B0102041004upālivaggo(優波離品)
-
Upālivaggo
-
Upālisuttaṃ
-
Atha kho āyasmā upāli yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā upāli bhagavantaṃ etadavoca – 『『kati nu kho, bhante, atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ, pātimokkhaṃ uddiṭṭha』』nti?
『『Dasa kho, upāli, atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ, pātimokkhaṃ uddiṭṭhaṃ. Katame dasa? Saṅghasuṭṭhutāya, saṅghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya – ime kho, upāli, dasa atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ, pātimokkhaṃ uddiṭṭha』』nti. Paṭhamaṃ.
-
Pātimokkhaṭṭhapanāsuttaṃ
-
『『Kati nu kho, bhante, pātimokkhaṭṭhapanā』』ti? 『『Dasa kho, upāli, pātimokkhaṭṭhapanā. Katame dasa? Pārājiko tassaṃ parisāyaṃ nisinno hoti , pārājikakathā vippakatā hoti, anupasampanno tassaṃ parisāyaṃ nisinno hoti, anupasampannakathā vippakatā hoti, sikkhaṃ paccakkhātako tassaṃ parisāyaṃ nisinno hoti, sikkhaṃ paccakkhātakakathā vippakatā hoti, paṇḍako tassaṃ parisāyaṃ nisinno hoti, paṇḍakakathā vippakatā hoti, bhikkhunidūsako tassaṃ parisāyaṃ nisinno hoti, bhikkhunidūsakakathā vippakatā hoti – ime kho, upāli, dasa pātimokkhaṭṭhapanā』』ti. Dutiyaṃ.
-
Ubbāhikāsuttaṃ
33.[cūḷava. 231] 『『Katihi nu kho, bhante, dhammehi samannāgato bhikkhu ubbāhikāya sammannitabbo』』ti? 『『Dasahi kho, upāli, dhammehi samannāgato bhikkhu ubbāhikāya sammannitabbo. Katamehi dasahi? Idhupāli, bhikkhu sīlavā hoti; pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu; bahussuto hoti sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṃ sabyañjanaṃ [satthā sabyañjanā (sī.) evamuparipi] kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti dhātā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā; ubhayāni kho panassa pātimokkhāni vitthārena svāgatāni honti suvibhattāni suppavattīni suvinicchitāni suttaso anubyañjanaso; vinaye kho pana ṭhito hoti asaṃhīro; paṭibalo hoti ubho atthapaccatthike saññāpetuṃ paññāpetuṃ nijjhāpetuṃ pekkhetuṃ pasādetuṃ; adhikaraṇasamuppādavūpasamakusalo hoti – adhikaraṇaṃ jānāti; adhikaraṇasamudayaṃ jānāti; adhikaraṇanirodhaṃ jānāti; adhikaraṇanirodhagāminiṃ paṭipadaṃ jānāti. Imehi kho, upāli, dasahi dhammehi samannāgato bhikkhu ubbāhikāya sammannitabbo』』ti. Tatiyaṃ.
-
Upasampadāsuttaṃ
-
『『Katihi nu kho, bhante, dhammehi samannāgatena bhikkhunā upasampādetabba』』nti? 『『Dasahi kho, upāli, dhammehi samannāgatena bhikkhunā upasampādetabbaṃ. Katamehi dasahi? Idhupāli, bhikkhu sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu; bahussuto hoti sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti dhātā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā; pātimokkhaṃ kho panassa vitthārena svāgataṃ hoti suvibhattaṃ suppavattaṃ suvinicchitaṃ suttaso anubyañjanaso; paṭibalo hoti gilānaṃ upaṭṭhātuṃ vā upaṭṭhāpetuṃ vā; paṭibalo hoti anabhiratiṃ vūpakāsetuṃ vā vūpakāsāpetuṃ vā; paṭibalo hoti uppannaṃ kukkuccaṃ dhammato vinodetuṃ; paṭibalo hoti uppannaṃ diṭṭhigataṃ dhammato vivecetuṃ; paṭibalo hoti adhisīle samādapetuṃ; paṭibalo hoti adhicitte samādapetuṃ; paṭibalo hoti adhipaññāya samādapetuṃ. Imehi kho, upāli, dasahi dhammehi samannāgatena bhikkhunā upasampādetabba』』nti. Catutthaṃ.
