B0102051024udakāsanavaggo(水席品)

  1. Udakāsanavaggo

  2. Udakāsanadāyakattheraapadānaṃ

1.

『『Ārāmadvārā nikkhamma, phalakaṃ santhariṃ ahaṃ;

Udakañca upaṭṭhāsiṃ, uttamatthassa pattiyā.

2.

『『Ekattiṃse ito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, āsane codake phalaṃ.

3.

『『Ito pannarase kappe, abhisāmasamavhayo;

Sattaratanasampanno, cakkavattī mahabbalo.

4.

『『Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ āyasmā udakāsanadāyako thero imā gāthāyo abhāsitthāti.

Udakāsanadāyakattherassāpadānaṃ paṭhamaṃ.

  1. Bhājanapālakattheraapadānaṃ

5.

『『Nagare bandhumatiyā, kumbhakāro ahaṃ tadā;

Bhājanaṃ anupālesiṃ, bhikkhusaṅghassa tāvade.

6.

『『Ekanavutito kappe, bhājanaṃ anupālayiṃ;

Duggatiṃ nābhijānāmi, bhājanassa idaṃ phalaṃ.

7.

『『Tepaññāse ito kappe, anantajālināmako;

Sattaratanasampanno, cakkavattī mahabbalo.

8.

『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ āyasmā bhājanapālako [bhājanadāyako (sī. syā.)] thero imā gāthāyo abhāsitthāti.

Bhājanapālakattherassāpadānaṃ dutiyaṃ.

  1. Sālapupphiyattheraapadānaṃ

9.

『『Aruṇavatiyā nagare, ahosiṃ pūpiko tadā;

Mama dvārena gacchantaṃ, sikhinaṃ addasaṃ jinaṃ.

10.

『『Buddhassa pattaṃ paggayha, sālapupphaṃ adāsahaṃ;

Sammaggatassa buddhassa, vippasannena cetasā.

11.

『『Ekattiṃse ito kappe, yaṃ pupphamabhidāsahaṃ [yaṃ khajjakamadāsahaṃ (sī.), yaṃ khajjamabhidāsahaṃ (ka.) sālapupphanāmakaṃ khajjakaṃ vā bhaveyya];

Duggatiṃ nābhijānāmi, sālapupphassidaṃ phalaṃ.

12.

『『Ito cuddasakappamhi, ahosiṃ amitañjalo;

Sattaratanasampanno, cakkavattī mahabbalo.

13.

『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ āyasmā sālapupphiyo thero imā gāthāyo abhāsitthāti.

Sālapupphiyattherassāpadānaṃ tatiyaṃ.

  1. Kilañjadāyakattheraapadānaṃ

14.

『『Tivarāyaṃ pure ramme, naḷakāro ahaṃ tadā;

Siddhatthe lokapajjote, pasannā janatā tahiṃ.

15.

『『Pūjatthaṃ lokanāthassa, kilañjaṃ pariyesati;

Buddhapūjaṃ karontānaṃ, kilañjaṃ adadiṃ ahaṃ.

16.

『『Catunnavutito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, kilañjassa idaṃ phalaṃ.

17.

『『Sattasattatikappamhi, rājā āsiṃ jaladdharo [jutindharo (sī.)];

Sattaratanasampanno, cakkavattī mahabbalo.

18.

『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ āyasmā kilañjadāyako thero imā gāthāyo abhāsitthāti.

Kilañjadāyakattherassāpadānaṃ catutthaṃ.

  1. Vedikārakattheraapadānaṃ

19.

『『Vipassino bhagavato, bodhiyā pādaputtame;

Pasannacitto sumano, kāresiṃ vedikaṃ ahaṃ.

20.

『『Ekanavutito kappe, kāresiṃ vedikaṃ ahaṃ;

Duggatiṃ nābhijānāmi, vedikāya idaṃ phalaṃ.

21.

『『Ito ekādase kappe, ahosiṃ sūriyassamo;

Sattarattanasampanno, cakkavattī mahabbalo.

22.

『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ āyasmā vedikārako thero imā gāthāyo abhāsitthāti.

