B0102030308nāgasaṃyuttaṃ(龍相應經)c3.5s
-
Nāgasaṃyuttaṃ
-
Suddhikasuttaṃ
-
Sāvatthinidānaṃ . 『『Catasso imā, bhikkhave, nāgayoniyo. Katamā catasso? Aṇḍajā nāgā, jalābujā nāgā, saṃsedajā nāgā, opapātikā nāgā – imā kho, bhikkhave, catasso nāgayoniyo』』ti. Paṭhamaṃ.
-
Paṇītatarasuttaṃ
-
Sāvatthinidānaṃ. 『『Catasso imā, bhikkhave, nāgayoniyo. Katamā catasso? Aṇḍajā nāgā, jalābujā nāgā, saṃsedajā nāgā, opapātikā nāgā. Tatra , bhikkhave, aṇḍajehi nāgehi jalābujā ca saṃsedajā ca opapātikā ca nāgā paṇītatarā. Tatra, bhikkhave, aṇḍajehi ca jalābujehi ca nāgehi saṃsedajā ca opapātikā ca nāgā paṇītatarā. Tatra, bhikkhave, aṇḍajehi ca jalābujehi ca saṃsedajehi ca nāgehi opapātikā nāgā paṇītatarā. Imā kho, bhikkhave, catasso nāgayoniyo』』ti. Dutiyaṃ.
-
Uposathasuttaṃ
-
Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – 『『ko nu kho, bhante, hetu, ko paccayo, yena midhekacce aṇḍajā nāgā uposathaṃ upavasanti vossaṭṭhakāyā ca bhavantī』』ti?
『『Idha , bhikkhu, ekaccānaṃ aṇḍajānaṃ nāgānaṃ evaṃ hoti – 『mayaṃ kho pubbe kāyena dvayakārino ahumha, vācāya dvayakārino, manasā dvayakārino. Te mayaṃ kāyena dvayakārino, vācāya dvayakārino, manasā dvayakārino, kāyassa bhedā paraṃ maraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapannā. Sacajja mayaṃ kāyena sucaritaṃ careyyāma, vācāya sucaritaṃ careyyāma, manasā sucaritaṃ careyyāma, evaṃ mayaṃ kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjeyyāma. Handa, mayaṃ etarahi kāyena sucaritaṃ carāma, vācāya sucaritaṃ carāma, manasā sucaritaṃ carāmā』ti. Ayaṃ kho, bhikkhu, hetu, ayaṃ paccayo, yena midhekacce aṇḍajā nāgā uposathaṃ upavasanti vossaṭṭhakāyā ca bhavantī』』ti. Tatiyaṃ.
-
Dutiyauposathasuttaṃ
-
Sāvatthinidānaṃ . Atha kho aññataro bhikkhu yena bhagavā…pe… ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – 『『ko nu kho, bhante, hetu, ko paccayo, yena midhekacce jalābujā nāgā uposathaṃ upavasanti vossaṭṭhakāyā ca bhavantī』』ti? 『『Idha, bhikkhu…pe… ayaṃ kho, bhikkhu, hetu, ayaṃ paccayo, yena midhekacce jalābujā nāgā uposathaṃ upavasanti vossaṭṭhakāyā ca bhavantī』』ti. Catutthaṃ.
-
Tatiyauposathasuttaṃ
-
Sāvatthinidānaṃ. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – 『『ko nu kho, bhante, hetu, ko paccayo, yena midhekacce saṃsedajā nāgā uposathaṃ upavasanti vossaṭṭhakāyā ca bhavantī』』ti? 『『Idha, bhikkhu…pe… ayaṃ kho, bhikkhu, hetu, ayaṃ paccayo, yena midhekacce saṃsedajā nāgā uposathaṃ upavasanti vossaṭṭhakāyā ca bhavantī』』ti. Pañcamaṃ.
-
Catutthauposathasuttaṃ
-
Sāvatthinidānaṃ. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – 『『ko nu kho, bhante, hetu, ko paccayo, yena midhekacce opapātikā nāgā uposathaṃ upavasanti vossaṭṭhakāyā ca bhavantī』』ti?
『『Idha, bhikkhu, ekaccānaṃ opapātikānaṃ nāgānaṃ evaṃ hoti – 『mayaṃ kho pubbe kāyena dvayakārino ahumha, vācāya dvayakārino, manasā dvayakārino. Te mayaṃ kāyena dvayakārino, vācāya dvayakārino, manasā dvayakārino, kāyassa bhedā paraṃ maraṇā opapātikānaṃ nāgānaṃ sahabyataṃ upapannā. Sacajja mayaṃ kāyena sucaritaṃ careyyāma , vācāya… manasā sucaritaṃ careyyāma, evaṃ mayaṃ kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjeyyāma. Handa, mayaṃ etarahi kāyena sucaritaṃ carāma, vācāya… manasā sucaritaṃ carāmā』ti. Ayaṃ kho, bhikkhu, hetu, ayaṃ paccayo, yena midhekacce opapātikā nāgā uposathaṃ upavasanti vossaṭṭhakāyā ca bhavantī』』ti. Chaṭṭhaṃ.
