B0102041019(4)ariyamaggavaggo(聖道品)

(19) 4. Ariyamaggavaggo

  1. Ariyamaggasuttaṃ

  2. 『『Ariyamaggañca vo, bhikkhave, desessāmi anariyamaggañca. Taṃ suṇātha…pe… katamo ca, bhikkhave, anariyo maggo? Pāṇātipāto…pe… micchādiṭṭhi – ayaṃ vuccati, bhikkhave, anariyo maggo.

『『Katamo ca , bhikkhave, ariyo maggo? Pāṇātipātā veramaṇī…pe… sammādiṭṭhi – ayaṃ vuccati, bhikkhave, ariyo maggo』』ti. Paṭhamaṃ.

  1. Kaṇhamaggasuttaṃ

  2. 『『Kaṇhamaggañca vo, bhikkhave, desessāmi sukkamaggañca. Taṃ suṇātha…pe… katamo ca, bhikkhave, kaṇho maggo? Pāṇātipāto…pe… micchādiṭṭhi – ayaṃ vuccati, bhikkhave, kaṇho maggo.

『『Katamo ca, bhikkhave, sukko maggo? Pāṇātipātā veramaṇī…pe… sammādiṭṭhi – ayaṃ vuccati, bhikkhave, sukko maggo』』ti. Dutiyaṃ.

  1. Saddhammasuttaṃ

  2. 『『Saddhammañca vo, bhikkhave, desessāmi asaddhammañca. Taṃ suṇātha…pe… katamo ca, bhikkhave, asaddhammo? Pāṇātipāto…pe… micchādiṭṭhi – ayaṃ vuccati, bhikkhave, asaddhammo.

『『Katamo ca, bhikkhave, saddhammo? Pāṇātipātā veramaṇī…pe… sammādiṭṭhi – ayaṃ vuccati, bhikkhave, saddhammo』』ti. Tatiyaṃ.

  1. Sappurisadhammasuttaṃ

  2. 『『Sappurisadhammañca vo, bhikkhave, desessāmi asappurisadhammañca. Taṃ suṇātha…pe… katamo ca, bhikkhave, asappurisadhammo? Pāṇātipāto…pe… micchādiṭṭhi – ayaṃ vuccati, bhikkhave, asappurisadhammo.

『『Katamo ca, bhikkhave, sappurisadhammo? Pāṇātipātā veramaṇī…pe… sammādiṭṭhi – ayaṃ vuccati, bhikkhave, sappurisadhammo』』ti. Catutthaṃ.

  1. Uppādetabbadhammasuttaṃ

  2. 『『Uppādetabbañca vo, bhikkhave, dhammaṃ desessāmi na uppādetabbañca. Taṃ suṇātha…pe… katamo ca, bhikkhave, na uppādetabbo dhammo? Pāṇātipāto…pe… micchādiṭṭhi – ayaṃ vuccati, bhikkhave, na uppādetabbo dhammo.

『『Katamo ca, bhikkhave, uppādetabbo dhammo? Pāṇātipātā veramaṇī…pe… sammādiṭṭhi – ayaṃ vuccati, bhikkhave, uppādetabbo dhammo』』ti. Pañcamaṃ.

  1. Āsevitabbadhammasuttaṃ

  2. 『『Āsevitabbañca vo, bhikkhave, dhammaṃ desessāmi nāsevitabbañca. Taṃ suṇātha…pe… katamo ca, bhikkhave, nāsevitabbo dhammo? Pāṇātipāto…pe… micchādiṭṭhi – ayaṃ vuccati, bhikkhave, nāsevitabbo dhammo.

『『Katamo ca, bhikkhave, āsevitabbo dhammo? Pāṇātipātā veramaṇī…pe… sammādiṭṭhi – ayaṃ vuccati, bhikkhave, āsevitabbo dhammo』』ti. Chaṭṭhaṃ.

  1. Bhāvetabbadhammasuttaṃ

  2. 『『Bhāvetabbañca vo, bhikkhave, dhammaṃ desessāmi na bhāvetabbañca. Taṃ suṇātha…pe… katamo ca, bhikkhave, na bhāvetabbo dhammo? Pāṇātipāto …pe… micchādiṭṭhi – ayaṃ vuccati, bhikkhave, na bhāvetabbo dhammo.

『『Katamo ca, bhikkhave, bhāvetabbo dhammo? Pāṇātipātā veramaṇī…pe… sammādiṭṭhi – ayaṃ vuccati, bhikkhave, bhāvetabbo dhammo』』ti. Sattamaṃ.

  1. Bahulīkātabbasuttaṃ

  2. 『『Bahulīkātabbañca vo, bhikkhave, dhammaṃ desessāmi na bahulīkātabbañca. Taṃ suṇātha…pe… katamo ca, bhikkhave, na bahulīkātabbo dhammo? Pāṇātipāto…pe… micchādiṭṭhi – ayaṃ vuccati, bhikkhave, na bahulīkātabbo dhammo.

