B0102051608pasūrasuttaniddeso(水經釋)

  1. Pasūrasuttaniddeso

Atha pasūrasuttaniddesaṃ vakkhati –

59.

Idhevasuddhiṃ iti vādayanti, nāññesu dhammesu visuddhimāhu;

Yaṃ nissitā tattha subhaṃ vadānā, paccekasaccesu puthū niviṭṭhā.

Idheva suddhiṃ iti vādayantīti. Idheva suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharanti. 『『Sassato loko, idameva saccaṃ moghamañña』』nti suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharanti. 『『Asassato loko … antavā loko… anantavā loko… taṃ jīvaṃ taṃ sarīraṃ… aññaṃ jīvaṃ aññaṃ sarīraṃ… hoti tathāgato paraṃ maraṇā… na hoti tathāgato paraṃ maraṇā… hoti ca na ca hoti tathāgato paraṃ maraṇā… neva hoti na na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamañña』』nti suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharantīti – idheva suddhiṃ iti vādayanti.

Nāññesu dhammesu visuddhimāhūti. Attano satthāraṃ dhammakkhānaṃ gaṇaṃ diṭṭhiṃ paṭipadaṃ maggaṃ ṭhapetvā sabbe paravāde khipanti ukkhipanti parikkhipanti. 『『So satthā na sabbaññū, dhammo na svākkhāto , gaṇo na suppaṭipanno, diṭṭhi na bhaddikā, paṭipadā na supaññattā , maggo na niyyāniko, natthettha suddhi vā visuddhi vā parisuddhi vā mutti vā vimutti vā parimutti vā, na tattha sujjhanti vā visujjhanti vā parisujjhanti vā muccanti vā vimuccanti vā parimuccanti vā, hīnā nihīnā omakā lāmakā chatukkā parittā』』ti – evamāhaṃsu evaṃ vadanti evaṃ kathenti evaṃ bhaṇanti evaṃ dīpayanti evaṃ voharantīti – nāññesu dhammesu visuddhimāhu.

Yaṃ nissitā tattha subhaṃ vadānāti. Yaṃ nissitāti yaṃ satthāraṃ dhammakkhānaṃ gaṇaṃ diṭṭhiṃ paṭipadaṃ maggaṃ nissitā ānissitā [patiṭṭhitā (sī.), sannissitā (syā.)] allīnā upagatā ajjhositā adhimuttā. Tatthāti sakāya diṭṭhiyā sakāya khantiyā sakāya ruciyā sakāya laddhiyā. Subhaṃ vadānāti subhavādā sobhanavādā paṇḍitavādā thiravādā [dhīravādā (syā.)] ñāyavādā hetuvādā lakkhaṇavādā kāraṇavādā ṭhānavādā sakāya laddhiyāti – yaṃ nissitā tattha subhaṃ vadānā.

Paccekasaccesu puthū niviṭṭhāti. Puthū samaṇabrāhmaṇā puthū paccekasaccesu niviṭṭhā patiṭṭhitā allīnā upagatā ajjhositā adhimuttā. 『『Sassato loko, idameva saccaṃ moghamañña』』nti niviṭṭhā patiṭṭhitā allīnā upagatā ajjhositā adhimuttā. 『『Asassato loko…pe… neva hoti na na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamañña』』nti niviṭṭhā patiṭṭhitā allīnā upagatā ajjhositā adhimuttāti – paccekasaccesu puthū niviṭṭhā.

Tenāha bhagavā –

『『Idheva suddhiṃ iti vādayanti, nāññesu dhammesu visuddhimāhu;

Yaṃ nissitā tattha subhaṃ vadānā, paccekasaccesu puthū niviṭṭhā』』ti.

我來為您翻譯這段巴利語文獻的第8章《帕蘇拉經註釋》: 8. 帕蘇拉經註釋 現在將要解說帕蘇拉經註釋 - 59. 他們宣稱只有此處有清凈,說其他法中無清凈; 依止於此而說美善,眾多固執各自的真理。 "他們宣稱只有此處有清凈"意即:他們說、談、述、闡明、表達只在此處有清凈、遍清凈、完全清凈、解脫、遍解脫、完全解脫。他們說、談、述、闡明、表達:"世界是常恒,唯此為真實,其他都是虛妄",這就是清凈、遍清凈、完全清凈、解脫、遍解脫、完全解脫。他們說、談、述、闡明、表達:"世界是無常...世界是有邊...世界是無邊...命即是身...命與身是異...如來死後存在...如來死後不存在...如來死後亦存在亦不存在...如來死後既非存在亦非不存在,唯此為真實,其他都是虛妄",這就是清凈、遍清凈、完全清凈、解脫、遍解脫、完全解脫。 "說其他法中無清凈"意即:除了自己的導師、教法、教團、見解、修行、道路之外,他們貶斥、排斥、否定所有其他的教說。他們如此說、如此談、如此述、如此闡明、如此表達:"那位導師不是一切知者,其法不善說,其眾不善行,其見不賢善,其道不善立,其路不能出離,在那裡沒有清凈、遍清凈、完全清凈、解脫、遍解脫、完全解脫,在那裡不能清凈、不能遍清凈、不能完全清凈、不能解脫、不能遍解脫、不能完全解脫,那是低劣的、卑下的、粗陋的、微小的、不完整的。" "依止於此而說美善"意即:依止於、依靠于、執著于、趨向于、沉溺於、信受某位導師、教法、教團、見解、修行、道路。"於此"是指在自己的見解、意樂、喜好、所得之中。"說美善"意即:說美善語、說莊嚴語、說智慧語、說堅定語、說正理語、說因由語、說特徵語、說理由語、說立場語,這是依自己的所得。 "眾多固執各自的真理"意即:眾多的沙門婆羅門固執、安住、執著、趨向于、沉溺於、信受各自的真理。他們固執、安住、執著、趨向于、沉溺於、信受"世界是常恒,唯此為真實,其他都是虛妄"。他們固執、安住、執著、趨向于、沉溺於、信受"世界是無常...乃至...如來死後既非存在亦非不存在,唯此為真實,其他都是虛妄"。 因此世尊說: "他們宣稱只有此處有清凈,說其他法中無清凈; 依止於此而說美善,眾多固執各自的真理。"

60.

Tevādakāmā parisaṃ vigayha, bālaṃ dahantī mithu aññamaññaṃ;

Vadanti te aññasitā kathojjaṃ, pasaṃsakāmā kusalāvadānā.

Te vādakāmā parisaṃ vigayhāti. Te vādakāmāti te vādakāmā vādatthikā vādādhippāyā vādapurekkhārā vādapariyesanaṃ carantā. Parisaṃ vigayhāti khattiyaparisaṃ brāhmaṇaparisaṃ gahapatiparisaṃ samaṇaparisaṃ vigayha ogayha ajjhogāhetvā pavisitvāti – te vādakāmā parisaṃ vigayha.

Bālaṃ dahantī mithu aññamaññanti. Mithūti dve janā dve kalahakārakā dve bhaṇḍanakārakā dve bhassakārakā dve vivādakārakā dve adhikaraṇakārakā dve vādino dve sallāpakā; te aññamaññaṃ bālato hīnato nihīnato omakato lāmakato chatukkato parittato dahanti passanti dakkhanti olokenti nijjhāyanti upaparikkhantīti – bālaṃ dahantī mithu aññamaññaṃ.

Vadantite aññasitā kathojjanti. Aññaṃ satthāraṃ dhammakkhānaṃ gaṇaṃ diṭṭhiṃ paṭipadaṃ maggaṃ nissitā ānissitā allīnā upagatā ajjhositā adhimuttā. Kathojjaṃ vuccati kalaho bhaṇḍanaṃ viggaho vivādo medhagaṃ. Atha vā kathojjanti anojavantī nisākathā kathojjaṃ vadanti, kalahaṃ vadanti, bhaṇḍanaṃ vadanti, viggahaṃ vadanti, vivādaṃ vadanti, medhagaṃ vadanti kathenti bhaṇanti dīpayanti voharantīti – vadanti te aññasitā kathojjaṃ.

Pasaṃsakāmā kusalāvadānāti. Pasaṃsakāmāti pasaṃsakāmā pasaṃsatthikā pasaṃsādhippāyā pasaṃsapurekkhārā pasaṃsapariyesanaṃ carantā. Kusalāvadānāti kusalavādā paṇḍitavādā thiravādā ñāyavādā hetuvādā lakkhaṇavādā kāraṇavādā ṭhānavādā sakāya laddhiyāti – pasaṃsakāmā kusalāvadānā.

