B01010308cīvarakkhandhako(袈裟經)c3.5s

  1. Cīvarakkhandhako

  2. Jīvakavatthu

  3. Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena vesālī iddhā ceva hoti phitā [phītā (bahūsu)] ca bahujanā ca ākiṇṇamanussā ca subhikkhā ca; satta ca pāsādasahassāni satta ca pāsādasatāni satta ca pāsādā; satta ca kūṭāgārasahassāni satta ca kūṭāgārasatāni satta ca kūṭāgārāni; satta ca ārāmasahassāni satta ca ārāmasatāni satta ca ārāmā; satta ca pokkharaṇīsahassāni satta ca pokkharaṇīsatāni satta ca pokkharaṇiyo; ambapālī ca gaṇikā abhirūpā hoti dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā, padakkhiṇā [padakkhā (syā.)] nacce ca gīte ca vādite ca, abhisaṭā atthikānaṃ atthikānaṃ manussānaṃ paññāsāya ca rattiṃ gacchati; tāya ca vesālī bhiyyosomattāya upasobhati. Atha kho rājagahako negamo vesāliṃ agamāsi kenacideva karaṇīyena. Addasā kho rājagahako negamo vesāliṃ iddhañceva phitañca bahujanañca ākiṇṇamanussañca subhikkhañca; satta ca pāsādasahassāni satta ca pāsādasatāni satta ca pāsāde; satta ca kūṭāgārasahassāni satta ca kūṭāgārasatāni satta ca kūṭāgārāni; satta ca ārāmasahassāni satta ca ārāmasatāni satta ca ārāme; satta ca pokkharaṇīsahassāni satta ca pokkharaṇīsatāni satta ca pokkharaṇiyo ; ambapāliñca gaṇikaṃ abhirūpaṃ dassanīyaṃ pāsādikaṃ paramāya vaṇṇapokkharatāya samannāgataṃ, padakkhiṇaṃ [padakkhaṃ (syā.)] nacce ca gīte ca vādite ca, abhisaṭaṃ atthikānaṃ atthikānaṃ manussānaṃ paññāsāya ca rattiṃ gacchantiṃ, tāya ca vesāliṃ bhiyyosomattāya upasobhantiṃ.

  4. Atha kho rājagahako negamo vesāliyaṃ taṃ karaṇīyaṃ tīretvā punadeva rājagahaṃ paccāgañchi. Yena rājā māgadho seniyo bimbisāro tenupasaṅkami, upasaṅkamitvā rājānaṃ māgadhaṃ seniyaṃ bimbisāraṃ etadavoca – 『『vesālī, deva, iddhā ceva phitā ca bahujanā ca ākiṇṇamanussā ca subhikkhā ca; satta ca pāsādasahassāni…pe… tāya ca vesālī bhiyyosomattāya upasobhati. Sādhu, deva, mayampi gaṇikaṃ vuṭṭhāpessāmā』』ti [vuṭṭhāpeyyāma (ka.)]. 『『Tena hi, bhaṇe, tādisiṃ kumāriṃ jānātha yaṃ tumhe gaṇikaṃ vuṭṭhāpeyyāthā』』ti. Tena kho pana samayena rājagahe sālavatī nāma kumārī abhirūpā hoti dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā. Atha kho rājagahako negamo sālavatiṃ kumāriṃ gaṇikaṃ vuṭṭhāpesi. Atha kho sālavatī gaṇikā nacirasseva padakkhiṇā ahosi nacce ca gīte ca vādite ca, abhisaṭā atthikānaṃ atthikānaṃ manussānaṃ paṭisatena ca rattiṃ gacchati. Atha kho sālavatī gaṇikā nacirasseva gabbhinī ahosi. Atha kho sālavatiyā gaṇikāya etadahosi – 『『itthī kho gabbhinī purisānaṃ amanāpā. Sace maṃ koci jānissati sālavatī gaṇikā gabbhinīti, sabbo me sakkāro bhañjissati [ parihāyissati (sī. syā.)]. Yaṃnūnāhaṃ gilānaṃ paṭivedeyya』』nti. Atha kho sālavatī gaṇikā dovārikaṃ āṇāpesi – 『『mā, bhaṇe dovārika, koci puriso pāvisi. Yo ca maṃ pucchati, 『gilānā』ti paṭivedehī』』ti. 『『Evaṃ, ayye』』ti kho so dovāriko sālavatiyā gaṇikāya paccassosi. Atha kho sālavatī gaṇikā tassa gabbhassa paripākamanvāya puttaṃ vijāyi. Atha kho sālavatī gaṇikā dāsiṃ āṇāpesi – 『『handa, je, imaṃ dārakaṃ kattarasuppe pakkhipitvā nīharitvā saṅkārakūṭe chaḍḍehī』』ti. 『『Evaṃ, ayye』』ti kho sā dāsī sālavatiyā gaṇikāya paṭissutvā taṃ dārakaṃ kattarasuppe pakkhipitvā nīharitvā saṅkārakūṭe chaḍḍesi.

衣物品 耆婆故事 當時,佛陀世尊住在王舍城(現在的拉杰吉爾)竹林棲鵲處。那時,毗舍離(現在的瓦伊沙利)是一座繁榮昌盛、人口眾多、食物豐富的城市;有七千座宮殿、七百座宮殿和七座宮殿;有七千座重閣、七百座重閣和七座重閣;有七千座園林、七百座園林和七座園林;有七千個蓮池、七百個蓮池和七個蓮池;還有一位名叫庵婆波利的妓女,她美麗動人,容貌姣好,具有最高級的膚色,善於歌舞音樂,每晚以五十金幣的價格接待慕名而來的客人;因她的緣故,毗舍離變得更加繁華。這時,一位王舍城的商人因某事來到毗舍離。這位王舍城商人看到毗舍離繁榮昌盛、人口眾多、食物豐富;有七千座宮殿、七百座宮殿和七座宮殿;有七千座重閣、七百座重閣和七座重閣;有七千座園林、七百座園林和七座園林;有七千個蓮池、七百個蓮池和七個蓮池;還看到那位名叫庵婆波利的妓女,美麗動人,容貌姣好,具有最高級的膚色,善於歌舞音樂,每晚以五十金幣的價格接待慕名而來的客人;因她的緣故,毗舍離變得更加繁華。 於是,那位王舍城商人在毗舍離辦完事後又回到王舍城。他來到摩揭陀國頻毗娑羅王面前,對頻毗娑羅王說:"陛下,毗舍離是一座繁榮昌盛、人口眾多、食物豐富的城市;有七千座宮殿……(中略)……因她的緣故,毗舍離變得更加繁華。陛下,我們也應該設立一位妓女。"國王說:"那麼,你們去尋找一位適合做妓女的少女吧。"當時,在王舍城有一位名叫娑羅婆提的少女,美麗動人,容貌姣好,具有最高級的膚色。於是,王舍城的商人就立娑羅婆提為妓女。不久,娑羅婆提妓女就精通了歌舞音樂,每晚以一百金幣的價格接待慕名而來的客人。不久,娑羅婆提妓女懷孕了。娑羅婆提妓女心想:"懷孕的女人對男人來說是不討喜的。如果有人知道娑羅婆提妓女懷孕了,我所有的收入都會中斷。我不如假裝生病。"於是,娑羅婆提妓女吩咐門衛說:"門衛,不要讓任何男人進來。如果有人問起我,就說我生病了。"門衛回答說:"遵命,小姐。"當娑羅婆提妓女懷孕到期時,生下了一個兒子。娑羅婆提妓女吩咐婢女說:"喂,把這個男嬰放在筐子里,拿出去扔到垃圾堆上。"婢女回答說:"遵命,小姐。"於是那個婢女就把男嬰放在筐子里,拿出去扔到垃圾堆上。

  1. Tena kho pana samayena abhayo nāma rājakumāro kālasseva rājupaṭṭhānaṃ gacchanto addasa taṃ dārakaṃ kākehi samparikiṇṇaṃ , disvāna manusse pucchi – 『『kiṃ etaṃ, bhaṇe, kākehi samparikiṇṇa』』nti? 『『Dārako, devā』』ti. 『『Jīvati, bhaṇe』』ti? 『『Jīvati, devā』』ti. 『『Tena hi, bhaṇe, taṃ dārakaṃ amhākaṃ antepuraṃ netvā dhātīnaṃ detha posetu』』nti. 『『Evaṃ, devā』』ti kho te manussā abhayassa rājakumārassa paṭissutvā taṃ dārakaṃ abhayassa rājakumārassa antepuraṃ netvā dhātīnaṃ adaṃsu – 『『posethā』』ti. Tassa jīvatīti 『jīvako』ti nāmaṃ akaṃsu. Kumārena posāpitoti 『komārabhacco』ti nāmaṃ akaṃsu. Atha kho jīvako komārabhacco nacirasseva viññutaṃ pāpuṇi. Atha kho jīvako komārabhacco yena abhayo rājakumāro tenupasaṅkami; upasaṅkamitvā abhayaṃ rājakumāraṃ etadavoca – 『『kā me, deva, mātā, ko pitā』』ti? 『『Ahampi kho te, bhaṇe jīvaka, mātaraṃ na jānāmi; api cāhaṃ te pitā; mayāsi [mayāpi (ka.)] posāpito』』ti. Atha kho jīvakassa komārabhaccassa etadahosi – 『『imāni kho rājakulāni na sukarāni asippena upajīvituṃ. Yaṃnūnāhaṃ sippaṃ sikkheyya』』nti.

  2. Tena kho pana samayena takkasilāyaṃ [takkasīlāyaṃ (ka.)] disāpāmokkho vejjo paṭivasati. Atha kho jīvako komārabhacco abhayaṃ rājakumāraṃ anāpucchā yena takkasilā tena pakkāmi. Anupubbena yena takkasilā, yena vejjo tenupasaṅkami; upasaṅkamitvā taṃ vejjaṃ etadavoca – 『『icchāmahaṃ, ācariya, sippaṃ sikkhitu』』nti. 『『Tena hi, bhaṇe jīvaka, sikkhassū』』ti. Atha kho jīvako komārabhacco bahuñca gaṇhāti lahuñca gaṇhāti suṭṭhu ca upadhāreti, gahitañcassa na sammussati [na pamussati (sī. syā.)]. Atha kho jīvakassa komārabhaccassa sattannaṃ vassānaṃ accayena etadahosi – 『『ahaṃ, kho bahuñca gaṇhāmi lahuñca gaṇhāmi suṭṭhu ca upadhāremi, gahitañca me na sammussati, satta ca me vassāni adhīyantassa, nayimassa sippassa anto paññāyati. Kadā imassa sippassa anto paññāyissatī』』ti. Atha kho jīvako komārabhacco yena so vejjo tenupasaṅkami, upasaṅkamitvā taṃ vejjaṃ etadavoca – 『『ahaṃ kho, ācariya, bahuñca gaṇhāmi lahuñca gaṇhāmi suṭṭhu ca upadhāremi, gahitañca me na sammussati, satta ca me vassāni adhīyantassa, nayimassa sippassa anto paññāyati. Kadā imassa sippassa anto paññāyissatī』』ti? 『『Tena hi, bhaṇe jīvaka, khaṇittiṃ ādāya takkasilāya samantā yojanaṃ āhiṇḍitvā yaṃ kiñci abhesajjaṃ passeyyāsi taṃ āharā』』ti. 『『Evaṃ, ācariyā』』ti kho jīvako komārabhacco tassa vejjassa paṭissutvā khaṇittiṃ ādāya takkasilāya samantā yojanaṃ āhiṇḍanto na kiñci abhesajjaṃ addasa. Atha kho jīvako komārabhacco yena so vejjo tenupasaṅkami, upasaṅkamitvā taṃ vejjaṃ etadavoca – 『『āhiṇḍantomhi, ācariya, takkasilāya samantā yojanaṃ, na kiñci [āhiṇṭanto na kiñci (ka.)] abhesajjaṃ addasa』』nti. 『『Susikkhitosi , bhaṇe jīvaka. Alaṃ te ettakaṃ jīvikāyā』』ti jīvakassa komārabhaccassa parittaṃ pātheyyaṃ pādāsi. Atha kho jīvako komārabhacco taṃ parittaṃ pātheyyaṃ ādāya yena rājagahaṃ tena pakkāmi. Atha kho jīvakassa komārabhaccassa taṃ parittaṃ pātheyyaṃ antarāmagge sākete parikkhayaṃ agamāsi. Atha kho jīvakassa komārabhaccassa etadahosi – 『『ime kho maggā kantārā appodakā appabhakkhā, na sukarā apātheyyena gantuṃ. Yaṃnūnāhaṃ pātheyyaṃ pariyeseyya』』nti.

Jīvakavatthu niṭṭhitaṃ.

  1. Seṭṭhibhariyāvatthu

那時,有一位名叫阿婆耶的王子清晨去覲見國王,看到那個男嬰被烏鴉包圍著,便問人們說:"喂,這是什麼東西被烏鴉包圍著?""王子,是個男嬰。""喂,還活著嗎?""王子,還活著。""那麼,把這個男嬰帶到我的內宮,交給奶媽們撫養。"那些人回答說:"遵命,王子。"於是他們就把那個男嬰帶到阿婆耶王子的內宮,交給奶媽們說:"撫養他。"因為他還活著,所以給他取名"耆婆"。因為是由王子撫養,所以又稱他為"王子養"。不久,耆婆王子養長大成人。這時,耆婆王子養來到阿婆耶王子麵前,對阿婆耶王子說:"王子,誰是我的母親,誰是我的父親?"阿婆耶王子說:"耆婆,我也不知道你的母親是誰;但我是你的父親,是我讓人撫養你的。"這時,耆婆王子養心想:"在這王宮裡,如果沒有一技之長是很難生存的。我應該去學習一門技藝。" 那時,在德叉尸羅(現在的塔克西拉)住著一位著名的醫生。於是,耆婆王子養沒有告訴阿婆耶王子就出發前往德叉尸羅。他逐步來到德叉尸羅,來到那位醫生面前,對那位醫生說:"老師,我想學習醫術。"醫生說:"那麼,耆婆,你就學吧。"於是耆婆王子養學得又多又快,而且記憶力很好,學過的東西從不忘記。七年過去了,耆婆王子養心想:"我學得又多又快,而且記憶力很好,學過的東西從不忘記,我已經學習了七年,但還看不到這門技藝的盡頭。這門技藝的盡頭何時才能看到呢?"於是耆婆王子養來到那位醫生面前,對那位醫生說:"老師,我學得又多又快,而且記憶力很好,學過的東西從不忘記,我已經學習了七年,但還看不到這門技藝的盡頭。這門技藝的盡頭何時才能看到呢?""那麼,耆婆,你拿著鏟子,在德叉尸羅周圍一由旬的範圍內轉一圈,看到任何不是藥的東西就把它帶回來。"耆婆王子養回答說:"遵命,老師。"於是耆婆王子養拿著鏟子,在德叉尸羅周圍一由旬的範圍內轉了一圈,但沒有看到任何不是藥的東西。耆婆王子養回到那位醫生面前,對那位醫生說:"老師,我在德叉尸羅周圍一由旬的範圍內轉了一圈,但沒有看到任何不是藥的東西。""耆婆,你已經學得很好了。這些足夠你謀生了。"說完,給了耆婆王子養一些路費。耆婆王子養帶著這些路費出發前往王舍城。在途中,耆婆王子養的路費在娑雞多城用完了。耆婆王子養心想:"這些路途荒涼,水少食少,沒有路費是很難走的。我應該想辦法弄些路費。" 耆婆故事結束。 長者妻子的故事

  1. Tena kho pana samayena sākete seṭṭhibhariyāya sattavassiko sīsābādho hoti. Bahū mahantā mahantā disāpāmokkhā vejjā āgantvā nāsakkhiṃsu arogaṃ kātuṃ. Bahuṃ hiraññaṃ ādāya agamaṃsu. Atha kho jīvako komārabhacco sāketaṃ pavisitvā manusse pucchi – 『『ko, bhaṇe, gilāno, kaṃ tikicchāmī』』ti? 『『Etissā, ācariya, seṭṭhibhariyāya sattavassiko sīsābādho; gaccha, ācariya, seṭṭhibhariyaṃ tikicchāhī』』ti. Atha kho jīvako komārabhacco yena seṭṭhissa gahapatissa nivesanaṃ tenupasaṅkami; upasaṅkamitvā dovārikaṃ āṇāpesi – 『『gaccha, bhaṇe dovārika, seṭṭhibhariyāya pāvada – 『vejjo, ayye, āgato, so taṃ daṭṭhukāmo』』』ti. 『『Evaṃ, ācariyā』』ti kho so dovāriko jīvakassa komārabhaccassa paṭissutvā yena seṭṭhibhariyā tenupasaṅkami, upasaṅkamitvā seṭṭhibhariyaṃ etadavoca – 『『vejjo , ayye, āgato; so taṃ daṭṭhukāmo』』ti. 『『Kīdiso, bhaṇe dovārika, vejjo』』ti? 『『Daharako, ayye』』ti. 『『Alaṃ, bhaṇe dovārika, kiṃ me daharako vejjo karissati? Bahū mahantā mahantā disāpāmokkhā vejjā āgantvā nāsakkhiṃsu arogaṃ kātuṃ. Bahuṃ hiraññaṃ ādāya agamaṃsū』』ti. Atha kho so dovāriko yena jīvako komārabhacco tenupasaṅkami; upasaṅkamitvā jīvakaṃ komārabhaccaṃ etadavoca – 『『seṭṭhibhariyā, ācariya, evamāha – 『alaṃ, bhaṇe dovārika, kiṃ me daharako vejjo karissati? Bahū mahantā mahantā disāpāmokkhā vejjā āgantvā nāsakkhiṃsu arogaṃ kātuṃ. Bahuṃ hiraññaṃ ādāya agamaṃsū』』』ti. 『『Gaccha, bhaṇe dovārika, seṭṭhibhariyāya pāvada – 『vejjo, ayye, evamāha – mā kira, ayye, pure kiñci adāsi. Yadā arogā ahosi tadā yaṃ iccheyyāsi taṃ dajjeyyāsī』』』ti. 『『Evaṃ, ācariyā』』ti kho so dovāriko jīvakassa komārabhaccassa paṭissutvā yena seṭṭhibhariyā tenupasaṅkami; upasaṅkamitvā seṭṭhibhariyaṃ etadavoca – 『『vejjo, ayye, evamāha – 『mā kira, ayye, pure kiñci adāsi. Yadā arogā ahosi tadā yaṃ iccheyyāsi taṃ dajjeyyāsī』』』ti. 『『Tena hi, bhaṇe dovārika, vejjo āgacchatū』』ti. 『『Evaṃ, ayye』』ti kho so dovāriko seṭṭhibhariyāya paṭissutvā yena jīvako komārabhacco tenupasaṅkami, upasaṅkamitvā jīvakaṃ komārabhaccaṃ etadavoca – 『『seṭṭhibhariyā taṃ, ācariya, pakkosatī』』ti .

