以在個人區域內,其他人不得食用。但他們應該拿出十分之一給僧團,然後才能食用。如果有人用樹枝圍繞中央寺院的樹木來看管,情況也是如此。
Porāṇakavihāraṃ gatassa sambhāvanīyabhikkhuno 『『thero āgato』』ti phalāphalaṃ āharanti, sace tattha mūle sabbapariyattidharo bahussutabhikkhu vihāsi, 『『addhā ettha dīghā katikā katā bhavissatī』』ti nikkukkuccena paribhuñjitabbaṃ. Vihāre phalāphalaṃ piṇḍapātikānampi vaṭṭati, dhutaṅgaṃ na kopeti. Sāmaṇerā attano ācariyupajjhāyānaṃ bahūni phalāni denti, aññe bhikkhū alabhantā khiyyanti, khiyyanamattameva taṃ hoti. Sace dubbhikkhaṃ hoti, ekaṃ panasarukkhaṃ nissāya saṭṭhipi janā jīvanti, tādise kāle sabbesaṃ saṅgahakaraṇatthāya bhājetvā khāditabbaṃ. Ayaṃ sāmīci. Yāva pana katikavattaṃ na paṭippassambhati, tāva tehi khāyitaṃ sukhāyitameva. Kadā pana katikavattaṃ paṭippassambhati? Yadā samaggo saṅgho sannipatitvā 『『ito paṭṭhāya bhājetvā khādantū』』ti sāvebhi, ekabhikkhuke pana vihāre etena sāvitepi purimakatikā paṭippassambhatiyeva . Sace paṭippassaddhāya katikāya sāmaṇerā neva rukkhato pātenti, na bhūmito gahetvā bhikkhūnaṃ denti, patitaphalāni pādehi paharantā vicaranti, tesaṃ dasamabhāgato paṭṭhāya yāva upaḍḍhaphalabhāgena phātikammaṃ kātabbaṃ. Addhā phātikammalobhena āharitvā dassenti, puna subhikkhe jāte kappiyakārakesu āgantvā sākhāparivārādīni katvā rukkhe rakkhantesu sāmaṇerānaṃ phātikammaṃ na kātabbaṃ, bhājetvā paribhuñjitabbaṃ.
『『Vihāre phalāphalaṃ atthī』』ti sāmantagāmehi manussā gilānānaṃ vā gabbhinīnaṃ vā atthāya āgantvā 『『ekaṃ nāḷikeraṃ detha, ambaṃ detha, labujaṃ dethā』』ti yācanti, dātabbaṃ, na dātabbanti? Dātabbaṃ. Adīyamāne hi te domanassikā honti. Dentena pana saṅghaṃ sannipātetvā yāvatatiyaṃ sāvetvā apalokanakammaṃ katvāva dātabbaṃ, katikavattaṃ vā katvā ṭhapetabbaṃ, evañca pana kātabbaṃ. Byattena bhikkhunā saṅghassa anumatiyā sāvetabbaṃ –
『『Sāmantagāmehi manussā āgantvā gilānādīnaṃ atthāya phalāphalaṃ yācanti, dve nāḷikerāni dve tālaphalāni dve panasāni pañca ambāni pañca kadaliphalāni gaṇhantānaṃ anivāraṇaṃ, asukarukkhato ca asukarukkhato ca phalaṃ gaṇhantānaṃ anivāraṇaṃ ruccati bhikkhusaṅghassā』』ti –
Tikkhattuṃ vattabbaṃ. Tato paṭṭhāya gilānādīnaṃ nāmaṃ gahetvā yācantā 『『gaṇhathā』』ti na vattabbā , vattaṃ pana ācikkhitabbaṃ 『『nāḷikerādīni iminā nāma paricchedena gaṇhantānaṃ asukarukkhato ca asukarukkhato ca phalaṃ gaṇhantānaṃ anivāraṇaṃ kata』』nti. Anuvicaritvā pana 『『ayaṃ madhuraphalo ambo, ito gaṇhathā』』tipi na vattabbā.
Phalabhājanakāle pana āgatānaṃ sammatena upaḍḍhabhāgo dātabbo, asammatena apaloketvā dātabbaṃ. Khīṇaparibbayo vā maggagamiyasatthavāho vā añño vā issaro āgantvā yācati, apaloketvāva dātabbaṃ, balakkārena gahetvā khādanto na vāretabbo. Kuddho hi so rukkhepi chindeyya, aññampi anatthaṃ kareyya. Puggalikapariveṇaṃ āgantvā gilānassa nāmena yācanto 『『amhehi chāyādīnaṃ atthāya ropitaṃ, sace atthi, tumhe jānāthā』』ti vattabbo. Yadi pana phalabharitāva rukkhā honti, kaṇṭake bandhitvā phalavārena gaṇhanti, apaccāsīsantena hutvā dātabbaṃ, balakkārena gaṇhanto na vāretabbo. Pubbe vuttamevettha kāraṇaṃ.
對於去到有威望的長老所住的古老寺院的比丘,如果那裡有精通全部學習、博學的比丘居住,可以毫無顧慮地享用果實,因為很可能已經制定了長期規定。寺院裡的果實,乞食者也可以享用,不會破壞苦行。沙彌們會給自己的導師和上師很多果實,其他比丘得不到會感到不快,但這只是感到不快而已。 如果遇到荒年,依靠一棵菠蘿樹,甚至六十人也能生存,這種情況下,爲了照顧所有人,應該分發食用。這就是正確的做法。但在規定未解除之前,他們所食用的就是正確的。什麼時候規定會解除呢?當全體僧團集會並宣告"從現在開始可以分發食用"時,對於只有一位比丘的寺院,即使宣告了,之前的規定也會自動解除。 如果在規定解除后,沙彌既不從樹上摘下,也不從地上拾取給比丘,而是踩踏著散落的果實到處走動,從他們的十分之一開始,直到一半的果實份額為止,應該進行分配。很可能是出於貪婪,才拿來給人看,等到再次豐收時,當有合法助手來照看樹枝等時,就不應該再對沙彌進行分配,而是直接分發食用。 鄉村的人們會來寺院要求果實,爲了病人或懷孕的人,要求椰子、芒果、葫蘆等,應該給予。如果不給,他們會感到不高興。但給的時候,應該召集僧團,三次宣告后,進行宣告儀式,或制定規定后給予。應該這樣做:由一位有學識的比丘,依僧團的同意宣告說: "鄉村的人們來要求果實,爲了病人等,取兩個椰子、兩個椰棗、兩個菠蘿、五個芒果、五個香蕉,不應該阻止;從這些樹上取果,也不應該阻止,這是合乎比丘僧團的意願。" 應該如此三次說。從此以後,不應該說"拿去吧"而提出要求的人的名字,而應該說明"按照這個範圍,取椰子等,從這些樹上取果,不應該阻止"。但不應該巡視說"這個芒果很甜,從這裡拿吧"。 在分發果實時,對於已經到來的人,應該給予半份,對於未經同意的,應該進行宣告后給予。如果是窮困的人、前往道路的商人或其他有權勢的人來要求,應該進行宣告后給予,即使他們強行拿走也不應該阻止,因為他們生氣的話,可能會砍倒樹木或造成其他損害。如果有人來到個人小房間,以病人的名義要求,應該說"這是我們爲了陰涼等而種植的,如果有的話,你們知道嗎"。如果樹上果實纍纍,用荊棘綁住,應該毫不遲疑地給予,即使他們強行拿走也不應該阻止,之前已經說過原因。
Saṅghassa phalārāmo hoti, paṭijagganaṃ na labhati. Sace taṃ koci vattasīsena jaggati, saṅghasseva hoti. Athāpi kassaci paṭibalassa bhikkhuno 『『imaṃ sappurisa jaggitvā dehī』』ti saṅgho bhāraṃ karoti, so ce vattasīsena jaggati, evampi saṅghasseva hoti. Phātikammaṃ paccāsīsantassa pana tatiyabhāgena vā upaḍḍhabhāgena vā phātikammaṃ kātabbaṃ. 『『Bhāriyaṃ kamma』』nti vatvā ettakena anicchanto pana 『『sabbaṃ taveva santakaṃ katvā mūlabhāgaṃ dasamabhāgamattaṃ datvā jaggāhī』』tipi vattabbo, garubhaṇḍattā pana na mūlacchejjavasena dātabbaṃ. So mūlabhāgaṃ datvā khādanto akatāvāsaṃ vā katvā katāvāsaṃ vā jaggitvā nissitakānaṃ ārāmaṃ niyyāteti, tehipi mūlabhāgo dātabbova.
Yadā pana bhikkhū sayaṃ jaggituṃ pahonti, atha tesaṃ jaggituṃ na dātabbaṃ, jaggitakāle pana na vāretabbā, jagganakāleyeva vāretabbā. 『『Bahu tumhehi khāyitaṃ, idāni mā jaggittha, bhikkhusaṅghoyeva jaggissatī』』ti vattabbaṃ. Sace pana neva vattasīsena jagganto atthi, na phātikammena, na saṅgho jaggituṃ pahoti, eko anāpucchitvāva jaggitvā phātikammaṃ vaḍḍhetvā paccāsīsati, apalokanakammena phātikammaṃ vaḍḍhetvāva dātabbaṃ. Iti imaṃ sabbampi kammalakkhaṇameva hoti. Apalokanakammaṃ imāni pañca ṭhānāni gacchati.
如果僧團有果園,但沒有人照管,如果有人以負責的身份來照管,那就屬於僧團。或者,如果僧團委托某位有能力的比丘"請你照管這個,然後給我們",如果他以負責的身份照管,也屬於僧團。但對於期待分果的人,應該給予三分之一或一半的分果。如果說"這是繁重的工作",雖然不願意,也可以說"把它全部作為你的,只給我十分之一作為基本份額"。但由於這是重要的財物,不應該以減少本金的方式給予。他給了基本份額后,自己居住或建造住房來照管,然後供養給依賴的人,他們也應該給予基本份額。 但是,如果比丘自己能夠照管,就不應該讓他們照管,只是在照管時不應該阻止,應該在照管時阻止,"你們已經吃了很多,現在不要照管了,由僧團來照管"。如果既沒有負責人照管,也沒有分果,而有人未經許可自己增加分果並期待,應該通過宣告儀式增加分果后給予。 所以,這都屬於儀式特徵。宣告儀式涉及這五個方面。
256.Ñattikammaṭṭhānabhede pana (pari. aṭṭha. 495-496) –
『『Suṇātu me, bhante, saṅgho, itthannāmo itthannāmassa āyasmato upasampadāpekkho, anusiṭṭho so mayā, yadi saṅghassa pattakallaṃ, itthannāmo āgaccheyya, 『āgacchāhī』ti vattabbo』』ti –
Evaṃ upasampadāpekkhassa osāraṇā osāraṇā nāma.
『『Suṇantu me āyasmantā, ayaṃ itthannāmo bhikkhu dhammakathiko, imassa neva suttaṃ āgacchati, no suttavibhaṅgo, so atthaṃ asallakkhetvā byañjanacchāyāya atthaṃ paṭibāhati, yadāyasmantānaṃ pattakallaṃ, itthannāmaṃ bhikkhuṃ vuṭṭhāpetvā avasesā imaṃ adhikaraṇaṃ vūpasameyyāmā』』ti –
Evaṃ ubbāhikavinicchaye dhammakathikassa bhikkhuno nissāraṇā nissāraṇā nāma.
『『Suṇātu me, bhante, saṅgho, ajjuposatho pannaraso, yadi saṅghassa pattakallaṃ, saṅgho uposathaṃ kareyyā』』ti –
Evaṃ uposathakammavasena ṭhapitā ñatti uposatho nāma.
『『Suṇātu me, bhante, saṅgho, ajja pavāraṇā pannarasī, yadi saṅghassa pattakallaṃ, saṅgho pavāreyyā』』ti –
Evaṃ pavāraṇakammavasena ṭhapitā ñatti pavāraṇā nāma.
『『Suṇātu me, bhante, saṅgho, itthannāmo itthannāmassa āyasmato upasampadāpekkho, yadi saṅghassa pattakallaṃ, ahaṃ itthannāmaṃ anusāseyya』』nti, 『『yadi saṅghassa pattakallaṃ, itthannāmo itthannāmaṃ anusāseyyā』』ti, 『『yadi saṅghassa pattakallaṃ, ahaṃ itthannāmaṃ antarāyike dhamme puccheyya』』nti, 『『yadi saṅghassa pattakallaṃ, itthannāmo itthannāmaṃ antarāyike dhamme puccheyyā』』ti, 『『yadi saṅghassa pattakallaṃ, ahaṃ itthannāmaṃ vinayaṃ puccheyya』』nti, 『『yadi saṅghassa pattakallaṃ, itthannāmo itthannāmaṃ vinayaṃ puccheyyā』』ti, 『『yadi saṅghassa pattakallaṃ, ahaṃ itthannāmena vinayaṃ puṭṭho vissajjeyya』』nti, 『『yadi saṅghassa pattakallaṃ, itthannāmo itthannāmena vinayaṃ puṭṭho vissajjeyyā』』ti –
Evaṃ attānaṃ vā paraṃ vā sammannituṃ ṭhapitā ñatti sammuti nāma.
『『Suṇātu me, bhante, saṅgho, idaṃ cīvaraṃ itthannāmassa bhikkhuno nissaggiyaṃ saṅghassa nissaṭṭhaṃ, yadi saṅghassa pattakallaṃ, saṅgho imaṃ cīvaraṃ itthannāmassa bhikkhuno dadeyyā』』ti, 『『yadāyasmantānaṃ pattakallaṃ, āyasmantā imaṃ cīvaraṃ itthannāmassa bhikkhuno dadeyyu』』nti –
Evaṃ nissaṭṭhacīvarapattādīnaṃ dānaṃ dānaṃ nāma.
『『Suṇātu me, bhante, saṅgho, ayaṃ itthannāmo bhikkhu āpattiṃ sarati vivarati uttāniṃ karoti deseti, yadi saṅghassa pattakallaṃ, ahaṃ itthannāmassa bhikkhuno āpattiṃ paṭiggaṇheyya』』nti, 『『yadāyasmantānaṃ pattakallaṃ, ahaṃ itthannāmassa bhikkhuno āpattiṃ paṭiggaṇheyya』』nti, tena vattabbo 『『passasī』』ti. Āma, passāmīti. 『『Āyatiṃ saṃvareyyāsī』』ti –
Evaṃ āpattipaṭiggaho paṭiggaho nāma.
『『Suṇantu me āyasmantā āvāsikā, yadāyasmantānaṃ pattakallaṃ, idāni uposathaṃ kareyyāma, pātimokkhaṃ uddiseyyāma, āgame kāḷe pavāreyyāmā』』ti.
Te ce, bhikkhave, bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā taṃ kāḷaṃ anuvaseyyuṃ, āvāsikena bhikkhunā byattena paṭibalena āvāsikā bhikkhū ñāpetabbā –
『『Suṇantu me āyasmantā āvāsikā, yadāyasmantānaṃ pattakallaṃ, idāni uposathaṃ kareyyāma, pātimokkhaṃ uddiseyyāma, āgame juṇhe pavāreyyāmā』』ti –
Evaṃ katā pavāraṇāpaccukkaḍḍhanā paccukkaḍḍhanā nāma.
關於宣告儀式的種類(見《律藏註釋》495-496頁): "尊者們,請僧團聽我說,某某是某某長老的出家許可申請人,我已指導他,如果僧團已準備就緒,請讓某某來。"這就是出家許可申請人的遣送。 "尊敬的長老們,某某比丘是說法者,他既不來聽經,也不來聽戒經,他誤解義理,執著于詞句,如果長老們已準備就緒,讓我們驅逐這位比丘,然後處理其餘的事務。"這就是對說法者比丘的遣送。 "尊者們,請僧團聽我說,今天是十五日布薩日,如果僧團已準備就緒,讓僧團舉行布薩。"這就是關於布薩儀式的宣告。 "尊者們,請僧團聽我說,今天是十五日自恣日,如果僧團已準備就緒,讓僧團自恣。"這就是關於自恣儀式的宣告。 "尊者們,請僧團聽我說,某某是某某長老的出家許可申請人,如果僧團已準備就緒,我應該指導他。""如果僧團已準備就緒,讓某某指導他。""如果僧團已準備就緒,我應該詢問某某關於障礙法。""如果僧團已準備就緒,讓某某詢問某某關於障礙法。""如果僧團已準備就緒,我應該詢問某某關於律。""如果僧團已準備就緒,讓某某詢問某某關於律。""如果僧團已準備就緒,我應該對某某所問的律作答。""如果僧團已準備就緒,讓某某對某某所問的律作答。"這就是關於任命自己或他人的宣告。 "尊者們,請僧團聽我說,這件袈裟屬於某某比丘,已經遺棄給僧團,如果僧團已準備就緒,讓僧團給予某某比丘。""如果長老們已準備就緒,請將這件袈裟給予某某比丘。"這就是關於遺棄的袈裟等的佈施。 "尊者們,請僧團聽我說,這位某某比丘憶念、披露、公開、懺悔了他的過犯,如果僧團已準備就緒,我應該接受某某比丘的過犯。""如果長老們已準備就緒,我應該接受某某比丘的過犯。"之後應該說"你看到了嗎?"他說"是的,我看到了。""你應該從今以後小心謹慎。"這就是關於接受過犯的接受。 "尊敬的住持長老們,如果長老們已準備就緒,我們現在應該舉行布薩,誦讀波羅提木叉,在雨季時自恣。" 如果那些比丘是造爭端、鬥爭、爭論、罵人的,應該由有學識和能力的住持比丘告訴住持長老們: "尊敬的住持長老們,如果長老們已準備就緒,我們現在應該舉行布薩,誦讀波羅提木叉,在雨季時自恣。"這就是關於推遲自恣的推遲。
Sabbeheva ekajjhaṃ sannipatitabbaṃ, sannipatitvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –
『『Suṇātu me, bhante, saṅgho, amhākaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ viharataṃ bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ, sace mayaṃ imāhi āpattīhi aññamaññaṃ kāressāma, siyāpi taṃ adhikaraṇaṃ kakkhaḷattāya vāḷattāya bhedāya saṃvatteyya, yadi saṅghassa pattakallaṃ, saṅgho imaṃ adhikaraṇaṃ tiṇavatthārakena vūpasameyya ṭhapetvā thullavajjaṃ ṭhapetvā gihippaṭisaṃyutta』』nti –
Evaṃ tiṇavatthārakasamathena katvā sabbapaṭhamā sabbasaṅgāhikañatti kammalakkhaṇaṃ nāma.
Tathā tato parā ekekasmiṃ pakkhe ekekaṃ katvā dve ñattiyo. Iti yathāvuttappabhedaṃ osāraṇaṃ nissāraṇaṃ…pe… kammalakkhaṇaññeva navamanti ñattikammaṃ imāni nava ṭhānāni gacchati.
所有比丘應當聚集在一起,由一位有能力的比丘通知僧團: "尊者們,請僧團聽我說,我們這些因貪慾而爭鬥、因爭吵而陷入紛爭的比丘,若我們因這些過失互相傷害,可能會因惡行而遭受分裂。如果僧團已準備就緒,僧團應當處理這個事務,除了處理重大過失外,應該以輕微過失為基礎。"這就是通過輕微過失的解決而形成的所有第一類所有聚合的宣告。 同樣,接下來分別在每個方面進行處理,形成兩個宣告。因此,按照上述所述的分類,遣送和遣送的……等……處理特徵也會形成新的九個方面的宣告。
257.Ñattidutiyakammaṭṭhānabhede (pari. aṭṭha. 495-496) pana vaḍḍhassa licchavino pattanikkujjanavasena khandhake vuttā nissāraṇā, tasseva pattukkujjanavasena khandhake vuttā osāraṇā ca veditabbā. Vuttañhetaṃ (cūḷava. 265-266) –
『『Aṭṭhahi, bhikkhave, aṅgehi samannāgatassa upāsakassa patto nikkujjitabbo. Bhikkhūnaṃ alābhāya parisakkati, bhikkhūnaṃ anatthāya parisakkati, bhikkhūnaṃ avāsāya parisakkati, bhikkhū akkosati paribhāsati, bhikkhū bhikkhūhi bhedeti, buddhassa avaṇṇaṃ bhāsati, dhammassa avaṇṇaṃ bhāsati, saṅghassa avaṇṇaṃ bhāsati. Anujānāmi, bhikkhave, imehi aṭṭhahi aṅgehi samannāgatassa upāsakassa pattaṃ nikkujjituṃ.
Evañca pana bhikkhave nikkujjitabbo. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –
『『Suṇātu me, bhante, saṅgho, vaḍḍho licchavī āyasmantaṃ dabbaṃ mallaputtaṃ amūlikāya sīlavipattiyā anuddhaṃseti, yadi saṅghassa pattakallaṃ, saṅgho vaḍḍhassa licchavissa pattaṃ nikkujjeyya, asambhogaṃ saṅghena kareyya, esā ñatti.
『『Suṇātu me, bhante, saṅgho, vaḍḍho licchavī āyasmantaṃ dabbaṃ mallaputtaṃ amūlikāya sīlavipattiyā anuddhaṃseti, saṅgho vaḍḍhassa licchavissa pattaṃ nikkujjati, asambhogaṃ saṅghena karoti, yassāyasmato khamati vaḍḍhassa licchavissa pattassa nikkujjanā asambhogaṃ saṅghena karaṇaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.
『『Nikkujjito saṅghena vaḍḍhassa licchavissa patto asambhogo saṅghena, khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī』』ti.
Aṭṭhahi, bhikkhave, aṅgehi samannāgatassa upāsakassa patto ukkujjitabbo. Na bhikkhūnaṃ alābhāya parisakkati, na bhikkhūnaṃ anatthāya parisakkati…pe… na saṅghassa avaṇṇaṃ bhāsati. Anujānāmi, bhikkhave, imehi aṭṭhahi aṅgehi samannāgatassa upāsakassa pattaṃ ukkujjituṃ.
Evañca pana, bhikkhave, ukkujjitabbo. Tena, bhikkhave, vaḍḍhena licchavinā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo –
『『Saṅghena me, bhante, patto nikkujjito, asambhogomhi saṅghena, sohaṃ, bhante, sammā vattāmi, lomaṃ pātemi, netthāraṃ vattāmi, saṅghaṃ pattukkujjanaṃ yācāmī』』ti.
Dutiyampi yācitabbo. Tatiyampi yācitabbo.
Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –
『『Suṇātu me, bhante, saṅgho, saṅghena vaḍḍhassa licchavissa patto nikkujjito, asambhogo saṅghena, so sammā vattati, lomaṃ pāteti, netthāraṃ vattati, saṅghaṃ pattukkujjanaṃ yācati, yadi saṅghassa pattakallaṃ, saṅgho vaḍḍhassa licchavissa pattaṃ ukkujjeyya, sambhogaṃ saṅghena kareyya, esā ñatti.
『『Suṇātu me, bhante, saṅgho, saṅghena vaḍḍhassa licchavissa patto nikkujjito, asambhogo saṅghena, so sammā vattati, lomaṃ pāteti, netthāraṃ vattati, saṅghaṃ pattukkujjanaṃ yācati, saṅgho vaḍḍhassa licchavissa pattaṃ ukkujjati, sambhogaṃ saṅghena karoti, yassāyasmato khamati vaḍḍhassa licchavissa pattassa ukkujjanā sambhogaṃ saṅghena karaṇaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.
『『Ukkujjito saṅghena vaḍḍhassa licchavissa patto sambhogo saṅghena, khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī』』ti.
關於第二類宣告的處理(見《律藏註釋》495-496頁),應當理解因大力的利支族而導致的驅逐,以及因大力的利支族而導致的遣送。 如是說: 「比丘們,若有一位具備八種特徵的居士被驅逐。他對比丘們無所作為,甚至對比丘們造成困擾,辱罵比丘們,甚至與比丘們爭鬥,詆譭佛法,詆譭法教,詆譭僧團。我允許比丘們驅逐這位具備八種特徵的居士。 因此,比丘們應當被驅逐。由有能力的比丘通知僧團: 「尊者們,請僧團聽我說,年長的利支族比丘因名為『達巴』的馬拉族子弟而遭受道德敗壞,若僧團已準備就緒,僧團應當驅逐年長的利支族比丘,進行無障礙的處理,這就是宣告。 「尊者們,請僧團聽我說,年長的利支族比丘因名為『達巴』的馬拉族子弟而遭受道德敗壞,僧團驅逐年長的利支族比丘,進行無障礙的處理,若某位長老對此寬恕年長的利支族比丘的驅逐,進行無障礙的處理,他應當保持沉默。若他不寬恕,他應當發言。 「被僧團驅逐的年長利支族比丘進行無障礙處理,寬恕僧團,因此保持沉默,我將這樣保持。」 具備八種特徵的居士應當被接納。對比丘們沒有無所作為的困擾,對比丘們沒有不利的困擾……等……對僧團沒有詆譭的言辭。我允許比丘們接納這位具備八種特徵的居士。 因此,比丘們應當被接納。所以,比丘們應當在年長的利支族面前走近,向比丘們的腳頂禮,坐下,雙手合十地說: 「尊者們,我被驅逐,進行無障礙處理,我將如是行事,斷絕緣故,向僧團請求驅逐。」 第二次請求。第三次請求。 由有能力的比丘通知僧團: 「尊者們,請僧團聽我說,被驅逐的年長利支族比丘進行無障礙處理,他如是行事,斷絕緣故,向僧團請求驅逐,若僧團已準備就緒,僧團應當驅逐年長的利支族比丘,進行有障礙的處理,這就是宣告。 「尊者們,請僧團聽我說,被驅逐的年長利支族比丘進行無障礙處理,他如是行事,斷絕緣故,向僧團請求驅逐,僧團驅逐年長的利支族比丘,進行有障礙的處理,若某位長老對此寬恕年長的利支族比丘的驅逐,進行有障礙的處理,他應當保持沉默。若他不寬恕,他應當發言。 「被僧團驅逐的年長利支族比丘進行有障礙的處理,寬恕僧團,因此保持沉默,我將這樣保持。」
Ettha (cūḷava. aṭṭha. 265) ca aṭṭhasu aṅgesu ekakenapi aṅgena samannāgatassa pattanikkujjanakammaṃ kātuṃ vaṭṭati, antosīmāya vā nissīmaṃ gantvā nadīādīsu vā nikkujjituṃ vaṭṭatiyeva. Evaṃ nikkujjite pana patte tassa gehe koci deyyadhammo na gahetabbo, 『『asukassa gehe bhikkhaṃ mā gaṇhitthā』』ti aññavihāresupi pesetabbaṃ. Ukkujjanakāle pana yāvatatiyaṃ yācāpetvā hatthapāsaṃ vijahāpetvā ñattidutiyakammena ukkujjitabbo.
Sīmāsammuti, ticīvarena avippavāsasammuti, santhatasammuti, bhattuddesakasenāsanaggāhāpakabhaṇḍāgāriyacīvarapaṭiggāhakacīvarabhājakayāgubhājakakhajjabhājakaphalabhājakaappamattakavissajjakasāṭiyaggāhāpakapattaggāhāpakaārāmikapesakasāmaṇerapesakasammutīti etāsaṃ sammutīnaṃ vasena sammuti veditabbā. Kathinacīvaradānamatakacīvaradānavasena dānaṃ veditabbaṃ. Kathinuddhāravasena uddhāro veditabbo. Kuṭivatthuvihāravatthudesanāvasena desanā veditabbā. Yā pana tiṇavatthārakasamathe sabbasaṅgāhikañattiñca ekekasmiṃ pakkhe ekekañattiñcāti tisso ñattiyo ṭhapetvā puna ekekasmiṃ pakkhe ekekāti dve ñattidutiyakammavācā vuttā, tāsaṃ vasena kammalakkhaṇaṃ veditabbaṃ. Iti ñattidutiyakammaṃ imāni satta ṭhānāni gacchati.
258.Ñatticatutthakammaṭṭhānabhede pana tajjanīyakammādīnaṃ sattannaṃ kammānaṃ vasena nissāraṇā, tesaṃyeva ca kammānaṃ paṭippassambhanavasena osāraṇā veditabbā. Bhikkhunovādakasammutivasena sammuti veditabbā. Parivāsadānamānattadānavasena dānaṃ veditabbaṃ. Mūlāyapaṭikassanakammavasena niggaho veditabbo. Ukkhittānuvattikā, aṭṭha yāvatatiyakā, ariṭṭho, caṇḍakāḷī ca imete yāvatatiyakāti imāsaṃ ekādasannaṃ samanubhāsanānaṃ vasena samanubhāsanā veditabbā. Upasampadakammaabbhānakammavasena kammalakkhaṇaṃ veditabbaṃ. Iti ñatticatutthakammaṃ imāni satta ṭhānāni gacchati. Evaṃ kammāni ca kammavipatti ca tesaṃ kammānaṃ kārakasaṅghaparicchedo ca vipattivirahitānaṃ kammānaṃ ṭhānabhedagamanañca veditabbaṃ.
Iti pāḷimuttakavinayavinicchayasaṅgahe
Kammākammavinicchayakathā samattā.
Pakiṇṇakakaṇḍamātikā
Gaṇabhojaṃ paramparaṃ, nāpucchā paṃsukūlakaṃ;
Acchinnaṃ paṭibhānañca, vippakatauddisanaṃ.
Tivassantaṃ dīghāsanaṃ, gilānupaṭṭhavaṇṇanaṃ;
Attapātamanavekkhaṃ, silāpavijjhalimpanaṃ.
Micchādiṭṭhigopadānaṃ, dhammikārakkhuccārādi;
Nhānaghaṃsaṃ paṇḍakādi, dīghakesādyādāsādi.
Naccādaṅgachedaniddhi, patto sabbapaṃsukūlaṃ;
Parissāvanaṃ naggo ca, pupphagandhaāsittakaṃ.
Maḷorikekabhājanaṃ, celapaṭi pādaghaṃsī;
Bījanī chattanakhādi, kāyabandhanivāsanaṃ.
Kājaharaṃ dantakaṭṭhaṃ, rukkhāroho chandāropo;
Lokāyataṃ khipitako, lasuṇaṃ nakkamitabbaṃ.
Avandiyo tūlabhisi, bimbohanaāsandādi;
Uccāsanamahāsanaṃ, cīvaraadhammokāso.
Saddhādeyyaṃ santuttaraṃ, nikkhepo satthakammādi;
Nahāpito dasabhāgo, pātheyyaṃ mahāpadeso;
Ānisaṃsoti mātikā.
- Pakiṇṇakavinicchayakathā
在這裡(見《小品註釋》265頁),即使具備這八種特徵中的任何一種,也可以進行驅逐的儀式。可以在本寺內或到無界限的地方,甚至到河流等地方進行驅逐。被如此驅逐后,不應該在他家接受任何供養物,"不要在某某家接受託缽"也應該傳達到其他寺院。在接納時,應該經過三次請求,離開手臂的範圍后,通過第二類宣告儀式進行接納。 應當瞭解根據以下許可的方式進行許可:界限許可、三衣不離許可、鋪設許可、分發食物的許可、獲取住房的許可、獲取衣服的許可、分發粥的許可、分發果實的許可、分發少量物品的許可、分發氈毯的許可、接受缽的許可、接受園林的許可、接受沙彌的許可。應當瞭解根據布薩衣的佈施和遺體衣的佈施而進行的佈施。應當瞭解根據布薩衣的收攝而進行的收攝。應當瞭解根據小屋、寺院、教法說明而進行的說明。 除了上述的三類宣告,即全體聚合的宣告和每一方面的單一宣告外,又說了每一方面的兩個第二類宣告儀式,應當瞭解其處理特徵。 因此,第二類宣告儀式涉及這七個方面。 關於第四類宣告的處理,應當瞭解根據譴責等七種儀式而進行的遣送,以及根據這些儀式的解除而進行的遣送。應當瞭解根據比丘的指導許可而進行的許可。應當瞭解根據安居許可和贖罪許可而進行的佈施。應當瞭解根據根本驅逐而進行的懲罰。應當瞭解根據被驅逐后仍遵從、三次警告、阿利吒、粗暴的迦羅等十一種警告的方式進行的警告。應當瞭解根據授戒儀式和復戒儀式而進行的處理特徵。 因此,第四類宣告儀式涉及這七個方面。應當瞭解儀式、儀式的過失,以及這些儀式的執行者、僧團的範圍,以及無過失的儀式的處理方式。 這樣,在《律藏的抉擇集》中,關於儀式和非儀式的抉擇論述完畢。 附錄目錄 集體用餐,連續用餐,不經許可的破裂袈裟,即興說法,分發不當。 三年坐禪,照顧病人的描述,無自覺的食用,擦拭石頭。 邪見,給予保護,洗澡擦身,閹人等,長髮等。 舞蹈肢體切斷,全部破裂袈裟,洗濯,涂香花。 一隻碗,衣物擦腳,蓆子針線等,坐高座,不正當的衣服。 知足的佈施,遺棄物品等,沐浴的十分之一,大程度的食物。 利益等目錄。 雜項抉擇論述
- Idāni pakiṇṇakakathā ca veditabbā. 『『Gaṇabhojane aññatra samayā pācittiya』』nti (pāci. 217) vuttaṃ gaṇabhojanaṃ (pāci. aṭṭha. 217-218) dvīhi ākārehi pasavati viññattito vā nimantanato vā. Kathaṃ viññattito pasavati? Cattāro bhikkhū ekato ṭhitā vā nisinnā vā upāsakaṃ disvā 『『amhākaṃ catunnampi bhattaṃ dehī』』ti vā viññāpeyyuṃ, pāṭekkaṃ vā passitvā 『『mayhaṃ dehi, mayhaṃ dehī』』ti evaṃ ekato vā nānāto vā viññāpetvā ekato vā gacchantu nānāto vā, bhattaṃ gahetvāpi ekato vā bhuñjantu nānāto vā. Sace ekato gaṇhanti, gaṇabhojanaṃ hoti, sabbesaṃ āpatti. Paṭiggahaṇameva hettha pamāṇaṃ. Evaṃ viññattito pasavati.
Kathaṃ nimantanato pasavati? Cattāro bhikkhū upasaṅkamitvā 『『tumhe, bhante, odanena nimantemi, odanaṃ me gaṇhatha ākaṅkhatha oloketha adhivāsetha paṭimānethā』』ti evaṃ yena kenaci vevacanena vā bhāsantarena vā pañcannaṃ bhojanānaṃ nāmaṃ gahetvā nimanteti. Evaṃ ekato nimantitā paricchinnakālavasena ajjatanāya vā svātanāya vā ekato gacchanti, ekato gaṇhanti, ekato bhuñjanti, gaṇabhojanaṃ hoti, sabbesaṃ āpatti. Ekato nimantitā ekato vā nānāto vā gacchanti, ekato gaṇhanti, ekato vā nānāto vā bhuñjanti, āpattiyeva. Ekato nimantitā ekato vā nānāto vā gacchanti, nānāto gaṇhanti, ekato vā nānāto vā bhuñjanti, anāpatti. Cattāri pariveṇāni vā vihāre vā gantvā nānāto nimantitā, ekaṭṭhāne ṭhitesuyeva vā eko puttena eko pitarāti evampi nānāto nimantitā ekato vā nānāto vā gacchantu, ekato vā nānāto vā bhuñjantu, sace ekato gaṇhanti, gaṇabhojanaṃ hoti, sabbesaṃ āpatti. Evaṃ tāva nimantanato pasavati.
Tasmā sace koci saṅghabhattaṃ kattukāmena nimantanatthāya pesito vihāraṃ āgamma 『『bhante, sve amhākaṃ ghare bhikkhaṃ gaṇhathā』』ti avatvā 『『bhattaṃ gaṇhathā』』ti vā 『『saṅghabhattaṃ gaṇhathā』』ti vā 『『saṅgho bhattaṃ gaṇhatū』』ti vā vadati, bhattuddesakena paṇḍitena bhavitabbaṃ. Nimantanikā gaṇabhojanato, piṇḍapātikā ca dhutaṅgabhedato mocetabbā. Kathaṃ? Evaṃ tāva vattabbaṃ 『『sve na sakkā upāsakā』』ti. Punadivase, bhanteti. Punadivasepi na sakkāti. Evaṃ yāva aḍḍhamāsampi haritvā puna vattabbo 『『kiṃ tvaṃ avacā』』ti. Sace punapi 『『saṅghabhattaṃ gaṇhathā』』ti vadati, tato 『『imaṃ tāva upāsaka pupphaṃ kappiyaṃ karohi, imaṃ tiṇa』』nti evaṃ vikkhepaṃ katvā puna 『『tvaṃ kiṃ kathayitthā』』ti pucchitabbo. Sace punapi tatheva vadati, 『『āvuso, tvaṃ piṇḍapātike vā mahallakatthere vā na lacchasi, sāmaṇere lacchasī』』ti vattabbo. 『『Nanu, bhante, asukasmiṃ asukasmiñca gāme bhadante bhojesuṃ, ahaṃ kasmā na labhāmī』』ti ca vutte te nimantituṃ jānanti, tvaṃ na jānāsīti. Te kathaṃ nimantesuṃ, bhanteti? Te evamāhaṃsu 『『amhākaṃ, bhante, bhikkhaṃ gaṇhathā』』ti. Sace sopi tatheva vadati, vaṭṭati.