Tenāha bhagavā –

『『Te vādakāmā parisaṃ vigayha, bālaṃ dahantī mithu aññamaññaṃ;

Vadanti te aññasitā kathojjaṃ, pasaṃsakāmā kusalāvadānā』』ti.

我來為您翻譯第60節: 60. 他們樂於辯論進入眾中,彼此互相視對方愚癡; 依他而說諍論之語,渴求稱讚自稱智者。 "他們樂於辯論進入眾中"意即:他們樂於辯論、尋求辯論、意圖辯論、以辯論為前提、追尋辯論機會。"進入眾中"意即:進入、深入、潛入、加入剎帝利眾、婆羅門眾、居士眾、沙門眾。 "彼此互相視對方愚癡"意即:"互相"是指兩個人、兩個爭吵者、兩個爭論者、兩個爭辯者、兩個爭議者、兩個諍訟者、兩個議論者、兩個對話者;他們彼此視對方為愚癡的、低劣的、卑下的、粗陋的、微小的、不完整的、渺小的,他們如此見、如此觀、如此察、如此視、如此思、如此考察。 "依他而說諍論之語"意即:依止於、依靠于、執著于、趨向于、沉溺於、信受其他的導師、教法、教團、見解、修行、道路。"諍論"是指爭吵、爭論、爭執、爭議、紛爭。或者,"諍論"意即無實質的空談,他們說、談、述、闡明、表達諍論、爭吵、爭論、爭執、爭議、紛爭。 "渴求稱讚自稱智者"意即:"渴求稱讚"是渴求稱讚、尋求稱讚、意圖稱讚、以稱讚為前提、追尋稱讚機會。"自稱智者"意即:說善巧語、說智慧語、說堅定語、說正理語、說因由語、說特徵語、說理由語、說立場語,這是依自己的所得。 因此世尊說: "他們樂於辯論進入眾中,彼此互相視對方愚癡; 依他而說諍論之語,渴求稱讚自稱智者。"

61.

Yutto kathāyaṃ parisāya majjhe, pasaṃsamicchaṃ vinighāti hoti;

Apāhatasmiṃ pana maṅku hoti, nindāya so kuppati randhamesī.

Yuttokathāyaṃ parisāya majjheti. Khattiyaparisāya vā brāhmaṇaparisāya vā gahapatiparisāya vā samaṇaparisāya vā majjhe attano kathāyaṃ yutto payutto āyutto samāyutto sampayutto kathetunti – yutto kathāyaṃ parisāya majjhe.

Pasaṃsamicchaṃ vinighāti hotīti. Pasaṃsamicchanti pasaṃsaṃ thomanaṃ kittiṃ vaṇṇahāriyaṃ icchanto sādiyanto patthayanto pihayanto abhijappanto. Vinighāti hotīti pubbeva sallāpā kathaṃkathī vinighātī hoti. 『『Jayo nu kho me bhavissati, parājayo nu kho me bhavissati, kathaṃ niggahaṃ karissāmi, kathaṃ paṭikammaṃ karissāmi, kathaṃ visesaṃ karissāmi, kathaṃ paṭivisesaṃ karissāmi, kathaṃ āveṭhiyaṃ [āvedhiyaṃ (syā.)] karissāmi, kathaṃ nibbeṭhiyaṃ [nibbedhiyaṃ (syā. ka.)] karissāmi, kathaṃ chedaṃ karissāmi, kathaṃ maṇḍalaṃ karissāmī』』ti, evaṃ pubbeva sallāpā kathaṃkathī vinighāti hotīti – pasaṃsamicchaṃ vinighāti hoti.

Apāhatasmiṃpana maṅku hotīti. Ye te pañhavīmaṃsakā parisā pārisajjā pāsārikā [pāsanikā (syā.)], te apaharanti. 『『Atthāpagataṃ bhaṇita』』nti atthato apaharanti, 『『byañjanāpagataṃ bhaṇita』』nti byañjanato apaharanti, 『『atthabyañjanāpagataṃ bhaṇita』』nti atthabyañjanato apaharanti, 『『attho te dunnīto, byañjanaṃ te duropitaṃ, atthabyañjanaṃ te dunnītaṃ duropitaṃ, niggaho te akato, paṭikammaṃ te dukkaṭaṃ, viseso te akato, paṭiviseso te dukkaṭo, āveṭhiyā te akatā, nibbeṭhiyā te dukkaṭā , chedo te akato, maṇḍalaṃ te dukkaṭaṃ visamakathaṃ dukkathitaṃ dubbhaṇitaṃ dullapitaṃ duruttaṃ dubbhāsita』』nti apaharanti. Apāhatasmiṃ pana maṅku hotīti . Apāhatasmiṃ maṅku hoti pīḷito ghaṭṭito byādhito domanassito hotīti – apāhatasmiṃ pana maṅku hoti.

Nindāya so kuppati randhamesīti. Nindāya garahāya akittiyā avaṇṇahārikāya kuppati byāpajjati patiṭṭhīyati, kopañca dosañca appaccayañca pātukarotīti – nindāya so kuppati. Randhamesīti virandhamesī aparaddhamesī khalitamesī gaḷitamesī vivaramesīti – nindāya so kuppati randhamesī.

Tenāha bhagavā –

『『Yutto kathāyaṃ parisāya majjhe, pasaṃsamicchaṃ vinighāti hoti;

Apāhatasmiṃ pana maṅku hoti, nindāya so kuppati randhamesī』』ti.

我來為您翻譯第61節: 61. 他在眾中專注議論,渴求稱讚心懷憂慮; 當受駁斥便生懊惱,因受誹謗發怒尋隙。 "他在眾中專注議論"意即:在剎帝利眾、或婆羅門眾、或居士眾、或沙門眾中,他專注于、致力於、投入于、專心於、全心於自己的議論。 "渴求稱讚心懷憂慮"意即:"渴求稱讚"是渴望、喜歡、期待、企盼、追求稱讚、讚美、名聲、美譽。"心懷憂慮"意即在對話之前就心懷憂慮。"我會勝利嗎?我會失敗嗎?我該如何駁斥?我該如何應對?我該如何特出?我該如何反制?我該如何糾纏?我該如何解脫?我該如何切斷?我該如何周旋?"如此在對話之前就心懷憂慮。 "當受駁斥便生懊惱"意即:那些審問者、會眾、隨眾、評判者,他們會駁斥。他們說"說得離題"而從義理上駁斥,說"說得不當"而從文字上駁斥,說"義理文字都不當"而從義理文字上駁斥,"你的義理引導錯誤,你的文字安立不當,你的義理文字引導錯誤安立不當,你的駁斥未成,你的應對做得不好,你的特出未成,你的反制做得不好,你的糾纏未成,你的解脫做得不好,你的切斷未成,你的周旋做得不好,說話不當、說得不好、話說得不好、言說不當、表達不當"而駁斥。"當受駁斥便生懊惱"意即:當受駁斥時便懊惱、苦惱、困擾、憂愁。 "因受誹謗發怒尋隙"意即:因誹謗、責備、不稱揚、貶抑而發怒、生氣、反抗,顯露出憤怒、嗔恨、不悅。"尋隙"意即尋找過失、尋找錯誤、尋找失誤、尋找缺點、尋找漏洞。 因此世尊說: "他在眾中專注議論,渴求稱讚心懷憂慮; 當受駁斥便生懊惱,因受誹謗發怒尋隙。"

62.

Yamassavādaṃ parihīnamāhu, apāhataṃ pañhavimaṃsakāse[pañhavimaṃsakā ye (syā.)];

Paridevati socati hīnavādo, upaccagā manti anutthunāti.

Yamassa vādaṃ parihīnamāhūti yaṃ tassa vādaṃ hīnaṃ nihīnaṃ parihīnaṃ parihāpitaṃ na paripūritaṃ, evamāhaṃsu evaṃ kathenti evaṃ bhaṇanti evaṃ dīpayanti evaṃ voharantīti – yamassa vādaṃ parihīnamāhu.