那時,在娑雞多城,一位長者的妻子患有七年的頭痛病。許多著名的大醫生來看過,都無法治癒她。他們拿了很多錢就走了。這時,耆婆王子養進入娑雞多城,問人們說:"喂,誰生病了?我可以醫治誰?"人們回答說:"老師,這位長者的妻子患有七年的頭痛病。去吧,老師,請醫治長者的妻子。"於是耆婆王子養來到長者的家,吩咐門衛說:"喂,門衛,去告訴長者的妻子:'夫人,有位醫生來了,他想見您。'"門衛回答說:"遵命,老師。"門衛就去見長者的妻子,對她說:"夫人,有位醫生來了,他想見您。"長者的妻子問:"喂,門衛,那位醫生是什麼樣的?""夫人,是個年輕人。""算了吧,門衛,一個年輕醫生能幫我什麼忙?許多著名的大醫生來看過,都無法治癒我。他們拿了很多錢就走了。"於是門衛回到耆婆王子養那裡,對他說:"老師,長者的妻子這樣說:'算了吧,門衛,一個年輕醫生能幫我什麼忙?許多著名的大醫生來看過,都無法治癒我。他們拿了很多錢就走了。'"耆婆王子養說:"喂,門衛,去告訴長者的妻子:'夫人,醫生是這樣說的:請不要預先給我任何報酬。等您痊癒后,您想給多少就給多少。'"門衛回答說:"遵命,老師。"他就去告訴長者的妻子:"夫人,醫生是這樣說的:'請不要預先給我任何報酬。等您痊癒后,您想給多少就給多少。'"長者的妻子說:"那麼,門衛,請醫生進來吧。"門衛回答說:"遵命,夫人。"他就回到耆婆王子養那裡,對他說:"老師,長者的妻子邀請您進去。"

Atha kho jīvako komārabhacco yena seṭṭhibhariyā tenupasaṅkami, upasaṅkamitvā seṭṭhibhariyāya vikāraṃ sallakkhetvā seṭṭhibhariyaṃ etadavoca – 『『pasatena, ayye, sappinā attho』』ti . Atha kho seṭṭhibhariyā jīvakassa komārabhaccassa pasataṃ sappiṃ dāpesi. Atha kho jīvako komārabhacco taṃ pasataṃ sappiṃ nānābhesajjehi nippacitvā seṭṭhibhariyaṃ mañcake uttānaṃ nipātetvā [nipajjāpetvā (sī. syā.)] natthuto adāsi. Atha kho taṃ sappiṃ natthuto dinnaṃ mukhato uggañchi. Atha kho seṭṭhibhariyā paṭiggahe niṭṭhubhitvā dāsiṃ āṇāpesi – 『『handa, je, imaṃ sappiṃ picunā gaṇhāhī』』ti. Atha kho jīvakassa komārabhaccassa etadahosi – 『『acchariyaṃ [acchariyaṃ vata bho (syā.)] yāva lūkhāyaṃ gharaṇī, yatra hi nāma imaṃ chaḍḍanīyadhammaṃ sappiṃ picunā gāhāpessati. Bahukāni ca me mahagghāni [mahagghāni mahagghāni (sī. syā.)] bhesajjāni upagatāni. Kimpi māyaṃ kiñci [kañci (syā.)] deyyadhammaṃ dassatī』』ti. Atha kho seṭṭhibhariyā jīvakassa komārabhaccassa vikāraṃ sallakkhetvā jīvakaṃ komārabhaccaṃ etadavoca – 『『kissa tvaṃ, ācariya, vimanosī』』ti? Idha me etadahosi – 『『acchariyaṃ yāva lūkhāyaṃ dharaṇī, yatra hi nāma imaṃ chaḍḍanīyadhammaṃ sappiṃ picunā gāhāpessati. Bahukāni ca me mahagghāni sajjāni upagatāni. Kimpi māyaṃ kiñci deyyadhammaṃ dassatī』』ti. 『『Mayaṃ kho, ācariya, āgārikā nāma upajānāmetassa saṃyamassa. Varametaṃ sappi dāsānaṃ vā kammakarānaṃ vā pādabbhañjanaṃ vā padīpakaraṇe vā āsittaṃ. Mā kho tvaṃ, ācariya, vimano ahosi. Na te deyyadhammo hāyissatī』』ti. Atha kho jīvako komārabhacco seṭṭhibhariyāya sattavassikaṃ sīsābādhaṃ ekeneva natthukammena apakaḍḍhi. Atha kho seṭṭhibhariyā arogā samānā jīvakassa komārabhaccassa cattāri sahassāni pādāsi. Putto – mātā me arogā ṭhitāti cattāri sahassāni pādāsi. Suṇisā – sassu me arogā ṭhitāti cattāri sahassāni pādāsi. Seṭṭhi gahapati – bhariyā me arogā ṭhitāti cattāri sahassāni pādāsi dāsañca dāsiñca assarathañca.

Atha kho jīvako komārabhacco tāni soḷasasahassāni ādāya dāsañca dāsiñca assarathañca yena rājagahaṃ tena pakkāmi. Anupubbena yena rājagahaṃ yena abhayo rājakumāro tenupasaṅkami, upasaṅkamitvā abhayaṃ rājakumāraṃ etadavoca – 『『idaṃ me, deva, paṭhamakammaṃ soḷasasahassāni dāso ca dāsī ca assaratho ca. Paṭiggaṇhātu me devo posāvanika』』nti. 『『Alaṃ, bhaṇe jīvaka; tuyhameva hotu. Amhākaññeva antepure nivesanaṃ māpehī』』ti. 『『Evaṃ, devā』』ti kho jīvako komārabhacco abhayassa rājakumārassa paṭissutvā abhayassa rājakumārassa antepure nivesanaṃ māpesi.

Seṭṭhibhariyāvatthu niṭṭhitaṃ.

  1. Bimbisārarājavatthu

於是耆婆王子養來到長者妻子面前,仔細觀察了她的癥狀后對她說:"夫人,我需要一掌心的酥油。"長者的妻子就給了耆婆王子養一掌心的酥油。耆婆王子養將這掌心的酥油與各種藥材一起熬煮,然後讓長者的妻子仰臥在床上,將藥物從鼻子灌入。灌入鼻子的藥物從口中流出。長者的妻子將藥物吐在容器里,吩咐婢女說:"來,把這酥油用棉花吸起來。"這時耆婆王子養心想:"真是奇怪,這家庭主婦竟如此吝嗇,連這種應該丟棄的酥油都要用棉花吸起來。我用了很多貴重的藥材,她會給我什麼報酬呢?"長者的妻子注意到耆婆王子養的表情變化,就問他:"老師,你為什麼不高興?"耆婆王子養說:"我心裡在想:'真是奇怪,這家庭主婦竟如此吝嗇,連這種應該丟棄的酥油都要用棉花吸起來。我用了很多貴重的藥材,她會給我什麼報酬呢?'"長者的妻子說:"老師,我們作為家庭主婦,知道如何節儉。這酥油最好給奴僕或工人擦腳,或者用來點燈。請不要不高興,你的報酬不會少的。"於是耆婆王子養用一次鼻灌治療就治好了長者妻子七年的頭痛病。長者的妻子痊癒后,給了耆婆王子養四千金幣。她的兒子說:"我母親痊癒了",也給了四千金幣。她的兒媳說:"我婆婆痊癒了",也給了四千金幣。長者說:"我妻子痊癒了",也給了四千金幣,還贈送了一個男奴、一個女奴和一輛馬車。 耆婆王子養帶著這一萬六千金幣、男奴、女奴和馬車,向王舍城出發。他逐步來到王舍城,來到阿婆耶王子麵前,對阿婆耶王子說:"王子,這是我第一次行醫的收入,一萬六千金幣、一個男奴、一個女奴和一輛馬車。請王子接受這些作為撫養我的回報。"阿婆耶王子說:"算了,耆婆,這些都是你的。只要你在我們的內宮裡建一座房子就行了。"耆婆王子養回答說:"遵命,王子。"於是他就在阿婆耶王子的內宮裡建了一座房子。 長者妻子的故事結束。 頻毗娑羅王的故事

  1. Tena kho pana samayena rañño māgadhassa seniyassa bimbisārassa bhagandalābādho hoti. Sāṭakā lohitena makkhiyanti. Deviyo disvā uppaṇḍenti – 『『utunī dāni devo, pupphaṃ devassa uppannaṃ, na ciraṃ [nacirasseva (syā.)] devo vijāyissatī』』ti. Tena rājā maṅku hoti . Atha kho rājā māgadho seniyo bimbisāro abhayaṃ rājakumāraṃ etadavoca – 『『mayhaṃ kho, bhaṇe abhaya, tādiso ābādho, sāṭakā lohitena makkhiyanti, deviyo maṃ disvā uppaṇḍenti – 『utunī dāni devo, pupphaṃ devassa uppannaṃ, na ciraṃ devo vijāyissatī』ti. Iṅgha, bhaṇe abhaya, tādisaṃ vejjaṃ jānāhi yo maṃ tikiccheyyā』』ti. 『『Ayaṃ, deva, amhākaṃ jīvako vejjo taruṇo bhadrako. So devaṃ tikicchissatī』』ti. 『『Tena hi, bhaṇe abhaya, jīvakaṃ vejjaṃ āṇāpehi; so maṃ tikicchissatī』』ti. Atha kho abhayo rājakumāro jīvakaṃ komārabhaccaṃ āṇāpesi – 『『gaccha, bhaṇe jīvaka, rājānaṃ tikicchāhī』』ti. 『『Evaṃ, devā』』ti kho jīvako komārabhacco abhayassa rājakumārassa paṭissutvā nakhena bhesajjaṃ ādāya yena rājā māgadho seniyo bimbisāro tenupasaṅkami, upasaṅkamitvā rājānaṃ māgadhaṃ seniyaṃ bimbisāraṃ etadavoca – 『『ābādhaṃ te, deva, passāmā』』ti [passāmīti (syā.)]. Atha kho jīvako komārabhacco rañño māgadhassa seniyassa bimbisārassa bhagandalābādhaṃ ekeneva ālepena apakaḍḍhi. Atha kho rājā māgadho seniyo bimbisāro arogo samāno pañca itthisatāni sabbālaṅkāraṃ bhūsāpetvā omuñcāpetvā puñjaṃ kārāpetvā jīvakaṃ komārabhaccaṃ etadavoca – 『『etaṃ, bhaṇe jīvaka, pañcannaṃ itthisatānaṃ sabbālaṅkāraṃ tuyhaṃ hotū』』ti. 『『Alaṃ, deva, adhikāraṃ me devo saratū』』ti. 『『Tena hi, bhaṇe jīvaka, maṃ upaṭṭhaha, itthāgārañca, buddhappamukhañca bhikkhusaṅgha』』nti. 『『Evaṃ, devā』』ti kho jīvako komārabhacco rañño māgadhassa seniyassa bimbisārassa paccassosi.

Bimbisārarājavatthu niṭṭhitaṃ.

  1. Rājagahaseṭṭhivatthu

那時,摩揭陀國頻毗娑羅王患有痔瘡病。衣服被血弄髒了。王妃們看到后嘲笑說:"國王現在來月經了,國王開花了,不久國王就要生產了。"國王因此感到羞愧。於是摩揭陀國頻毗娑羅王對阿婆耶王子說:"阿婆耶,我有這樣的病,衣服被血弄髒了,王妃們看到后嘲笑說:'國王現在來月經了,國王開花了,不久國王就要生產了。'阿婆耶,你知道有什麼醫生能治好我嗎?"阿婆耶王子說:"陛下,我們這裡有一位名叫耆婆的年輕優秀醫生。他能治好陛下的病。""那麼,阿婆耶,你去吩咐耆婆醫生來給我治病。"於是阿婆耶王子吩咐耆婆王子養說:"耆婆,去給國王治病。"耆婆王子養回答說:"遵命,王子。"他就帶著指甲里藏的藥物來到摩揭陀國頻毗娑羅王面前,對國王說:"陛下,讓我看看您的病。"於是耆婆王子養用一次塗藥就治好了摩揭陀國頻毗娑羅王的痔瘡病。摩揭陀國頻毗娑羅王痊癒后,讓五百位妃子穿戴好所有飾品,然後取下來堆成一堆,對耆婆王子養說:"耆婆,這五百位妃子的所有飾品都賞賜給你。"耆婆王子養說:"陛下,不用了,請陛下記住我的功勞就行。""那麼,耆婆,你就負責照顧我、後宮和以佛陀為首的僧團吧。"耆婆王子養回答說:"遵命,陛下。" 頻毗娑羅王的故事結束。 王舍城長者的故事

  1. Tena kho pana samayena rājagahakassa seṭṭhissa sattavassiko sīsābādho hoti. Bahū mahantā mahantā disāpāmokkhā vejjā āgantvā nāsakkhiṃsu arogaṃ kātuṃ. Bahuṃ hiraññaṃ ādāya agamaṃsu. Api ca, vejjehi paccakkhāto hoti. Ekacce vejjā evamāhaṃsu – 『『pañcamaṃ divasaṃ seṭṭhi gahapati kālaṃ karissatī』』ti. Ekacce vejjā evamāhaṃsu – 『『sattamaṃ divasaṃ seṭṭhi gahapati kālaṃ karissatī』』ti. Atha kho rājagahakassa negamassa etadahosi – 『『ayaṃ kho seṭṭhi gahapati bahūpakāro rañño ceva negamassa ca. Api ca, vejjehi paccakkhāto. Ekacce vejjā evamāhaṃsu – 『pañcamaṃ divasaṃ seṭṭhi gahapati kālaṃ karissatī』ti. Ekacce vejjā evamāhaṃsu – 『sattamaṃ divasaṃ seṭṭhi gahapati kālaṃ karissatī』ti. Ayañca rañño jīvako vejjo taruṇo bhadrako. Yaṃnūna mayaṃ rājānaṃ jīvakaṃ vejjaṃ yāceyyāma seṭṭhiṃ gahapatiṃ tikicchitu』』nti. Atha kho rājagahako negamo yena rājā māgadho seniyo bimbisāro tenupasaṅkami; upasaṅkamitvā rājānaṃ māgadhaṃ seniyaṃ bimbisāraṃ etadavoca – 『『ayaṃ, deva, seṭṭhi gahapati bahūpakāro devassa ceva negamassa ca; api ca, vejjehi paccakkhāto. Ekacce vejjā evamāhaṃsu – pañcamaṃ divasaṃ seṭṭhi gahapati kālaṃ karissatīti. Ekacce vejjā evamāhaṃsu – sattamaṃ divasaṃ seṭṭhi gahapati kālaṃ karissatīti. Sādhu devo jīvakaṃ vejjaṃ āṇāpetu seṭṭhiṃ gahapatiṃ tikicchitu』』nti .

Atha kho rājā māgadho seniyo bimbisāro jīvakaṃ komārabhaccaṃ āṇāpesi – 『『gaccha, bhaṇe jīvaka, seṭṭhiṃ gahapatiṃ tikicchāhī』』ti. 『『Evaṃ, devā』』ti kho jīvako komārabhacco rañño māgadhassa seniyassa bimbisārassa paṭissutvā yena seṭṭhi gahapati tenupasaṅkami; upasaṅkamitvā seṭṭhissa gahapatissa vikāraṃ sallakkhetvā seṭṭhiṃ gahapatiṃ etadavoca – 『『sace tvaṃ, gahapati, arogo bhaveyyāsi [sacāhaṃ taṃ gahapati arogāpeyyaṃ (sī.), sacāhaṃ taṃ gahapati arogaṃ kareyyaṃ (syā.)] kiṃ me assa deyyadhammo』』ti? 『『Sabbaṃ sāpateyyañca te, ācariya, hotu, ahañca te dāso』』ti. 『『Sakkhissasi pana tvaṃ, gahapati, ekena passena sattamāse nipajjitu』』nti? 『『Sakkomahaṃ, ācariya, ekena passena sattamāse nipajjitu』』nti. 『『Sakkhissasi pana tvaṃ, gahapati, dutiyena passena sattamāse nipajjitu』』nti? 『『Sakkomahaṃ, ācariya, dutiyena passena sattamāse nipajjitu』』nti . 『『Sakkhissasi pana tvaṃ, gahapati, uttāno sattamāse nipajjitu』』nti? 『『Sakkomahaṃ, ācariya, uttāno sattamāse nipajjitu』』nti.

