B0102051024udakāsanavaggo(水席品)
-
Udakāsanavaggo
-
Udakāsanadāyakattheraapadānaṃ
1.
『『Ārāmadvārā nikkhamma, phalakaṃ santhariṃ ahaṃ;
Udakañca upaṭṭhāsiṃ, uttamatthassa pattiyā.
2.
『『Ekattiṃse ito kappe, yaṃ kammamakariṃ tadā;
Duggatiṃ nābhijānāmi, āsane codake phalaṃ.
3.
『『Ito pannarase kappe, abhisāmasamavhayo;
Sattaratanasampanno, cakkavattī mahabbalo.
4.
『『Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ』』.
Itthaṃ sudaṃ āyasmā udakāsanadāyako thero imā gāthāyo abhāsitthāti.
Udakāsanadāyakattherassāpadānaṃ paṭhamaṃ.
- Bhājanapālakattheraapadānaṃ
5.
『『Nagare bandhumatiyā, kumbhakāro ahaṃ tadā;
Bhājanaṃ anupālesiṃ, bhikkhusaṅghassa tāvade.
6.
『『Ekanavutito kappe, bhājanaṃ anupālayiṃ;
Duggatiṃ nābhijānāmi, bhājanassa idaṃ phalaṃ.
7.
『『Tepaññāse ito kappe, anantajālināmako;
Sattaratanasampanno, cakkavattī mahabbalo.
8.
『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.
Itthaṃ sudaṃ āyasmā bhājanapālako [bhājanadāyako (sī. syā.)] thero imā gāthāyo abhāsitthāti.
Bhājanapālakattherassāpadānaṃ dutiyaṃ.
- Sālapupphiyattheraapadānaṃ
9.
『『Aruṇavatiyā nagare, ahosiṃ pūpiko tadā;
Mama dvārena gacchantaṃ, sikhinaṃ addasaṃ jinaṃ.
10.
『『Buddhassa pattaṃ paggayha, sālapupphaṃ adāsahaṃ;
Sammaggatassa buddhassa, vippasannena cetasā.
11.
『『Ekattiṃse ito kappe, yaṃ pupphamabhidāsahaṃ [yaṃ khajjakamadāsahaṃ (sī.), yaṃ khajjamabhidāsahaṃ (ka.) sālapupphanāmakaṃ khajjakaṃ vā bhaveyya];
Duggatiṃ nābhijānāmi, sālapupphassidaṃ phalaṃ.
12.
『『Ito cuddasakappamhi, ahosiṃ amitañjalo;
Sattaratanasampanno, cakkavattī mahabbalo.
13.
『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.
Itthaṃ sudaṃ āyasmā sālapupphiyo thero imā gāthāyo abhāsitthāti.
Sālapupphiyattherassāpadānaṃ tatiyaṃ.
- Kilañjadāyakattheraapadānaṃ
14.
『『Tivarāyaṃ pure ramme, naḷakāro ahaṃ tadā;
Siddhatthe lokapajjote, pasannā janatā tahiṃ.
15.
『『Pūjatthaṃ lokanāthassa, kilañjaṃ pariyesati;
Buddhapūjaṃ karontānaṃ, kilañjaṃ adadiṃ ahaṃ.
16.
『『Catunnavutito kappe, yaṃ kammamakariṃ tadā;
Duggatiṃ nābhijānāmi, kilañjassa idaṃ phalaṃ.
17.
『『Sattasattatikappamhi, rājā āsiṃ jaladdharo [jutindharo (sī.)];
Sattaratanasampanno, cakkavattī mahabbalo.
18.
『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.
Itthaṃ sudaṃ āyasmā kilañjadāyako thero imā gāthāyo abhāsitthāti.
Kilañjadāyakattherassāpadānaṃ catutthaṃ.
- Vedikārakattheraapadānaṃ
19.
『『Vipassino bhagavato, bodhiyā pādaputtame;
Pasannacitto sumano, kāresiṃ vedikaṃ ahaṃ.
20.
『『Ekanavutito kappe, kāresiṃ vedikaṃ ahaṃ;
Duggatiṃ nābhijānāmi, vedikāya idaṃ phalaṃ.
21.
『『Ito ekādase kappe, ahosiṃ sūriyassamo;
Sattarattanasampanno, cakkavattī mahabbalo.
22.
『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.
