B0102050223nāgavaggo(龍品)
- Nāgavaggo
320.
Ahaṃ nāgova saṅgāme, cāpato patitaṃ saraṃ;
Ativākyaṃ titikkhissaṃ, dussīlo hi bahujjano.
321.
Dantaṃ nayanti samitiṃ, dantaṃ rājābhirūhati;
Danto seṭṭho manussesu, yotivākyaṃ titikkhati.
322.
Varamassatarā dantā, ājānīyā ca [ājānīyāva (syā.)] sindhavā;
Kuñjarā ca [kuñjarāva (syā.)] mahānāgā, attadanto tato varaṃ.
323.
Na hi etehi yānehi, gaccheyya agataṃ disaṃ;
Yathāttanā sudantena, danto dantena gacchati.
324.
Dhanapālo [dhanapālako (sī. syā. kaṃ. pī.)] nāma kuñjaro, kaṭukabhedano [kaṭukappabhedano (sī. syā. pī.)] dunnivārayo;
Baddho kabaḷaṃ na bhuñjati, sumarati [susarati (ka.)] nāgavanassa kuñjaro.
325.
Middhī yadā hoti mahagghaso ca, niddāyitā samparivattasāyī;
Mahāvarāhova nivāpapuṭṭho, punappunaṃ gabbhamupeti mando.
326.
Idaṃ pure cittamacāri cārikaṃ, yenicchakaṃ yatthakāmaṃ yathāsukhaṃ;
Tadajjahaṃ niggahessāmi yoniso, hatthippabhinnaṃ viya aṅkusaggaho.
327.
Appamādaratā hotha, sacittamanurakkhatha;
Duggā uddharathattānaṃ, paṅke sannova [sattova (sī. pī.)] kuñjaro.
328.
Sace labhetha nipakaṃ sahāyaṃ, saddhiṃ caraṃ sādhuvihāridhīraṃ;
Abhibhuyya sabbāni parissayāni, careyya tenattamano satīmā.
329.
No ce labhetha nipakaṃ sahāyaṃ, saddhiṃ caraṃ sādhuvihāridhīraṃ;
Rājāva raṭṭhaṃ vijitaṃ pahāya, eko care mātaṅgaraññeva nāgo.
330.
Ekassa caritaṃ seyyo, natthi bāle sahāyatā;
Eko care na ca pāpāni kayirā, appossukko mātaṅgaraññeva nāgo.
331.
Atthamhi jātamhi sukhā sahāyā, tuṭṭhī sukhā yā itarītarena;
Puññaṃ sukhaṃ jīvitasaṅkhayamhi, sabbassa dukkhassa sukhaṃ pahānaṃ.
332.
Sukhā matteyyatā loke, atho petteyyatā sukhā;
Sukhā sāmaññatā loke, atho brahmaññatā sukhā.
第二十三章\ 象品 320. 我如戰場上之象,忍受射來之箭; 我將忍受惡語,因世人多無德。 321. 調伏者被引領至集會,國王乘駕調伏者; 人中最勝者是調伏者,能忍受惡語者。 322. 馴服的騾子很優秀,純種的信度馬(印度河馬)也很好; 大象和巨象也很好,但自我調伏者更為優秀。 323. 因為不是靠這些車乘,能到達未至之境; 而是靠善自調伏,調伏者以調伏而至。 324. 名為財護的巨象,發情時難以制止; 被縛時不進飲食,只思念著象林。 325. 昏昧時貪食無度,嗜睡翻轉而臥; 如養得肥壯的大豬,愚者一再入胎。 326. 此心往昔任意遊蕩,隨欲所之,隨意所往; 今日我當善加調伏,如象師持鉤駕馭發情象。 327. 你們當樂於不放逸,守護自己的心; 從泥沼中拔出自己,如陷泥中的大象。 328. 若得明智的同伴,共行善德智者; 克服一切險阻,正念歡喜同行。 329. 若得不到明智同伴,共行善德智者; 如王捨棄已得國土,如象獨遊林野。 330. 獨行更為殊勝,愚者不宜為伴; 獨行不造諸惡,安閑如象獨遊林野。 331. 患難見真情,知足隨遇樂; 臨終福德樂,離苦最安樂。 332. 世間孝敬母親樂,孝敬父親亦是樂; 世間敬重沙門樂,敬重婆羅門亦樂。
333.
Sukhaṃ yāva jarā sīlaṃ, sukhā saddhā patiṭṭhitā;
Sukho paññāya paṭilābho, pāpānaṃ akaraṇaṃ sukhaṃ.
Nāgavaggo tevīsatimo niṭṭhito.
333. 持戒至老為樂,堅固信仰為樂; 獲得智慧為樂,不造諸惡為樂。 象品第二十三章終 註:此章翻譯遵循原文格式,保持了詩歌的對仗結構。詩句圍繞"樂"(sukha/sukhaṃ)字展開,形成整齊的四句對偶。本章最後一偈與整個章節做總結性收束,以"樂"為主題,強調修行生活中的四種快樂。