那時,王舍城的一位長者患有七年的頭痛病。許多著名的大醫生來看過,都無法治癒他。他們拿了很多錢就走了。而且,醫生們都放棄治療了。有些醫生說:"這位長者將在第五天死亡。"有些醫生說:"這位長者將在第七天死亡。"這時,王舍城的商人們心想:"這位長者對國王和我們商人都有很大的幫助。但是,醫生們都放棄治療了。有些醫生說他將在第五天死亡,有些醫生說他將在第七天死亡。國王有一位名叫耆婆的年輕優秀醫生。我們不如請求國王讓耆婆醫生去給長者治病。"於是王舍城的商人們來到摩揭陀國頻毗娑羅王面前,對國王說:"陛下,這位長者對陛下和我們商人都有很大的幫助。但是,醫生們都放棄治療了。有些醫生說他將在第五天死亡,有些醫生說他將在第七天死亡。請陛下吩咐耆婆醫生去給長者治病。" 於是摩揭陀國頻毗娑羅王吩咐耆婆王子養說:"耆婆,去給長者治病。"耆婆王子養回答說:"遵命,陛下。"他就來到長者面前,仔細觀察了長者的癥狀后對長者說:"長者,如果我能治好你的病,你會給我什麼報酬?"長者說:"老師,我所有的財產都給你,我自己也做你的奴僕。""長者,你能側臥在一邊七個月嗎?""老師,我能側臥在一邊七個月。""長者,你能側臥在另一邊七個月嗎?""老師,我能側臥在另一邊七個月。""長者,你能仰臥七個月嗎?""老師,我能仰臥七個月。"

Atha kho jīvako komārabhacco seṭṭhiṃ gahapatiṃ mañcake nipātetvā [nipajjāpetvā (sī. syā.)] mañcake [mañcakena (sī.)] sambandhitvā sīsacchaviṃ uppāṭetvā [phāletvā (sī.)] sibbiniṃ vināmetvā dve pāṇake nīharitvā mahājanassa dassesi – 『『passathayye [passesyātha (sī.), passatha (syā.), passathayyo (ka.)], ime dve pāṇake, ekaṃ khuddakaṃ ekaṃ mahallakaṃ. Ye te ācariyā evamāhaṃsu – pañcamaṃ divasaṃ seṭṭhi gahapati kālaṃ karissatīti – tehāyaṃ mahallako pāṇako diṭṭho. Pañcamaṃ divasaṃ seṭṭhissa gahapatissa matthaluṅgaṃ pariyādiyissati. Matthaluṅgassa pariyādānā seṭṭhi gahapati kālaṃ karissati. Sudiṭṭho tehi ācariyehi. Ye te ācariyā evamāhaṃsu – sattamaṃ divasaṃ seṭṭhi gahapati kālaṃ karissatīti – tehāyaṃ khuddako pāṇako diṭṭho. Sattamaṃ divasaṃ seṭṭhissa gahapatissa matthaluṅgaṃ pariyādiyissati. Matthaluṅgassa pariyādānā seṭṭhi gahapati kālaṃ karissati. Sudiṭṭho tehi ācariyehī』』ti. Sibbiniṃ sampaṭipāṭetvā sīsacchaviṃ sibbitvā ālepaṃ adāsi. Atha kho seṭṭhi gahapati sattāhassa accayena jīvakaṃ komārabhaccaṃ etadavoca – 『『nāhaṃ, ācariya, sakkomi ekena passena sattamāse nipajjitu』』nti. 『『Nanu me tvaṃ, gahapati, paṭissuṇi – sakkomahaṃ, ācariya, ekena passena sattamāse nipajjitu』』nti? 『『Saccāhaṃ, ācariya, paṭissuṇiṃ, apāhaṃ marissāmi, nāhaṃ sakkomi ekena passena sattamāse nipajjitu』』nti. 『『Tena hi tvaṃ, gahapati, dutiyena passena sattamāse nipajjāhī』』ti. Atha kho seṭṭhi gahapati sattāhassa accayena jīvakaṃ komārabhaccaṃ etadavoca – 『『nāhaṃ, ācariya, sakkomi dutiyena passena sattamāse nipajjitu』』nti. 『『Nanu me tvaṃ, gahapati, paṭissuṇi – sakkomahaṃ, ācariya, dutiyena passena sattamāse nipajjitu』』nti? 『『Saccāhaṃ, ācariya, paṭissuṇiṃ, apāhaṃ marissāmi, nāhaṃ, ācariya, sakkomi dutiyena passena sattamāse nipajjitu』』nti. 『『Tena hi tvaṃ, gahapati, uttāno sattamāse nipajjāhī』』ti. Atha kho seṭṭhi gahapati sattāhassa accayena jīvakaṃ komārabhaccaṃ etadavoca – 『『nāhaṃ, ācariya, sakkomi uttāno sattamāse nipajjitu』』nti. 『『Nanu me tvaṃ, gahapati, paṭissuṇi – sakkomahaṃ, ācariya, uttāno sattamāse nipajjitu』』nti? 『『Saccāhaṃ, ācariya, paṭissuṇiṃ, apāhaṃ marissāmi, nāhaṃ sakkomi uttāno sattamāse nipajjitu』』nti. 『『Ahaṃ ce taṃ, gahapati, na vadeyyaṃ, ettakampi tvaṃ na nipajjeyyāsi, api ca paṭikacceva mayā ñāto – tīhi sattāhehi seṭṭhi gahapati arogo bhavissatīti. Uṭṭhehi , gahapati, arogosi. Jānāsi kiṃ me deyyadhammo』』ti? 『『Sabbaṃ sāpateyyañca te, ācariya, hotu, ahañca te dāso』』ti. 『『Alaṃ, gahapati, mā me tvaṃ sabbaṃ sāpateyyaṃ adāsi, mā ca me dāso. Rañño satasahassaṃ dehi, mayhaṃ satasahassa』』nti. Atha kho seṭṭhi gahapati arogo samāno rañño satasahassaṃ adāsi, jīvakassa komārabhaccassa satasahassaṃ.

Rājagahaseṭṭhivatthu niṭṭhitaṃ.

  1. Seṭṭhiputtavatthu

於是耆婆王子養讓長者躺在床上,把他綁在床上,切開頭皮,分開縫合處,取出兩隻蟲子,給眾人看:"你們看,這裡有兩隻蟲子,一隻小的,一隻大的。那些說長者將在第五天死亡的醫生,是看到了這隻大蟲子。第五天這隻大蟲子會吞噬長者的腦髓,腦髓被吞噬后長者就會死亡。那些醫生看得很準。那些說長者將在第七天死亡的醫生,是看到了這隻小蟲子。第七天這隻小蟲子會吞噬長者的腦髓,腦髓被吞噬后長者就會死亡。那些醫生也看得很準。"然後他把縫合處復原,縫合頭皮,塗上藥膏。七天後,長者對耆婆王子養說:"老師,我無法側臥在一邊七個月。""長者,你不是答應我說'老師,我能側臥在一邊七個月'嗎?""老師,我確實這樣答應了,但我快要死了,我無法側臥在一邊七個月。""那麼長者,你就側臥在另一邊七個月吧。"又過了七天,長者對耆婆王子養說:"老師,我無法側臥在另一邊七個月。""長者,你不是答應我說'老師,我能側臥在另一邊七個月'嗎?""老師,我確實這樣答應了,但我快要死了,我無法側臥在另一邊七個月。""那麼長者,你就仰臥七個月吧。"又過了七天,長者對耆婆王子養說:"老師,我無法仰臥七個月。""長者,你不是答應我說'老師,我能仰臥七個月'嗎?""老師,我確實這樣答應了,但我快要死了,我無法仰臥七個月。""長者,如果我不這樣說,你連這麼短的時間都不會躺著。但我早就知道,三個七天後長者就會痊癒。起來吧,長者,你已經痊癒了。你知道應該給我什麼報酬嗎?""老師,我所有的財產都給你,我自己也做你的奴僕。""夠了,長者,不要把所有財產都給我,也不要做我的奴僕。給國王十萬金幣,給我十萬金幣就行了。"於是長者痊癒后,給了國王十萬金幣,給了耆婆王子養十萬金幣。 王舍城長者的故事結束。 長者之子的故事

  1. Tena kho pana samayena bārāṇaseyyakassa seṭṭhiputtassa mokkhacikāya kīḷantassa antagaṇṭhābādho hoti, yena yāgupi pītā na sammā pariṇāmaṃ gacchati, bhattampi bhuttaṃ na sammā pariṇāmaṃ gacchati, uccāropi passāvopi na paguṇo. So tena kiso hoti lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto. Atha kho bārāṇaseyyakassa seṭṭhissa etadahosi – 『『mayhaṃ kho puttassa tādiso ābādho, yena yāgupi pītā na sammā pariṇāmaṃ gacchati, bhattampi bhuttaṃ na sammā pariṇāmaṃ gacchati, uccāropi passāvopi na paguṇo. So tena kiso lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto. Yaṃnūnāhaṃ rājagahaṃ gantvā rājānaṃ jīvakaṃ vejjaṃ yāceyyaṃ puttaṃ me tikicchitu』』nti. Atha kho bārāṇaseyyako seṭṭhi rājagahaṃ gantvā yena rājā māgadho seniyo bimbisāro tenupasaṅkami, upasaṅkamitvā rājānaṃ māgadhaṃ seniyaṃ bimbisāraṃ etadavoca – 『『mayhaṃ kho, deva, puttassa tādiso ābādho, yena yāgupi pītā na sammā pariṇāmaṃ gacchati, bhattampi bhuttaṃ na sammā pariṇāmaṃ gacchati, uccāropi passāvopi na paguṇo. So tena kiso lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto. Sādhu devo jīvakaṃ vejjaṃ āṇāpetu puttaṃ me tikicchitu』』nti.

Atha kho rājā māgadho seniyo bimbisāro jīvakaṃ komārabhaccaṃ āṇāpesi – 『『gaccha, bhaṇe jīvaka, bārāṇasiṃ gantvā bārāṇaseyyakaṃ seṭṭhiputtaṃ tikicchāhī』』ti. 『『Evaṃ, devā』』ti kho jīvako komārabhacco rañño māgadhassa seniyassa bimbisārassa paṭissutvā bārāṇasiṃ gantvā yena bārāṇaseyyako seṭṭhiputto tenupasaṅkami, upasaṅkamitvā bārāṇaseyyakassa seṭṭhiputtassa vikāraṃ sallakkhetvā janaṃ ussāretvā tirokaraṇiyaṃ parikkhipitvā thambhe ubbandhitvā [upanibandhitvā (sī. syā.)] bhariyaṃ purato ṭhapetvā udaracchaviṃ uppāṭetvā antagaṇṭhiṃ nīharitvā bhariyāya dassesi – 『『passa te sāmikassa ābādhaṃ, iminā yāgupi pītā na sammā pariṇāmaṃ gacchati, bhattampi bhuttaṃ na sammā pariṇāmaṃ gacchati, uccāropi passāvopi na paguṇo; imināyaṃ kiso lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto』』ti. Antagaṇṭhiṃ viniveṭhetvā antāni paṭipavesetvā udaracchaviṃ sibbitvā ālepaṃ adāsi. Atha kho bārāṇaseyyako seṭṭhiputto nacirasseva arogo ahosi. Atha kho bārāṇaseyyako seṭṭhi 『putto me arogo ṭhito』ti [arogāpitoti (sī.)] jīvakassa komārabhaccassa soḷasasahassāni pādāsi. Atha kho jīvako komārabhacco tāni soḷasasahassāni ādāya punadeva rājagahaṃ paccāgañchi .

Seṭṭhiputtavatthu niṭṭhitaṃ.

  1. Pajjotarājavatthu

那時,波羅奈城的一位長者之子在玩翻筋斗遊戲時,得了腸結病。因此,他喝粥也不能很好消化,吃飯也不能很好消化,大小便也不通暢。他因此變得瘦弱、憔悴、面色暗淡、面板發黃、血管凸顯。波羅奈城的長者心想:"我兒子得了這樣的病,喝粥也不能很好消化,吃飯也不能很好消化,大小便也不通暢。他因此變得瘦弱、憔悴、面色暗淡、面板發黃、血管凸顯。我不如去王舍城請求國王讓耆婆醫生來給我兒子治病。"於是波羅奈城的長者來到王舍城,來到摩揭陀國頻毗娑羅王面前,對國王說:"陛下,我兒子得了這樣的病,喝粥也不能很好消化,吃飯也不能很好消化,大小便也不通暢。他因此變得瘦弱、憔悴、面色暗淡、面板發黃、血管凸顯。請陛下吩咐耆婆醫生來給我兒子治病。" 於是摩揭陀國頻毗娑羅王吩咐耆婆王子養說:"耆婆,去波羅奈城給長者之子治病。"耆婆王子養回答說:"遵命,陛下。"他就來到波羅奈城,來到長者之子面前,仔細觀察了長者之子的癥狀后,讓其他人退下,拉上簾子,把病人綁在柱子上,讓妻子站在前面,切開腹部,取出腸結,給妻子看:"看你丈夫的病,就是因為這個,他喝粥也不能很好消化,吃飯也不能很好消化,大小便也不通暢。他因此變得瘦弱、憔悴、面色暗淡、面板發黃、血管凸顯。"他解開腸結,把腸子放回原處,縫合腹部,塗上藥膏。不久,波羅奈城的長者之子就痊癒了。波羅奈城的長者因為兒子痊癒了,就給了耆婆王子養一萬六千金幣。耆婆王子養帶著這一萬六千金幣又回到了王舍城。 長者之子的故事結束。 波阇王的故事

  1. Tena kho pana samayena rañño [ujjeniyaṃ rañño (syā.)] pajjotassa paṇḍurogābādho hoti. Bahū mahantā mahantā disāpāmokkhā vejjā āgantvā nāsakkhiṃsu arogaṃ kātuṃ. Bahuṃ hiraññaṃ ādāya agamaṃsu. Atha kho rājā pajjoto rañño māgadhassa seniyassa bimbisārassa santike dūtaṃ pāhesi – 『『mayhaṃ kho tādiso ābādho, sādhu devo jīvakaṃ vejjaṃ āṇāpetu, so maṃ tikicchissatī』』ti. Atha kho rājā māgadho seniyo bimbisāro jīvakaṃ komārabhaccaṃ āṇāpesi – 『『gaccha, bhaṇe jīvaka; ujjeniṃ gantvā rājānaṃ pajjotaṃ tikicchāhī』』ti. 『『Evaṃ, devā』』ti kho jīvako komārabhacco rañño māgadhassa seniyassa bimbisārassa paṭissutvā ujjeniṃ gantvā yena rājā pajjoto tenupasaṅkami; upasaṅkamitvā rañño pajjotassa vikāraṃ sallakkhetvā rājānaṃ pajjotaṃ etadavoca – 『『sappiṃ dehi [idaṃ padadvayaṃ sī. syā. potthakesu natthi], sappiṃ deva, nippacissāmi. Taṃ devo pivissatī』』ti. 『『Alaṃ, bhaṇe jīvaka, yaṃ te sakkā vinā sappinā arogaṃ kātuṃ taṃ karohi. Jegucchaṃ me sappi, paṭikūla』』nti. Atha kho jīvakassa komārabhaccassa etadahosi – 『『imassa kho rañño tādiso ābādho , na sakkā vinā sappinā arogaṃ kātuṃ. Yaṃnūnāhaṃ sappiṃ nippaceyyaṃ kasāvavaṇṇaṃ kasāvagandhaṃ kasāvarasa』』nti. Atha kho jīvako komārabhacco nānābhesajjehi sappiṃ nippaci kasāvavaṇṇaṃ kasāvagandhaṃ kasāvarasaṃ. Atha kho jīvakassa komārabhaccassa etadahosi – 『『imassa kho rañño sappi pītaṃ pariṇāmentaṃ uddekaṃ dassati. Caṇḍoyaṃ rājā ghātāpeyyāpi maṃ. Yaṃnūnāhaṃ paṭikacceva āpuccheyya』』nti. Atha kho jīvako komārabhacco yena rājā pajjoto tenupasaṅkami, upasaṅkamitvā rājānaṃ pajjotaṃ etadavoca – 『『mayaṃ kho, deva, vejjā nāma tādisena muhuttena mūlāni uddharāma bhesajjāni saṃharāma. Sādhu devo vāhanāgāresu ca dvāresu ca āṇāpetu – yena vāhanena jīvako icchati tena vāhanena gacchatu, yena dvārena icchati tena dvārena gacchatu, yaṃ kālaṃ icchati taṃ kālaṃ gacchatu, yaṃ kālaṃ icchati taṃ kālaṃ pavisatū』』ti. Atha kho rājā pajjoto vāhanāgāresu ca dvāresu ca āṇāpesi – 『『yena vāhanena jīvako icchati tena vāhanena gacchatu, yena dvārena icchati tena dvārena gacchatu, yaṃ kālaṃ icchati taṃ kālaṃ gacchatu, yaṃ kālaṃ icchati taṃ kālaṃ pavisatū』』ti.

Tena kho pana samayena rañño pajjotassa bhaddavatikā nāma hatthinikā paññāsayojanikā hoti. Atha kho jīvako komārabhacco rañño pajjotassa sappiṃ [taṃ sappiṃ (syā.)] upanāmesi – 『『kasāvaṃ devo pivatū』』ti. Atha kho jīvako komārabhacco rājānaṃ pajjotaṃ sappiṃ pāyetvā hatthisālaṃ gantvā bhaddavatikāya hatthinikāya nagaramhā nippati .

Atha kho rañño pajjotassa taṃ sappi pītaṃ pariṇāmentaṃ uddekaṃ adāsi. Atha kho rājā pajjoto manusse etadavoca – 『『duṭṭhena, bhaṇe, jīvakena sappiṃ pāyitomhi. Tena hi, bhaṇe, jīvakaṃ vejjaṃ vicinathā』』ti. 『『Bhaddavatikāya, deva, hatthinikāya nagaramhā nippatito』』ti. Tena kho pana samayena rañño pajjotassa kāko nāma dāso saṭṭhiyojaniko hoti, amanussena paṭicca jāto. Atha kho rājā pajjoto kākaṃ dāsaṃ āṇāpesi – 『『gaccha, bhaṇe kāka, jīvakaṃ vejjaṃ nivattehi – rājā taṃ, ācariya, nivattāpetīti. Ete kho, bhaṇe kāka, vejjā nāma bahumāyā. Mā cassa kiñci paṭiggahesī』』ti.

那時,波阇王患有黃疸病。許多著名的大醫生來看過,都無法治癒他。他們拿了很多錢就走了。於是波阇王派使者到摩揭陀國頻毗娑羅王那裡說:"我得了這樣的病,請陛下吩咐耆婆醫生來,他能治好我。"於是摩揭陀國頻毗娑羅王吩咐耆婆王子養說:"耆婆,去優禪尼城給波阇王治病。"耆婆王子養回答說:"遵命,陛下。"他就來到優禪尼城,來到波阇王面前,仔細觀察了波阇王的癥狀后對波阇王說:"請給我酥油,陛下,我要熬製酥油。陛下要喝這個。"波阇王說:"算了,耆婆,你能不用酥油就治好我的病就治吧。我討厭酥油,很反感。"這時耆婆王子養心想:"這國王的病,不用酥油是無法治好的。我不如熬製一種顏色、氣味和味道都像草藥的酥油。"於是耆婆王子養用各種藥材熬製了一種顏色、氣味和味道都像草藥的酥油。這時耆婆王子養又想:"這國王喝了酥油后消化時會嘔吐。這國王脾氣暴躁,可能會殺了我。我不如提前請示。"於是耆婆王子養來到波阇王面前,對波阇王說:"陛下,我們醫生在特定的時候要挖藥根、採藥材。請陛下吩咐馬廄和城門:讓耆婆想用什麼車就用什麼車,想從哪個門出就從哪個門出,想什麼時候出去就什麼時候出去,想什麼時候進來就什麼時候進來。"於是波阇王吩咐馬廄和城門:"讓耆婆想用什麼車就用什麼車,想從哪個門出就從哪個門出,想什麼時候出去就什麼時候出去,想什麼時候進來就什麼時候進來。" 那時,波阇王有一頭名叫跋陀瓦提的母象,能一天走五十由旬。這時耆婆王子養把酥油端給波阇王說:"陛下請喝這藥。"耆婆王子養讓波阇王喝了酥油后,就去象廄,騎上跋陀瓦提母象離開了城市。 這時波阇王喝的酥油消化后引起嘔吐。波阇王對人們說:"這個壞蛋耆婆讓我喝了酥油。快去找耆婆醫生。"人們回答說:"陛下,他騎著跋陀瓦提母象離開城市了。"那時,波阇王有一個名叫烏鴉的奴僕,能一天走六十由旬,是由非人所生。於是波阇王吩咐烏鴉奴僕說:"烏鴉,去把耆婆醫生叫回來,告訴他'國王讓你回來'。烏鴉,這些醫生很狡猾,不要接受他給的任何東西。"

Atha kho kāko dāso jīvakaṃ komārabhaccaṃ antarāmagge kosambiyaṃ sambhāvesi

Pātarāsaṃ karontaṃ. Atha kho kāko dāso jīvakaṃ komārabhaccaṃ etadavoca – 『『rājā taṃ, ācariya, nivattāpetī』』ti. 『『Āgamehi, bhaṇe kāka, yāva bhuñjāma [bhuñjāmi (sī. syā.)]. Handa, bhaṇe kāka, bhuñjassū』』ti. 『『Alaṃ, ācariya, raññāmhi āṇatto – ete kho, bhaṇe kāka, vejjā nāma bahumāyā, mā cassa kiñci paṭiggahesī』』ti. Tena kho pana samayena jīvako komārabhacco nakhena bhesajjaṃ olumpetvā āmalakañca khādati pānīyañca pivati. Atha kho jīvako komārabhacco kākaṃ dāsaṃ etadavoca – 『『handa, bhaṇe kāka, āmalakañca khāda pānīyañca pivassū』』ti. Atha kho kāko dāso – ayaṃ kho vejjo āmalakañca khādati pānīyañca pivati, na arahati kiñci pāpakaṃ hotunti – upaḍḍhāmalakañca khādi pānīyañca apāyi. Tassa taṃ upaḍḍhāmalakaṃ khāditaṃ tattheva nicchāresi. Atha kho kāko dāso jīvakaṃ komārabhaccaṃ etadavoca – 『『atthi me, ācariya, jīvita』』nti? 『『Mā, bhaṇe kāka, bhāyi, tvaṃ ceva arogo bhavissasi rājā ca. Caṇḍo so rājā ghātāpeyyāpi maṃ, tenāhaṃ na nivattāmī』』ti bhaddavatikaṃ hatthinikaṃ kākassa niyyādetvā yena rājagahaṃ tena pakkāmi. Anupubbena yena rājā māgadho seniyo bimbisāro tenupasaṅkami; upasaṅkamitvā rañño māgadhassa seniyassa bimbisārassa etamatthaṃ ārocesi. 『『Suṭṭhu, bhaṇe jīvaka, akāsi yampi na nivatto, caṇḍo so rājā ghātāpeyyāpi ta』』nti. Atha kho rājā pajjoto arogo samāno jīvakassa komārabhaccassa santike dūtaṃ pāhesi – 『『āgacchatu jīvako, varaṃ dassāmī』』ti. 『『Alaṃ, ayyo [deva (syā.)], adhikāraṃ me devo saratū』』ti.