Vedikārakattherassāpadānaṃ pañcamaṃ.

  1. Vaṇṇakārattheraapadānaṃ

23.

『『Nagare aruṇavatiyā, vaṇṇakāro ahaṃ tadā;

Cetiye dussabhaṇḍāni, nānāvaṇṇaṃ rajesahaṃ [rajiṃ ahaṃ (ka.), rajemahaṃ (syā.)].

第24章 水座品 水座佈施者長老的傳記 "我從寺院門出來,鋪設了木板, 供奉清凈之水,為求最高之果。 "從今三十一劫前,我做了那善業; 不曾墮入惡道,此乃座與水果。 "從今十五劫前,名為'光明等'者, 具足七種珍寶,成為大力輪王。 "四無礙解、八解脫, 六神通已現證,佛陀教法已完成。" 如是水座佈施者長老宣說了這些偈頌。 水座佈施者長老的傳記第一。 器物護持者長老的傳記 "在般度摩帝城,我曾為陶工時, 我為比丘僧團,護持諸多器皿。 "從九十一劫前,我護持諸器皿; 不曾墮入惡道,此乃器物之果。 "從今五十三劫,名為'無邊網'者, 具足七種珍寶,成為大力輪王。 "四無礙解...已完成佛陀教法。" 如是器物護持者長老宣說了這些偈頌。 器物護持者長老的傳記第二。 娑羅花供養者長老的傳記 "在阿盧那瓦帝城,我曾為糕點師, 見到勝者尸棄佛,經過我家門前。 "我持佛陀缽盂,供養娑羅之花, 以清凈之心意,獻與正等覺者。 "從今三十一劫,我供養彼花時; 不曾墮入惡道,此乃娑羅花果。 "從今十四劫前,成為無量光王, 具足七種珍寶,成為大力輪王。 "四無礙解...已完成佛陀教法。" 如是娑羅花供養者長老宣說了這些偈頌。 娑羅花供養者長老的傳記第三。 席供養者長老的傳記 "在美麗帝瓦拉城,我曾為制席者, 悉達多世間燈,眾人皆信樂之。 "為供養世間主,人們尋覓座席, 我向供養佛者,佈施我制之席。 "從九十四劫前,我做了那善業; 不曾墮入惡道,此乃供席之果。 "從七十七劫前,成為持水之王, 具足七種珍寶,成為大力輪王。 "四無礙解...已完成佛陀教法。" 如是席供養者長老宣說了這些偈頌。 席供養者長老的傳記第四。 欄桿製作者長老的傳記 "我以清凈之心,歡喜而恭敬地, 為毗婆尸世尊,菩提樹下造欄。 "從九十一劫前,我建造彼欄桿; 不曾墮入惡道,此乃欄桿之果。 "從今十一劫前,成為日光同等, 具足七種珍寶,成為大力輪王。 "四無礙解...已完成佛陀教法。" 如是欄桿製作者長老宣說了這些偈頌。 欄桿製作者長老的傳記第五。 彩畫師長老的傳記 "在阿盧那瓦帝城,我曾為彩畫師時, 為佛塔之布料,塗上各種顏色。

24.

『『Ekattiṃse ito kappe, yaṃ vaṇṇaṃ rajayiṃ tadā;

Duggatiṃ nābhijānāmi, vaṇṇadānassidaṃ phalaṃ.

25.

『『Ito tevīsatikappe, vaṇṇasama [candupama (sī.), candasama (syā.)] sanāmako;

Sattaratanasampanno, cakkavattī mahabbalo.

26.

『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ āyasmā vaṇṇakāro thero imā gāthāyo abhāsitthāti.

Vaṇṇakārattherassāpadānaṃ chaṭṭhaṃ.

  1. Piyālapupphiyattheraapadānaṃ

27.

『『Migaluddo pure āsiṃ, araññe kānane ahaṃ;

Piyālaṃ pupphitaṃ disvā, gatamagge khipiṃ ahaṃ.

28.

『『Ekanavutito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

29.

『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ āyasmā piyālapupphiyo thero imā gāthāyo abhāsitthāti.

Piyālapupphiyattherassāpadānaṃ sattamaṃ.

