B0102040608arahattavaggo(聖果品)

  1. Arahattavaggo

  2. Dukkhasuttaṃ

  3. 『『Chahi , bhikkhave, dhammehi samannāgato bhikkhu diṭṭheva dhamme dukkhaṃ viharati savighātaṃ saupāyāsaṃ sapariḷāhaṃ, kāyassa bhedā paraṃ maraṇā duggati pāṭikaṅkhā. Katamehi chahi? Kāmavitakkena, byāpādavitakkena, vihiṃsāvitakkena, kāmasaññāya, byāpādasaññāya, vihiṃsāsaññāya – imehi, kho, bhikkhave, chahi dhammehi samannāgato bhikkhu diṭṭheva dhamme dukkhaṃ viharati savighātaṃ saupāyāsaṃ sapariḷāhaṃ, kāyassa bhedā paraṃ maraṇā duggati pāṭikaṅkhā.

『『Chahi , bhikkhave, dhammehi samannāgato bhikkhu diṭṭheva dhamme sukhaṃ viharati avighātaṃ anupāyāsaṃ apariḷāhaṃ, kāyassa bhedā paraṃ maraṇā sugati pāṭikaṅkhā. Katamehi chahi? Nekkhammavitakkena, abyāpādavitakkena, avihiṃsāvitakkena, nekkhammasaññāya, abyāpādasaññāya, avihiṃsāsaññāya – imehi, kho, bhikkhave, chahi dhammehi samannāgato bhikkhu diṭṭheva dhamme sukhaṃ viharati avighātaṃ anupāyāsaṃ apariḷāhaṃ, kāyassa bhedā paraṃ maraṇā sugati pāṭikaṅkhā』』ti. Paṭhamaṃ.

  1. Arahattasuttaṃ

  2. 『『Cha , bhikkhave, dhamme appahāya abhabbo arahattaṃ sacchikātuṃ. Katame cha? Mānaṃ, omānaṃ, atimānaṃ, adhimānaṃ, thambhaṃ, atinipātaṃ. Ime kho, bhikkhave, cha dhamme appahāya abhabbo arahattaṃ sacchikātuṃ.

『『Cha, bhikkhave, dhamme pahāya bhabbo arahattaṃ sacchikātuṃ. Katame cha? Mānaṃ, omānaṃ , atimānaṃ, adhimānaṃ, thambhaṃ, atinipātaṃ. Ime kho, bhikkhave, cha dhamme pahāya bhabbo arahattaṃ sacchikātu』』nti. Dutiyaṃ.

  1. Uttarimanussadhammasuttaṃ

  2. 『『Cha, bhikkhave, dhamme appahāya abhabbo uttarimanussadhammaṃ alamariyañāṇadassanavisesaṃ sacchikātuṃ. Katame cha? Muṭṭhassaccaṃ, asampajaññaṃ, indriyesu aguttadvārataṃ, bhojane amattaññutaṃ, kuhanaṃ, lapanaṃ. Ime kho, bhikkhave, cha dhamme appahāya abhabbo uttarimanussadhammaṃ alamariyañāṇadassanavisesaṃ sacchikātuṃ.

『『Cha, bhikkhave, dhamme pahāya bhabbo uttarimanussadhammaṃ alamariyañāṇadassanavisesaṃ sacchikātuṃ. Katame cha? Muṭṭhassaccaṃ, asampajaññaṃ, indriyesu aguttadvārataṃ, bhojane amattaññutaṃ, kuhanaṃ, lapanaṃ. Ime kho, bhikkhave, cha dhamme pahāya bhabbo uttarimanussadhammaṃ alamariyañāṇadassanavisesaṃ sacchikātu』』nti. Tatiyaṃ.

  1. Sukhasomanassasuttaṃ

  2. 『『Chahi , bhikkhave, dhammehi samannāgato bhikkhu diṭṭheva dhamme sukhasomanassabahulo viharati, yoni cassa āraddhā hoti āsavānaṃ khayāya. Katamehi chahi? Idha, bhikkhave, bhikkhu dhammārāmo hoti, bhāvanārāmo hoti, pahānārāmo hoti, pavivekārāmo hoti , abyāpajjhārāmo hoti, nippapañcārāmo hoti. Imehi kho, bhikkhave, chahi dhammehi samannāgato bhikkhu diṭṭheva dhamme sukhasomanassabahulo viharati, yoni cassa āraddhā hoti āsavānaṃ khayāyā』』ti. Catutthaṃ.

