B0102040301bālavaggo(愚者品)

Namo tassa bhagavato arahato sammāsambuddhassa

Aṅguttaranikāyo

Tikanipātapāḷi

  1. Paṭhamapaṇṇāsakaṃ

  2. Bālavaggo

  3. Bhayasuttaṃ

  4. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi – 『『bhikkhavo』』ti. 『『Bhadante [bhaddante (ka.)]』』ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

『『Yāni kānici, bhikkhave, bhayāni uppajjanti sabbāni tāni bālato uppajjanti, no paṇḍitato. Ye keci upaddavā uppajjanti sabbe te bālato uppajjanti, no paṇḍitato. Ye keci upasaggā uppajjanti sabbe te bālato uppajjanti, no paṇḍitato. Seyyathāpi, bhikkhave, naḷāgārā vā tiṇāgārā vā [naḷāgāraṃ vā tiṇāgāraṃ vā (sī.)] aggi mutto [aggimukko (sī.), aggi mukko (syā. kaṃ. pī.)] kūṭāgārānipi ḍahati ullittāvalittāni nivātāni phusitaggaḷāni pihitavātapānāni; evamevaṃ kho, bhikkhave, yāni kānici bhayāni uppajjanti sabbāni tāni bālato uppajjanti, no paṇḍitato. Ye keci upaddavā uppajjanti sabbe te bālato uppajjanti, no paṇḍitato. Ye keci upasaggā uppajjanti sabbe te bālato uppajjanti, no paṇḍitato.

『『Iti kho, bhikkhave, sappaṭibhayo bālo, appaṭibhayo paṇḍito. Saupaddavo bālo, anupaddavo paṇḍito. Saupasaggo bālo, anupasaggo paṇḍito. Natthi, bhikkhave, paṇḍitato bhayaṃ, natthi paṇḍitato upaddavo, natthi paṇḍitato upasaggo.

『『Tasmātiha, bhikkhave, evaṃ sikkhitabbaṃ – 『yehi tīhi dhammehi samannāgato bālo veditabbo te tayo dhamme abhinivajjetvā, yehi tīhi dhammehi samannāgato paṇḍito veditabbo te tayo dhamme samādāya vattissāmā』ti. Evañhi vo, bhikkhave, sikkhitabba』』nti. Paṭhamaṃ.

  1. Lakkhaṇasuttaṃ

  2. 『『Kammalakkhaṇo , bhikkhave, bālo, kammalakkhaṇo paṇḍito, apadānasobhanī [apadāne sobhati (syā. kaṃ. pī.)] paññāti [paññatti (?)]. Tīhi, bhikkhave, dhammehi samannāgato bālo veditabbo. Katamehi tīhi? Kāyaduccaritena, vacīduccaritena, manoduccaritena. Imehi kho, bhikkhave, tīhi dhammehi samannāgato bālo veditabbo.

『『Tīhi, bhikkhave, dhammehi samannāgato paṇḍito veditabbo. Katamehi tīhi? Kāyasucaritena, vacīsucaritena, manosucaritena. Imehi kho, bhikkhave, tīhi dhammehi samannāgato paṇḍito veditabbo.

『『Tasmātiha, bhikkhave, evaṃ sikkhitabbaṃ – 『yehi tīhi dhammehi samannāgato bālo veditabbo te tayo dhamme abhinivajjetvā, yehi tīhi dhammehi samannāgato paṇḍito veditabbo te tayo dhamme samādāya vattissāmā』ti. Evañhi vo, bhikkhave, sikkhitabba』』nti. Dutiyaṃ.

  1. Cintīsuttaṃ

  2. 『『Tīṇimāni, bhikkhave, bālassa bālalakkhaṇāni bālanimittāni bālāpadānāni . Katamāni tīṇi? Idha, bhikkhave, bālo duccintitacintī ca hoti dubbhāsitabhāsī ca dukkaṭakammakārī ca. No cedaṃ [no cetaṃ (syā. kaṃ. ka.)], bhikkhave, bālo duccintitacintī ca abhavissa dubbhāsitabhāsī ca dukkaṭakammakārī ca, kena naṃ paṇḍitā jāneyyuṃ [tena naṃ paṇḍitā na jāneyyuṃ (ka.), na naṃ paṇḍitā jāneyyuṃ (?)] – 『bālo ayaṃ bhavaṃ asappuriso』ti? Yasmā ca kho, bhikkhave, bālo duccintitacintī ca hoti dubbhāsitabhāsī ca dukkaṭakammakārī ca tasmā naṃ paṇḍitā jānanti – 『bālo ayaṃ bhavaṃ asappuriso』ti. Imāni kho, bhikkhave, tīṇi bālassa bālalakkhaṇāni bālanimittāni bālāpadānāni.