Itthaṃ sudaṃ āyasmā vedikārako thero imā gāthāyo abhāsitthāti.
Vedikārakattherassāpadānaṃ pañcamaṃ.
- Vaṇṇakārattheraapadānaṃ
23.
『『Nagare aruṇavatiyā, vaṇṇakāro ahaṃ tadā;
Cetiye dussabhaṇḍāni, nānāvaṇṇaṃ rajesahaṃ [rajiṃ ahaṃ (ka.), rajemahaṃ (syā.)].
第24章 水座品 水座佈施者長老的傳記 "我從寺院門出來,鋪設了木板, 供奉清凈之水,為求最高之果。 "從今三十一劫前,我做了那善業; 不曾墮入惡道,此乃座與水果。 "從今十五劫前,名為'光明等'者, 具足七種珍寶,成為大力輪王。 "四無礙解、八解脫, 六神通已現證,佛陀教法已完成。" 如是水座佈施者長老宣說了這些偈頌。 水座佈施者長老的傳記第一。 器物護持者長老的傳記 "在般度摩帝城,我曾為陶工時, 我為比丘僧團,護持諸多器皿。 "從九十一劫前,我護持諸器皿; 不曾墮入惡道,此乃器物之果。 "從今五十三劫,名為'無邊網'者, 具足七種珍寶,成為大力輪王。 "四無礙解...已完成佛陀教法。" 如是器物護持者長老宣說了這些偈頌。 器物護持者長老的傳記第二。 娑羅花供養者長老的傳記 "在阿盧那瓦帝城,我曾為糕點師, 見到勝者尸棄佛,經過我家門前。 "我持佛陀缽盂,供養娑羅之花, 以清凈之心意,獻與正等覺者。 "從今三十一劫,我供養彼花時; 不曾墮入惡道,此乃娑羅花果。 "從今十四劫前,成為無量光王, 具足七種珍寶,成為大力輪王。 "四無礙解...已完成佛陀教法。" 如是娑羅花供養者長老宣說了這些偈頌。 娑羅花供養者長老的傳記第三。 席供養者長老的傳記 "在美麗帝瓦拉城,我曾為制席者, 悉達多世間燈,眾人皆信樂之。 "為供養世間主,人們尋覓座席, 我向供養佛者,佈施我制之席。 "從九十四劫前,我做了那善業; 不曾墮入惡道,此乃供席之果。 "從七十七劫前,成為持水之王, 具足七種珍寶,成為大力輪王。 "四無礙解...已完成佛陀教法。" 如是席供養者長老宣說了這些偈頌。 席供養者長老的傳記第四。 欄桿製作者長老的傳記 "我以清凈之心,歡喜而恭敬地, 為毗婆尸世尊,菩提樹下造欄。 "從九十一劫前,我建造彼欄桿; 不曾墮入惡道,此乃欄桿之果。 "從今十一劫前,成為日光同等, 具足七種珍寶,成為大力輪王。 "四無礙解...已完成佛陀教法。" 如是欄桿製作者長老宣說了這些偈頌。 欄桿製作者長老的傳記第五。 彩畫師長老的傳記 "在阿盧那瓦帝城,我曾為彩畫師時, 為佛塔之布料,塗上各種顏色。
24.
『『Ekattiṃse ito kappe, yaṃ vaṇṇaṃ rajayiṃ tadā;
Duggatiṃ nābhijānāmi, vaṇṇadānassidaṃ phalaṃ.
25.
『『Ito tevīsatikappe, vaṇṇasama [candupama (sī.), candasama (syā.)] sanāmako;
Sattaratanasampanno, cakkavattī mahabbalo.
26.
『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.
Itthaṃ sudaṃ āyasmā vaṇṇakāro thero imā gāthāyo abhāsitthāti.
Vaṇṇakārattherassāpadānaṃ chaṭṭhaṃ.
- Piyālapupphiyattheraapadānaṃ
27.
『『Migaluddo pure āsiṃ, araññe kānane ahaṃ;
Piyālaṃ pupphitaṃ disvā, gatamagge khipiṃ ahaṃ.
28.
『『Ekanavutito kappe, yaṃ pupphamabhipūjayiṃ;
Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
29.
『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.
Itthaṃ sudaṃ āyasmā piyālapupphiyo thero imā gāthāyo abhāsitthāti.