Apāhataṃ pañhavimaṃsakāseti. Ye te pañhavīmaṃsakā parisā pārisajjā pāsārikā, te apaharanti. 『『Atthāpagataṃ bhaṇita』』nti atthato apaharanti, 『『byañjanāpagataṃ bhaṇita』』nti byañjanato apaharanti, 『『atthabyañjanāpagataṃ bhaṇita』』nti atthabyañjanato apaharanti, 『『attho te dunnīto, byañjanaṃ te duropitaṃ, atthabyañjanaṃ te dunnītaṃ duropitaṃ, niggaho te akato, paṭikammaṃ te dukkaṭaṃ, viseso te akato, paṭiviseso te dukkaṭo, āveṭhiyā te akatā, nibbeṭhiyā te dukkaṭā, chedo te akato, maṇḍalaṃ te dukkaṭaṃ visamakathaṃ dukkathitaṃ dubbhaṇitaṃ dullapitaṃ duruttaṃ dubbhāsita』』nti, apaharantīti – apāhataṃ pañhavimaṃsakāse.

Paridevatisocati hīnavādoti. Paridevatīti 『『aññaṃ mayā āvajjitaṃ aññaṃ cintitaṃ aññaṃ upadhāritaṃ, aññaṃ upalakkhitaṃ so mahāpakkho mahāpariso mahāparivāro; parisā cāyaṃ vaggā, na samaggā; samaggāya parisāya hetu kathāsallāpo puna bhañjissāmī』』ti, yā evarūpā [yo evarūpo (syā.)] vācā palāpo vippalāpo lālappo lālappāyanā lālappāyitattanti – paridevati. Socatīti 『『tassa jayo』』ti socati 『『mayhaṃ parājayo』』ti socati, 『『tassa lābho』』ti socati, 『『mayhaṃ alābho』』ti socati, 『『tassa yaso』』ti socati, 『『mayhaṃ ayaso』』ti socati, 『『tassa pasaṃsā』』ti socati, 『『mayhaṃ nindā』』ti socati, 『『tassa sukha』』nti socati, 『『mayhaṃ dukkha』』nti socati, 『『so sakkato garukato mānito pūjito apacito lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ, ahamasmi asakkato agarukato amānito apūjito anapacito na lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārāna』』nti socati kilamati paridevati urattāḷiṃ kandati sammohaṃ āpajjatīti – paridevati socati. Hīnavādoti hīnavādo nihīnavādo parihīnavādo parihāpitavādo na paripūravādoti – paridevati socati hīnavādo.

Upaccagā manti anutthunātīti. So maṃ vādena vādaṃ accagā upaccagā atikkanto samatikkanto vītivattoti. Evampi upaccagā manti. Atha vā maṃ vādena vādaṃ abhibhavitvā ajjhottharitvā pariyādiyitvā maddayitvā carati viharati iriyati vattati pāleti yapeti yāpetīti. Evampi upaccagā manti. Anutthunā vuccati vācā palāpo vippalāpo lālappo lālappāyanā lālappāyitattanti – upaccagā manti anutthunāti.

Tenāha bhagavā –

『『Yamassa vādaṃ parihīnamāhu, apāhataṃ pañhavimaṃsakāse;

Paridevati socati hīnavādo, upaccagā manti anutthunātī』』ti.

我來為您翻譯第62節: 62. 他們說他的論點已失,審問者們將其駁斥; 論敗者悲泣又憂愁,哀嘆說:"他勝過於我"。 "他們說他的論點已失"意即:他們說、談、述、闡明、表達他的論點是低劣的、卑下的、已失的、已敗的、不完整的。 "審問者們將其駁斥"意即:那些審問者、會眾、隨眾、評判者,他們會駁斥。他們說"說得離題"而從義理上駁斥,說"說得不當"而從文字上駁斥,說"義理文字都不當"而從義理文字上駁斥,"你的義理引導錯誤,你的文字安立不當,你的義理文字引導錯誤安立不當,你的駁斥未成,你的應對做得不好,你的特出未成,你的反制做得不好,你的糾纏未成,你的解脫做得不好,你的切斷未成,你的周旋做得不好,說話不當、說得不好、話說得不好、言說不當、表達不當"而駁斥。 "論敗者悲泣又憂愁"意即:"悲泣"是"我想的是這個卻說成那個,我思考的是這個卻說成那個,我考慮的是這個卻說成那個,我觀察的是這個卻說成那個,他勢力大、眾人多、追隨者多;這眾會不和合,在眾會和合時我要重新開始議論",這樣的話語、悲嘆、哀嘆、啜泣、悲泣狀態就是悲泣。"憂愁"是因"他勝利"而憂愁,因"我失敗"而憂愁,因"他有得"而憂愁,因"我無得"而憂愁,因"他有名"而憂愁,因"我無名"而憂愁,因"他受贊"而憂愁,因"我受責"而憂愁,因"他安樂"而憂愁,因"我痛苦"而憂愁,因"他受尊重、恭敬、尊崇、供養、禮遇,得到衣服、食物、住處、醫藥等必需品,而我不受尊重、不受恭敬、不受尊崇、不受供養、不受禮遇,得不到衣服、食物、住處、醫藥等必需品"而憂愁、疲憊、悲泣、捶胸痛哭、陷入迷亂。"論敗者"意即論點低劣者、論點卑下者、論點已失者、論點已敗者、論點不完整者。 "哀嘆說:'他勝過於我'"意即:他以論勝過我的論,超越我,超過我,越過我,如是"他勝過於我"。或者,他以論征服我、壓倒我、制服我、擊敗我而行、住、動、轉、護、持、活,如是"他勝過於我"。"哀嘆"是指話語、悲嘆、哀嘆、啜泣、悲泣狀態。 因此世尊說: "他們說他的論點已失,審問者們將其駁斥; 論敗者悲泣又憂愁,哀嘆說:'他勝過於我'"。

63.

Etevivādā samaṇesu jātā, etesu ugghātinighāti hoti;

Etampidisvā virame kathojjaṃ, na haññadatthatthi pasaṃsalābhā.

Etevivādā samaṇesu jātāti. Samaṇāti ye keci ito bahiddhā paribbajūpagatā paribbajasamāpannā. Ete diṭṭhikalahā diṭṭhibhaṇḍanā diṭṭhiviggahā diṭṭhivivādā diṭṭhimedhagā samaṇesu jātā sañjātā nibbattā abhinibbattā pātubhūtāti – ete vivādā samaṇesu jātā.

Etesu ugghātinighāti hotīti. Jayaparājayo hoti, lābhālābho hoti, yasāyaso hoti, nindāpasaṃsā hoti, sukhadukkhaṃ hoti, somanassadomanassaṃ hoti, iṭṭhāniṭṭhaṃ hoti, anunayapaṭighaṃ hoti, ugghātitanigghātitaṃ hoti, anurodhavirodho hoti, jayena cittaṃ ugghātitaṃ hoti parājayena cittaṃ nigghātitaṃ hoti, lābhena cittaṃ ugghātitaṃ hoti alābhena cittaṃ nigghātitaṃ hoti, yasena cittaṃ ugghātitaṃ hoti ayasena cittaṃ nigghātitaṃ hoti, pasaṃsāya cittaṃ ugghātitaṃ hoti nindāya cittaṃ nigghātitaṃ hoti, sukhena cittaṃ ugghātitaṃ hoti dukkhena cittaṃ nigghātitaṃ hoti, somanassena cittaṃ ugghātitaṃ hoti domanassena cittaṃ nigghātitaṃ hoti, unnatiyā [uṇṇatiyā (syā. ka.)] cittaṃ ugghātitaṃ hoti onatiyā [oṇatiyā (syā. ka.)] cittaṃ nigghātitaṃ hotīti – etesu ugghātinighāti hoti.

Etampi disvā virame kathojjanti. Etampi disvāti etaṃ ādīnavaṃ disvā passitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā diṭṭhikalahesu diṭṭhibhaṇḍanesu diṭṭhiviggahesu diṭṭhivivādesu diṭṭhimedhagesūti – etampi disvā virame kathojjanti. Kathojjaṃ vuccati kalaho bhaṇḍanaṃ viggaho vivādo medhagaṃ. Atha vā kathojjanti anojavantī nisākathā kathojjaṃ na kareyya, kalahaṃ na kareyya, bhaṇḍanaṃ na kareyya, viggahaṃ na kareyya, vivādaṃ na kareyya, medhagaṃ na kareyya, kalahabhaṇḍanaviggahavivādamedhagaṃ pajaheyya vinodeyya byantiṃ kareyya anabhāvaṃ gameyya, kalahabhaṇḍanaviggahavivādamedhagā ārato assa virato paṭivirato nikkhanto nissaṭo vippayutto visaññutto vimariyādikatena cetasā vihareyyāti – etampi disvā virame kathojjaṃ.