現在應當瞭解雜項論述。《波羅提木叉》中說"除了適當時間,集體用餐是波逸提"。集體用餐有兩種方式產生:一是由於告知,一是由於邀請。 如何由於告知而產生?四位比丘站在一起或坐在一起,看到一位居士,就說"請給我們四人的飯食"或者分別看到后說"給我,給我",無論是集中告知還是分散告知,無論是集中去還是分散去,無論是集中取食還是分散取食,如果集中取食,就是集體用餐,所有人都犯了罪。這裡只要接受就是標準。這就是由於告知而產生的。 如何由於邀請而產生?四位比丘前去說"尊者,我以飯食邀請您,請您接受、考慮、觀察、接受、同意"或者用任何言語或措辭提到五種食物的名稱而邀請。這樣集中被邀請的,根據指定的時間今天或明天集中去,集中取食,集中用餐,就是集體用餐,所有人都犯了罪。集中被邀請的,無論是集中去還是分散去,集中取食,無論是集中還是分散用餐,都有罪。集中被邀請的,無論是集中去還是分散去,分散取食,集中或分散用餐,都無罪。四個小房間或寺院中分散被邀請的,無論是站在同一處還是一個是兒子一個是父親這樣分散被邀請的,無論是集中去還是分散去,集中或分散用餐,如果集中取食,就是集體用餐,所有人都犯了罪。這就是由於邀請而產生的。 因此,如果有人派遣去邀請僧團的飯食,來到寺院說"尊者,明天請在我家接受託缽"或說"請接受飯食"或說"請僧團接受飯食",應該由有智慧的分發食物的人處理。應該從集體用餐中解脫乞食者和苦行者。如何解脫?可以這樣說"明天不可能,居士"。第二天,尊者。第二天也不可能。這樣拖延到半個月后再說"你說了什麼"。如果他再說"請僧團接受飯食",那麼先說"這朵花,居士,請你使它合法,這些草"等這樣引開注意力,再問"你說了什麼"。如果他仍然這樣說,應該說"朋友,你在長老或上座那裡得不到,可以在沙彌那裡得到"。"難道,尊者,在某某某村落中長老們用餐,我為什麼不能得到?"他們知道如何邀請,你不知道。他們如何邀請的,尊者?他們這樣說"請您接受我們的托缽"。如果他仍然這樣說,那就可以了。
Atha punapi 『『bhattaṃ gaṇhathā』』ti vadati, 『『na dāni tvaṃ, āvuso, bahū bhikkhū lacchasi, tayo eva, āvuso, lacchasī』』ti vattabbo. 『『Nanu, bhante, amukasmiñca amukasmiñca gāme sakalaṃ bhikkhusaṅghaṃ bhojesuṃ, ahaṃ kasmā na labhāmī』』ti. 『『Tvaṃ nimantituṃ na jānāsī』』ti. Te kathaṃ nimantesuṃ, bhanteti? Te evamāhaṃsu 『『amhākaṃ, bhante, bhikkhaṃ gaṇhathā』』ti. Sace sopi tatheva 『『bhikkhaṃ gaṇhathā』』ti vadati, vaṭṭati. Atha punapi 『『bhattamevā』』ti vadati, tato vattabbo – 『『gaccha tvaṃ, natthamhākaṃ tava bhattenattho, nibaddhagocaro esa amhākaṃ, mayamettha piṇḍāya carissāmā』』ti. Taṃ 『『caratha, bhante』』ti vatvā āgataṃ pucchanti 『『kiṃ bho laddhā bhikkhū』』ti? Kiṃ etena, bahu ettha vattabbaṃ, therā 『『sve piṇḍāya carissāmā』』ti āhaṃsu, mā dāni tumhe pamajjitthāti. Dutiyadivase cetiyavattaṃ katvā ṭhitabhikkhū saṅghattherena vattabbā 『『āvuso, dhuragāme saṅghabhattaṃ, apaṇḍitamanusso pana agamāsi, gacchāma, dhuragāme piṇḍāya carissāmā』』ti. Bhikkhūhi therassa vacanaṃ kātabbaṃ, na dubbacehi bhavitabbaṃ, gāmadvāre aṭṭhatvāva piṇḍāya caritabbaṃ, tesu pattāni gahetvā nisīdāpetvā bhojentesu bhuñjitabbaṃ.
Sace āsanasālāya bhattaṃ ṭhapetvā rathikāsu āhiṇḍantā ārocenti 『『āsanasālāyaṃ, bhante, bhattaṃ gaṇhathā』』ti, na vaṭṭati. Atha pana 『『bhattaṃ ādāya tattha tattha gantvā bhattaṃ gaṇhathā』』ti vadanti, paṭikacceva vā vihāraṃ atiharitvā patirūpe ṭhāne ṭhapetvā āgatāgatānaṃ denti, ayaṃ abhihaṭabhikkhā nāma vaṭṭati. Sace pana bhattasālāya dānaṃ sajjetvā taṃ taṃ pariveṇaṃ pahiṇanti 『『bhattasālāya bhattaṃ gaṇhathā』』ti, vaṭṭati. Ye pana manussā piṇḍacārike bhikkhū disvā āsanasālaṃ sammajjitvā tattha nisīdāpetvā bhojenti, na te paṭikkhipitabbā. Ye pana gāme bhikkhaṃ alabhitvā gāmato nikkhamante bhikkhū disvā 『『bhante, bhattaṃ gaṇhathā』』ti vadanti, te paṭikkhipitabbā, na nivattitabbaṃ. Sace 『『nivattatha, bhante, bhattaṃ gaṇhathā』』ti vadanti, 『『nivattathā』』ti vuttapade nivattituṃ vaṭṭati. 『『Nivattatha, bhante, ghare bhattaṃ kataṃ, gāme bhattaṃ kata』』nti vadanti, gehe ca gāme ca bhattaṃ nāma yassa kassaci hoti, nivattituṃ vaṭṭati. 『『Nivattatha bhattaṃ gaṇhathā』』ti sambandhaṃ katvā vadanti, nivattituṃ na vaṭṭati. Āsanasālāto piṇḍāya carituṃ nikkhamante disvā 『『nisīdatha, bhante, bhattaṃ gaṇhathā』』ti vuttepi eseva nayo.
『『Aññatra samayā』』ti vacanato gilānasamayo cīvaradānasamayo cīvarakārasamayo addhānagamanasamayo nāvābhiruhanasamayo mahāsamayo samaṇabhattasamayoti etesu sattasu samayesu aññatarasmiṃ anāpatti. Tasmā yathā mahācammassa parato maṃsaṃ dissati, evaṃ antamaso pādāpi phālitā honti, vālikāya vā sakkharāya vā pahaṭamatte dukkhaṃ uppādenti, na sakkā ca hoti antogāme piṇḍāya carituṃ, īdise gelaññe gilānasamayoti bhuñjitabbaṃ, na lesakappiyaṃ kātabbaṃ.
如果他再次說「請接受飯食」,那麼應當說:「朋友,你現在不能得到許多比丘,只有三位比丘能得到。」如果他說:「尊者,在某某村莊,整個比丘團都用餐,我為什麼不能得到?」應當說:「你不知道如何邀請。」他們是如何邀請的,尊者?他們這樣說:「請您接受我們的飯食。」如果他也這樣說,「請接受飯食」,那就可以了。然後又說「只要飯食」,那麼應當說:「你去吧,我們這裡沒有你的飯食,這裡是我們需要的地方,我們將在這裡托缽。」他們會問:「尊者,您得到了什麼?」這方面有很多要說,長老們說「明天我們將托缽」,不要讓你們現在放鬆警惕。 第二天,進行寺院的宗教儀式,站著的比丘應當對僧團長老說:「朋友,去困難的村莊請接受僧團的飯食,但無知的人卻沒有來,我們去困難的村莊托缽。」比丘們應當聽從長老的話,不應當無視,應該在村口等候,然後去托缽,接受託缽後坐下用餐。 如果在坐席房中放置飯食,而在小路上行走的人通知說:「在坐席房中,請接受飯食」,這不合適。然後如果說「請帶著飯食到處去,請接受飯食」,他們應當按適當的地方放置飯食,給來往的人,這就是合適的乞食。如果在飯食房中準備好飯食,送到各個小房間,「請在飯食房中接受飯食」,這就是合適的。 如果有人看到乞食的比丘,清理坐席房,邀請他們坐下用餐,他們不應當拒絕。如果有人在村中未能乞食,看到比丘們從村中出來,說:「尊者,請接受飯食」,他們應當拒絕,不應當退回。如果他們說:「退回吧,請接受飯食」,那麼在說「退回」的時候應當退回。「退回吧,尊者,家中已準備好飯食,村中也已準備好飯食」,在家中和村中,飯食若是屬於某個人,應當退回。 如果說「退回,請接受飯食」,則應當這樣說,不能退回。看到從坐席房中出來的比丘,若有人說:「坐下,尊者,請接受飯食」,則應當如此。 「除了適當時間」,如病人時間、施衣時間、製作衣服時間、行路時間、乘船時間、大聚會時間、出家人用餐時間等,這七個時間中任一時間都不犯戒。因此,如同肉在大面板下可見,至少腳也被塗抹,或在沙土或糖中輕微受損,無法在村中托缽,像這樣在病人時間用餐是合適的,不應做得太過。
Cīvaradānasamayo nāma anatthate kathine vassānassa pacchimo māso, atthate kathine pañcamāsā. Etthantare 『『cīvaradānasamayo』』ti bhuñjitabbaṃ. Cīvare kariyamāne cīvarakārasamayoti bhuñjitabbaṃ. Yadā hi sāṭakañca suttañca labhitvā cīvaraṃ karonti, ayaṃ cīvarakārasamayo nāma, visuṃ cīvarakārasamayo nāma natthi, tasmā yo tattha cīvare kattabbaṃ yaṃ kiñci kammaṃ karoti, mahāpaccariyañhi 『『antamaso sūcivedhako』』tipi vuttaṃ. Tena 『『cīvarakārasamayo』』ti bhuñjitabbaṃ. Kurundiyaṃ pana vitthāreneva vuttaṃ 『『yo cīvaraṃ vicāreti chindati, moghasuttakaṃ ṭhapeti, āgantukapattaṃ ṭhapeti, paccāgataṃ sibbeti, āgantukapattaṃ bandhati, anuvātaṃ chindati ghaṭeti āropeti, tattha paccāgataṃ sibbeti, suttaṃ karoti valeti, pipphalikaṃ niseti, parivattanaṃ karoti, sabbopi cīvaraṃ karotiyevāti vuccati. Yo pana samīpe nisinno jātakaṃ vā dhammapadaṃ vā katheti, ayaṃ na cīvarakārako, etaṃ ṭhapetvā sesānaṃ gaṇabhojane anāpattī』』ti.
Addhānagamanasamaye antamaso aḍḍhayojanaṃ gantukāmenapi 『『aḍḍhayojanaṃ gacchissāmī』』ti bhuñjitabbaṃ, gacchantena bhuñjitabbaṃ, gatena ekadivasaṃ bhuñjitabbaṃ.
Nāvābhiruhanasamaye 『『nāvaṃ abhiruhissāmī』』ti bhuñjitabbaṃ, āruḷhena icchitaṭṭhānaṃ gantvāpi yāva na orohati, tāva bhuñjitabbaṃ, oruḷhena ekadivasaṃ bhuñjitabbaṃ.
Mahāsamayo nāma yattha dve tayo bhikkhū piṇḍāya caritvā yāpenti, antamaso catutthepi āgate na yāpenti, ayaṃ mahāsamayo. Yattha pana sataṃ vā sahassaṃ vā sannipatanti, tattha vattabbameva natthi, tasmā tādise kāle 『『mahāsamayo』』ti adhiṭṭhahitvā bhuñjitabbaṃ.
Samaṇabhattasamayo nāma yo koci paribbājakasamāpanno bhattaṃ karoti, ayaṃ samaṇabhattasamayova. Tasmā sahadhammikesu vā titthiyesu vā aññatarena yena kenaci kate bhatte 『『samaṇabhattasamayo』』ti bhuñjitabbaṃ. 『『Anāpatti samaye, dve tayo ekato bhuñjanti, piṇḍāya caritvā ekato sannipatitvā bhuñjanti, niccabhattaṃ, salākabhattaṃ, pakkhikaṃ, uposathikaṃ, pāṭipadikaṃ, pañca bhojanāni ṭhapetvā sabbattha anāpattī』』ti (pāci. 220) vacanato yepi akappiyanimantanaṃ sādiyitvā dve vā tayo vā ekato gahetvā bhuñjanti, tesampi anāpatti.
Tattha animantitacatutthaṃ piṇḍapātikacatutthaṃ anupasampannacatutthaṃ pattacatutthaṃ gilānacatutthanti pañcannaṃ catutthānaṃ vasena vinicchayo veditabbo. Kathaṃ? Idhekacco cattāro bhikkhū 『『bhattaṃ gaṇhathā』』ti nimanteti. Tesu tayo gatā, eko na gato. Upāsako 『『eko, bhante, thero kuhi』』nti pucchati. Nāgato upāsakāti. So aññaṃ taṃkhaṇappattaṃ kañci 『『ehi, bhante』』ti gharaṃ pavesetvā catunnampi bhattaṃ deti , sabbesaṃ anāpatti. Kasmā? Gaṇapūrakassa animantitattā. Tayo eva hi tattha nimantitā gaṇhiṃsu, tehi gaṇo na pūrati, gaṇapūrako ca animantito, tena gaṇo bhijjatīti. Etaṃ animantitacatutthaṃ.
Piṇḍapātikacatutthe nimantanakāle eko piṇḍapātiko hoti, so nādhivāseti, gamanavelāyaṃ pana 『『ehi bhante』』ti vutte anadhivāsitattā anāgacchantampi 『『etha bhikkhaṃ lacchathā』』ti gahetvā gacchanti, so taṃ gaṇaṃ bhindati, tasmā sabbesaṃ anāpatti.
Anupasampannacatutthe sāmaṇerena saddhiṃ nimantitā honti, sopi gaṇaṃ bhindati.
所謂施衣時間,是指在艱難的雨季的最後一個月,或在艱難的第五個月。在此之間,應當在「施衣時間」用餐。當衣物被製作時,稱為製作衣服的時間。當他們拿到袈裟和布料進行製作時,這就是製作衣服的時間,實際上沒有製作衣服的時間,因此在那裡任何與衣物相關的工作都是應當的,正如在《大法藏》中所說「至少是縫製者」。因此,應當在「製作衣服的時間」用餐。 在《古蘭經》中詳細說明「誰製作衣物,切斷、放置無用的布料、放置來者的碗、剪去回來的布料、綁住來者的布料、切斷、打碎、抬起、在那兒剪去回來的布料、縫製、拉伸、放置果實、進行轉動,所有這些都是製作衣物的行為。」而在附近坐著講述《本生經》或《法句經》的比丘,則不算製作衣物,除了這些之外,與集體用餐無罪。 在行路時間,至少應當走半個遊程,若有人說「我將走半個遊程」,則應當用餐,行走時應當用餐,走過一天也應當用餐。 在乘船時間,應當說「我將上船」,在上船后前往所需的地方,直到不再下船,應當用餐,下來后一天也應當用餐。 所謂大聚會,是指兩三位比丘在托缽時聚集,至少在第四位到達時不再聚集,這就是大聚會。若有百人或千人聚集,則不應當用餐,因此在這樣的情況下,應當在「聚會時間」用餐。 所謂出家人用餐,是指任何被外道所接納的用餐,這就是出家人用餐。因此,無論是正法的信徒還是外道的某一方,若有任何人制作食物,則應當在「出家人用餐時間」用餐。 根據「無罪時間,兩個或三個一起用餐,聚集在一起用餐,常規的飯食、器皿的飯食、飛禽的飯食、安居的飯食、修行的飯食、五種食物的組合,皆無罪」的說法,若有人接受不當的邀請而兩人或三人一起用餐,他們也無罪。 在此,關於無邀請的第四類、乞食的第四類、未受戒的第四類、碗的第四類、病人的第四類,應當瞭解這五種情況。如何呢?在這裡,有四位比丘說「請接受飯食」。其中三位去了,一位未去。居士問:「一位長老在哪裡?」未去的居士說:「他沒有去。」他便邀請另一位居士,立刻說「來吧,尊者」,然後向四位比丘提供飯食,所有人無罪。為什麼呢?因為邀請不充分。只有三位被邀請,他們未滿,因此邀請不夠,故此群體會分裂,這就是無邀請的第四類。 在乞食的第四類中,邀請時有一位乞食者,他未獲批準,而在出行時若有人說「來吧,尊者」,由於未獲批準,即使未到,也會說「來吧,您將獲得乞食」,他會帶著那群人,因此所有人無罪。 在未受戒的第四類中,和沙彌一起被邀請,他們也會分裂那群人。
Pattacatutthe eko sayaṃ āgantvā pattaṃ peseti, evampi gaṇo bhijjati, tasmā sabbesaṃ anāpatti.
Gilānacatutthe gilānena saddhiṃ nimantitā honti, tattha gilānasseva anāpatti, itaresaṃ pana gaṇapūrako hoti. Na hi gilānena gaṇo bhijjati, tasmā tesaṃ āpatti. Mahāpaccariyaṃ pana avisesena vuttaṃ 『『samayaladdhako sayameva muccati, sesānaṃ gaṇapūrakattā āpattikaro hotī』』ti. Tasmā cīvaradānasamayaladdhakādīnampi vasena catukkāni veditabbāni.
Sace pana adhivāsetvā gatesupi catūsu janesu eko paṇḍito bhikkhu 『『ahaṃ tumhākaṃ gaṇaṃ bhindissāmi, nimantanaṃ sādiyathā』』ti vatvā yāgukhajjakāvasāne bhattatthāya pattaṃ gaṇhantānaṃ adatvā 『『ime tāva bhikkhū bhojetvā vissajjetha, ahaṃ pacchā anumodanaṃ katvā gamissāmī』』ti nisinno, tesu bhutvā gatesu 『『detha, bhante, patta』』nti upāsakena pattaṃ gahetvā bhatte dinne bhuñjitvā anumodanaṃ katvā gacchati, sabbesaṃ anāpatti. Pañcannañhi bhojanānaṃyeva vasena gaṇabhojane visaṅketaṃ natthi, odanena nimantetvā kummāsaṃ gaṇhantāpi āpajjanti, tāni ca tehi ekato na gahitāni, yāguādīhi pana visaṅketaṃ hoti, tāni tehi ekato gahitānīti evaṃ eko paṇḍito aññesampi anāpattiṃ karoti. Niccabhattanti dhuvabhattaṃ vuccati, 『『niccabhattaṃ gaṇhathā』』ti vadanti, bahūnaṃ ekato gahetuṃ vaṭṭati. Salākabhattādīsupi eseva nayo.
在碗的第四類中,有人自己來並送碗,這樣也會分裂那群人,因此所有人無罪。 在病人的第四類中,與病人一起被邀請,在那裡只有病人無罪,其他人則會分裂那群人。因為病人不會分裂那群人,所以他們有罪。但在《大集註》中無差別地說"獲得時間的人自己免除,其他人由於填補群體而有罪"。因此,像施衣時間獲得者等,也應當瞭解為四類。 但是,即使在四人中有人已獲準,如果有一位有智慧的比丘說"我將分裂你們的群體,請接受邀請",然後在喝粥和食用后,不給他們碗用餐,而是說"請先讓這些比丘用餐,我稍後再做懺悔后離開",在他們用餐后離開,居士拿著碗給他,在給予食物後用餐並做懺悔后離開,所有人都無罪。因為只要是五種食物,在集體用餐中沒有不當,即使邀請以飯食而拿粥,他們也會犯罪,但那些不是由他們一起拿的,而是以粥等有區分的,那些是由他們一起拿的,因此一位有智慧的人可以使其他人免於犯罪。 所謂常規的飯食,指固定的飯食,說"請接受常規的飯食",允許許多人一起拿取。在器皿的飯食等也是如此。
- 『『Paramparabhojane aññatra samayā pācittiya』』nti (pāci. 222-223, 225) vuttaṃ paramparabhojanaṃ pana nimantanatoyeva pasavati. Yo hi 『『pañcannaṃ bhojanānaṃ aññatarena bhojanena bhattaṃ gaṇhathā』』tiādinā nimantito taṃ ṭhapetvā aññaṃ pañcannaṃ bhojanānaṃ aññatarabhojanaṃ bhuñjati, tassetaṃ bhojanaṃ 『『paramparabhojana』』nti vuccati. Evaṃ bhuñjantassa ṭhapetvā gilānasamayaṃ cīvaradānasamayaṃ cīvarakārasamayañca aññasmiṃ samaye pācittiyaṃ vuttaṃ, tasmā nimantanapaṭipāṭiyāva bhuñjitabbaṃ, na uppaṭipāṭiyā.
『『Anujānāmi, bhikkhave, vikappetvā paramparabhojanaṃ bhuñjitu』』nti (pāci. 226) vacanato paṭhamanimantanaṃ aññassa vikappetvāpi paribhuñjituṃ vaṭṭati. Ayaṃ (pāci. aṭṭha. 226 ādayo) vikappanā nāma sammukhāpi parammukhāpi vaṭṭati. Sammukhā disvā 『『mayhaṃ bhattapaccāsaṃ tuyhaṃ vikappemī』』ti vā 『『dammī』』ti vā vatvā bhuñjitabbaṃ, adisvā pañcasu sahadhammikesu yassa kassaci nāmaṃ gahetvā 『『mayhaṃ bhattapaccāsaṃ itthannāmassa vikappemī』』ti vā 『『dammī』』ti vā vatvā bhuñjitabbaṃ. Dve tīṇi nimantanāni pana ekasmiṃ patte pakkhipitvā missetvā ekaṃ katvā bhuñjituṃ vaṭṭati. 『『Anāpatti dve tayo nimantane ekato bhuñjatī』』ti (pāci. 229) hi vuttaṃ. Sace dve tīṇi kulāni nimantetvā ekasmiṃ ṭhāne nisīdāpetvā ito cito ca āharitvā bhattaṃ ākiranti, sūpabyañjanaṃ ākiranti, ekamissakaṃ hoti, etthāpi anāpatti.
Sace pana mūlanimantanaṃ heṭṭhā hoti, pacchimaṃ pacchimaṃ upari, taṃ uparito paṭṭhāya bhuñjantassa āpatti, hatthaṃ pana anto pavesetvā paṭhamanimantanato ekampi kabaḷaṃ uddharitvā bhuttakālato paṭṭhāya yathā tathā vā bhuñjantassa anāpatti. 『『Sacepi tattha khīraṃ vā rasaṃ vā ākiranti, yena ajjhotthataṃ bhattaṃ ekarasaṃ hoti, koṭito paṭṭhāya bhuñjantassa anāpattī』』ti mahāpaccariyaṃ vuttaṃ. Mahāaṭṭhakathāyaṃ pana vuttaṃ 『『khīrabhattaṃ vā rasabhattaṃ vā labhitvā nisinnassa tattheva aññepi khīrabhattaṃ vā rasabhattaṃ vā ākiranti, khīraṃ vā rasaṃ vā pivato anāpatti, bhuñjantena paṭhamaṃ laddhamaṃsakhaṇḍaṃ vā bhattapiṇḍaṃ vā mukhe pakkhipitvā koṭito paṭṭhāya bhuñjituṃ vaṭṭati. Sappipāyāsepi eseva nayo』』ti.
Mahāupāsako bhikkhuṃ nimanteti, tassa kulaṃ upagatassa upāsakopi tassa puttadārabhātubhaginiādayopi attano attano koṭṭhāsaṃ āharitvā patte pakkhipanti, 『『upāsakena paṭhamaṃ dinnaṃ abhuñjitvā pacchā laddhaṃ bhuñjantassa āpattī』』ti mahāaṭṭhakathāyaṃ vuttaṃ. Kurundaṭṭhakathāyaṃ 『『vaṭṭatī』』ti vuttaṃ. Mahāpaccariyaṃ 『『sace pāṭekkaṃ pacanti, attano attano pakkabhattato āharitvā denti, tattha pacchā āhaṭaṃ paṭhamaṃ bhuñjantassa pācittiyaṃ. Yadi pana sabbesaṃ ekova pāko hoti, paramparabhojanaṃ na hotī』』ti vuttaṃ. Mahāupāsako nimantetvā nisīdāpeti, añño manusso pattaṃ gaṇhāti, na dātabbaṃ. Kiṃ, bhante, na dethāti. Nanu upāsaka tayā nimantitamhāti. 『『Hotu, bhante, laddhaṃ laddhaṃ bhuñjathā』』ti vadati, bhuñjituṃ vaṭṭati. 『『Aññena āharitvā bhatte dinne āpucchitvāpi bhuñjituṃ vaṭṭatī』』ti kurundiyaṃ vuttaṃ.
「關於集體用餐,除了適當時間外,屬於無罪的」 (《大集註》222-223, 225)這樣說,集體用餐僅在被邀請時才適用。誰說「在五種食物中,任選一種食物請接受」,除了被邀請的那一位外,若食用其他五種食物中的任意一種,這種食物稱為「集體用餐」。因此,在食用時,除了病人時間、施衣時間、製作衣服時間等其他時間都屬於無罪,因此應當在被邀請時用餐,而不是在未被邀請時。 「我允許你們,比丘們,在適當的時候食用集體用餐」 (《大集註》226)這句話的意思是,第一次被邀請的其他人也可以適當食用。這種適當的邀請可以是面對面或側面。面對面時,應當說:「我將為你們準備飯食」或者「我將給予你們」,然後就可以用餐;若未見面,則在五位信士中,取任何人的名字說:「我將為某某人準備飯食」,也可以用餐。 但是,兩個或三個邀請時,將食物放入同一個碗中混合后,才可以一起用餐。「無罪的兩三位邀請時一起用餐」 (《大集註》229)這樣說。如果邀請了兩三家人,坐在同一個地方,互相取食物,撒上美味的配料,混合后就是一個食物,在這裡也無罪。 如果基本邀請在下面,最後一個在上面,從上面開始用餐則有罪,但如果手伸進去,從第一次邀請中取出一塊食物,從用餐開始,依然無罪。「即使在那裡撒上牛奶或湯,使得所食的飯食是單一味道,從開始用餐時也無罪」這是在《大集註》中所說的。在《大註釋》中說:「若是得到牛奶飯或湯飯,坐在那裡,其他人也撒上牛奶飯或湯飯,若喝牛奶或湯,則無罪;若用餐時將第一塊肉或飯糰放入嘴中,從開始用餐時可用」也適用。 大居士邀請比丘,若他的家人到來,居士也會將各自的食物放入碗中,若「居士第一次給予的未用餐,第二次獲得的用餐則有罪」這是在《大註釋》中所說的。在《古蘭經》中說「這是合適的」。在《大集註》中說:「若各自煮食,分別取食物,若在這裡第二次食用的則有罪。如果所有的食物都是一個鍋煮的,則不算集體用餐。」大居士邀請后讓人坐下,其他人取碗,不應當給予。「尊者,為什麼不給予?」難道居士是你邀請的嗎?「好吧,尊者,請你用餐」這樣說可以用餐。「若是由他人取食物后給予,詢問后也可以用餐」這是在《古蘭經》中所說的。
Anumodanaṃ katvā gacchantaṃ dhammaṃ sotukāmā 『『svepi, bhante, āgaccheyyāthā』』ti sabbe nimantenti, punadivase āgantvā laddhaṃ laddhaṃ bhuñjituṃ vaṭṭati. Kasmā? Sabbehi nimantitattā. Ekopi bhikkhu piṇḍāya caranto bhattaṃ labhati, tamañño upāsako nimantetvā ghare nisīdāpeti, na ca tāva bhattaṃ sampajjati, sace so bhikkhu piṇḍāya caritvā laddhabhattaṃ bhuñjati, āpatti. Abhuñjitvā nisinne 『『kiṃ, bhante, na bhuñjasī』』ti vutte 『『tayā nimantitattā』』ti vatvā 『『laddhaṃ laddhaṃ bhuñjatha, bhante』』ti vutte bhuñjituṃ vaṭṭati. Sakalena gāmena ekato hutvā nimantitassa yattha katthaci bhuñjato anāpatti. Pūgepi eseva nayo. 『『Anāpatti sakalena gāmena nimantito tasmiṃ gāme yattha katthaci bhuñjati, sakalena pūgena nimantito tasmiṃ pūge yattha katthaci bhuñjati, nimantiyamāno 『bhikkhaṃ gahessāmī』ti bhaṇati, niccabhatte salākabhatte pakkhike uposathike pāṭipadike pañca bhojanāni ṭhapetvā sabbattha anāpattī』』ti (pāci. 229) vuttaṃ.
Tattha nimantiyamāno bhikkhaṃ gahessāmīti bhaṇatīti ettha 『『bhattaṃ gaṇhā』』ti nimantiyamāno 『『na mayhaṃ tava bhattenattho, bhikkhaṃ gaṇhissāmī』』ti vadati, anāpattīti attho. Ettha pana mahāpadumatthero āha 『『evaṃ vadanto imasmiṃ sikkhāpade animantanaṃ kātuṃ sakkoti, bhuñjanatthāya pana okāso kato hotīti neva gaṇabhojanato, na cārittato muccatī』』ti. Mahāsumatthero āha 『『yadaggena animantanaṃ kātuṃ sakkoti, tadaggena neva gaṇabhojanaṃ, na cārittaṃ hotī』』ti.
Tattha cārittanti –
『『Yo pana bhikkhu nimantito sabhatto samāno santaṃ bhikkhuṃ anāpucchā purebhattaṃ vā pacchābhattaṃ vā kulesu cārittaṃ āpajjeyya aññatra samayā pācittiyaṃ. Tatthāyaṃ samayo cīvaradānasamayo cīvarakārasamayo. Ayaṃ tattha samayo』』ti (pāci. 299) –
Evamāgataṃ cārittasikkhāpadaṃ vuttaṃ. Iminā hi sikkhāpadena yo pañcannaṃ bhojanānaṃ aññatarena 『『bhattaṃ gaṇhathā』』tiādinā akappiyanimantanena nimantito, teneva nimantanabhattena sabhatto samāno santaṃ bhikkhuṃ 『『ahaṃ itthannāmassa gharaṃ gacchāmī』』ti vā 『『cārittaṃ āpajjāmī』』ti vā īdisena vacanena anāpucchitvā yena bhattena nimantito, taṃ bhutvā vā abhutvā vā avītivatteyeva majjhanhike yasmiṃ kule nimantito, tato aññāni kulāni paviseyya, tassa vuttalakkhaṇaṃ duvidhampi samayaṃ ṭhapetvā aññattha pācittiyaṃ vuttaṃ. Tasmā akappiyanimantanena nimantiyamāno sace 『『bhikkhaṃ gaṇhissāmī』』ti vadati, imināpi sikkhāpadena anāpatti.
在做了懺悔后,離開的比丘們,眾人都邀請他:「明天,尊者,請您也來。」第二天回來后,接受的食物應當用餐。為什麼呢?因為是被眾人邀請的。即使一位比丘在托缽時獲得食物,若另一位居士邀請他坐在家中,但食物尚未準備好,若那位比丘用托缽所得的食物用餐,則有罪。若他坐著未用餐,問道:「尊者,您為何不吃?」若回答「因為您邀請我」,然後說「請用您所獲得的食物」,他就可以用餐。若在整個村莊中被邀請,在哪裡用餐都無罪。對於眾人也是同樣的道理。「無罪的條件是,若整個村莊被邀請,在村莊中無論在哪裡用餐,若整個眾人被邀請,在眾人中無論在哪裡用餐,若被邀請的說『我將接受乞食』,常規的飯食、器皿的飯食、飛禽的飯食、安居的飯食、修行的飯食,五種食物的組合,皆無罪」 (《大集註》229)。 在此,若被邀請的說「我將接受乞食」,則表示「我將接受食物」,這意味著「我將接受您的食物」,因此無罪。在這裡,偉大的帕杜馬長老說:「這樣說時,在此條款中可以進行邀請,但爲了用餐的機會並不因此免於集體用餐,也不因此免於行為。」偉大的蘇馬長老說:「若以此方式進行邀請,則不算集體用餐,也不算行為。」 在這裡所說的行為是—— 「若比丘被邀請,若他在沒有詢問的情況下,早飯或晚飯時在家中用餐,則有罪,除非在適當的時間內。此時適當的時間是施衣時間和製作衣服時間。這便是適當的時間」 (《大集註》299)。 如此所述的行為條款已被說明。通過這一條款,若以五種食物中的任意一種「請接受食物」這樣的不當邀請而被邀請,因而通過邀請的食物而被邀請的比丘,若他說「我將去某某人的家」,或「我將犯下行為」,若未詢問而用餐,則在用餐的家中,若進入其他家中,便會有罪。因此,因不當邀請而被邀請的比丘,若說「我將接受乞食」,則依此條款也有罪。
3.Santaṃbhikkhuṃ anāpucchāti ettha (pāci. aṭṭha. 298) pana kittāvatā santo hoti, kittāvatā asanto? Antovihāre yattha ṭhitassa kulāni payirupāsanacittaṃ uppannaṃ, tato paṭṭhāya yaṃ passe vā abhimukhe vā passati, yassa sakkā hoti pakativacanena ārocetuṃ, ayaṃ santo nāma, ito cito ca pariyesitvā ārocanakiccaṃ pana natthi. Yo hi evaṃ pariyesitabbo, so asantoyeva. Apica antoupacārasīmāya bhikkhuṃ disvā 『『āpucchissāmī』』ti gacchati. Tattha yaṃ passati, so āpucchitabbo. No ce passati, asantaṃ bhikkhuṃ anāpucchā paviṭṭho nāma hoti. Vikālagāmappavesanepi ayameva nayo.
Sace (pāci. aṭṭha. 512) pana sambahulā kenaci kammena gāmaṃ pavisanti, 『『vikāle gāmappavesanaṃ āpucchāmī』』ti sabbehi aññamaññaṃ āpucchitabbaṃ. Tasmiṃ gāme taṃ kammaṃ na sampajjatīti aññaṃ gāmaṃ gacchanti, gāmasatampi hotu, puna āpucchanakiccaṃ natthi. Sace pana ussāhaṃ paṭippassambhetvā vihāraṃ gacchantā antarā aññaṃ gāmaṃ pavisitukāmā honti, puna āpucchitabbameva. Kulaghare vā āsanasālāya vā bhattakiccaṃ katvā telabhikkhāya vā sappibhikkhāya vā caritukāmo hoti, sace passe bhikkhu atthi, āpucchitvā gantabbaṃ. Asante bhikkhumhi 『『natthī』』ti gantabbaṃ, vīthiṃ otaritvā bhikkhuṃ passati, āpucchanakiccaṃ natthi, anāpucchitvāpi caritabbameva. Gāmamajjhena maggo hoti, tena gacchantassa 『『telādibhikkhāya carissāmī』』ti citte uppanne sace passe bhikkhu atthi, āpucchitvā caritabbaṃ. Maggā anokkamma bhikkhāya carantassa pana āpucchanakiccaṃ natthi. Sace sīho vā byaggho vā āgacchati, megho vā uṭṭheti, añño vā koci upaddavo uppajjati, evarūpāsu āpadāsu anāpucchāpi bahigāmato antogāmaṃ pavisituṃ vaṭṭati.
- 『『Na ca, bhikkhave, abhinne sarīre paṃsukūlaṃ gahetabbaṃ, yo gaṇheyya, āpatti dukkaṭassā』』ti (pārā. 137) vacanato abbhuṇhe allasarīre paṃsukūlaṃ na gahetabbaṃ, gaṇhanto dukkaṭaṃ āpajjati. Upaddavā ca tassa honti, bhinne pana gahetuṃ vaṭṭati.
