B01030213appamaññāvibhaṅgo(不放逸分解論)
-
Appamaññāvibhaṅgo
-
Suttantabhājanīyaṃ
-
Catasso appamaññāyo – idha bhikkhu mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ [catutthiṃ (sī.)]. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena [abyāpajjhena (sī. syā.)] pharitvā viharati. Karuṇāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. Muditāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. Upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati.
-
Mettā
-
Kathañca bhikkhu mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati? Seyyathāpi nāma ekaṃ puggalaṃ piyaṃ manāpaṃ disvā mettāyeyya, evameva sabbe satte mettāya pharati.
Tattha katamā mettā? Yā sattesu metti mettāyanā mettāyitattaṃ mettācetovimutti – ayaṃ vuccati 『『mettā』』.
Tattha katamaṃ cittaṃ? Yaṃ cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjāmanoviññāṇadhātu – idaṃ vuccati 『『cittaṃ』』. Idaṃ cittaṃ imāya mettāya sahagataṃ hoti sahajātaṃ saṃsaṭṭhaṃ sampayuttaṃ. Tena vuccati 『『mettāsahagatena cetasā』』ti.
-
『『Ekaṃ disa』』nti puratthimaṃ vā disaṃ pacchimaṃ vā disaṃ uttaraṃ vā disaṃ dakkhiṇaṃ vā disaṃ uddhaṃ vā adho vā tiriyaṃ vā vidisaṃ vā.
-
『『Pharitvā』』ti pharitvā adhimuccitvā.
-
『『Viharatī』』ti iriyati vattati pāleti yapeti yāpeti carati viharati. Tena vuccati 『『viharatī』』ti.
-
『『Tathā dutiya』』nti yatheva ekaṃ disaṃ tathā dutiyaṃ disaṃ tathā tatiyaṃ disaṃ tathā catutthaṃ disaṃ tathā uddhaṃ tathā adho tathā tiriyaṃ tathā vidisaṃ.
-
『『Sabbadhi sabbattatāya sabbāvantaṃ loka』』nti sabbena sabbaṃ sabbathā sabbaṃ asesaṃ nissesaṃ. Pariyādāyavacanametaṃ – 『『sabbadhi sabbattatāya sabbāvantaṃ loka』』nti.
-
『『Mettāsahagatena cetasā』』ti tattha katamā mettā? Yā sattesu metti mettāyanā mettāyitattaṃ mettācetovimutti – ayaṃ vuccati 『『mettā』』.
Tattha katamaṃ cittaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati 『『cittaṃ』』. Idaṃ cittaṃ imāya mettāya sahagataṃ hoti sahajātaṃ saṃsaṭṭhaṃ sampayuttaṃ. Tena vuccati 『『mettāsahagatena cetasā』』ti.
-
『『Vipulenā』』ti yaṃ vipulaṃ taṃ mahaggataṃ, yaṃ mahaggataṃ taṃ appamāṇaṃ, yaṃ appamāṇaṃ so avero, yo avero so abyāpajjo [abyāpajjho (sī. syā.)].
-
『『Pharitvā』』ti pharitvā adhimuccitvā.
-
『『Viharatī』』ti…pe… tena vuccati 『『viharatī』』ti.
-
Karuṇā
無量分別 經分別 四無量 - 此中,比丘以慈俱之心遍滿一方而住,如是第二方,如是第三方,如是第四方。如是上下、四維、一切處、一切自體,以廣大、無量、無怨、無害之慈俱心遍滿一切世界而住。以悲俱之心遍滿一方而住,如是第二方,如是第三方,如是第四方。如是上下、四維、一切處、一切自體,以廣大、無量、無怨、無害之悲俱心遍滿一切世界而住。以喜俱之心遍滿一方而住,如是第二方,如是第三方,如是第四方。如是上下、四維、一切處、一切自體,以廣大、無量、無怨、無害之喜俱心遍滿一切世界而住。以舍俱之心遍滿一方而住,如是第二方,如是第三方,如是第四方。如是上下、四維、一切處、一切自體,以廣大、無量、無怨、無害之舍俱心遍滿一切世界而住。 慈 比丘如何以慈俱之心遍滿一方而住?譬如見到一個可愛、可意的人而生起慈心,如是對一切眾生以慈心遍滿。 此中,何謂慈?對眾生的友愛、友愛性、友愛狀態、慈心解脫 - 此稱為"慈"。 此中,何謂心?心、意、意識、心臟、凈白、意處、意根、識、識蘊、相應意識界 - 此稱為"心"。此心與此慈相應、俱生、和合、相應。因此稱為"慈俱之心"。 "一方"即東方或西方或北方或南方或上方或下方或四維或中間。 "遍滿"即遍滿、勝解。 "住"即行、轉、護、持、活、行、住。因此稱為"住"。 "如是第二"即如第一方,如是第二方,如是第三方,如是第四方,如是上方,如是下方,如是四維,如是中間。 "一切處、一切自體、一切世界"即一切中之一切、一切方式之一切、全部、無餘、無遺。此為遍盡之語 - "一切處、一切自體、一切世界"。 "慈俱之心",此中,何謂慈?對眾生的友愛、友愛性、友愛狀態、慈心解脫 - 此稱為"慈"。 此中,何謂心?心、意、意識...乃至...相應意識界 - 此稱為"心"。此心與此慈相應、俱生、和合、相應。因此稱為"慈俱之心"。 "廣大",凡廣大即無量,凡無量即無怨,凡無怨即無害。 "遍滿"即遍滿、勝解。 "住"...乃至...因此稱為"住"。 悲
- Kathañca bhikkhu karuṇāsahagatena cetasā ekaṃ disaṃ pharitvā viharati? Seyyathāpi nāma ekaṃ puggalaṃ duggataṃ durūpetaṃ disvā karuṇāyeyya, evameva sabbe satte karuṇāya pharati.
Tattha katamā karuṇā? Yā sattesu karuṇā karuṇāyanā karuṇāyitattaṃ karuṇācetovimutti – ayaṃ vuccati 『『karuṇā』』.