『『Tīṇimāni, bhikkhave, paṇḍitassa paṇḍitalakkhaṇāni paṇḍitanimittāni paṇḍitāpadānāni. Katamāni tīṇi? Idha, bhikkhave, paṇḍito sucintitacintī ca hoti subhāsitabhāsī ca sukatakammakārī ca. No cedaṃ, bhikkhave, paṇḍito sucintitacintī ca abhavissa subhāsitabhāsī ca sukatakammakārī ca, kena naṃ paṇḍitā jāneyyuṃ – 『paṇḍito ayaṃ bhavaṃ sappuriso』ti? Yasmā ca kho, bhikkhave, paṇḍito sucintitacintī ca hoti subhāsitabhāsī ca sukatakammakārī ca tasmā naṃ paṇḍitā jānanti – 『paṇḍito ayaṃ bhavaṃ sappuriso』ti. Imāni kho, bhikkhave, tīṇi paṇḍitassa paṇḍitalakkhaṇāni paṇḍitanimittāni paṇḍitāpadānāni. Tasmātiha…. Tatiyaṃ.

  1. Accayasuttaṃ

禮敬世尊、阿羅漢、正等正覺者 增支部 三集 1. 第一個五十集 1. 愚人品 1. 恐懼經 1. 如是我聞。一時,世尊住在舍衛城(現在的薩赫特-馬赫特)祇樹給孤獨園。在那裡,世尊對比丘們說:"比丘們。"那些比丘回答說:"尊者。"世尊如是說: "比丘們,任何恐懼生起,都是從愚人而生,不是從智者而生。任何災難生起,都是從愚人而生,不是從智者而生。任何障礙生起,都是從愚人而生,不是從智者而生。比丘們,就像從蘆葦房或草房燃起的火,會燒燬有頂、塗抹、防風、閂門、關窗的房屋;同樣地,比丘們,任何恐懼生起,都是從愚人而生,不是從智者而生。任何災難生起,都是從愚人而生,不是從智者而生。任何障礙生起,都是從愚人而生,不是從智者而生。 "因此,比丘們,愚人是有恐懼的,智者是無恐懼的。愚人是有災難的,智者是無災難的。愚人是有障礙的,智者是無障礙的。比丘們,智者沒有恐懼,智者沒有災難,智者沒有障礙。 "所以,比丘們,你們應當如此學習:'我們將避免那三種被認為是愚人特徵的法,而採取那三種被認為是智者特徵的法。'比丘們,你們應當如此學習。"第一則。 2. 特徵經 2. "比丘們,愚人以業為特徵,智者以業為特徵,智慧以行為而顯現。比丘們,具足三法者應被認為是愚人。哪三法?身惡行、語惡行、意惡行。比丘們,具足這三法者應被認為是愚人。 "比丘們,具足三法者應被認為是智者。哪三法?身善行、語善行、意善行。比丘們,具足這三法者應被認為是智者。 "所以,比丘們,你們應當如此學習:'我們將避免那三種被認為是愚人特徵的法,而採取那三種被認為是智者特徵的法。'比丘們,你們應當如此學習。"第二則。 3. 思考經 3. "比丘們,這三種是愚人的愚人特徵、愚人標誌、愚人行為。哪三種?在此,比丘們,愚人是思考不善的思考者,說不善的言語者,做不善的行為者。比丘們,如果愚人不是思考不善的思考者,不是說不善的言語者,不是做不善的行為者,智者怎麼會知道他:'這位是愚人,不善之人'?正因為,比丘們,愚人是思考不善的思考者,說不善的言語者,做不善的行為者,所以智者知道他:'這位是愚人,不善之人'。比丘們,這就是三種愚人的愚人特徵、愚人標誌、愚人行為。 "比丘們,這三種是智者的智者特徵、智者標誌、智者行為。哪三種?在此,比丘們,智者是思考善的思考者,說善的言語者,做善的行為者。比丘們,如果智者不是思考善的思考者,不是說善的言語者,不是做善的行為者,智者怎麼會知道他:'這位是智者,善良之人'?正因為,比丘們,智者是思考善的思考者,說善的言語者,做善的行為者,所以智者知道他:'這位是智者,善良之人'。比丘們,這就是三種智者的智者特徵、智者標誌、智者行為。所以......。"第三則。 4. 過失經

  1. 『『Tīhi , bhikkhave, dhammehi samannāgato bālo veditabbo. Katamehi tīhi? Accayaṃ accayato na passati, accayaṃ accayato disvā yathādhammaṃ nappaṭikaroti, parassa kho pana accayaṃ desentassa yathādhammaṃ nappaṭiggaṇhāti. Imehi kho, bhikkhave, tīhi dhammehi samannāgato bālo veditabbo.