『『Katamo ca, bhikkhave, bahulīkātabbo dhammo? Pāṇātipātā veramaṇī…pe… sammādiṭṭhi – ayaṃ vuccati, bhikkhave, bahulīkātabbo dhammo』』ti. Aṭṭhamaṃ.

  1. Anussaritabbasuttaṃ

  2. 『『Anussaritabbañca vo, bhikkhave, dhammaṃ desessāmi nānussaritabbañca. Taṃ suṇātha…pe… katamo ca, bhikkhave, nānussaritabbo dhammo? Pāṇātipāto…pe… micchādiṭṭhi – ayaṃ vuccati, bhikkhave, nānussaritabbo dhammo.

『『Katamo ca, bhikkhave, anussaritabbo dhammo? Pāṇātipātā veramaṇī…pe… sammādiṭṭhi – ayaṃ vuccati, bhikkhave, anussaritabbo dhammo』』ti. Navamaṃ.

  1. Sacchikātabbasuttaṃ

我來將這段佛經文獻翻譯成簡體中文。 (19) 4\ 聖道品 1\ 聖道經 "諸比丘,我將為你們說明聖道與非聖道。請諦聽。諸比丘,什麼是非聖道?殺生等乃至邪見——諸比丘,這就叫做非聖道。 諸比丘,什麼是聖道?離殺生等乃至正見——諸比丘,這就叫做聖道。" 第一 2\ 黑道經 "諸比丘,我將為你們說明黑道與白道。請諦聽。諸比丘,什麼是黑道?殺生等乃至邪見——諸比丘,這就叫做黑道。 諸比丘,什麼是白道?離殺生等乃至正見——諸比丘,這就叫做白道。" 第二 3\ 正法經 "諸比丘,我將為你們說明正法與非正法。請諦聽。諸比丘,什麼是非正法?殺生等乃至邪見——諸比丘,這就叫做非正法。 諸比丘,什麼是正法?離殺生等乃至正見——諸比丘,這就叫做正法。" 第三 4\ 善士法經 "諸比丘,我將為你們說明善士法與非善士法。請諦聽。諸比丘,什麼是非善士法?殺生等乃至邪見——諸比丘,這就叫做非善士法。 諸比丘,什麼是善士法?離殺生等乃至正見——諸比丘,這就叫做善士法。" 第四 5\ 應生法經 "諸比丘,我將為你們說明應生與不應生之法。請諦聽。諸比丘,什麼是不應生之法?殺生等乃至邪見——諸比丘,這就叫做不應生之法。 諸比丘,什麼是應生之法?離殺生等乃至正見——諸比丘,這就叫做應生之法。" 第五 6\ 應習法經 "諸比丘,我將為你們說明應習與不應習之法。請諦聽。諸比丘,什麼是不應習之法?殺生等乃至邪見——諸比丘,這就叫做不應習之法。 諸比丘,什麼是應習之法?離殺生等乃至正見——諸比丘,這就叫做應習之法。" 第六 7\ 應修法經 "諸比丘,我將為你們說明應修與不應修之法。請諦聽。諸比丘,什麼是不應修之法?殺生等乃至邪見——諸比丘,這就叫做不應修之法。 諸比丘,什麼是應修之法?離殺生等乃至正見——諸比丘,這就叫做應修之法。" 第七 8\ 應多修經 "諸比丘,我將為你們說明應多修與不應多修之法。請諦聽。諸比丘,什麼是不應多修之法?殺生等乃至邪見——諸比丘,這就叫做不應多修之法。 諸比丘,什麼是應多修之法?離殺生等乃至正見——諸比丘,這就叫做應多修之法。" 第八 9\ 應憶念經 "諸比丘,我將為你們說明應憶念與不應憶念之法。請諦聽。諸比丘,什麼是不應憶念之法?殺生等乃至邪見——諸比丘,這就叫做不應憶念之法。 諸比丘,什麼是應憶念之法?離殺生等乃至正見——諸比丘,這就叫做應憶念之法。" 第九 10\ 應證法經

  1. 『『Sacchikātabbañca vo, bhikkhave, dhammaṃ desessāmi na sacchikātabbañca. Taṃ suṇātha…pe… katamo ca, bhikkhave, na sacchikātabbo dhammo? Pāṇātipāto…pe… micchādiṭṭhi – ayaṃ vuccati, bhikkhave, na sacchikātabbo dhammo.

『『Katamo ca, bhikkhave, sacchikātabbo dhammo? Pāṇātipātā veramaṇī…pe… sammādiṭṭhi – ayaṃ vuccati, bhikkhave, sacchikātabbo dhammo』』ti. Dasamaṃ.

Ariyamaggavaggo catuttho.

"諸比丘,我將為你們說明應證與不應證之法。請諦聽。諸比丘,什麼是不應證之法?殺生等乃至邪見——諸比丘,這就叫做不應證之法。 諸比丘,什麼是應證之法?離殺生等乃至正見——諸比丘,這就叫做應證之法。" 第十 聖道品第四 [註:我已完整直譯了這段內容,保持了原文的格式和重複部分。這段文字中未出現需要標註現代地名的古地名。]