- Sutasuttaṃ
龍相應 純凈經 舍衛城因緣。"諸比丘,有四種龍的生處。哪四種?卵生龍、胎生龍、濕生龍、化生龍 - 諸比丘,這就是四種龍的生處。"第一\ 更殊勝經 舍衛城因緣。"諸比丘,有四種龍的生處。哪四種?卵生龍、胎生龍、濕生龍、化生龍。其中,諸比丘,胎生龍、濕生龍和化生龍比卵生龍更殊勝。其中,諸比丘,濕生龍和化生龍比卵生龍和胎生龍更殊勝。其中,諸比丘,化生龍比卵生龍、胎生龍和濕生龍更殊勝。諸比丘,這就是四種龍的生處。"第二\ 布薩經 有一次,世尊住在舍衛城祇樹給孤獨園。那時,有一位比丘來到世尊所在之處;來到后,向世尊禮拜,然後坐在一旁。坐在一旁的那位比丘對世尊如是說:"尊者,是什麼原因,什麼緣由,使得這裡某些卵生龍守持布薩並且放棄身體?" "在這裡,比丘,某些卵生龍這樣想:'我們以前身體造作兩種行為,語言造作兩種行為,意念造作兩種行為。我們身體造作兩種行為,語言造作兩種行為,意念造作兩種行為,身壞命終后,投生到卵生龍的伴侶中。如果今天我們以身行善行,以語行善行,以意行善行,那麼我們身壞命終后,就會投生到善趣天界。來吧,我們現在就以身行善行,以語行善行,以意行善行。'比丘,這就是原因,這就是緣由,使得這裡某些卵生龍守持布薩並且放棄身體。"第三\ 第二布薩經 舍衛城因緣。那時,有一位比丘來到世尊所在之處...坐在一旁的那位比丘對世尊如是說:"尊者,是什麼原因,什麼緣由,使得這裡某些胎生龍守持布薩並且放棄身體?""在這裡,比丘...比丘,這就是原因,這就是緣由,使得這裡某些胎生龍守持布薩並且放棄身體。"第四\ 第三布薩經 舍衛城因緣。坐在一旁的那位比丘對世尊如是說:"尊者,是什麼原因,什麼緣由,使得這裡某些濕生龍守持布薩並且放棄身體?""在這裡,比丘...比丘,這就是原因,這就是緣由,使得這裡某些濕生龍守持布薩並且放棄身體。"第五\ 第四布薩經 舍衛城因緣。坐在一旁的那位比丘對世尊如是說:"尊者,是什麼原因,什麼緣由,使得這裡某些化生龍守持布薩並且放棄身體?" "在這裡,比丘,某些化生龍這樣想:'我們以前身體造作兩種行為,語言造作兩種行為,意念造作兩種行為。我們身體造作兩種行為,語言造作兩種行為,意念造作兩種行為,身壞命終后,投生到化生龍的伴侶中。如果今天我們以身行善行,以語...以意行善行,那麼我們身壞命終后,就會投生到善趣天界。來吧,我們現在就以身行善行,以語...以意行善行。'比丘,這就是原因,這就是緣由,使得這裡某些化生龍守持布薩並且放棄身體。"第六\ 所聞經
- Sāvatthinidānaṃ. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – 『『ko nu kho, bhante, hetu, ko paccayo, yena midhekacco kāyassa bhedā paraṃ maraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjatī』』ti ?
『『Idha, bhikkhu, ekacco kāyena dvayakārī hoti, vācāya dvayakārī hoti, manasā dvayakārī hoti. Tassa sutaṃ hoti – 『aṇḍajā nāgā dīghāyukā vaṇṇavanto sukhabahulā』ti. Tassa evaṃ hoti – 『aho vatāhaṃ kāyassa bhedā paraṃ maraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjeyya』nti. So kāyassa bhedā paraṃ maraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjati. Ayaṃ kho, bhikkhu, hetu, ayaṃ paccayo, yena midhekacco kāyassa bhedā paraṃ maraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjatī』』ti. Sattamaṃ.