Pajjotarājavatthu niṭṭhitaṃ.

  1. Siveyyakadussayugakathā

  2. Tena kho pana samayena rañño pajjotassa siveyyakaṃ dussayugaṃ uppannaṃ hoti – bahūnaṃ [bahunnaṃ (sī. syā.)] dussānaṃ bahūnaṃ dussayugānaṃ bahūnaṃ dussayugasatānaṃ bahūnaṃ dussayugasahassānaṃ bahūnaṃ dussayugasatasahassānaṃ aggañca seṭṭhañca mokkhañca uttamañca pavarañca. Atha kho rājā pajjoto taṃ siveyyakaṃ dussayugaṃ jīvakassa komārabhaccassa pāhesi. Atha kho jīvakassa komārabhaccassa etadahosi – 『『idaṃ kho me siveyyakaṃ dussayugaṃ raññā pajjotena pahitaṃ – bahūnaṃ dussānaṃ bahūnaṃ dussayugānaṃ bahūnaṃ dussayugasatānaṃ bahūnaṃ dussayugasahassānaṃ bahūnaṃ dussayugasatasahassānaṃ aggañca seṭṭhañca mokkhañca uttamañca pavarañca. Nayidaṃ añño koci paccārahati aññatra tena bhagavatā arahatā sammāsambuddhena, raññā vā māgadhena seniyena bimbisārenā』』ti.

Siveyyakadussayugakathā niṭṭhitā.

  1. Samattiṃsavirecanakathā

於是烏鴉奴僕在中途的拘睒彌城遇到正在吃早餐的耆婆王子養。烏鴉奴僕對耆婆王子養說:"老師,國王讓你回去。"耆婆說:"烏鴉,請等一下,讓我吃完飯。來,烏鴉,你也吃點吧。"烏鴉說:"不用了,老師,國王吩咐我說:'這些醫生很狡猾,不要接受他給的任何東西。'"那時,耆婆王子養用指甲沾了藥,一邊吃阿摩勒果一邊喝水。耆婆王子養對烏鴉奴僕說:"來,烏鴉,吃點阿摩勒果,喝點水吧。"烏鴉奴僕心想:"這醫生在吃阿摩勒果喝水,應該沒什麼問題。"就吃了半個阿摩勒果,喝了點水。他剛吃下那半個阿摩勒果就立即嘔吐了出來。烏鴉奴僕對耆婆王子養說:"老師,我還能活命嗎?""烏鴉,不要怕,你會痊癒的,國王也會痊癒的。那國王脾氣暴躁,可能會殺了我,所以我不回去。"耆婆把跋陀瓦提母象交給烏鴉,自己向王舍城出發。他逐步來到摩揭陀國頻毗娑羅王面前,把這件事告訴了國王。國王說:"耆婆,你做得很好,沒有回去。那國王脾氣暴躁,可能會殺了你。"這時,波阇王痊癒后,派使者到耆婆王子養那裡說:"請耆婆來,我要賜予他恩惠。"耆婆回答說:"不用了,陛下,請記住我的功勞就行。" 波阇王的故事結束。 關於尸毗國產的一對布料的故事 那時,波阇王得到了一對尸毗國產的布料 - 在眾多布料、眾多對布料、眾多百對布料、眾多千對布料、眾多十萬對布料中,這是最好的、最上等的、最精緻的、最高級的、最珍貴的。波阇王把這對尸毗國產的布料送給了耆婆王子養。耆婆王子養心想:"波阇王送給我這對尸毗國產的布料 - 在眾多布料、眾多對布料、眾多百對布料、眾多千對布料、眾多十萬對布料中,這是最好的、最上等的、最精緻的、最高級的、最珍貴的。除了世尊、阿羅漢、正等正覺者,或者摩揭陀國頻毗娑羅王,沒有其他人配得上這個。" 關於尸毗國產的一對布料的故事結束。 關於三十六種瀉藥的故事

  1. Tena kho pana samayena bhagavato kāyo dosābhisanno hoti. Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi – 『『dosābhisanno kho, ānanda, tathāgatassa kāyo. Icchati tathāgato virecanaṃ pātu』』nti. Atha kho āyasmā ānando yena jīvako komārabhacco tenupasaṅkami; upasaṅkamitvā jīvakaṃ komārabhaccaṃ etadavoca – 『『dosābhisanno kho, āvuso jīvaka, tathāgatassa kāyo. Icchati tathāgato virecanaṃ pātu』』nti. 『『Tena hi, bhante ānanda, bhagavato kāyaṃ katipāhaṃ sinehethā』』ti. Atha kho āyasmā ānando bhagavato kāyaṃ katipāhaṃ sinehetvā yena jīvako komārabhacco tenupasaṅkami; upasaṅkamitvā jīvakaṃ komārabhaccaṃ etadavoca – 『『siniddho kho, āvuso jīvaka, tathāgatassa kāyo. Yassa dāni kālaṃ maññasī』』ti. Atha kho jīvakassa komārabhaccassa etadahosi – 『『na kho metaṃ patirūpaṃ yohaṃ bhagavato oḷārikaṃ virecanaṃ dadeyya』』nti. Tīṇi uppalahatthāni nānābhesajjehi paribhāvetvā yena bhagavā tenupasaṅkami, upasaṅkamitvā ekaṃ uppalahatthaṃ bhagavato upanāmesi – 『『imaṃ, bhante, bhagavā paṭhamaṃ uppalahatthaṃ upasiṅghatu. Idaṃ bhagavantaṃ dasakkhattuṃ virecessatī』』ti. Dutiyaṃ uppalahatthaṃ bhagavato upanāmesi – 『『imaṃ, bhante, bhagavā dutiyaṃ uppalahatthaṃ upasiṅghatu. Idaṃ bhagavantaṃ dasakkhattuṃ virecessatī』』ti. Tatiyaṃ uppalahatthaṃ bhagavato upanāmesi – 『『imaṃ, bhante , bhagavā tatiyaṃ uppalahatthaṃ upasiṅghatu. Idaṃ bhagavantaṃ dasakkhattuṃ virecessatī』』ti . Evaṃ bhagavato samattiṃsāya virecanaṃ bhavissatīti. Atha kho jīvako komārabhacco bhagavato samattiṃsāya virecanaṃ datvā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho jīvakassa komārabhaccassa bahi dvārakoṭṭhakā nikkhantassa etadahosi – 『『mayā kho bhagavato samattiṃsāya virecanaṃ dinnaṃ. Dosābhisanno tathāgatassa kāyo . Na bhagavantaṃ samattiṃsakkhattuṃ virecessati, ekūnattiṃsakkhattuṃ bhagavantaṃ virecessati. Api ca, bhagavā viritto nahāyissati. Nahātaṃ bhagavantaṃ sakiṃ virecessati. Evaṃ bhagavato samattiṃsāya virecanaṃ bhavissatī』』ti.

Atha kho bhagavā jīvakassa komārabhaccassa cetasā cetoparivitakkamaññāya āyasmantaṃ ānandaṃ āmantesi – 『『idhānanda, jīvakassa komārabhaccassa bahi dvārakoṭṭhakā nikkhantassa etadahosi – 『mayā kho bhagavato samattiṃsāya virecanaṃ dinnaṃ. Dosābhisanno tathāgatassa kāyo. Na bhagavantaṃ samatiṃsakkhattuṃ virecessati, ekūnatiṃsakkhattuṃ bhagavantaṃ virecessati. Api ca, bhagavā viritto nahāyissati. Nahātaṃ bhagavantaṃ sakiṃ virecessati. Evaṃ bhagavato samattiṃsāya virecanaṃ bhavissatī』ti. Tena hānanda, uṇhodakaṃ paṭiyādehī』』ti. 『『Evaṃ, bhante』』ti kho āyasmā ānando bhagavato paṭissuṇitvā uṇhodakaṃ paṭiyādesi.

Atha kho jīvako komārabhacco yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho jīvako komārabhacco bhagavantaṃ etadavoca – 『『viritto, bhante, bhagavā』』ti? 『『Virittomhi, jīvakā』』ti. Idha mayhaṃ, bhante, bahi dvārakoṭṭhakā nikkhantassa etadahosi – 『『mayā kho bhagavato samattiṃsāya virecanaṃ dinnaṃ. Dosābhisanno tathāgatassa kāyo. Na bhagavantaṃ samattiṃsakkhattuṃ virecessati, ekūnattiṃsakkhattuṃ bhagavantaṃ virecessati. Api ca, bhagavā viritto nahāyissati. Nahātaṃ bhagavantaṃ sakiṃ virecessati. Evaṃ bhagavato samattiṃsāya virecanaṃ bhavissatī』』ti. Nahāyatu, bhante, bhagavā, nahāyatu sugatoti. Atha kho bhagavā uṇhodakaṃ nahāyi. Nahātaṃ bhagavantaṃ sakiṃ virecesi. Evaṃ bhagavato samattiṃsāya virecanaṃ ahosi. Atha kho jīvako komārabhacco bhagavantaṃ etadavoca – 『『yāva, bhante, bhagavato kāyo pakatatto hoti, alaṃ [ahaṃ tāva yūsapiṇṭapātenāti (sī.), alaṃ yūsapiṇṭakenāti (syā.)] yūsapiṇḍapātenā』』ti.

Samattiṃsavirecanakathā niṭṭhitā.

  1. Varayācanākathā

那時,世尊的身體積聚了病氣。世尊對阿難尊者說:"阿難,如來的身體積聚了病氣。如來想喝瀉藥。"於是阿難尊者來到耆婆王子養那裡,對耆婆王子養說:"朋友耆婆,如來的身體積聚了病氣。如來想喝瀉藥。""那麼,阿難尊者,請先給世尊的身體塗油幾天。"於是阿難尊者給世尊的身體塗油幾天後,來到耆婆王子養那裡,對耆婆王子養說:"朋友耆婆,如來的身體已經塗油了。你認為現在是時候了嗎?"這時耆婆王子養心想:"我給世尊一劑強烈的瀉藥是不合適的。"他用各種藥材浸泡了三把蓮花,來到世尊面前,把第一把蓮花遞給世尊說:"世尊,請先聞這第一把蓮花。這會讓世尊瀉十次。"他把第二把蓮花遞給世尊說:"世尊,請聞這第二把蓮花。這會讓世尊瀉十次。"他把第三把蓮花遞給世尊說:"世尊,請聞這第三把蓮花。這會讓世尊瀉十次。這樣世尊就會瀉三十六次。"於是耆婆王子養給世尊三十六次瀉藥后,向世尊禮拜,右繞后離開。耆婆王子養剛出門就想:"我給世尊三十六次瀉藥。如來的身體積聚了病氣。世尊不會瀉三十六次,只會瀉二十九次。但是,世尊瀉完後會洗澡。洗完澡後世尊會再瀉一次。這樣世尊就會瀉三十六次。" 這時世尊知道了耆婆王子養的心中所想,就對阿難尊者說:"阿難,耆婆王子養剛出門就想:'我給世尊三十六次瀉藥。如來的身體積聚了病氣。世尊不會瀉三十六次,只會瀉二十九次。但是,世尊瀉完後會洗澡。洗完澡後世尊會再瀉一次。這樣世尊就會瀉三十六次。'阿難,你去準備熱水。"阿難尊者回答說:"遵命,世尊。"就去準備熱水。 這時耆婆王子養來到世尊面前,向世尊禮拜後坐在一旁。坐下後,耆婆王子養對世尊說:"世尊已經瀉完了嗎?""耆婆,我已經瀉完了。""世尊,我剛出門就想:'我給世尊三十六次瀉藥。如來的身體積聚了病氣。世尊不會瀉三十六次,只會瀉二十九次。但是,世尊瀉完後會洗澡。洗完澡後世尊會再瀉一次。這樣世尊就會瀉三十六次。'世尊,請洗澡吧,善逝,請洗澡吧。"於是世尊用熱水洗澡。洗完澡後世尊又瀉了一次。這樣世尊就瀉了三十六次。然後耆婆王子養對世尊說:"世尊,等到世尊的身體恢復正常,就可以吃肉湯飯了。" 關於三十六種瀉藥的故事結束。 關於請求恩惠的故事

  1. Atha kho bhagavato kāyo nacirasseva pakatatto ahosi. Atha kho jīvako komārabhacco taṃ siveyyakaṃ dussayugaṃ ādāya yena bhagavā tenupasaṅkami , upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho jīvako komārabhacco bhagavantaṃ etadavoca – 『『ekāhaṃ, bhante, bhagavantaṃ varaṃ yācāmī』』ti. 『『Atikkantavarā kho, jīvaka, tathāgatā』』ti. 『『Yañca, bhante, kappati yañca anavajja』』nti. 『『Vadehi, jīvakā』』ti. 『『Bhagavā, bhante, paṃsukūliko, bhikkhusaṅgho ca. Idaṃ me, bhante, siveyyakaṃ dussayugaṃ raññā pajjotena pahitaṃ – bahūnaṃ dussānaṃ bahūnaṃ dussayugānaṃ bahūnaṃ dussayugasatānaṃ bahūnaṃ dussayugasahassānaṃ bahūnaṃ dussayugasatasahassānaṃ aggañca seṭṭhañca mokkhañca uttamañca pavarañca. Paṭiggaṇhātu me, bhante, bhagavā siveyyakaṃ dussayugaṃ; bhikkhusaṅghassa ca gahapaticīvaraṃ anujānātū』』ti. Paṭiggahesi bhagavā siveyyakaṃ dussayugaṃ. Atha kho bhagavā jīvakaṃ komārabhaccaṃ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho jīvako komārabhacco bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – 『『anujānāmi, bhikkhave, gahapaticīvaraṃ. Yo icchati, paṃsukūliko hotu. Yo icchati, gahapaticīvaraṃ sādiyatu. Itarītarenapāhaṃ [pahaṃ (sī.), cāhaṃ (syā.)], bhikkhave, santuṭṭhiṃ vaṇṇemī』』ti.

Assosuṃ kho rājagahe manussā – 『『bhagavatā kira bhikkhūnaṃ gahapaticīvaraṃ anuññāta』』nti. Te ca manussā haṭṭhā ahesuṃ udaggā 『『idāni kho mayaṃ dānāni dassāma puññāni karissāma, yato bhagavatā bhikkhūnaṃ gahapaticīvaraṃ anuññāta』』nti. Ekāheneva rājagahe bahūni cīvarasahassāni uppajjiṃsu.

Assosuṃ kho jānapadā manussā – 『『bhagavatā kira bhikkhūnaṃ gahapaticīvaraṃ anuññāta』』nti. Te ca manussā haṭṭhā ahesuṃ udaggā – 『『idāni kho mayaṃ dānāni dassāma puññāni karissāma, yato bhagavatā bhikkhūnaṃ gahapaticīvaraṃ anuññāta』』nti. Janapadepi ekāheneva bahūni cīvarasahassāni uppajjiṃsu.

Tena kho pana samayena saṅghassa pāvāro uppanno hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, pāvāranti.

Koseyyapāvāro uppanno hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, koseyyapāvāranti.

Kojavaṃ uppannaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, kojavanti.

Varayācanākathā niṭṭhitā.

Paṭhamabhāṇavāro niṭṭhito.

  1. Kambalānujānanādikathā

  2. Tena kho pana samayena kāsirājā jīvakassa komārabhaccassa aḍḍhakāsikaṃ kambalaṃ pāhesi upaḍḍhakāsinaṃ khamamānaṃ. Atha kho jīvako komārabhacco taṃ aḍḍhakāsikaṃ kambalaṃ ādāya yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho jīvako komārabhacco bhagavantaṃ etadavoca – 『『ayaṃ me, bhante, aḍḍhakāsiko kambalo kāsiraññā pahito upaḍḍhakāsinaṃ khamamāno. Paṭiggaṇhātu me, bhante, bhagavā kambalaṃ, yaṃ mamassa dīgharattaṃ hitāya sukhāyā』』ti. Paṭiggahesi bhagavā kambalaṃ. Atha kho bhagavā jīvakaṃ komārabhaccaṃ dhammiyā kathāya sandassesi…pe… padakkhiṇaṃ katvā pakkāmi. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – 『『anujānāmi, bhikkhave, kambala』』nti.

  3. Tena kho pana samayena saṅghassa uccāvacāni cīvarāni uppannāni honti. Atha kho bhikkhūnaṃ etadahosi – 『『kiṃ nu kho bhagavatā cīvaraṃ anuññātaṃ , kiṃ ananuññāta』』nti? Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, cha cīvarāni – khomaṃ kappāsikaṃ koseyyaṃ kambalaṃ sāṇaṃ bhaṅganti.