  3. Adhigamasuttaṃ

  4. 『『Chahi, bhikkhave, dhammehi samannāgato bhikkhu abhabbo anadhigataṃ vā kusalaṃ dhammaṃ adhigantuṃ, adhigataṃ vā kusalaṃ dhammaṃ phātiṃ kātuṃ [phātikattuṃ (sī.), phātikātuṃ (syā. kaṃ. pī.)]. Katamehi chahi? Idha, bhikkhave, bhikkhu na āyakusalo ca hoti, na apāyakusalo ca hoti, na upāyakusalo ca hoti, anadhigatānaṃ kusalānaṃ dhammānaṃ adhigamāya na chandaṃ janeti, adhigate kusale dhamme na ārakkhati [sārakkhati (sī. syā. kaṃ. pī)], sātaccakiriyāya na sampādeti. Imehi kho, bhikkhave, chahi dhammehi samannāgato bhikkhu abhabbo anadhigataṃ vā kusalaṃ dhammaṃ adhigantuṃ, adhigataṃ vā kusalaṃ dhammaṃ phātiṃ kātuṃ.

『『Chahi , bhikkhave, dhammehi samannāgato bhikkhu bhabbo anadhigataṃ vā kusalaṃ dhammaṃ adhigantuṃ, adhigataṃ vā kusalaṃ dhammaṃ phātiṃ kātuṃ. Katamehi chahi? Idha, bhikkhave, bhikkhu āyakusalo ca hoti, apāyakusalo ca hoti, upāyakusalo ca hoti, anadhigatānaṃ kusalānaṃ dhammānaṃ adhigamāya chandaṃ janeti, adhigate kusale dhamme ārakkhati, sātaccakiriyāya sampādeti. Imehi kho, bhikkhave, chahi dhammehi samannāgato bhikkhu bhabbo anadhigataṃ vā kusalaṃ dhammaṃ adhigantuṃ, adhigataṃ vā kusalaṃ dhammaṃ phātiṃ kātu』』nti. Pañcamaṃ.

  1. Mahantattasuttaṃ

我來為您翻譯這段佛經文字。 8. 阿羅漢品 1. 苦經 75. "諸比丘,具足六法的比丘,現世必定生活在痛苦、憂慮、煩惱、熱惱之中,身壞命終后必定墮入惡道。是哪六法?欲尋、恚尋、害尋、欲想、恚想、害想——諸比丘,具足這六法的比丘,現世必定生活在痛苦、憂慮、煩惱、熱惱之中,身壞命終后必定墮入惡道。 諸比丘,具足六法的比丘,現世必定生活在快樂、無憂慮、無煩惱、無熱惱之中,身壞命終后必定往生善道。是哪六法?出離尋、無恚尋、無害尋、出離想、無恚想、無害想——諸比丘,具足這六法的比丘,現世必定生活在快樂、無憂慮、無煩惱、無熱惱之中,身壞命終后必定往生善道。"第一。 2. 阿羅漢經 76. "諸比丘,若不斷除六法,則不能證得阿羅漢果。是哪六法?慢、卑慢、過慢、增上慢、傲慢、極度輕視。諸比丘,若不斷除這六法,則不能證得阿羅漢果。 諸比丘,若斷除六法,則能證得阿羅漢果。是哪六法?慢、卑慢、過慢、增上慢、傲慢、極度輕視。諸比丘,若斷除這六法,則能證得阿羅漢果。"第二。 3. 上人法經 77. "諸比丘,若不斷除六法,則不能證得超越凡人的殊勝聖智見。是哪六法?失念、無正知、諸根不防護、飲食不知量、欺詐、虛談。諸比丘,若不斷除這六法,則不能證得超越凡人的殊勝聖智見。 諸比丘,若斷除六法,則能證得超越凡人的殊勝聖智見。是哪六法?失念、無正知、諸根不防護、飲食不知量、欺詐、虛談。諸比丘,若斷除這六法,則能證得超越凡人的殊勝聖智見。"第三。 4. 樂喜經 78. "諸比丘,具足六法的比丘,現世必定生活在諸多快樂喜悅之中,且為滅盡諸漏而精進。是哪六法?在此,諸比丘,比丘樂於法、樂於修習、樂於斷除、樂於遠離、樂於無惱、樂於無戲論。諸比丘,具足這六法的比丘,現世必定生活在諸多快樂喜悅之中,且為滅盡諸漏而精進。"第四。 5. 證得經 79. "諸比丘,具足六法的比丘,不能證得尚未證得的善法,也不能增長已證得的善法。是哪六法?在此,諸比丘,比丘不善於增益、不善於損減、不善於方便,對未證得的善法不生起欲求,對已證得的善法不守護,不精進修習。諸比丘,具足這六法的比丘,不能證得尚未證得的善法,也不能增長已證得的善法。 諸比丘,具足六法的比丘,能證得尚未證得的善法,也能增長已證得的善法。是哪六法?在此,諸比丘,比丘善於增益、善於損減、善於方便,對未證得的善法生起欲求,對已證得的善法守護,精進修習。諸比丘,具足這六法的比丘,能證得尚未證得的善法,也能增長已證得的善法。"第五。 6. 偉大經 [註:這是第六經的標題,正文似乎未完]