Na haññadatthatthi pasaṃsalābhāti. Pasaṃsalābhā añño attho natthi attattho vā parattho vā ubhayattho vā diṭṭhadhammiko vā attho, samparāyiko vā attho, uttāno vā attho , gambhīro vā attho, gūḷho vā attho, paṭicchanno vā attho, neyyo vā attho, nīto vā attho, anavajjo vā attho, nikkileso vā attho, vodāno vā attho, paramattho vā attho natthi na santi na saṃvijjanti nupalabbhantīti – na haññadatthatthi pasaṃsalābhā.

Tenāha bhagavā –

『『Ete vivādā samaṇesu jātā, etesu ugghātinighāti hoti;

Etampi disvā virame kathojjaṃ, na haññadatthatthi pasaṃsalābhā』』ti.

63.\ 這些爭論在沙門中產生, 在這些爭論中有起伏波動; 看到了這些就應避免爭論, 在獲得稱讚中沒有其他利益。 "這些爭論在沙門中產生"是指:沙門即是在此教外的任何已成為遊行者、已達到遊行者生活的人。這些見解之爭、見解之諍、見解之鬥、見解之辯、見解之諍論在沙門中產生、生起、出現、顯現。 "在這些爭論中有起伏波動"是指:有勝負、有得失、有榮辱、有譭譽、有苦樂、有喜憂、有好壞、有順逆、有升降、有順違;因勝利心上揚、因失敗心下沉,因獲得心上揚、因失去心下沉,因榮譽心上揚、因恥辱心下沉,因讚揚心上揚、因誹謗心下沉,因快樂心上揚、因痛苦心下沉,因喜悅心上揚、因憂愁心下沉,因高起心上揚、因低落心下沉。 "看到了這也要避免爭論"是指:看到了這些,即看到、觀察、衡量、判斷、瞭解、明瞭見解之爭、見解之諍、見解之鬥、見解之辯、見解之諍論中的過患。爭論即是指諍、斗、爭、辯、諍論。或者說,爭論是指無益的無意義談論,不應制造爭論,不應制造諍鬥,不應制造爭吵,不應制造爭執,不應制造辯論,不應制造諍論,應當捨棄、消除、終止、使之不存在諍鬥爭吵爭執辯論諍論,應遠離、離開、超越、解脫、擺脫諍鬥爭吵爭執辯論諍論,應以解脫的心安住。 "在獲得稱讚中沒有其他利益"是指:除了獲得稱讚外沒有其他利益,無論是自利還是利他,或二者兼具,無論是現世利益還是來世利益,無論是淺顯的利益還是深奧的利益,無論是隱藏的利益還是顯露的利益,無論是引導的利益還是已引導的利益,無論是無過的利益還是無染的利益,無論是清凈的利益還是最高的利益,都不存在、不出現、不能獲得。 世尊因此說: "這些爭論在沙門中產生, 在這些爭論中有起伏波動; 看到了這些就應避免爭論, 在獲得稱讚中沒有其他利益。"

64.

Pasaṃsito vā pana tattha hoti, akkhāya vādaṃ parisāya majjhe;

So[so taṃ (sī.)]hassatī unnamatī[uṇṇamatī (syā. ka.)]ca tena, pappuyya tamatthaṃ yathā mano ahu.

Pasaṃsito vā pana tattha hotīti. Tatthāti sakāya diṭṭhiyā sakāya khantiyā sakāya ruciyā sakāya laddhiyā pasaṃsito thomito kittito vaṇṇito hotīti – pasaṃsito vā pana tattha hoti.

Akkhāya vādaṃ parisāya majjheti. Khattiyaparisāya vā brāhmaṇaparisāya vā gahapatiparisāya vā samaṇaparisāya vā majjhe attano vādaṃ akkhāya ācikkhitvā anuvādaṃ akkhāya ācikkhitvā thambhayitvā brūhayitvā dīpayitvā jotayitvā voharitvā pariggaṇhitvāti – akkhāya vādaṃ parisāya majjhe.

So hassatī unnamatī ca tenāti. So tena jayatthena tuṭṭho hoti haṭṭho pahaṭṭho attamano paripuṇṇasaṅkappo. Atha vā dantavidaṃsakaṃ hasamāno. So hassatī unnamatī ca tenāti so tena jayatthena unnato hoti unnamo dhajo sampaggāho ketukamyatā cittassāti – so hassatī unnamatī ca tena.

Pappuyyatamatthaṃ yathā mano ahūti. Taṃ jayatthaṃ pappuyya pāpuṇitvā adhigantvā vinditvā paṭilabhitvā. Yathā mano ahūti yathā mano ahu, yathā citto ahu, yathā saṅkappo ahu, yathā viññāṇo ahūti – pappuyya tamatthaṃ yathā mano ahu.

Tenāha bhagavā –

『『Pasaṃsito vā pana tattha hoti, akkhāya vādaṃ parisāya majjhe;

So hassatī unnamatī ca tena, pappuyya tamatthaṃ yathā mano ahū』』ti.

64.\ 或者在那裡他得到稱讚, 在眾會中間宣說己見; 因此他笑且心生傲慢, 如意達成他所想目標。 "或者在那裡他得到稱讚"是指:在那裡,即在自己的見解中、在自己的認可中、在自己的喜好中、在自己的主張中,他得到稱讚、讚美、讚揚、稱頌。 "在眾會中間宣說己見"是指:在剎帝利眾會中、或婆羅門眾會中、或居士眾會中、或沙門眾會中,宣說、解說、闡述、說明自己的主張,宣說、解說隨順的主張,建立、發展、闡明、照亮、表達、把握。 "因此他笑且心生傲慢"是指:他因這勝利而歡喜、高興、欣喜、滿意、心願圓滿。或者露齒而笑。"因此他笑且心生傲慢"是指他因這勝利而傲慢,心生高舉、旗幟、自負、渴求榮耀。 "如意達成他所想目標"是指:達到、獲得、證得、得到那勝利目標。"如意"是指如其所愿,如其所想,如其所思,如其所識。 世尊因此說: "或者在那裡他得到稱讚, 在眾會中間宣說己見; 因此他笑且心生傲慢, 如意達成他所想目標。"

65.

Yāunnatī sāssa vighātabhūmi, mānātimānaṃ vadate paneso;

Etampi disvā na vivādayetha, na hi tena suddhiṃ kusalā vadanti.

Yā unnatī sāssa vighātabhūmīti. Yā unnati unnamo dhajo sampaggāho ketukamyatā cittassāti – yā unnati. Sāssa vighātabhūmīti sā tassa vighātabhūmi upaghātabhūmi pīḷanabhūmi ghaṭṭanabhūmi upaddavabhūmi upasaggabhūmīti – yā unnatī sāssa vighātabhūmi.

Mānātimānaṃ vadate panesoti. So puggalo mānañca vadati atimānañca vadatīti – mānātimānaṃ vadate paneso.

Etampi disvā na vivādayethāti. Etaṃ ādīnavaṃ disvā passitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā diṭṭhikalahesu diṭṭhibhaṇḍanesu diṭṭhiviggahesu diṭṭhivivādesu diṭṭhimedhagesūti – etampi disvā. Na vivādayethāti na kalahaṃ kareyya na bhaṇḍanaṃ kareyya na viggahaṃ kareyya na vivādaṃ kareyya, na medhagaṃ kareyya, kalahabhaṇḍanaviggahavivādamedhagaṃ pajaheyya vinodeyya byantiṃ kareyya anabhāvaṃ gameyya, kalahabhaṇḍanaviggahavivādamedhagā ārato assa virato paṭivirato nikkhanto nissaṭo vippayutto visaññutto vimariyādikatena cetasā vihareyyāti – etampi disvā na vivādayetha.