  4. Tena kho pana samayena ye te bhikkhū gahapaticīvaraṃ sādiyanti te kukkuccāyantā paṃsukūlaṃ na sādiyanti – ekaṃyeva bhagavatā cīvaraṃ anuññātaṃ, na dveti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, gahapaticīvaraṃ sādiyantena paṃsukūlampi sādiyituṃ; tadubhayenapāhaṃ, bhikkhave, santuṭṭhiṃ vaṇṇemīti.

Kambalānujānanādikathā niṭṭhitā.

不久后,世尊的身體恢復了正常。這時耆婆王子養拿著那對尸毗國產的布料來到世尊面前,向世尊禮拜後坐在一旁。坐下後,耆婆王子養對世尊說:"世尊,我想請求世尊一個恩惠。""耆婆,如來已經超越了恩惠。""世尊,是允許的和無過失的。""耆婆,請說。""世尊,世尊是穿糞掃衣的,僧團也是。世尊,這對尸毗國產的布料是波阇王送給我的 - 在眾多布料、眾多對布料、眾多百對布料、眾多千對布料、眾多十萬對布料中,這是最好的、最上等的、最精緻的、最高級的、最珍貴的。請世尊接受這對尸毗國產的布料;也請允許僧團接受居士供養的衣服。"世尊接受了那對尸毗國產的布料。然後世尊用法語開示、教導、鼓勵、鼓舞耆婆王子養。耆婆王子養聽了世尊的法語開示、教導、鼓勵、鼓舞后,從座位上起身,向世尊禮拜,右繞后離開。這時世尊因此因緣、因此事由,作了法語開示后對比丘們說:"比丘們,我允許接受居士供養的衣服。想穿糞掃衣的可以穿糞掃衣。想接受居士供養的衣服的可以接受。比丘們,我讚歎以此二者知足。" 王舍城的人們聽說:"據說世尊允許比丘們接受居士供養的衣服。"他們很高興、很歡喜:"現在我們可以佈施、可以做功德了,因為世尊允許比丘們接受居士供養的衣服。"一天之內,王舍城就出現了許多千件衣服。 鄉下的人們也聽說:"據說世尊允許比丘們接受居士供養的衣服。"他們也很高興、很歡喜:"現在我們可以佈施、可以做功德了,因為世尊允許比丘們接受居士供養的衣服。"一天之內,鄉下也出現了許多千件衣服。 那時,僧團得到了外套。他們把這件事告訴世尊。"比丘們,我允許外套。" 僧團得到了絲綢外套。他們把這件事告訴世尊。"比丘們,我允許絲綢外套。" 僧團得到了毛毯。他們把這件事告訴世尊。"比丘們,我允許毛毯。" 關於請求恩惠的故事結束。 第一誦分結束。 關於允許毛毯等的故事 那時,迦尸國王送給耆婆王子養一件價值半迦尸的毛毯,價值半迦尸。耆婆王子養拿著那件價值半迦尸的毛毯來到世尊面前,向世尊禮拜後坐在一旁。坐下後,耆婆王子養對世尊說:"世尊,這件價值半迦尸的毛毯是迦尸國王送給我的,價值半迦尸。請世尊接受這件毛毯,這將使我長久獲得利益和快樂。"世尊接受了那件毛毯。然後世尊用法語開示、教導、鼓勵、鼓舞耆婆王子養...右繞后離開。這時世尊因此因緣、因此事由,作了法語開示后對比丘們說:"比丘們,我允許毛毯。" 那時,僧團得到了各種各樣的衣服。比丘們心想:"世尊允許什麼衣服,不允許什麼衣服呢?"他們把這件事告訴世尊。"比丘們,我允許六種衣服:亞麻、棉、絲、毛、麻和混紡。" 那時,那些接受居士供養衣服的比丘們因為疑慮而不接受糞掃衣 - 他們認為世尊只允許一種衣服,不允許兩種。他們把這件事告訴世尊。"比丘們,我允許接受居士供養衣服的人也接受糞掃衣;比丘們,我讚歎以此二者知足。" 關於允許毛毯等的故事結束。

  1. Paṃsukūlapariyesanakathā

  2. Tena kho pana samayena sambahulā bhikkhū kosalesu janapade addhānamaggappaṭipannā honti. Ekacce bhikkhū susānaṃ okkamiṃsu paṃsukūlāya, ekacce bhikkhū nāgamesuṃ. Ye te bhikkhū susānaṃ okkamiṃsu paṃsukūlāya te paṃsukūlāni labhiṃsu. Ye te bhikkhū nāgamesuṃ te evamāhaṃsu – 『『amhākampi, āvuso, bhāgaṃ dethā』』ti. Te evamāhaṃsu – 『『na mayaṃ, āvuso, tumhākaṃ bhāgaṃ dassāma. Kissa tumhe nāgamitthā』』ti? Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, nāgamentānaṃ nākāmā bhāgaṃ dātunti.

Tena kho pana samayena sambahulā bhikkhū kosalesu janapade addhānamaggappaṭipannā honti. Ekacce bhikkhū susānaṃ okkamiṃsu paṃsukūlāya, ekacce bhikkhū āgamesuṃ. Ye te bhikkhū susānaṃ okkamiṃsu paṃsukūlāya te paṃsukūlāni labhiṃsu. Ye te bhikkhū āgamesuṃ te evamāhaṃsu – 『『amhākampi, āvuso, bhāgaṃ dethā』』ti. Te evamāhaṃsu – 『『na mayaṃ, āvuso, tumhākaṃ bhāgaṃ dassāma. Kissa tumhe na okkamitthā』』ti? Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, āgamentānaṃ akāmā bhāgaṃ dātunti.

Tena kho pana samayena sambahulā bhikkhū kosalesu janapade addhānamaggappaṭipannā honti. Ekacce bhikkhū paṭhamaṃ susānaṃ okkamiṃsu paṃsukūlāya, ekacce bhikkhū pacchā okkamiṃsu. Ye te bhikkhū paṭhamaṃ susānaṃ okkamiṃsu paṃsukūlāya te paṃsukūlāni labhiṃsu. Ye te bhikkhū pacchā okkamiṃsu te na labhiṃsu. Te evamāhaṃsu – 『『amhākampi, āvuso , bhāgaṃ dethā』』ti. Te evamāhaṃsu – 『『na mayaṃ, āvuso, tumhākaṃ bhāgaṃ dassāma. Kissa tumhe pacchā okkamitthā』』ti? Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, pacchā okkantānaṃ nākāmā bhāgaṃ dātunti.

Tena kho pana samayena sambahulā bhikkhū kosalesu janapade addhānamaggappaṭipannā honti. Te sadisā susānaṃ okkamiṃsu paṃsukūlāya. Ekacce bhikkhū paṃsukūlāni labhiṃsu, ekacce bhikkhū na labhiṃsu . Ye te bhikkhū na labhiṃsu, te evamāhaṃsu – 『『amhākampi, āvuso, bhāgaṃ dethā』』ti. Te evamāhaṃsu – 『『na mayaṃ, āvuso, tumhākaṃ bhāgaṃ dassāma. Kissa tumhe na labhitthā』』ti? Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, sadisānaṃ okkantānaṃ akāmā bhāgaṃ dātunti.

Tena kho pana samayena sambahulā bhikkhū kosalesu janapade addhānamaggappaṭipannā honti. Te katikaṃ katvā susānaṃ okkamiṃsu paṃsukūlāya. Ekacce bhikkhū paṃsukūlāni labhiṃsu, ekacce bhikkhū na labhiṃsu. Ye te bhikkhū na labhiṃsu te evamāhaṃsu – 『『amhākampi, āvuso, bhāgaṃ dethā』』ti. Te evamāhaṃsu – 『『na mayaṃ, āvuso, tumhākaṃ bhāgaṃ dassāma. Kissa tumhe na labhitthā』』ti? Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, katikaṃ katvā okkantānaṃ akāmā bhāgaṃ dātunti.

Paṃsukūlapariyesanakathā niṭṭhitā.

  1. Cīvarapaṭiggāhakasammutikathā

關於尋找糞掃衣的故事 那時,許多比丘在拘薩羅國行走在旅途中。有些比丘進入墓地尋找糞掃衣,有些比丘沒有等待。那些進入墓地的比丘得到了糞掃衣。那些沒有等待的比丘說:"朋友們,也給我們一份。"他們回答說:"朋友們,我們不會給你們一份。你們為什麼不等待呢?"他們把這件事告訴世尊。"比丘們,我允許不給那些不等待的人一份。" 那時,許多比丘在拘薩羅國行走在旅途中。有些比丘進入墓地尋找糞掃衣,有些比丘等待。那些進入墓地的比丘得到了糞掃衣。那些等待的比丘說:"朋友們,也給我們一份。"他們回答說:"朋友們,我們不會給你們一份。你們為什麼不進入呢?"他們把這件事告訴世尊。"比丘們,我允許給那些等待的人一份,即使不願意。" 那時,許多比丘在拘薩羅國行走在旅途中。有些比丘先進入墓地尋找糞掃衣,有些比丘後進入。那些先進入墓地的比丘得到了糞掃衣。那些後進入的比丘沒有得到。他們說:"朋友們,也給我們一份。"他們回答說:"朋友們,我們不會給你們一份。你們為什麼後進入呢?"他們把這件事告訴世尊。"比丘們,我允許不給那些後進入的人一份。" 那時,許多比丘在拘薩羅國行走在旅途中。他們同時進入墓地尋找糞掃衣。有些比丘得到了糞掃衣,有些比丘沒有得到。那些沒有得到的比丘說:"朋友們,也給我們一份。"他們回答說:"朋友們,我們不會給你們一份。你們為什麼沒有得到呢?"他們把這件事告訴世尊。"比丘們,我允許給那些同時進入的人一份,即使不願意。" 那時,許多比丘在拘薩羅國行走在旅途中。他們約定後進入墓地尋找糞掃衣。有些比丘得到了糞掃衣,有些比丘沒有得到。那些沒有得到的比丘說:"朋友們,也給我們一份。"他們回答說:"朋友們,我們不會給你們一份。你們為什麼沒有得到呢?"他們把這件事告訴世尊。"比丘們,我允許給那些約定後進入的人一份,即使不願意。" 關於尋找糞掃衣的故事結束。 關於指定接受衣物的人的故事

  1. Tena kho pana samayena manussā cīvaraṃ ādāya ārāmaṃ āgacchanti. Te paṭiggāhakaṃ alabhamānā paṭiharanti. Cīvaraṃ parittaṃ uppajjati. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, pañcahaṅgehi samannāgataṃ bhikkhuṃ cīvarapaṭiggāhakaṃ sammannituṃ – yo na chandāgatiṃ gaccheyya, na dosāgatiṃ gaccheyya, na mohāgatiṃ gaccheyya, na bhayāgatiṃ gaccheyya, gahitāgahitañca jāneyya. Evañca pana, bhikkhave, sammannitabbo. Paṭhamaṃ bhikkhu yācitabbo; yācitvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –

『『Suṇātu me, bhante, saṅgho. Yadi saṅghassa pattakallaṃ saṅgho itthannāmaṃ bhikkhuṃ cīvarapaṭiggāhakaṃ sammanneyya. Esā ñatti.

『『Suṇātu me, bhante, saṅgho. Saṅgho itthannāmaṃ bhikkhuṃ cīvarapaṭiggāhakaṃ sammannati. Yassāyasmato khamati itthannāmassa bhikkhuno cīvarapaṭiggāhakassa sammuti, so tuṇhassa; yassa nakkhamati, so bhāseyya.

『『Sammato saṅghena itthannāmo bhikkhu cīvarapaṭiggāhako. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī』』ti.

Tena kho pana samayena cīvarapaṭiggāhakā bhikkhū cīvaraṃ paṭiggahetvā tattheva ujjhitvā pakkamanti. Cīvaraṃ nassati. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave , pañcahaṅgehi samannāgataṃ bhikkhuṃ cīvaranidahakaṃ sammannituṃ – yo na chandāgatiṃ gaccheyya, na dosāgatiṃ gaccheyya, na mohāgatiṃ gaccheyya, na bhayāgatiṃ gaccheyya, nihitānihitañca jāneyya. Evañca pana, bhikkhave, sammannitabbo. Paṭhamaṃ bhikkhu yācitabbo; yācitvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –

『『Suṇātu me, bhante, saṅgho. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuṃ cīvaranidahakaṃ sammanneyya. Esā ñatti. 『『Suṇātu me, bhante, saṅgho. Saṅgho itthannāmaṃ bhikkhuṃ cīvaranidahakaṃ sammannati. Yassāyasmato khamati itthannāmassa bhikkhuno cīvaranidahakassa sammuti, so tuṇhassa; yassa nakkhamati, so bhāseyya.

『『Sammato saṅghena itthannāmo bhikkhu cīvaranidahako. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī』』ti.

Cīvarapaṭiggāhakasammutikathā niṭṭhitā.

  1. Bhaṇḍāgārasammutiādikathā

那時,人們帶著衣物來到寺院。因為找不到接受的人,他們就帶回去了。得到的衣物很少。他們把這件事告訴世尊。"比丘們,我允許指定一位具備五種品質的比丘作為接受衣物的人:不會因喜好而偏袒,不會因嗔恨而偏袒,不會因愚癡而偏袒,不會因恐懼而偏袒,知道什麼已經接受什麼沒有接受。比丘們,應該這樣指定。首先應該請求那位比丘;請求后,由一位有能力的智慧比丘向僧團宣佈: '尊者們,請僧團聽我說。如果僧團認為時機適當,僧團可以指定某某比丘作為接受衣物的人。這是動議。 尊者們,請僧團聽我說。僧團正在指定某某比丘作為接受衣物的人。如果尊者們同意指定某某比丘作為接受衣物的人,請保持沉默;如果不同意,請說出來。 僧團已經指定某某比丘作為接受衣物的人。僧團同意,所以保持沉默。我如此認定此事。'" 那時,被指定接受衣物的比丘接受衣物后就丟在那裡離開了。衣物丟失了。他們把這件事告訴世尊。"比丘們,我允許指定一位具備五種品質的比丘作為保管衣物的人:不會因喜好而偏袒,不會因嗔恨而偏袒,不會因愚癡而偏袒,不會因恐懼而偏袒,知道什麼已經保管什麼沒有保管。比丘們,應該這樣指定。首先應該請求那位比丘;請求后,由一位有能力的智慧比丘向僧團宣佈: '尊者們,請僧團聽我說。如果僧團認為時機適當,僧團可以指定某某比丘作為保管衣物的人。這是動議。 尊者們,請僧團聽我說。僧團正在指定某某比丘作為保管衣物的人。如果尊者們同意指定某某比丘作為保管衣物的人,請保持沉默;如果不同意,請說出來。 僧團已經指定某某比丘作為保管衣物的人。僧團同意,所以保持沉默。我如此認定此事。'" 關於指定接受衣物的人的故事結束。 關於指定倉庫管理員等的故事

  1. Tena kho pana samayena cīvaranidahako bhikkhu maṇḍapepi rukkhamūlepi nibbakosepi cīvaraṃ nidahati, undūrehipi upacikāhipi khajjanti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, bhaṇḍāgāraṃ sammannituṃ, yaṃ saṅgho ākaṅkhati vihāraṃ vā aḍḍhayogaṃ vā pāsādaṃ vā hammiyaṃ vā guhaṃ vā. Evañca pana, bhikkhave, sammannitabbo. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –

『『Suṇātu me, bhante, saṅgho. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ vihāraṃ bhaṇḍāgāraṃ sammanneyya. Esā ñatti.

『『Suṇātu me, bhante, saṅgho. Saṅgho itthannāmaṃ vihāraṃ bhaṇḍāgāraṃ sammannati. Yassāyasmato khamati itthannāmassa vihārassa bhaṇḍāgārassa sammuti, so tuṇhassa; yassa nakkhamati, so bhāseyya.

『『Sammato saṅghena itthannāmo vihāro bhaṇḍāgāraṃ. Khamati saṅghassa , tasmā tuṇhī, evametaṃ dhārayāmī』』ti.

Tena kho pana samayena saṅghassa bhaṇḍāgāre cīvaraṃ aguttaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, pañcahaṅgehi samannāgataṃ bhikkhuṃ bhaṇḍāgārikaṃ sammannituṃ – yo na chandāgatiṃ gaccheyya, na dosāgatiṃ gaccheyya, na mohāgatiṃ gaccheyya, na bhayāgatiṃ gaccheyya, guttāguttañca jāneyya. Evañca pana, bhikkhave, sammannitabbo. Paṭhamaṃ bhikkhu yācitabbo; yācitvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –

『『Suṇātu me, bhante, saṅgho. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuṃ bhaṇḍāgārikaṃ sammanneyya. Esā ñatti.

『『Suṇātu me, bhante, saṅgho. Saṅgho itthannāmaṃ bhikkhuṃ bhaṇḍāgārikaṃ sammannati. Yassāyasmato khamati itthannāmassa bhikkhuno bhaṇḍāgārikassa sammuti, so tuṇhassa; yassa nakkhamati, so bhāseyya.

『『Sammato saṅghena itthannāmo bhikkhu bhaṇḍāgāriko. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī』』ti.

Tena kho pana samayena chabbaggiyā bhikkhū bhaṇḍāgārikaṃ vuṭṭhāpenti. Bhagavato etamatthaṃ ārocesuṃ. Na, bhikkhave, bhaṇḍāgāriko vuṭṭhāpetabbo. Yo vuṭṭhāpeyya, āpatti dukkaṭassāti.

Tena kho pana samayena saṅghassa bhaṇḍāgāre cīvaraṃ ussannaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave , sammukhībhūtena saṅghena bhājetunti.

Tena kho pana samayena saṅgho cīvaraṃ bhājento kolāhalaṃ akāsi. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, pañcahaṅgehi samannāgataṃ bhikkhuṃ cīvarabhājakaṃ sammannituṃ – yo na chandāgatiṃ gaccheyya, na dosāgatiṃ gaccheyya, na mohāgatiṃ gaccheyya, na bhayāgatiṃ gaccheyya, bhājitābhājitañca jāneyya. Evañca pana, bhikkhave, sammannitabbo. Paṭhamaṃ bhikkhu yācitabbo; yācitvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –

『『Suṇātu me, bhante, saṅgho. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuṃ cīvarabhājakaṃ sammanneyya. Esā ñatti.

『『Suṇātu me, bhante, saṅgho. Saṅgho itthannāmaṃ bhikkhuṃ cīvarabhājakaṃ sammannati. Yassāyasmato khamati itthannāmassa bhikkhuno cīvarabhājakassa sammuti, so tuṇhassa; yassa nakkhamati, so bhāseyya.

『『Sammato saṅghena itthannāmo bhikkhu cīvarabhājako. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī』』ti.

Atha kho cīvarabhājakānaṃ bhikkhūnaṃ etadahosi – 『『kathaṃ nu kho cīvaraṃ bhājetabba』』nti? Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, paṭhamaṃ uccinitvā tulayitvā vaṇṇāvaṇṇaṃ katvā bhikkhū gaṇetvā vaggaṃ bandhitvā cīvarapaṭivīsaṃ ṭhapetunti.