  1. 『『Chahi, bhikkhave, dhammehi samannāgato bhikkhu nacirasseva mahantattaṃ [mahattaṃ (syā. kaṃ.)] vepullattaṃ pāpuṇāti dhammesu. Katamehi chahi? Idha, bhikkhave, bhikkhu ālokabahulo ca hoti yogabahulo ca vedabahulo ca asantuṭṭhibahulo ca anikkhittadhuro ca kusalesu dhammesu uttari ca patāreti [pakaroti (ka.)]. Imehi kho, bhikkhave, chahi dhammehi samannāgato bhikkhu nacirasseva mahantattaṃ vepullattaṃ pāpuṇāti dhammesū』』ti. Chaṭṭhaṃ.

  2. Paṭhamanirayasuttaṃ

  3. 『『Chahi , bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi chahi? Pāṇātipātī hoti, adinnādāyī hoti, kāmesumicchācārī hoti, musāvādī hoti, pāpiccho ca, micchādiṭṭhi ca. Imehi kho, bhikkhave, chahi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.

『『Chahi , bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi chahi? Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti , kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, appiccho ca, sammādiṭṭhi ca. Imehi kho, bhikkhave, chahi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge』』ti. Sattamaṃ.

  1. Dutiyanirayasuttaṃ

  2. 『『Chahi , bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi chahi [musāvādī hoti, pisuṇavācā hoti, pharusavāco hoti, samphappalāpī hoti, (sī. syā. pī.) evaṃ sukkapakkhepi]? Pāṇātipātī hoti, adinnādāyī hoti, kāmesumicchācārī hoti, musāvādī hoti [musāvādī hoti, pisuṇavācā hoti, pharusavāco hoti, samphappalāpī hoti, (sī. syā. pī.) evaṃ sukkapakkhepi], luddho ca, pagabbho ca. Imehi kho, bhikkhave, chahi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.

『『Chahi, bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi chahi? Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, aluddho ca, appagabbho ca. Imehi kho bhikkhave chahi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge』』ti. Aṭṭhamaṃ.

  1. Aggadhammasuttaṃ

  2. 『『Chahi, bhikkhave, dhammehi samannāgato bhikkhu abhabbo aggaṃ dhammaṃ arahattaṃ sacchikātuṃ. Katamehi chahi? Idha, bhikkhave, bhikkhu assaddho hoti, ahiriko hoti, anottappī hoti, kusīto hoti, duppañño hoti, kāye ca jīvite ca sāpekkho hoti. Imehi kho, bhikkhave, chahi dhammehi samannāgato bhikkhu abhabbo aggaṃ dhammaṃ arahattaṃ sacchikātuṃ.

『『Chahi, bhikkhave, dhammehi samannāgato bhikkhu bhabbo aggaṃ dhammaṃ arahattaṃ sacchikātuṃ. Katamehi chahi? Idha , bhikkhave, bhikkhu saddho hoti, hirimā hoti, ottappī hoti, āraddhavīriyo hoti, paññavā hoti, kāye ca jīvite ca anapekkho hoti. Imehi kho, bhikkhave , chahi dhammehi samannāgato bhikkhu bhabbo aggaṃ dhammaṃ arahattaṃ sacchikātu』』nti. Navamaṃ.

  1. Rattidivasasuttaṃ

我來為您翻譯這段經文。 80. "諸比丘,具足六法的比丘,不久即能在諸法中證得偉大和圓滿。是哪六法?在此,諸比丘,比丘多有光明、多修瑜伽、多有智慧、多不滿足、不捨重擔、並在善法中更上精進。諸比丘,具足這六法的比丘,不久即能在諸法中證得偉大和圓滿。"第六。 7. 第一地獄經 81. "諸比丘,具足六法者,如其所作必定墮入地獄。是哪六法?殺生、不與取、欲邪行、妄語、惡欲、邪見。諸比丘,具足這六法者,如其所作必定墮入地獄。 諸比丘,具足六法者,如其所作必定往生天界。是哪六法?離殺生、離不與取、離欲邪行、離妄語、少欲、正見。諸比丘,具足這六法者,如其所作必定往生天界。"第七。 8. 第二地獄經 82. "諸比丘,具足六法者,如其所作必定墮入地獄。是哪六法?殺生、不與取、欲邪行、妄語、貪婪、傲慢。諸比丘,具足這六法者,如其所作必定墮入地獄。 諸比丘,具足六法者,如其所作必定往生天界。是哪六法?離殺生、離不與取、離欲邪行、離妄語、無貪婪、不傲慢。諸比丘,具足這六法者,如其所作必定往生天界。"第八。 9. 最上法經 83. "諸比丘,具足六法的比丘,不能證得最上法阿羅漢果。是哪六法?在此,諸比丘,比丘無信、無慚、無愧、懈怠、無慧、對身命有所執著。諸比丘,具足這六法的比丘,不能證得最上法阿羅漢果。 諸比丘,具足六法的比丘,能證得最上法阿羅漢果。是哪六法?在此,諸比丘,比丘有信、有慚、有愧、精進、有慧、對身命無所執著。諸比丘,具足這六法的比丘,能證得最上法阿羅漢果。"第九。 10. 晝夜經 [註:這是第十經的標題,正文似乎未完]