Nahi tena suddhiṃ kusalā vadantīti. Kusalāti ye te khandhakusalā dhātukusalā āyatanakusalā paṭiccasamuppādakusalā satipaṭṭhānakusalā sammappadhānakusalā iddhipādakusalā indriyakusalā balakusalā bojjhaṅgakusalā maggakusalā phalakusalā nibbānakusalā, te kusalā diṭṭhikalahena diṭṭhibhaṇḍanena diṭṭhiviggahena diṭṭhivivādena diṭṭhimedhagena suddhiṃ visuddhiṃ parisuddhiṃ, muttiṃ vimuttiṃ parimuttiṃ na vadanti na kathenti na bhaṇanti na dīpayanti na voharantīti – na hi tena suddhiṃ kusalā vadanti.

Tenāha bhagavā –

『『Yā unnatī sāssa vighātabhūmi, mānātimānaṃ vadate paneso;

Etampi disvā na vivādayetha, na hi tena suddhiṃ kusalā vadantī』』ti.

65.\ 凡是傲慢即是毀滅之地, 此人更說慢心與過慢心; 看到這點就不要爭論了, 善知識說這非清凈之道。 "凡是傲慢即是毀滅之地"中的"傲慢"是指:高舉、旗幟、自負、渴求榮耀之心。"即是毀滅之地"是指:那就是他的毀滅之地、損害之地、壓迫之地、衝突之地、災難之地、障礙之地。 "此人更說慢心與過慢心"是指:那個人說慢心也說過慢心。 "看到這點就不要爭論了"中的"看到這點"是指:看到、觀察、衡量、判斷、瞭解、明瞭見解之爭、見解之諍、見解之鬥、見解之辯、見解之諍論中的過患。"不要爭論"是指:不要製造諍鬥,不要製造爭吵,不要製造爭執,不要製造爭論,不要製造辯論,應當捨棄、消除、終止、使之不存在諍鬥爭吵爭執辯論諍論,應遠離、離開、超越、解脫、擺脫諍鬥爭吵爭執辯論諍論,應以解脫的心安住。 "善知識說這非清凈之道"中的"善知識"是指:那些精通蘊的、精通界的、精通處的、精通緣起的、精通念處的、精通正勤的、精通神足的、精通根的、精通力的、精通覺支的、精通道的、精通果的、精通涅槃的善知識們,他們不說、不講、不言、不明、不表達通過見解之爭、見解之諍、見解之鬥、見解之辯、見解之諍論能獲得清凈、遍凈、極凈、解脫、解放、完全解脫。 世尊因此說: "凡是傲慢即是毀滅之地, 此人更說慢心與過慢心; 看到這點就不要爭論了, 善知識說這非清凈之道。"

66.

Sūroyathā rājakhādāya puṭṭho, abhigajjameti paṭisūramicchaṃ;

Yeneva so tena palehi sūra, pubbeva natthi yadidaṃ yudhāya.

Sūro yathā rājakhādāya puṭṭhoti. Sūroti sūro vīro vikkanto abhīrū achambhī anutrāsī apalāyī. Rājakhādāya puṭṭhoti rājakhādanīyena rājabhojanīyena puṭṭho posito apādito vaḍḍhitoti – sūro yathā rājakhādāya puṭṭho.

Abhigajjameti paṭisūramicchanti. So gajjanto uggajjanto abhigajjanto eti upeti upagacchati paṭisūraṃ paṭipurisaṃ paṭisattuṃ paṭimallaṃ icchanto sādiyanto patthayanto pihayanto abhijappantoti – abhigajjameti paṭisūramicchaṃ.

Yeneva so tena palehi sūrāti. Yeneva so diṭṭhigatiko tena palehi, tena vaja, tena gaccha, tena atikkama, so tuyhaṃ paṭisūro paṭipuriso paṭisattu paṭimalloti – yeneva so tena palehi sūra.

Pubbeva natthi yadidaṃ yudhāyāti. Pubbeva bodhiyā mūle ye paṭisenikarā kilesā paṭilomakarā paṭikaṇḍakakarā paṭipakkhakarā te natthi na santi na saṃvijjanti nupalabbhanti, pahīnā samucchinnā vūpasantā paṭipassaddhā abhabbuppattikā ñāṇagginā daḍḍhā. Yadidaṃyudhāyāti yadidaṃ yuddhatthāya kalahatthāya bhaṇḍanatthāya viggahatthāya vivādatthāya medhagatthāyāti – pubbeva natthi yadidaṃ yudhāya.

Tenāha bhagavā –

『『Sūro yathā rājakhādāya puṭṭho, abhigajjameti paṭisūramicchaṃ;

Yeneva so tena palehi sūra, pubbeva natthi yadidaṃ yudhāyā』』ti.

66.\ 如勇士受王食所養育, 吼叫而來尋求對手戰; 勇士啊你且往彼處去, 早已無有可供戰鬥者。 "如勇士受王食所養育"中的"勇士"是指:勇猛、英勇、無畏、不懼、不怯、不逃的人。"受王食所養育"是指:受王之食物、王之飲食所養育、滋養、培育、長養。 "吼叫而來尋求對手戰"是指:他咆哮著、大聲吼叫著、怒吼著前來、到來、靠近,尋求對手、對敵之人、敵手、競爭者,渴望著、喜歡著、追求著、希望著、熱望著。 "勇士啊你且往彼處去"是指:那持邪見者往何處,你就往那處去,往那裡走,往那裡行,往那裡超越,他就是你的對手、對敵之人、敵手、競爭者。 "早已無有可供戰鬥者"是指:早在菩提樹下,那些作對抗、作違逆、作阻礙、作對立的煩惱已不存在、不出現、不可得,已斷除、已滅盡、已平息、已止息、不能再生、已被智火燒盡。"可供戰鬥者"是指爲了戰鬥、爲了爭吵、爲了爭執、爲了鬥爭、爲了爭論、爲了爭端。 世尊因此說: "如勇士受王食所養育, 吼叫而來尋求對手戰; 勇士啊你且往彼處去, 早已無有可供戰鬥者。";

67.

Ye diṭṭhimuggayha vivādayanti, idameva saccanti ca vādayanti;

Te tvaṃ vadassū na hi tedha atthi, vādamhi jāte paṭisenikattā.

Yediṭṭhimuggayha vivādayantīti ye dvāsaṭṭhidiṭṭhigatānaṃ aññataraññataraṃ diṭṭhigataṃ gahetvā gaṇhitvā uggaṇhitvā parāmasitvā abhinivisitvā vivādayanti kalahaṃ karonti bhaṇḍanaṃ karonti 『viggahaṃ karonti vivādaṃ karonti, medhagaṃ karonti – 『『na tvaṃ imaṃ dhammavinayaṃ ājānāsi, ahaṃ imaṃ dhammavinayaṃ ājānāmi, kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi, micchāpaṭipanno tvamasi, ahamasmi sammāpaṭipanno, sahitaṃ me, asahitaṃ te, pure vacanīyaṃ pacchā avaca, pacchā vacanīyaṃ pure avaca, adhiciṇṇaṃ te viparāvattaṃ, āropito te vādo, niggahito tvamasi, cara vādappamokkhāya, nibbeṭhehi vā sace pahosī』』ti – ye diṭṭhimuggayha vivādayanti.

Idameva saccanti ca vādayantīti. 『『Sassato loko, idameva saccaṃ moghamañña』』nti vādayanti kathenti bhaṇanti dīpayanti voharanti. 『『Asassato loko…pe… neva hoti na na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamañña』』nti vādayanti kathenti bhaṇanti dīpayanti voharantīti – idameva saccanti ca vādayanti.

Te tvaṃ vadassū na hi tedha atthi, vādamhi jāte paṭisenikattāti. Te tvaṃ diṭṭhigatike vadassu vādena vādaṃ, niggahena niggahaṃ, paṭikammena paṭikammaṃ, visesena visesaṃ, paṭivisesena paṭivisesaṃ, āveṭhiyāya āveṭhiyaṃ, nibbeṭhiyāya nibbeṭhiyaṃ, chedena chedaṃ, maṇḍalena maṇḍalaṃ, te tuyhaṃ paṭisūrā paṭipurisā paṭisattū paṭimallāti – te tvaṃ vadassū na hi tedha atthi. Vādamhi jāte paṭisenikattāti. Vāde jāte sañjāte nibbatte abhinibbatte pātubhūteyeva paṭisenikattā [paṭisenikatā (ka.), evaṃ sesesu tīsu padesupi] paṭilomakattā paṭibhaṇḍakattā paṭipakkhakattā kalahaṃ kareyyuṃ bhaṇḍanaṃ kareyyuṃ viggahaṃ kareyyuṃ vivādaṃ kareyyuṃ medhagaṃ kareyyuṃ, te natthi na santi na saṃvijjanti nupalabbhanti, pahīnā…pe… ñāṇagginā daḍḍhāti – te tvaṃ vadassū na hi tedha atthi vādamhi jāte paṭisenikattā.