『『Tīhi, bhikkhave, dhammehi samannāgato paṇḍito veditabbo. Katamehi tīhi? Accayaṃ accayato passati, accayaṃ accayato disvā yathādhammaṃ paṭikaroti, parassa kho pana accayaṃ desentassa yathādhammaṃ paṭiggaṇhāti. Imehi kho, bhikkhave, tīhi dhammehi samannāgato paṇḍito veditabbo. Tasmātiha…. Catutthaṃ.

  1. Ayonisosuttaṃ

  2. 『『Tīhi, bhikkhave, dhammehi samannāgato bālo veditabbo. Katamehi tīhi? Ayoniso pañhaṃ kattā hoti, ayoniso pañhaṃ vissajjetā hoti, parassa kho pana yoniso pañhaṃ vissajjitaṃ parimaṇḍalehi padabyañjanehi siliṭṭhehi upagatehi nābbhanumoditā hoti. Imehi kho, bhikkhave, tīhi dhammehi samannāgato bālo veditabbo.

『『Tīhi, bhikkhave, dhammehi samannāgato paṇḍito veditabbo. Katamehi tīhi? Yoniso pañhaṃ kattā hoti, yoniso pañhaṃ vissajjetā hoti, parassa kho pana yoniso pañhaṃ vissajjitaṃ parimaṇḍalehi padabyañjanehi siliṭṭhehi upagatehi abbhanumoditā hoti. Imehi kho, bhikkhave, tīhi dhammehi samannāgato paṇḍito veditabbo. Tasmātiha…. Pañcamaṃ.

  1. Akusalasuttaṃ

  2. 『『Tīhi, bhikkhave, dhammehi samannāgato bālo veditabbo. Katamehi tīhi? Akusalena kāyakammena, akusalena vacīkammena, akusalena manokammena. Imehi kho, bhikkhave, tīhi dhammehi samannāgato bālo veditabbo.

『『Tīhi, bhikkhave, dhammehi samannāgato paṇḍito veditabbo. Katamehi tīhi? Kusalena kāyakammena , kusalena vacīkammena, kusalena manokammena. Imehi kho, bhikkhave, tīhi dhammehi samannāgato paṇḍito veditabbo. Tasmātiha…. Chaṭṭhaṃ.

  1. Sāvajjasuttaṃ

  2. 『『Tīhi, bhikkhave, dhammehi samannāgato bālo veditabbo. Katamehi tīhi? Sāvajjena kāyakammena, sāvajjena vacīkammena, sāvajjena manokammena…pe… anavajjena kāyakammena, anavajjena vacīkammena, anavajjena manokammena…pe…. Sattamaṃ.

  3. Sabyābajjhasuttaṃ

  4. 『『Tīhi, bhikkhave, dhammehi samannāgato bālo veditabbo. Katamehi tīhi? Sabyābajjhena kāyakammena, sabyābajjhena vacīkammena, sabyābajjhena manokammena…pe… abyābajjhena kāyakammena, abyābajjhena vacīkammena , abyābajjhena manokammena. Imehi, kho, bhikkhave, tīhi dhammehi samannāgato paṇḍito veditabbo.

『『Tasmātiha, bhikkhave, evaṃ sikkhitabbaṃ – 『yehi tīhi dhammehi samannāgato bālo veditabbo te tayo dhamme abhinivajjetvā, yehi tīhi dhammehi samannāgato paṇḍito veditabbo te tayo dhamme samādāya vattissāmā』ti. Evañhi vo, bhikkhave, sikkhitabba』』nti. Aṭṭhamaṃ.

  1. Khatasuttaṃ

  2. 『『Tīhi , bhikkhave, dhammehi samannāgato bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti sānuvajjo ca viññūnaṃ, bahuñca apuññaṃ pasavati. Katamehi tīhi? Kāyaduccaritena, vacīduccaritena, manoduccaritena. Imehi kho, bhikkhave, tīhi dhammehi samannāgato bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti sānuvajjo ca viññūnaṃ, bahuñca apuññaṃ pasavati.

『『Tīhi , bhikkhave, dhammehi samannāgato paṇḍito viyatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati, anavajjo ca hoti ananuvajjo ca viññūnaṃ, bahuñca puññaṃ pasavati. Katamehi tīhi? Kāyasucaritena, vacīsucaritena, manosucaritena. Imehi kho, bhikkhave, tīhi dhammehi samannāgato paṇḍito viyatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati, anavajjo ca hoti ananuvajjo ca viññūnaṃ, bahuñca puññaṃ pasavatī』』ti. Navamaṃ.

