B0102040524(4)āvāsikavaggo(住處品)
(24) 4. Āvāsikavaggo
-
Āvāsikasuttaṃ
-
『『Pañcahi , bhikkhave, dhammehi samannāgato āvāsiko bhikkhu abhāvanīyo hoti. Katamehi pañcahi? Na ākappasampanno hoti na vattasampanno; na bahussuto hoti na sutadharo; na paṭisallekhitā [sallekhitā (ka. sī.)] hoti na paṭisallānārāmo; na kalyāṇavāco hoti na kalyāṇavākkaraṇo; duppañño hoti jaḷo eḷamūgo. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato āvāsiko bhikkhu abhāvanīyo hoti.
『『Pañcahi, bhikkhave, dhammehi samannāgato āvāsiko bhikkhu bhāvanīyo hoti. Katamehi pañcahi? Ākappasampanno hoti vattasampanno; bahussuto hoti sutadharo; paṭisallekhitā hoti paṭisallānārāmo; kalyāṇavāco hoti kalyāṇavākkaraṇo; paññavā hoti ajaḷo aneḷamūgo. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato āvāsiko bhikkhu bhāvanīyo hotī』』ti. Paṭhamaṃ.
-
Piyasuttaṃ
-
『『Pañcahi, bhikkhave, dhammehi samannāgato āvāsiko bhikkhu sabrahmacārīnaṃ piyo ca hoti manāpo ca garu ca bhāvanīyo ca.
『『Katamehi pañcahi? Sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu; bahussuto hoti sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti dhātā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā ; kalyāṇavāco hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā; catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī; āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato āvāsiko bhikkhu sabrahmacārīnaṃ piyo ca hoti manāpo ca garu ca bhāvanīyo cā』』ti. Dutiyaṃ.
-
Sobhanasuttaṃ
-
『『Pañcahi, bhikkhave, dhammehi samannāgato āvāsiko bhikkhu āvāsaṃ sobheti. Katamehi pañcahi? Sīlavā hoti…pe… samādāya sikkhati sikkhāpadesu; bahussuto hoti…pe… diṭṭhiyā suppaṭividdhā; kalyāṇavāco hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā; paṭibalo hoti upasaṅkamante dhammiyā kathāya sandassetuṃ samādapetuṃ samuttejetuṃ sampahaṃsetuṃ; catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato āvāsiko bhikkhu āvāsaṃ sobhetī』』ti. Tatiyaṃ.
-
Bahūpakārasuttaṃ
-
『『Pañcahi , bhikkhave, dhammehi samannāgato āvāsiko bhikkhu āvāsassa bahūpakāro hoti. Katamehi pañcahi? Sīlavā hoti…pe… samādāya sikkhati sikkhāpadesu; bahussuto hoti…pe… diṭṭhiyā suppaṭividdhā; khaṇḍaphullaṃ paṭisaṅkharoti; mahā kho pana bhikkhusaṅgho abhikkanto nānāverajjakā bhikkhū gihīnaṃ upasaṅkamitvā āroceti – 『mahā kho, āvuso, bhikkhusaṅgho abhikkanto nānāverajjakā bhikkhū, karotha puññāni, samayo puññāni kātu』nti; catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato āvāsiko bhikkhu āvāsassa bahūpakāro hotī』』ti. Catutthaṃ.