Tattha katamaṃ cittaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati 『『cittaṃ』』. Idaṃ cittaṃ imāya karuṇāya sahagataṃ hoti sahajātaṃ saṃsaṭṭhaṃ sampayuttaṃ. Tena vuccati 『『karuṇāsahagatena cetasā』』ti.
-
『『Ekaṃ disa』』nti puratthimaṃ vā disaṃ pacchimaṃ vā disaṃ uttaraṃ vā disaṃ dakkhiṇaṃ vā disaṃ uddhaṃ vā adho vā tiriyaṃ vā vidisaṃ vā.
-
『『Pharitvā』』ti pharitvā adhimuccitvā.
-
『『Viharatī』』ti iriyati vattati pāleti yapeti yāpeti carati viharati. Tena vuccati 『『viharatī』』ti.
-
『『Tathā dutiya』』nti yatheva ekaṃ disaṃ tathā dutiyaṃ disaṃ tathā tatiyaṃ disaṃ tathā catutthaṃ disaṃ tathā uddhaṃ tathā adho tathā tiriyaṃ tathā vidisaṃ.
-
『『Sabbadhi sabbattatāya sabbāvantaṃ loka』』nti sabbena sabbaṃ sabbathā sabbaṃ asesaṃ nissesaṃ. Pariyādāyavacanametaṃ – 『『sabbadhi sabbattatāya sabbāvantaṃ loka』』nti.
-
『『Karuṇāsahagatena cetasā』』ti tattha katamā karuṇā? Yā sattesu karuṇā karuṇāyanā karuṇāyitattaṃ karuṇācetovimutti – ayaṃ vuccati 『『karuṇā』』.
Tattha katamaṃ cittaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati 『『cittaṃ』』. Idaṃ cittaṃ imāya karuṇāya sahagataṃ hoti sahajātaṃ saṃsaṭṭhaṃ sampayuttaṃ. Tena vuccati 『『karuṇāsahagatena cetasā』』ti.
-
『『Vipulenā』』ti yaṃ vipulaṃ taṃ mahaggataṃ, yaṃ mahaggataṃ taṃ appamāṇaṃ, yaṃ appamāṇaṃ so avero, yo avero so abyāpajjo.
-
『『Pharitvā』』ti pharitvā adhimuccitvā.
-
『『Viharatī』』ti…pe… tena vuccati 『『viharatī』』ti.
-
Muditā
-
Kathañca bhikkhu muditāsahagatena cetasā ekaṃ disaṃ pharitvā viharati? Seyyathāpi nāma ekaṃ puggalaṃ piyaṃ manāpaṃ disvā mudito assa, evameva sabbe satte muditāya pharati.
Tattha katamā muditā? Yā sattesu muditā muditāyanā muditāyitattaṃ muditācetovimutti – ayaṃ vuccati 『『muditā』』.
Tattha katamaṃ cittaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati 『『cittaṃ』』. Idaṃ cittaṃ imāya muditāya sahagataṃ hoti sahajātaṃ saṃsaṭṭhaṃ sampayuttaṃ. Tena vuccati 『『muditāsahagatena cetasā』』ti.
-
『『Ekaṃ disa』』nti puratthimaṃ vā disaṃ pacchimaṃ vā disaṃ uttaraṃ vā disaṃ dakkhiṇaṃ vā disaṃ uddhaṃ vā adho vā tiriyaṃ vā vidisaṃ vā.
-
『『Pharitvā』』ti pharitvā adhimuccitvā.
-
『『Viharatī』』ti…pe… tena vuccati 『『viharatī』』ti.
-
『『Tathā dutiya』』nti yatheva ekaṃ disaṃ tathā dutiyaṃ disaṃ tathā tatiyaṃ disaṃ tathā catutthaṃ disaṃ tathā uddhaṃ tathā adho tathā tiriyaṃ tathā vidisaṃ.
-
『『Sabbadhi sabbattatāya sabbāvantaṃ loka』』nti sabbena sabbaṃ sabbathā sabbaṃ asesaṃ nissesaṃ. Pariyādāyavacanametaṃ – 『『sabbadhi sabbattatāya sabbāvantaṃ loka』』nti.
比丘如何以悲俱之心遍滿一方而住?譬如見到一個貧困、可憐的人而生起悲心,如是對一切眾生以悲心遍滿。 此中,何謂悲?對眾生的悲憫、悲憫性、悲憫狀態、悲心解脫 - 此稱為"悲"。 此中,何謂心?心、意、意識...乃至...相應意識界 - 此稱為"心"。此心與此悲相應、俱生、和合、相應。因此稱為"悲俱之心"。 "一方"即東方或西方或北方或南方或上方或下方或四維或中間。 "遍滿"即遍滿、勝解。 "住"即行、轉、護、持、活、行、住。因此稱為"住"。 "如是第二"即如第一方,如是第二方,如是第三方,如是第四方,如是上方,如是下方,如是四維,如是中間。 "一切處、一切自體、一切世界"即一切中之一切、一切方式之一切、全部、無餘、無遺。此為遍盡之語 - "一切處、一切自體、一切世界"。 "悲俱之心",此中,何謂悲?對眾生的悲憫、悲憫性、悲憫狀態、悲心解脫 - 此稱為"悲"。 此中,何謂心?心、意、意識...乃至...相應意識界 - 此稱為"心"。此心與此悲相應、俱生、和合、相應。因此稱為"悲俱之心"。 "廣大",凡廣大即無量,凡無量即無怨,凡無怨即無害。 "遍滿"即遍滿、勝解。 "住"...乃至...因此稱為"住"。 喜 比丘如何以喜俱之心遍滿一方而住?譬如見到一個可愛、可意的人而生起喜心,如是對一切眾生以喜心遍滿。 此中,何謂喜?對眾生的隨喜、隨喜性、隨喜狀態、喜心解脫 - 此稱為"喜"。 此中,何謂心?心、意、意識...乃至...相應意識界 - 此稱為"心"。此心與此喜相應、俱生、和合、相應。因此稱為"喜俱之心"。 "一方"即東方或西方或北方或南方或上方或下方或四維或中間。 "遍滿"即遍滿、勝解。 "住"...乃至...因此稱為"住"。 "如是第二"即如第一方,如是第二方,如是第三方,如是第四方,如是上方,如是下方,如是四維,如是中間。 "一切處、一切自體、一切世界"即一切中之一切、一切方式之一切、全部、無餘、無遺。此為遍盡之語 - "一切處、一切自體、一切世界"。
- 『『Muditāsahagatena cetasā』』ti tattha katamā muditā? Yā sattesu muditā muditāyanā muditāyitattaṃ muditācetovimutti – ayaṃ vuccati 『『muditā』』.