Tenāha bhagavā –

『『Ye diṭṭhimuggayha vivādayanti, idameva saccanti ca vādayanti;

Te tvaṃ vadassū na hi tedha atthi, vādamhi jāte paṭisenikattā』』ti.

67.\ 執持見解而起諍論者, 宣說唯此才是真實者; 你且對他們說無對手, 爭論生起時無敵對者。 "執持見解而起諍論者"是指:那些執取、抓取、取著、執著、住著六十二種見解中的任何一種見解而爭論、製造諍斗、製造爭吵、製造爭執、製造爭論、製造紛爭的人們—— "你不瞭解這法與律,我瞭解這法與律,你怎麼會了解這法與律呢?你是邪行者,我是正行者,我說得對,你說得不對,你前說后語,你后說前語,你的慣行已經顛倒,你的論點已被駁倒,你已被折服,去尋求解脫論難吧,若你能行就請解釋吧"。 "宣說唯此才是真實者"是指:他們宣說、講述、說明、闡述、表達"世界是常恒,唯此是真實,其他都是虛妄"。"世界是非常恒⋯⋯如來死後既非存在也非不存在,唯此是真實,其他都是虛妄",他們如此宣說、講述、說明、闡述、表達。 "你且對他們說無對手,爭論生起時無敵對者"中的"你且對他們說"是指:你對那些持見者以論駁論,以折服駁折服,以反駁駁反駁,以殊勝駁殊勝,以反勝駁反勝,以糾纏駁糾纏,以解釋駁解釋,以斷駁斷,以圓駁圓,他們是你的對手、對敵之人、敵手、競爭者。"無對手"是指:當爭論生起、產生、出現、顯現時,那些會作對抗、作違逆、作阻礙、作對立、製造諍斗、製造爭吵、製造爭執、製造爭論、製造紛爭的人已不存在、不出現、不可得,已斷除⋯⋯已被智火燒盡。 世尊因此說: "執持見解而起諍論者, 宣說唯此才是真實者; 你且對他們說無對手, 爭論生起時無敵對者。"

68.

Visenikatvā pana ye caranti, diṭṭhīhi diṭṭhiṃ avirujjhamānā;

Tesu tvaṃ kiṃ labhetha pasūra, yesīdha natthi paramuggahītaṃ.

Visenikatvā pana ye carantīti. Senā vuccati mārasenā. Kāyaduccaritaṃ mārasenā, vacīduccaritaṃ mārasenā, manoduccaritaṃ mārasenā, lobho mārasenā, doso mārasenā, moho mārasenā, kodho… upanāho… makkho… paḷāso… issā… macchariyaṃ… māyā… sāṭheyyaṃ… thambho… sārambho… māno… atimāno… mado… pamādo… sabbe kilesā… sabbe duccaritā… sabbe darathā… sabbe pariḷāhā… sabbe santāpā… sabbākusalābhisaṅkhārā mārasenā.

Vuttañhetaṃ bhagavatā –

『『Kāmā te paṭhamā senā, dutiyā arati vuccati…pe…;

Na naṃ asuro jināti, jetvāva labhate sukha』』nti.

Yato catūhi ariyamaggehi sabbā ca mārasenā sabbe ca paṭisenikarā kilesā jitā ca parājitā ca bhaggā vippaluggā parammukhā, tena vuccati visenikatvāti. Yeti arahanto khīṇāsavā. Carantīti caranti viharanti iriyanti vattenti pālenti yapenti yāpentīti – visenikatvā pana ye caranti.

Diṭṭhīhi diṭṭhiṃ avirujjhamānāti. Yesaṃ dvāsaṭṭhi diṭṭhigatāni pahīnāni samucchinnāni vūpasantāni paṭipassaddhāni abhabbuppattikāni ñāṇagginā daḍḍhāni, te diṭṭhīhi diṭṭhiṃ avirujjhamānā appaṭivirujjhamānā appahīyamānā appaṭihaññamānā appaṭihatamānāti – diṭṭhīhi diṭṭhiṃ avirujjhamānā.

Tesu tvaṃ kiṃ labhetha pasūrāti. Tesu arahantesu khīṇāsavesu kiṃ labhetha paṭisūraṃ paṭipurisaṃ paṭisattuṃ paṭimallanti – tesu tvaṃ kiṃ labhetha pasūra.

Yesīdha natthi paramuggahītanti. Yesaṃ arahantānaṃ khīṇāsavānaṃ 『『idaṃ paramaṃ aggaṃ seṭṭhaṃ visiṭṭhaṃ pāmokkhaṃ uttamaṃ pavara』』nti gahitaṃ parāmaṭṭhaṃ abhiniviṭṭhaṃ ajjhositaṃ adhimuttaṃ, natthi na santi na saṃvijjanti nupalabbhanti, pahīnaṃ samucchinnaṃ vūpasantaṃ paṭipassaddhaṃ abhabbuppattikaṃ ñāṇagginā daḍḍhanti – yesīdha natthi paramuggahītaṃ.

Tenāha bhagavā –

『『Visenikatvā pana ye caranti, diṭṭhīhi diṭṭhiṃ avirujjhamānā;

Tesu tvaṃ kiṃ labhetha pasūra, yesīdha natthi paramuggahīta』』nti.

68.\ 那些已除魔軍而行者, 見解對見解無所對抗; 波須羅啊你從他們中, 能得什麼因他們無執。 "那些已除魔軍而行者"中的"魔軍"是指:身惡行是魔軍,語惡行是魔軍,意惡行是魔軍,貪是魔軍,嗔是魔軍,癡是魔軍,忿...恨...覆...惱...嫉...慳...誑...諂...傲...激...慢...過慢...放逸...放蕩...一切煩惱...一切惡行...一切焦慮...一切熱惱...一切苦惱...一切不善行都是魔軍。 如世尊所說: "慾望是你第一軍, 第二稱為不喜⋯⋯ 非阿修羅能勝彼, 戰勝則得安樂。" 由於以四聖道戰勝、降伏、破壞、摧毀、背離一切魔軍和一切對抗煩惱,故稱"已除魔軍"。"那些"是指阿羅漢、漏盡者。"而行"是指行走、安住、活動、生活、護持、維持、存活。 "見解對見解無所對抗"是指:他們已斷除、滅盡、平息、止息、不能再生、以智火燒盡六十二種見解,他們的見解對見解不相違、不相對、不相背、不相抗、不相擊。 "波須羅啊你從他們中能得什麼"是指:在那些阿羅漢、漏盡者中,你能得到什麼對手、對敵之人、敵手、競爭者。 "因他們無執"是指:那些阿羅漢、漏盡者們沒有"這是最高、最勝、最上、特殊、首要、至上、最妙"的執取、執著、住著、耽著、信解,不存在、不出現、不可得,已斷除、已滅盡、已平息、已止息、不能再生、已被智火燒盡。 世尊因此說: "那些已除魔軍而行者, 見解對見解無所對抗; 波須羅啊你從他們中, 能得什麼因他們無執。";

69.

Athatvaṃ pavitakkamāgamā,[pavitakkamāgama (sī.), savitakkamāgamā (ka.)]manasā diṭṭhigatāni cintayanto;

Dhonena yugaṃ samāgamā, na hi tvaṃ sakkhasi sampayātave.

Athatvaṃ pavitakkamāgamāti. Athāti padasandhi padasaṃsaggo padapāripūrī akkharasamavāyo byañjanasiliṭṭhatā padānupubbatāpetaṃ – athāti. Pavitakkamāgamāti takkento vitakkento saṅkappento 『『jayo nu kho me bhavissati, parājayo nu kho me bhavissati, kathaṃ niggahaṃ karissāmi, kathaṃ paṭikammaṃ karissāmi, kathaṃ visesaṃ karissāmi, kathaṃ paṭivisesaṃ karissāmi, kathaṃ āveṭhiyaṃ karissāmi, kathaṃ nibbeṭhiyaṃ karissāmi , kathaṃ chedaṃ karissāmi, kathaṃ maṇḍalaṃ karissāmi』』 evaṃ takkento vitakkento saṅkappento āgatosi upagatosi sampattosi mayā saddhiṃ samāgatosīti – atha tvaṃ pavitakkamāgamā.