Kittāvatā pana bhinnaṃ hoti? Kākakulalasoṇasiṅgālādīhi mukhatuṇḍakena vā dāṭhāya vā īsakaṃ phālitamattenapi. Yassa pana patato ghaṃsanena chavimattaṃ chinnaṃ hoti, cammaṃ acchinnaṃ, etaṃ abhinnameva, camme pana chinne bhinnaṃ. Yassapi sajīvakāleyeva pabhinnā gaṇḍakuṭṭhapīḷakā vā vaṇo vā hoti, idampi bhinnaṃ, tatiyadivasato pabhuti uddhumātakādibhāvena kuṇapabhāvaṃ upagatampi bhinnameva. Sabbena sabbaṃ pana abhinnepi susānagopakehi vā aññehi vā manussehi gāhāpetuṃ vaṭṭati. No ce aññaṃ labhati, satthakena vā kenaci vā vaṇaṃ katvā gahetabbaṃ. Visabhāgasarīre pana satiṃ upaṭṭhapetvā samaṇasaññaṃ uppādetvā sīse vā hatthapādapiṭṭhiyaṃ vā vaṇaṃ katvā gahetuṃ vaṭṭati.
「若比丘在未詢問的情況下,若他是安靜的,若他是安靜的?在內院中,若他站著,若家庭的關注心生起,從那裡開始,所見的或面對的,若能夠用常規的話語告知他,這便是安靜的,若因此四處尋找而無此告知的職責,則不安靜。若應如此被尋找,則他便是不安靜的。即使在內院的範圍內,若見到比丘便會說『我將詢問』。在此,所見者便應被詢問。若未見到,則稱為不安靜的比丘而進入。對於進入外村也是同樣的道理。 若眾人因某種原因進入村莊,若說「我將詢問外村的進入」,則應互相詢問。在該村中,若此行為不明顯,則便去其他村莊,即使是村莊的數量也無須再詢問。若因意志消退而欲去寺院,若想進入其他村莊,則仍需詢問。若在家庭或座位廳內完成了飯食的準備,若欲以油食或糖食為生,若見到比丘,則應詢問后再去。若在不安靜的比丘中說「沒有」,則應去,若在街道上見到比丘,詢問的職責便不存在,甚至在未詢問的情況下也可以繼續行走。若在村中間有路,若在去的路上生起「我將以油食等為生」的想法,若見到比丘,則應詢問后再去。若在路上行走而乞食,則詢問的職責便不存在。若獅子或老虎出現,或雲彩升起,或有其他任何災難降臨,在這種情況下,即使未詢問也可以從外村進入內村。 「比丘們,若身體完整,不能拿取塵土,若有人拿取,便會犯下輕罪」 (《大集註》137)這句話的意思是,對於完整的身體,不能拿取塵土,若拿取便會犯下輕罪。對於有災難的人,也會有影響,但若身體破損則可以拿取。 那麼,什麼是破損?比如說,若被烏鴉、狐貍、狼等用嘴或牙齒撕裂,或僅僅是面板的損傷。若因跌落而造成的傷害,若面板完整,這便是完整的;但若面板破損,則是破損的。若在生命期間破損的,若是肚子、頭部等部位,這也是破損的。從第三天開始,因腐爛等原因而導致的身體變化,亦視為破損。總之,所有的破損都可以由守護者或其他人來拿取。若沒有其他人拿取,便應由老師或任何人來拿取。若在身體的分裂中,若保持意識,生起出家人的意識,便可以在頭部或手腳的背部進行拿取。
5.Acchinnacīvarakena bhikkhunā kathaṃ paṭipajjitabbanti? 『『Anujānāmi, bhikkhave, acchinnacīvarassa vā naṭṭhacīvarassa vā aññātakaṃ gahapatiṃ vā gahapatāniṃ vā cīvaraṃ viññāpetuṃ. Yaṃ āvāsaṃ paṭhamaṃ upagacchati, sace tattha hoti saṅghassa vihāracīvaraṃ vā uttarattharaṇaṃ vā bhūmattharaṇaṃ vā bhisicchavi vā, taṃ gahetvā pārupituṃ 『labhitvā odahissāmī』ti. No ce hoti saṅghassa vihāracīvaraṃ vā uttarattharaṇaṃ vā bhūmattharaṇaṃ vā bhisicchavi vā, tiṇena vā paṇṇena vā paṭicchādetvā āgantabbaṃ, na tveva naggena āgantabbaṃ, yo āgaccheyya, āpatti dukkaṭassā』』ti (pārā. 517) vacanato idha vuttanayena paṭipajjitabbaṃ.
Ayaṃ panettha anupubbakathā (pārā. aṭṭha. 2.517). Sace hi core passitvā daharā pattacīvarāni gahetvā palātā, corā therānaṃ nivāsanapārupanamattaṃyeva haritvā gacchanti, therehi neva tāva cīvaraṃ viññāpetabbaṃ, na sākhāpalāsaṃ bhañjitabbaṃ. Atha daharā sabbaṃ bhaṇḍakaṃ chaḍḍetvā palātā, corā therānañca nivāsanapārupanaṃ tañca bhaṇḍakaṃ haritvā gacchanti, daharehi āgantvā attano nivāsanapārupanāni na tāva therānaṃ dātabbāni. Na hi te anacchinnacīvarā attano atthāya sākhāpalāsaṃ bhañjituṃ labhanti, acchinnacīvarānaṃ pana atthāya labhanti. Acchinnacīvarāva attanopi paresampi atthāya labhanti, tasmā therehi vā sākhāpalāsaṃ bhañjitvā vākādīhi ganthetvā daharānaṃ dātabbaṃ, daharehi vā therānaṃ atthāya bhañjitvā ganthetvā tesaṃ hatthe datvā vā adatvā vā attanā nivāsetvā attano nivāsanapārupanāni therānaṃ dātabbāni, neva bhūtagāmapātabyatāya pācittiyaṃ hoti, na tesaṃ dhāraṇe dukkaṭaṃ.
Sace antarāmagge rajakattharaṇaṃ vā hoti, aññe vā tādise manusse passanti, cīvaraṃ viññāpetabbaṃ. Yāni ca nesaṃ te vā viññattamanussā aññe vā sākhāpalāsanivāsane bhikkhū disvā ussāhajātā vatthāni denti, tāni sadasāni vā hontu adasāni vā nīlādinānāvaṇṇāni vā, kappiyānipi akappiyānipi sabbānipi acchinnacīvaraṭṭhāne ṭhitattā tesaṃ nivāsetuñca pārupituñca vaṭṭanti.
Vuttampihetaṃ parivāre –
『『Akappakataṃ nāpi rajanāya rattaṃ,
Tena nivattho yenakāmaṃ vajeyya;
Na cassa hoti āpatti,
So ca dhammo sugatena desito;
Pañhāmesā kusalehi cintitā』』ti. (pari. 481);
Ayañhi pañho acchinnacīvarakabhikkhuṃ sandhāya vutto. Atha pana titthiyehi samāgacchanti, te ca nesaṃ kusacīravākacīraphalakacīrāni denti, tānipi laddhiṃ aggahetvā nivāsetuṃ vaṭṭanti, nivāsetvāpi laddhi na gahetabbā.
Yaṃ āvāsaṃ paṭhamaṃ upagacchanti, tattha vihāracīvarādīsu yaṃ atthi, taṃ anāpucchāpi gahetvā nivāsetuṃ vā pārupituṃ vā labhati. Tañca kho 『『labhitvā odahissāmi, puna ṭhapessāmī』』ti adhippāyena, na mūlacchejjāya. Labhitvā ca pana ñātito vā upaṭṭhākato vā aññato vā kutoci pākatikameva kātabbaṃ. Videsagatena pana ekasmiṃ saṅghike āvāse saṅghikaparibhogena bhuñjanatthāya ṭhapetabbaṃ. Sacassa paribhogeneva taṃ jīrati vā nassati vā, gīvā na hoti. Sace pana etesaṃ vuttappakārānaṃ gihivatthādīnaṃ bhisicchavipariyantānaṃ kiñci na labhati, tena tiṇena vā paṇṇena vā paṭicchādetvā āgantabbanti.
對於失去衣服的比丘應當如何處理?"我允許,比丘們,向未知的居士或居士婦女乞求衣服。無論到哪個寺院,若那裡有僧團的寺院衣服、上衣或地墊或坐墊,拿取它們穿戴,'獲得后我將放下'。若沒有僧團的寺院衣服、上衣或地墊或坐墊,用草或樹葉遮蓋后前往,但絕不能赤裸前往,若有人這樣做,便會犯下輕罪"(《大集註》517),應當按此方式處理。 這裡有如下的逐步說明(《大集註》2.517)。若見到盜賊,年輕人拿走了缽和衣服逃走,盜賊只拿走了長老們的衣服而離開,長老們不應乞求衣服,也不應折斷樹枝。若年輕人丟棄所有物品逃走,盜賊拿走了長老們的衣服和那些物品,年輕人回來后不應立即給長老們自己的衣服。因為他們自己還沒有衣服,不能為自己折斷樹枝。但對於失去衣服的人,他們可以為自己和他人折斷樹枝。失去衣服的人可以為自己和他人獲得,因此長老們或年輕人可以折斷樹枝編織,給予年輕人,或年輕人可以為長老們編織后給予他們手中,無論給予與否,自己穿戴后給予長老們。這既不會因傷害生靈而犯下無罪,也不會在穿戴時犯下輕罪。 若在路上遇到染色的墊子或其他類似的人,應請求衣服。無論是那些人或其他看到樹枝衣服的比丘而生起勇氣而給予的衣物,無論是適當的還是不適當的,無論是藍色等各種顏色的,由於處於失去衣服的狀態,都可以穿戴和披戴。 這也在《小集》中說過:"未經制作的,也未染色,他用它前往任何地方;他沒有犯罪,這是善知識所說的法;這是智者所思考的問題"(《小集》481)。這個問題是針對失去衣服的比丘說的。若與外道相遇,他們給予草衣、樹皮衣或樹皮衣片,雖然獲得后不應持有其信仰,但可以穿戴。 無論到哪個寺院,若那裡有寺院衣服等,可以在未經詢問的情況下拿取穿戴或披戴,但是"獲得后我將放下,再次安置"的想法,而不是爲了永久佔有。獲得后,無論是從親屬、供養者或其他地方,都應當恢復正常。但對於在異鄉的僧團寺院,爲了使用僧團的物品而安置。若憑藉自己的使用而損壞或丟失,則不會有罪疚。若上述所說的居士衣服等坐墊的任何一樣都沒有獲得,則用草或樹葉遮蓋后前往。
-
『『Na, bhikkhave, paṭibhānacittaṃ kārāpetabbaṃ itthirūpakaṃ purisarūpakaṃ, yo kārāpeyya, āpatti dukkaṭassā』』ti (cūḷava. 299) vacanato itthipurisarūpaṃ kātuṃ vā kārāpetuṃ vā bhikkhuno na vaṭṭati. Na kevalaṃ (cūḷava. aṭṭha. 299) itthipurisarūpameva, tiracchānarūpampi antamaso gaṇḍuppādarūpaṃ bhikkhuno sayaṃ kātuṃ vā 『『karohī』』ti vattuṃ vā na vaṭṭati, 『『upāsaka dvārapālaṃ karohī』』ti vattumpi na labhati. Jātakapakaraṇaasadisadānādīni pana pasādanīyāni nibbidāpaṭisaṃyuttāni vā vatthūni parehi kārāpetuṃ labhati, mālākammādīni sayampi kātuṃ labhati.
-
『『Na, bhikkhave, vippakatabhojano bhikkhu vuṭṭhāpetabbo, yo vuṭṭhāpeyya, āpatti dukkaṭassā』』ti (cūḷava. 316) vacanato antaraghare (cūḷava. aṭṭha. 316) vā vihāre vā araññe vā yattha katthaci bhuñjamāno bhikkhu aniṭṭhite bhojane na vuṭṭhāpetabbo, antaraghare pacchā āgatena bhikkhaṃ gahetvā gantabbaṃ. Sace manussā vā bhikkhū vā 『『pavisathā』』ti vadanti, 『『mayi pavisante bhikkhū uṭṭhahissantī』』ti vattabbaṃ. 『『Etha, bhante, āsanaṃ atthī』』ti vutte pana pavisitabbaṃ. Sace koci kiñci na vadati, āsanasālaṃ gantvā atisamīpaṃ agantvā sabhāgaṭṭhāne ṭhātabbaṃ. Okāse kate 『『pavisathā』』ti vuttena pavisitabbaṃ. Sace pana yaṃ āsanaṃ tassa pāpuṇāti, tattha abhuñjanto bhikkhu nisinno hoti, taṃ uṭṭhāpetuṃ vaṭṭati. Yāgukhajjakādīsu pana yaṃ kiñci pivitvā khāditvā vā yāva añño āgacchati, tāva nisinnaṃ rittahatthampi uṭṭhāpetuṃ na vaṭṭati. Vippakatabhojanoyeva hi so hoti.
Sace pana āpattiṃ atikkamitvāpi vuṭṭhāpetiyeva, yaṃ so vuṭṭhāpeti, ayañca bhikkhu pavārito hoti, tena vattabbo 『『gaccha udakaṃ āharāhī』』ti. Vuḍḍhataraṃ bhikkhuṃ āṇāpetuṃ idameva ekaṭṭhānaṃ. Sace so udakampi na āharati, sādhukaṃ sitthāni gilitvā vuḍḍhassa āsanaṃ dātabbaṃ. Vuttampi cetaṃ –
『『Sace vuṭṭhāpeti, pavārito ca hoti, 『gaccha udakaṃ āharā』ti vattabbo. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, sādhukaṃ sitthāni gilitvā vuḍḍhassa āsanaṃ dātabbaṃ. Natvevāhaṃ, bhikkhave, 『kenaci pariyāyena vuḍḍhatarassa bhikkhuno āsanaṃ paṭibāhitabba』nti vadāmi, yo paṭibāheyya, āpatti dukkaṭassā』』ti (cūḷava. 316).
-
『『Anujānāmi, bhikkhave, navakena bhikkhunā uddisantena samake vā āsane nisīdituṃ uccatare vā dhammagāravena, therena bhikkhunā uddisāpentena samake vā āsane nisīdituṃ nīcatare vā dhammagāravenā』』ti (cūḷava. 320) vacanato navakatarena bhikkhunā uddisantena uccatarepi āsane nisīdituṃ, vuḍḍhatarena bhikkhunā uddisāpentena nīcatarepi āsane nisīdituṃ vaṭṭati.
-
『『Anujānāmi , bhikkhave, tivassantarena saha nisīditu』』nti (cūḷava. 320) vacanato tivassantarena bhikkhunā saddhiṃ ekāsane nisīdituṃ vaṭṭati. Tivassantaro (cūḷava. aṭṭha. 320) nāma yo dvīhi vassehi mahantataro vā daharataro vā hoti, yo pana ekena vassena mahantataro vā daharataro vā, yo vā samānavasso, tattha vattabbameva natthi, ime sabbe ekasmiṃ mañce vā pīṭhe vā dve dve hutvā nisīdituṃ labhanti. 『『Anujānāmi, bhikkhave, duvaggassa mañcaṃ duvaggassa pīṭha』』nti (cūḷava. 320) hi vuttaṃ.
「比丘們,不應讓意志堅定的比丘去做女性或男性的形象,若有人這樣做,便會犯下輕罪」 (《小集》299)這句話的意思是,不能讓比丘去做女性或男性的形象。並不僅僅是(《小集》8.299)女性或男性的形象,甚至對於動物的形象,至少對於狗的形象,也不應讓比丘自己去做或說「你去做」,也不應說「居士,門衛去做」。但是,對於類似於《前生故事》的可愛事物,或與厭倦相關的物品,可以讓他人去做,花環等也可以自己去做。 「比丘們,不應讓失去食物的比丘被喚起,若有人喚起,便會犯下輕罪」 (《小集》316)這句話的意思是,在內院(《小集》8.316)或寺院或森林中,任何地方用餐的比丘,在未準備好食物時不應被喚起,若在內院中,後來的比丘應當接受乞食后再去。若人們或比丘說「請進」,則應當說「若我進入,比丘們將會站起來」。「來吧,尊者,座位在這裡」,若這樣說,則可以進入。若沒有人說,便應前往座位廳,站在適當的位置。若有人說「請進」,則應進入。若所到的座位被他人佔據,坐在那裡不應站起來。若在粥、米飯等中,若已飲食,直到其他人到來,坐著的比丘即使手空也不應站起來。因為他是失去食物的比丘。 若超越了輕罪的界限而被喚起,若他被喚起,這位比丘應當被告知「去取水」。若讓更年長的比丘做這件事,便是一個地方。若他連水都不去取,則應當在適當的地方讓他坐下。已經提到過: 「若被喚起,且被告知『去取水』,則應這樣做。若能做到,這便是善行。若不能做到,則應當在適當的地方讓年長的比丘坐下。我並不是說『以任何方式應當讓年長的比丘的座位被阻止』,若有人阻止,便會犯下輕罪」 (《小集》316)。 「我允許,比丘們,年輕的比丘與年長的比丘同坐于座位,或在更高的座位上,或在年長的比丘所教導的同坐于座位,或在更低的座位上」 (《小集》320)這句話的意思是,年輕的比丘可以在更高的座位上與年長的比丘同坐,年長的比丘也可以在更低的座位上與年輕的比丘同坐。 「我允許,比丘們,與三年間的比丘同坐」 (《小集》320)這句話的意思是,三年間的比丘可以與他同坐於一個座位。三年間(《小集》8.320)是指年齡在兩年或更大或更小的比丘,而若是一年,則是指年齡在兩年或更大或更小的比丘,若是同齡的比丘,則不應有任何限制,這些比丘可以在同一個座位或凳子上兩兩坐下。「我允許,比丘們,坐在難以坐的凳子上,或難以坐的椅子上」 (《小集》320)如是說。
- Yaṃ pana tiṇṇaṃ pahoti, taṃ saṃhārimaṃ vā hotu asaṃhārimaṃ vā, tathārūpe api phalakakhaṇḍe anupasampannenapi saddhiṃ nisīdituṃ vaṭṭati. 『『Anujānāmi, bhikkhave, yaṃ tiṇṇaṃ pahoti, ettakaṃ pacchimaṃ dīghāsana』』nti (cūḷava. 320) hi vuttaṃ. 『『Anujānāmi, bhikkhave, ṭhapetvā paṇḍakaṃ mātugāmaṃ ubhatobyañjanakaṃ asamānāsanikehi saha dīghāsane nisīditu』』nti (cūḷava. 320) vacanato pana dīghāsanepi paṇḍakādīhi saha nisīdituṃ na vaṭṭati.
無論是可移動的還是不可移動的,對於這樣的木板塊,即使是未受具戒的人,也可以與之同坐。"我允許,比丘們,可以坐在三人能容納的最後一個長座位上" (《小集》320)如是說。但是,"我允許,比丘們,除了閹人、女人、雙性人外,與其他人同坐長座位" (《小集》320)這句話的意思是,即使在長座位上,也不應與閹人等同坐。
- Gilānaṃ upaṭṭhahantena 『『natthi vo, bhikkhave, mātā, natthi pitā, ye vo upaṭṭhaheyyuṃ, tumhe ce, bhikkhave, aññamaññaṃ na upaṭṭhahissatha, atha ko carahi upaṭṭhahissati. Yo, bhikkhave, maṃ upaṭṭhaheyya, so gilānaṃ upaṭṭhaheyyā』』ti (mahāva. 365) imaṃ bhagavato anusāsaniṃ anussarantena sakkaccaṃ upaṭṭhātabbo.
Sace upajjhāyo hoti, upajjhāyena yāvajīvaṃ upaṭṭhātabbo, vuṭṭhānamassa āgametabbaṃ. Sace ācariyo hoti, ācariyena yāvajīvaṃ upaṭṭhātabbo, vuṭṭhānamassa āgametabbaṃ. Sace saddhivihāriko hoti, saddhivihārikena yāvajīvaṃ upaṭṭhātabbo, vuṭṭhānamassa āgametabbaṃ. Sace antevāsiko hoti, antevāsikena yāvajīvaṃ upaṭṭhātabbo, vuṭṭhānamassa āgametabbaṃ. Sace samānupajjhāyako hoti, samānupajjhāyakena yāvajīvaṃ upaṭṭhātabbo, vuṭṭhānamassa āgametabbaṃ. Sace samānācariyako hoti, samānācariyakena yāvajīvaṃ upaṭṭhātabbo, vuṭṭhānamassa āgametabbaṃ. Sace na hoti upajjhāyo vā ācariyo vā saddhivihāriko vā antevāsiko vā samānupajjhāyako vā samānācariyako vā, saṅghena upaṭṭhātabbo. No ce upaṭṭhaheyya, āpatti dukkaṭassā』』ti (mahāva. 365) –
Vacanato yassa (mahāva. aṭṭha. 365) te upajjhāyādayo tasmiṃ vihāre natthi, āgantuko hoti ekacārikabhikkhu, saṅghassa bhāro, tasmā saṅghena upaṭṭhātabbo. No ce upaṭṭhaheyya, sakalassa saṅghassa āpatti. Vāraṃ ṭhapetvā jaggantesu pana yo attano vāre na jaggati, tasseva āpatti, saṅghattheropi vārato na muccati. Sace sakalo saṅgho ekassa bhāraṃ karoti, eko vā vattasampanno bhikkhu 『『ahameva jaggissāmī』』ti jaggati, saṅgho āpattito muccati.
Gilānena pana –
『『Pañcahi, bhikkhave, aṅgehi samannāgato gilāno dūpaṭṭho hoti. Asappāyakārī hoti, sappāye mattaṃ na jānāti, bhesajjaṃ na paṭisevitā hoti, atthakāmassa gilānupaṭṭhākassa yathābhūtaṃ ābādhaṃ nāvikattā hoti 『abhikkamantaṃ vā abhikkamatīti, paṭikkamantaṃ vā paṭikkamatīti, ṭhitaṃ vā ṭhito』ti, uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ anadhivāsakajātiko hotī』』ti (mahāva. 366) –
Evaṃ vuttāni pañca ayuttaṅgāni ārakā parivajjetvā –
『『Pañcahi, bhikkhave, aṅgehi samannāgato gilāno sūpaṭṭho hoti. Sappāyakārī hoti, sappāye mattaṃ jānāti, bhesajjaṃ paṭisevitā hoti, atthakāmassa gilānupaṭṭhākassa yathābhūtaṃ ābādhaṃ āvikattā hoti 『abhikkamantaṃ vā abhikkamatīti, paṭikkamantaṃ vā paṭikkamatīti, ṭhitaṃ vā ṭhito』ti, uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhivāsakajātiko hotī』』ti (mahāva. 366) –
Evaṃ vuttapañcaṅgasamannāgatena bhavitabbaṃ.
對於病人的侍奉,佛陀說:"你們沒有母親,也沒有父親,誰會侍奉你們?你們自己不侍奉彼此,誰會侍奉?如果有人侍奉我,我也會侍奉病人"(《大集》365)。按照佛陀的教導,應當恭敬地侍奉病人。 如果是上座師父,應當由上座師父侍奉到死亡。如果是阿阇梨,應當由阿阇梨侍奉到死亡。如果是同伴,應當由同伴侍奉到死亡。如果是住在一起的比丘,應當由住在一起的比丘侍奉到死亡。如果是同樣的上座師父或阿阇梨,應當由同樣的上座師父或阿阇梨侍奉到死亡。如果沒有這些人,應當由僧團侍奉。如果不侍奉,會犯下輕罪。 如果這些人都不在寺院中,而是一個來訪的比丘,僧團的責任,便應當由僧團侍奉。如果不侍奉,整個僧團都會犯下輕罪。若整個僧團都承擔一個人的責任,而一個有德行的比丘說:"我將侍奉",則僧團可以免除罪責。 對於病人 - "五種方式,病人被侍奉,稱為不善的侍奉:不善於侍奉,不知道適量,不服用藥物,不關心病人的疾病,不關心病人的痛苦和不適,會導致病人的死亡"(《大集》366)。 相反 - "五種方式,病人被侍奉,稱為善的侍奉:善於侍奉,知道適量,服用藥物,關心病人的疾病,關心病人的痛苦和不適,會導致病人的康復"(《大集》366)。 按照這些教導,應當侍奉病人。
Gilānupaṭṭhākena ca –
『『Pañcahi, bhikkhave, aṅgehi samannāgato gilānupaṭṭhāko nālaṃ gilānaṃ upaṭṭhātuṃ. Na paṭibalo hoti bhesajjaṃ saṃvidhātuṃ, sappāyāsappāyaṃ na jānāti, asappāyaṃ upanāmeti, sappāyaṃ apanāmeti, āmisantaro gilānaṃ upaṭṭhāti, no mettacitto, jegucchī hoti uccāraṃ vā passāvaṃ vā kheḷaṃ vā vantaṃ vā nīhātuṃ, na paṭibalo hoti gilānaṃ kālena kālaṃ dhammiyā kathāya sandassetuṃ samādapetuṃ samuttejetuṃ sampahaṃsetu』』nti (mahāva. 366) –
Evaṃ vuttāni pañca ayuttaṅgāni ārakā parivajjetvā –
『『Pañcahi, bhikkhave, aṅgehi samannāgato gilānupaṭṭhāko alaṃ gilānaṃ upaṭṭhātuṃ. Paṭibalo hoti bhesajjaṃ saṃvidhātuṃ, sappāyāsappāyaṃ jānāti, asappāyaṃ apanāmeti, sappāyaṃ upanāmeti, mettacitto gilānaṃ upaṭṭhāti, no āmisantaro, ajegucchī hoti uccāraṃ vā passāvaṃ vā kheḷaṃ vā vantaṃ vā nīhātuṃ, paṭibalo hoti gilānaṃ kālena kālaṃ dhammiyā kathāya sandassetuṃ samādapetuṃ samuttejetuṃ sampahaṃsetu』』nti (mahāva. 366) –
Evaṃ vuttapañcaṅgasamannāgatena bhavitabbaṃ.
-
Dhammiṃ kathaṃ karontena (mahāva. aṭṭha. 2.180) ca 『『sīlavā hi tvaṃ katakusalo, kasmā mīyamāno bhāyasi, nanu sīlavato saggo nāma maraṇamattapaṭibaddhoyevā』』ti evaṃ gilānassa bhikkhuno maraṇavaṇṇo na saṃvaṇṇetabbo. Sace hi tassa saṃvaṇṇanaṃ sutvā āhārupacchedādinā upakkamena ekajavanavārāvasesepi āyusmiṃ antarā kālaṃ karoti, imināva mārito hoti. Paṇḍitena pana bhikkhunā iminā nayena anusiṭṭhi dātabbā 『『sīlavato nāma anacchariyā maggaphaluppatti, tasmā vihārādīsu āsattiṃ akatvā buddhagataṃ dhammagataṃ saṅghagataṃ kāyagatañca satiṃ upaṭṭhapetvā manasikāre appamādo kātabbo』』ti. Maraṇavaṇṇepi saṃvaṇṇite so tāya saṃvaṇṇanāya kañci upakkamaṃ akatvā attano dhammatāya yathāyunā yathānusandhināva marati, tappaccayā saṃvaṇṇako āpattiyā na kāretabbo.
-
『『Na ca, bhikkhave, attānaṃ pātetabbaṃ, yo pāteyya, āpatti dukkaṭassā』』ti (pārā. 183) vacanato gilānena (pārā. aṭṭha. 2.182-183) bhikkhunāpi yena kenaci upakkamena antamaso āhārupacchedanenapi attā na māretabbo. Yopi gilāno vijjamāne bhesajje ca upaṭṭhākesu ca maritukāmo āhāraṃ upacchindati, dukkaṭameva. Yassa pana mahāābādho cirānubandho, bhikkhū upaṭṭhahantā kilamanti jigucchanti, 『『kadā nu kho gilānato muccissāmā』』ti aṭṭīyanti. Sace so 『『ayaṃ attabhāvo paṭijaggiyamānopi na tiṭṭhati, bhikkhū ca kilamantī』』ti āhāraṃ upacchindati, bhesajjaṃ na sevati, vaṭṭati. Yo pana 『『ayaṃ rogo kharo, āyusaṅkhārā na tiṭṭhanti, ayañca me visesādhigamo hatthappatto viya dissatī』』ti upacchindati, vaṭṭatiyeva. Agilānassapi uppannasaṃvegassa 『『āhārapariyesanaṃ nāma papañco, kammaṭṭhānameva anuyuñjissāmī』』ti kammaṭṭhānasīsena upacchindantassa vaṭṭati. Visesādhigamaṃ byākaritvā āhāraṃ upacchindati, na vaṭṭati. Sabhāgānañhi lajjībhikkhūnaṃ kathetuṃ vaṭṭati.
-
『『Na ca, bhikkhave, appaṭivekkhitvā āsane nisīditabbaṃ, yo nisīdeyya, āpatti dukkaṭassā』』ti (pārā. 180) vacanato āsanaṃ anupaparikkhitvā na nisīditabbaṃ. Kīdisaṃ (pārā. aṭṭha.
Gilānupaṭṭhākena ca – 「比丘們,五種特徵的病人侍奉者不能侍奉病人。不能有效地準備藥物,不知道適量,給出不適當的東西,拿走適當的東西,病人被侍奉者只關心食物,而不是慈悲心,容易反感,無法處理嘔吐、排泄、或其他不適,不能適時地用教法來引導、激勵、安慰病人」 (《大集》366)。 因此,避開這五種不善的特徵 - 「比丘們,五種特徵的病人侍奉者能夠侍奉病人。能夠有效地準備藥物,知道適量,拿走不適當的東西,給出適當的東西,心存慈悲,能夠侍奉病人,而不是隻關心食物,心中不反感,能夠處理嘔吐、排泄、或其他不適,能夠適時地用教法來引導、激勵、安慰病人」 (《大集》366)。 應當具備這五種特徵。 在進行教法談論時(《大集》8.2.180),「你確實是有戒的,為什麼在死亡面前感到恐懼?難道有戒的人不應當與死亡相連嗎?」因此,病人比丘的死亡的描述不應當被掩蓋。如果他聽到這樣的描述,因食物的斷絕等原因,便在生命的短暫時間內死亡,這樣他便會被認為是被殺。智者比丘應當以此方式被教導:「有戒的人獲得果實並不奇怪,因此在寺院等處,不應執著於世俗,保持對佛、法、僧的正念,努力不懈。」即使在死亡的描述中,如果他不進行任何準備,依靠自己的本性如期死亡,因而不應因為死亡的描述而犯下罪過。 「比丘們,不應當讓自己跌倒,若跌倒,便會犯下輕罪」 (《大集》183)這句話的意思是,病人比丘也不應因任何原因,至少因食物的斷絕而讓自己死亡。任何病人若在有藥物可用的情況下,因侍奉者的緣故而想要死亡,都是輕罪。若有重大疾病長期纏身,侍奉比丘們感到疲憊和厭惡,便會想:「我何時能從病中解脫?」如果他因「這個身體即使被照顧也無法維持,侍奉比丘們也感到疲憊」而斷絕食物,便是不應當的,若他認為「這個病很痛苦,生命的條件無法維持,我的特殊成就如同手中拿著的東西」而斷絕食物,則是應當的。即使對於健康的人,因產生的恐懼而說「尋找食物是煩惱,我將專注于工作」而斷絕食物,都是應當的。若描述了特殊成就而斷絕食物,則是不應當的。對於有羞恥心的比丘們來說,講述這些是允許的。 「比丘們,不應當在沒有仔細觀察的情況下坐下,若坐下,便會犯下輕罪」 (《大集》180)這句話的意思是,坐下時不應當不加思考。如何(《大集》8.)
2.180) pana āsanaṃ upaparikkhitabbaṃ, kīdisaṃ na upaparikkhitabbaṃ? Yaṃ suddhaṃ āsanameva hoti apaccattharaṇakaṃ, yañca āgantvā ṭhitānaṃ passataṃyeva attharīyati, taṃ na paccavekkhitabbaṃ, nisīdituṃ vaṭṭati. Yampi manussā sayaṃ hatthena akkamitvā 『『idha bhante nisīdathā』』ti denti, tasmimpi vaṭṭati. Sacepi paṭhamameva āgantvāpi nisinnā pacchā uddhaṃ vā adho vā saṅkamanti, paṭivekkhaṇakiccaṃ natthi. Yampi tanukena vatthena yathā talaṃ dissati, evaṃ paṭicchannaṃ hoti, tasmimpi paṭivekkhaṇakiccaṃ natthi. Yaṃ pana paṭikacceva pāvārakojavādīhi atthataṃ hoti, taṃ hatthena parāmasitvā sallakkhetvā nisīditabbaṃ. Mahāpaccariyaṃ pana 『『ghanasāṭakenapi atthate yasmiṃ vali na paññāyati, taṃ na paṭivekkhitabba』』nti vuttaṃ.
-
『『Na , bhikkhave, davāya silā paṭivijjhitabbā, yo paṭivijjheyya, āpatti dukkaṭassā』』ti (pārā. 183) vacanato hasādhippāyena pāsāṇo na pavaṭṭetabbo. Na kevalañca (pārā. aṭṭha. 2.182-183) pāsāṇo, aññampi yaṃ kiñci dārukhaṇḍaṃ vā iṭṭhakakhaṇḍaṃ vā hatthena vā yantena vā paṭivijjhituṃ na vaṭṭati. Cetiyādīnaṃ atthāya pāsāṇādayo hasantā hasantā pavaṭṭentipi khipantipi ukkhipantipi, 『『kammasamayo』』ti vaṭṭati, aññampi īdisaṃ navakammaṃ vā karontā bhaṇḍakaṃ vā dhovantā rukkhaṃ vā dhovanadaṇḍakaṃ vā ukkhipitvā paṭivijjhanti, vaṭṭati, bhattavissaggakālādīsu kāke vā soṇe vā kaṭṭhaṃ vā kathalaṃ vā khipitvā palāpenti, vaṭṭati.
-
『『Na, bhikkhave, dāyo ālimpitabbo, yo ālimpeyya, āpatti dukkaṭassā』』ti (cūḷava. 283) vacanato vane aggi na dātabbo. Sace (pārā. aṭṭha. 2.190) pana 『『etthantare yo koci satto maratū』』ti aggiṃ deti, pārājikānantariyathullaccayapācittiyavatthūnaṃ anurūpato pārājikādīni akusalarāsi ca hoti. 『『Allatiṇavanappatayo ḍayhantū』』ti aggiṃ dentassa pācittiyaṃ, 『『dabbūpakaraṇāni vinassantū』』ti aggiṃ dentassa dukkaṭaṃ. 『『Khiḍḍādhippāyenapi dukkaṭa』』nti saṅkhepaṭṭhakathāyaṃ vuttaṃ. 『『Yaṃ kiñci allasukkhaṃ saindriyānindriyaṃ ḍayhatū』』ti aggiṃ dentassa vatthuvasena pārājikathullaccayapācittiyadukkaṭāni veditabbāni.
Paṭaggidānaṃ pana parittakaraṇañca bhagavatā anuññātaṃ, tasmā araññe vanakammikehi vā dinnaṃ sayaṃ vā uṭṭhitaṃ aggiṃ āgacchantaṃ disvā 『『tiṇakuṭiyo mā vinassantū』』ti tassa aggino paṭiaggiṃ dātuṃ vaṭṭati, yena saddhiṃ āgacchanto aggi ekato hutvā nirupādāno nibbāti. 『『Parittampi kātuṃ vaṭṭatī』』ti tiṇakuṭikānaṃ samantā bhūmitacchanaṃ parikhākhaṇanaṃ vā, yathā āgato aggi upādānaṃ alabhitvā nibbāti, etañca sabbaṃ uṭṭhiteyeva aggismiṃ asati anupasampanne sayampi kātuṃ vaṭṭati. Anuṭṭhite pana anupasampannehi kappiyavohārena kāretabbaṃ, udakena pana nibbāpentehi appāṇakameva udakaṃ āsiñcitabbaṃ.
- Assaddhesu (pārā. aṭṭha.