Tattha katamaṃ cittaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati 『『cittaṃ』』. Idaṃ cittaṃ imāya muditāya sahagataṃ hoti sahajātaṃ saṃsaṭṭhaṃ sampayuttaṃ. Tena vuccati 『『muditāsahagatena cetasā』』ti.
-
『『Vipulenā』』ti yaṃ vipulaṃ taṃ mahaggataṃ, yaṃ mahaggataṃ taṃ appamāṇaṃ, yaṃ appamāṇaṃ so avero, yo avero so abyāpajjo.
-
『『Pharitvā』』ti pharitvā adhimuccitvā.
-
『『Viharatī』』ti …pe… tena vuccati 『『viharatī』』ti.
-
Upekkhā
-
Kathañca bhikkhu upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati? Seyyathāpi nāma ekaṃ puggalaṃ neva manāpaṃ na amanāpaṃ disvā upekkhako assa, evameva sabbe satte upekkhāya pharati.
Tattha katamā upekkhā? Yā sattesu upekkhā upekkhāyanā upekkhāyitattaṃ upekkhācetovimutti – ayaṃ vuccati 『『upekkhā』』.
Tattha katamaṃ cittaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati 『『cittaṃ』』. Idaṃ cittaṃ imāya upekkhāya sahagataṃ hoti sahajātaṃ saṃsaṭṭhaṃ sampayuttaṃ. Tena vuccati 『『upekkhāsahagatena cetasā』』ti.
-
『『Ekaṃ disa』』nti puratthimaṃ vā disaṃ pacchimaṃ vā disaṃ uttaraṃ vā disaṃ dakkhiṇaṃ vā disaṃ uddhaṃ vā adho vā tiriyaṃ vā vidisaṃ vā.
-
『『Pharitvā』』ti pharitvā adhimuccitvā.
-
『『Viharatī』』ti…pe… tena vuccati 『『viharatī』』ti.
-
『『Tathā dutiya』』nti yatheva ekaṃ disaṃ tathā dutiyaṃ disaṃ tathā tatiyaṃ disaṃ tathā catutthaṃ disaṃ tathā uddhaṃ tathā adho tathā tiriyaṃ tathā vidisaṃ.
-
『『Sabbadhi sabbattatāya sabbāvantaṃ loka』』nti sabbena sabbaṃ sabbathā sabbaṃ asesaṃ nissesaṃ. Pariyādāyavacanametaṃ – 『『sabbadhi sabbattatāya sabbāvantaṃ loka』』nti.
-
『『Upekkhāsahagatena cetasā』』ti, tattha katamā upekkhā? Yā sattesu upekkhā upekkhāyanā upekkhāyitattaṃ upekkhācetovimutti – ayaṃ vuccati 『『upekkhā』』.
Tattha katamaṃ cittaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati 『『cittaṃ』』. Idaṃ cittaṃ imāya upekkhāya sahagataṃ hoti sahajātaṃ saṃsaṭṭhaṃ sampayuttaṃ. Tena vuccati 『『upekkhāsahagatena cetasā』』ti.
-
『『Vipulenā』』ti yaṃ vipulaṃ taṃ mahaggataṃ, yaṃ mahaggataṃ taṃ appamāṇaṃ, yaṃ appamāṇaṃ so avero, yo avero so abyāpajjo.
-
『『Pharitvā』』ti pharitvā adhimuccitvā.
-
『『Viharatī』』ti…pe… tena vuccati 『『viharatī』』ti.
Suttantabhājanīyaṃ.
-
Abhidhammabhājanīyaṃ
-
Catasso appamaññāyo – mettā, karuṇā, muditā, upekkhā.
-
"喜俱之心",此中,何謂喜?對眾生的隨喜、隨喜性、隨喜狀態、喜心解脫 - 此稱為"喜"。 此中,何謂心?心、意、意識...乃至...相應意識界 - 此稱為"心"。此心與此喜相應、俱生、和合、相應。因此稱為"喜俱之心"。
- "廣大",凡廣大即無量,凡無量即無怨,凡無怨即無害。
- "遍滿"即遍滿、勝解。
- "住"...乃至...因此稱為"住"。
- 舍
- 比丘如何以舍俱之心遍滿一方而住?譬如見到一個既不可意也不不可意的人而保持舍心,如是對一切眾生以舍心遍滿。 此中,何謂舍?對眾生的舍、舍性、舍狀態、舍心解脫 - 此稱為"舍"。 此中,何謂心?心、意、意識...乃至...相應意識界 - 此稱為"心"。此心與此舍相應、俱生、和合、相應。因此稱為"舍俱之心"。
- "一方"即東方或西方或北方或南方或上方或下方或四維或中間。
- "遍滿"即遍滿、勝解。
- "住"...乃至...因此稱為"住"。
- "如是第二"即如第一方,如是第二方,如是第三方,如是第四方,如是上方,如是下方,如是四維,如是中間。
- "一切處、一切自體、一切世界"即一切中之一切、一切方式之一切、全部、無餘、無遺。此為遍盡之語 - "一切處、一切自體、一切世界"。
- "舍俱之心",此中,何謂舍?對眾生的舍、舍性、舍狀態、舍心解脫 - 此稱為"舍"。 此中,何謂心?心、意、意識...乃至...相應意識界 - 此稱為"心"。此心與此舍相應、俱生、和合、相應。因此稱為"舍俱之心"。
- "廣大",凡廣大即無量,凡無量即無怨,凡無怨即無害。
- "遍滿"即遍滿、勝解。
- "住"...乃至...因此稱為"住"。 經分別竟。
- 阿毗達摩分別
-
四無量:慈、悲、喜、舍。
-
Tattha katamā mettā? Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati mettāsahagataṃ , yā tasmiṃ samaye metti mettāyanā mettāyitattaṃ mettācetovimutti – ayaṃ vuccati 『『mettā』』. Avasesā dhammā mettāya sampayuttā.