-
Dutiyasutasuttaṃ
-
Sāvatthinidānaṃ. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – 『『ko nu kho, bhante, hetu, ko paccayo, yena midhekacco kāyassa bhedā paraṃ maraṇā jalābujānaṃ nāgānaṃ sahabyataṃ upapajjatī』』ti?…Pe… ayaṃ kho, bhikkhu, hetu, ayaṃ paccayo, yena midhekacco kāyassa bhedā paraṃ maraṇā jalābujānaṃ nāgānaṃ sahabyataṃ upapajjatīti. Aṭṭhamaṃ.
-
Tatiyasutasuttaṃ
-
Sāvatthinidānaṃ. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – 『『ko nu kho, bhante, hetu, ko paccayo, yena midhekacco kāyassa bhedā paraṃ maraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjatī』』ti?…Pe… ayaṃ kho, bhikkhu, hetu, ayaṃ paccayo, yena midhekacco kāyassa bhedā paraṃ maraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjatīti. Navamaṃ.
-
Catutthasutasuttaṃ
-
Sāvatthinidānaṃ. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – 『『ko nu kho, bhante, hetu, ko paccayo, yena midhekacco kāyassa bhedā paraṃ maraṇā opapātikānaṃ nāgānaṃ sahabyataṃ upapajjatī』』ti?
『『Idha, bhikkhu, ekacco kāyena dvayakārī hoti, vācāya dvayakārī, manasā dvayakārī. Tassa sutaṃ hoti – 『opapātikā nāgā dīghāyukā vaṇṇavanto sukhabahulā』ti. Tassa evaṃ hoti – 『aho vatāhaṃ kāyassa bhedā paraṃ maraṇā opapātikānaṃ nāgānaṃ sahabyataṃ upapajjeyya』nti. So kāyassa bhedā paraṃ maraṇā opapātikānaṃ nāgānaṃ sahabyataṃ upapajjati. Ayaṃ kho, bhikkhu, hetu, ayaṃ paccayo, yena midhekacco kāyassa bhedā paraṃ maraṇā opapātikānaṃ nāgānaṃ sahabyataṃ upapajjatī』』ti. Dasamaṃ.
11-20. Aṇḍajadānūpakārasuttadasakaṃ
352-361. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – 『『ko nu kho, bhante, hetu, ko paccayo, yena midhekacco kāyassa bhedā paraṃ maraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjatī』』ti?
『『Idha, bhikkhu, ekacco kāyena dvayakārī hoti, vācāya dvayakārī, manasā dvayakārī. Tassa sutaṃ hoti – 『aṇḍajā nāgā dīghāyukā vaṇṇavanto sukhabahulā』ti. Tassa evaṃ hoti – 『aho vatāhaṃ kāyassa bhedā paraṃ maraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjeyya』nti. So annaṃ deti. So kāyassa bhedā paraṃ maraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjati. Ayaṃ kho, bhikkhu, hetu…pe… upapajjatīti…pe… so pānaṃ deti…pe… vatthaṃ deti…pe… yānaṃ deti…pe… mālaṃ deti…pe… gandhaṃ deti…pe… vilepanaṃ deti…pe… seyyaṃ deti…pe… āvasathaṃ deti…pe… padīpeyyaṃ deti. So kāyassa bhedā paraṃ maraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjati. Ayaṃ kho, bhikkhu, hetu, ayaṃ paccayo, yena midhekacco kāyassa bhedā paraṃ maraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjatī』』ti. Vīsatimaṃ.