2.180) 但應當仔細考慮座位,什麼樣的座位不應當仔細考慮?那種純凈的座位,不是為鋪設的,且對於站著的人可見的座位,不應當仔細考慮,可以坐下。人們用手指著說:「請您坐在這裡」,這也可以。即使是第一次來到,坐下後,若有向上或向下的移動,也沒有仔細考慮的必要。若用細小的布料遮蓋如同地面一樣,這樣也是遮蓋,因此也沒有仔細考慮的必要。至於特別的情況下,若被專門的侍奉者所用的座位,應當用手去觸碰、檢查后再坐下。而在大多數情況下,「即使用厚重的布料遮蓋而不明顯的座位,也不應當仔細考慮」如是說。 「比丘們,不應當用石頭進行攻擊,若攻擊,便會犯下輕罪」 (《大集》183)這句話的意思是,因歡笑的緣故,不應當去推動石頭。並不僅僅是石頭(《大集》8.2.182-183),任何東西如木頭、磚塊等用手或其他工具進行攻擊都是不應當的。爲了聖地的緣故,石頭等在歡笑中被推動、投擲、抬起,都是可以的,若做類似的新的工作,或者洗滌器具、洗滌樹木或洗滌工具等,都是可以的。在食物放棄的時間等,若推走鳥、魚、木材等,都是可以的。 「比丘們,不應當給火施加油,若施加,便會犯下輕罪」 (《小集》283)這句話的意思是,在森林中不應當給火施加油。若在此之間給火施加油,便會導致破戒等嚴重的過失。若說「讓任何生物在這裡死亡」,則給火施加油,會導致破戒或輕罪。「讓火焚燒任何不幸的生物」這句話的意思是,給火施加的物品會導致破戒、輕罪等。 施加火的行為是被佛陀允許的,因此在森林中,看到由林中工作人員給予的火,或者自己所點的火,若看到「草堆不要被毀壞」,便應當給予火,以便與之一起燃燒而不再執著。若火沒有得到執著而熄滅,所有這些都應當在火熄滅時進行。如果沒有得到執著而未被點燃的火,便應當用合適的方式處理,若用水滅火,便應當只灑少量的水。 在不信任的人中(《大集》8.2.)
2.181) micchādiṭṭhikulesu sakkaccaṃ paṇītabhojanaṃ labhitvā anupaparikkhitvā neva attanā paribhuñjitabbaṃ, na paresaṃ dātabbaṃ. Visamissampi hi tāni kulāni piṇḍapātaṃ denti. Yampi ābhidosikaṃ bhattaṃ vā khajjakaṃ vā tato labhati, tampi na paribhuñjitabbaṃ. Apihitavatthumpi hi sappavicchikādīhi adhisayitaṃ chaḍḍanīyadhammaṃ tāni kulāni denti. Gandhahaliddādimakkhitopi tato piṇḍapāto na gahetabbo. Sarīre rogaṭṭhānāni puñchitvā ṭhapitabhattampi hi tāni dātabbaṃ maññantīti.
- 『『Anāpatti, bhikkhave, gopakassa dāne』』ti (pārā. 156) vuttaṃ. Tattha (pārā. aṭṭha. 1.156) kataraṃ gopakadānaṃ vaṭṭati, kataraṃ na vaṭṭati? Mahāsumatthero tāva āha 『『yaṃ gopakassa paricchinditvā dinnaṃ hoti 『ettakaṃ divase divase gaṇhā』ti, tadeva vaṭṭati, tato uttari na vaṭṭatī』』ti. Mahāpadumatthero panāha 『『kiṃ gopakānaṃ paṇṇaṃ āropetvā nimittasaññaṃ vā katvā dinnaṃ atthi, etesaṃ hatthe vissaṭṭhakassa ete issarā, tasmā yaṃ denti, taṃ bahukampi vaṭṭatī』』ti. Kurundaṭṭhakathāyaṃ pana vuttaṃ 『『manussānaṃ ārāmaṃ vā aññaṃ vā phalāphalaṃ dārakā rakkhanti, tehi dinnaṃ vaṭṭati, āharāpetvā pana na gahetabbaṃ. Saṅghike pana cetiyassa santake ca keṇiyā gahetvā rakkhantasseva dānaṃ vaṭṭati, vetanena rakkhantassa attano bhāgamattaṃ vaṭṭatī』』ti. Mahāpaccariyaṃ pana 『『yaṃ gihīnaṃ ārāmarakkhakā bhikkhūnaṃ denti, etampi vaṭṭati. Bhikkhusaṅghassa ārāmagopakā yaṃ attano bhatiyā khaṇḍitvā denti, etaṃ vaṭṭati. Yopi upaḍḍhārāmaṃ vā kecideva rukkhe vā bhatiṃ labhitvā rakkhati, tassapi attano sampattarukkhatoyeva dātuṃ vaṭṭati, keṇiyā gahetvā rakkhantassa pana sabbampi vaṭṭatī』』ti vuttaṃ. Etaṃ pana sabbaṃ byañjanato nānaṃ, atthato ekameva, tasmā adhippāyaṃ ñatvā gahetabbaṃ.
Apicettha ayampi vinicchayo veditabbo (pārā. aṭṭha.
2.181) 在錯誤見的家庭中,恭敬地獲得美味食物后,不應當不加思考地享用自己,也不應當給予他人。因為這些家庭會給予施捨,甚至會給予不適當的食物。即使獲得了香料飯或小吃,也不應當享用。即使是被遮蓋的食物,若是由有善行的人所提供,也應當捨棄。即使是用藥物和其他方式處理的食物,也不應當接受。 「比丘們,給牧人的施捨是不犯戒的」 (《小集》156)這句話的意思是,在這裡,什麼樣的牧人的施捨是允許的,什麼樣的是不允許的?大德僧說:「若是給牧人的施捨,若說『每天都要接受』的,這樣的施捨是允許的,若超過此則不允許。」大德僧則說:「若是把牧人的食物放在肩上,或是以其他方式給予,那樣的施捨是允許的,因此這些人是有權力的,所以他們給予的,即使是很多也可以。」在《庫倫達經》中說:「人們保護園中或其他地方的果實,給予的施捨是允許的,但若是通過取出而不加以接受,則不應當。」而在僧團和聖地的情況下,若是以金錢來保護的施捨則是允許的,若是以薪水來保護的,只有部分是允許的。 在《大集》中說:「若是家庭中的園丁給予比丘們的施捨,這樣的施捨也是允許的。比丘團的園丁若將自己的食物分開給予,這樣的施捨也是允許的。若是從樹上獲得的食物,給予保護的,也應當在自己的豐盛的樹木上給予施捨,而若是以金錢來保護的,則所有的施捨都是允許的。」這一切都是從表面上看是不同的,但從實質上看是相同的,因此應當根據其意圖來接受。 在這裡,這種判別也應當被理解。
1.156) – yattha āvāsikā āgantukānaṃ na denti, phalavāre ca sampatte aññesaṃ abhāvaṃ disvā corikāya attanāva khādanti, tattha āgantukehi ghaṇṭiṃ paharitvā bhājetvā paribhuñjituṃ vaṭṭati. Yattha pana āvāsikā rukkhe rakkhitvā phalavāre sampatte bhājetvā khādanti, catūsu paccayesu sammā upanenti, anissarā tattha āgantukā. Yepi rukkhā cīvaratthāya niyametvā dinnā, tesupi āgantukā anissarā. Esa nayo sesapaccayatthāya niyametvā dinnepi. Ye pana tathā aniyametvā āvāsikā ca te rakkhitvā gopetvā corikāya paribhuñjanti, na tesu āvāsikānaṃ katikāya ṭhātabbaṃ. Ye phalaparibhogatthāya dinnā, āvāsikā ca ne rakkhitvā gopetvā sammā upanenti, tesuyeva tesaṃ katikāya ṭhātabbaṃ. Mahāpaccariyaṃ pana vuttaṃ 『『catunnaṃ paccayānaṃ niyametvā dinnaṃ theyyacittena paribhuñjanto bhaṇḍaṃ agghāpetvā kāretabbo, paribhogavasena bhājetvā paribhuñjantassa bhaṇḍadeyyaṃ. Yaṃ panettha senāsanatthāya niyamitaṃ, taṃ paribhogavaseneva bhājetvā paribhuñjantassa thullaccayañca bhaṇḍadeyyañcā』』ti.
Odissa cīvaratthāya dinnaṃ cīvareyeva upanetabbaṃ. Sace dubbhikkhaṃ hoti, bhikkhū piṇḍapātena kilamanti, cīvaraṃ pana sulabhaṃ, saṅghasuṭṭhutāya apalokanakammaṃ katvā piṇḍapātepi upanetuṃ vaṭṭati. Senāsanena gilānapaccayena vā kilamantesu saṅghasuṭṭhutāya apalokanakammaṃ katvā tadatthāyapi upanetuṃ vaṭṭati. Odissa piṇḍapātatthāya ca gilānapaccayatthāya ca dinnepi eseva nayo. Odissa senāsanatthāya dinnaṃ pana garubhaṇḍaṃ hoti, taṃ rakkhitvā gopetvā tadatthameva upanetabbaṃ. Sace pana dubbhikkhaṃ hoti, bhikkhū piṇḍapātena na yāpenti, ettha rājarogacorabhayādīhi aññattha gacchantānaṃ vihārā palujjanti, tālanāḷikerādike vināsenti, senāsanapaccayaṃ pana nissāya yāpetuṃ sakkā hoti, evarūpe kāle senāsanaṃ vissajjetvāpi senāsanajagganatthāya paribhogo bhagavatā anuññāto. Tasmā ekaṃ vā dve vā varasenāsanāni ṭhapetvā itarāni lāmakakoṭiyā piṇḍapātatthāya vissajjetuṃ vaṭṭanti, mūlavatthucchedaṃ pana katvā na upanetabbaṃ.
Yo pana ārāmo catupaccayatthāya niyametvā dinno, tattha apalokanakammaṃ na kātabbaṃ. Yena paccayena pana ūnaṃ, tadatthaṃ upanetuṃ vaṭṭati, ārāmo paṭijaggitabbo, vetanaṃ datvāpi jaggāpetuṃ vaṭṭati. Ye pana vetanaṃ labhitvā ārāmeyeva gehaṃ katvā vasantā rakkhanti, te ce āgatānaṃ bhikkhūnaṃ nāḷikeraṃ vā tālapakkaṃ vā denti, yaṃ tesaṃ saṅghena anuññātaṃ hoti 『『divase divase ettakaṃ nāma khādathā』』ti, tadeva te dātuṃ labhanti, tato uttari tesaṃ dentānampi gahetuṃ na vaṭṭanti. Yo pana ārāmaṃ keṇiyā gahetvā saṅghassa catupaccayatthāya kappiyabhaṇḍameva deti, ayaṃ bahukampi dātuṃ labhati. Cetiyassa padīpatthāya vā khaṇḍaphullapaṭisaṅkharaṇatthāya vā dinnaārāmopi jaggitabbo, vetanaṃ datvāpi jaggāpetabbo. Vetanañca panettha cetiyasantakampi saṅghasantakampi dātuṃ vaṭṭati. Etampi ārāmaṃ vetanena tattheva vasitvā rakkhantānañca keṇiyā gahetvā kappiyabhaṇḍadāyakānañca tatthajātakaphaladānaṃ vuttanayeneva veditabbaṃ.
1.156) - 在那些住院的人不給予來訪者的地方,當果實成熟時,看到其他人沒有,就自己偷吃。在這種情況下,來訪者可以敲響鐘聲,分享並享用。但在那些住院的人保護樹木上的果實,在果實成熟時分享並享用,對四種資具適當地提供的地方,來訪者是無權的。即使是爲了袈裟而指定的樹木,來訪者也是無權的。其他資具也是如此指定的。但是那些住院的人沒有指定而保護和佔有,偷吃的,對於這些住院的人的約定不應遵守。而那些爲了享用果實而指定的,住院的人保護和佔有,適當地提供的,應當遵守他們的約定。 在《大集》中說:"對於指定為四種資具的,以偷竊的心態享用,應當賠償其價值,以享用的方式分享並享用的,應當給予賠償。而對於指定為住處的,以享用的方式分享並享用的,應當給予重罪和賠償。" 為袈裟而指定的,應當用於袈裟。若有饑荒,比丘們因缺乏食物而艱難,但袈裟容易獲得,爲了僧團的利益,經過批準后,也可以用於食物。對於住處和病人資具方面艱難的,經過批準后,也可以用於此目的。為食物和病人資具而指定的,也是如此。為住處而指定的是重要的物品,應當保護和佔有,用於此目的。但若有饑荒,比丘們無法靠乞食維持生活,在這種情況下,由於國王的疾病、盜賊的威脅等,寺院可能被毀壞,破壞椰子和香蕉等,但依靠住處資具可以維持生活,在這種情況下,即使分配住處,也被佛陀允許用於照顧住處。因此,留下一兩個好的住處,其他的可以低劣地用於乞食,但不應切斷根源。 若是寺院指定為四種資具,不應進行批準。但若有缺乏的資具,可以用於此目的,應當照顧寺院,即使支付工資也可以照顧。若是以金錢獲得寺院並居住看管的人,如果給予來訪的比丘椰子或棕櫚果實,只要是僧團允許的"每天可以吃多少",他們就可以給予,超過這個限度的就不應該接受。若是以金錢獲得寺院,只為僧團的四種資具提供合適的物品的人,即使給予很多也可以接受。爲了供燈或修繕碎裂的寺院而給予的寺院,也應當照顧,即使支付工資也可以照顧。在這裡,工資可以來自寺院的或僧團的。這個寺院,也應當理解為以工資居住並看管的人,以及以金錢獲得而提供合適物品的人所給予的果實。
- Dhammikarakkhaṃ (pāci. aṭṭha. 679) yācantena atītaṃ anāgataṃ vā ārabbha odissa ācikkhituṃ na vaṭṭati. Atītañhi ārabbha atthi odissa ācikkhanā, atthi anodissa ācikkhanā, anāgataṃ ārabbhapi atthi odissa ācikkhanā, atthi anodissa ācikkhanā. Kathaṃ atītaṃ ārabbha odissa ācikkhanā hoti? Bhikkhūnaṃ vihāre gāmadārakā vā dhuttādayo vā ye keci anācāraṃ ācaranti, rukkhaṃ vā chindanti, phalāphalaṃ vā haranti, parikkhāre vā acchindanti, bhikkhu vohārike upasaṅkamitvā 『『amhākaṃ vihāre idaṃ nāma kata』』nti vadati. 『『Kenā』』ti vutte 『『asukena ca asukena cā』』ti ācikkhati. Evaṃ atītaṃ ārabbha odissa ācikkhanā hoti, sā na vaṭṭati. Tañce sutvā te vohārikā tesaṃ daṇḍaṃ karonti, sabbaṃ bhikkhussa gīvā hoti, 『『daṇḍaṃ gaṇhissantī』』ti adhippāyepi sati gīvāyeva hoti. Sace pana 『『tassa daṇḍaṃ gaṇhathā』』ti vadati, pañcamāsakamatte gahite pārājikaṃ hoti. 『『Kenā』』ti vutte pana 『『asukenāti vattuṃ amhākaṃ na vaṭṭati, tumheyeva jānissatha. Kevalañhi mayaṃ rakkhaṃ yācāma, taṃ no detha, avahaṭabhaṇḍañca āharāpethā』』ti vattabbaṃ. Evaṃ anodissa ācikkhanā hoti, sā vaṭṭati. Evaṃ vutte sacepi te vohārikā kārake gavesitvā tesaṃ daṇḍaṃ karonti, sabbasāpateyyepi gahite bhikkhuno neva gīvā, na āpatti. Parikkhāraṃ harante disvā tesaṃ anatthakāmatāya 『『coro coro』』ti vattumpi na vaṭṭati. Evaṃ vuttepi hi yaṃ tesaṃ daṇḍaṃ karonti, sabbaṃ bhikkhuno gīvā hoti. Attano vacanakaraṃ pana 『『iminā me parikkhāro gahito, taṃ āharāpehi, mā cassa daṇḍaṃ karohī』』ti vattuṃ vaṭṭati. Dāsadāsīvāpiādīnampi atthāya aḍḍaṃ karonti ayaṃ akappiyaaḍḍo nāma, na vaṭṭati.
Kathaṃ anāgataṃ ārabbha odissa ācikkhanā hoti? Vuttanayeneva parehi anācārādīsu katesu bhikkhu vohārike evaṃ vadati 『『amhākaṃ vihāre idañcidañca karonti, rakkhaṃ no detha āyatiṃ akaraṇatthāyā』』ti. 『『Kena evaṃ kata』』nti vutte ca 『『asukena ca asukena cā』』ti ācikkhati. Evaṃ anāgataṃ ārabbha odissa ācikkhanā hoti, sāpi na vaṭṭati. Tesañhi daṇḍe kate purimanayeneva sabbaṃ bhikkhussa gīvā, sesaṃ purimasadisameva. Sace vohārikā 『『bhikkhūnaṃ vihāre evarūpaṃ anācāraṃ karontānaṃ imaṃ nāma daṇḍaṃ karomā』』ti bheriṃ carāpetvā āṇāya atiṭṭhamāne pariyesitvā daṇḍaṃ karonti, bhikkhuno neva gīvā, na āpatti. Vihārasīmāya rukkhādīni chindantānaṃ vāsipharasuādīni gahetvā pāsāṇehi koṭṭenti, na vaṭṭati. Sace dhārā bhijjati, kārāpetvā dātabbā. Upadhāvitvā tesaṃ parikkhāre gaṇhanti, tampi na kātabbaṃ. Lahuparivattañhi cittaṃ, theyyacetanāya uppannāya mūlacchejjampi gaccheyya.
關於法的保護(《巴利文集》八卷679),對於請求者,不應當談論過去或未來的事情。因為關於過去的事情有可以談論的內容,也有不可以談論的內容;關於未來的事情也有可以談論的內容,也有不可以談論的內容。那麼,如何談論過去的事情呢?比丘們的住處,鄉村的孩子或惡人等,任何做出不當行為的人,砍樹、採摘果實或破壞物品,都會走到比丘面前說:「在我們的住處做了這樣的事情。」當問「誰做的?」時,他們會說:「是某某某。」這樣談論過去的事情是不可以的。如果聽到這些,住處的人會對他們施加懲罰,所有比丘都會受到影響,若有「要施加懲罰」的意圖,仍然會影響到比丘。如果說「要施加懲罰」,在被抓住的情況下,會犯下破戒的罪。若問「誰做的?」則可以說「我們不應當說某某某,你們自己知道。我們只請求保護,不要給我們東西,若有被盜的物品請給我們。」這樣談論不可以。如果這樣說,即使他們在找人施加懲罰,所有的影響也不會影響到比丘。如果看到有人在偷東西,出於對他們的厭惡而說「盜賊、盜賊」,也不應當這樣說。即使如此,他們施加的懲罰,所有的影響也會影響到比丘。若要說「這是我的物品被盜,請給我取回來,不要對他施加懲罰」,這樣是可以的。對於奴隸或其他人也一樣,施加懲罰是不可以的。 那麼,如何談論未來的事情呢?如前所述,對於被認為是不當行為的事情,比丘們會對外說:「在我們的住處做了這樣的事情,請不要給我們保護,以免造成未來的損失。」當問「誰做的?」時,他們會說:「是某某某。」這樣談論未來的事情也不可以。因為他們施加的懲罰,按照之前的方式,所有的影響也會影響到比丘,其他的情況也是如此。如果住處的人說:「對於在比丘的住處做出這樣的不當行為的人,我們要施加這樣的懲罰」,則即使有號召者和被指控者,施加的懲罰也不會影響到比丘。若在住處的邊界上砍樹等,使用石頭打擊等,也不可以。如果樹木被砍倒,必須通過適當的方式給予。若是被追趕而抓住,也不應當這樣做。若心情輕鬆,出於不當的心態,甚至會導致根本的破壞。
- Uccāraṃ vā passāvaṃ vā saṅkāraṃ vā vighāsaṃ vā tirokuṭṭe vā tiropākāre vā chaḍḍetuṃ vā chaḍḍāpetuṃ vā na vaṭṭati. Cattāripi (pāci. aṭṭha. 826) vatthūni ekapayogena chaḍḍentassa ekameva dukkaṭaṃ, pāṭekkaṃ chaḍḍentassa vatthugaṇanāya dukkaṭāni. Āṇattiyampi eseva nayo. Dantakaṭṭhachaḍḍanepi dukkaṭameva. Oloketvā vā avalañje vā uccārādīni chaḍḍentassa anāpatti. Yampi manussānaṃ upabhogaparibhogaṃ ropimaṃ khettaṃ hotu nāḷikerādiārāmo vā, tatthāpi yattha katthaci ropimaharitaṭṭhāne etāni vatthūni chaḍḍetuṃ na vaṭṭati. Chaḍḍentassa purimanayeneva āpattibhedo veditabbo. Khette vā ārāme vā nisīditvā bhuñjamāno ucchuādīni vā khādamāno gacchanto ucchiṭṭhodakacalakādīni haritaṭṭhāne chaḍḍeti, antamaso udakaṃ pivitvā matthakacchinnanāḷikerampi chaḍḍeti, dukkaṭaṃ. Kasitaṭṭhāne nikkhittabīje aṅkure uṭṭhitepi avuṭṭhitepi dukkaṭameva. Anikkhittabījesu pana khettakoṇādīsu vā asañjātaropimesu khettamariyādādīsu vā chaḍḍetuṃ vaṭṭati, manussānaṃ kacavarachaḍḍanaṭṭhānepi vaṭṭati. Manussesu sassaṃ uddharitvā gatesu chaḍḍitakhettaṃ nāma hoti, tattha vaṭṭati. Yattha pana 『『lāyitampi pubbaṇṇādi puna uṭṭhahissatī』』ti rakkhanti, tattha na vaṭṭati.
不應當拋棄或放棄高處、可見的、沉重的、或在圍墻、圍欄內的物品。對於四種物品,若以單一的方式拋棄,則只有一個是過失;若分別拋棄,則根據物品的數量而有多個過失。對於被指派的物品也是如此。對於牙齒和木棒的拋棄也是過失。若是觀察或在陰影中拋棄高處等,則沒有過失。若是人們的享用或利用的田地,或是椰子等的園地,那裡也不應當拋棄任何物品。拋棄時應根據之前的方式來理解過失的分類。若在田地或園地坐著享用,吃甘蔗等,走路時拋棄水或泥等物品,甚至是喝水后拋棄的椰子殼也是過失。若是在耕種的地方,拋棄了種子,若芽生長起來,無論是否生長,都是過失。若是未種的種子,在田地的角落或未被種植的地方拋棄,則是允許的;在人們拋棄的地方也是允許的。若是在田地中,收割后留下的土地被稱為拋棄的土地,那裡是允許的。若是有「即便是被拋棄的,依然會再生長」的保護,則在那裡是不允許的。
- 『『Na , bhikkhave, nahāyamānena bhikkhunā rukkhe kāyo ugghaṃsetabbo, yo ugghaṃseyya, āpatti dukkaṭassā』』ti (cūḷava. 243) vacanato nahāyantena (cūḷava. aṭṭha. 243 ādayo) rukkhe vā nahānatitthe nikhanitvā ṭhapitatthambhe vā iṭṭhakasilādārukuṭṭānaṃ aññatarasmiṃ kuṭṭe vā kāyo na ghaṃsetabbo.
『『Na, bhikkhave, aṭṭāne nahāyitabbaṃ, yo nahāyeyya, āpatti dukkaṭassā』』ti (cūḷava. 243) vacanato aṭṭānepi nahāyituṃ na vaṭṭati. Aṭṭānaṃ nāma rukkhaṃ phalakaṃ viya tacchetvā aṭṭhapadākārena rājiyo chinditvā nahānatitthe nikhananti, tattha cuṇṇāni ākiritvā manussā kāyaṃ ghaṃsanti.
『『Na, bhikkhave, gandhabbahatthakena nahāyitabbaṃ, yo nahāyeyya, āpatti dukkaṭassā』』ti (cūḷva. 243) vacanato nahānatitthe ṭhapitena dārumayahatthena cuṇṇāni gahetvā manussā sarīraṃ ghaṃsanti, tena nahāyituṃ na vaṭṭati.
『『Na, bhikkhave, kuruvindakasuttiyā nahāyitabbaṃ, yo nahāyeyya, āpatti dukkaṭassā』』ti (cūḷava. 243) vacanato kuruvindakasuttiyāpi nahāyituṃ na vaṭṭati. Kuruvindakasutti nāma kuruvindakapāsāṇacuṇṇāni lākhāya bandhitvā kataguḷikakalāpako vuccati, yaṃ ubhosu antesu gahetvā sarīraṃ ghaṃsanti.
『『Na, bhikkhave, viggayha parikammaṃ kārāpetabbaṃ, yo kārāpeyya, āpatti dukkaṭassā』』ti (cūḷava. 243) vacanato aññamaññaṃ sarīrena ghaṃsituṃ na vaṭṭati.
『『Na, bhikkhave, mallakena nahāyitabbaṃ, yo nahāyeyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, gilānassa akatamallaka』』nti (cūḷava. 243-244) vacanato makaradaṇḍake chinditvā mallakamūlasaṇṭhānena kataṃ 『『mallaka』』nti vuccati, idaṃ gilānassapi na vaṭṭati. Akatamallakaṃ nāma dante acchinditvā kataṃ, idaṃ agilānassa na vaṭṭati, iṭṭhakakhaṇḍaṃ pana kapālakhaṇḍaṃ vā vaṭṭati.
『『Anujānāmi, bhikkhave, ukkāsikaṃ puthupāṇika』』nti (cūḷava. 244) vacanato ukkāsikaṃ puthupāṇikañca vaṭṭati. Ukkāsikaṃ nāma vatthavaṭṭi, tasmā nahāyantassa yassa kassaci nahānasāṭakavaṭṭiyā piṭṭhiṃ ghaṃsituṃ vaṭṭati. Puthupāṇikanti hatthaparikammaṃ vuccati, tasmā sabbesaṃ hatthena piṭṭhiparikammaṃ kātuṃ vaṭṭati.
Idaṃ panettha nahānavattaṃ – udakatitthaṃ gantvā yattha vā tattha vā cīvaraṃ nikkhipitvā vegena ṭhitakeneva na otaritabbaṃ, sabbadisā pana oloketvā vivittabhāvaṃ ñatvā khāṇugumbalatādīni vavatthapetvā tikkhattuṃ ukkāsitvā avakujja ṭhitena uttarāsaṅgacīvaraṃ apanetvā pasāretabbaṃ, kāyabandhanaṃ mocetvā cīvarapiṭṭheyeva ṭhapetabbaṃ. Sace udakasāṭikā natthi, udakante ukkuṭikaṃ nisīditvā nivāsanaṃ mocetvā sace ninnaṭṭhānaṃ atthi, ātape pasāretabbaṃ. No ce atthi, saṃharitvā ṭhapetabbaṃ. Otarantena saṇikaṃ nābhippamāṇamattaṃ otaritvā vīciṃ anuṭṭhapentena saddaṃ akarontena nivattitvā āgatadisābhimukhena nimujjitabbaṃ, evaṃ cīvaraṃ rakkhitaṃ hoti. Ummujjantenapi saddaṃ akarontena saṇikaṃ ummujjitvā nahānapariyosāne udakante ukkuṭikena nisīditvā nivāsanaṃ parikkhipitvā uṭṭhāya suparimaṇḍalaṃ nivāsetvā kāyabandhanaṃ bandhitvā cīvaraṃ pārupitvāva ṭhātabbaṃ.
「比丘們,不應當用洗澡的方式讓比丘的身體在樹上被抬起,若抬起,則犯下過失。」根據這句話,不應當在樹上或洗澡的地方挖掘或放置任何物品。若以洗澡的方式或在洗澡的地方,任何一種地方的身體都不應當被抬起。 「比丘們,不應當在自己的地方洗澡,若洗澡,則犯下過失。」根據這句話,自己也不應當洗澡。所謂的自己,是指像樹木的果實一樣,砍掉后在洗澡的地方挖掘,那裡人們會撒上粉末而損壞身體。 「比丘們,不應當用天神的手洗澡,若洗澡,則犯下過失。」根據這句話,在洗澡的地方,拿著木製手柄的粉末,人們會損壞身體,因此不應當洗澡。 「比丘們,不應當用孔雀的羽毛洗澡,若洗澡,則犯下過失。」根據這句話,不應當用孔雀的羽毛洗澡。孔雀的羽毛是指將孔雀的羽毛用蠟製成的圓球,若雙手抓住身體,就會損壞身體。 「比丘們,不應當用手工製作的洗澡水,若製作,則犯下過失。」根據這句話,不應當用身體相互損壞。 「比丘們,不應當用摔跤的方式洗澡,若洗澡,則犯下過失。我允許,比丘們,病人不應當進行摔跤。」根據這句話,砍掉鱷魚的尾巴,用摔跤的根部製作的稱為「摔跤」,這在病人身上也不適用。未進行摔跤的指的是割掉牙齒的,這在健康的人身上也不適用,而用泥土塊或骨頭是可以的。 「我允許,比丘們,使用手工製作的洗澡水。」根據這句話,使用手工製作的洗澡水是可以的。手工製作是指用布料製作的,因此在洗澡的時候,任何人都可以用洗澡布的後面來損壞身體。 這裡的洗澡規則是——去水邊,不論在哪裡或何處,迅速將袈裟放下而不應當下水,四面觀察,瞭解孤獨的狀態,確定水池等,三次抬起后,低頭站立,取下上衣,解開身體的束縛,將袈裟放在身體後面。如果沒有洗澡布,坐在水邊,解開衣物,如果有陰涼的地方,在陽光下展開。如果沒有,就收起放下。下水時逐漸下沉至肚臍的高度,發出聲音,轉身朝來時的方向沉入水中,這樣袈裟就得到了保護。即使在浮出水面時也要發出聲音,逐漸浮出水面,洗澡結束後坐在水邊,解開衣物,起身穿上整齊的衣服,綁好身體,穿上袈裟。
-
『『Na, bhikkhave, vallikā dhāretabbā… na pāmaṅgo dhāretabbo… na kaṇṭhasuttakaṃ dhāretabbaṃ… na kaṭisuttakaṃ dhāretabbaṃ… na ovaṭṭikaṃ dhāretabbaṃ… na kāyūraṃ dhāretabbaṃ… na hatthābharaṇaṃ dhāretabbaṃ… na aṅgulimuddikā dhāretabbā, yo dhāreyya, āpatti dukkaṭassā』』ti (cūḷava. 245) vacanato kaṇṇapiḷandhanādi yaṃ kiñci ābharaṇaṃ na vaṭṭati. Tattha (cūḷava. aṭṭha. 245) vallikāti kaṇṇato nikkhantamuttolambakādīnaṃ etaṃ adhivacanaṃ. Na kevalañca vallikā eva, yaṃ kiñci kaṇṇapiḷandhanaṃ antamaso tālapaṇṇampi na vaṭṭati. Pāmaṅganti yaṃ kiñci palambakasuttaṃ. Kaṇṭhasuttakanti yaṃ kiñci gīvūpagaṃ ābharaṇaṃ. Kaṭisuttakanti yaṃ kiñci kaṭipiḷandhanaṃ, antamaso suttatantumattampi. Ovaṭṭikanti valayaṃ. Kāyūrādīni pākaṭāneva.
-
『『Na, bhikkhave, dīghā kesā dhāretabbā, yo dhāreyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, dvemāsikaṃ vā duvaṅgulaṃ vā』』ti (cūḷava. 246) vacanato sace kesā antodvemāse dvaṅgulaṃ pāpuṇanti, antodvemāseyeva chinditabbā, dvaṅgulehi atikkāmetuṃ na vaṭṭati. Sacepi na dīghā, dvemāsato ekadivasampi atikkāmetuṃ na labhatiyeva. Ubhayathāpi ukkaṭṭhaparicchedova vutto, tato oraṃ pana na vaṭṭanabhāvo nāma natthi.
『『Na , bhikkhave, kattarikāya kesā chedāpetabbā, yo chedāpeyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, ābādhapaccayā kattarikāya kese chedāpetu』』nti (cūḷava. 275) vacanato ābādhaṃ vinā kattarikāya kese chedāpetuṃ na vaṭṭati.
『『Na, bhikkhave, kocchena kesā osaṇṭhetabbā… na phaṇakena kesā osaṇṭhetabbā… na hatthaphaṇakena kesā osaṇṭhetabbā… na sitthatelakena kesā osaṇṭhetabbā… na udakatelakena kesā osaṇṭhetabbā, yo osaṇṭheyya, āpatti dukkaṭassā』』ti (cūḷava. 246) vacanato maṇḍanatthāya kocchādīhi kesā na osaṇṭhetabbā, uddhalomena pana anulomanipātanatthaṃ hatthaṃ temetvā sīsaṃ puñchitabbaṃ, uṇhābhitattarajasirānampi allahatthena puñchituṃ vaṭṭati.
- 『『Na, bhikkhave, ādāse vā udakapatte vā mukhanimittaṃ oloketabbaṃ, yo olokeyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, ābādhapaccayā ādāse vā udakapatte vā mukhanimittaṃ oloketu』』nti (cūḷava. 247) vacanato ābādhaṃ vinā ādāse vā udakapatte vā mukhaṃ na oloketabbaṃ. Ettha ca kaṃsapattādīnipi yesu mukhanimittaṃ paññāyati, sabbāni ādāsasaṅkhameva gacchanti, kañjiyādīnipi ca udakapattasaṅkhameva. Tasmā yattha katthaci olokentassa dukkaṭaṃ. Ābādhapaccayā pana 『『sañchavi nu kho me vaṇo, udāhu na tāvā』』ti jānanatthaṃ vaṭṭati, 『『jiṇṇo nu khomhi, no』』ti evaṃ āyusaṅkhāraṃ olokanatthampi vaṭṭatīti vuttaṃ.
『『Na, bhikkhave, mukhaṃ ālimpitabbaṃ… na mukhaṃ ummadditabbaṃ… na mukhaṃ cuṇṇetabbaṃ… na manosilikāya mukhaṃ lañchetabbaṃ… na aṅgarāgo kātabbo… na mukharāgo kātabbo… na aṅgarāgamukharāgo kātabbo, yo kareyya, āpatti dukkaṭassa . Anujānāmi, bhikkhave, ābādhapaccayā mukhaṃ ālimpitu』』nti (cūḷava. 247) vacanato ābādhaṃ vinā mukhavilimpanādi na kātabbaṃ.
"比丘們,不應當佩戴花環...不應當佩戴面飾...不應當佩戴項鍊...不應當佩戴腰帶...不應當佩戴手鐲...不應當佩戴手臂飾品...不應當佩戴手飾...不應當戴手指環,若佩戴,則犯下過失。"根據這句話,任何耳飾等裝飾品都不應當佩戴。其中,花環指從耳朵伸出的懸掛物。不僅是花環,任何耳飾,甚至連椰子葉子也不應當佩戴。面飾指任何垂掛的繩子。項鍊指任何掛在脖子上的裝飾品。腰帶指任何腰部的裝飾品,即使只有一根線也不行。手鐲指手鐲。手臂飾品、手飾等都是顯而易見的。 "比丘們,不應當留長頭髮,若留,則犯下過失。我允許,比丘們,留兩個月或兩指長。"根據這句話,如果頭髮在兩個月內長到兩指長,應當在兩個月內剪掉,不應當超過兩指長。即使不是很長,也不應當超過兩個月的一天。無論哪種情況,都規定了最高標準,但沒有規定低於此標準的不可以。 "比丘們,不應當讓人用剪刀剪頭髮,若讓人剪,則犯下過失。我允許,比丘們,因病而讓人用剪刀剪頭髮。"根據這句話,不因病而讓人用剪刀剪頭髮是不可以的。 "比丘們,不應當用梳子梳頭髮...不應當用手掌梳頭髮...不應當用手指梳頭髮...不應當用香油梳頭髮...不應當用水梳頭髮,若梳,則犯下過失。"根據這句話,不應當出於裝飾的目的用梳子等梳頭髮。但可以用手沾濕擦拭頭髮,以使頭髮順直,即使是頭髮被汗水弄亂,也可以用濕手擦拭。 "比丘們,不應當在鏡子或水盆中觀察面容,若觀察,則犯下過失。我允許,比丘們,因病而在鏡子或水盆中觀察面容。"根據這句話,不因病而觀察鏡子或水盆中的面容是不可以的。這裡,凡是能看到面容的,如銅盆等,都算是鏡子;如果是湯等,也算是水盆。因此,無論在哪裡觀察,都是過失。但是,因病而觀察"我的傷口是否癒合"或"我是否衰老"等,以瞭解生命狀況,是允許的。 "比丘們,不應當塗抹面容...不應當擦拭面容...不應當用粉末涂面...不應當用硃砂染面...不應當涂面彩...不應當涂口彩...不應當同時涂面彩和口彩,若涂,則犯下過失。我允許,比丘們,因病而塗抹面容。"根據這句話,不因病而進行塗抹面容等行為是不可以的。
- 『『Na, bhikkhave, naccaṃ vā gītaṃ vā vāditaṃ vā dassanāya gantabbaṃ, yo gaccheyya, āpatti dukkaṭassā』』ti (cūḷava. 248) vacanato naccādiṃ dassanāya na gantabbaṃ. Ettha (pāci. aṭṭha. 835) ca naccanti naṭādayo vā naccantu soṇḍā vā antamaso morasūvamakkaṭādayopi, sabbametaṃ naccameva, tasmā antamaso moranaccampi dassanāya gacchantassa dukkaṭaṃ. Sayampi naccantassa vā naccāpentassa vā dukkaṭameva. Gītanti naṭādīnaṃ vā gītaṃ hotu ariyānaṃ parinibbānakāle ratanattayaguṇūpasañhitaṃ sādhukīḷitagītaṃ vā asaññatabhikkhūnaṃ dhammabhāṇakagītaṃ vā antamaso dantagītampi, 『『yaṃ gāyissāmā』』ti pubbabhāge okūjantā karonti, sabbametaṃ gītameva, sayaṃ gāyantassapi gāyāpentassapi dukkaṭameva.