Tattha katamā mettā? Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ upasampajja viharati mettāsahagataṃ, yā tasmiṃ samaye metti mettāyanā mettāyitattaṃ mettācetovimutti – ayaṃ vuccati 『『mettā』』. Avasesā dhammā mettāya sampayuttā.
Tattha katamā mettā? Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti pītiyā ca virāgā…pe… tatiyaṃ jhānaṃ upasampajja viharati mettāsahagataṃ, yā tasmiṃ samaye metti mettāyanā mettāyitattaṃ mettācetovimutti – ayaṃ vuccati 『『mettā』』. Avasesā dhammā mettāya sampayuttā.
- Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati mettāsahagataṃ, yā tasmiṃ samaye metti mettāyanā mettāyitattaṃ mettācetovimutti – ayaṃ vuccati 『『mettā』』. Avasesā dhammā mettāya sampayuttā.
Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi vivicca akusalehi dhammehi avitakkaṃ vicāramattaṃ vivekajaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati mettāsahagataṃ, yā tasmiṃ samaye metti mettāyanā mettāyitattaṃ mettācetovimutti – ayaṃ vuccati 『『mettā』』. Avasesā dhammā mettāya sampayuttā.
Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vitakkavicārānaṃ vūpasamā…pe… tatiyaṃ jhānaṃ upasampajja viharati mettāsahagataṃ, yā tasmiṃ samaye metti mettāyanā mettāyitattaṃ mettācetovimutti – ayaṃ vuccati 『『mettā』』. Avasesā dhammā mettāya sampayuttā.
Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti pītiyā ca virāgā…pe… catutthaṃ jhānaṃ upasampajja viharati mettāsahagataṃ, yā tasmiṃ samaye metti mettāyanā mettāyitattaṃ mettācetovimutti – ayaṃ vuccati 『『mettā』』. Avasesā dhammā mettāya sampayuttā.
- Tattha katamā karuṇā? Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati karuṇāsahagataṃ, yā tasmiṃ samaye karuṇā karuṇāyanā karuṇāyitattaṃ karuṇācetovimutti – ayaṃ vuccati 『『karuṇā』』. Avasesā dhammā karuṇāya sampayuttā.
Tattha katamā karuṇā? Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti pītiyā ca virāgā…pe… dutiyaṃ jhānaṃ upasampajja viharati karuṇāsahagataṃ, yā tasmiṃ samaye karuṇā karuṇāyanā karuṇāyitattaṃ karuṇācetovimutti – ayaṃ vuccati 『『karuṇā』』. Avasesā dhammā karuṇāya sampayuttā.
Tattha katamā karuṇā? Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti pītiyā ca virāgā…pe… tatiyaṃ jhānaṃ upasampajja viharati karuṇāsahagataṃ, yā tasmiṃ samaye karuṇā karuṇāyanā karuṇāyitattaṃ karuṇācetovimutti – ayaṃ vuccati 『『karuṇā』』. Avasesā dhammā karuṇāya sampayuttā.
- 此中,何謂慈?此處,比丘在修習色界生道時,遠離諸欲...乃至...具足初禪而住,與慈俱,在那時,對眾生的友愛、友愛性、友愛狀態、慈心解脫 - 此稱為"慈"。其餘諸法與慈相應。 此中,何謂慈?此處,比丘在修習色界生道時,尋伺寂靜...乃至...具足第二禪而住,與慈俱,在那時,對眾生的友愛、友愛性、友愛狀態、慈心解脫 - 此稱為"慈"。其餘諸法與慈相應。 此中,何謂慈?此處,比丘在修習色界生道時,離喜...乃至...具足第三禪而住,與慈俱,在那時,對眾生的友愛、友愛性、友愛狀態、慈心解脫 - 此稱為"慈"。其餘諸法與慈相應。
- 此處,比丘在修習色界生道時,遠離諸欲...乃至...具足初禪而住,與慈俱,在那時,對眾生的友愛、友愛性、友愛狀態、慈心解脫 - 此稱為"慈"。其餘諸法與慈相應。 此處,比丘在修習色界生道時,遠離諸欲,遠離不善法,無尋只有伺,由離生喜樂,具足第二禪而住,與慈俱,在那時,對眾生的友愛、友愛性、友愛狀態、慈心解脫 - 此稱為"慈"。其餘諸法與慈相應。 此處,比丘在修習色界生道時,尋伺寂靜...乃至...具足第三禪而住,與慈俱,在那時,對眾生的友愛、友愛性、友愛狀態、慈心解脫 - 此稱為"慈"。其餘諸法與慈相應。 此處,比丘在修習色界生道時,離喜...乃至...具足第四禪而住,與慈俱,在那時,對眾生的友愛、友愛性、友愛狀態、慈心解脫 - 此稱為"慈"。其餘諸法與慈相應。
-
此中,何謂悲?此處,比丘在修習色界生道時,遠離諸欲...乃至...具足初禪而住,與悲俱,在那時,對眾生的悲憫、悲憫性、悲憫狀態、悲心解脫 - 此稱為"悲"。其餘諸法與悲相應。 此中,何謂悲?此處,比丘在修習色界生道時,離喜...乃至...具足第二禪而住,與悲俱,在那時,對眾生的悲憫、悲憫性、悲憫狀態、悲心解脫 - 此稱為"悲"。其餘諸法與悲相應。 此中,何謂悲?此處,比丘在修習色界生道時,離喜...乃至...具足第三禪而住,與悲俱,在那時,對眾生的悲憫、悲憫性、悲憫狀態、悲心解脫 - 此稱為"悲"。其餘諸法與悲相應。
-
Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati karuṇāsahagataṃ, yā tasmiṃ samaye karuṇā karuṇāyanā karuṇāyitattaṃ karuṇācetovimutti – ayaṃ vuccati 『『karuṇā』』. Avasesā dhammā karuṇāya sampayuttā.
Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi vivicca akusalehi dhammehi avitakkaṃ vicāramattaṃ vivekajaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati karuṇāsahagataṃ, yā tasmiṃ samaye karuṇā karuṇāyanā karuṇāyitattaṃ karuṇācetovimutti – ayaṃ vuccati 『『karuṇā』』. Avasesā dhammā karuṇāya sampayuttā.
Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vitakkavicārānaṃ vūpasamā…pe… tatiyaṃ jhānaṃ upasampajja viharati karuṇāsahagataṃ, yā tasmiṃ samaye karuṇā karuṇāyanā karuṇāyitattaṃ karuṇācetovimutti – ayaṃ vuccati 『『karuṇā』』. Avasesā dhammā karuṇāya sampayuttā.
Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti pītiyā ca virāgā…pe… catutthaṃ jhānaṃ upasampajja viharati karuṇāsahagataṃ, yā tasmiṃ samaye karuṇā karuṇāyanā karuṇāyitattaṃ karuṇācetovimutti – ayaṃ vuccati 『『karuṇā』』. Avasesā dhammā karuṇāya sampayuttā.
- Tattha katamā muditā? Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati muditāsahagataṃ, yā tasmiṃ samaye muditā muditāyanā muditāyitattaṃ muditācetovimutti – ayaṃ vuccati 『『muditā』』. Avasesā dhammā muditāya sampayuttā.
Tattha katamā muditā? Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ upasampajja viharati muditāsahagataṃ, yā tasmiṃ samaye muditā muditāyatanā muditāyitattaṃ muditācetovimutti – ayaṃ vuccati 『『muditā』』. Avasesā dhammā muditāya sampayuttā.
Tattha katamā muditā? Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti pītiyā ca virāgā…pe… tatiyaṃ jhānaṃ upasampajja viharati muditāsahagataṃ, yā tasmiṃ samaye muditā muditāyanā muditāyitattaṃ muditācetovimutti – ayaṃ vuccati 『『muditā』』. Avasesā dhammā muditāya sampayuttā.
- 此處,比丘在修習色界生道時,遠離諸欲...乃至...具足初禪而住,與悲俱,在那時,對眾生的悲憫、悲憫性、悲憫狀態、悲心解脫 - 此稱為"悲"。其餘諸法與悲相應。 此處,比丘在修習色界生道時,遠離諸欲,遠離不善法,無尋只有伺,由離生喜樂,具足第二禪而住,與悲俱,在那時,對眾生的悲憫、悲憫性、悲憫狀態、悲心解脫 - 此稱為"悲"。其餘諸法與悲相應。 此處,比丘在修習色界生道時,尋伺寂靜...乃至...具足第三禪而住,與悲俱,在那時,對眾生的悲憫、悲憫性、悲憫狀態、悲心解脫 - 此稱為"悲"。其餘諸法與悲相應。 此處,比丘在修習色界生道時,離喜...乃至...具足第四禪而住,與悲俱,在那時,對眾生的悲憫、悲憫性、悲憫狀態、悲心解脫 - 此稱為"悲"。其餘諸法與悲相應。
-
此中,何謂喜?此處,比丘在修習色界生道時,遠離諸欲...乃至...具足初禪而住,與喜俱,在那時,對眾生的隨喜、隨喜性、隨喜狀態、喜心解脫 - 此稱為"喜"。其餘諸法與喜相應。 此中,何謂喜?此處,比丘在修習色界生道時,尋伺寂靜...乃至...具足第二禪而住,與喜俱,在那時,對眾生的隨喜、隨喜性、隨喜狀態、喜心解脫 - 此稱為"喜"。其餘諸法與喜相應。 此中,何謂喜?此處,比丘在修習色界生道時,離喜...乃至...具足第三禪而住,與喜俱,在那時,對眾生的隨喜、隨喜性、隨喜狀態、喜心解脫 - 此稱為"喜"。其餘諸法與喜相應。
-
Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati muditāsahagataṃ, yā tasmiṃ samaye muditā muditāyanā muditāyitattaṃ muditācetovimutti – ayaṃ vuccati 『『muditā』』. Avasesā dhammā muditāya sampayuttā.
Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi vivicca akusalehi dhammehi avitakkaṃ vicāramattaṃ vivekajaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati muditāsahagataṃ, yā tasmiṃ samaye muditā muditāyanā muditāyitattaṃ muditācetovimutti – ayaṃ vuccati 『『muditā』』. Avasesā dhammā muditāya sampayuttā.
Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vitakkavicārānaṃ vūpasamā…pe… tatiyaṃ jhānaṃ upasampajja viharati muditāsahagataṃ, yā tasmiṃ samaye muditā muditāyanā muditāyitattaṃ muditācetovimutti – ayaṃ vuccati 『『muditā』』. Avasesā dhammā muditāya sampayuttā.
Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti pītiyā ca virāgā…pe… catutthaṃ jhānaṃ upasampajja viharati muditāsahagataṃ, yā tasmiṃ samaye muditā muditāyanā muditāyitattaṃ muditācetovimutti – ayaṃ vuccati 『『muditā』』. Avasesā dhammā muditāya sampayuttā.
-
Tattha katamā upekkhā? Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati upekkhāsahagataṃ, yā tasmiṃ samaye upekkhā upekkhāyanā upekkhāyitattaṃ upekkhācetovimutti – ayaṃ vuccati 『『upekkhā』』. Avasesā dhammā upekkhāya sampayuttā.
-
Catasso appamaññāyo – mettā, karuṇā, muditā, upekkhā.
-
Tattha katamā mettā? Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati mettāsahagataṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti. Ime dhammā kusalā. Tasseva rūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati mettāsahagataṃ, yā tasmiṃ samaye metti mettāyanā mettāyitattaṃ mettācetovimutti – ayaṃ vuccati 『『mettā』』. Avasesā dhammā mettāya sampayuttā.