Atha kho cīvarabhājakānaṃ bhikkhūnaṃ etadahosi – 『『kathaṃ nu kho sāmaṇerānaṃ cīvarapaṭivīso dātabbo』』ti? Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, sāmaṇerānaṃ upaḍḍhapaṭivīsaṃ dātunti.

Tena kho pana samayena aññataro bhikkhu sakena bhāgena uttaritukāmo hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, uttarantassa sakaṃ bhāgaṃ dātunti.

Tena kho pana samayena aññataro bhikkhu atirekabhāgena uttaritukāmo hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, anukkhepe dinne atirekabhāgaṃ dātunti.

那時,保管衣物的比丘把衣物放在涼亭里、樹下或露天處,被老鼠和白蟻咬壞了。他們把這件事告訴世尊。"比丘們,我允許指定一個倉庫,可以是僧團想要的精舍、半圓頂建築、多層樓房、平頂房或洞穴。比丘們,應該這樣指定。由一位有能力的智慧比丘向僧團宣佈: '尊者們,請僧團聽我說。如果僧團認為時機適當,僧團可以指定某某精舍作為倉庫。這是動議。 尊者們,請僧團聽我說。僧團正在指定某某精舍作為倉庫。如果尊者們同意指定某某精舍作為倉庫,請保持沉默;如果不同意,請說出來。 僧團已經指定某某精舍作為倉庫。僧團同意,所以保持沉默。我如此認定此事。'" 那時,僧團倉庫里的衣物沒有得到保護。他們把這件事告訴世尊。"比丘們,我允許指定一位具備五種品質的比丘作為倉庫管理員:不會因喜好而偏袒,不會因嗔恨而偏袒,不會因愚癡而偏袒,不會因恐懼而偏袒,知道什麼已經保護什麼沒有保護。比丘們,應該這樣指定。首先應該請求那位比丘;請求后,由一位有能力的智慧比丘向僧團宣佈: '尊者們,請僧團聽我說。如果僧團認為時機適當,僧團可以指定某某比丘作為倉庫管理員。這是動議。 尊者們,請僧團聽我說。僧團正在指定某某比丘作為倉庫管理員。如果尊者們同意指定某某比丘作為倉庫管理員,請保持沉默;如果不同意,請說出來。 僧團已經指定某某比丘作為倉庫管理員。僧團同意,所以保持沉默。我如此認定此事。'" 那時,六群比丘趕走倉庫管理員。他們把這件事告訴世尊。"比丘們,不應該趕走倉庫管理員。誰趕走,犯突吉羅罪。" 那時,僧團倉庫里的衣物堆積很多。他們把這件事告訴世尊。"比丘們,我允許在場的僧團分配。" 那時,僧團分配衣物時發生喧鬧。他們把這件事告訴世尊。"比丘們,我允許指定一位具備五種品質的比丘作為衣物分配員:不會因喜好而偏袒,不會因嗔恨而偏袒,不會因愚癡而偏袒,不會因恐懼而偏袒,知道什麼已經分配什麼沒有分配。比丘們,應該這樣指定。首先應該請求那位比丘;請求后,由一位有能力的智慧比丘向僧團宣佈: '尊者們,請僧團聽我說。如果僧團認為時機適當,僧團可以指定某某比丘作為衣物分配員。這是動議。 尊者們,請僧團聽我說。僧團正在指定某某比丘作為衣物分配員。如果尊者們同意指定某某比丘作為衣物分配員,請保持沉默;如果不同意,請說出來。 僧團已經指定某某比丘作為衣物分配員。僧團同意,所以保持沉默。我如此認定此事。'" 這時,衣物分配員比丘們心想:"應該如何分配衣物呢?"他們把這件事告訴世尊。"比丘們,我允許先挑選,然後稱重,按顏色分類,數清比丘人數,分成組,然後確定每份衣物。" 這時,衣物分配員比丘們心想:"應該如何給沙彌衣物份額呢?"他們把這件事告訴世尊。"比丘們,我允許給沙彌半份。" 那時,一位比丘想用自己的份額換取更好的。他們把這件事告訴世尊。"比丘們,我允許給想換取更好的人他自己的份額。" 那時,一位比丘想用多餘的份額換取更好的。他們把這件事告訴世尊。"

Atha kho cīvarabhājakānaṃ bhikkhūnaṃ etadahosi – 『『kathaṃ nu kho cīvarapaṭivīso dātabbo, āgatapaṭipāṭiyā [āgatāgatapaṭipāṭiyā (ka.)] nu kho udāhu yathāvuḍḍha』』nti? Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, vikalake tosetvā kusapātaṃ kātunti.

Bhaṇḍāgārasammutiādikathā niṭṭhitā.

  1. Cīvararajanakathā

  2. Tena kho pana samayena bhikkhū chakaṇenapi paṇḍumattikāyapi cīvaraṃ rajanti. Cīvaraṃ dubbaṇṇaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi , bhikkhave, cha rajanāni – mūlarajanaṃ, khandharajanaṃ, tacarajanaṃ, pattarajanaṃ, puppharajanaṃ, phalarajananti.

Tena kho pana samayena bhikkhū sītudakāya [sītundikāya (sī.), sītūdakāya (syā.)] cīvaraṃ rajanti. Cīvaraṃ duggandhaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, rajanaṃ pacituṃ cullaṃ rajanakumbhinti. Rajanaṃ uttariyati. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, uttarāḷumpaṃ [uttarāḷupaṃ (yojanā), uttarāḷupaṃ (syā.)] bandhitunti.

Tena kho pana samayena bhikkhū na jānanti rajanaṃ pakkaṃ vā apakkaṃ vā. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, udake vā nakhapiṭṭhikāya vā thevakaṃ dātunti.

Tena kho pana samayena bhikkhū rajanaṃ oropentā kumbhiṃ āviñchanti [āviñjanti (sī.), āvaṭṭanti (syā.)]. Kumbhī bhijjati. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, rajanuḷuṅkaṃ [rajanāḷuṅkaṃ (yojanā)] daṇḍakathālakanti.

Tena kho pana samayena bhikkhūnaṃ rajanabhājanaṃ na saṃvijjati. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, rajanakolambaṃ rajanaghaṭanti.

Tena kho pana samayena bhikkhū pātiyāpi pattepi cīvaraṃ omaddanti. Cīvaraṃ paribhijjati. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, rajanadoṇikanti.

Tena kho pana samayena bhikkhū chamāya cīvaraṃ pattharanti. Cīvaraṃ paṃsukitaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, tiṇasanthārakanti.

Tiṇasanthārako upacikāhi khajjati. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, cīvaravaṃsaṃ cīvararajjunti.

Majjhena laggenti. Rajanaṃ ubhato galati. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, kaṇṇe bandhitunti.

Kaṇṇo jīrati. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, kaṇṇasuttakanti.

Rajanaṃ ekato galati. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, samparivattakaṃ samparivattakaṃ rajetuṃ, na ca acchinne theve pakkamitunti.

Tena kho pana samayena cīvaraṃ patthinnaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, udake osāretunti.

Tena kho pana samayena cīvaraṃ pharusaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi , bhikkhave, pāṇinā ākoṭetunti .

Tena kho pana samayena bhikkhū acchinnakāni cīvarāni dhārenti dantakāsāvāni. Manussā ujjhāyanti khiyyanti vipācenti – seyyathāpi nāma [seyyathāpi (?)] gihī kāmabhoginoti. Bhagavato etamatthaṃ ārocesuṃ. Na, bhikkhave, acchinnakāni cīvarāni dhāretabbāni. Yo dhāreyya, āpatti dukkaṭassāti.

Cīvararajanakathā niṭṭhitā.

  1. Chinnakacīvarānujānanā

這時,衣物分配員比丘們心想:"應該如何分配衣物份額呢,是按到達的順序還是按資歷?"他們把這件事告訴世尊。"比丘們,我允許在平等的基礎上抽籤決定。" 關於指定倉庫管理員等的故事結束。 關於染衣的故事 那時,比丘們用牛糞和黃土染衣。衣服顏色不好看。他們把這件事告訴世尊。"比丘們,我允許六種染料:根染料、樹幹染料、樹皮染料、葉子染料、花染料、果實染料。" 那時,比丘們用冷水染衣。衣服有臭味。他們把這件事告訴世尊。"比丘們,我允許煮染料,用小染缸。"染料溢出來了。他們把這件事告訴世尊。"比丘們,我允許綁一個溢出物收集器。" 那時,比丘們不知道染料是否煮好了。他們把這件事告訴世尊。"比丘們,我允許在水裡或指甲上滴一滴試試。" 那時,比丘們倒出染料時翻倒了染缸。染缸破了。他們把這件事告訴世尊。"比丘們,我允許用染料勺和帶柄的碗。" 那時,比丘們沒有染料容器。他們把這件事告訴世尊。"比丘們,我允許用染料桶和染料罐。" 那時,比丘們在碗里或缽里揉搓衣服。衣服破了。他們把這件事告訴世尊。"比丘們,我允許用染料槽。" 那時,比丘們把衣服鋪在地上。衣服沾上灰塵。他們把這件事告訴世尊。"比丘們,我允許用草墊。" 草墊被白蟻咬壞了。他們把這件事告訴世尊。"比丘們,我允許用衣桿和衣繩。" 他們從中間掛起來。染料從兩邊滴下來。他們把這件事告訴世尊。"比丘們,我允許綁在邊角上。" 邊角磨損了。他們把這件事告訴世尊。"比丘們,我允許用邊角線。" 染料從一邊滴下來。他們把這件事告訴世尊。"比丘們,我允許翻來覆去地染,但不要在染料還在滴的時候就離開。" 那時,衣服變硬了。他們把這件事告訴世尊。"比丘們,我允許在水裡浸泡。" 那時,衣服變粗糙了。他們把這件事告訴世尊。"比丘們,我允許用手拍打。" 那時,比丘們穿著未剪邊的衣服,像牙齒一樣的黃色。人們抱怨、批評、傳播流言說:"就像在家人享受欲樂一樣。"他們把這件事告訴世尊。"比丘們,不應該穿未剪邊的衣服。誰穿,犯突吉羅罪。" 關於染衣的故事結束。 允許剪邊衣服

  1. Atha kho bhagavā rājagahe yathābhirantaṃ viharitvā yena dakkhiṇāgiri tena cārikaṃ pakkāmi. Addasā kho bhagavā magadhakhettaṃ acchibaddhaṃ [accibaddhaṃ (sī. syā.), acchibandhaṃ (ka.)] pāḷibaddhaṃ mariyādabaddhaṃ siṅghāṭakabaddhaṃ, disvāna āyasmantaṃ ānandaṃ āmantesi – 『『passasi no tvaṃ, ānanda, magadhakhettaṃ acchibaddhaṃ pāḷibaddhaṃ mariyādabaddhaṃ siṅghāṭakabaddha』』nti? 『『Evaṃ, bhante』』ti. 『『Ussahasi tvaṃ, ānanda, bhikkhūnaṃ evarūpāni cīvarāni saṃvidahitu』』nti? 『『Ussahāmi, bhagavā』』ti. Atha kho bhagavā dakkhiṇāgirismiṃ yathābhirantaṃ viharitvā punadeva rājagahaṃ paccāgañchi. Atha kho āyasmā ānando sambahulānaṃ bhikkhūnaṃ cīvarāni saṃvidahitvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ etadavoca – 『『passatu me [passatha tumhe (ka.)], bhante, bhagavā cīvarāni saṃvidahitānī』』ti. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – 『『paṇḍito, bhikkhave, ānando; mahāpañño, bhikkhave, ānando; yatra hi nāma mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānissati, kusimpi nāma karissati, aḍḍhakusimpi nāma karissati, maṇḍalampi nāma karissati , aḍḍhamaṇḍalampi nāma karissati, vivaṭṭampi nāma karissati, anuvivaṭṭampi nāma karissati, gīveyyakampi nāma karissati, jaṅgheyyakampi nāma karissati, bāhantampi nāma karissati, chinnakaṃ bhavissati, satthalūkhaṃ samaṇasāruppaṃ paccatthikānañca anabhicchitaṃ. Anujānāmi, bhikkhave, chinnakaṃ saṅghāṭiṃ chinnakaṃ uttarāsaṅgaṃ chinnakaṃ antaravāsaka』』nti.

Chinnakacīvarānujānanā niṭṭhitā.

  1. Ticīvarānujānanā

這時,世尊在王舍城住了適當的時間后,向南山方向遊行。世尊看到摩揭陀的田地被分成方格、行列、界限和十字路口,看到后對阿難尊者說:"阿難,你看到摩揭陀的田地被分成方格、行列、界限和十字路口了嗎?""是的,世尊。""阿難,你能為比丘們安排這樣的衣服嗎?""我能,世尊。"然後世尊在南山住了適當的時間后,又回到王舍城。這時阿難尊者為許多比丘安排了衣服后,來到世尊那裡,對世尊說:"世尊,請看我安排的衣服。"這時世尊因此因緣、因此事由,作了法語開示后對比丘們說:"比丘們,阿難是聰明的;比丘們,阿難是大智慧的;因為他能理解我簡略說的意思的詳細含義,他會做邊緣,會做半邊緣,會做圓形,會做半圓形,會做摺疊,會做重疊,會做頸部,會做小腿部,會做臂部,它會是剪裁的,粗糙的針腳,適合沙門,不被敵人喜歡。比丘們,我允許剪裁的大衣、剪裁的上衣、剪裁的下衣。" 允許剪邊衣服結束。 允許三衣

  1. Atha kho bhagavā rājagahe yathābhirantaṃ viharitvā yena vesālī tena cārikaṃ pakkāmi. Addasa kho bhagavā antarā ca rājagahaṃ antarā ca vesāliṃ addhānamaggappaṭipanno sambahule bhikkhū cīvarehi ubbhaṇḍite [ubbhaṇḍīkate (syā.)] sīsepi cīvarabhisiṃ karitvā khandhepi cīvarabhisiṃ karitvā kaṭiyāpi cīvarabhisiṃ karitvā āgacchante, disvāna bhagavato etadahosi – 『『atilahuṃ kho ime moghapurisā cīvare bāhullāya āvattā . Yaṃnūnāhaṃ bhikkhūnaṃ cīvare sīmaṃ bandheyyaṃ, mariyādaṃ ṭhapeyya』』nti. Atha kho bhagavā anupubbena cārikaṃ caramāno yena vesālī tadavasari. Tatra sudaṃ bhagavā vesāliyaṃ viharati gotamake cetiye. Tena kho pana samayena bhagavā sītāsu hemantikāsu rattīsu antaraṭṭhakāsu himapātasamaye rattiṃ ajjhokāse ekacīvaro nisīdi. Na bhagavantaṃ sītaṃ ahosi. Nikkhante paṭhame yāme sītaṃ bhagavantaṃ ahosi. Dutiyaṃ bhagavā cīvaraṃ pārupi. Na bhagavantaṃ sītaṃ ahosi. Nikkhante majjhime yāme sītaṃ bhagavantaṃ ahosi. Tatiyaṃ bhagavā cīvaraṃ pārupi. Na bhagavantaṃ sītaṃ ahosi. Nikkhante pacchime yāme uddhaste aruṇe nandimukhiyā rattiyā sītaṃ bhagavantaṃ ahosi. Catutthaṃ bhagavā cīvaraṃ pārupi. Na bhagavantaṃ sītaṃ ahosi. Atha kho bhagavato etadahosi – 『『yepi kho te kulaputtā imasmiṃ dhammavinaye sītālukā sītabhīrukā tepi sakkonti ticīvarena yāpetuṃ. Yaṃnūnāhaṃ bhikkhūnaṃ cīvare sīmaṃ bandheyyaṃ, mariyādaṃ ṭhapeyyaṃ, ticīvaraṃ anujāneyya』』nti. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – 『『idhāhaṃ, bhikkhave, antarā ca rājagahaṃ antarā ca vesāliṃ addhānamaggappaṭipanno addasaṃ sambahule bhikkhū cīvarehi ubbhaṇḍite sīsepi cīvarabhisiṃ karitvā khandhepi cīvarabhisiṃ karitvā kaṭiyāpi cīvarabhisiṃ karitvā āgacchante, disvāna me etadahosi – 『atilahuṃ kho ime moghapurisā cīvare bāhullāya āvattā. Yaṃnūnāhaṃ bhikkhūnaṃ cīvare sīmaṃ bandheyyaṃ, mariyādaṃ ṭhapeyya』nti. Idhāhaṃ, bhikkhave, sītāsu hemantikāsu rattīsu antaraṭṭhakāsu himapātasamaye rattiṃ ajjhokāse ekacīvaro nisīdiṃ. Na maṃ sītaṃ ahosi. Nikkhante paṭhame yāme sītaṃ maṃ ahosi. Dutiyāhaṃ cīvaraṃ pārupiṃ. Na maṃ sītaṃ ahosi. Nikkhante majjhime yāme sītaṃ maṃ ahosi. Tatiyāhaṃ cīvaraṃ pārupiṃ. Na maṃ sītaṃ ahosi. Nikkhante pacchime yāme uddhaste aruṇe nandimukhiyā rattiyā sītaṃ maṃ ahosi. Catutthāhaṃ cīvaraṃ pārupiṃ. Na maṃ sītaṃ ahosi. Tassa mayhaṃ, bhikkhave, etadahosi – 『『yepi kho te kulaputtā imasmiṃ dhammavinaye sītālukā sītabhīrukā tepi sakkonti ticīvarena yāpetuṃ. Yaṃnūnāhaṃ bhikkhūnaṃ cīvare sīmaṃ bandheyyaṃ, mariyādaṃ ṭhapeyyaṃ , ticīvaraṃ anujāneyya』nti. Anujānāmi, bhikkhave, ticīvaraṃ – diguṇaṃ saṅghāṭiṃ, ekacciyaṃ uttarāsaṅgaṃ, ekacciyaṃ antaravāsaka』』nti.

Ticīvarānujānanā niṭṭhitā.