21-50. Jalābujādidānūpakārasuttattiṃsakaṃ
362-
舍衛城因緣。坐在一旁的那位比丘對世尊如是說:"尊者,是什麼原因,什麼緣由,使得這裡某人身壞命終后投生到卵生龍的伴侶中?" "在這裡,比丘,某人身體造作兩種行為,語言造作兩種行為,意念造作兩種行為。他聽說:'卵生龍長壽、容貌美麗、多有快樂。'他這樣想:'啊,愿我身壞命終后能投生到卵生龍的伴侶中。'他身壞命終后就投生到卵生龍的伴侶中。比丘,這就是原因,這就是緣由,使得這裡某人身壞命終后投生到卵生龍的伴侶中。"第七\ 第二所聞經 舍衛城因緣。坐在一旁的那位比丘對世尊如是說:"尊者,是什麼原因,什麼緣由,使得這裡某人身壞命終后投生到胎生龍的伴侶中?"...比丘,這就是原因,這就是緣由,使得這裡某人身壞命終后投生到胎生龍的伴侶中。第八\ 第三所聞經 舍衛城因緣。坐在一旁的那位比丘對世尊如是說:"尊者,是什麼原因,什麼緣由,使得這裡某人身壞命終后投生到濕生龍的伴侶中?"...比丘,這就是原因,這就是緣由,使得這裡某人身壞命終后投生到濕生龍的伴侶中。第九\ 第四所聞經 舍衛城因緣。坐在一旁的那位比丘對世尊如是說:"尊者,是什麼原因,什麼緣由,使得這裡某人身壞命終后投生到化生龍的伴侶中?" "在這裡,比丘,某人身體造作兩種行為,語言造作兩種行為,意念造作兩種行為。他聽說:'化生龍長壽、容貌美麗、多有快樂。'他這樣想:'啊,愿我身壞命終后能投生到化生龍的伴侶中。'他身壞命終后就投生到化生龍的伴侶中。比丘,這就是原因,這就是緣由,使得這裡某人身壞命終后投生到化生龍的伴侶中。"第十\ 11-20. 卵生布施幫助經十則 352-361. 坐在一旁的那位比丘對世尊如是說:"尊者,是什麼原因,什麼緣由,使得這裡某人身壞命終后投生到卵生龍的伴侶中?" "在這裡,比丘,某人身體造作兩種行為,語言造作兩種行為,意念造作兩種行為。他聽說:'卵生龍長壽、容貌美麗、多有快樂。'他這樣想:'啊,愿我身壞命終后能投生到卵生龍的伴侶中。'他佈施食物。他身壞命終后就投生到卵生龍的伴侶中。比丘,這就是原因...投生。...他佈施飲料...他佈施衣服...他佈施交通工具...他佈施花環...他佈施香...他佈施涂香...他佈施臥具...他佈施住處...他佈施燈明。他身壞命終后就投生到卵生龍的伴侶中。比丘,這就是原因,這就是緣由,使得這裡某人身壞命終后投生到卵生龍的伴侶中。"第二十\ 21-50. 胎生等佈施幫助經三十則 362-
- Sāvatthinidānaṃ. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – 『『ko nu kho, bhante, hetu, ko paccayo, yena midhekacco kāyassa bhedā paraṃ maraṇā jalābujānaṃ nāgānaṃ…pe… saṃsedajānaṃ nāgānaṃ…pe… opapātikānaṃ nāgānaṃ sahabyataṃ upapajjatī』』ti?
『『Idha, bhikkhu, ekacco kāyena dvayakārī hoti, vācāya dvayakārī, manasā dvayakārī. Tassa sutaṃ hoti – 『opapātikā nāgā dīghāyukā vaṇṇavanto sukhabahulā』ti. Tassa evaṃ hoti – 『aho vatāhaṃ kāyassa bhedā paraṃ maraṇā opapātikānaṃ nāgānaṃ sahabyataṃ upapajjeyya』nti. So annaṃ deti…pe… pānaṃ deti…pe… padīpeyyaṃ deti. So kāyassa bhedā paraṃ maraṇā opapātikānaṃ nāgānaṃ sahabyataṃ upapajjati. Ayaṃ kho, bhikkhu, hetu, ayaṃ paccayo, yena midhekacco kāyassa bhedā paraṃ maraṇā opapātikānaṃ nāgānaṃ sahabyataṃ upapajjatī』』ti.
(Iminā peyyālena dasa dasa suttantā kātabbā. Evaṃ catūsu yonīsu cattālīsaṃ veyyākaraṇā honti. Purimehi pana dasahi suttantehi saha honti paṇṇāsasuttantāti.)
Nāgasaṃyuttaṃ samattaṃ.
舍衛城因緣。坐在一旁的那位比丘對世尊如是說:"尊者,是什麼原因,什麼緣由,使得這裡某人身壞命終后投生到胎生龍的...濕生龍的...化生龍的伴侶中?" "在這裡,比丘,某人身體造作兩種行為,語言造作兩種行為,意念造作兩種行為。他聽說:'化生龍長壽、容貌美麗、多有快樂。'他這樣想:'啊,愿我身壞命終后能投生到化生龍的伴侶中。'他佈施食物...他佈施飲料...他佈施燈明。他身壞命終后就投生到化生龍的伴侶中。比丘,這就是原因,這就是緣由,使得這裡某人身壞命終后投生到化生龍的伴侶中。" (應以此重複方式造作十個經。這樣在四種生處中就有四十個解說。再加上前面的十個經,總共就有五十個經。) 龍相應完。
Tassuddānaṃ –
Suddhikaṃ paṇītataraṃ, caturo ca uposathā;
Tassa sutaṃ caturo ca, dānūpakārā ca tālīsaṃ;
Paṇṇāsa piṇḍato suttā, nāgamhi suppakāsitāti.
其摘要: 純凈和更殊勝,以及四個布薩; 四個所聞,以及四十個佈施幫助; 總共五十個經,在龍相應中被善說。