Tattha katamā mettā? Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ upasampajja viharati mettāsahagataṃ , tasmiṃ samaye phasso hoti…pe… avikkhepo hoti. Ime dhammā kusalā. Tasseva rūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… paṭhamaṃ jhānaṃ…pe… dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ upasampajja viharati mettāsahagataṃ, yā tasmiṃ samaye metti mettāyanā mettāyitattaṃ mettācetovimutti – ayaṃ vuccati 『『mettā』』. Avasesā dhammā mettāya sampayuttā.
- 此處,比丘在修習色界生道時,遠離諸欲...乃至...具足初禪而住,與喜俱,在那時,對眾生的隨喜、隨喜性、隨喜狀態、喜心解脫 - 此稱為"喜"。其餘諸法與喜相應。 此處,比丘在修習色界生道時,遠離諸欲,遠離不善法,無尋只有伺,由離生喜樂,具足第二禪而住,與喜俱,在那時,對眾生的隨喜、隨喜性、隨喜狀態、喜心解脫 - 此稱為"喜"。其餘諸法與喜相應。 此處,比丘在修習色界生道時,尋伺寂靜...乃至...具足第三禪而住,與喜俱,在那時,對眾生的隨喜、隨喜性、隨喜狀態、喜心解脫 - 此稱為"喜"。其餘諸法與喜相應。 此處,比丘在修習色界生道時,離喜...乃至...具足第四禪而住,與喜俱,在那時,對眾生的隨喜、隨喜性、隨喜狀態、喜心解脫 - 此稱為"喜"。其餘諸法與喜相應。
- 此中,何謂舍?此處,比丘在修習色界生道時,斷樂...乃至...具足第四禪而住,與舍俱,在那時,對眾生的舍、舍性、舍狀態、舍心解脫 - 此稱為"舍"。其餘諸法與舍相應。
- 四無量:慈、悲、喜、舍。
-
此中,何謂慈?此處,比丘在修習色界生道時,遠離諸欲...乃至...具足初禪而住,與慈俱,在那時有觸...乃至...不散亂。這些法是善的。由於造作、積集那色界善業,其異熟遠離諸欲...乃至...具足初禪而住,與慈俱,在那時,對眾生的友愛、友愛性、友愛狀態、慈心解脫 - 此稱為"慈"。其餘諸法與慈相應。 此中,何謂慈?此處,比丘在修習色界生道時,尋伺寂靜...乃至...具足第二禪而住,與慈俱,在那時有觸...乃至...不散亂。這些法是善的。由於造作、積集那色界善業,其異熟尋伺寂靜...乃至...第二禪...乃至...第三禪...乃至...初禪...乃至...第二禪...乃至...第三禪...乃至...具足第四禪而住,與慈俱,在那時,對眾生的友愛、友愛性、友愛狀態、慈心解脫 - 此稱為"慈"。其餘諸法與慈相應。
-
Tattha katamā karuṇā? Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati karuṇāsahagataṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti. Ime dhammā kusalā. Tasseva rūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati karuṇāsahagataṃ, yā tasmiṃ samaye karuṇā karuṇāyanā karuṇāyitattaṃ karuṇācetovimutti – ayaṃ vuccati 『『karuṇā』』. Avasesā dhammā karuṇāya sampayuttā.
Tattha katamā karuṇā? Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ upasampajja viharati karuṇāsahagataṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti. Ime dhammā kusalā. Tasseva rūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… paṭhamaṃ jhānaṃ…pe… dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ upasampajja viharati karuṇāsahagataṃ, yā tasmiṃ samaye karuṇā karuṇāyanā karuṇāyitattaṃ karuṇācetovimutti – ayaṃ vuccati 『『karuṇā』』. Avasesā dhammā karuṇāya sampayuttā.
- Tattha katamā muditā? Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati muditāsahagataṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti. Ime dhammā kusalā. Tasseva rūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati muditāsahagataṃ, yā tasmiṃ samaye muditā muditāyanā muditāyitattaṃ muditācetovimutti – ayaṃ vuccati 『『muditā』』. Avasesā dhammā muditāya sampayuttā.
Tattha katamā muditā? Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ upasampajja viharati muditāsahagataṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti. Ime dhammā kusalā. Tasseva rūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… paṭhamaṃ jhānaṃ…pe… dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ upasampajja viharati muditāsahagataṃ, yā tasmiṃ samaye muditā muditāyanā muditāyitattaṃ muditācetovimutti – ayaṃ vuccati 『『muditā』』. Avasesā dhammā muditāya sampayuttā.
-
Tattha katamā upekkhā? Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati upekkhāsahagataṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti. Ime dhammā kusalā. Tasseva rūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ sukhassa ca pahānā dukkhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati upekkhāsahagataṃ, yā tasmiṃ samaye upekkhā upekkhāyanā upekkhāyitattaṃ upekkhācetovimutti – ayaṃ vuccati 『『upekkhā』』. Avasesā dhammā upekkhāya sampayuttā.
-
Catasso appamaññāyo – mettā, karuṇā, muditā, upekkhā.