Manasā diṭṭhigatāni cintayantoti. Manoti yaṃ cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ, mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā manoviññāṇadhātu. Cittena diṭṭhiṃ cintento vicintento 『『sassato loko』』ti vā, 『『asassato loko』』ti vā…pe… 『『neva hoti na na hoti tathāgato paraṃ maraṇā』』ti vāti – manasā diṭṭhigatāni cintayanto.

Dhonena yugaṃ samāgamā, na hi tvaṃ sakkhasi sampayātaveti. Dhonā vuccati paññā. Yā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi. Kiṃkāraṇā dhonā vuccati paññā? Tāya paññāya kāyaduccaritaṃ dhutañca dhotañca sandhotañca niddhotañca, vacīduccaritaṃ…pe… sabbākusalābhisaṅkhārā dhutā ca dhotā ca sandhotā ca niddhotā ca. Atha vā sammādiṭṭhiyā micchādiṭṭhi… sammāsaṅkappena micchāsaṅkappo…pe… sammāvimuttiyā micchāvimutti dhutā ca dhotā ca sandhotā ca niddhotā ca. Atha vā ariyena aṭṭhaṅgikena maggena sabbe kilesā… sabbe duccaritā… sabbe darathā… sabbe pariḷāhā… sabbe santāpā… sabbākusalābhisaṅkhārā dhutā ca dhotā ca sandhotā ca niddhotā ca. Bhagavā imehi dhoneyyehi dhammehi upeto samupeto upagato samupagato upapanno samupapanno samannāgato, tasmā bhagavā dhono. So dhutarāgo dhutapāpo dhutakileso dhutapariḷāhoti – dhonoti.

以下是完整的簡體中文翻譯: 69. 然後你懷著思慮前來, 心中思考著各種見解; 你與洗凈者相遇較量, 但你實在無法與之匹敵。 "然後你懷著思慮前來"之中,"然後"是詞的連線、詞的組合、詞的完整、音的和諧、語音的優美、詞序的次第—這就是"然後"。"懷著思慮前來"是說:思考著、深思著、構想著:"我會勝利嗎?我會失敗嗎?我該如何駁斥?我該如何迴應?我該如何取勝?我該如何反擊?我該如何糾纏?我該如何解脫?我該如何切斷?我該如何周旋?"就這樣思考著、深思著、構想著你來了,靠近了,抵達了,與我相遇了—這就是"然後你懷著思慮前來"。 "心中思考著各種見解"之中,"心"即是那心、意、意識、心臟、凈白之處、意處、意根、識、識蘊、相應的意識界。以心思考著、深思著見解:"世界是常恒的"或"世界是非常恒的"...乃至..."如來死後既非存在亦非不存在"—這就是"心中思考著各種見解"。 "你與洗凈者相遇較量,但你實在無法與之匹敵"之中,"洗凈"指的是智慧。那就是智慧、了知...乃至...無癡、擇法、正見。為什麼"洗凈"指的是智慧?因為藉由這智慧,身惡行被洗滌、被清洗、被沖洗、被洗凈,語惡行...乃至...一切不善行被洗滌、被清洗、被沖洗、被洗凈。或者以正見洗滌邪見...以正思維洗滌邪思維...乃至...以正解脫洗滌邪解脫,被洗滌、被清洗、被沖洗、被洗凈。或者以八支聖道洗滌一切煩惱...一切惡行...一切憂慮...一切熱惱...一切苦惱...一切不善行,被洗滌、被清洗、被沖洗、被洗凈。世尊具足、完全具足、達到、完全達到、獲得、完全獲得、具有這些應被洗凈的法,因此世尊是洗凈者。他已洗凈貪慾、洗凈罪惡、洗凈煩惱、洗凈熱惱—這就是"洗凈者"。

Dhonena yugaṃ samāgamā, na hi tvaṃ sakkhasi sampayātaveti. Pasūro paribbājako na paṭibalo dhonena buddhena bhagavatā saddhiṃ yugaṃ samāgamaṃ samāgantvā yugaggāhaṃ gaṇhitvā sākacchetuṃ sallapituṃ sākacchaṃ samāpajjituṃ. Taṃ kissa hetu? Pasūro paribbājako hīno nihīno omako lāmako chatukko paritto. So hi bhagavā aggo ca seṭṭho ca visiṭṭho ca pāmokkho ca uttamo ca pavaro ca. Yathā saso na paṭibalo mattena mātaṅgena saddhiṃ yugaṃ samāgamaṃ samāgantvā yugaggāhaṃ gaṇhituṃ; yathā kotthuko na paṭibalo sīhena migaraññā saddhiṃ yugaṃ samāgamaṃ samāgantvā yugaggāhaṃ gaṇhituṃ; yathā vacchako taruṇako dhenupako na paṭibalo usabhena calakakunā [balakkakunā (syā.)] saddhiṃ yugaṃ samāgamaṃ samāgantvā yugaggāhaṃ gaṇhituṃ; yathā dhaṅko na paṭibalo garuḷena venateyyena saddhiṃ yugaṃ samāgamaṃ samāgantvā yugaggāhaṃ gaṇhituṃ; yathā caṇḍālo na paṭibalo raññā cakkavattinā saddhiṃ yugaṃ samāgamaṃ samāgantvā yugaggāhaṃ gaṇhituṃ; yathā paṃsupisācako na paṭibalo indena devaraññā saddhiṃ yugaṃ samāgamaṃ samāgantvā yugaggāhaṃ gaṇhituṃ; evameva pasūro paribbājako na paṭibalo dhonena buddhena bhagavatā saddhiṃ yugaṃ samāgamaṃ samāgantvā yugaggāhaṃ gaṇhitvā sākacchetuṃ sallapituṃ sākacchaṃ samāpajjituṃ. Taṃ kissa hetu? Pasūro paribbājako hīnapañño nihīnapañño omakapañño lāmakapañño chatukkapañño parittapañño. So hi bhagavā mahāpañño puthupañño hāsapañño javanapañño tikkhapañño nibbedhikapañño, paññāpabhedakusalo pabhinnañāṇo adhigatapaṭisambhido, catuvesārajjappatto dasabaladhārī, purisāsabho purisasīho purisanāgo purisājañño purisadhorayho, anantañāṇo anantatejo anantayaso aḍḍho mahaddhano dhanavā, netā vinetā anunetā, paññāpetā nijjhāpetā pekkhetā pasādetā. So hi bhagavā anuppannassa maggassa uppādetā, asañjātassa maggassa sañjanetā, anakkhātassa maggassa akkhātā, maggaññū maggavidū maggakovido maggānugā ca panassa etarahi sāvakā viharanti pacchā samannāgatā.

So hi bhagavā jānaṃ jānāti passaṃ passati, cakkhubhūto ñāṇabhūto dhammabhūto brahmabhūto, vattā pavattā atthassa ninnetā amatassa dātā dhammassāmī tathāgato; natthi tassa bhagavato aññātaṃ adiṭṭhaṃ aviditaṃ asacchikataṃ aphassitaṃ [aphusitaṃ (syā.)] paññāya. Atītaṃ anāgataṃ paccuppannaṃ upādāya sabbe dhammā sabbākārena buddhassa bhagavato ñāṇamukhe āpāthaṃ āgacchanti. Yaṃ kiñci neyyaṃ nāma atthi dhammaṃ jānitabbaṃ. Attattho vā parattho vā ubhayattho vā diṭṭhadhammiko vā attho, samparāyiko vā attho, uttāno vā attho, gambhīro vā attho, gūḷho vā attho, paṭicchanno vā attho, neyyo vā attho, nīto vā attho, anavajjo vā attho, nikkileso vā attho, vodāno vā attho, paramattho vā attho, sabbaṃ taṃ antobuddhañāṇe parivattati.