Piyālapupphiyattherassāpadānaṃ sattamaṃ.
- Ambayāgadāyakattheraapadānaṃ
30.
『『Sake sippe apatthaddho, agamaṃ kānanaṃ ahaṃ;
Sambuddhaṃ yantaṃ disvāna, ambayāgaṃ adāsahaṃ.
31.
『『Ekanavutito kappe, yaṃ dānamadadiṃ tadā;
Duggatiṃ nābhijānāmi, ambayāgassidaṃ phalaṃ.
32.
『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.
Itthaṃ sudaṃ āyasmā ambayāgadāyako thero imā gāthāyo abhāsitthāti.
Ambayāgadāyakattherassāpadānaṃ aṭṭhamaṃ.
- Jagatikārakattheraapadānaṃ
33.
『『Nibbute lokanāthamhi, atthadassi naruttame;
Jagatī kāritā mayhaṃ, buddhassa thūpamuttame.
34.
『『Aṭṭhārase kappasate, yaṃ kammamakariṃ tadā;
Duggatiṃ nābhijānāmi, jagatiyā idaṃ phalaṃ.
35.
『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.
Itthaṃ sudaṃ āyasmā jagatikārako thero imā gāthāyo abhāsitthāti.
Jagatikārakattherassāpadānaṃ navamaṃ.
- Vāsidāyakattheraapadānaṃ
36.
『『Kammārohaṃ pure āsiṃ, tivarāyaṃ puruttame;
Ekā vāsi mayā dinnā, sayambhuṃ aparājitaṃ [sayambhumhiparājite (?)].
37.
『『Catunnavutito kappe, yaṃ vāsimadadiṃ tadā;
Duggatiṃ nābhijānāmi, vāsidānassidaṃ phalaṃ.
"從今三十一劫前,我涂畫彼顏色; 不曾墮入惡道,此乃彩色之果。 "從今二十三劫前,名為'色光同等', 具足七種珍寶,成為大力輪王。 "四無礙解...已完成佛陀教法。" 如是彩畫師長老宣說了這些偈頌。 彩畫師長老的傳記第六。 皮亞拉花供養者長老的傳記 "我往昔為獵人,在林野山間時, 見皮亞拉花開,散播於路徑上。 "從九十一劫前,我供養彼鮮花; 不曾墮入惡道,此乃供佛之果。 "四無礙解...已完成佛陀教法。" 如是皮亞拉花供養者長老宣說了這些偈頌。 皮亞拉花供養者長老的傳記第七。 芒果粥施者長老的傳記 "我不恃己技能,曾前往林野中, 見正覺者經過,我施以芒果粥。 "從九十一劫前,我佈施彼供養; 不曾墮入惡道,此乃芒果粥果。 "四無礙解...已完成佛陀教法。" 如是芒果粥施者長老宣說了這些偈頌。 芒果粥施者長老的傳記第八。 基臺建造者長老的傳記 "當人中至上者,阿達西佛涅槃, 我為佛陀舍利,建造最勝基臺。 "從一千八百劫,我做了那善業; 不曾墮入惡道,此乃基臺之果。 "四無礙解...已完成佛陀教法。" 如是基臺建造者長老宣說了這些偈頌。 基臺建造者長老的傳記第九。 刀具佈施者長老的傳記 "我昔為鐵匠時,在帝瓦拉勝城, 施一把刀具與,不敗自覺聖者。 "從九十四劫前,我施彼刀具時; 不曾墮入惡道,此乃施刀之果。
38.
『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.
Itthaṃ sudaṃ āyasmā vāsidāyako thero imā gāthāyo abhāsitthāti.
Vāsidāyakattherassāpadānaṃ dasamaṃ.
Udakāsanavaggo catuvīsatimo.
Tassuddānaṃ –
Udakāsanabhājanaṃ, sālapupphī kilañjako;
Vedikā vaṇṇakāro ca, piyālaambayāgado;
Jagatī vāsidātā ca, gāthā tiṃsa ca aṭṭha ca.
"四無礙解...已完成佛陀教法。" 如是刀具佈施者長老宣說了這些偈頌。 刀具佈施者長老的傳記第十。 第二十四水座品完。 其攝頌: 水座與器皿,娑羅花與席, 欄桿彩畫師,皮亞拉芒果, 基臺施刀者,共三十八偈。