-
Nissayasuttaṃ
-
優波離品
- 優波離經
- 這時,尊者優波離走向世尊所在之處;走近后,向世尊禮拜,然後坐在一旁。坐在一旁的優波離對世尊說道:"尊者,如來為什麼要為弟子制定學處、宣說波羅提木叉呢?" "優波離,如來為十種利益而為弟子制定學處、宣說波羅提木叉。是哪十種?爲了僧團的優秀,爲了僧團的安樂,爲了降伏惡人,爲了善良比丘的安住,爲了防護現世的煩惱,爲了對治未來的煩惱,爲了令未信者生信,爲了令已信者增長,爲了正法久住,爲了護持戒律 - 優波離,這就是如來為這十種利益而為弟子制定學處、宣說波羅提木叉。"第一
- 中止誦戒經
- "尊者,有幾種中止誦戒的情況?""優波離,有十種中止誦戒的情況。是哪十種?已犯波羅夷者在僧團中坐著,關於波羅夷的討論未完,未受具足戒者在僧團中坐著,關於未受具足戒者的討論未完,放棄學處者在僧團中坐著,關於放棄學處者的討論未完,黃門在僧團中坐著,關於黃門的討論未完,污比丘尼者在僧團中坐著,關於污比丘尼者的討論未完 - 優波離,這就是十種中止誦戒的情況。"第二 [後續繼續翻譯其他經文...]
- 決議經
- "尊者,具備幾種法的比丘應當被選為決議者?""優波離,具備十種法的比丘應當被選為決議者。是哪十種?在此,優波離,比丘持戒,守護波羅提木叉律儀而住,具足威儀行處,對微細罪亦見怖畏,受持學處而學習;多聞、持聞、積集所聞,凡是初善、中善、后善,有義有文,宣說完全清凈的梵行之法,如是諸法他多有所聞,以語憶持,以意觀察,以見善通達;兩種波羅提木叉對他來說詳細熟知,善分別、善誦習、善決定,以經及文句;他安住于戒律中而不動搖;他能使雙方當事人理解、認知、接受、觀察、凈信;他善巧于處理諍事的生起與平息 - 他知道什麼是諍事;他知道諍事的生起;他知道諍事的止息;他知道導向諍事止息的道路。優波離,具備這十種法的比丘應當被選為決議者。"第三
- 具足戒經
- "尊者,具備幾種法的比丘可以授人具足戒?""優波離,具備十種法的比丘可以授人具足戒。是哪十種?在此,優波離,比丘持戒,守護波羅提木叉律儀而住,具足威儀行處,對微細罪亦見怖畏,受持學處而學習;多聞、持聞、積集所聞,凡是初善、中善、后善,有義有文,宣說完全清凈的梵行之法,如是諸法他多有所聞,以語憶持,以意觀察,以見善通達;波羅提木叉對他來說詳細熟知,善分別、善誦習、善決定,以經及文句;他能夠照料病人或安排人照料病人;他能夠驅除或安排人驅除不樂;他能夠如法消除已生起的疑慮;他能夠如法分辨已生起的見解;他能夠在增上戒方面教導;他能夠在增上心方面教導;他能夠在增上慧方面教導。優波離,具備這十種法的比丘可以授人具足戒。"第四
-
依止經 [繼續等待原文以便翻譯...]
-
『『Katihi nu kho, bhante, dhammehi samannāgatena bhikkhunā nissayo dātabbo』』ti? 『『Dasahi kho, upāli, dhammehi samannāgatena bhikkhunā nissayo dātabbo. Katamehi dasahi? Idhupāli, bhikkhu sīlavā hoti…pe… samādāya sikkhati sikkhāpadesu; bahussuto hoti…pe… diṭṭhiyā suppaṭividdhā; pātimokkhaṃ kho panassa vitthārena svāgataṃ hoti suvibhattaṃ suppavattaṃ suvinicchitaṃ suttaso anubyañjanaso; paṭibalo hoti gilānaṃ upaṭṭhātuṃ vā upaṭṭhāpetuṃ vā; paṭibalo hoti anabhiratiṃ vūpakāsetuṃ vā vūpakāsāpetuṃ vā; paṭibalo hoti uppannaṃ kukkuccaṃ dhammato vinodetuṃ; paṭibalo hoti uppannaṃ diṭṭhigataṃ dhammato vivecetuṃ; paṭibalo hoti adhisīle…pe… adhicitte… adhipaññāya samādapetuṃ. Imehi kho, upāli, dasahi dhammehi samannāgatena bhikkhunā nissayo dātabbo』』ti. Pañcamaṃ.