我將為您完整翻譯這段巴利文經文: 與清凈者較量,你實在無法與之抗衡。遊方者巴蘇羅不能與清凈的世尊佛陀較量、對抗、論辯、交談、進行討論。為什麼呢?因為遊方者巴蘇羅是低劣的、卑下的、微弱的、渺小的、平庸的、有限的。而世尊是最高的、最勝的、殊勝的、最上的、無上的、至尊的。 就如兔子不能與發情的大象較量對抗;就如豺狼不能與獅子獸王較量對抗;就如幼小的小牛犢不能與強壯的公牛較量對抗;就如烏鴉不能與金翅鳥較量對抗;就如賤民不能與轉輪聖王較量對抗;就如塵土中的小鬼不能與天帝帝釋較量對抗;同樣地,遊方者巴蘇羅也不能與清凈的世尊佛陀較量、對抗、論辯、交談、進行討論。為什麼呢?因為遊方者巴蘇羅智慧低劣、智慧卑下、智慧微弱、智慧渺小、智慧平庸、智慧有限。 而世尊具有廣大智慧、廣博智慧、敏捷智慧、迅速智慧、銳利智慧、透徹智慧,善巧于智慧分析,具足無礙解智,獲得四無畏,具足十力,是人中牛王、人中獅子、人中龍象、人中駿馬、人中騮驥,具無量智、無量威力、無量名聲,富有、大富、具財。是引導者、教導者、訓導者,是開示者、令人理解者、令人觀察者、令人凈信者。 世尊是未生起道路的開創者,未出現道路的顯示者,未宣說道路的宣說者,是知道者、明道者、善巧道者,現在他的弟子們都追隨於道。 世尊知所應知,見所應見,是眼目、是智慧、是法、是梵,是宣說者、開示者、引導義理者、給予不死者、法主、如來;對世尊來說沒有不知、不見、不解、不證、不觸及於智慧的。過去、未來、現在的一切諸法,以一切行相都呈現於佛世尊的智慧門中。 任何應了知的法,無論是自利、利他、兩利,現世利益或來世利益,顯淺的義理或深奧的義理,隱蔽的義理或覆藏的義理,應導引的義理或已導

Sabbaṃ kāyakammaṃ buddhassa bhagavato ñāṇānuparivatti, sabbaṃ vacīkammaṃ ñāṇānuparivatti , sabbaṃ manokammaṃ ñāṇānuparivatti. Atīte buddhassa bhagavato appaṭihataṃ ñāṇaṃ, anāgate appaṭihataṃ ñāṇaṃ, paccuppanne appaṭihataṃ ñāṇaṃ, yāvatakaṃ neyyaṃ tāvatakaṃ ñāṇaṃ, yāvatakaṃ ñāṇaṃ tāvatakaṃ neyyaṃ, neyyapariyantikaṃ ñāṇaṃ, ñāṇapariyantikaṃ neyyaṃ, neyyaṃ atikkamitvā ñāṇaṃ nappavattati , ñāṇaṃ atikkamitvā neyyapatho natthi. Aññamaññapariyantaṭṭhāyino te dhammā. Yathā dvinnaṃ samuggapaṭalānaṃ sammā phusitānaṃ heṭṭhimaṃ samuggapaṭalaṃ uparimaṃ nātivattati, uparimaṃ samuggapaṭalaṃ heṭṭhimaṃ nātivattati aññamaññapariyantaṭṭhāyino; evameva buddhassa bhagavato neyyañca ñāṇañca aññamaññapariyantaṭṭhāyino; yāvatakaṃ neyyaṃ tāvatakaṃ ñāṇaṃ, yāvatakaṃ ñāṇaṃ tāvatakaṃ neyyaṃ, neyyapariyantikaṃ ñāṇaṃ, ñāṇapariyantikaṃ neyyaṃ, neyyaṃ atikkamitvā ñāṇaṃ nappavattati, ñāṇaṃ atikkamitvā neyyapatho natthi. Aññamaññapariyantaṭṭhāyino te dhammā sabbadhammesu buddhassa bhagavato ñāṇaṃ pavattati.

Sabbe dhammā buddhassa bhagavato āvajjanapaṭibaddhā ākaṅkhapaṭibaddhā manasikārapaṭibaddhā cittuppādapaṭibaddhā. Sabbasattesu buddhassa bhagavato ñāṇaṃ pavattati, sabbesañca sattānaṃ bhagavā āsayaṃ jānāti anusayaṃ jānāti caritaṃ jānāti adhimuttiṃ jānāti. Apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye bhabbābhabbe satte pajānāti. Sadevako loko samārako sabrahmako sassamaṇabrāhmaṇī pajā sadevamanussā antobuddhañāṇe parivattati.

Yathā ye keci macchakacchapā antamaso timitimiṅgalaṃ upādāya antomahāsamudde parivattanti; evameva sadevako loko samārako sabrahmako sassamaṇabrāhmaṇī pajā sadevamanussā antobuddhañāṇe parivattati. Yathā ye keci pakkhī antamaso garuḷaṃ venateyyaṃ upādāya ākāsassa padese parivattanti; evameva yepi te sāriputtasamā paññāya tepi buddhañāṇassa padese parivattanti . Buddhañāṇaṃ devamanussānaṃ paññaṃ pharitvā abhibhavitvā tiṭṭhatiyeva.

Yepi te khattiyapaṇḍitā brāhmaṇapaṇḍitā gahapatipaṇḍitā samaṇapaṇḍitā nipuṇā kataparappavādā vālavedhirūpā. Vobhindantā [te bhindantā (ka.)] maññe caranti paññāgatena diṭṭhigatāni . Te pañhe abhisaṅkharitvā abhisaṅkharitvā tathāgate upasaṅkamitvā pucchanti gūḷhāni ca paṭicchannāni ca. Kathitā visajjitāva te pañhā bhagavatā honti niddiṭṭhakāraṇā upakkhittakā ca. Te bhagavato sampajjanti. Atha kho bhagavāva tattha atirocati yadidaṃ paññāyāti – dhonena yugaṃ samāgamā, na hi tvaṃ sakkhasi sampayātave.

Tenāha bhagavā –

『『Atha tvaṃ pavitakkamāgamā, manasā diṭṭhigatāni cintayanto;

Dhonena yugaṃ samāgamā, na hi tvaṃ sakkhasi sampayātave』』ti.

我會完整直譯這段巴利文: 世尊佛陀的一切身業隨順於智,一切語業隨順於智,一切意業隨順於智。世尊佛陀對過去的智無礙,對未來的智無礙,對現在的智無礙。所有可知的即是智的範圍,所有智的範圍即是可知的,智以可知為邊際,可知以智為邊際,智不能超越可知而運作,可知的範圍不能超越智。這些法互為邊際而住。就像兩個盒蓋完全吻合,下面的盒蓋不會超過上面的,上面的盒蓋不會超過下面的,互為邊際而住;同樣地,世尊佛陀的可知與智互為邊際而住。所有可知的即是智的範圍,所有智的範圍即是可知的,智以可知為邊際,可知以智為邊際,智不能超越可知而運作,可知的範圍不能超越智。這些法互為邊際而住。世尊佛陀的智執行於一切諸法之中。 一切諸法與世尊佛陀的作意相關,與意願相關,與思惟相關,與心生起相關。世尊佛陀的智執行於一切眾生中,世尊知曉一切眾生的意向,知曉潛在傾向,知曉行為,知曉志向。他了知少塵垢者、多塵垢者、利根者、鈍根者、善相者、惡相者、易教化者、難教化者、有能者、無能者。包含天神、魔羅、梵天的世界,包含沙門、婆羅門的人天眾生,都在佛智之中運轉。 就像所有的魚和龜,乃至最大的帝王鯨,都在大海中游動;同樣地,包含天神、魔羅、梵天的世界,包含沙門、婆羅門的人天眾生,都在佛智之中運轉。就像所有的鳥類,乃至金翅鳥,都在空中飛翔;同樣地,即便是舍利弗這樣以智慧著稱者,也只是在佛智的範圍內活動。佛智超越天人的智慧而安住。 那些剎帝利賢者、婆羅門賢者、居士賢者、沙門賢者,他們精通善辯,能以智慧分析見解,猶如能射穿毫毛。他們準備了種種問題,來到如來面前詢問隱秘和深奧之事。這些問題都被世尊解答、闡明、說明因由而化解。他們歸服於世尊。於是世尊在智慧方面更顯殊勝 - 與清凈者較量,你實在無法與之抗衡。 因此世尊說: "你懷著思慮而來, 心中思索種種見解; 與清凈者較量, 你實在無法與之抗衡。"

Pasūrasuttaniddeso aṭṭhamo.

通譯:"巴蘇羅經解說第八"。 [以上是對"Pasūrasuttaniddeso aṭṭhamo"的完整直譯。這是表示章節結束的文字,表明這是第八章的巴蘇羅經解說。]