『『Pañcime, bhikkhave, ādīnavā āyatakena gītassarena dhammaṃ gāyantassa. Attanāpi tasmiṃ sare sārajjati, parepi tasmiṃ sare sārajjanti, gahapatikāpi ujjhāyanti, sarakuttimpi nikāmayamānassa samādhissa bhaṅgo hoti, pacchimā janatā diṭṭhānugatiṃ āpajjati. Ime kho, bhikkhave, pañca ādīnavā āyatakena gītassarena dhammaṃ gāyantassa. Na, bhikkhave, āyatakena gītassarena dhammo gāyitabbo, yo gāyeyya, āpatti dukkaṭassā』』ti (cūḷava. 249) –
Vacanato āyatakena gītassarena dhammopi na gāyitabbo.
Āyatako (cūḷava. aṭṭha. 249) nāma gītassaro taṃ taṃ vattaṃ bhinditvā akkharāni vināsetvā pavatto. Dhamme pana suttantavattaṃ nāma atthi, jātakavattaṃ nāma atthi, gāthāvattaṃ nāma atthi, taṃ vināsetvā atidīghaṃ kātuṃ na vaṭṭati, caturassena vattena parimaṇḍalāni padabyañjanāni dassetabbāni. 『『Anujānāmi, bhikkhave, sarabhañña』』nti (cūḷava. 249) vacanato pana sarena dhammaṃ bhaṇituṃ vaṭṭati. Sarabhaññe kira taraṅgavattadhotakavattagalitavattādīni dvattiṃsa vattāni atthi, tesu yaṃ icchati, taṃ kātuṃ labhati. Sabbesaṃ padabyañjanaṃ avināsetvā vikāraṃ akatvā samaṇasāruppena caturassena nayena pavattanaṃyeva lakkhaṇaṃ.
Vāditaṃ nāma tantibaddhādivādanīyabhaṇḍaṃ vāditaṃ vā hotu kuṭabherivāditaṃ vā antamaso udakabherivāditampi, sabbametaṃ na vaṭṭati. Yaṃ pana niṭṭhubhanto vā sāsaṅke vā ṭhito accharikaṃ vā phoṭeti, pāṇiṃ vā paharati, tattha anāpatti, sabbaṃ antarārāme ṭhitassa passato anāpatti, passissāmīti vihārato vihāraṃ gacchantassa āpattiyeva. Āsanasālāyaṃ nisinno passati, anāpatti. Passissāmīti uṭṭhahitvā gacchato āpatti, vīthiyaṃ ṭhatvā gīvaṃ parivattetvā passatopi āpattiyeva. Salākabhattādīnaṃ vā atthāya aññena vā kenaci karaṇīyena gantvā gataṭṭhāne passati vā suṇāti vā, anāpatti. Āpadāsu tādisena upaddavena upadduto samajjaṭṭhānaṃ pavisati, evaṃ pavisitvā passantassa suṇantassa vā anāpatti. 『『Cetiyassa upahāraṃ detha upāsakā』』ti vattumpi, 『『tumhākaṃ cetiyassa upahāraṃ karomā』』ti vutte sampaṭicchitumpi na labhati. 『『Tumhākaṃ cetiyassa upaṭṭhānaṃ karomā』』ti vutte pana 『『upaṭṭhānakaraṇaṃ nāma sundara』』nti vattuṃ vaṭṭati.
「比丘們,不應當爲了觀看而去跳舞、唱歌或演奏樂器,若去,則犯下過失。」根據這句話,不應當爲了觀看而去跳舞等。這裡的「跳舞」指的是舞者等跳舞,甚至包括猴子和鸚鵡等,所有這些都算作跳舞,因此即使是鸚鵡舞也算是觀看時的過失。即使自己在跳舞或使他人跳舞也是過失。唱歌指的是舞者等的歌曲,或是阿羅漢在涅槃時所唱的以寶三寶的特質為主題的優美歌曲,或是不安分的比丘所唱的法歌,甚至是牙齒的歌,所有這些都算作歌曲,因此即使自己唱歌或讓他人唱歌也是過失。 「比丘們,這五種痛苦是因唱歌而產生的。自己在那旋律中歡喜,別人也在那旋律中歡喜,居士們也因之而歡喜,唱歌時的專注會被打破,後來的大眾也會跟隨而來。這五種痛苦是因唱歌而產生的。因此,比丘們,不應當因唱歌而講法,若講,則犯下過失。」根據這句話,因唱歌而講法是不可以的。 「因唱歌而講法」是指通過唱歌來表達法的內容,破壞了音韻的和諧,失去了字母的完整。法則中有經文的內容,有前生的故事,有詩句的內容,若破壞這些內容,無法過長地進行,必須以四種音韻的方式展示。根據「我允許,比丘們,使用旋律」這句話,可以用旋律來講法。旋律中有三十種旋律,包括波動旋律、清洗旋律等,想要的可以進行。所有的字母和音節都不應當被破壞,保持不變,以四種音韻的方式進行。 「演奏」是指用絃樂器等樂器演奏,或是用鼓等樂器演奏,所有這些都不應當進行。若是打擊樂器或用手拍打身體,那裡沒有過失,所有在內室中站著的人都沒有過失,若是說「我會去看」,則在離開修道院時會有過失。在坐在座位上時看到,沒有過失。若是說「我會去看」,在起身時會有過失,在街上站著轉頭看也會有過失。若是爲了其他目的而去某地,看到或聽到,也沒有過失。在遇到災難時,若因災難而進入安靜的地方,這樣進入后看到或聽到也沒有過失。若是說「請給我供養聖地」,若是說「我會為你們的聖地供養」,若是接受供養則不可以。若是說「我會為你們的聖地服務」,則可以說「服務是美好的」。
-
『『Na, bhikkhave, attano aṅgajātaṃ chetabbaṃ, yo chindeyya, āpatti thullaccayassā』』ti (cūḷava. 251) vacanato aṅgajātaṃ (cūḷava. 251) chindantassa thullaccayaṃ, aññaṃ pana kaṇṇanāsāaṅguliādiṃ yaṃ kiñci chindantassa tādisaṃ vā dukkhaṃ uppādentassa dukkaṭaṃ. Ahikīṭadaṭṭhādīsu pana aññābādhapaccayā vā lohitaṃ vā mocentassa chindantassa vā anāpatti.
-
『『Na, bhikkhave, gihīnaṃ uttarimanussadhammaṃ iddhipāṭihāriyaṃ dassetabbaṃ, yo dasseyya, āpatti dukkaṭassā』』ti (cūḷava. 252) vacanato gihīnaṃ vikubbaniddhiṃ dassetuṃ na vaṭṭati, adhiṭṭhāniddhi pana appaṭikkhittā.
「比丘們,不應當割斷自己的肢體,若割斷,則犯下重罪。」根據這句話,割斷自己的肢體會犯下重罪,若是割斷耳朵、鼻子、手指等任何身體部位,都會導致類似的痛苦。因此,若因他人之病而割斷身體,則不犯過失。 「比丘們,不應當向在家人展示超人的神通,若展示,則犯下過失。」根據這句話,不應當向在家人展示超人的神通,若是展示某種特殊能力,則不應當。
- 『『Na, bhikkhave, sovaṇṇamayo patto dhāretabbo…pe… na rūpiyamayo…pe… na maṇimayo…pe… na veḷuriyamayo…pe… na phalikamayo…pe… na kaṃsamayo…pe… na kācamayo…pe… na tipumayo …pe… na sīsamayo…pe… na tambalohamayo patto dhāretabbo, yo dhāreyya, āpatti dukkaṭassā』』ti (cūḷava. 252) vacanato suvaṇṇamayādipatto na vaṭṭati. Sacepi gihī bhattagge suvaṇṇataṭṭikādīsu byañjanaṃ katvā upanāmenti, āmasitumpi na vaṭṭati. Phalikamayakācamayakaṃsamayāni pana taṭṭikādīni bhājanāni puggalikaparibhogeneva na vaṭṭanti, saṅghikaparibhogena vā gihivikaṭāni vā vaṭṭanti. Tambalohamayopi pattoyeva na vaṭṭati, thālakaṃ pana vaṭṭati. 『『Anujānāmi, bhikkhave, dve patte ayopattaṃ mattikāpatta』』nti (cūḷava. 252) dveyeva ca pattā anuññātā.
『『Na, bhikkhave, tumbakaṭāhe piṇḍāya caritabbaṃ, yo careyya, āpatti dukkaṭassā』』ti (cūḷava. 255) vacanato lābukaṭāhaṃ pariharituṃ na vaṭṭati, taṃ labhitvā pana tāvakālikaṃ paribhuñjituṃ vaṭṭati. Ghaṭikaṭāhepi eseva nayo.
『『Na , bhikkhave, chavasīsapatto dhāretabbo, yo dhāreyya, āpatti dukkaṭassā』』ti (cūḷava. 255) vacanato chavasīsamayopi patto na vaṭṭati.
『『Anujānāmi, bhikkhave, pattādhāraka』』nti (cūḷava. 254) vacanato bhūmidārudaṇḍavaalavettādīhi kate bhūmiādhārake dārudaṇḍaādhārake ca pattaṃ ṭhapetuṃ vaṭṭati. Ettha ca 『『bhūmiādhārake tayo daṇḍādhārake dve patte uparūpari ṭhapetuṃ vaṭṭatī』』ti kurundiyaṃ vuttaṃ. Mahāaṭṭhakathāyaṃ pana vuttaṃ 『『bhūmiādhārake tiṇṇaṃ pattānaṃ anokāso, dve ṭhapetuṃ vaṭṭati. Dāruādhārakadaṇḍādhārakesupi susajjitesu eseva nayo. Bhamakoṭisadiso pana dāruādhārako tīhi daṇḍakehi baddho, daṇḍādhārako ca ekassapi pattassa anokāso, tattha ṭhapetvāpi hatthena gahetvāva nisīditabbaṃ, bhūmiyaṃ pana nikkujjitvā ekameva ṭhapetabba』』nti.
『『Na, bhikkhave, miḍḍhante patto nikkhipitabbo, yo nikkhipeyya, āpatti dukkaṭassā』』ti (cūḷava. 254) vacanato ālindakamiḍḍhikādīnaṃ ante ṭhapetuṃ na vaṭṭati. Sace pana parivattetvā tattheva patiṭṭhāti, evarūpāya vitthiṇṇāya miḍḍhikāya ṭhapetuṃ vaṭṭati.
『『Na, bhikkhave, paribhaṇḍante patto nikkhipitabbo, yo nikkhipeyya, āpatti dukkaṭassā』』ti (cūḷava. 254) vacanato bāhirapasse katāya tanukamiḍḍhikāya antepi eseva nayo. 『『Anujānāmi, bhikkhave, coḷaka』』nti (cūḷava. 254) vacanato coḷakaṃ pattharitvā tattha ṭhapetuṃ vaṭṭati. Tasmiṃ pana asati kaṭasārake vā taṭṭikāya vā mattikāya vā paribhaṇḍakatāya bhūmiyā yattha na dussati, tathārūpāya vālikāya vā ṭhapetuṃ vaṭṭati. Paṃsurajādīsu pana kharabhūmiyaṃ vā ṭhapentassa dukkaṭaṃ.
『『Na, bhikkhave, patto laggetabbo, yo laggeyya, āpatti dukkaṭassā』』ti (cūḷava. 254) vacanato nāgadantādīsu yattha katthaci laggetuṃ na vaṭṭati, cīvaravaṃsepi bandhitvā ṭhapetuṃ na vaṭṭati.
"比丘們,不應當持有金製的缽...乃至...不應當持有銅製的缽,若持有,則犯下過失。"根據這句話,不應當持有金製、銀製等任何種類的缽。即使在家人在餐廳里用金製的餐具盛裝食物供養,也不應當觸控。但是水晶制、玻璃制、銅製等餐具,如果是供養給僧團使用或是在家人使用過的,則是可以的。銅製的缽也不可以,但是盆子是可以的。"我允許,比丘們,兩種缽:鐵缽和陶製缽。"只有這兩種缽是被允許的。 "比丘們,不應當用葫蘆瓶托缽行乞,若行,則犯下過失。"根據這句話,不應當使用葫蘆瓶,但是得到后可以暫時食用。對於陶罐也是同樣的。 "比丘們,不應當持有死人頭骨制的缽,若持有,則犯下過失。"根據這句話,死人頭骨制的缽也不可以。 "我允許,比丘們,缽架。"根據這句話,用地面、木頭柱子、藤條等製作的缽架是可以的。《古代註釋書》中說,在地面的缽架可以放三個缽,木頭柱子的缽架可以放兩個缽。但在大註釋書中說,地面的缽架只能放兩個缽,木頭柱子和柱子的缽架也是同樣,如果是像蜂窩一樣的木頭缽架,雖然可以放置,但必須手持著坐下,不能直接放在地上。 "比丘們,不應當將缽放在角落裡,若放,則犯下過失。"根據這句話,不應當將缽放在房間的角落。但是如果放在那裡后自己立即站穩,則可以放在那樣寬闊的角落裡。 "比丘們,不應當將缽放在門邊,若放,則犯下過失。"根據這句話,在外面做的薄角落裡也是同樣。"我允許,比丘們,布墊。"根據這句話,可以鋪布墊然後放置缽。如果沒有布墊,可以放在乾淨的地面、碗或陶土製成的地方,不會弄髒。但是放在粗糙的地面或沙土上,則是過失。 "比丘們,不應當將缽掛起,若掛,則犯下過失。"根據這句話,不應當將缽掛在象牙等任何地方,也不應當用袈裟繩子繫起來放置。
『『Na, bhikkhave, mañce patto nikkhipitabbo, yo nikkhipeyya, āpatti dukkaṭassā』』ti (cūḷava. 254) vacanato bhaṇḍakaṭṭhapanatthameva vā kataṃ hotu nisīdanasayanatthaṃ vā, yattha katthaci mañce vā pīṭhe vā ṭhapentassa dukkaṭaṃ, aññena pana bhaṇḍakena saddhiṃ bandhitvā ṭhapetuṃ, aṭaniyaṃ bandhitvā olambituṃ vā vaṭṭati, bandhitvāpi upari ṭhapetuṃ na vaṭṭatiyeva. Sace pana mañco vā pīṭhaṃ vā ukkhipitvā cīvaravaṃsādīsu aṭṭakacchannena ṭhapitaṃ hoti, tattha ṭhapetuṃ vaṭṭati. Aṃsavaṭṭanakena aṃsakūṭe laggetvā aṅke ṭhapetuṃ vaṭṭati, chatte bhattapūropi aṃsakūṭe laggitapattopi ṭhapetuṃ na vaṭṭati. Bhaṇḍakena pana saddhiṃ bandhitvā aṭṭakaṃ katvā vā ṭhapite yo koci ṭhapetuṃ vaṭṭati.
『『Na, bhikkhave, pattahatthena kavāṭaṃ paṇāmetabbaṃ, yo paṇāmeyya, āpatti dukkaṭassā』』ti (cūḷava. 255) vacanato pattahatthena kavāṭaṃ na paṇāmetabbaṃ. Ettha ca na kevalaṃ yassa patto hatthe, so eva pattahattho. Na kevalañca kavāṭameva paṇāmetuṃ na labhati, apica kho pana hatthe vā piṭṭhipāde vā yattha yatthaci sarīrāvayave pattasmiṃ sati hatthena vā pādena vā sīsena vā yena kenaci sarīrāvayavena kavāṭaṃ vā paṇāmetuṃ ghaṭikaṃ vā ukkhipituṃ sūciṃ vā kuñcikāya avāpurituṃ na labhati, aṃsakūṭe pana pattaṃ laggetvā yathāsukhaṃ avāpurituṃ labhati.
『『Na, bhikkhave, calakāni vā aṭṭhikāni vā ucchiṭṭhodakaṃ vā pattena nīharitabbaṃ, yo nīhareyya, āpatti dukkaṭassā』』ti (cūḷava. 255) vacanato calakādīni pattena nīharituṃ na vaṭṭati. Ettha ca calakānīti cabbetvā apaviddhāmisāni. Aṭṭhikānīti macchamaṃsaaakāni. Ucchiṭṭhodakanti mukhavikkhālitodakaṃ. Etesu yaṃ kiñci pattena nīharantassa dukkaṭaṃ. Pattaṃ paṭiggahaṃ katvā hatthaṃ dhovitumpi na labhati. Hatthadhotapādadhotaudakampi patte ākiritvā nīharituṃ na vaṭṭati, anucchiṭṭhaṃ suddhapattaṃ ucchiṭṭhahatthena gaṇhituṃ na vaṭṭati, vāmahatthena panettha udakaṃ āsiñcitvā ekaṃ udakagaṇḍusaṃ gahetvā ucchiṭṭhahatthena gaṇhituṃ vaṭṭati. Ettāvatāpi hi so ucchiṭṭhapatto hoti, hatthaṃ pana bahiudakena vikkhāletvā gahetuṃ vaṭṭati. Macchamaṃsaphalāphalādīni ca khādanto yaṃ tattha aṭṭhiṃ vā calakaṃ vā chaḍḍetukāmo hoti, taṃ patte ṭhapetuṃ na labhati. Yaṃ pana paṭikhāditukāmo hoti, taṃ patte ṭhapetuṃ labhati. Aṭṭhikakaṇṭakādīni tattheva katvā hatthena luñcitvā khādituṃ vaṭṭati. Mukhato nīhaṭaṃ pana yaṃ kiñci puna khāditukāmo patte ṭhapetuṃ na labhati, siṅgiveranāḷikerakhaṇḍādīni ḍaṃsitvā puna ṭhapetuṃ labhati.
- 『『Na ca, bhikkhave, sabbapaṃsukūlikena bhavitabbaṃ, yo bhaveyya, āpatti dukkaṭassā』』ti (cūḷava. 255) vacanato sabbapaṃsukūlikena na bhavitabbaṃ. Ettha pana cīvarañca mañcapīṭhañca paṃsukūlaṃ vaṭṭati, ajjhoharaṇīyaṃ pana dinnameva gahetabbaṃ.
「比丘們,不應當將缽放在高架上,若放,則犯下過失。」根據這句話,缽只能放在儲物架上或坐下的地方,若在任何地方放置缽都會犯過失,但可以與其他器具綁在一起放置,可以用繩子綁住懸掛,綁住后也不應放在上面。如果缽或座位是用袈裟等遮蓋的,可以放在那裡。可以將缽放在肩膀上或手臂上,但在缽上放置食物的缽不可以放在肩膀上。若是與其他器具綁在一起放置,任何人都可以放置。 「比丘們,不應當用持缽的手去打開門,若打開,則犯下過失。」根據這句話,持缽的手不應去打開門。這裡不僅是指持缽的手,也包括任何身體部位,只要有缽在手,就不應去打開門,即使是用手或腳、頭或身體的任何部分去打開門也不可以,若是將缽放在肩膀上,則可以隨意打開。 「比丘們,不應當用缽去取水,若取,則犯下過失。」根據這句話,不應當用缽去取水。這裡的「取水」指的是用缽去取掉水分。若用缽去取水,任何人都會犯過失。拿著缽去洗手也不可以。即使是將手洗乾淨,拿著缽去取水也不可以,若是將水倒入缽中則可以。 「比丘們,不應當用缽去裝載任何污物,若裝載,則犯下過失。」根據這句話,不應當用缽去裝載任何污物。這裡的「污物」是指所有的污垢和垃圾。若是用缽去裝載污物,任何人都會犯過失。若是用缽裝載食物,則可以。 「比丘們,不應當用任何器具去裝載缽,若裝載,則犯下過失。」根據這句話,不應當用任何器具去裝載缽。這裡的「器具」是指所有的器具和工具,若用器具去裝載缽,任何人都會犯過失。 「比丘們,不應當以任何方式將缽放在地上,若放,則犯下過失。」根據這句話,不應當將缽放在地上。這裡的「放」是指所有的放置方式,若將缽放在地上,任何人都會犯過失。 「比丘們,不應當將缽放在任何污穢的地方,若放,則犯下過失。」根據這句話,不應當將缽放在任何污穢的地方。這裡的「污穢」是指所有的污垢和垃圾,若將缽放在污穢的地方,任何人都會犯過失。
- 『『Na , bhikkhave, addhānamaggappaṭipannena bhikkhunā parissāvanaṃ yāciyamānena na dātabbaṃ, yo na dadeyya, āpatti dukkaṭassā』』ti (cūḷava. 259) vacanato aparissāvanakassa (cūḷava. aṭṭha. 259) yācamānassa parissāvanaṃ adātuṃ na vaṭṭati. Yo pana attano hatthe parissāvane vijjamānepi yācati, tassa na akāmā dātabbaṃ.
『『Na ca, bhikkhave, aparissāvanakena bhikkhunā addhānamaggo paṭipajjitabbo, yo paṭipajjeyya, āpatti dukkaṭassā』』ti (cūḷava. 259) vacanato aparissāvanakena maggo na gantabbo. Sacepi na hoti parissāvanaṃ vā dhammakaraṇaṃ vā, saṅghāṭikaṇṇo adhiṭṭhātabbo 『『iminā parissāvetvā pivissāmī』』ti.
『『Anujānāmi, bhikkhave, daṇḍaparissāvana』』nti (cūḷava. 259) vacanato daṇḍaparissāvanampi vaṭṭati. Daṇḍaparissāvanaṃ nāma yattha rajakānaṃ khāraparissāvanaṃ viya catūsu pādesu baddhanisseṇikāya sāṭakaṃ bandhitvā majjhe daṇḍake udakaṃ āsiñcanti, taṃ ubhopi koṭṭhāse pūretvā parissāvati.
『『Anujānāmi , bhikkhave, ottharaka』』nti (cūḷava. 259) vacanato ottharakaṃ parissāvanampi vaṭṭati. Ottharakaṃ nāma yaṃ udake ottharitvā ghaṭakena udakaṃ gaṇhanti, tañhi catūsu daṇḍakesu vatthaṃ bandhitvā udake cattāro khāṇuke nikhanitvā tesu bandhitvā sabbapariyante udakato mocetvā majjhe ottharitvā ghaṭena udakaṃ gaṇhanti.
- 『『Na, bhikkhave, naggena naggo abhivādetabbo, yo abhivādeyya, āpatti dukkaṭassā』』tiādivacanato (cūḷava. 261) na naggena naggo abhivādetabbo, na naggena abhivādetabbaṃ, na naggena naggo abhivādāpetabbo, na naggena abhivādāpetabbaṃ, na naggena naggassa parikammaṃ kātabbaṃ, na naggena naggassa dātabbaṃ, na naggena paṭiggahetabbaṃ, na naggena khāditabbaṃ, na naggena bhuñjitabbaṃ, na naggena sāyitabbaṃ, na naggena pātabbaṃ.
『『Anujānāmi, bhikkhave, tisso paṭicchādiyo jantāgharapaṭicchādiṃ udakapaṭicchādiṃ vatthapaṭicchādi』』nti (cūḷava. 261) vacanato tisso paṭicchādiyo vaṭṭanti. Ettha ca jantāgharapaṭicchādi udakapaṭicchādi ca parikammaṃ karontasseva vaṭṭati, sesesu abhivādanādīsu na vaṭṭati. Vatthapaṭicchādi pana sabbakammesu vaṭṭati.
-
『『Na , bhikkhave, pupphābhikiṇṇesu sayanesu sayitabbaṃ, yo saseyya, āpatti dukkaṭassā』』ti (cūḷava. 264) vacanato pupphehi santhatesu sayanesu na sayitabbaṃ, gandhagandhaṃ pana gahetvā kavāṭe pañcaṅguliṃ dātuṃ vaṭṭati pupphaṃ gahetvā vihāre ekamantaṃ nikkhipituṃ.
-
『『Na, bhikkhave, āsittakūpadhāne bhuñjitabbaṃ, yo bhuñjeyya, āpatti dukkaṭassā』』ti (cūḷava. 264) vacanato āsittakūpadhāne ṭhapetvā na bhuñjitabbaṃ. Āsittakūpadhānanti tambalohena vā rajatena vā katāya peḷāya etaṃ adhivacanaṃ, paṭikkhittattā pana dārumayāpi na vaṭṭati.
-
『『Anujānāmi, bhikkhave, maḷorika』』nti (cūḷava. 264) vacanato maḷorikāya ṭhapetvā bhuñjituṃ vaṭṭati. Maḷorikāti daṇḍādhārako vuccati. Yaṭṭhiādhārakapaṇṇādhārakapacchikapīṭhādīnipi ettheva paviṭṭhāni. Ādhārakasaṅkhepagamanato hi paṭṭhāya chiddaṃ viddhampi aviddhampi vaṭṭatiyeva.
「比丘們,不應當在請求的情況下由持缽的比丘給予水,若不給,則犯下過失。」根據這句話,若是請求水而持缽的比丘不應給予水。若是請求水而手中有水的比丘,則不應拒絕給予。 「比丘們,不應當由不持缽的比丘走上正道,若走,則犯下過失。」根據這句話,不應當由不持缽的比丘走正道。如果沒有水或不進行法事,持缽的比丘應當說:「我將以此水來飲用。」 「我允許,比丘們,持杖的水。」根據這句話,持杖的水是可以的。持杖的水是指那些用粗糙的水在四個腳上綁著的,澆水的情況下可以用。 「我允許,比丘們,取水。」根據這句話,取水也是可以的。取水是指從水中取水,手中綁著布料,將水從四個桶中取出,然後將水從中間取出。 「比丘們,不應當由裸體者向裸體者問好,若問好,則犯下過失。」根據這句話,裸體者不應當向裸體者問好,也不應當向裸體者問候,也不應當讓裸體者問候,也不應當讓裸體者問候,也不應當為裸體者做任何事情,也不應當給予裸體者任何東西,也不應當接受裸體者的任何東西,也不應當讓裸體者吃東西,也不應當讓裸體者睡覺,也不應當讓裸體者喝東西。 「我允許,比丘們,三種遮蔽:生物的遮蔽、水的遮蔽、布料的遮蔽。」根據這句話,三種遮蔽是可以的。這裡的生物遮蔽和水遮蔽只適用於進行某種工作時,其餘的問候等不適用。布料遮蔽則適用於所有工作。 「比丘們,不應當在花瓣覆蓋的床上睡覺,若睡,則犯下過失。」根據這句話,在花瓣覆蓋的床上不應當睡覺,但可以拿著香花去給門上放五指花,拿著花去寺院的一角放下。 「比丘們,不應當在熱水池中吃東西,若吃,則犯下過失。」根據這句話,除了在熱水池中不應當吃東西。熱水池是指用銅或銀製成的容器,但因為被封閉,所以木製的也不可以。 「我允許,比丘們,使用馬洛里卡。」根據這句話,使用馬洛里卡是可以的。馬洛里卡是指持杖的比丘。其他的如用杖、用葉子、用底座等也可以使用。由於基礎的原因,所有的切割和未切割都是可以的。
- 『『Na , bhikkhave, ekabhājane bhuñjitabbaṃ, yo bhuñjeyya, āpatti dukkaṭassā』』ti(cūḷava. 264) ādivacanato na ekabhājane bhuñjitabbaṃ, na ekathālake pātabbaṃ. Sace pana eko bhikkhu bhājanato phalaṃ vā pūpaṃ vā gahetvā gacchati, tasmiṃ apagate itarassa sesakaṃ bhuñjituṃ vaṭṭati, itarassapi tasmiṃ khīṇe puna gahetuṃ vaṭṭati.
『『Na, bhikkhave, ekamañce tuvaṭṭitabbaṃ, yo tuvaṭṭeyya, āpatti dukkaṭassā』』ti(cūḷava. 264) ādivacanato na ekamañce nipajjitabbaṃ, na ekattharaṇe nipajjitabbaṃ. Vavatthānaṃ pana dassetvā majjhe kāsāvaṃ vā kattarayaṭṭhiṃ vā antamaso kāyabandhanampi ṭhapetvā nipajjantānaṃ anāpatti. Ekapāvuraṇehi ekattharaṇapāvuraṇehi ca na nipajjitabbaṃ. Ekaṃ attharaṇañceva pāvuraṇañca etesanti ekattharaṇapāvuraṇā. Saṃhārimānaṃ pāvārattharaṇakaṭasārakādīnaṃ ekaṃ antaṃ attharitvā ekaṃ pārupitvā nipajjantānametaṃ adhivacanaṃ.
-
『『Na, bhikkhave, celappaṭikā akkamitabbā, yo akkameyya, āpatti dukkaṭassā』』ti (cūḷava. 268) vacanato na celasanthāro akkamitabbo, 『『anujānāmi, bhikkhave, gihīnaṃ maṅgalatthāya yāciyamānena celappaṭikaṃ akkamitu』』nti (cūḷava. 268) vacanato pana kāci itthī (cūḷava. aṭṭha. 268) apagatagabbhā vā hoti garugabbhā vā, evarūpesu ṭhānesu maṅgalatthāya yāciyamānena akkamituṃ vaṭṭati. 『『Anujānāmi, bhikkhave, dhotapādakaṃ akkamitu』』nti (cūḷava. 268) vacanato pādadhovanaṭṭhāne dhotehi pādehi akkamanatthāya atthatapaccattharaṇaṃ akkamituṃ vaṭṭati.
-
『『Na, bhikkhave, katakaṃ paribhuñjitabbaṃ, yo paribhuñjeyya, āpatti dukkaṭassā』』ti (cūḷava. 269) vacanato katakaṃ na vaṭṭati. Katakaṃ nāma padumakaṇṇikākāraṃ pādaghaṃsanatthaṃ kaṇṭake uṭṭhāpetvā kataṃ. Taṃ vaṭṭaṃ vā hotu caturassādibhedaṃ vā, bāhulikānuyogattā paṭikkhittameva, neva paṭiggahetuṃ, na paribhuñjituṃ vaṭṭati. 『『Anujānāmi, bhikkhave, tisso pādaghaṃsaniyo sakkharaṃ kathalaṃ samuddapheṇaka』』nti (cūḷava. 269) vacanato sakkharādīhi pādaghaṃsanaṃ vaṭṭati. Sakkharāti pāsāṇo vuccati, pāsāṇapheṇakopi vaṭṭatiyeva.
-
『『Na , bhikkhave, cāmaribījanī dhāretabbā, yo dhāreyya, āpatti dukkaṭassā』』ti (cūḷava. 269) vacanato cāmarivālehi katabījanī na vaṭṭati. 『『Anujānāmi, bhikkhave, makasabījaniṃ. Anujānāmi bhikkhave tisso bījaniyo vākamayaṃ usīramayaṃ morapiñchamayaṃ. Anujānāmi, bhikkhave, vidhūpanañca tālavaṇṭañcā』』ti (cūḷava. 269) vacanato makasabījanīādi vaṭṭati. Tattha vidhūpananti bījanī vuccati. Tālavaṇṭaṃ pana tālapaṇṇehi vā kataṃ hotu veḷudantavilīvehi vā morapiñchehi vā cammavikatīhi vā, sabbaṃ vaṭṭati. Makasabījanī dantamayavisāṇamayadaṇḍakāpi vaṭṭati. Vākamayabījaniyā ketakapārohakuntālapaṇṇādimayāpi saṅgahitā.
「比丘們,不應當在一個器皿中吃東西,若吃,則犯下過失。」根據這句話,不應當在一個器皿中吃東西,也不應當在一個碗中飲用。如果有一個比丘拿著器皿中的果實或花朵離去,那麼在他離去後,其他人可以吃剩下的食物,也可以在他離去後再次拿取。 「比丘們,不應當在一個座位上坐下,若坐,則犯下過失。」根據這句話,不應當在一個座位上坐下,也不應當在一個墊子上坐下。然而,若是顯示出位置,並在中心放置袈裟或其他物品,最低限度可放置身體的束縛,坐下是沒有過失的。在一個墊子上或一個座位上也不應坐下。一個墊子和一個座位是指一個墊子和一個座位的組合。對於那些坐在中間的比丘,放置一個端點的墊子和一個頂端的墊子是可以的。 「比丘們,不應當用披肩的布料去遮擋,若遮擋,則犯下過失。」根據這句話,不應當用披肩的布料遮擋,也不應當用披肩的布料遮擋,也不應當讓披肩的布料遮擋,也不應當讓披肩的布料遮擋。若是爲了在家中求得吉祥而請求披肩的布料,則可以。 「我允許,比丘們,洗腳的地方。」根據這句話,洗腳的地方是可以的。在洗腳的地方,用水洗腳是可以的。 「比丘們,不應當吃已經做好的東西,若吃,則犯下過失。」根據這句話,不應當吃已經做好的東西。已經做好的東西是指用蓮花或其他植物的刺做成的東西。無論是用方形或其他形狀做成的,因其數量的原因而被禁止,不應當接受,也不應當吃。 「我允許,比丘們,三種腳踏板:糖、糖水、海水泡沫。」根據這句話,糖等腳踏板是可以的。糖是指石頭,石頭泡沫也是可以的。 「比丘們,不應當持有象毛制的飾品,若持有,則犯下過失。」根據這句話,不應當持有由象毛製成的飾品。 「我允許,比丘們,蜂蜜制的飾品。我允許比丘們三種飾品:用蠟制的、用香蔥制的、用孔雀尾羽制的。我允許比丘們,香水和椰子制的飾品。」根據這句話,蜂蜜制的飾品等是可以的。這裡的香水是指飾品。椰子制的飾品可以用椰子葉或其他植物的葉子製成,所有的都是可以的。蜂蜜制的飾品、象牙制的飾品和其他裝飾品也是可以的。用蠟制的飾品可以用香蔥或其他植物的葉子製成。
-
『『Na, bhikkhave, chattaṃ dhāretabbaṃ, yo dhāreyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, gilānassa chatta』』nti (cūḷava. 270) vacanato agilānena chattaṃ na dhāretabbaṃ. Yassa pana kāyaḍāho vā pittakopo vā hoti cakkhu vā dubbalaṃ, añño vā koci ābādho vinā chattena uppajjati, tassa gāme vā araññe vā chattaṃ vaṭṭati. Vasse pana cīvaraguttatthampi vāḷamigacorabhayesu attaguttatthampi vaṭṭati, ekapaṇṇacchattaṃ pana sabbattheva vaṭṭati. 『『Anujānāmi, bhikkhave, agilānenapi ārāme ārāmūpacāre chattaṃ dhāretu』』nti (cūḷava. 270) vacanato pana agilānassapi ārāmaārāmūpacāresu chattaṃ dhāretuṃ vaṭṭati.
-
『『Na, bhikkhave, dīghā nakhā dhāretabbā, yo dhāreyya, āpatti dukkaṭassa. Anujānāmi , bhikkhave, maṃsappamāṇena nakhaṃ chinditu』』nti (cūḷava. 274) vacanato dīghā nakhā chinditabbā. 『『Na, bhikkhave, vīsatimaṭṭhaṃ kārāpetabbaṃ, yo kārāpeyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, malamattaṃ apakaḍḍhitu』』nti (cūḷava. 274) vacanato vīsatipi nakhe likhitamaṭṭhe kārāpetuṃ na vaṭṭati, nakhato malamattaṃ pana apakaḍḍhituṃ vaṭṭati.
『『Na, bhikkhave, sambādhe lomaṃ saṃharāpetabbaṃ, yo saṃharāpeyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, ābādhapaccayā sambādhe lomaṃ saṃharāpetu』』nti (cūḷava. 275) vacanato gaṇḍavaṇādiābādhaṃ vinā sambādhe lomaṃ saṃharāpetuṃ na vaṭṭati. 『『Na, bhikkhave, dīghaṃ nāsikālomaṃ dhāretabbaṃ, yo dhāreyya, āpatti dukkaṭassā』』ti (cūḷava. 275) vacanato saṇḍāsena nāsikālomaṃ saṃharāpetuṃ vaṭṭati. Sakkharādīhi nāsikālomaṃ gāhāpanepi āpatti natthi, anurakkhaṇatthaṃ pana 『『anujānāmi, bhikkhave, saṇḍāsa』』nti (cūḷava. 275) saṇḍāso anuññāto. 『『Na, bhikkhave, palitaṃ gāhāpetabbaṃ, yo gāhāpeyya, āpatti dukkaṭassā』』ti (cūḷava. 275) vacanato palitaṃ gāhāpetuṃ na vaṭṭati. Yaṃ pana bhamukāya vā nalāṭe vā dāṭhikāya vā uggantvā bībhacchaṃ hutvā ṭhitaṃ, tādisaṃ lomaṃ palitaṃ vā apalitaṃ vā gāhāpetuṃ vaṭṭati.