-
Sāmaṇerasuttaṃ
-
『『Katihi nu kho, bhante, dhammehi samannāgatena bhikkhunā sāmaṇero upaṭṭhāpetabbo』』ti? 『『Dasahi kho, upāli, dhammehi samannāgatena bhikkhunā sāmaṇero upaṭṭhāpetabbo. Katamehi dasahi? Idhupāli, bhikkhu sīlavā hoti…pe… samādāya sikkhati sikkhāpadesu; bahussuto hoti…pe… diṭṭhiyā suppaṭividdhā; pātimokkhaṃ kho panassa vitthārena svāgataṃ hoti suvibhattaṃ suppavattaṃ suvinicchitaṃ suttaso anubyañjanaso; paṭibalo hoti gilānaṃ upaṭṭhātuṃ vā upaṭṭhāpetuṃ vā; paṭibalo hoti anabhiratiṃ vūpakāsetuṃ vā vūpakāsāpetuṃ vā; paṭibalo hoti uppannaṃ kukkuccaṃ dhammato vinodetuṃ; paṭibalo hoti uppannaṃ diṭṭhigataṃ dhammato vivecetuṃ; paṭibalo hoti adhisīle samādapetuṃ; paṭibalo hoti adhicitte samādapetuṃ; paṭibalo hoti adhipaññāya samādapetuṃ. Imehi kho, upāli, dasahi dhammehi samannāgatena bhikkhunā sāmaṇero upaṭṭhāpetabbo』』ti. Chaṭṭhaṃ.
-
Saṅghabhedasuttaṃ
-
『『『Saṅghabhedo saṅghabhedo』ti, bhante, vuccati. Kittāvatā nu kho, bhante, saṅgho bhinno hotī』』ti? 『『Idhupāli, bhikkhū adhammaṃ dhammoti dīpenti, dhammaṃ adhammoti dīpenti, avinayaṃ vinayoti dīpenti, vinayaṃ avinayoti dīpenti, abhāsitaṃ alapitaṃ tathāgatena bhāsitaṃ lapitaṃ tathāgatenāti dīpenti, bhāsitaṃ lapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpenti, anāciṇṇaṃ tathāgatena āciṇṇaṃ tathāgatenāti dīpenti, āciṇṇaṃ tathāgatena anāciṇṇaṃ tathāgatenāti dīpenti, apaññattaṃ tathāgatena paññattaṃ tathāgatenāti dīpenti , paññattaṃ tathāgatena apaññattaṃ tathāgatenāti dīpenti. Te imehi dasahi vatthūhi avakassanti apakassanti āveni [āveniṃ (cūḷava. 352) āveṇi, āveṇikaṃ (tattheva adholipi)] kammāni karonti āveni pātimokkhaṃ uddisanti. Ettāvatā kho, upāli, saṅgho bhinno hotī』』ti. Sattamaṃ.
-
Saṅghasāmaggīsuttaṃ
38.[cūḷava. 353] 『『『Saṅghasāmaggī saṅghasāmaggī』ti, bhante, vuccati. Kittāvatā nu kho, bhante, saṅgho samaggo hotī』』ti? 『『Idhupāli, bhikkhū adhammaṃ adhammoti dīpenti, dhammaṃ dhammoti dīpenti, avinayaṃ avinayoti dīpenti, vinayaṃ vinayoti dīpenti, abhāsitaṃ alapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpenti, bhāsitaṃ lapitaṃ tathāgatena bhāsitaṃ lapitaṃ tathāgatenāti dīpenti, anāciṇṇaṃ tathāgatena anāciṇṇaṃ tathāgatenāti dīpenti, āciṇṇaṃ tathāgatena āciṇṇaṃ tathāgatenāti dīpenti, apaññattaṃ tathāgatena apaññattaṃ tathāgatenāti dīpenti, paññattaṃ tathāgatena paññattaṃ tathāgatenāti dīpenti. Te imehi dasahi vatthūhi na avakassanti na apakassanti na āveni kammāni karonti na āveni pātimokkhaṃ uddisanti. Ettāvatā kho, upāli, saṅgho samaggo hotī』』ti. Aṭṭhamaṃ.