-
此中,何謂悲?此處,比丘在修習色界生道時,遠離諸欲...乃至...具足初禪而住,與悲俱,在那時有觸...乃至...不散亂。這些法是善的。由於造作、積集那色界善業,其異熟遠離諸欲...乃至...具足初禪而住,與悲俱,在那時,對眾生的悲憫、悲憫性、悲憫狀態、悲心解脫 - 此稱為"悲"。其餘諸法與悲相應。 此中,何謂悲?此處,比丘在修習色界生道時,尋伺寂靜...乃至...具足第二禪而住,與悲俱,在那時有觸...乃至...不散亂。這些法是善的。由於造作、積集那色界善業,其異熟尋伺寂靜...乃至...第二禪...乃至...第三禪...乃至...初禪...乃至...第二禪...乃至...第三禪...乃至...具足第四禪而住,與悲俱,在那時,對眾生的悲憫、悲憫性、悲憫狀態、悲心解脫 - 此稱為"悲"。其餘諸法與悲相應。
- 此中,何謂喜?此處,比丘在修習色界生道時,遠離諸欲...乃至...具足初禪而住,與喜俱,在那時有觸...乃至...不散亂。這些法是善的。由於造作、積集那色界善業,其異熟遠離諸欲...乃至...具足初禪而住,與喜俱,在那時,對眾生的隨喜、隨喜性、隨喜狀態、喜心解脫 - 此稱為"喜"。其餘諸法與喜相應。 此中,何謂喜?此處,比丘在修習色界生道時,尋伺寂靜...乃至...具足第二禪而住,與喜俱,在那時有觸...乃至...不散亂。這些法是善的。由於造作、積集那色界善業,其異熟尋伺寂靜...乃至...第二禪...乃至...第三禪...乃至...初禪...乃至...第二禪...乃至...第三禪...乃至...具足第四禪而住,與喜俱,在那時,對眾生的隨喜、隨喜性、隨喜狀態、喜心解脫 - 此稱為"喜"。其餘諸法與喜相應。
- 此中,何謂舍?此處,比丘在修習色界生道時,斷樂...乃至...具足第四禪而住,與舍俱,在那時有觸...乃至...不散亂。這些法是善的。由於造作、積集那色界善業,其異熟斷樂斷苦...乃至...具足第四禪而住,與舍俱,在那時,對眾生的舍、舍性、舍狀態、舍心解脫 - 此稱為"舍"。其餘諸法與舍相應。
-
四無量:慈、悲、喜、舍。
-
Tattha katamā mettā? Idha bhikkhu yasmiṃ samaye rūpāvacaraṃ jhānaṃ bhāveti kiriyaṃ neva kusalaṃ nākusalaṃ na ca kammavipākaṃ diṭṭhadhammasukhavihāraṃ vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati mettāsahagataṃ, yā tasmiṃ samaye metti mettāyanā mettāyitattaṃ mettācetovimutti – ayaṃ vuccati 『『mettā』』. Avasesā dhammā mettāya sampayuttā.
Tattha katamā mettā? Idha bhikkhu yasmiṃ samaye rūpāvacaraṃ jhānaṃ bhāveti kiriyaṃ neva kusalaṃ nākusalaṃ na ca kammavipākaṃ diṭṭhadhammasukhavihāraṃ vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… paṭhamaṃ jhānaṃ…pe… dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ upasampajja viharati mettāsahagataṃ, yā tasmiṃ samaye metti mettāyanā mettāyitattaṃ mettācetovimutti – ayaṃ vuccati 『『mettā』』. Avasesā dhammā mettāya sampayuttā.
- Tattha katamā karuṇā…pe… tattha katamā muditā…pe… tattha katamā upekkhā? Idha bhikkhu yasmiṃ samaye rūpāvacaraṃ jhānaṃ bhāveti kiriyaṃ neva kusalaṃ nākusalaṃ na ca kammavipākaṃ diṭṭhadhammasukhavihāraṃ sukhassa ca pahānā dukkhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati upekkhāsahagataṃ, yā tasmiṃ samaye upekkhā upekkhāyanā upekkhāyitattaṃ upekkhācetovimutti – ayaṃ vuccati 『『upekkhā』』. Avasesā dhammā upekkhāya sampayuttā.
Abhidhammabhājanīyaṃ.
-
Pañhāpucchakaṃ
-
Catasso appamaññāyo – idha bhikkhu mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati; karuṇāsahagatena cetasā ekaṃ disaṃ pharitvā viharati tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati; muditāsahagatena cetasā ekaṃ disaṃ pharitvā viharati tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati; upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati.
-
Catunnaṃ appamaññānaṃ kati kusalā, kati akusalā, kati abyākatā…pe… kati saraṇā, kati araṇā?
-
Tikaṃ
-
此中,何謂慈?此處,比丘在修習色界禪那時,非善非不善非業異熟的唯作,為現法樂住,遠離諸欲...乃至...具足初禪而住,與慈俱,在那時,對眾生的友愛、友愛性、友愛狀態、慈心解脫 - 此稱為"慈"。其餘諸法與慈相應。 此中,何謂慈?此處,比丘在修習色界禪那時,非善非不善非業異熟的唯作,為現法樂住,尋伺寂靜...乃至...第二禪...乃至...第三禪...乃至...初禪...乃至...第二禪...乃至...第三禪...乃至...具足第四禪而住,與慈俱,在那時,對眾生的友愛、友愛性、友愛狀態、慈心解脫 - 此稱為"慈"。其餘諸法與慈相應。
- 此中,何謂悲...乃至...此中,何謂喜...乃至...此中,何謂舍?此處,比丘在修習色界禪那時,非善非不善非業異熟的唯作,為現法樂住,斷樂斷苦...乃至...具足第四禪而住,與舍俱,在那時,對眾生的舍、舍性、舍狀態、舍心解脫 - 此稱為"舍"。其餘諸法與舍相應。 阿毗達摩分別竟。
- 問答
- 四無量:此處,比丘以慈俱之心遍滿一方而住,如是第二、如是第三、如是第四,如是上下四維一切處,以一切我性遍滿一切世間,以慈俱之心廣大、無量、無怨、無害遍滿而住;以悲俱之心遍滿一方而住,如是第二、如是第三、如是第四,如是上下四維一切處,以一切我性遍滿一切世間,以悲俱之心廣大、無量、無怨、無害遍滿而住;以喜俱之心遍滿一方而住,如是第二、如是第三、如是第四,如是上下四維一切處,以一切我性遍滿一切世間,以喜俱之心廣大、無量、無怨、無害遍滿而住;以舍俱之心遍滿一方而住,如是第二、如是第三、如是第四,如是上下四維一切處,以一切我性遍滿一切世間,以舍俱之心廣大、無量、無怨、無害遍滿而住。
- 四無量中,幾善,幾不善,幾無記...乃至...幾有諍,幾無諍?