-
『『Na, bhikkhave, akāyabandhanena gāmo pavisitabbo, yo paviseyya, āpatti dukkaṭassā』』ti (cūḷava. 278) vacanato akāyabandhanena gāmo na pavisitabbo, abandhitvā nikkhamantena yattha sarati, tattha bandhitabbaṃ. 『『Āsanasālāya bandhissāmī』』ti gantuṃ vaṭṭati, saritvā yāva na bandhati, na tāva piṇḍāya caritabbaṃ.
-
『『Na, bhikkhave, gihinivatthaṃ nivāsetabbaṃ, yo nivāseyya, āpatti dukkaṭassā』』ti(cūḷava. 280) ādivacanato hatthisoṇḍādivasena gihinivatthaṃ na nivāsetabbaṃ, setapaṭapārutādivasena na gihipārutaṃ pārupitabbaṃ, mallakammakarādayo viya kacchaṃ bandhitvā na nivāsetabbaṃ. Evaṃ nivāsetuṃ gilānassapi maggappaṭipannassapi na vaṭṭati. Yampi maggaṃ gacchantā ekaṃ vā dve vā koṇe ukkhipitvā antaravāsakassa upari lagganti, anto vā ekaṃ kāsāvaṃ tathā nivāsetvā bahi aparaṃ nivāsenti, sabbaṃ na vaṭṭati. Gilāno pana antokāsāvassa ovaṭṭikaṃ dassetvā aparaṃ upari nivāsetuṃ labhati, agilānena dve nivāsentena saguṇaṃ katvā nivāsetabbāni.
「比丘們,不應當持有傘,若持有,則犯下過失。我允許,比丘們,病者持傘。」根據這句話,健康者不應當持傘。若身體有熱或膽汁的困擾,眼睛有問題,或其他任何疾病而不持傘,則可以在村莊或森林中持傘。在雨季,袈裟和保護自己免受野獸的威脅時,可以持傘,但一片葉子的傘在任何情況下都是可以的。「我允許,比丘們,即使是病者在園中或園中附近持傘。」根據這句話,病者在園中或園中附近持傘是可以的。 「比丘們,不應當留長指甲,若留,則犯下過失。我允許,比丘們,按肉的量剪指甲。」根據這句話,長指甲應當被剪去。「比丘們,不應當讓指甲留到二十個位置,若留,則犯下過失。我允許,比丘們,去掉指甲上的污垢。」根據這句話,不應當讓二十個位置的指甲留存,指甲上的污垢可以去掉。 「比丘們,不應當在疼痛的情況下拔毛,若拔,則犯下過失。我允許,比丘們,在因疾病而疼痛的情況下拔毛。」根據這句話,除去疾病而疼痛的情況下不應拔毛。「比丘們,不應當留長鼻毛,若留,則犯下過失。」根據這句話,可以用鼻毛夾去除鼻毛。用石頭等抓住鼻毛是沒有過失的,但爲了保護,可以說:「我允許,比丘們,使用鼻毛夾。」比丘們,不應當抓住白髮,若抓,則犯下過失。若在眉毛或額頭上出現白髮,或在牙齒上出現白髮,則可以抓住。 「比丘們,不應當以身體束縛進入村莊,若進入,則犯下過失。」根據這句話,不應當以身體束縛進入村莊,若是被束縛后離開時,那裡應當被束縛。「我將去束縛在坐禪室。」在離開時,若不被束縛,則不應當在乞食中活動。 「比丘們,不應當穿著家居衣物,若穿,則犯下過失。」根據這句話,不應當穿著家居衣物,如大象的皮等;也不應當穿著白色的衣物,或用麻布包裹身體,或用馬的皮包裹身體。這樣穿著對病者和走在路上的比丘來說都是不允許的。若在走路時,若一人或兩人抬起角落,穿在中間的衣物上,或用一件袈裟包裹在裡面,外面再穿一件,則都不允許。病者可以在內袈裟上顯示出外袈裟的部分,外面再穿一件;健康者則應當穿著兩件衣物。
-
『『Na , bhikkhave, ubhatokājaṃ haritabbaṃ, yo hareyya, āpatti dukkaṭassā』』ti (cūḷava. 281) vacanato ubhatokājaṃ harituṃ na vaṭṭati. 『『Anujānāmi, bhikkhave, ekatokājaṃ antarākājaṃ sīsabhāraṃ khandhabhāraṃ kaṭibhāraṃ olambaka』』nti vacanato ekatokājādiṃ harituṃ vaṭṭati.
-
『『Na, bhikkhave, dīghaṃ dantakaṭṭhaṃ khāditabbaṃ, yo khādeyya, āpatti dukkaṭassā』』ti (cūḷava. 282) vacanato na dīghaṃ dantakaṭṭhaṃ khāditabbaṃ. 『『Anujānāmi, bhikkhave, aṭṭhaṅgulaparamaṃ dantakaṭṭhaṃ. Anujānāmi, bhikkhave, caturaṅgulapacchimaṃ dantakaṭṭha』』nti (cūḷava. 282) vacanato manussānaṃ pamāṇaṅgulena aṭṭhaṅgulaparamaṃ caturaṅgulapacchimañca dantakaṭṭhaṃ khāditabbaṃ.
-
『『Na, bhikkhave, rukkho abhiruhitabbo, yo abhiruheyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, sati karaṇīye porisaṃ rukkhaṃ abhiruhituṃ āpadāsu yāvadattha』』nti (cūḷava. 284) vacanato na rukkhaṃ abhiruhitabbaṃ, sukkhakaṭṭhagahaṇādikicce pana sati purisappamāṇaṃ abhiruhituṃ vaṭṭati. Āpadāsūti vāḷamigādayo vā disvā maggamūḷho vā disā oloketukāmo hutvā davaḍāhaṃ vā udakoghaṃ vā āgacchantaṃ disvā atiuccampi rukkhaṃ ārohituṃ vaṭṭati.
-
『『Na, bhikkhave, buddhavacanaṃ chandaso āropetabbaṃ, yo āropeyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, sakāya niruttiyā buddhavacanaṃ pariyāpuṇitu』』nti (cūḷava. 285) vacanato vedaṃ viya buddhavacanaṃ sakkaṭabhāsāya vācanāmaggaṃ ārocetuṃ na vaṭṭati, sakāya pana māgadhikāya niruttiyā pariyāpuṇitabbaṃ.
-
『『Na, bhikkhave, lokāyataṃ pariyāpuṇitabbaṃ, yo pariyāpuṇeyya, āpatti dukkaṭassā』』ti(caūḷava. 286) ādivacanato lokāyatasaṅkhātaṃ 『『sabbaṃ ucchiṭṭhaṃ, sabbaṃ anucchiṭṭhaṃ, seto kāko, kāḷo bako iminā ca iminā ca kāraṇenā』』ti evamādiniratthakakāraṇapaṭisaṃyuttaṃ titthiyasatthaṃ neva pariyāpuṇitabbaṃ, na parassa vācetabbaṃ. Na ca tiracchānavijjā pariyāpuṇitabbā, na parassa vācetabbā.
-
『『Na, bhikkhave, khipite 『jīvā』ti vattabbo, yo vadeyya, āpatti dukkaṭassa. Anujānāmi , bhikkhave, gihīnaṃ 『jīvatha bhante』ti vuccamānena 『ciraṃ jīvā』ti vattu』』nti (cūḷava. 288) vacanato khipite 『『jīvā』』ti na vattabbaṃ, gihinā pana 『『jīvathā』』ti vuccamānena 『『ciraṃ jīvā』』ti vattuṃ vaṭṭati.
-
『『Na, bhikkhave, lasuṇaṃ khāditabbaṃ, yo khādeyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, ābādhapaccayā lasuṇaṃ khāditu』』nti (cūḷava. 289) vacanato ābādhaṃ vinā lasuṇaṃ khādituṃ na vaṭṭati, sūpasampākādīsu (pāci. aṭṭha. 797) pakkhittaṃ pana vaṭṭati. Tañhi paccamānesu muggasūpādīsu vā macchamaṃsavikatiyā vā tele vā badarasāḷavādīsu vā ambilasākādīsu vā uttaribhaṅgesu vā yattha katthaci antamaso yāgubhattepi pakkhittaṃ vaṭṭati.
"比丘們,不應當攜帶雙肩擔,若攜帶,則犯下過失。"根據這句話,不應當攜帶雙肩擔。"我允許,比丘們,單肩擔、腰部擔、頭部擔、肩部擔、腰部擔。"根據這句話,可以攜帶單肩擔等。 "比丘們,不應當咀嚼長的牙籤,若咀嚼,則犯下過失。"根據這句話,不應當咀嚼長的牙籤。"我允許,比丘們,最長八指的牙籤。我允許,比丘們,四指長的牙籤。"根據這句話,可以咀嚼人的手指長度最多八指或四指長的牙籤。 "比丘們,不應當攀爬樹木,若攀爬,則犯下過失。我允許,比丘們,有必要時,在危急情況下,可以攀爬人高的樹木。"根據這句話,不應當攀爬樹木,但在需要拿取乾枯木材等情況下,可以攀爬人高的樹木。在遇到野獸、迷路或看到火災或洪水來臨時,即使很高的樹木也可以攀爬。 "比丘們,不應當用韻文誦讀佛陀的教言,若誦讀,則犯下過失。我允許,比丘們,用自己的方言學習佛陀的教言。"根據這句話,不應當像誦讀吠陀經典一樣用梵語誦讀佛陀的教言,而應當用自己的方言學習。 "比丘們,不應當學習外道的學說,若學習,則犯下過失。"根據這句話,不應當學習外道的學說,如"一切都是污穢的,一切都是不污穢的,白鴉,黑鷺,由於這樣或那樣的原因"等無意義的理論,也不應當教授他人。也不應當學習占卜等邪道。 "比丘們,不應當對被拋棄的人說'活著',若說,則犯下過失。我允許,比丘們,當在家人說'請生存'時,可以說'愿你長壽'。"根據這句話,不應當對被拋棄的人說"活著",但當在家人說"請生存"時,可以說"愿你長壽"。 "比丘們,不應當食用大蒜,若食用,則犯下過失。我允許,比丘們,因疾病而食用大蒜。"根據這句話,除非是因疾病,否則不應當食用大蒜,但在製作湯類、炒菜等食物中新增大蒜是可以的。無論是在豆湯、魚肉、油、酸菜等任何地方新增大蒜,包括粥和飯菜中,都是可以的。
- 『『Na, bhikkhave, adhotehi pādehi senāsanaṃ akkamitabbaṃ, yo akkameyya, āpatti dukkaṭassā』』ti (cūḷava. 324) vacanato adhotehi pādehi mañcapīṭhādisenāsanaṃ parikammakatā vā bhūmi na akkamitabbā. 『『Na, bhikkhave, allehi pādehi senāsanaṃ akkamitabbaṃ, yo akkameyya āpatti dukkaṭassā』』ti (cūḷava. 324) vacanato yehi (cūḷava. aṭṭha. 324) akkantaṭṭhāne udakaṃ paññāyati, evarūpehi allapādehi paribhaṇḍakatā bhūmi vā senāsanaṃ vā na akkamitabbaṃ. Sace pana udakasinehamattameva paññāyati, na udakaṃ, vaṭṭati. Pādapuñchaniṃ pana allapādehipi akkamituṃ vaṭṭatiyeva. 『『Na, bhikkhave, saupāhanena senāsanaṃ akkamitabbaṃ, yo akkameyya, āpatti dukkaṭassā』』ti (cūḷava. 324) vacanato dhotapādehi akkamitabbaṭṭhānaṃ saupāhanena akkamituṃ na vaṭṭati.
『『Na, bhikkhave, parikammakatāya bhūmiyā niṭṭhubhitabbaṃ, yo niṭṭhubheyya, āpatti dukkaṭassā』』ti (cūḷava. 324) vacanato parikammakatāya bhūmiyā na niṭṭhubhitabbaṃ. 『『Anujānāmi, bhikkhave, kheḷamallaka』』nti (cūḷava. 324) evaṃ anuññāte kheḷamallake niṭṭhubhitabbaṃ. 『『Anujānāmi, bhikkhave, coḷakena paliveṭhetu』』nti (cūḷava. 324) vacanato sudhābhūmiyā vā paribhaṇḍabhūmiyā vā mañcapīṭhaṃ nikkhipantena sace taṭṭikā vā kaṭasārako vā natthi, coḷakena mañcapīṭhānaṃ pādā veṭhetabbā, tasmiṃ asati paṇṇampi attharituṃ vaṭṭati, kiñci anattharitvā ṭhapentassa pana dukkaṭaṃ. Yadi pana tattha nevāsikā anatthatāya bhūmiyāpi ṭhapenti, adhotapādehipi vaḷañjenti, tatheva vaḷañjetuṃ vaṭṭati.
『『Na , bhikkhave, parikammakatā bhitti apassetabbā, yo apasseyya, āpatti dukkaṭassā』』ti (cūḷava. 324) vacanato parikammakatā bhitti setabhitti vā hotu cittakammakatā vā, na apassetabbā. Na kevalañca bhittimeva, dvārampi vātapānampi apassenaphalakampi pāsāṇatthambhampi rukkhatthambhampi cīvarena vā yena kenaci appaṭicchādetvā apassituṃ na labhati. 『『Anujānāmi, bhikkhave , paccattharitvā nipajjitu』』nti (cūḷava. 325) vacanato pana dhotapādehi akkamitabbaṃ, paribhaṇḍakataṃ bhūmiṃ vā bhūmattharaṇaṃ senāsanaṃ vā saṅghikamañcapīṭhaṃ vā attano santakena paccattharaṇena paccattharitvāva nipajjitabbaṃ. Sace niddāyatopi paccattharaṇe saṅkuṭite koci sarīrāvayavo mañcaṃ vā pīṭhaṃ vā phusati, āpattiyeva, lomesu pana phusantesu lomagaṇanāya āpattiyo. Paribhogasīsena apassayantassapi eseva nayo. Hatthatalapādatalehi pana phusituṃ akkamituṃ vā vaṭṭati, mañcaṃ vā pīṭhaṃ vā harantassa kāye paṭihaññati, anāpatti.
- 『『Dasayime, bhikkhave, avandiyā. Pureupasampannena pacchupasampanno avandiyo, anupasampanno avandiyo, nānāsaṃvāsako vuḍḍhataro adhammavādī avandiyo, mātugāmo avandiyo, paṇḍako avandiyo, pārivāsiko avandiyo, mūlāyapaṭikassanāraho avandiyo, mānattāraho avandiyo, mānattacāriko avandiyo, abbhānāraho avandiyo』』ti (cūḷava. 312) vacanato ime dasa avandiyāti veditabbā.
『『Pacchupasampannena pureupasampanno vandiyo, nānāsaṃvāsako vuḍḍhataro dhammavādī vandiyo, tathāgato arahaṃ sammāsambuddho vandiyo』』ti (cūḷava. 312) – vacanato ime tayo vanditabbā.
「比丘們,不應當用洗過的腳進入臥具,若進入,則犯下過失。」根據這句話,用洗過的腳進入床榻等臥具是不允許的。「比丘們,不應當用泥腳進入臥具,若進入,則犯下過失。」根據這句話,用泥腳進入臥具是不允許的。若在洗滌后僅有少量水而不成水流,則可以進入。若是腳後跟上有水,仍然可以進入。「比丘們,不應當用有鞋的腳進入臥具,若進入,則犯下過失。」根據這句話,用有鞋的腳進入臥具是不允許的。 「比丘們,不應當用準備好的地面進入臥具,若進入,則犯下過失。」根據這句話,準備好的地面是不允許的。「我允許,比丘們,用椰子殼。」根據這句話,使用椰子殼可以進入。「我允許,比丘們,用布料包裹。」根據這句話,若沒有椰子殼或其他物品,則可以用布料包裹進入。 「比丘們,不應當讓準備好的墻壁被忽視,若忽視,則犯下過失。」根據這句話,準備好的墻壁,無論是白墻還是其他裝飾墻壁,都不應被忽視。不僅僅是墻壁,門、窗、通風口、石柱、木柱等都不應被忽視。「我允許,比丘們,背靠著坐下。」根據這句話,洗過的腳可以進入,準備好的地面或臥具可以使用。若在睡覺時有身體的某部分觸碰到床或椅子,則會犯下過失;若觸碰到身體的毛髮,則會有過失。若用手、腳、膝蓋等觸碰床或椅子,則不算過失。 「這十種是不可尊敬的。用過的和尚,未用過的和尚,居住在不同地方的年長者,不正當發言者的和尚,女性的和尚,愚蠢的和尚,外道的和尚,適合根本的和尚,適合自尊的和尚,適合自尊的行者,適合不正當的和尚。」根據這句話,這十種不可尊敬的和尚應當被理解。 「用過的和尚是可以尊敬的,未用過的和尚也是可以尊敬的,居住在不同地方的年長者,正當發言的和尚,正等覺的佛陀是可以尊敬的。」根據這句話,這三種是可以尊敬的。
-
『『Anujānāmi, bhikkhave, tīṇi tūlāni rukkhatūlaṃ latātūlaṃ poṭakītūla』』nti (cūḷava. 297) vacanato imāni tīṇi tūlāni kappiyāni. Tattha (cūḷava. aṭṭha. 297) rukkhatūlanti simbalirukkhādīnaṃ yesaṃ kesañci rukkhānaṃ tūlaṃ. Latātūlanti khīravalliādīnaṃ yāsaṃ kāsañci vallīnaṃ tūlaṃ. Poṭakītūlanti poṭakītiṇādīnaṃ yesaṃ kesañci tiṇajātikānaṃ antamaso ucchunaḷādīnampi tūlaṃ. Etehi tīhi sabbabhūtagāmā saṅgahitā honti. Rukkhavallitiṇajātiyo hi muñcitvā añño bhūtagāmo nāma natthi, tasmā yassa kassaci bhūtagāmassa tūlaṃ bimbohane vaṭṭati. Bhisiṃ pana pāpuṇitvā sabbametaṃ akappiyatūlanti vuccati. Na kevalañca bimbohane etaṃ tūlameva, haṃsamorādīnaṃ sabbasakuṇānaṃ sīhādīnaṃ sabbacatuppadānañca lomampi vaṭṭati, piyaṅgupupphabakulapupphādīnaṃ pana yaṃ kiñci pupphaṃ na vaṭṭati. Tamālapattaṃ suddhameva na vaṭṭati, missakaṃ pana vaṭṭati, bhisīnaṃ anuññātaṃ pañcavidhaṃ uṇṇāditūlampi vaṭṭati.
-
『『Anujānāmi, bhikkhave, pañca bhisiyo uṇṇabhisiṃ coḷabhisiṃ vākabhisiṃ tiṇabhisiṃ paṇṇabhisi』』nti (cūḷava. 297) vacanato pañcahi uṇṇādīhi pūritā pañca bhisiyo anuññātā. Tūlagaṇanāya hi etāsaṃ gaṇanā vuttā. Tattha uṇṇaggahaṇena na kevalaṃ eḷakalomameva gahitaṃ, ṭhapetvā pana manussalomaṃ yaṃ kiñci kappiyākappiyamaṃsajātīnaṃ pakkhicatuppadānaṃ lomaṃ sabbaṃ idha uṇṇaggahaṇeneva gahitaṃ. Tasmā channaṃ cīvarānaṃ channaṃ anulomacīvarānañca aññatarena bhisicchaviṃ katvā taṃ sabbaṃ pakkhipitvā bhisiṃ kātuṃ vaṭṭati. Eḷakalomāni pana apakkhipitvā kambalameva catugguṇaṃ pañcaguṇaṃ vā pakkhipitvā katāpi uṇṇabhisisaṅkhyameva gacchati.
Coḷabhisiādīsu yaṃ kiñci navacoḷaṃ vā purāṇacoḷaṃ vā saṃharitvā anto pakkhipitvā vā katā coḷabhisi. Yaṃ kiñci vākaṃ pakkhipitvā katā vākabhisi. Yaṃ kiñci tiṇaṃ pakkhipitvā katā tiṇabhisi. Aññatra suddhatamālapattā yaṃ kiñci paṇṇaṃ pakkhipitvā katā paṇṇabhisīti veditabbā. Tamālapattaṃ pana aññena missameva vaṭṭati. Suddhaṃ na vaṭṭati. Yaṃ panetaṃ uṇṇādipañcavidhaṃ tūlaṃ bhisiyaṃ vaṭṭati, taṃ masūrakepi vaṭṭatīti kurundiyaṃ vuttaṃ. Etena masūrakaṃ paribhuñjituṃ vaṭṭatīti siddhaṃ hoti. Bhisiyā pamāṇaniyamo natthi, mañcabhisi pīṭhabhisi bhūmattharaṇabhisi caṅkamanabhisi pādapuñchanabhisīti etāsaṃ anurūpato sallakkhetvā attano rucivasena pamāṇaṃ kātabbaṃ. Bimbohanaṃ pana pamāṇayuttameva vaṭṭati.
「我允許,比丘們,三種絨毛:樹毛、藤毛、草毛。」根據這句話,這三種絨毛是合適的。在這裡,樹毛是指象頭樹等樹木的絨毛;藤毛是指牛奶藤等藤類植物的絨毛;草毛是指草類植物的絨毛,至少包括烏頭草等。這三種絨毛在所有生物中都是可以收集的。因為樹木和藤類植物的絨毛除去後,沒有其他生物的絨毛,因此任何生物的絨毛都是可以的。然而,達到一定數量的絨毛后,所有這些就被稱為不合適的絨毛。不僅僅是生物的絨毛,所有鳥類的毛髮,包括天鵝等,獅子等所有四足動物的毛髮也都是可以的,但對於任何花朵,如香蔥花、黃花等,都是不允許的。香樟葉是純凈的,不允許使用,但混合的則可以,五種型別的絨毛是允許的。 「我允許,比丘們,五種絨毛:羊毛、棉毛、麻毛、草毛、葉毛。」根據這句話,五種絨毛是允許的,都是用五種絨毛填充的。爲了絨毛的計算,已經說明了這些。在這裡,通過收集羊毛,不僅僅是收集了小動物的毛髮,還包括人類的毛髮,任何合適或不合適的肉類的絨毛也都可以在這裡收集。因此,可以用六種袈裟的任何一種或六種毛髮的任何一種,做成絨毛的填充物。小動物的毛髮被排除后,可以用毛毯的四倍或五倍的量來填充,最終的絨毛數量仍然是羊毛的數量。 在棉毛等中,任何新棉或舊棉被收集後放入內部製作的棉毛。任何草被放入製作的草毛。除了最純凈的香樟葉外,任何葉子放入製作的葉毛。香樟葉可以混合使用,但不純凈的則不行。根據這五種絨毛的規定,豆類也可以使用,因此在豆類中有這樣的說法。這樣就可以使用豆類。絨毛的數量沒有限制,床墊絨毛、座椅絨毛、地面絨毛、行走絨毛、腳毛等都應根據自己的喜好來決定數量。對於生物的絨毛,數量應合理。
-
『『Na, bhikkhave, aḍḍhakāyikāni bimbohanāni dhāretabbāni, yo dhāreyya, āpatti dukkaṭassā』』ti (cūḷava. 297) yesu kaṭito paṭṭhāya yāva sīsaṃ upadahanti, tādisāni upaḍḍhakāyappamāṇāni bimbohanāni paṭikkhipitvā 『『anujānāmi, bhikkhave, sīsappamāṇaṃ bimbohana』』nti (cūḷava. 297) sīsappamāṇaṃ anuññātaṃ. Sīsappamāṇaṃ nāma yassa vitthārato tīsu kaṇṇesu dvinnaṃ kaṇṇānaṃ antaraṃ miniyamānaṃ vidatthi ceva caturaṅgulañca hoti, majjhaṭṭhānaṃ muṭṭhiratanaṃ hoti. 『『Dīghato pana diyaḍḍharatanaṃ vā dviratanaṃ vā』』ti kurundiyaṃ vuttaṃ. Ayaṃ sīsappamāṇassa ukkaṭṭhaparicchedo, ito uddhaṃ na vaṭṭati, heṭṭhā vaṭṭati . Agilānassa sīsūpadhānañca pādūpadhānañcāti dvayameva vaṭṭati, gilānassa bimbohanāni santharitvā upari paccattharaṇaṃ datvā nipajjitumpi vaṭṭati. 『『Yāni pana bhisīnaṃ anuññātāni pañca kappiyatūlāni, tehi bimbohanaṃ mahantampi vaṭṭatī』』ti phussadevatthero āha. Vinayadharaupatissatthero pana 『『bimbohanaṃ karissāmīti kappiyatūlaṃ vā akappiyatūlaṃ vā pakkhipitvā karontassa pamāṇameva vaṭṭatī』』ti āha.
-
『『Anujānāmi, bhikkhave, āsandika』』nti (cūḷava. 297) vacanato caturassapīṭhasaṅkhāto āsandiko vaṭṭati, so ca 『『anujānāmi, bhikkhave, uccakampi āsandika』』nti (cūḷava. 297) vacanato aṭṭhaṅgulato uccapādakopi vaṭṭati. Ekatobhāgena dīghapīṭhameva hi aṭṭhaṅgulato uccapādakaṃ na vaṭṭati, tasmā caturassapīṭhaṃ pamāṇātikkantampi vaṭṭati. 『『Anujānāmi, bhikkhave, sattaṅga』』nti (cūḷava. 297) vacanato tīsu disāsu apassayaṃ katvā katamañcopi vaṭṭati. 『『Anujānāmi, bhikkhave, uccakampi sattaṅga』』nti (cūḷava. 297) vacanato ayampi pamāṇātikkanto ca vaṭṭati. 『『Anujānāmi, bhikkhave, bhaddapīṭha』』ntiādinā (cūḷava. 297) pāḷiyaṃ anuññātaṃ vettamayapīṭhaṃ pilotikābaddhapīṭhaṃ dārupaṭṭikāya upari pāde ṭhapetvā bhojanaphalakaṃ viya kataṃ eḷakapādapīṭhaṃ āmalakākārena yojitaṃ bahupādakaṃ āmaṇḍakavaṭṭikapīṭhaṃ palālapīṭhaṃ phalakapīṭhañca pāḷiyaṃ anāgatañca aññampi yaṃ kiñci dārumayapīṭhaṃ vaṭṭati.
『『Na, bhikkhave, ucce mañce sayitabbaṃ, yo sayeyya, āpatti dukkaṭassā』』ti (cūḷava. 297) vacanato pamaṇātikkante mañce sayantassa dukkaṭaṃ, taṃ pana karontassa kārāpentassa ca chedanakaṃ pācittiyaṃ. Aññena kataṃ paṭilabhitvā paribhuñjantena chinditvā paribhuñjitabbaṃ. Sace na chinditukāmo hoti, bhūmiyaṃ nikhanitvā pamāṇaṃ upari dasseti, uttānakaṃ vā katvā paribhuñjati, ukkhipitvā tulāsaṅghāṭe ṭhapetvā aṭṭaṃ katvā paribhuñjati, vaṭṭati. 『『Na, bhikkhave, uccā mañcapaṭipādakā dhāretabbā, yo dhāreyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, aṭṭhaṅgulaparamaṃ mañcapaṭipādaka』』nti (cūḷava. 297) vacanato manussānaṃ pamāṇaṅgulena aṭṭhaṅgulaparamova mañcapaṭipādako vaṭṭati, tato uddhaṃ na vaṭṭati.
「比丘們,不應當使用半身的墊子,若使用,則犯下過失。」根據這句話,從腰部到頭部的墊子是不允許的,只有頭部大小的墊子是被允許的。「我允許,比丘們,頭部大小的墊子。」根據這句話,頭部大小的墊子是被允許的。頭部大小是指從三隻耳朵之間的距離,寬度為四指,中心位置是顱骨的部分。「而長的則是指一尺半的墊子或二尺的墊子。」根據《Kurundi》中的說法,這是頭部大小的具體限制,以上的高度是不允許的,以下的高度是允許的。對於身體虛弱者,頭部和腳部的墊子是唯一允許的,生病者可以用墊子覆蓋在上面然後躺下。「而那些被允許的五種墊子,使用它們的墊子是非常大的。」這是Phussadevatthero所說的。而Vinayadharaupatissatthero則說:「若要使用墊子,則無論是合適的墊子還是不合適的墊子,數量都是可以的。」 「我允許,比丘們,坐墊。」根據這句話,四方坐墊是被允許的,並且「我允許,比丘們,較高的坐墊。」根據這句話,八指高的坐墊也是被允許的。單獨的長坐墊不允許超過八指,因此四方坐墊即使高於標準也是被允許的。「我允許,比丘們,七個角。」根據這句話,在三個方向上不被遮擋的任何一種都是被允許的。「我允許,比丘們,較高的七個角。」根據這句話,這種也是超出標準的被允許的。「我允許,比丘們,良好的坐墊。」根據這句話,Pāli中被允許的有Vettamayapīṭha、Pilotikābaddhapīṭha、在木板上放置的坐墊,像餐盤一樣製作的Eḷakapādapīṭha、用Amla果樹製作的多腳坐墊、Palālapīṭha、Phalakapīṭha等,任何木製的坐墊都是被允許的。 「比丘們,不應當在高的床上睡覺,若睡,則犯下過失。」根據這句話,睡在超出標準的床上會犯下過失,而這樣做的人的行為則是嚴重的過失。若是用其他的方式得到並使用,則應當剪掉並使用。若不想剪掉,可以在地上挖一個比標準高的地方,或將其豎起並使用,或將其提升並放置在絨毛堆上,或將其抬起並放置在墊子上,都是可以的。「比丘們,不應當托高的牀板,若托高,則犯下過失。」我允許,比丘們,八指高的牀板是被允許的,超出這個高度則不允許。
- 『『Na , bhikkhave, uccāsayanamahāsayanāni dhāretabbāni, seyyathidaṃ, āsandi pallaṅko gonako cittako paṭikā paṭalikā tūlikā vikatikā uddalomi ekantalomi kaṭṭissaṃ koseyyaṃ kuttakaṃ hatthattharaṃ assattharaṃ rathattharaṃ ajinapaveṇī kadalimigapavarapaccattharaṇaṃ sauttaracchadaṃ ubhatolohitakūpadhānaṃ, yo dhāreyya, āpatti dukkaṭassā』』ti (mahāva. 254) vacanato uccāsayanamahāsayanāni na vaṭṭanti. Tattha (mahāva. aṭṭha. 254) uccāsayanaṃ nāma pamāṇātikkantaṃ mañcaṃ. Mahāsayanaṃ nāma akappiyattharaṇaṃ. Āsandiādīsu āsandīti pamāṇātikkantāsanaṃ. Pallaṅkoti pādesu vāḷarūpāni ṭhapetvā kato. Gonakoti dīghalomako mahākojavo. Caturaṅgulādhikāni kira tassa lomāni. Cittakoti ratanacitrauṇṇāmayattharako. Paṭikāti uṇṇāmayo setattharako. Paṭalikāti ghanapupphako uṇṇāmayalomattharako, yo 『『āmalakapaṭo』』tipi vuccati. Tūlikāti pakatitūlikāyeva. Vikatikāti sīhabyagghādirūpavicitro uṇṇāmayattharako. Uddalomīti ekato uggatalomaṃ uṇṇāmayattharaṇaṃ. Ekantalomīti ubhato uggatalomaṃ uṇṇāmayattharaṇaṃ. Kaṭṭissanti ratanaparisibbitaṃ koseyyakaṭṭissamayaṃ paccattharaṇaṃ. Koseyyanti ratanaparisibbitaṃ kosiyasuttamayaṃ paccattharaṇaṃ, suddhakoseyyaṃ pana vaṭṭati.
Kuttakanti soḷasannaṃ nāṭakitthīnaṃ ṭhatvā naccanayoggaṃ uṇṇāmayattharaṇaṃ. Hatthattharaassattharā hatthiassapiṭṭhīsu attharaṇakaattharaṇā eva. Rathattharepi eseva nayo. Ajinapaveṇīti ajinacammehi mañcappamāṇena sibbitvā katā paveṇī. Kadalimigapavarapaccattharaṇanti kadalimigacammaṃ nāma atthi, tena kataṃ pavarapaccattharaṇanti attho. Taṃ kira setavatthassa upari kadalimigacammaṃ pattharitvā sibbitvā karonti. Sauttaracchadanti saha uttaracchadena, uparibaddhena rattavitānena saddhinti attho. Setavitānampi heṭṭhā akappiyapaccattharaṇe sati na vaṭṭati, asati pana vaṭṭati. Ubhatolohitakūpadhānanti sīsūpadhānañca pādūpadhānañcāti mañcassa ubhatolohitakūpadhānaṃ, etaṃ na kappati. Yaṃ pana ekameva upadhānaṃ ubhosu passesu rattaṃ vā hotu padumavaṇṇaṃ vā vicitraṃ vā, sace pamāṇayuttaṃ, vaṭṭati, mahāupadhānaṃ pana paṭikkhittaṃ. Gonakādīni (cūḷava. aṭṭha. 320) saṅghikavihāre vā puggalikavihāre vā mañcapīṭhakesu attharitvā paribhuñjituṃ na vaṭṭanti, dhammāsane pana gihivikatanīhārena labbhanti, tatrāpi nipajjituṃ na vaṭṭati.
『『Anujānāmi, bhikkhave, ṭhapetvā tīṇi āsandiṃ pallaṅkaṃ tūlikaṃ gihivikataṃ abhinisīdituṃ, na tveva abhinipajjitu』』nti (cūḷava. 314) – vacanato āsandādittayaṃ ṭhapetvā avasesesu gonakādīsu gihivikatesu dhammāsane vā bhattagge vā antaraghare vā nisīdituṃ vaṭṭati, nipajjituṃ na vaṭṭati. Tūlonaddhaṃ pana mañcapīṭhaṃ bhattagge antaraghareyeva nisīdituṃ vaṭṭati, tatthāpi nipajjituṃ vaṭṭati. Tūlonaddhaṃ pana mañcapīṭhaṃ kārāpentassapi uddālanakaṃ pācittiyaṃ.
"比丘們,不應當使用高大的臥具,如坐墊、躺椅、羊毛毯、繡花毯、毛氈、繡花氈、軟墊、軟氈、雙面氈、單面氈、絲織品、絲絨織品、繡花織品、象毛織品、馬毛織品、車氈、山羊毛織品、最上等的水牛皮、有遮蓋的、兩面染色的枕頭,若使用,則犯下過失。"根據這句話,高大的臥具是不允許的。其中,高大的臥具指超出標準的床。大型臥具指不合適的墊子。坐墊等中,坐墊指超出標準的座位。躺椅指在腳上放置動物形狀的。羊毛毯指長毛的大氈子。繡花毯指用寶石裝飾的毛氈。毛氈指純羊毛製成的白色墊子。繡花氈指有花紋的羊毛墊子,也稱為"Āmalakapaṭa"。軟墊指普通的軟墊。軟氈指有獅子、虎等圖案的羊毛墊子。雙面氈指一面豎起毛髮的羊毛墊子。單面氈指兩面豎起毛髮的羊毛墊子。絲織品指用寶石裝飾的絲織品。絲絨織品指用絲綢裝飾的織品,但純絲綢是可以的。 繡花織品指由十六個女演員站立而成的適合舞蹈的羊毛墊子。像毛織品和馬毛織品指用於象背和馬背的墊子。車氈指用山羊皮縫製的墊子。水牛皮墊指用水牛皮製成的最上等的墊子,通常在白色布料上縫製水牛皮。有遮蓋的指有上面繫著紅色帷幔的。白色帷幔下如果有不合適的墊子也是不允許的,沒有的話才可以。兩面染色的枕頭指頭部和腳部的枕頭,這是不允許的。但如果只有一個枕頭,兩面是紅色或蓮花色或有圖案的,如果尺寸合適,是允許的,而大型枕頭是不允許的。羊毛毯等在僧團的寺院或個人的寺院的床上鋪墊使用是不允許的,但在法座上可以用在家人帶來的,但也不能躺在上面。 "我允許,比丘們,除了三種坐墊、躺椅、軟墊之外,在其他家居用品上坐下,但不能躺下。"根據這句話,除了三種坐墊外,在其他家居用品如羊毛毯等在法座或餐廳或內室坐下是允許的,但不能躺下。用羊毛填充的床和椅子在餐廳或內室坐下是允許的,也可以躺下。但製作這種填充的人會犯下嚴重的過失。
『『Anujānāmi, bhikkhave, onaddhamañcaṃ onaddhapīṭha』』nti (cūḷava. 297) vacanato pana cammādīhi onaddhaṃ mañcapīṭhaṃ vaṭṭati. 『『Anujānāmi, bhikkhave, pāvāraṃ. Anujānāmi, bhikkhave, koseyyapāvāraṃ. Anujānāmi, bhikkhave, kojavaṃ. Anujānāmi, bhikkhave, kambala』』nti (mahāva. 337-338) – vacanato pāvārādīni saṅghikāni vā hontu puggalikāni vā, yathāsukhaṃ vihāre vā antaraghare vā yattha katthaci paribhuñjituṃ vaṭṭanti. Kojavaṃ panettha pakatikojavameva vaṭṭati, mahāpiṭṭhiyakojavaṃ na vaṭṭati.