-
Paṭhamaānandasuttaṃ
-
"尊者,具備幾種法的比丘可以給予依止?""優波離,具備十種法的比丘可以給予依止。是哪十種?在此,優波離,比丘持戒⋯⋯受持學處而學習;多聞⋯⋯以見善通達;波羅提木叉對他來說詳細熟知,善分別、善誦習、善決定,以經及文句;他能夠照料病人或安排人照料病人;他能夠驅除或安排人驅除不樂;他能夠如法消除已生起的疑慮;他能夠如法分辨已生起的見解;他能夠在增上戒⋯⋯增上心⋯⋯增上慧方面教導。優波離,具備這十種法的比丘可以給予依止。"第五
- 沙彌經
- "尊者,具備幾種法的比丘可以攝受沙彌?""優波離,具備十種法的比丘可以攝受沙彌。是哪十種?在此,優波離,比丘持戒⋯⋯受持學處而學習;多聞⋯⋯以見善通達;波羅提木叉對他來說詳細熟知,善分別、善誦習、善決定,以經及文句;他能夠照料病人或安排人照料病人;他能夠驅除或安排人驅除不樂;他能夠如法消除已生起的疑慮;他能夠如法分辨已生起的見解;他能夠在增上戒方面教導;他能夠在增上心方面教導;他能夠在增上慧方面教導。優波離,具備這十種法的比丘可以攝受沙彌。"第六
- 破僧經
- "尊者,所謂'破僧破僧',尊者,如何算是僧團破裂?""在此,優波離,比丘們將非法說成是法,將法說成是非法,將非律說成是律,將律說成是非律,將如來未說未語說成是如來已說已語,將如來已說已語說成是如來未說未語,將如來未行說成是如來已行,將如來已行說成是如來未行,將如來未制定說成是如來已制定,將如來已制定說成是如來未制定。他們以這十種事由而分裂、離散,別行羯磨,別誦波羅提木叉。優波離,這樣就是僧團破裂。"第七
- 僧團和合經
- "尊者,所謂'僧團和合僧團和合',尊者,如何算是僧團和合?""在此,優波離,比丘們將非法說成是非法,將法說成是法,將非律說成是非律,將律說成是律,將如來未說未語說成是如來未說未語,將如來已說已語說成是如來已說已語,將如來未行說成是如來未行,將如來已行說成是如來已行,將如來未制定說成是如來未制定,將如來已制定說成是如來已制定。他們以這十種事由而不分裂、不離散,不別行羯磨,不別誦波羅提木叉。優波離,這樣就是僧團和合。"第八
-
第一阿難經 [繼續等待原文以便翻譯...]
-
Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca – 『『『saṅghabhedo saṅghabhedo』ti, bhante, vuccati. Kittāvatā nu kho, bhante, saṅgho bhinno hotī』』ti ? 『『Idhānanda, bhikkhū adhammaṃ dhammoti dīpenti, dhammaṃ adhammoti dīpenti, avinayaṃ vinayoti dīpenti…pe… paññattaṃ tathāgatena apaññattaṃ tathāgatenāti dīpenti. Te imehi dasahi vatthūhi avakassanti apakassanti āveni kammāni karonti āveni pātimokkhaṃ uddisanti. Ettāvatā kho, ānanda, saṅgho bhinno hotī』』ti.