-
Anukampasuttaṃ
我來為您翻譯這段巴利文經文: (24) 4. 住寺品 1. 住寺經 231. "諸比丘,具足五法的住寺比丘是不可親近的。何為五法?不具足威儀,不具足常規;不多聞,不持聞;不喜獨處,不樂獨居;不善言語,不善言辭;愚鈍,癡呆,口吃。諸比丘,具足這五法的住寺比丘是不可親近的。 諸比丘,具足五法的住寺比丘是可親近的。何為五法?具足威儀,具足常規;多聞,持聞;喜獨處,樂獨居;善言語,善言辭;有智慧,不愚鈍,不口吃。諸比丘,具足這五法的住寺比丘是可親近的。" 第一 2. 可愛經 232. "諸比丘,具足五法的住寺比丘為同梵行者所愛、所喜、所敬重、所親近。 何為五法?持戒,守護波羅提木叉律儀,具足正行與行處,于微細罪見怖畏,受持學處而學;多聞、持聞、積聞,對於那些初善、中善、后善、有義、有文、圓滿清凈、顯示梵行的諸法,他多聞、憶持、積習、意隨觀察、以見善通達;善言語,善言辭,具足優雅語言,清晰、無礙、能表達義理;容易獲得四種增上心現法樂住的禪那,無困難、無艱難地獲得;以漏盡,于現法中自證知、作證、具足住于無漏心解脫、慧解脫。諸比丘,具足這五法的住寺比丘為同梵行者所愛、所喜、所敬重、所親近。" 第二 3. 莊嚴經 233. "諸比丘,具足五法的住寺比丘使僧寺莊嚴。何為五法?持戒......受持學處而學;多聞......以見善通達;善言語,善言辭,具足優雅語言,清晰、無礙、能表達義理;有能力以法語開示、教導、鼓勵、令歡喜前來親近者;容易獲得四種增上心現法樂住的禪那,無困難、無艱難地獲得。諸比丘,具足這五法的住寺比丘使僧寺莊嚴。" 第三 4. 多所作益經 234. "諸比丘,具足五法的住寺比丘對僧寺多所作益。何為五法?持戒......受持學處而學;多聞......以見善通達;修補破損之處;當大比丘眾來臨,來自各地的比丘們時,他往詣居士告知:'賢友們,大比丘眾已來臨,來自各地的比丘們已到,請行佈施,這是行功德的時候';容易獲得四種增上心現法樂住的禪那,無困難、無艱難地獲得。諸比丘,具足這五法的住寺比丘對僧寺多所作益。" 第四 5. 悲憫經
-
『『Pañcahi , bhikkhave, dhammehi samannāgato āvāsiko bhikkhu gihīnaṃ [gihiṃ (syā.), gihī (katthaci)] anukampati. Katamehi pañcahi? Adhisīle [adhisīlesu (syā.)] samādapeti; dhammadassane niveseti; gilānake upasaṅkamitvā satiṃ uppādeti – 『arahaggataṃ āyasmanto satiṃ upaṭṭhāpethā』ti; mahā kho pana bhikkhusaṅgho abhikkanto nānāverajjakā bhikkhū gihīnaṃ upasaṅkamitvā āroceti – 『mahā kho, āvuso, bhikkhusaṅgho abhikkanto nānāverajjakā bhikkhū, karotha puññāni, samayo puññāni kātu』nti; yaṃ kho panassa bhojanaṃ denti lūkhaṃ vā paṇītaṃ vā taṃ attanā paribhuñjati, saddhādeyyaṃ na vinipāteti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato āvāsiko bhikkhu gihīnaṃ anukampatī』』ti. Pañcamaṃ.
-
Paṭhamaavaṇṇārahasuttaṃ
-
『『Pañcahi , bhikkhave, dhammehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ niraye. Katamehi pañcahi? Ananuvicca apariyogāhetvā avaṇṇārahassa vaṇṇaṃ bhāsati; ananuvicca apariyogāhetvā vaṇṇārahassa avaṇṇaṃ bhāsati; ananuvicca apariyogāhetvā appasādanīye ṭhāne pasādaṃ upadaṃseti; ananuvicca apariyogāhetvā pasādanīye ṭhāne appasādaṃ upadaṃseti; saddhādeyyaṃ vinipāteti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ niraye.
『『Pañcahi, bhikkhave, dhammehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ sagge. Katamehi pañcahi? Anuvicca pariyogāhetvā avaṇṇārahassa avaṇṇaṃ bhāsati; anuvicca pariyogāhetvā vaṇṇārahassa vaṇṇaṃ bhāsati; anuvicca pariyogāhetvā appasādanīye ṭhāne appasādaṃ upadaṃseti; anuvicca pariyogāhetvā pasādanīye ṭhāne pasādaṃ upadaṃseti; saddhādeyyaṃ na vinipāteti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ sagge』』ti. Chaṭṭhaṃ.