-
三法
-
Siyā kusalā, siyā abyākatā. Tisso appamaññāyo sukhāya vedanāya sampayuttā, upekkhā adukkhamasukhāya vedanāya sampayuttā. Siyā vipākā, siyā vipākadhammadhammā, siyā nevavipākanavipākadhammadhammā. Siyā upādinnupādāniyā, siyā anupādinnupādāniyā. Asaṃkiliṭṭhasaṃkilesikā. Tisso appamaññāyo siyā savitakkasavicārā, siyā avitakkavicāramattā, siyā avitakkaavicārā; upekkhā avitakkaavicārā. Tisso appamaññāyo siyā pītisahagatā, siyā sukhasahagatā, na upekkhāsahagatā, siyā na vattabbā pītisahagatāti; upekkhā upekkhāsahagatā. Neva dassanena na bhāvanāya pahātabbā. Neva dassanena na bhāvanāya pahātabbahetukā. Siyā ācayagāmino, siyā nevācayagāmināpacayagāmino, nevasekkhanāsekkhā, mahaggatā, na vattabbā parittārammaṇātipi, mahaggatārammaṇātipi, appamāṇārammaṇātipi. Majjhimā, aniyatā, na vattabbā maggārammaṇātipi, maggahetukātipi , maggādhipatinotipi. Siyā uppannā, siyā anuppannā, siyā uppādino. Siyā atītā, siyā anāgatā, siyā paccuppannā. Na vattabbā atītārammaṇātipi, anāgatārammaṇātipi, paccuppannārammaṇātipi. Siyā ajjhattā, siyā bahiddhā, siyā ajjhattabahiddhā, bahiddhārammaṇā, anidassanaappaṭighā.
-
Dukaṃ
-
或善,或無記。三無量與樂受相應,舍與不苦不樂受相應。或異熟,或異熟法法,或非異熟非異熟法法。或有取有依,或無取有依。非染污而可染。三無量或有尋有伺,或無尋唯伺,或無尋無伺;舍無尋無伺。三無量或與喜俱,或與樂俱,非與舍俱,或不可說與喜俱;舍與舍俱。非見非修所斷。非見非修所斷因。或趣積集,或非趣積集非趣消減,非有學非無學,廣大,不可說為小所緣,不可說為大所緣,不可說為無量所緣。中,不定,不可說為道所緣,不可說為道因,不可說為道增上。或已生,或未生,或當生。或過去,或未來,或現在。不可說為過去所緣,不可說為未來所緣,不可說為現在所緣。或內,或外,或內外,外所緣,無見無對。
-
二法
-
Mettā hetu, tisso appamaññāyo na hetū, sahetukā, hetusampayuttā. Mettā hetu ceva sahetukā ca; tisso appamaññāyo na vattabbā hetū ceva sahetukā cāti, sahetukā ceva na ca hetū. Mettā hetu ceva hetusampayuttā ca; tisso appamaññāyo na vattabbā hetū ceva hetusampayuttā cāti, hetusampayuttā ceva na ca hetū. Tisso appamaññāyo na hetū sahetukā; mettā na vattabbā na hetu sahetukātipi, na hetu ahetukātipi.
Sappaccayā, saṅkhatā, anidassanā, appaṭighā, arūpā, lokiyā, kenaci viññeyyā, kenaci na viññeyyā, no āsavā, sāsavā, āsavavippayuttā , na vattabbā āsavā ceva sāsavā cāti, sāsavā ceva no ca āsavā, na vattabbā āsavā ceva āsavasampayuttā cātipi, āsavasampayuttā ceva no ca āsavātipi. Āsavavippayuttā sāsavā.
No saṃyojanā…pe… no ganthā…pe… no oghā…pe… no yogā…pe… no nīvaraṇā…pe… no parāmāsā …pe… sārammaṇā, no cittā, cetasikā, cittasampayuttā, cittasaṃsaṭṭhā, cittasamuṭṭhānā, cittasahabhuno, cittānuparivattino, cittasaṃsaṭṭhasamuṭṭhānā, cittasaṃsaṭṭhasamuṭṭhānasahabhuno, cittasaṃsaṭṭhasamuṭṭhānānuparivattino, bāhirā, no upādā, siyā upādinnā, siyā anupādinnā.
No upādānā…pe… no kilesā…pe… na dassanena pahātabbā, na bhāvanāya pahātabbā, na dassanena pahātabbahetukā, na bhāvanāya pahātabbahetukā. Tisso appamaññāyo siyā savitakkā, siyā avitakkā; upekkhā avitakkā. Tisso appamaññāyo siyā savicārā, siyā avicārā; upekkhā avicārā. Tisso appamaññāyo siyā sappītikā, siyā appītikā; upekkhā appītikā. Tisso appamaññāyo siyā pītisahagatā, siyā na pītisahagatā; upekkhā na pītisahagatā. Tisso appamaññāyo sukhasahagatā, upekkhā na sukhasahagatā. Upekkhā upekkhāsahagatā, tisso appamaññāyo na upekkhāsahagatā, na kāmāvacarā, rūpāvacarā, na arūpāvacarā, pariyāpannā, aniyyānikā, aniyatā, sauttarā, araṇāti.
Pañhāpucchakaṃ.
Appamaññāvibhaṅgo niṭṭhito.
- 慈是因,三無量非因,有因,與因相應。慈是因亦有因;三無量不可說是因亦有因,有因而非因。慈是因亦與因相應;三無量不可說是因亦與因相應,與因相應而非因。三無量非因有因;慈不可說非因有因,亦不可說非因無因。 有緣,有為,無見,無對,非色,世間,可為某些所知,不可為某些所知,非漏,有漏,與漏不相應,不可說是漏亦有漏,有漏而非漏,不可說是漏亦與漏相應,亦不可說與漏相應而非漏。與漏不相應有漏。 非結...乃至...非縛...乃至...非暴流...乃至...非軛...乃至...非蓋...乃至...非取...乃至...有所緣,非心,心所,與心相應,與心相雜,從心等起,與心俱生,隨心轉,與心相雜等起,與心相雜等起俱生,與心相雜等起隨轉,外,非所取,或有取,或無取。 非取...乃至...非煩惱...乃至...非見所斷,非修所斷,非見所斷因,非修所斷因。三無量或有尋,或無尋;舍無尋。三無量或有伺,或無伺;舍無伺。三無量或有喜,或無喜;舍無喜。三無量或與喜俱,或不與喜俱;舍不與喜俱。三無量與樂俱,舍不與樂俱。舍與舍俱,三無量不與舍俱,非欲界,色界,非無色界,系屬,非出離,不定,有上,無諍。 問答竟。 無量分別竟。