  1. Atirekacīvarakathā

這時,世尊在王舍城住了適當的時間后,向毗舍離方向出發。世尊在王舍城和毗舍離之間的旅途中看到許多比丘揹著大量衣服,頭上、肩上、腰上都揹著衣服包裹而來。看到后,世尊心想:"這些愚人太快就轉向衣服的奢侈了。我應該為比丘們設定衣服的界限,制定規矩。"然後世尊逐步行進,到達了毗舍離。在那裡,世尊住在毗舍離的喬答摩廟。 那時,在寒冷的冬夜,八日祭期間,下雪的時候,世尊夜晚在露天只穿一件衣服坐著。世尊不覺得冷。第一夜過去時,世尊覺得冷。世尊穿上第二件衣服。世尊不覺得冷。中夜過去時,世尊覺得冷。世尊穿上第三件衣服。世尊不覺得冷。后夜過去,黎明到來,歡喜的夜晚時,世尊覺得冷。世尊穿上第四件衣服。世尊不覺得冷。這時世尊心想:"即使那些在這法律中怕冷畏寒的良家子弟也能用三件衣服度過。我應該為比丘們設定衣服的界限,制定規矩,允許三衣。" 這時世尊因此因緣、因此事由,作了法語開示后對比丘們說:"比丘們,我在王舍城和毗舍離之間的旅途中看到許多比丘揹著大量衣服,頭上、肩上、腰上都揹著衣服包裹而來。看到后,我心想:'這些愚人太快就轉向衣服的奢侈了。我應該為比丘們設定衣服的界限,制定規矩。'比丘們,我在寒冷的冬夜,八日祭期間,下雪的時候,夜晚在露天只穿一件衣服坐著。我不覺得冷。第一夜過去時,我覺得冷。我穿上第二件衣服。我不覺得冷。中夜過去時,我覺得冷。我穿上第三件衣服。我不覺得冷。后夜過去,黎明到來,歡喜的夜晚時,我覺得冷。我穿上第四件衣服。我不覺得冷。比丘們,我心想:'即使那些在這法律中怕冷畏寒的良家子弟也能用三件衣服度過。我應該為比丘們設定衣服的界限,制定規矩,允許三衣。'比丘們,我允許三衣:雙層大衣、單層上衣、單層下衣。" 允許三衣結束。 關於多餘衣服的故事

347.[pārā. 461] Tena kho pana samayena chabbaggiyā bhikkhū bhagavatā ticīvaraṃ anuññātanti aññeneva ticīvarena gāmaṃ pavisanti, aññena ticīvarena ārāme acchanti, aññena ticīvarena nahānaṃ otaranti. Ye te bhikkhū appicchā te ujjhāyanti khiyyanti vipācenti – 『『kathañhi nāma chabbaggiyā bhikkhū atirekacīvaraṃ dhāressantī』』ti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – 『『na, bhikkhave, atirekacīvaraṃ dhāretabbaṃ. Yo dhāreyya, yathādhammo kāretabbo』』ti.

[pārā. 461] Tena kho pana samayena āyasmato ānandassa atirekacīvaraṃ uppannaṃ hoti. Āyasmā ca ānando taṃ cīvaraṃ āyasmato sāriputtassa dātukāmo hoti. Āyasmā ca sāriputto sākete viharati. Atha kho āyasmato ānandassa etadahosi – 『『bhagavatā sikkhāpadaṃ paññattaṃ 『na atirekacīvaraṃ dhāretabba』nti. Idañca me atirekacīvaraṃ uppannaṃ . Ahañcimaṃ cīvaraṃ āyasmato sāriputtassa dātukāmo. Āyasmā ca sāriputto sākete viharati. Kathaṃ nu kho mayā paṭipajjitabba』』nti? Bhagavato etamatthaṃ ārocesi. 『『Kīvaciraṃ panānanda, sāriputto āgacchissatī』』ti? 『『Navamaṃ vā, bhagavā, divasaṃ, dasamaṃ vā』』ti. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – 『『anujānāmi, bhikkhave, dasāhaparamaṃ atirekacīvaraṃ dhāretu』』nti.

Tena kho pana samayena bhikkhūnaṃ atirekacīvaraṃ uppannaṃ hoti. Atha kho bhikkhūnaṃ etadahosi – 『『kathaṃ nu kho amhehi atirekacīvare paṭipajjitabba』』nti? Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, atirekacīvaraṃ vikappetunti.

  1. Atha kho bhagavā vesāliyaṃ yathābhirantaṃ viharitvā yena bārāṇasī tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena bārāṇasī tadavasari. Tatra sudaṃ bhagavā bārāṇasiyaṃ viharati isipatane migadāye. Tena kho pana samayena aññatarassa bhikkhuno antaravāsako chiddo hoti. Atha kho tassa bhikkhuno etadahosi – 『『bhagavatā ticīvaraṃ anuññātaṃ – diguṇā saṅghāṭi, ekacciyo uttarāsaṅgo , ekacciyo antaravāsako. Ayañca me antaravāsako chiddo. Yaṃnūnāhaṃ aggaḷaṃ acchupeyyaṃ, samantato dupaṭṭaṃ bhavissati, majjhe ekacciya』』nti. Atha kho so bhikkhu aggaḷaṃ acchupesi. Addasā kho bhagavā senāsanacārikaṃ āhiṇḍanto taṃ bhikkhuṃ aggaḷaṃ acchupentaṃ [acchupantaṃ (ka.)], disvāna yena so bhikkhu tenupasaṅkami, upasaṅkamitvā taṃ bhikkhuṃ etadavoca – 『『kiṃ tvaṃ, bhikkhu, karosī』』ti? 『『Aggaḷaṃ, bhagavā, acchupemī』』ti. 『『Sādhu sādhu, bhikkhu; sādhu kho tvaṃ, bhikkhu, aggaḷaṃ acchupesī』』ti . Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – 『『anujānāmi, bhikkhave, ahatānaṃ dussānaṃ ahatakappānaṃ diguṇaṃ saṅghāṭiṃ, ekacciyaṃ uttarāsaṅgaṃ, ekacciyaṃ antaravāsakaṃ; utuddhaṭānaṃ dussānaṃ catugguṇaṃ saṅghāṭiṃ, diguṇaṃ uttarāsaṅgaṃ, diguṇaṃ antaravāsakaṃ; paṃsukūle yāvadatthaṃ; pāpaṇike ussāho karaṇīyo. Anujānāmi, bhikkhave, aggaḷaṃ tunnaṃ ovaṭṭikaṃ kaṇḍusakaṃ daḷhīkamma』』nti.

Atirekacīvarakathā niṭṭhitā.

  1. Visākhāvatthu

那時,六群比丘聽說世尊允許三衣后,就用一套三衣進入村莊,用另一套三衣在寺院裡待著,用第三套三衣去洗澡。那些少欲的比丘抱怨、批評、傳播流言說:"為什麼六群比丘要穿多餘的衣服呢?"那些比丘把這件事告訴世尊。這時世尊因此因緣、因此事由,作了法語開示后對比丘們說:"比丘們,不應該穿多餘的衣服。誰穿,應該按法處置。" 那時,阿難尊者有多餘的衣服。阿難尊者想把那件衣服送給舍利弗尊者。舍利弗尊者住在娑雞多城。這時阿難尊者心想:"世尊制定學處說'不應穿多餘的衣服'。而我現在有多餘的衣服。我想把這件衣服送給舍利弗尊者。舍利弗尊者住在娑雞多城。我應該怎麼辦呢?"他把這件事告訴世尊。"阿難,舍利弗還要多久才會來?""世尊,第九天或第十天。"這時世尊因此因緣、因此事由,作了法語開示后對比丘們說:"比丘們,我允許最多十天保留多餘的衣服。" 那時,比丘們有多餘的衣服。這時比丘們心想:"我們應該如何處理多餘的衣服呢?"他們把這件事告訴世尊。"比丘們,我允許分享多餘的衣服。" 這時,世尊在毗舍離住了適當的時間后,向波羅奈斯出發。逐步行進,到達了波羅奈斯。在那裡,世尊住在波羅奈斯的仙人墮處鹿野苑。那時,一位比丘的下衣破了洞。這時那位比丘心想:"世尊允許三衣 - 雙層大衣、單層上衣、單層下衣。而我的下衣破了洞。我應該縫上補丁,周圍會是雙層的,中間是單層的。"這時那位比丘縫上了補丁。世尊在巡視住處時看到那位比丘在縫補丁,看到後走向那位比丘,到了之後對那位比丘說:"比丘,你在做什麼?""世尊,我在縫補丁。""很好,很好,比丘;比丘,你縫補丁做得很好。"這時世尊因此因緣、因此事由,作了法語開示后對比丘們說:"比丘們,我允許對新布和類似新布的布做雙層大衣、單層上衣、單層下衣;對穿過季節的布做四層大衣、雙層上衣、雙層下衣;對糞掃衣隨意;對店舖布要努力。比丘們,我允許補丁、縫合、折邊、加固、加固縫。" 關於多餘衣服的故事結束。 毗舍佉的故事

  1. Atha kho bhagavā bārāṇasiyaṃ yathābhirantaṃ viharitvā yena sāvatthi tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena sāvatthi tadavasari. Tatra sudaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho visākhā migāramātā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho visākhaṃ migāramātaraṃ bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho visākhā migāramātā, bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā, bhagavantaṃ etadavoca – 『『adhivāsetu me, bhante, bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā』』ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho visākhā migāramātā bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

Tena kho pana samayena tassā rattiyā accayena cātuddīpiko mahāmegho pāvassi. Atha kho bhagavā bhikkhū āmantesi – 『『yathā, bhikkhave, jetavane vassati evaṃ catūsu dīpesu vassati. Ovassāpetha, bhikkhave, kāyaṃ. Ayaṃ pacchimako cātuddīpiko mahāmegho』』ti. 『『Evaṃ, bhante』』ti kho te bhikkhū bhagavato paṭissuṇitvā nikkhittacīvarā kāyaṃ ovassāpenti. Atha kho visākhā migāramātā paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā dāsiṃ āṇāpesi – 『『gaccha, je. Ārāmaṃ gantvā kālaṃ ārocehi – kālo, bhante, niṭṭhitaṃ bhatta』』nti. 『『Evaṃ, ayye』』ti kho sā dāsī visākhāya migāramātuyā paṭissuṇitvā ārāmaṃ gantvā addasa bhikkhū nikkhittacīvare kāyaṃ ovassāpente, disvāna 『natthi ārāme bhikkhū, ājīvakā kāyaṃ ovassāpentī』ti yena visākhā migāramātā tenupasaṅkami ; upasaṅkamitvā visākhaṃ migāramātaraṃ etadavoca – 『『natthayye, ārāme bhikkhū, ājīvakā kāyaṃ ovassāpentī』』ti. Atha kho visākhāya migāramātuyā paṇḍitāya viyattāya medhāviniyā etadahosi – 『『nissaṃsayaṃ kho ayyā nikkhittacīvarā kāyaṃ ovassāpenti. Sāyaṃ bālā maññittha – natthi ārāme bhikkhū, ājīvakā kāyaṃ ovassāpentī』』ti, puna dāsiṃ āṇāpesi – 『『gaccha, je. Ārāmaṃ gantvā kālaṃ ārocehi – kālo, bhante, niṭṭhitaṃ bhatta』』nti. Atha kho te bhikkhū gattāni sītiṃ karitvā [sītīkaritvā (syā.)] kallakāyā cīvarāni gahetvā yathāvihāraṃ pavisiṃsu. Atha kho sā dāsī ārāmaṃ gantvā bhikkhū apassantī 『natthi ārāme bhikkhū, suñño ārāmo』ti yena visākhā migāramātā tenupasaṅkami; upasaṅkamitvā visākhaṃ migāramātaraṃ etadavoca – 『『natthayye, ārāme bhikkhū, suñño ārāmo』』ti. Atha kho visākhāya migāramātuyā paṇḍitāya viyattāya medhāviniyā etadahosi – 『『nissaṃsayaṃ kho ayyā gattāni sītiṃ karitvā kallakāyā cīvarāni gahetvā yathāvihāraṃ paviṭṭhā. Sāyaṃ bālā maññittha – natthi ārāme bhikkhū, suñño ārāmo』』ti, puna dāsiṃ āṇāpesi – 『『gaccha, je. Ārāmaṃ gantvā kālaṃ ārocehi – kālo, bhante, niṭṭhitaṃ bhatta』』nti.

這時,世尊在波羅奈斯住了適當的時間后,向舍衛城出發。逐步行進,到達了舍衛城。在那裡,世尊住在舍衛城的祇樹給孤獨園。這時,彌迦羅之母毗舍佉來到世尊那裡,到了之後向世尊禮拜,然後坐在一旁。世尊對坐在一旁的彌迦羅之母毗舍佉作了法語開示,教導、鼓勵、激勵、使之歡喜。這時彌迦羅之母毗舍佉在世尊的法語開示教導、鼓勵、激勵、使之歡喜后,對世尊說:"世尊,請接受我明天的供養,連同比丘僧團。"世尊以沉默表示接受。這時彌迦羅之母毗舍佉知道世尊接受后,從座位上起身,向世尊禮拜,右繞后離開。 那時,在那夜過後,四大洲性的大雨雲降雨。這時世尊對比丘們說:"比丘們,正如在祇園下雨一樣,在四大洲也在下雨。比丘們,讓身體淋雨吧。這是最後一次四大洲性的大雨雲。""是的,世尊。"那些比丘回答世尊后,脫下衣服讓身體淋雨。這時彌迦羅之母毗舍佉準備了精美的硬食軟食后,吩咐女僕說:"去吧,女兒。去寺院通知時間 - 尊者們,時間到了,飯已準備好了。""是的,夫人。"那個女僕回答彌迦羅之母毗舍佉后,去了寺院,看到比丘們脫下衣服讓身體淋雨,看到後心想"寺院裡沒有比丘,是阿耆維迦外道在讓身體淋雨",就回到彌迦羅之母毗舍佉那裡,到了之後對彌迦羅之母毗舍佉說:"夫人,寺院裡沒有比丘,是阿耆維迦外道在讓身體淋雨。"這時聰明、有智慧、有才智的彌迦羅之母毗舍佉心想:"無疑尊者們脫下衣服讓身體淋雨。這個愚蠢的人以為'寺院裡沒有比丘,是阿耆維迦外道在讓身體淋雨'。"她再次吩咐女僕說:"去吧,女兒。去寺院通知時間 - 尊者們,時間到了,飯已準備好了。"這時那些比丘讓身體涼爽、恢復精力后,拿起衣服各自回到住處。這時那個女僕去寺院后看不到比丘,心想"寺院裡沒有比丘,寺院是空的",就回到彌迦羅之母毗舍佉那裡,到了之後對彌迦羅之母毗舍佉說:"夫人,寺院裡沒有比丘,寺院是空的。"這時聰明、有智慧、有才智的彌迦羅之母毗舍佉心想:"無疑尊者們讓身體涼爽、恢復精力后,拿起衣服各自回到住處了。這個愚蠢的人以為'寺院裡沒有比丘,寺院是空的'。"她再次吩咐女僕說:"去吧,女兒。去寺院通知時間 - 尊者們,時間到了,飯已準備好了。"

  1. Atha kho bhagavā bhikkhū āmantesi – 『『sandahatha [sannahatha (sī. syā.)], bhikkhave, pattacīvaraṃ; kālo bhattassā』』ti. 『『Evaṃ, bhante』』ti kho te bhikkhū bhagavato paccassosuṃ. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya – seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya, evameva – jetavane antarahito visākhāya migāramātuyā koṭṭhake pāturahosi. Nisīdi bhagavā paññatte āsane saddhiṃ bhikkhusaṅghena. Atha kho visākhā migāramātā – 『『acchariyaṃ vata bho! Abbhutaṃ vata bho! Tathāgatassa mahiddhikatā mahānubhāvatā, yatra hi nāma jaṇṇukamattesupi oghesu pavattamānesu, kaṭimattesupi oghesu pavattamānesu, na hi nāma ekabhikkhussapi [pavattamānesu na ekabhikkhussapi (?)] pādā vā cīvarāni vā allāni bhavissantī』』ti – haṭṭhā udaggā buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdi. Ekamantaṃ nisinnā kho visākhā migāramātā bhagavantaṃ etadavoca – 『『aṭṭhāhaṃ, bhante, bhagavantaṃ varāni yācāmī』』ti. 『『Atikkantavarā kho, visākhe, tathāgatā』』ti. 『『Yāni ca, bhante, kappiyāni yāni ca anavajjānī』』ti. 『『Vadehi, visākhe』』ti. 『『Icchāmahaṃ, bhante, saṅghassa yāvajīvaṃ vassikasāṭikaṃ dātuṃ, āgantukabhattaṃ dātuṃ, gamikabhattaṃ dātuṃ, gilānabhattaṃ dātuṃ, gilānupaṭṭhākabhattaṃ dātuṃ, gilānabhesajjaṃ dātuṃ, dhuvayāguṃ dātuṃ, bhikkhunisaṅghassa udakasāṭikaṃ dātu』』nti. 『『Kiṃ pana tvaṃ, visākhe, atthavasaṃ sampassamānā tathāgataṃ aṭṭha varāni yācasī』』ti?

『『Idhāhaṃ, bhante, dāsiṃ āṇāpesiṃ – 『gaccha, je. Ārāmaṃ gantvā kālaṃ ārocehi – kālo, bhante, niṭṭhitaṃ bhatta』』』nti. Atha kho sā, bhante, dāsī ārāmaṃ gantvā addasa bhikkhū nikkhittacīvare kāyaṃ ovassāpente, disvāna 『『natthi ārāme bhikkhū, ājīvakā kāyaṃ ovassāpentī』』ti yenāhaṃ tenupasaṅkami; upasaṅkamitvā maṃ etadavoca – 『『natthayye, ārāme bhikkhū, ājīvakā kāyaṃ ovassāpentī』』ti. Asuci, bhante, naggiyaṃ jegucchaṃ paṭikūlaṃ. Imāhaṃ, bhante, atthavasaṃ sampassamānā icchāmi saṅghassa yāvajīvaṃ vassikasāṭikaṃ dātuṃ.

『『Puna caparaṃ, bhante, āgantuko bhikkhu na vīthikusalo na gocarakusalo kilanto piṇḍāya carati. So me āgantukabhattaṃ bhuñjitvā vīthikusalo gocarakusalo akilanto piṇḍāya carissati. Imāhaṃ, bhante, atthavasaṃ sampassamānā icchāmi saṅghassa yāvajīvaṃ āgantukabhattaṃ dātuṃ.

『『Puna caparaṃ, bhante, gamiko bhikkhu attano bhattaṃ pariyesamāno satthā vā vihāyissati, yattha vā vāsaṃ gantukāmo bhavissati tattha vikāle upagacchissati, kilanto addhānaṃ gamissati. So me gamikabhattaṃ bhuñjitvā satthā na vihāyissati, yattha vāsaṃ gantukāmo bhavissati tattha kāle upagacchissati, akilanto addhānaṃ gamissati. Imāhaṃ, bhante, atthavasaṃ sampassamānā icchāmi saṅghassa yāvajīvaṃ gamikabhattaṃ dātuṃ.

『『Puna caparaṃ, bhante, gilānassa bhikkhuno sappāyāni bhojanāni alabhantassa ābādho vā abhivaḍḍhissati, kālaṃkiriyā vā bhavissati. Tassa me gilānabhattaṃ bhuttassa ābādho na abhivaḍḍhissati, kālaṃkiriyā na bhavissati. Imāhaṃ, bhante, atthavasaṃ sampassamānā icchāmi saṅghassa yāvajīvaṃ gilānabhattaṃ dātuṃ . 『『Puna caparaṃ, bhante, gilānupaṭṭhāko bhikkhu attano bhattaṃ pariyesamāno gilānassa ussūre bhattaṃ nīharissati, bhattacchedaṃ karissati. So me gilānupaṭṭhākabhattaṃ bhuñjitvā gilānassa kālena bhattaṃ nīharissati, bhattacchedaṃ na karissati. Imāhaṃ, bhante, atthavasaṃ sampassamānā icchāmi saṅghassa yāvajīvaṃ gilānupaṭṭhākabhattaṃ dātuṃ.