-
Dutiyaavaṇṇārahasuttaṃ
-
『『Pañcahi , bhikkhave, dhammehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ niraye. Katamehi pañcahi? Ananuvicca apariyogāhetvā avaṇṇārahassa vaṇṇaṃ bhāsati; ananuvicca apariyogāhetvā vaṇṇārahassa avaṇṇaṃ bhāsati; āvāsamaccharī hoti āvāsapaligedhī; kulamaccharī hoti kulapaligedhī; saddhādeyyaṃ vinipāteti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ niraye.
『『Pañcahi, bhikkhave, dhammehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ sagge. Katamehi pañcahi? Anuvicca pariyogāhetvā avaṇṇārahassa avaṇṇaṃ bhāsati; anuvicca pariyogāhetvā vaṇṇārahassa vaṇṇaṃ bhāsati; na āvāsamaccharī hoti na āvāsapaligedhī; na kulamaccharī hoti na kulapaligedhī; saddhādeyyaṃ na vinipāteti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ sagge』』ti. Sattamaṃ.
-
Tatiyaavaṇṇārahasuttaṃ
-
『『Pañcahi, bhikkhave, dhammehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ niraye. Katamehi pañcahi? Ananuvicca apariyogāhetvā avaṇṇārahassa vaṇṇaṃ bhāsati; ananuvicca apariyogāhetvā vaṇṇārahassa avaṇṇaṃ bhāsati; āvāsamaccharī hoti; kulamaccharī hoti; lābhamaccharī hoti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ niraye.
『『Pañcahi, bhikkhave, dhammehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ sagge. Katamehi pañcahi? Anuvicca pariyogāhetvā avaṇṇārahassa avaṇṇaṃ bhāsati; anuvicca pariyogāhetvā vaṇṇārahassa vaṇṇaṃ bhāsati ; na āvāsamaccharī hoti; na kulamaccharī hoti ; na lābhamaccharī hoti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ sagge』』ti. Aṭṭhamaṃ.
- Paṭhamamacchariyasuttaṃ
我來繼續翻譯這段經文: 235. "諸比丘,具足五法的住寺比丘悲憫在家眾。何為五法?勸導增上戒;安置於見法;往詣病人處令生念,說:'尊者們,請建立值得尊敬的正念';當大比丘眾來臨,來自各地的比丘們時,他往詣居士告知:'賢友們,大比丘眾已來臨,來自各地的比丘們已到,請行佈施,這是行功德的時候';無論他們供養粗劣或精妙的食物,他自己受用,不浪費信施。諸比丘,具足這五法的住寺比丘悲憫在家眾。" 第五 6. 第一不應贊經 236. "諸比丘,具足五法的住寺比丘如同投生,必墮地獄。何為五法?不經調查、不經深入而說不應贊者之贊;不經調查、不經深入而說應贊者之毀;不經調查、不經深入而於不應生凈信處顯示凈信;不經調查、不經深入而於應生凈信處顯示不凈信;浪費信施。諸比丘,具足這五法的住寺比丘如同投生,必墮地獄。 諸比丘,具足五法的住寺比丘如同投生,必生天界。何為五法?經調查、深入后說不應贊者之毀;經調查、深入后說應贊者之贊;經調查、深入後於不應生凈信處顯示不凈信;經調查、深入後於應生凈信處顯示凈信;不浪費信施。諸比丘,具足這五法的住寺比丘如同投生,必生天界。" 第六 7. 第二不應贊經 237. "諸比丘,具足五法的住寺比丘如同投生,必墮地獄。何為五法?不經調查、不經深入而說不應贊者之贊;不經調查、不經深入而說應贊者之毀;對僧寺吝嗇、執著;對俗家吝嗇、執著;浪費信施。諸比丘,具足這五法的住寺比丘如同投生,必墮地獄。 諸比丘,具足五法的住寺比丘如同投生,必生天界。何為五法?經調查、深入后說不應贊者之毀;經調查、深入后說應贊者之贊;不對僧寺吝嗇、不執著;不對俗家吝嗇、不執著;不浪費信施。諸比丘,具足這五法的住寺比丘如同投生,必生天界。" 第七 8. 第三不應贊經 238. "諸比丘,具足五法的住寺比丘如同投生,必墮地獄。何為五法?不經調查、不經深入而說不應贊者之贊;不經調查、不經深入而說應贊者之毀;對僧寺吝嗇;對俗家吝嗇;對利養吝嗇。諸比丘,具足這五法的住寺比丘如同投生,必墮地獄。 諸比丘,具足五法的住寺比丘如同投生,必生天界。何為五法?經調查、深入后說不應贊者之毀;經調查、深入后說應贊者之贊;不對僧寺吝嗇;不對俗家吝嗇;不對利養吝嗇。諸比丘,具足這五法的住寺比丘如同投生,必生天界。" 第八 9. 第一吝嗇經
- 『『Pañcahi, bhikkhave, dhammehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ niraye. Katamehi pañcahi? Āvāsamaccharī hoti; kulamaccharī hoti; lābhamaccharī hoti; vaṇṇamaccharī [dhammamaccharī (ka.)] hoti; saddhādeyyaṃ vinipāteti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ niraye.