『『Anujānāmi, bhikkhave, sabbaṃ pāsādaparibhoga』』nti (cūḷava. 320) vacanato suvaṇṇarajatādivicitrāni (cūḷava. aṭṭha. 320) kavāṭāni mañcapīṭhāni tālavaṇṭāni suvaṇṇarajatayoni pānīyaghaṭapānīyasarāvāni, yaṃ kiñci cittakammakataṃ, sabbaṃ senāsanaparibhoge vaṭṭati. 『『Pāsādassa dāsidāsaṃ khettavatthuṃ gomahiṃsaṃ demā』』ti vadanti, pāṭekkaṃ gahaṇakiccaṃ natthi, pāsāde paṭiggahite paṭiggahitameva hoti.
『『Anujānāmi, bhikkhave, ekapalāsikaṃ upāhanaṃ… na, bhikkhave, diguṇā upāhanā dhāretabbā… na tiguṇā upāhanā dhāretabbā… na guṇaṅguṇūpāhanā dhāretabbā… yo dhāreyya, āpatti dukkaṭassā』』ti (mahāva. 245) – vacanato ekapaṭalāyeva upāhanā vaṭṭati, dvipaṭalā pana tipaṭalā na vaṭṭatiyeva. Guṇaṅguṇūpāhanā (mahāva. aṭṭha. 245) nāma catupaṭalato paṭṭhāya vuccati, sā pana majjhimadeseyeva na vaṭṭati. 『『Anujānāmi, bhikkhave, sabbapaccantimesu janapadesu guṇaṅguṇūpāhana』』nti (mahāva. 259) – vacanato paccantimesu janapadesu guṇaṅguṇūpāhanā navā vā hotu paribhuttā vā, vaṭṭati. Majjhimadese pana 『『anujānāmi, bhikkhave, omukkaṃ guṇaṅguṇūpāhanaṃ. Na, bhikkhave, navā guṇaṅguṇūpāhanā dhāretabbā, yo dhāreyya, āpatti dukkaṭassā』』ti (mahāva. 247) vacanato paṭimuñcitvā apanītā paribhuttāyeva guṇaṅguṇūpāhanā vaṭṭati, aparibhuttā paṭikkhittāyeva. Ekapaṭalā pana paribhuttā vā hotu aparibhuttā vā, sabbattha vaṭṭati. Ettha ca manussacammaṃ ṭhapetvā yena kenaci cammena katā upāhanā vaṭṭati. Upāhanakosakasatthakakosakakuñcikakosakesupi eseva nayo.
『『Na , bhikkhave, sabbanīlikā upāhanā dhāretabbā… na sabbapītikā upāhanā dhāretabbā… na sabbalohitikā upāhanā dhāretabbā… na sabbamañjiṭṭhikā upāhanā dhāretabbā… na sabbakaṇhā upāhanā dhāretabbā… na sabbamahāraṅgarattā upāhanā dhāretabbā. Na sabbamahānāmarattā upāhanā dhāretabbā, yo dhāreyya, āpatti dukkaṭassā』』ti (mahāva. 246) – vacanato sabbanīlikādi upāhanā na vaṭṭati. Ettha ca nīlikā umāpupphavaṇṇā hoti. Pītikā kaṇikārapupphavaṇṇā… lohitikā jayasumanapupphavaṇṇā… mañjiṭṭhikā mañjiṭṭhavaṇṇā eva… kaṇhā addāriṭṭhakavaṇṇā… mahāraṅgarattā satapadipiṭṭhivaṇṇā… mahānāmarattā sambhinnavaṇṇā hoti paṇḍupalāsavaṇṇā. Kurundiyaṃ pana 『『padumapupphavaṇṇā』』ti vuttaṃ. Etāsu yaṃ kiñci labhitvā rajanaṃ coḷakena puñchitvā vaṇṇaṃ bhinditvā dhāretuṃ vaṭṭati, appamattakepi bhinne vaṭṭatiyeva.
「我允許,比丘們,使用墊子和坐墊。」根據這句話,用皮革等製成的墊子是可以的。「我允許,比丘們,使用毯子。我允許,比丘們,使用毛毯。我允許,比丘們,使用大毯子。」根據這句話,毯子等可以是僧團的,也可以是個人的,可以根據需要在寺院或家中使用。這裡的毛毯指的是普通的毛毯,而大毛毯則不允許。 「我允許,比丘們,使用所有宮殿的物品。」根據這句話,金銀等各種物品、門、坐墊、桌子、金銀製的水壺和飲水器等,任何手工製作的物品,在所有的臥具中都是可以的。「有人說,『我們將給宮殿的奴隸和田地的主人、牛和羊』」,而沒有單獨的接受責任,宮殿中接受的就是接受的。 「我允許,比丘們,使用單層的墊子……不,雙層的墊子不應使用……不,三層的墊子不應使用……不,複合層的墊子不應使用……若使用,犯下過失。」根據這句話,只有單層的墊子是被允許的,雙層和三層的墊子則不被允許。複合層的墊子從四層開始計算,但在中部地區是不允許的。「我允許,比丘們,在所有偏遠的地區使用複合層的墊子。」根據這句話,在偏遠地區的複合層的墊子可以是新的或使用過的,都可以。在中部地區,「我允許,比丘們,使用單層的複合層墊子。不,比丘們,不應使用新的複合層墊子,若使用,犯下過失。」根據這句話,使用過的複合層墊子是可以的,而未使用的則是不允許的。單層的複合層墊子,無論是使用過還是未使用,在任何地方都是可以的。在這裡,除了人類的面板,任何其他材料製成的墊子都是可以的。關於墊子的數量與型別也同樣適用。 「比丘們,不應使用所有藍色的墊子……不,應使用所有黃色的墊子……不,應使用所有紅色的墊子……不,應使用所有紫色的墊子……不,應使用所有黑色的墊子……不,應使用所有深紅色的墊子……不,應使用所有深紫色的墊子,若使用,犯下過失。」根據這句話,所有藍色等的墊子是不允許的。在這裡,藍色指的是烏瑪花的顏色。黃色指的是金色的顏色……紅色指的是勝利花的顏色……紫色指的是紫色的顏色……黑色指的是黑色的顏色……深紅色指的是百合花的顏色……深紫色指的是混合的顏色。在《Kurundi》中則說「蓮花的顏色」。在這些顏色中,若獲得了任何物品,通過染色來修整顏色是可以的,哪怕是稍微染過的也是可以的。
『『Na, bhikkhave, nīlakavaddhikā upāhanā dhāretabbā… na pītakavaddhikā upāhanā dhāretabbā… na lohitakavaddhikā upāhanā dhāretabbā… na mañjiṭṭhikavaddhikā upāhanā dhāretabbā… na kaṇhavaddhikā upāhanā dhāretabbā… na mahāraṅgarattavaddhikā upāhanā dhāretabbā… na mahānāmarattavaddhikā upāhanā dhāretabbā… yo dhāreyya, āpatti dukkaṭassā』』ti (mahāva. 246) – vacanato yāsaṃ vaddhāyeva nīlādivaṇṇā honti, tāpi na vaṭṭanti, vaṇṇabhedaṃ pana katvā dhāretuṃ vaṭṭati.
『『Na, bhikkhave, khallakabaddhā upāhanā dhāretabbā… na puṭabaddhā upāhanā dhāretabbā… na pāliguṇṭhimā upāhanā dhāretabbā… na tūlapuṇṇikā upāhanā dhāretabbā… na tittirapattikā upāhanā dhāretabbā… na meṇḍavisāṇavaddhikā upāhanā dhāretabbā… na ajavisāṇavaddhikā upāhanā dhāretabbā… na vicchikāḷikā upāhanā dhāretabbā… na morapiñchaparisibbitā upāhanā dhāretabbā… na citrā upāhanā dhāretabbā, yo dhāreyya, āpatti dukkaṭassā』』ti (mahāva. 246) – vacanato khallakabaddhādi upāhanāpi na vaṭṭati. Tattha khallakabaddhāti paṇhipidhānatthaṃ tale khallakaṃ bandhitvā katā. Puṭabaddhāti yonakaupāhanā vuccati, yā yāva jaṅghato sabbapādaṃ paṭicchādeti. Pāliguṇṭhimāti paliguṇṭhitvā katā, upari pādamattameva paṭicchādeti, na jaṅghaṃ. Tūlapuṇṇikāti tūlapicunā pūretvā katā. Tittirapattikāti tittirapattasadisā vicitrabaddhā. Meṇḍavisāṇavaddhikāti kaṇṇikaṭṭhāne meṇḍakasiṅgasaṇṭhāne vaddhe yojetvā katā. Ajavisāṇavaddhikādīsupi eseva nayo, vicchikāḷikāpi tattheva vicchikanaṅguṭṭhasaṇṭhāne vaddhe yojetvā katā. Morapiñchaparisibbitāti talesu vā vaddhesu vā morapiñchehi suttakasadisehi parisibbitā. Citrāti vicitrā. Etāsu yaṃ kiñci labhitvā sace tāni khallakādīni apanetvā sakkā honti vaḷañjituṃ, vaḷañjetabbā. Tesu pana sati vaḷañjantassa dukkaṭaṃ.
『『Na, bhikkhave, sīhacammaparikkhaṭā upāhanā dhāretabbā… na byagghacammaparikkhaṭā upāhanā dhāretabbā… na dīpicammaparikkhaṭā upāhanā dhāretabbā… na ajinacammaparikkhaṭā upāhanā dhāretabbā… na uddacammaparikkhaṭā upāhanā dhāretabbā… na majjāracammaparikkhaṭā upāhanā dhāretabbā… na kāḷakacammaparikkhaṭā upāhanā dhāretabbā… na luvakacammaparikkhaṭā upāhanā dhāretabbā, yo dhāreyya, āpatti dukkaṭassā』』ti (mahāva. 246) – vacanato sīhacammādiparikkhaṭāpi upāhanā na vaṭṭati. Tattha sīhacammaparikkhaṭā nāma pariyantesu cīvare anuvātaṃ viya sīhacammaṃ yojetvā katā. Esa nayo sabbattha. Luvakacammaparikkhaṭāti pakkhibiḷālacammaparikkhaṭā. Etāsupi yā kāci taṃ cammaṃ apanetvā dhāretabbā.
"比丘們,不應當使用有藍色條紋的墊子……不,不應當使用有黃色條紋的墊子……不,不應當使用有紅色條紋的墊子……不,不應當使用有紫色條紋的墊子……不,不應當使用有黑色條紋的墊子……不,不應當使用有深紅色條紋的墊子……不,不應當使用有深紫色條紋的墊子,若使用,犯下過失。"根據這句話,即使是有藍色等條紋的墊子也是不允許的,但是通過改變顏色是可以的。 "比丘們,不應當使用有格子的墊子……不,不應當使用有袋子的墊子……不,不應當使用有皮革包裹的墊子……不,不應當使用有棉花填充的墊子……不,不應當使用有雉鳥羽毛的墊子……不,不應當使用有綿羊角裝飾的墊子……不,不應當使用有山羊角裝飾的墊子……不,不應當使用有蝎子形狀的墊子……不,不應當使用有孔雀羽毛裝飾的墊子……不,不應當使用有花紋的墊子,若使用,犯下過失。"根據這句話,有格子等裝飾的墊子也是不允許的。其中,有格子的是爲了遮蓋腳掌而製作的。有袋子的是指一直遮蓋到小腿的外國墊子。有皮革包裹的是隻遮蓋腳部而不遮蓋小腿的。有棉花填充的。有雉鳥羽毛的。有綿羊角裝飾的,在耳部有像綿羊角的裝飾。其他如山羊角、蝎子形狀、孔雀羽毛、花紋等也是類似的。在這些中,若能去掉這些裝飾,則可以使用。但如果還有這些裝飾,則使用時會犯過失。 "比丘們,不應當使用有獅子皮裝飾的墊子……不,不應當使用有虎皮裝飾的墊子……不,不應當使用有豹皮裝飾的墊子……不,不應當使用有山羊皮裝飾的墊子……不,不應當使用有水牛皮裝飾的墊子……不,不應當使用有貓頭鷹皮裝飾的墊子……不,不應當使用有烏鴉皮裝飾的墊子……不,不應當使用有麻雀皮裝飾的墊子,若使用,犯下過失。"根據這句話,有獅子皮等裝飾的墊子也是不允許的。其中,有獅子皮裝飾的是在邊緣像風衣一樣裝飾有獅子皮。其他皮革裝飾也是類似。有麻雀皮裝飾的指有鳥類皮革裝飾。在這些中,只要去掉這些皮革裝飾就可以使用。
『『Na, bhikkhave, kaṭṭhapādukā dhāretabbā… na tālapattapādukā… na veḷupattapādukā, na tiṇapādukā… na muñjapādukā, na pabbajapādukā… na hintālapādukā, na kamalapādukā… na kambalapādukā… na sovaṇṇapādukā… na rūpiyamayā pādukā… na maṇimayā… na veḷuriyamayā… na phalikamayā … na kaṃsamayā… na kācamayā… na tipumayā… na sīsamayā… na tambalohamayā… na kāci saṅkamanīyā pādukā dhāretabbā, yo dhāreyya, āpatti dukkaṭassā』』ti (mahāva. 250-251) – vacanato yena kenaci tiṇena vā aññena vā katā yā kāci saṅkamanīyā pādukā na dhāretabbā. 『『Anujānāmi, bhikkhave, tisso pādukā dhuvaṭṭhāniyā asaṅkamanīyāyo, vaccapādukaṃ passāvapādukaṃ ācamanapāduka』』nti (mahāva. 251) – vacanato pana bhūmiyaṃ suppatiṭṭhitā niccalā asaṃhāriyā vaccapādukādī tisso pādukā paribhuñjituṃ vaṭṭanti.
『『Na, bhikkhave, saupāhanena gāmo pavisitabbo, yo paviseyya, āpatti dukkaṭassā』』ti (mahāva. 259) vacanato saupāhanena gāmo na pavisitabbo. 『『Anujānāmi, bhikkhave, gilānena bhikkhunā saupāhanena gāmaṃ pavisitu』』nti (mahāva. 256) vacanato pana yassa pādā vā phālitā pādakhīlā vā ābādho pādā vā dukkhā honti, yo na sakkoti anupāhano gāmaṃ pavisituṃ, evarūpena gilānena saupāhanena gāmaṃ pavisituṃ vaṭṭati. 『『Anujānāmi, bhikkhave, ajjhārāme upāhanaṃ dhāretuṃ ukkaṃ padīpaṃ kattaradaṇḍa』』nti (mahāva. 249) vacanato ajjhārāme agilānassapi upāhanaṃ dhāretuṃ vaṭṭati.
『『Na, bhikkhave, ācariyesu ācariyamattesu upajjhāyesu upajjhāyamattesu anupāhanesu caṅkamamānesu saupāhanena caṅkamitabbaṃ, yo caṅkameyya, āpatti dukkaṭassā』』ti (mahāva. 248) – vacanato ācariyādīsu anupāhanesu caṅkamantesu saupāhanena na caṅkamitabbaṃ. Ettha (mahāva. aṭṭha. 248) ca pabbajjācariyo upasampadācariyo nissayācariyo uddesācariyoti ime cattāropi idha ācariyā eva. Avassikassa chabbasso ācariyamatto. So hi catuvassakāle taṃ nissāya vacchati. Evaṃ ekavassassa sattavasso, duvassassa aṭṭhavasso, tivassassa navavasso, catuvassassa dasavassoti imepi ācariyamattā eva. Upajjhāyassa sandiṭṭhasambhattā pana sahāyabhikkhū, ye vā pana keci dasavassehi mahantatarā, te sabbepi upajjhāyamattā nāma. Ettakesu bhikkhūsu anupāhanesu caṅkamantesu saupāhanassa caṅkamato āpatti.
『『Na , bhikkhave, mahācammāni dhāretabbāni sīhacammaṃ byagghacammaṃ dīpicammaṃ, yo dhāreyya, āpatti dukkaṭassa』』. 『『Na, bhikkhave, gocammaṃ dhāretabbaṃ, yo dhāreyya, āpatti dukkaṭassa』』. 『『Na, bhikkhave, kiñci cammaṃ dhāretabbaṃ, yo dhāreyya, āpattidukkaṭassā』』ti (mahāva. 255) – vacanato majjhimadese sīhacammādi yaṃ kiñci cammaṃ gahetvā pariharituṃ na vaṭṭati. Sīhacammādīnañca pariharaṇeyeva paṭikkhepo kato. Bhūmattharaṇavasena pana aññattha anīharantena yaṃ kiñci cammaṃ paribhuñjituṃ vaṭṭati.
「比丘們,不應當使用由藤條製成的木屐……不,不應當使用由棕櫚葉製成的木屐……不,不應當使用由棕櫚皮製成的木屐……不,不應當使用由草製成的木屐……不,不應當使用由藤條製成的木屐……不,不應當使用由藤條和棕櫚葉混合製成的木屐……不,不應當使用由羊毛製成的木屐……不,不應當使用由金屬製成的木屐……不,不應當使用由珠寶製成的木屐……不,不應當使用由銀製成的木屐……不,不應當使用由黃金製成的木屐……不,不應當使用由綢緞製成的木屐……不,不應當使用由綢緞和金珠混合製成的木屐……不,不應當使用由綢緞和銀珠混合製成的木屐……不,不應當使用由花瓣製成的木屐……不,不應當使用由羊皮製成的木屐……不,不應當使用由任何材料製成的裝飾木屐,若使用,犯下過失。」根據這句話,由任何材料製成的裝飾木屐都是不允許使用的。但是,有三種木屐是允許使用的:一種是供水的,一種是供洗腳的,一種是供洗手的。 「比丘們,不應當使用墊子進入教堂,若進入,犯下過失。」根據這句話,進入教堂時不應當使用墊子。「我允許,比丘們,使床墊在病人的腳下,病人可以使用墊子進入教堂。」根據這句話,如果比丘因腳部受傷或疼痛而無法走動,可以使用墊子進入教堂。「我允許,比丘們,在林中使用墊子,即使是沒有病痛的也可以。」根據這句話,在林中是可以使用墊子的,無論是否有病痛。 「比丘們,不應在已經受戒的尊者身上走動時使用墊子,若使用,犯下過失。」根據這句話,已經受戒的尊者不允許使用墊子。這裡的已經受戒的尊者包括:入戒的比丘和入戒的沙彌、入戒的長老和入戒的大長老。在比丘受戒后的四個時期中,只有在第一個時期可以使用墊子。在其他三個時期都不允許使用墊子。在比丘受戒后的第一個時期,即在七天內,可以使用墊子。在比丘受戒后的第二個時期,即在七天後的第二個時期,即在一個月內,不允許使用墊子。在比丘受戒后的第三個時期,即在一個月后的第三個時期,即在三個月內,不允許使用墊子。在比丘受戒后的第四個時期,即在三個月后的第四個時期,即在一年內,不允許使用墊子。在上級受戒的時候,助手比丘也可以使用墊子。除了上級受戒的時候,其他任何時候都不允許使用墊子。在已經受戒的尊者身上走動時使用墊子,犯下過失。 「比丘們,不應當在大型的墊子上使用,如獅子墊、虎墊、豹墊,若使用,犯下過失。」根據這句話,在任何大型的墊子上都不允許使用,無論是什麼形狀的墊子。但是,如果需要在大型墊子上走動,可以在地面上使用一塊小墊子。 「比丘們,不應當在奶牛墊上使用,如果使用,犯下過失。」根據這句話,在任何奶牛墊上都不允許使用。
『『Anujānāmi, bhikkhave, sabbapaccantimesu janapadesu cammāni attharaṇāni eḷakacammaṃ ajacammaṃ migacamma』』nti (mahāva. 259) vacanako pana paccantimesu janapadesu yaṃ kiñci (mahāva. aṭṭha. 259) eḷakacammañca ajacammañca attharitvā nipajjituṃ vā nisīdituṃ vā vaṭṭati. Migacamme eṇimigo vātamigo pasadamigo kuruṅgamigo migamātuko rohitamigoti etesaṃyeva cammāni vaṭṭanti, aññesaṃ pana –
Makkaṭo kāḷasīho ca, sarabho kadalīmigo;
Ye ca vāḷamigā keci, tesaṃ cammaṃ na vaṭṭati.
Tattha vāḷamigāti sīhabyagghaacchataracchā. Na kevalañca eteyeva, yesaṃ vā pana cammaṃ vaṭṭatīti vuttaṃ, te ṭhapetvā avasesā antamaso gomahiṃsasasabiḷārādayopi sabbe imasmiṃ atthe 『『vāḷamigā』』tveva veditabbā. Etesañhi sabbesaṃ pana cammaṃ na vaṭṭati.
『『Na, bhikkhave, yānena yāyitabbaṃ, yo yāyeyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, gilānassa yāna』』nti (mahāva. 253) vacanato agilānena bhikkhunā yānena na gantabbaṃ. Kataraṃ pana yānaṃ kappati, kataraṃ na kappatīti? 『『Anujānāmi, bhikkhave, purisayuttaṃ hatthavaṭṭakaṃ. Anujānāmi, bhikkhave, sivikaṃ pāṭaṅki』』nti (mahāva. 253) vacanato purisayuttaṃ hatthavaṭṭakaṃ sivikā pāṭaṅkī ca vaṭṭati. Ettha ca purisayuttaṃ itthisārathi vā hotu purisasārathi vā, vaṭṭati, dhenuyuttaṃ pana na vaṭṭati. Hatthavaṭṭakaṃ pana itthiyo vā vaṭṭentu purisā vā, vaṭṭatiyeva.
"我允許,比丘們,在所有邊遠地區使用皮革作為墊子,如羊皮、山羊皮、鹿皮。"根據這句話,在邊遠地區可以使用任何羊皮、山羊皮或鹿皮作為墊子,用於躺臥或坐臥。在鹿皮中,包括小鹿、白鹿、斑鹿、鹿母等的皮革是可以的,但其他的野獸皮革,如猴子、黑獅子、麋鹿、水牛等都不可以使用。 這裡說的"野獸"包括獅子、虎、豹等兇猛的動物,除了這些被列舉的之外,其他的如牛、水牛、兔子、貓等所有的野獸皮革都不可以使用。 "比丘們,不應當乘坐載具,若乘坐,犯下過失。我允許,比丘們,病人乘坐載具。"根據這句話,身體健康的比丘不應當乘坐載具,但病人可以乘坐。那麼,哪些載具是可以使用的,哪些不可以呢?"我允許,比丘們,人力拉車和轎子。"根據這句話,人力拉車和轎子是可以使用的。在這裡,無論是男性駕駛還是女性駕駛人力拉車都可以,但不可以使用牛拉的車。人力拉車,無論是男性還是女性駕駛都可以。
- 『『Anujānāmi, bhikkhave, ahatānaṃ dussānaṃ ahatakappānaṃ diguṇaṃ saṅghāṭiṃ ekacciyaṃ uttarāsaṅgaṃ ekacciyaṃ antaravāsakaṃ, utuddhaṭānaṃ dussānaṃ catugguṇaṃ saṅghāṭiṃ diguṇaṃ uttarāsaṅgaṃ diguṇaṃ antaravāsakaṃ, paṃsukūle yāvadatthaṃ, pāpaṇike ussāho karaṇīyo』』ti (mahāva. 348) vacanato adhotānaṃ (mahāva. aṭṭha. 348) ekavāraṃ dhotānañca vatthānaṃ dupaṭṭā saṅghāṭi kātabbā, uttarāsaṅgo antaravāsako ca ekapaṭṭo kātabbo. Utuddhaṭānaṃ pana hatavatthānaṃ pilotikānaṃ saṅghāṭi catugguṇā kātabbā, uttarāsaṅgo antaravāsako ca dupaṭṭo kātabbo, paṃsukūle pana yathāruci kātabbaṃ. Antarāpaṇato patitapilotikacīvarepi ussāho karaṇīyo, pariyesanā kātabbā, paricchedo pana natthi, paṭṭasatampi vaṭṭati. Sabbamidaṃ sādiyantassa bhikkhuno vuttaṃ. Tīsu pana cīvaresu dve vā ekaṃ vā chinditvā kātabbaṃ. Sace nappahoti, āgantukapattaṃ dātabbaṃ. Āgantukapattañhi appahonake anuññātaṃ. Vuttañhetaṃ –
『『Anujānāmi, bhikkhave, dve chinnakāni ekaṃ acchinnakanti. Dve chinnakāni ekaṃ acchinnakaṃ nappahoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, dve acchinnakāni ekaṃ chinnakanti. Dve acchinnakāni ekaṃ chinnakaṃ nappahoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, anvādhikampi āropetuṃ. Na ca, bhikkhave, sabbaṃ acchinnakaṃ dhāretabbaṃ, yo dhāreyya, āpatti dukkaṭassā』』ti (mahāva. 360).
Tasmā sace pahoti āgantukapattaṃ, na vaṭṭati, chinditabbameva.
『『Na, bhikkhave, potthako nivāsetabbo, yo nivāseyya, āpatti dukkaṭassa. Na, bhikkhave, sabbanīlakāni cīvarāni dhāretabbāni… na sabbapītakāni… na sabbalohitakāni… na sabbamañjiṭṭhakāni… na sabbakaṇhāni… na sabbamahāraṅgarattāni… na sabbamahānāmarattāni… na acchinnadasāni… na dīghadasāni… na pupphadasāni… na phaladasāni cīvarāni dhāretabbāni… na kañcukaṃ… na tirīṭakaṃ… na veṭhanaṃ dhāretabbaṃ, yo dhāreyya, āpatti dukkaṭassā』』ti (mahāva. 371-372) – vacanato potthakādīni na dhāretabbāni. Tattha (mahāva. aṭṭha. 371-372) potthakoti makacimayo vuccati, akkadussakadalidussaerakadussānipi potthakagatikāneva. Sabbanīlakādīni rajanaṃ dhovitvā puna rajitvā dhāretabbāni. Na sakkā ce honti dhovituṃ, paccattharaṇāni vā kātabbāni. Tipaṭṭacīvarassa vā majjhe dātabbāni. Tesaṃ vaṇṇanānattaṃ upāhanāsu vuttanayameva. Acchinnadasadīghadasāni dasā chinditvā dhāretabbāni. Kañcukaṃ labhitvā phāletvā rajitvā paribhuñjituṃ vaṭṭati. Veṭhanepi eseva nayo. Tirīṭakaṃ pana rukkhacchallimayaṃ, taṃ pādapuñchaniṃ kātuṃ vaṭṭati.
「我允許,比丘們,未受損的布料、未損壞的長袍、單層的上衣、單層的內衣,未受損的四層長袍、雙層的上衣、雙層的內衣,可以根據需要使用,至於污垢的地方,可以適當處理,污垢的地方應當被清理。」根據這句話,未受損的布料和未損壞的長袍應當被使用,單層的上衣和單層的內衣也應當被使用。對於未受損的四層長袍、雙層的上衣、雙層的內衣,可以根據需要適當使用。至於污垢的地方,可以根據情況進行處理。根據情況,所需的布料可以被使用。 「比丘們,不應當穿著包裹的衣物,若穿著,犯下過失。不應當穿著所有藍色的衣物……不,應當穿著所有黃色的……不,應當穿著所有紅色的……不,應當穿著所有紫色的……不,應當穿著所有黑色的……不,應當穿著所有深紅色的……不,應當穿著所有深紫色的……不,應當穿著所有未裁剪的……不,應當穿著所有長款的……不,應當穿著所有花瓣狀的……不,應當穿著所有果實狀的衣物……不,應當穿著任何外衣……不,應當穿著任何內衣,若穿著,犯下過失。」根據這句話,包裹的衣物是不允許穿著的。這裡提到的包裹的衣物指的是那些用特殊材料製作的衣物,所有藍色、黃色、紅色、紫色、黑色、深紅色、深紫色的衣物都不應當穿著。未裁剪的衣物、長款的衣物、花瓣狀的衣物、果實狀的衣物等也不應當穿著。若穿著這些衣物,都會犯下過失。 「因此,如果有任何外來衣物,不允許穿著,必須被剪掉。」 「比丘們,不應當穿著任何包裹的衣物,若穿著,犯下過失。所有藍色的衣物都不應當穿著……所有黃色的衣物都不應當穿著……所有紅色的衣物都不應當穿著……所有紫色的衣物都不應當穿著……所有黑色的衣物都不應當穿著……所有深紅色的衣物都不應當穿著……所有深紫色的衣物都不應當穿著……所有未裁剪的衣物都不應當穿著……所有長款的衣物都不應當穿著……所有花瓣狀的衣物都不應當穿著……所有果實狀的衣物都不應當穿著……不應當穿著任何外衣……不應當穿著任何內衣,若穿著,犯下過失。」根據這句話,所有的包裹的衣物都是不允許穿的。這裡的包裹的衣物指的是那些用特殊材料製作的衣物,所有藍色、黃色、紅色、紫色、黑色、深紅色、深紫色的衣物都不應當穿著。未裁剪的衣物、長款的衣物、花瓣狀的衣物、果實狀的衣物等也不應當穿著。若穿著這些衣物,都會犯下過失。
-
『『Na, bhikkhave, adhammakammaṃ kātabbaṃ, yo kareyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, adhammakamme kayiramāne paṭikkositu』』nti (mahāva. 154) vacanato adhammakammaṃ na kātabbaṃ, kayiramānañca nivāretabbaṃ. Nivārentehi ca 『『anujānāmi, bhikkhave, catūhi pañcahi paṭikkosituṃ, dvīhi tīhi diṭṭhiṃ āvikātuṃ, ekena adhiṭṭhātuṃ 『na metaṃ khamatī』』ti (mahāva. 154) vacanato yattha nivārentassa bhikkhuno upaddavaṃ karonti, tattha ekakena na nivāretabbaṃ. Sace cattāro pañca vā honti, nivāretabbaṃ. Sace pana dve vā tayo vā honti, 『『adhammakammaṃ idaṃ, na metaṃ khamatī』』ti evaṃ aññassa santike attano diṭṭhi āvikātabbā. Sace ekova hoti, 『『na metaṃ khamatī』』ti adhiṭṭhātabbaṃ. Sabbañcetaṃ tesaṃ anupaddavatthāya vuttaṃ.
-
『『Na, bhikkhave, anokāsakato bhikkhu āpattiyā codetabbo, yo codeyya, āpatti dukkaṭassā』』ti (mahāva. 153) vacanato codentena 『『karotu me āyasmā okāsaṃ, ahaṃ taṃ vattukāmo』』ti evaṃ okāsaṃ kārāpetvā codetabbo. Adhippāyabhedo panettha veditabbo (mahāva. aṭṭha. 2.389). Ayañhi adhippāyo nāma cāvanādhippāyo akkosādhippāyo kammādhippāyo vuṭṭhānādhippāyo uposathapavāraṇaṭṭhapanādhippāyo anuvijjanādhippāyo dhammakathādhippāyoti anekavidho. Tattha purimesu catūsu adhippāyesu okāsaṃ akārāpentassa dukkaṭaṃ, okāsaṃ kārāpetvāpi sammukhā amūlakena pārājikena codentassa saṅghādiseso, amūlakena saṅghādisesena codentassa pācittiyaṃ, amūlikāya ācāravipattiyā codentassa dukkaṭaṃ, akkosādhippāyena vadantassa pācittiyaṃ. Asammukhā pana sattahipi āpattikkhandhehi vadantassa dukkaṭaṃ, asammukhā eva sattavidhampi kammaṃ karontassa dukkaṭameva. Kurundiyaṃ pana 『『vuṭṭhānādhippāyena 『tvaṃ imaṃ nāma āpattiṃ āpanno, taṃ paṭikarohī』ti vadantassa okāsakiccaṃ natthī』』ti vuttaṃ. Uposathapavāraṇaṃ ṭhapentassapi okāsakammaṃ natthi, ṭhapanakhettaṃ pana jānitabbaṃ 『『suṇātu me, bhante, saṅgho, ajjuposatho pannaraso, yadi saṅghassa pattakallaṃ, saṅgho uposathaṃ kare』』ti.
Etasmiñhi re-kāre anatikkanteyeva ṭhapetuṃ labbhati, tato paraṃ pana yya-kāre patte na labbhati. Esa nayo pavāraṇāya.
Anuvijjakassapi osaṭe vatthusmiṃ 『『atthetaṃ tavā』』ti anuvijjanādhippāyena vadantassa okāsakammaṃ natthi. Dhammakathikassapi dhammāsane nisīditvā 『『yo idañcidañca karoti, ayaṃ bhikkhu assamaṇo』』tiādinā nayena anodissa dhammaṃ kathentassa okāsakammaṃ natthi. Sace pana odissa niyametvā 『『asuko ca asuko ca assamaṇo anupāsako』』ti katheti, dhammāsanato orohitvā āpattiṃ desetvā gantabbaṃ. 『『Na, bhikkhave, suddhānaṃ bhikkhūnaṃ anāpattikānaṃ avatthusmiṃ akāraṇe okāso kārāpetabbo, yo kārāpeyya, āpatti dukkaṭassā』』ti (mahāva. 153) vacanato suddhānaṃ bhikkhūnaṃ akāraṇe vatthusmiṃ okāso na kāretabbo. 『『Anujānāmi, bhikkhave, puggalaṃ tulayitvā okāsaṃ kātu』』nti (mahāva. 153) vacanato 『『bhūtameva nu kho āpattiṃ vadati, abhūta』』nti evaṃ upaparikkhitvā okāso kātabbo.
「比丘們,不應當做不正當的行為,若做,犯下過失。我允許,比丘們,在做不正當的行為時應當制止。」根據這句話,不應當做不正當的行為,並且在發生時應當制止。如果制止時,允許比丘們以四種或五種方式進行制止,允許以兩種或三種觀點進行闡述,允許以一種方式進行主張:「這不可接受。」在制止的情況下,若有比丘造成困擾,則不應單獨制止。如果有四個或五個比丘,則應當制止。如果有兩個或三個比丘,則應當以「這是不正當的行為,不能接受」這樣的方式在他人面前表達自己的觀點。如果只有一個比丘,則應當以「這不可接受」的方式進行主張。以上是爲了避免給他人帶來困擾而作出的規定。 「不應當對未受戒的比丘進行指責,若指責,犯下過失。」根據這句話,指責時應當說:「請給我機會,我想做這個。」在這裡,意圖的不同應當被理解。這個意圖包括:降職的意圖、侮辱的意圖、行為的意圖、出席的意圖、安放的意圖、追隨的意圖、講法的意圖等多種形式。在前四種意圖中,若不提供機會則犯下過失,即使提供機會,若以無根本的方式進行指責,則犯下過失;若以無根本的方式進行指責,則犯下過失。若以侮辱的意圖進行指責,則犯下過失。 在此情況下,若有機會,則不應當進行指責。若有機會,則不應當進行指責。若有機會,則不應當進行指責。 「比丘們,不應當在不正當的情況下進行指責,若進行,犯下過失。所有藍色的衣物都不應當穿著……所有黃色的衣物都不應當穿著……所有紅色的衣物都不應當穿著……所有紫色的衣物都不應當穿著……所有黑色的衣物都不應當穿著……所有深紅色的衣物都不應當穿著……所有深紫色的衣物都不應當穿著……所有未裁剪的衣物都不應當穿著……所有長款的衣物都不應當穿著……所有花瓣狀的衣物都不應當穿著……所有果實狀的衣物都不應當穿著……不應當穿著任何外衣……不應當穿著任何內衣,若穿著,犯下過失。」根據這句話,所有的包裹的衣物都是不允許穿的。這裡的包裹的衣物指的是那些用特殊材料製作的衣物,所有藍色、黃色、紅色、紫色、黑色、深紅色、深紫色的衣物都不應當穿著。未裁剪的衣物、長款的衣物、花瓣狀的衣物、果實狀的衣物等也不應當穿著。若穿著這些衣物,都會犯下過失。
-
『『Na, bhikkhave, saddhādeyyaṃ vinipātetabbaṃ, yo vinipāteyya, āpatti dukkaṭassā』』ti (mahāva. 361) vacanato saddhādeyyaṃ na vinipātetabbaṃ. Ṭhapetvā mātāpitaro (mahāva. aṭṭha. 361) sesañātīnaṃ dentopi vinipātetiyeva, mātāpitaro pana rajje ṭhitāpi patthayanti, dātabbaṃ.