  1. Ambayāgadāyakattheraapadānaṃ

30.

『『Sake sippe apatthaddho, agamaṃ kānanaṃ ahaṃ;

Sambuddhaṃ yantaṃ disvāna, ambayāgaṃ adāsahaṃ.

31.

『『Ekanavutito kappe, yaṃ dānamadadiṃ tadā;

Duggatiṃ nābhijānāmi, ambayāgassidaṃ phalaṃ.

32.

『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ āyasmā ambayāgadāyako thero imā gāthāyo abhāsitthāti.

Ambayāgadāyakattherassāpadānaṃ aṭṭhamaṃ.

  1. Jagatikārakattheraapadānaṃ

33.

『『Nibbute lokanāthamhi, atthadassi naruttame;

Jagatī kāritā mayhaṃ, buddhassa thūpamuttame.

34.

『『Aṭṭhārase kappasate, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, jagatiyā idaṃ phalaṃ.

35.

『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ āyasmā jagatikārako thero imā gāthāyo abhāsitthāti.

Jagatikārakattherassāpadānaṃ navamaṃ.

  1. Vāsidāyakattheraapadānaṃ

36.

『『Kammārohaṃ pure āsiṃ, tivarāyaṃ puruttame;

Ekā vāsi mayā dinnā, sayambhuṃ aparājitaṃ [sayambhumhiparājite (?)].

37.

『『Catunnavutito kappe, yaṃ vāsimadadiṃ tadā;

Duggatiṃ nābhijānāmi, vāsidānassidaṃ phalaṃ.

"從今三十一劫前,我涂畫彼顏色; 不曾墮入惡道,此乃彩色之果。 "從今二十三劫前,名為'色光同等', 具足七種珍寶,成為大力輪王。 "四無礙解...已完成佛陀教法。" 如是彩畫師長老宣說了這些偈頌。 彩畫師長老的傳記第六。 皮亞拉花供養者長老的傳記 "我往昔為獵人,在林野山間時, 見皮亞拉花開,散播於路徑上。 "從九十一劫前,我供養彼鮮花; 不曾墮入惡道,此乃供佛之果。 "四無礙解...已完成佛陀教法。" 如是皮亞拉花供養者長老宣說了這些偈頌。 皮亞拉花供養者長老的傳記第七。 芒果粥施者長老的傳記 "我不恃己技能,曾前往林野中, 見正覺者經過,我施以芒果粥。 "從九十一劫前,我佈施彼供養; 不曾墮入惡道,此乃芒果粥果。 "四無礙解...已完成佛陀教法。" 如是芒果粥施者長老宣說了這些偈頌。 芒果粥施者長老的傳記第八。 基臺建造者長老的傳記 "當人中至上者,阿達西佛涅槃, 我為佛陀舍利,建造最勝基臺。 "從一千八百劫,我做了那善業; 不曾墮入惡道,此乃基臺之果。 "四無礙解...已完成佛陀教法。" 如是基臺建造者長老宣說了這些偈頌。 基臺建造者長老的傳記第九。 刀具佈施者長老的傳記 "我昔為鐵匠時,在帝瓦拉勝城, 施一把刀具與,不敗自覺聖者。 "從九十四劫前,我施彼刀具時; 不曾墮入惡道,此乃施刀之果。

38.

『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ āyasmā vāsidāyako thero imā gāthāyo abhāsitthāti.

Vāsidāyakattherassāpadānaṃ dasamaṃ.

Udakāsanavaggo catuvīsatimo.

Tassuddānaṃ –

Udakāsanabhājanaṃ, sālapupphī kilañjako;

Vedikā vaṇṇakāro ca, piyālaambayāgado;

Jagatī vāsidātā ca, gāthā tiṃsa ca aṭṭha ca.

"四無礙解...已完成佛陀教法。" 如是刀具佈施者長老宣說了這些偈頌。 刀具佈施者長老的傳記第十。 第二十四水座品完。 其攝頌: 水座與器皿,娑羅花與席, 欄桿彩畫師,皮亞拉芒果, 基臺施刀者,共三十八偈。