『『Pañcahi, bhikkhave, dhammehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ sagge. Katamehi pañcahi? Na āvāsamaccharī hoti; na kulamaccharī hoti; na lābhamaccharī hoti; na vaṇṇamaccharī hoti; saddhādeyyaṃ na vinipāteti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ sagge』』ti. Navamaṃ.
-
Dutiyamacchariyasuttaṃ
-
"諸比丘,具足五法的住寺比丘如同投生,必墮地獄。何為五法?對僧寺吝嗇;對俗家吝嗇;對利養吝嗇;對讚譽吝嗇;浪費信施。諸比丘,具足這五法的住寺比丘如同投生,必墮地獄。 諸比丘,具足五法的住寺比丘如同投生,必生天界。何為五法?不對僧寺吝嗇;不對俗家吝嗇;不對利養吝嗇;不對讚譽吝嗇;不浪費信施。諸比丘,具足這五法的住寺比丘如同投生,必生天界。" 第九
-
第二吝嗇經 [註:這段經文展現了對仗的結構,我在翻譯中保持了這種對仗性。比如"對僧寺吝嗇"與"不對僧寺吝嗇","必墮地獄"與"必生天界"等。]
-
『『Pañcahi, bhikkhave, dhammehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ niraye. Katamehi pañcahi? Āvāsamaccharī hoti; kulamaccharī hoti; lābhamaccharī hoti; vaṇṇamaccharī hoti; dhammamaccharī hoti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ niraye.
『『Pañcahi , bhikkhave, dhammehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ sagge. Katamehi pañcahi? Na āvāsamaccharī hoti; na kulamaccharī hoti; na lābhamaccharī hoti; na vaṇṇamaccharī hoti; na dhammamaccharī hoti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ sagge』』ti. Dasamaṃ.
Āvāsikavaggo catuttho.
Tassuddānaṃ –
Āvāsiko piyo ca sobhano,
Bahūpakāro anukampako ca;
Tayo avaṇṇārahā ceva,
Macchariyā duvepi cāti [yathābhataṃ cāpi avaṇṇagedhā, catukkamacchera pañcamena cāti (sī. syā.) yathābhataṃ avaṇṇañca, catuko macchariyena cāti (ka.)].
- "諸比丘,具足五法的住寺比丘如同投生,必墮地獄。何為五法?對僧寺吝嗇;對俗家吝嗇;對利養吝嗇;對讚譽吝嗇;對法吝嗇。諸比丘,具足這五法的住寺比丘如同投生,必墮地獄。 諸比丘,具足五法的住寺比丘如同投生,必生天界。何為五法?不對僧寺吝嗇;不對俗家吝嗇;不對利養吝嗇;不對讚譽吝嗇;不對法吝嗇。諸比丘,具足這五法的住寺比丘如同投生,必生天界。" 第十 住寺品第四 其攝頌: 住寺與可愛及莊嚴, 多所作益與悲憫者; 不應贊者有其三種, 吝嗇經有其二種。 [註:這裡保持了原文對仗格式,特別是在攝頌部分採用了四言句式來保持韻律感。]