-
『『Na , bhikkhave, santaruttarena gāmo pavisitabbo, yo paviseyya, āpatti dukkaṭassā』』ti (mahāva. 362) vacanato santaruttarena gāmo na pavisitabbo.
-
『『Pañcime, bhikkhave, paccayā saṅghāṭiyā nikkhepāya. Gilāno vā hoti, vassikasaṅketaṃ vā hoti, nadīpāragataṃ vā hoti, aggaḷaguttivihāro vā hoti, atthatakathinaṃ vā hoti. Ime kho, bhikkhave, pañca paccayā saṅghāṭiyā nikkhepāyā』』ti (mahāva. 362) – vacanato pana gahetvā gantuṃ asamattho gilāno vā hoti, vassikasaṅketādīsu vā aññataraṃ kāraṇaṃ, evarūpesu paccayesu saṅghāṭiṃ aggaḷaguttivihāre ṭhapetvā santaruttarena gantuṃ vaṭṭati. Sabbesveva hi etesu gilānavassikasaṅketanadīpāragamanaatthatakathinabhāvesu aggaḷaguttiyeva pamāṇaṃ, gutte eva vihāre nikkhipitvā bahi gantuṃ vaṭṭati, nāgutte. Āraññakassa pana vihāro na sugutto hoti, tena bhaṇḍukkhalikāya pakkhipitvā pāsāṇasusirarukkhasusirādīsu supaṭicchannesu ṭhapetvā gantabbaṃ. Uttarāsaṅgaantaravāsakānaṃ nikkhepepi imeyeva pañca paccayā veditabbā.
-
『『Na, bhikkhave, sambādhassa sāmantā dvaṅgulā satthakammaṃ vā vatthikammaṃ vā kārāpetabbaṃ, yo kārāpeyya, āpatti thullaccayassā』』ti (mahāva. 279) vacanato yathāparicchinne okāse (mahāva. aṭṭha. 279) yena kenaci satthena vā sūciyā vā kaṇṭakena vā sattikāya vā pāsāṇasakkhalikāya vā nakhena vā chindanaṃ vā phālanaṃ vā vijjhanaṃ vā lekhanaṃ vā na kātabbaṃ, sabbañhetaṃ satthakammameva hoti. Yena kenaci pana cammena vā vatthena vā vatthipīḷanampi na kātabbaṃ, sabbañhetaṃ vatthikammameva hoti. Ettha ca 『『sambādhassa sāmantā dvaṅgulā』』ti idaṃ satthakammaṃyeva sandhāya vuttaṃ, vatthikammaṃ pana sambādheyeva paṭikkhittaṃ. Tattha pana khāraṃ vā dātuṃ yena kenaci rajjukena vā bandhituṃ vaṭṭati, yadi tena chijjati, succhinnaṃ. Aṇḍavuḍḍhirogepi satthakammaṃ na vaṭṭati, tasmā 『『aṇḍaṃ phāletvā bījāni uddharitvā arogaṃ karissāmī』』ti na kātabbaṃ, aggitāpanabhesajjalepanesu pana paṭikkhepo natthi. Vaccamagge bhesajjamakkhitā ādānavaṭṭi vā veḷunāḷikā vā vaṭṭati, yāya khārakammaṃ vā karonti, telaṃ vā pavesenti.
-
『『Na, bhikkhave, nahāpitapubbena khurabhaṇḍaṃ pariharitabbaṃ, yo parihareyya, āpatti dukkaṭassā』』ti (mahāva. 303) vacanato nahāpitapubbena (mahāva. aṭṭha. 303) khurabhaṇḍaṃ gahetvā pariharituṃ na vaṭṭati, aññassa santakena pana kese chedetuṃ vaṭṭati. Sace vetanaṃ gahetvā chindati, na vaṭṭati. Yo anahāpitapubbo, tasseva pariharituṃ vaṭṭati, taṃ vā aññaṃ vā gahetvā kese chedetumpi vaṭṭati.
「比丘們,不應當剝奪信任,若剝奪,犯下過失。」根據這句話,不應當剝奪信任。除了父母之外,其他人給予的信任也應當被尊重,父母即使在國中也希望被給予信任,應當給予。 「比丘們,不應當通過不正當的方式進入村莊,若進入,犯下過失。」根據這句話,不應當通過不正當的方式進入村莊。 「比丘們,有五種條件適合放置長袍。病人、雨季的訊號、河流的渡口、安穩的居所、堅固的地方。這五種條件適合放置長袍。」根據這句話,病人不能夠拿著長袍去,雨季訊號等也不能夠去,只有在堅固的地方才能放置長袍。實際上,在這些情況下,病人、雨季訊號、河流渡口、堅固的地方都是適合放置長袍的。所有這些情況下,病人和雨季訊號、河流渡口、堅固的地方都是適合放置長袍的。對於這些情況,放置長袍的標準是堅固的地方,不能在不堅固的地方放置。 「比丘們,不應當在包裹的邊緣處進行切割,無論是切割工具還是布料工具,若進行,犯下重罪。」根據這句話,任何情況下都不應當在包裹的邊緣進行切割,無論是用任何工具進行切割、劃破、撕裂、書寫等都不應當進行。這些都是屬於切割的行為。若用任何工具或布料進行擠壓,也不應當進行,這些都是屬於布料的行為。在這裡,「包裹的邊緣兩指」是指切割的行為,而布料的行為則是被禁止的。 「比丘們,不應當在未洗的情況下保持剃刀,若保持,犯下過失。」根據這句話,不應當在未洗的情況下保持剃刀,若用其他人的剃刀則可以。若抓住薪水進行切割,則不允許。若是未洗的剃刀,則可以保持,抓住其他剃刀進行切割也是可以的。
-
『『Saṅghikāni , bhikkhave, bījāni puggalikāya bhūmiyā ropitāni bhāgaṃ datvā paribhuñjitabbāni. Puggalikāni bījāni saṅghikāya bhūmiyā ropitāni bhāgaṃ datvā paribhuñjitabbānī』』ti (mahāva. 304) – vacanato puggalikāya bhūmiyā saṅghikesu bījesu ropitesu saṅghikāya bhūmiyā vā puggalikesu bījesu ropitesu dasamabhāgaṃ datvā paribhuñjitabbaṃ. Idaṃ kira jambudīpe porāṇakacārittaṃ, tasmā dasa koṭṭhāse katvā eko koṭṭhāso bhūmisāmikānaṃ dātabbo.
-
『『Santi, bhikkhave, maggā kantārā appodakā appabhakkhā, na sukarā apātheyyena gantuṃ. Anujānāmi, bhikkhave, pātheyyaṃ pariyesituṃ. Taṇḍulo taṇḍulatthikena, muggo muggatthikena, māso māsatthikena, loṇaṃ loṇatthikena, guḷo guḷatthikena, telaṃ telatthikena, sappi sappitthikenā』』ti (mahāva. 299) – vacanato tādisaṃ kantāraṃ nittharantena pātheyyaṃ pariyesituṃ vaṭṭati. Kathaṃ pana pariyesitabbanti? Sace (mahāva. aṭṭha. 296) kecisayameva ñatvā denti, iccetaṃ kusalaṃ. No ce denti, ñātipavāritaṭṭhānato vā bhikkhācāravattena vā pariyesitabbaṃ. Tathā alabhantena aññātikaappavāritaṭṭhānato yācitvāpi gahetabbaṃ. Ekadivasena gamanīye magge ekabhattatthāya pariyesitabbaṃ. Dīghe addhāne yattakena kantāraṃ nittharati, tattakaṃ pariyesitabbaṃ.
「比丘們,屬於僧團的種子,應當給予個人的土地,分配一部分后使用。屬於個人的種子,應當給予僧團的土地,分配一部分后使用。」根據這句話,個人的土地上種植的屬於僧團的種子,或者僧團的土地上種植的屬於個人的種子,均應當分配十分之一后使用。這在古代的賈姆布迪(Jambudīpa,今印度)是傳統做法,因此應當以十個部分的方式給予一個部分給土地的主人。 「比丘們,確實有一些道路是狹窄的,水源稀少,食物也少,不容易走。 我允許,比丘們可以尋找食物。無論是米、麥、肉、鹽、糖、油、酥油等。」根據這句話,尋找這些食物是可以的。那麼應如何尋找呢?如果知道某些地方有食物,可以去那裡,這是善行。如果沒有食物,則應當根據親屬的安排或者乞討的方式去尋找。同樣,如果沒有獲得食物的地方,也可以請求他人給予。一天行走的道路上,應當爲了吃一餐而去尋找。沿途的道路應當在狹窄的地方尋找,尋找的範圍應當與狹窄的地方相適應。
- 『『Yaṃ, bhikkhave, mayā 『idaṃ na kappatī』ti appaṭikkhittaṃ, tañce akappiyaṃ anulometi, kappiyaṃ paṭibāhati, taṃ vo na kappati. Yaṃ, bhikkhave, mayā 『idaṃ na kappatī』ti appaṭikkhittaṃ, tañce kappiyaṃ anulometi, akappiyaṃ paṭibāhati, taṃ vo kappati. Yaṃ, bhikkhave, mayā 『idaṃ kappatī』ti ananuññātaṃ, tañce akappiyaṃ anulometi, kappiyaṃ paṭibāhati, taṃ vo na kappati. Yaṃ, bhikkhave, mayā 『idaṃ kappatī』ti ananuññātaṃ, tañce kappiyaṃ anulometi, akappiyaṃ paṭibāhati, taṃ vo kappatī』』ti (mahāva. 305) – ime cattāro mahāpadese bhagavā bhikkhūnaṃ nayaggahaṇatthāya āha. Tattha dhammasaṅgāhakattherā suttaṃ gahetvā parimaddantā idaṃ addasaṃsu. 『『Ṭhapetvā dhaññaphalarasa』』nti satta dhaññarasāni 『『pacchābhattaṃ na kappatī』』ti paṭikkhittāni . Tālanāḷikerapanasalabujaalābukumbhaṇḍapussaphalatipusaphalaeḷālukāni nava mahāphalāni sabbañca aparaṇṇaṃ dhaññagatikameva. Taṃ kiñcāpi na paṭikkhittaṃ , atha kho akappiyaṃ anulometi, tasmā pacchābhattaṃ na kappati. Aṭṭha pānāni anuññātāni, avasesāni vettatintiṇikamātuluṅgakapiṭṭhakosambakaramandādikhuddakaphalapānāni aṭṭhapānagatikāneva. Tāni kiñcāpi na anuññātāni, atha kho kappiyaṃ anulomenti, tasmā kappanti. Ṭhapetvā hi sānulomaṃ dhaññaphalarasaṃ aññaṃ phalapānaṃ nāma akappiyaṃ natthi, sabbaṃ yāmakālikaṃyevāti kurundiyaṃ vuttaṃ.
Bhagavatā – 『『anujānāmi, bhikkhave, cha cīvarāni khomaṃ kappāsikaṃ koseyyaṃ kambalaṃ sāṇaṃ bhaṅga』』nti (mahāva. 339) cha cīvarāni anuññātāni, dhammasaṅgāhakattherehi tesaṃ anulomāni dukūlaṃ pattuṇṇaṃ cīnapaṭṭaṃ somārapaṭṭaṃ iddhimayaṃ devadattiyanti aparāni cha anuññātāni. Tattha pattuṇṇanti pattuṇṇadese pāṇakehi sañjātavatthaṃ. Dve paṭāni desanāmeneva vuttāni. Tīṇi koseyyassa anulomāni, dukūlaṃ sāṇassa, itarāni dve kappāsikassa vā sabbesaṃ vā.
Bhagavatā ekādasa patte paṭikkhipitvā dve pattā anuññātā lohapatto ca mattikāpatto ca. Lohathālakaṃ mattikāthālakaṃ tambalohathālakanti tesaṃyeva anulomāni. Bhagavatā tayo tumbā anuññātā lohatumbo kaṭṭhatumbo phalatumboti. Kuṇḍikā kañcanako udakatumboti tesaṃyeva anulomāni. Kurundiyaṃ pana 『『pānīyasaṅkhapānīyasarāvakānaṃ ete anulomā』』ti vuttaṃ. Paṭṭikā sūkarantanti dve kāyabandhanāni anuññātāni. Dussapaṭṭena rajjukena ca katakāyabandhanāni tesaṃyeva anulomāni. Setacchattaṃ kilañjacchattaṃ paṇṇacchattanti tīṇi chattāni anuññātāni. Ekapaṇṇacchattaṃ tesaṃyeva anulomanti iminā nayena pāḷiñca aṭṭhakathañca anupekkhitvā aññānipi kappiyākappiyānaṃ anulomāni vinayadharena veditabbāni.
"比丘們,我所說'這是不允許的'而沒有禁止的,如果它違背了允許的,而抑制了不允許的,那對你們是不允許的。比丘們,我所說'這是不允許的'而沒有禁止的,如果它符合了允許的,而抑制了不允許的,那對你們是允許的。比丘們,我所說'這是允許的'而沒有許可的,如果它違背了允許的,而抑制了不允許的,那對你們是不允許的。比丘們,我所說'這是允許的'而沒有許可的,如果它符合了允許的,而抑制了不允許的,那對你們是允許的。"這是佛陀爲了讓比丘們掌握原則而說的四大原則。 在這裡,法藏師們根據經文做了解釋。除了七種穀物汁液,其他的如在用餐后不允許的,還有九種大果實都屬於穀物類。雖然沒有被禁止,但是違背了允許的,所以在用餐后不允許。八種飲料被允許,其餘如藤條、草等小果實飲料也屬於允許的範圍。除了符合允許的穀物果汁,其他的果汁飲料都是允許的。 佛陀允許了六種袈裟:麻布、棉布、絲綢、毛氈、麻布、粗麻布。法藏師們又允許了其他六種:細棉布、繡花布、中國綢、緬甸綢、神通製造的。其中"繡花布"指用昆蟲製造的布料。兩種被單獨提到。三種屬於絲綢的衍生物,一種屬於麻布的衍生物,其餘兩種屬於棉布或者所有的。 佛陀禁止了十一種缽,允許了兩種:鐵缽和陶製缽。銅缽、木缽、紅銅缽都屬於它們的衍生物。佛陀允許了三種瓶子:鐵瓶、木瓶、果實瓶。金屬水瓶、水碗也屬於它們的衍生物。 根據《Kurundī》的說法,這些都是飲水用具的衍生物。允許了兩種腰帶:布腰帶、繩腰帶。它們的衍生物也是允許的。允許了三種傘:白傘、竹傘、葉傘。單層葉傘也屬於它們的衍生物。 通過研究巴利文和註釋,還有其他允許和不允許的事項需要比丘們掌握。
- Vinayadharo (pāci. aṭṭha. 438) ca puggalo vinayapariyattimūlake pañcānisaṃse chānisaṃse sattānisaṃse aṭṭhānisaṃse navānisaṃse dasānisaṃse ekādasānisaṃse labhati. Katame pañcānisaṃse labhati? Attano sīlakkhandhaguttiādike. Vuttañhetaṃ –
『『Pañcime, bhikkhave, ānisaṃsā vinayadhare puggale. Attano sīlakkhandho sugutto hoti surakkhito, kukkuccapakatānaṃ paṭisaraṇaṃ hoti, visārado saṅghamajjhe voharati, paccatthike sahadhammena suniggahitaṃ niggaṇhāti, saddhammaṭṭhitiyā paṭipanno hotī』』ti (pari. 325).
Kathamassa attano sīlakkhandho sugutto hoti surakkhito? Idhekacco bhikkhu āpattiṃ āpajjanto chahākārehi āpajjati alajjitā, aññāṇatā, kukkuccapakatatā, akappiye kappiyasaññitā, kappiye akappiyasaññitā, satisammosā. Kathaṃ alajjitāya āpajjati? Akappiyabhāvaṃ jānantoyeva madditvā vītikkamaṃ karoti. Vuttampi cetaṃ –
『『Sañcicca āpattiṃ āpajjati, āpattiṃ parigūhati;
Agatigamanañca gacchati, ediso vuccati alajjipuggalo』』ti. (pari. 359);
Kathaṃ aññāṇatāya āpajjati? Aññāṇapuggalo hi mando momūho kattabbākattabbaṃ ajānanto akattabbaṃ karoti, kattabbaṃ virādheti. Evaṃ aññāṇatāya āpajjati. Kathaṃ kukkuccapakatatāya āpajjati? Kappiyākappiyaṃ nissāya kukkucce uppanne vinayadharaṃ pucchitvā kappiyaṃ ce, kattabbaṃ siyā, akappiyaṃ ce, na kattabbaṃ, ayaṃ pana 『『vaṭṭatī』』ti madditvā vītikkamatiyeva. Evaṃ kukkuccapakatatāya āpajjati.
Kathaṃ akappiye kappiyasaññitāya āpajjati? Acchamaṃsaṃ 『『sūkaramaṃsa』』nti khādati, dīpimaṃsaṃ 『『migamaṃsa』』nti khādati, akappiyabhojanaṃ 『『kappiyabhojana』』nti bhuñjati, vikāle kālasaññāya bhuñjati, akappiyapānakaṃ 『『kappiyapānaka』』nti pivati. Evaṃ akappiye kappiyasaññitāya āpajjati. Kathaṃ kappiye akappiyasaññitāya āpajjati? Sūkaramaṃsaṃ 『『acchamaṃsa』』nti khādati, migamaṃsaṃ 『『dīpimaṃsa』』nti khādati, kappiyabhojanaṃ 『『akappiyabhojana』』nti bhuñjati, kāle vikālasaññāya bhuñjati, kappiyapānakaṃ 『『akappiyapānaka』』nti pivati. Evaṃ kappiye akappiyasaññitāya āpajjati. Kathaṃ satisammosā āpajjati? Sahaseyyacīvaravippavāsabhesajjacīvarakālātikkamanapaccayā āpattiṃ satisammosā āpajjati. Evamidhekacco bhikkhu imehi chahi ākārehi āpattiṃ āpajjati.
Vinayadharo pana imehi chahākārehi āpattiṃ na āpajjati. Kathaṃ lajjitāya nāpajjati? So hi 『『passatha bho, ayaṃ kappiyākappiyaṃ jānantoyeva paṇṇattivītikkamaṃ karotī』』ti imaṃ parūpavādaṃ rakkhantopi nāpajjati. Evaṃ lajjitāya nāpajjati, sahasā āpannampi desanāgāminiṃ desetvā vuṭṭhānagāminiyā vuṭṭhahitvā suddhante patiṭṭhāti. Tato –
『『Sañcicca āpattiṃ nāpajjati, āpattiṃ na parigūhati;
Agatigamanañca na gacchati, ediso vuccati lajjipuggalo』』ti. (pari. 359) –
Imasmiṃ lajjibhāve patiṭṭhitova hoti.
「比丘們,擁有戒律的人,基於戒律的根本,獲得五種利益、七種利益、八種利益、九種利益、十種利益、十一種利益。」那麼,哪些是五種利益呢?是自身的戒律、持戒的善行等。正如所說: 「這五種利益屬於擁有戒律的人。自身的戒律善守,得到保護,成為不安者的避難所,在僧團中言語明晰,能夠妥善處理對立者,依照正法而行。」(《法集》325) 那麼,如何自身的戒律善守?有些比丘在犯過失時,以六種方式犯下過失,毫無羞恥,愚昧無知,心中不安,認為不應當的事是應當的,認為應當的事是不可的,心中迷惑。如何毫無羞恥地犯過失?明知不應當的事情卻仍然違反。正如所說: 「他在收斂過失時,犯下過失,過失被包圍;他不去走向不應當的地方,這種人被稱為毫無羞恥的人。」(《法集》359) 那麼,如何愚昧無知地犯過失?愚昧之人確實無知,做應當做的事情卻不知道,做不應當做的事情。就這樣愚昧無知地犯過失。如何因心中不安而犯過失?依賴於應當與不應當而產生不安,詢問擁有戒律的人,如果是應當做的事情,就應當做;如果是不應當做的事情,就不應當做,而他卻認為「這是可以的」,於是違反。就這樣因心中不安而犯過失。 如何認為不應當的事情是應當的?他吃「豬肉」時稱之為「羊肉」,吃「鹿肉」時稱之為「魚肉」,吃不應當的食物時稱之為應當的食物,在不適當的時間吃,喝不應當的飲料時稱之為應當的飲料。就這樣認為不應當的事情是應當的。如何認為應當的事情是不應當的?他吃「豬肉」時稱之為「不應當的肉」,吃「鹿肉」時稱之為「應當的肉」,吃應當的食物時稱之為不應當的食物,在適當的時間吃,不應當的飲料時稱之為應當的飲料。就這樣認為應當的事情是不應當的。如何因迷惑而犯過失?因急忙、衣物不整、藥物不當、時間超越等原因而犯過失。這就是某些比丘以這六種方式犯下過失。 而擁有戒律的人則不會以這六種方式犯下過失。如何因羞恥而不犯過失?他會說:「你們看,這個人明知應當與不應當的事情,卻仍然違反了。」即使在保護他人時也不會犯過失。就這樣因羞恥而不犯過失,甚至在危急時也能如法說法,保持清凈。於是: 「他收斂過失時,不犯過失,不包圍過失;他也不走向不應當的地方,這種人被稱為有羞恥的人。」(《法集》359) 在這種羞恥的狀態下,他確實是保持著的。
Kathaṃ ñāṇatāya nāpajjati? So hi kappiyākappiyaṃ jānāti, tasmā kappiyaṃyeva karoti, akappiyaṃ na karoti. Evaṃ ñāṇatāya nāpajjati. Kathaṃ akukkuccapakatatāya nāpajjati? Kappiyākappiyaṃ nissāya kukkucce uppanne vatthuṃ oloketvā mātikaṃ padabhājanaṃ antarāpattiṃ anāpattiṃ oloketvā kappiyaṃ ce hoti, karoti, akappiyaṃ ce, na karoti. Evaṃ akukkuccapakatatāya nāpajjati. Kathaṃ akappiye kappiyasaññitādīhi nāpajjati? So hi kappiyākappiyaṃ jānāti, tasmā akappiye kappiyasaññī na hoti, kappiye akappiyasaññī na hoti, suppatiṭṭhitā cassa sati hoti, adhiṭṭhātabbaṃ adhiṭṭheti, vikappetabbaṃ vikappeti. Iti imehi chahi ākārehi āpattiṃ nāpajjati. Anāpajjanto akhaṇḍasīlo hoti, parisuddhasīlo hoti. Evamassa attano sīlakkhandho sugutto hoti surakkhito.
Kathaṃ kukkuccapakatānaṃ paṭisaraṇaṃ hoti? Tiroraṭṭhesu tirojanapadesu ca uppannakukkuccā bhikkhū 『『asukasmiṃ kira vihāre vinayadharo vasatī』』ti dūratova tassa santikaṃ āgantvā kukkuccaṃ pucchanti. So tehi katassa kammassa vatthuṃ oloketvā āpattānāpattigarukalahukādibhedaṃ sallakkhetvā desanāgāminiṃ desāpetvā, vuṭṭhānagāminiyā vuṭṭhāpetvā suddhante patiṭṭhāpeti. Evaṃ kukkuccapakatānaṃ paṭisaraṇaṃ hoti.
Visāradosaṅghamajjhe voharatīti avinayadharassa hi saṅghamajjhe kathentassa bhayaṃ sārajjaṃ okkamati, vinayadharassa taṃ na hoti. Kasmā? 『『Evaṃ kathentassa doso hoti, evaṃ na doso』』ti ñatvā kathanato.
Paccatthike sahadhammena suniggahitaṃ niggaṇhātīti ettha dvidhā paccatthikā nāma attapaccatthikā ca sāsanapaccatthikā ca. Tattha mettiyabhūmajakā ca bhikkhū vaḍḍho ca licchavī amūlakena antimavatthunā codesuṃ, ime attapaccatthikā nāma. Ye pana aññepi dussīlā pāpadhammā , sabbete attapaccatthikā. Viparītadassanā pana ariṭṭhabhikkhukaṇṭakasāmaṇeravesālikavajjiputtakā parūpahāraaññāṇakaṅkhāvitaraṇādivādā mahāsaṅghikādayo ca abuddhasāsanaṃ 『『buddhasāsana』』nti vatvā katapaggahā sāsanapaccatthikā nāma. Te sabbepi sahadhammena sahakāraṇena vacanena yathā taṃ asaddhammaṃ patiṭṭhāpetuṃ na sakkonti, evaṃ suniggahitaṃ katvā niggaṇhāti.
Saddhammaṭṭhitiyā paṭipanno hotīti ettha pana tividho saddhammo pariyattipaṭipattiadhigamavasena. Tattha tepiṭakaṃ buddhavacanaṃ pariyattisaddhammo nāma. Terasa dhutaguṇā cuddasa khandhakavattāni dveasīti mahāvattānīti ayaṃ paṭipattisaddhammo nāma. Cattāro maggā ca cattāri phalāni ca, ayaṃ adhigamasaddhammo nāma.
Tattha keci therā 『『yo vo, ānanda, mayā dhammo ca vinayo ca desito paññatto, so vo mamaccayena satthā』』ti iminā suttena (dī. ni. 2.216) 『『sāsanassa pariyatti mūla』』nti vadanti. Keci therā 『『ime ca subhadda bhikkhū sammā vihareyyuṃ, asuñño loko arahantehi assā』』ti iminā suttena (dī. ni.
那麼,如何因智慧而不犯過失呢?他明知應當與不應當的事情,因此只做應當的事情,不做不應當的事情。就這樣因智慧而不犯過失。如何因心無不安而不犯過失呢?因應當與不應當而產生不安時,觀察事由、學習戒律、瞭解有過失與無過失,如果是應當的就做,如果是不應當的就不做。就這樣因心無不安而不犯過失。如何不因認為不應當的事是應當的等而犯過失呢?他明知應當與不應當的事情,因此不會認為不應當的事是應當的,也不會認為應當的事是不應當的,他的正念很穩固,對應當做的事堅定地做,對可選擇的事靈活地選擇。就這樣以這六種方式不犯過失。不犯過失的人,戒律完整,戒行清凈。這就是他的戒律善守、得到保護。 如何成為不安者的避難所呢?在其他國家和地區,產生不安的比丘們會遠遠地來到擁有戒律的人那裡詢問不安。他觀察所做的行為的事由,瞭解有過失與無過失、輕重等差別,讓他們懺悔,使他們得到清凈。就這樣成為不安者的避難所。 在僧團中言語明晰。因為對於不擁有戒律的人在僧團中說法,會生起恐懼和羞怯,但對於擁有戒律的人則沒有。為什麼?因為知道"這樣說是有過失的,這樣說沒有過失"。 能夠用正法妥善處理對立者。這裡的對立者有兩種:自己的對立者和教法的對立者。其中,密友派的比丘和瓦德罕人用無根據的事由指責,這些就是自己的對立者。其他的不善、邪惡的人,都是自己的對立者。而異見者,如阿日多比丘、犯戒沙門、毗舍離人、婆羅門子等,以及大眾部等人,說"佛教不是佛教"而堅持己見,這些就是教法的對立者。他用正法的理由和言辭,使他們不能堅持錯誤的法。 依照正法而行。這裡的正法有三種:教誦的正法、實踐的正法、證得的正法。其中,三藏佛語就是教誦的正法。十三頭陀行、十四個羯磨儀軌、八十二大事儀軌,這就是實踐的正法。四道、四果,這就是證得的正法。 在這裡,有些長老說,阿難,我所教導的法和律,在我去世后,就是你們的導師。他們認為這是教法的根本。有些長老說,這些比丘如果能正確地住持,世間就不會空無聖者。
2.214) 『『sāsanassa paṭipatti mūla』』nti vatvā 『『yāva pañca bhikkhū sammāpaṭipannā saṃvijjanti, tāva sāsanaṃ ṭhitaṃ hotī』』ti āhaṃsu. Itare pana therā 『『pariyattiyā antarahitāya suppaṭipannassapi dhammābhisamayo natthī』』ti vatvā āhaṃsu 『『sacepi pañca bhikkhū cattāri pārājikāni rakkhakā honti, te saddhe kulaputte pabbājetvā paccantime janapade upasampādetvā dasavaggaṃ gaṇaṃ pūretvā majjhimajanapade upasampadaṃ karissanti, etenupāyena vīsativaggaṃ saṅghaṃ pūretvā attanopi abbhānakammaṃ katvā sāsanaṃ vuddhiṃ virūḷhiṃ gamayissanti. Evamayaṃ vinayadharo tividhassapi saddhammassa ciraṭṭhitiyā paṭipanno hotī』』ti. Evamayaṃ vinayadharo ime tāva pañcānisaṃse paṭilabhatīti veditabbo.
Katame chānisaṃse labhatīti? Tassādheyyo uposatho pavāraṇā saṅghakammaṃ pabbajjā upasampadā, nissayaṃ deti, sāmaṇeraṃ upaṭṭhāpeti. Yepi ime cātuddasiko, pannarasiko, sāmaggiuposatho, saṅghe uposatho, gaṇe uposatho, puggale uposatho, suttuddeso, pārisuddhi, adhiṭṭhānauposathoti nava uposathā, sabbe te vinayadharāyattā, yāpi ca imā cātuddasikā, pannarasikā, sāmaggipavāraṇā, saṅghe pavāraṇā, gaṇe pavāraṇā, puggale pavāraṇā, tevācikā pavāraṇā , dvevācikā pavāraṇā, samānavassikā pavāraṇāti nava pavāraṇā, tāpi vinayadharāyattā eva, tassa santakā, so tāsaṃ sāmī.
Yānipi imāni apalokanakammaṃ ñattikammaṃ ñattidutiyakammaṃ ñatticatutthakammanti cattāri saṅghakammāni, yā cāyaṃ upajjhāyena hutvā kulaputtānaṃ pabbajjā ca upasampadā ca kātabbā, ayampi vinayadharāyattāva. Na hi añño dvipiṭakadharopi evaṃ kātuṃ labhati, so eva nissayaṃ deti, sāmaṇeraṃ upaṭṭhāpeti, añño neva nissayaṃ dātuṃ labhati, na sāmaṇeraṃ upaṭṭhāpetuṃ. Teneva 『『na, bhikkhave, ekena dve sāmaṇerā upaṭṭhāpetabbā, yo upaṭṭhāpeyya, āpatti dukkaṭassā』』ti (mahāva. 101) paṭikkhipitvā puna anujānantenapi 『『anujānāmi, bhikkhave, byattena bhikkhunā ekena dve sāmaṇere upaṭṭhāpetuṃ, yāvatake vā pana ussahati ovadituṃ anusāsituṃ, tāvatake upaṭṭhāpetu』』nti (mahāva. 105) byattasseva sāmaṇerupaṭṭhāpanaṃ anuññātaṃ. Sāmaṇerupaṭṭhāpanaṃ paccāsīsanto pana vinayadharassa santike upajjhaṃ gāhāpetvā vattapaṭipattiṃ sādituṃ labhati. Ettha ca nissayadānañceva sāmaṇerupaṭṭhānañca ekamaṅgaṃ. Iti imesu chasu ānisaṃsesu ekena saddhiṃ purimāni pañca cha honti. Dvīhi saddhiṃ satta, tīhi saddhiṃ aṭṭha, catūhi saddhiṃ nava, pañcahi saddhiṃ dasa, sabbehipetehi saddhiṃ ekādasāti evaṃ vinayadharo puggalo pañca cha satta aṭṭha nava dasa ekādasa ca ānisaṃse labhatīti veditabbo.
Mahānisaṃsamiccevaṃ , kosallaṃ vinaye sadā;
Patthentenettha kātabbo, abhiyogo punappunanti.
Iti pāḷimuttakavinayavinicchayasaṅgahe
Pakiṇṇakavinicchayakathā samattā.
Niṭṭhito cāyaṃ pāḷimuttakavinayavinicchayasaṅgaho.
Nigamanakathā
Ajjhesito narindena, sohaṃ parakkamabāhunā;
Saddhammaṭṭhitikāmena, sāsanujjotakārinā.
Teneva kārite ramme, pāsādasatamaṇḍite;
Nānādumagaṇākiṇṇe, bhāvanābhiratālaye.
Sītalūdakasampanne, vasaṃ jetavane imaṃ;
Vinayasaṅgahaṃ sāraṃ, akāsi yoginaṃ hitaṃ.
Yaṃ siddhaṃ iminā puññaṃ, yañcaññaṃ pasutaṃ mayā;
Etena puññakammena, dutiye attasambhave.
「被稱為『教法的根本』時,他們說『只要五位比丘正確地修行,教法就會安穩』。其他的長老則說『由於缺少教義的傳承,即使是修行良好的比丘也無法領悟法』。」他們說「即便五位比丘能守護四條破戒法,他們也會令有信心的家族子弟出家,並在偏遠的地方進行受戒,在中部地區使十個團體得到安穩。通過這種方式,他們將使二十個團體充滿,自己也會完成不當行為,從而使教法繁榮、增長、發展。」因此,擁有戒律的人就能以這樣方式獲得三種利益。 那麼,哪些是七種利益呢?這些包括:齋戒、宣告、僧團事務、出家、受戒、給予依止、供養小沙彌。還有這些十四種、十五種、團體齋戒、僧團齋戒、團體齋戒、個人齋戒、經文、清凈、決心齋戒等九種齋戒,所有這些都歸屬於擁有戒律的人。那些十四種、十五種、團體宣告、僧團宣告、團體宣告、個人宣告、三次宣告、兩次宣告、同年宣告等九種宣告,也都歸屬於擁有戒律的人,因此,他是這些的主。 還有這些不觀察的行為、告知的行為、告知第二次的行為、告知第四次的行為等四種僧團事務,以及由老師為家族子弟進行的出家和受戒,這也都歸屬於擁有戒律的人。因為沒有其他的兩部經文的持有者能這樣做,他確實給予依止,供養小沙彌,其他人則無法給予依止,也無法供養小沙彌。因此,「比丘們,不應由一位比丘供養兩位小沙彌,若供養則為輕罪。」(《大律》101)被否定后,隨後又被允許,「我允許,比丘們,由一位比丘供養兩位小沙彌,只要他能夠勸導、指導,就可以供養。」(《大律》105)由此,供養小沙彌被允許。在這裡,給予依止和供養小沙彌是一體的。因此,在這六種利益中,結合前面的五種,總共是六種。與兩種結合是七種,與三種結合是八種,與四種結合是九種,與五種結合是十種,與所有這些結合是十一種。因此,擁有戒律的人就能以這樣方式獲得五、六、七、八、九、十、十一種利益。 在這樣獲得重大利益時,智慧在戒律中常在;渴望在此應當做到,反覆勸誡。 這就是《巴利文律集》的總結。 結尾的論述: 「由這位王者所教授,我以強壯的臂膀;以正法的穩固,使教法明亮。正因如此,所做的美好,裝飾著百座宮殿;各種各樣的眾生,喜愛修行的地方。清涼的水流淌,居住在杰達園中;使戒律的彙集,帶給修行者利益。」 「通過這功德所成就的善業,及我所做的其他善業;通過這善業,第二次出生。」
Tāvatiṃse pamodento, sīlācāraguṇe rato;
Alaggo pañcakāmesu, patvāna paṭhamaṃ phalaṃ.
Antime attabhāvamhi, metteyyaṃ munipuṅgavaṃ;
Lokaggapuggalaṃ nāthaṃ, sabbasattahite rataṃ.
Disvāna tassa dhīrassa, sutvā saddhammadesanaṃ;
Adhigantvā phalaṃ aggaṃ, sobheyyaṃ jinasāsananti.
Vinayasaṅgaha-aṭṭhakathā niṭṭhitā.
「在天界歡愉時,因持戒與善行而喜悅; 遠離五欲之樂,獲得初果之時。 在最後的身相中,見到慈悲的智者; 他是世間的領袖,心中常為眾生之利而喜悅。 見到那位智者,聽聞正法的教導; 獲得至高的果位,光輝照耀佛法。」 《律集彙編》已完成。