  1. Malasuttaṃ

  2. "比丘們,具足三法者應被認為是愚人。哪三法?不能看到過失為過失,看到過失為過失后不如法懺悔,他人如法懺悔過失時不如法接受。比丘們,具足這三法者應被認為是愚人。 比丘們,具足三法者應被認為是智者。哪三法?能看到過失為過失,看到過失為過失后如法懺悔,他人如法懺悔過失時如法接受。比丘們,具足這三法者應被認為是智者。所以......。"第四則。

  3. 不如理經
  4. "比丘們,具足三法者應被認為是愚人。哪三法?不如理提問,不如理回答,他人如理回答問題時以圓滿、優美、流暢、適當的詞句不予贊同。比丘們,具足這三法者應被認為是愚人。 比丘們,具足三法者應被認為是智者。哪三法?如理提問,如理回答,他人如理回答問題時以圓滿、優美、流暢、適當的詞句予以贊同。比丘們,具足這三法者應被認為是智者。所以......。"第五則。
  5. 不善經
  6. "比丘們,具足三法者應被認為是愚人。哪三法?不善身業,不善語業,不善意業。比丘們,具足這三法者應被認為是愚人。 比丘們,具足三法者應被認為是智者。哪三法?善身業,善語業,善意業。比丘們,具足這三法者應被認為是智者。所以......。"第六則。
  7. 有過經
  8. "比丘們,具足三法者應被認為是愚人。哪三法?有過身業,有過語業,有過意業......無過身業,無過語業,無過意業......。"第七則。
  9. 有害經
  10. "比丘們,具足三法者應被認為是愚人。哪三法?有害身業,有害語業,有害意業......無害身業,無害語業,無害意業。比丘們,具足這三法者應被認為是智者。 所以,比丘們,你們應當如此學習:'我們將避免那三種被認為是愚人特徵的法,而採取那三種被認為是智者特徵的法。'比丘們,你們應當如此學習。"第八則。
  11. 損害經
  12. "比丘們,具足三法的愚人、無智者、不善人會損害、傷害自己,為智者所呵責,並造作許多惡業。哪三法?身惡行、語惡行、意惡行。比丘們,具足這三法的愚人、無智者、不善人會損害、傷害自己,為智者所呵責,並造作許多惡業。 比丘們,具足三法的智者、有智者、善人不會損害、傷害自己,不為智者所呵責,並造作許多善業。哪三法?身善行、語善行、意善行。比丘們,具足這三法的智者、有智者、善人不會損害、傷害自己,不為智者所呵責,並造作許多善業。"第九則。
  13. 垢穢經

  14. 『『Tīhi, bhikkhave, dhammehi samannāgato tayo male appahāya yathābhataṃ nikkhitto evaṃ niraye. Katamehi tīhi? Dussīlo ca hoti, dussīlyamalañcassa appahīnaṃ hoti; issukī ca hoti, issāmalañcassa appahīnaṃ hoti; maccharī ca hoti, maccheramalañcassa appahīnaṃ hoti. Imehi kho, bhikkhave, tīhi dhammehi samannāgato ime tayo male appahāya yathābhataṃ nikkhitto evaṃ niraye.

『『Tīhi , bhikkhave, dhammehi samannāgato tayo male pahāya yathābhataṃ nikkhitto evaṃ sagge. Katamehi tīhi? Sīlavā ca hoti, dussīlyamalañcassa pahīnaṃ hoti; anissukī ca hoti, issāmalañcassa pahīnaṃ hoti; amaccharī ca hoti, maccheramalañcassa pahīnaṃ hoti. Imehi kho, bhikkhave, tīhi dhammehi samannāgato ime tayo male pahāya yathābhataṃ nikkhitto evaṃ sagge』』ti. Dasamaṃ.

Bālavaggo paṭhamo.

  1. "比丘們,具足三法而不捨棄三種垢穢者,如同被帶去安置一樣,必定墮入地獄。哪三法?是無戒行者,且未捨棄無戒行的垢穢;是嫉妒者,且未捨棄嫉妒的垢穢;是吝嗇者,且未捨棄吝嗇的垢穢。比丘們,具足這三法而不捨棄這三種垢穢者,如同被帶去安置一樣,必定墮入地獄。 比丘們,具足三法而捨棄三種垢穢者,如同被帶去安置一樣,必定升入天界。哪三法?是有戒行者,且已捨棄無戒行的垢穢;是不嫉妒者,且已捨棄嫉妒的垢穢;是不吝嗇者,且已捨棄吝嗇的垢穢。比丘們,具足這三法而捨棄這三種垢穢者,如同被帶去安置一樣,必定升入天界。"第十則。 愚人品第一結束。 provided by EasyChat

Tassuddānaṃ –

Bhayaṃ lakkhaṇacintī ca, accayañca ayoniso;

Akusalañca sāvajjaṃ, sabyābajjhakhataṃ malanti.

其摘要如下: 恐懼和特徵及思考, 過失以及不如理; 不善和有過, 有害損害垢穢。