『『Samaggaṃ pana, bhante, saṅghaṃ bhinditvā kiṃ so pasavatī』』ti? 『『Kappaṭṭhikaṃ, ānanda, kibbisaṃ pasavatī』』ti. 『『Kiṃ pana, bhante, kappaṭṭhikaṃ kibbisa』』nti? 『『Kappaṃ, ānanda, nirayamhi paccatīti –
『『Āpāyiko nerayiko, kappaṭṭho saṅghabhedako;
Vaggarato adhammaṭṭho, yogakkhemā padhaṃsati;
Saṅghaṃ samaggaṃ bhinditvā [bhetvāna (sī. syā.), bhitvāna (ka.) cūḷava. 354; itivu. 18; kathāva. 657] kappaṃ nirayamhi paccatī』』ti. navamaṃ;
- Dutiyaānandasuttaṃ
我來為您直譯這段巴利文經文: 39. 當時,尊者阿難來到世尊所在之處;到達后,向世尊致敬,坐在一旁。坐在一旁的尊者阿難對世尊如此說道:"大德,人們說'破和合僧、破和合僧'。大德,何種程度才算是僧團已被破壞?" "阿難,在此,比丘們把非法說成是法,把法說成是非法,把非律說成是律...乃至...把如來所制定的說成是如來所未制定的。他們以這十事來分裂、離散,單獨舉行羯磨,單獨誦說波羅提木叉。阿難,這種程度就是僧團已被破壞。" "大德,破壞了和合的僧團,此人會造下什麼業?""阿難,他會造下持續一劫的罪業。""大德,什麼是持續一劫的罪業?""阿難,他要在地獄中受苦一劫。" "墮落地獄者,破僧經一劫; 喜好黨派者,住于非法中; 從安穩處退,破和合僧團; 一劫受地獄,苦報之煎熬。" 第九經完 第十經 第二阿難經
- 『『『Saṅghasāmaggī saṅghasāmaggī』ti, bhante, vuccati. Kittāvatā nu kho, bhante, saṅgho samaggo hotī』』ti? 『『Idhānanda, bhikkhū adhammaṃ adhammoti dīpenti, dhammaṃ dhammoti dīpenti, avinayaṃ avinayoti dīpenti , vinayaṃ vinayoti dīpenti, abhāsitaṃ alapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpenti, bhāsitaṃ lapitaṃ tathāgatena bhāsitaṃ lapitaṃ tathāgatenāti dīpenti, anāciṇṇaṃ tathāgatena anāciṇṇaṃ tathāgatenāti dīpenti, āciṇṇaṃ tathāgatena āciṇṇaṃ tathāgatenāti dīpenti, apaññattaṃ tathāgatena apaññattaṃ tathāgatenāti dīpenti, paññattaṃ tathāgatena paññattaṃ tathāgatenāti dīpenti. Te imehi dasahi vatthūhi na avakassanti na apakassanti na āveni kammāni karonti na āveni pātimokkhaṃ uddisanti. Ettāvatā kho, ānanda, saṅgho samaggo hotī』』ti.
『『Bhinnaṃ pana, bhante, saṅghaṃ samaggaṃ katvā kiṃ so pasavatī』』ti? 『『Brahmaṃ, ānanda, puññaṃ pasavatī』』ti. 『『Kiṃ pana, bhante, brahmaṃ puñña』』nti? 『『Kappaṃ, ānanda, saggamhi modatīti –
『『Sukhā saṅghassa sāmaggī, samaggānañca anuggaho;
Samaggarato dhammaṭṭho, yogakkhemā na dhaṃsati;
Saṅghaṃ samaggaṃ katvāna, kappaṃ saggamhi modatī』』ti. dasamaṃ;
Upālivaggo catuttho.
Tassuddānaṃ –
Upāli ṭhapanā ubbāho, upasampadanissayā;
Sāmaṇero ca dve bhedā, ānandehi pare duveti.
我來為您直譯這段巴利文: 40. "大德,人們說'僧團和合、僧團和合'。大德,何種程度才算是僧團和合?" "阿難,在此,比丘們把非法說成是非法,把法說成是法,把非律說成是非律,把律說成是律,把如來未說未講的說成是如來未說未講的,把如來已說已講的說成是如來已說已講的,把如來未實行的說成是如來未實行的,把如來已實行的說成是如來已實行的,把如來未制定的說成是如來未制定的,把如來已制定的說成是如來已制定的。他們以這十事不分裂、不離散,不單獨舉行羯磨,不單獨誦說波羅提木叉。阿難,這種程度就是僧團和合。" "大德,使破裂的僧團重歸和合,此人會造下什麼業?""阿難,他會造下梵福。""大德,什麼是梵福?""阿難,他將在天界歡樂一劫。" "僧團和合樂,和合得護持; 喜好和合者,住于正法中; 不失安穩處,和合僧團已; 一劫享天樂,福報之安寧。" 第十經完 優波離品第四完 其攝頌: 優波離、制定、驅擯、 受具足戒與依止; 沙彌及兩破和合, 兩阿難經最後二。