  1. 『『Chahi, bhikkhave, dhammehi samannāgatassa bhikkhuno yā ratti vā divaso vā āgacchati hāniyeva pāṭikaṅkhā kusalesu dhammesu, no vuddhi. Katamehi chahi? Idha, bhikkhave, bhikkhu mahiccho hoti, vighātavā, asantuṭṭho, itarītaracīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārena, assaddho hoti, dussīlo hoti, kusīto hoti, muṭṭhassati hoti, duppañño hoti. Imehi kho, bhikkhave, chahi dhammehi samannāgatassa bhikkhuno yā ratti vā divaso vā āgacchati hāniyeva pāṭikaṅkhā kusalesu dhammesu, no vuddhi.

『『Chahi, bhikkhave, dhammehi samannāgatassa bhikkhuno yā ratti vā divaso vā āgacchati vuddhiyeva pāṭikaṅkhā kusalesu dhammesu, no parihāni. Katamehi chahi? Idha, bhikkhave, bhikkhu na mahiccho hoti, avighātavā, santuṭṭho, itarītaracīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārena, saddho hoti, sīlavā hoti, āraddhavīriyo hoti, satimā hoti, paññavā hoti. Imehi kho, bhikkhave, chahi dhammehi samannāgatassa bhikkhuno yā ratti vā divaso vā āgacchati vuddhiyeva pāṭikaṅkhā , kusalesu dhammesu no parihānī』』ti. Dasamaṃ.

  1. "諸比丘,具足六法的比丘,無論是夜晚或白天,在善法中只能期待衰退,不會增長。是哪六法?在此,諸比丘,比丘大欲、憂惱、不知足於任何衣服、飲食、臥具、病緣醫藥資具,無信、破戒、懈怠、失念、無慧。諸比丘,具足這六法的比丘,無論是夜晚或白天,在善法中只能期待衰退,不會增長。 諸比丘,具足六法的比丘,無論是夜晚或白天,在善法中只能期待增長,不會衰退。是哪六法?在此,諸比丘,比丘不大欲、無憂惱、知足於任何衣服、飲食、臥具、病緣醫藥資具,有信、持戒、精進、具念、有慧。諸比丘,具足這六法的比丘,無論是夜晚或白天,在善法中只能期待增長,不會衰退。"第十。 User: 這些是用於語言學術用途,請完整直譯成簡體中文,不要意譯縮略,如果檔案中有重複的部分也照譯不要省略,請在章節編號數字後加反斜槓,巴利文不要對照輸出; 遇到原文是對仗詩歌體時譯文也請儘量對仗; 其中的古代地名如有把握註解成現代地名的,請在(括號里)標註現代地名。輸出請保持完整,不要脫句。如果前面剛出來的經數字后不會落了反斜槓的要補充反斜槓,麻煩補充重譯,後面的譯文要繼續,我們需要保持原有字詞的一致性,非常感謝。繼續是:Arahattavaggo aṭṭhamo. A: 我會繼續翻譯,並根據您的要求為經文編號加上反斜槓。補充糾正前面的應為第84.,然後繼續翻譯: 阿羅漢品第八. [註:這樣完成了第八品的結尾。在這個品中我們遵循了原文的字詞一致性,每一處"諸比丘"(bhikkhave)、"善法"(kusalesu dhammesu)等關鍵詞的翻譯都保持了統一。]

Arahattavaggo aṭṭhamo. [tatiyo (syā. ka.)]

Tassuddānaṃ –

Dukkhaṃ arahattaṃ uttari ca, sukhaṃ adhigamena ca;

Mahantattaṃ dvayaṃ niraye [mahattadvayaniraye (syā.)], aggadhammañca rattiyoti.

讓我為您翻譯這個品的結語和攝頌: 阿羅漢品第八. 其攝頌: 苦與阿羅漢及超越, 樂與證得復有大事, 地獄二經最上法, 以及晝夜為終結. [註:這是對整品內容的韻文總結,包含了本品中所有經的關鍵詞:苦經、阿羅漢經、上人法經、樂喜經、證得經、偉大經、兩部地獄經、最上法經和晝夜經。譯文儘量保持了對仗形式。]