『『Puna caparaṃ, bhante, gilānassa bhikkhuno sappāyāni bhesajjāni alabhantassa ābādho vā abhivaḍḍhissati, kālaṃkiriyā vā bhavissati. Tassa me gilānabhesajjaṃ paribhuttassa ābādho na abhivaḍḍhissati, kālaṃkiriyā na bhavissati. Imāhaṃ, bhante, atthavasaṃ sampassamānā icchāmi saṅghassa yāvajīvaṃ gilānabhesajjaṃ dātuṃ.

這時世尊對比丘們說:"比丘們,準備好缽和衣服;飯食時間到了。""是的,世尊。"那些比丘回答世尊。這時世尊在上午穿好衣服,拿著缽和衣 - 就像一個強壯的人伸展彎曲的手臂或彎曲伸展的手臂一樣 - 從祇園消失,出現在彌迦羅之母毗舍佉的門廊。世尊和比丘僧團坐在準備好的座位上。這時彌迦羅之母毗舍佉心想:"太不可思議了!太奇妙了!如來的神通力和威力如此之大,即使在膝蓋深的洪水中,即使在腰部深的洪水中,竟然沒有一位比丘的腳或衣服是濕的!"她歡喜雀躍,親手以精美的硬食軟食供養以佛陀為首的比丘僧團,使他們滿足。世尊用餐完畢,放下缽,手離開缽后,彌迦羅之母毗舍佉坐在一旁。坐在一旁的彌迦羅之母毗舍佉對世尊說:"世尊,我請求世尊八個恩惠。""毗舍佉,如來已超越恩惠。""世尊,那些是適當的、無可指責的。""毗舍佉,請說。""世尊,我想終生供養僧團雨浴衣、供養客人的飯食、供養出發者的飯食、供養病人的飯食、供養照顧病人者的飯食、供養病人的藥品、供養粥、供養比丘尼僧團浴衣。""毗舍佉,你看到什麼利益而請求如來這八個恩惠?" "世尊,我吩咐女僕說:'去吧,女兒。去寺院通知時間 - 尊者們,時間到了,飯已準備好了。'世尊,那個女僕去寺院后看到比丘們脫下衣服讓身體淋雨,看到後心想'寺院裡沒有比丘,是阿耆維迦外道在讓身體淋雨',就回到我這裡,到了之後對我說:'夫人,寺院裡沒有比丘,是阿耆維迦外道在讓身體淋雨。'世尊,裸體是不潔的、令人厭惡的、令人反感的。世尊,我看到這個利益而想終生供養僧團雨浴衣。 再者,世尊,一位客人比丘不熟悉道路、不熟悉地方,疲憊地乞食。他吃了我供養的客人飯食后,就會熟悉道路、熟悉地方,不疲憊地乞食。世尊,我看到這個利益而想終生供養僧團客人的飯食。 再者,世尊,一位出發的比丘在尋找自己的飯食時會錯過商隊,或者會在不適當的時間到達想要住宿的地方,疲憊地旅行。他吃了我供養的出發者飯食后,就不會錯過商隊,會在適當的時間到達想要住宿的地方,不疲憊地旅行。世尊,我看到這個利益而想終生供養僧團出發者的飯食。 再者,世尊,一位生病的比丘得不到適合的食物,病情會惡化或會死亡。他吃了我供養的病人飯食后,病情就不會惡化,也不會死亡。世尊,我看到這個利益而想終生供養僧團病人的飯食。 再者,世尊,一位照顧病人的比丘在尋找自己的飯食時會在太陽升高時才給病人送飯,會錯過飯時。他吃了我供養的照顧病人者飯食后,就會及時給病人送飯,不會錯過飯時。世尊,我看到這個利益而想終生供養僧團照顧病人者的飯食。 再者,世尊,一位生病的比丘得不到適合的藥品,病情會惡化或會死亡。他服用了我供養的病人藥品后,病情就不會惡化,也不會死亡。世尊,我看到這個利益而想終生供養僧團病人的藥品。

『『Puna caparaṃ, bhante, bhagavatā andhakavinde dasānisaṃse sampassamānena yāgu anuññātā. Tyāhaṃ, bhante, ānisaṃse sampassamānā icchāmi saṅghassa yāvajīvaṃ dhuvayāguṃ dātuṃ.

『『Idha, bhante, bhikkhuniyo aciravatiyā nadiyā vesiyāhi saddhiṃ naggā ekatitthe nahāyanti. Tā, bhante, vesiyā bhikkhuniyo uppaṇḍesuṃ – 『kiṃ nu kho nāma tumhākaṃ, ayye, daharānaṃ [daharānaṃ daharānaṃ (sī.)] brahmacariyaṃ ciṇṇena, nanu nāma kāmā paribhuñjitabbā; yadā jiṇṇā bhavissatha tadā brahmacariyaṃ carissatha. Evaṃ tumhākaṃ ubho atthā pariggahitā bhavissantī』ti. Tā, bhante, bhikkhuniyo vesiyāhi uppaṇḍiyamānā maṅkū ahesuṃ. Asuci, bhante, mātugāmassa naggiyaṃ jegucchaṃ paṭikūlaṃ. Imāhaṃ, bhante, atthavasaṃ sampassamānā icchāmi bhikkhunisaṅghassa yāvajīvaṃ udakasāṭikaṃ dātu』』nti.

  1. 『『Kiṃ pana tvaṃ, visākhe, ānisaṃsaṃ sampassamānā tathāgataṃ aṭṭha varāni yācasī』』ti? 『『Idha, bhante, disāsu vassaṃvuṭṭhā bhikkhū sāvatthiṃ āgacchissanti bhagavantaṃ dassanāya. Te bhagavantaṃ upasaṅkamitvā pucchissanti – 『itthannāmo, bhante, bhikkhu kālaṅkato, tassa kā gati ko abhisamparāyo』ti? Taṃ bhagavā byākarissati sotāpattiphale vā sakadāgāmiphale vā anāgāmiphale vā arahatte vā. Tyāhaṃ upasaṅkamitvā pucchissāmi – 『āgatapubbā nu kho, bhante, tena ayyena sāvatthī』ti? Sace me vakkhanti – 『āgatapubbā tena bhikkhunā sāvatthī』ti niṭṭhamettha gacchissāmi – nissaṃsayaṃ me paribhuttaṃ tena ayyena vassikasāṭikā vā āgantukabhattaṃ vā gamikabhattaṃ vā gilānabhattaṃ vā gilānupaṭṭhākabhattaṃ vā gilānabhesajjaṃ vā dhuvayāgu vāti. Tassā me tadanussarantiyā pāmujjaṃ jāyissati, pamuditāya pīti jāyissati, pītimanāya kāyo passambhissati, passaddhakāyā sukhaṃ vediyissāmi, sukhiniyā cittaṃ samādhiyissati. Sā me bhavissati indriyabhāvanā balabhāvanā bojjhaṅgabhāvanā. Imāhaṃ, bhante, ānisaṃsaṃ sampassamānā tathāgataṃ aṭṭha varāni yācāmī』』ti. 『『Sādhu sādhu, visākhe; sādhu kho tvaṃ, visākhe, imaṃ ānisaṃsaṃ sampassamānā tathāgataṃ aṭṭha varāni yācasi. Anujānāmi te, visākhe, aṭṭha varānī』』ti. Atha kho bhagavā visākhaṃ migāramātaraṃ imāhi gāthāhi anumodi –

『『Yā annapānaṃ dadatippamoditā;

Sīlūpapannā sugatassa sāvikā;

Dadāti dānaṃ abhibhuyya maccharaṃ;

Sovaggikaṃ sokanudaṃ sukhāvahaṃ.

『『Dibbaṃ sā labhate āyuṃ [dibbaṃ balaṃ sā labhate ca āyuṃ (sī. syā.)];

Āgamma maggaṃ virajaṃ anaṅgaṇaṃ;

Sā puññakāmā sukhinī anāmayā;

Saggamhi kāyamhi ciraṃ pamodatī』』ti.

  1. Atha kho bhagavā visākhaṃ migāramātaraṃ imāhi gāthāhi anumoditvā uṭṭhāyāsanā pakkāmi. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – 『『anujānāmi, bhikkhave, vassikasāṭikaṃ, āgantukabhattaṃ, gamikabhattaṃ, gilānabhattaṃ, gilānupaṭṭhākabhattaṃ, gilānabhesajjaṃ, dhuvayāguṃ, bhikkhunisaṅghassa udakasāṭika』』nti.

Visākhāvatthu niṭṭhitaṃ.

Visākhābhāṇavāro niṭṭhito.

  1. Nisīdanādianujānanā

"再者,世尊,世尊在安達卡溫德看到十種利益而允許粥。世尊,我看到這些利益而想終生供養僧團粥。 世尊,這裡有比丘尼和妓女一起在阿吉羅瓦蒂河的同一個渡口裸體洗澡。世尊,那些妓女嘲笑比丘尼說:'尊者們,你們年輕時修梵行有什麼用呢?難道不應該享受欲樂嗎?等你們老了再修梵行。這樣你們就兩全其美了。'世尊,那些比丘尼被妓女嘲笑後感到羞愧。世尊,女人裸體是不潔的、令人厭惡的、令人反感的。世尊,我看到這個利益而想終生供養比丘尼僧團浴衣。" "毗舍佉,你看到什麼利益而請求如來這八個恩惠?""世尊,這裡有從各方結夏安居的比丘來舍衛城見世尊。他們來到世尊面前詢問:'世尊,某某比丘去世了,他的去處是什麼,來世如何?'世尊會宣佈他證得預流果、一來果、不還果或阿羅漢果。我會去問他們:'尊者,那位尊者以前來過舍衛城嗎?'如果他們告訴我:'那位比丘以前來過舍衛城',我就會得出結論 - 無疑那位尊者用過我供養的雨浴衣、客人飯食、出發者飯食、病人飯食、照顧病人者飯食、病人藥品或粥。當我回憶起這些時,我會生起喜悅;喜悅時,會生起歡喜;內心歡喜時,身體會輕安;身體輕安時,我會感受到樂;有樂時,心會入定。這對我來說將是根的修習、力的修習、覺支的修習。世尊,我看到這個利益而請求如來這八個恩惠。""很好,很好,毗舍佉;毗舍佉,你看到這個利益而請求如來這八個恩惠,這很好。毗舍佉,我允許你這八個恩惠。"這時世尊以這些偈頌隨喜毗舍佉: "歡喜佈施食與飲, 具戒善逝之弟子; 克服慳吝行佈施, 得生天上除憂苦。 獲得天壽與天力, 證入無垢無染道; 樂善行福無病痛, 長久歡喜生天界。" 這時世尊以這些偈頌隨喜毗舍佉后,從座位起身離開。這時世尊因此因緣、因此事由,作了法語開示后對比丘們說:"比丘們,我允許雨浴衣、客人飯食、出發者飯食、病人飯食、照顧病人者飯食、病人藥品、粥、比丘尼僧團浴衣。" 毗舍佉的故事結束。 毗舍佉品結束。 允許坐墊等

  1. Tena kho pana samayena bhikkhū paṇītāni bhojanāni bhuñjitvā muṭṭhassatī asampajānā niddaṃ okkamanti. Tesaṃ muṭṭhassatīnaṃ asampajānānaṃ niddaṃ okkamantānaṃ supinantena asuci muccati, senāsanaṃ asucinā makkhiyati. Atha kho bhagavā āyasmatā ānandena pacchāsamaṇena senāsanacārikaṃ āhiṇḍanto addasa senāsanaṃ asucinā makkhitaṃ, disvāna āyasmantaṃ ānandaṃ āmantesi – 『『kiṃ etaṃ, ānanda, senāsanaṃ makkhita』』nti? 『『Etarahi, bhante, bhikkhū paṇītāni bhojanāni bhuñjitvā muṭṭhassatī asampajānā niddaṃ okkamanti. Tesaṃ muṭṭhassatīnaṃ asampajānānaṃ niddaṃ okkamantānaṃ supinantena asuci muccati; tayidaṃ, bhagavā, senāsanaṃ asucinā makkhita』』nti. 『『Evametaṃ, ānanda, evametaṃ, ānanda. Muccati hi, ānanda, muṭṭhassatīnaṃ asampajānānaṃ niddaṃ okkamantānaṃ supinantena asuci. Ye te, ānanda, bhikkhū upaṭṭhitassatī sampajānā niddaṃ okkamanti, tesaṃ asuci na muccati. Yepi te, ānanda, puthujjanā kāmesu vītarāgā, tesampi asuci na muccati. Aṭṭhānametaṃ, ānanda, anavakāso yaṃ arahato asuci mucceyyā』』ti. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – 『『idhāhaṃ, bhikkhave, ānandena pacchāsamaṇena senāsanacārikaṃ āhiṇḍanto addasaṃ senāsanaṃ asucinā makkhitaṃ, disvāna ānandaṃ āmantesiṃ 『kiṃ etaṃ, ānanda, senāsanaṃ makkhita』nti? 『Etarahi, bhante, bhikkhū paṇītāni bhojanāni bhuñjitvā muṭṭhassatī asampajānā niddaṃ okkamanti. Tesaṃ muṭṭhassatīnaṃ asampajānānaṃ niddaṃ okkamantānaṃ supinantena asuci muccati; tayidaṃ, bhagavā, senāsanaṃ asucinā makkhita』nti. 『Evametaṃ, ānanda, evametaṃ, ānanda, muccati hi, ānanda, muṭṭhassatīnaṃ asampajānānaṃ niddaṃ okkamantānaṃ supinantena asuci. Ye te, ānanda, bhikkhū upaṭṭhitassatī sampajānā niddaṃ okkamanti, tesaṃ asuci na muccati. Yepi te, ānanda, puthujjanā kāmesu vītarāgā tesampi asuci na muccati. Aṭṭhānametaṃ, ānanda, anavakāso yaṃ arahato asuci mucceyyā』』』ti.

『『Pañcime, bhikkhave, ādīnavā muṭṭhassatissa asampajānassa niddaṃ okkamato – dukkhaṃ supati, dukkhaṃ paṭibujjhati, pāpakaṃ supinaṃ passati, devatā na rakkhanti, asuci muccati. Ime kho, bhikkhave, pañca ādīnavā muṭṭhassatissa asampajānassa niddaṃ okkamato.

『『Pañcime , bhikkhave, ānisaṃsā upaṭṭhitassatissa sampajānassa niddaṃ okkamato – sukhaṃ supati, sukhaṃ paṭibujjhati, na pāpakaṃ supinaṃ passati, devatā rakkhanti, asuci na muccati. Ime kho, bhikkhave, pañca ānisaṃsā upaṭṭhitassatissa sampajānassa niddaṃ okkamato.

『『Anujānāmi, bhikkhave, kāyaguttiyā cīvaraguttiyā senāsanaguttiyā nisīdana』』nti.

Tena kho pana samayena atikhuddakaṃ nisīdanaṃ na sabbaṃ senāsanaṃ saṃgopeti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, yāvamahantaṃ paccattharaṇaṃ ākaṅkhati tāvamahantaṃ paccattharaṇaṃ kātunti.

  1. Tena kho pana samayena āyasmato ānandassa upajjhāyassa āyasmato belaṭṭhasīsassa thullakacchābādho hoti. Tassa lasikāya cīvarāni kāye lagganti. Tāni bhikkhū udakena temetvā temetvā apakaḍḍhanti. Addasā kho bhagavā senāsanacārikaṃ āhiṇḍanto te bhikkhū tāni cīvarāni udakena temetvā temetvā apakaḍḍhante, disvāna yena te bhikkhū tenupasaṅkami, upaṅkamitvā te bhikkhū etadavoca – 『『kiṃ imassa, bhikkhave, bhikkhuno ābādho』』ti? 『『Imassa, bhante, āyasmato thullakacchābādho. Lasikāya cīvarāni kāye lagganti. Tāni mayaṃ udakena temetvā temetvā apakaḍḍhāmā』』ti. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – 『『anujānāmi, bhikkhave, yassa kaṇḍu vā piḷakā vā assāvo vā thullakacchu vā ābādho kaṇḍuppaṭicchādi』』nti.

那時,比丘們吃了精美的食物后,失念不正知地入睡。他們失念不正知地入睡時,夢中遺精,污染了住處。這時世尊和阿難尊者作為隨從巡視住處時,看到住處被污染,看到后對阿難尊者說:"阿難,這住處為什麼被污染了?" "世尊,現在比丘們吃了精美的食物后,失念不正知地入睡。他們失念不正知地入睡時,夢中遺精;世尊,這住處因此被污染了。" "阿難,確實如此,阿難,確實如此。阿難,失念不正知地入睡的人確實會夢中遺精。阿難,那些具念正知入睡的比丘不會遺精。阿難,即使是那些對欲已離貪的凡夫也不會遺精。阿難,阿羅漢遺精是不可能的,沒有這種情況。" 這時世尊因此因緣、因此事由,作了法語開示后對比丘們說:"比丘們,我和阿難作為隨從巡視住處時,看到住處被污染,看到后對阿難說:'阿難,這住處為什麼被污染了?''世尊,現在比丘們吃了精美的食物后,失念不正知地入睡。他們失念不正知地入睡時,夢中遺精;世尊,這住處因此被污染了。''阿難,確實如此,阿難,確實如此。阿難,失念不正知地入睡的人確實會夢中遺精。阿難,那些具念正知入睡的比丘不會遺精。阿難,即使是那些對欲已離貪的凡夫也不會遺精。阿難,阿羅漢遺精是不可能的,沒有這種情況。' 比丘們,失念不正知入睡有這五種過患 - 睡得不舒服,醒來不舒服,看到惡夢,天神不保護,遺精。比丘們,這就是失念不正知入睡的五種過患。 比丘們,具念正知入睡有這五種利益 - 睡得舒服,醒來舒服,不看到惡夢,天神保護,不遺精。比丘們,這就是具念正知入睡的五種利益。 比丘們,我允許爲了保護身體、保護衣服、保護住處而使用坐墊。" 那時,坐墊太小不能覆蓋整個住處。他們把這件事告訴世尊。"比丘們,我允許做想要多大就多大的墊子。" 那時,阿難尊者的戒師貝拉塔西沙尊者患有嚴重的疥瘡病。他的衣服因為膿液粘在身上。比丘們用水一次次浸濕后拉開。世尊巡視住處時看到那些比丘用水一次次浸濕后拉開那些衣服,看到後走向那些比丘,到了之後對那些比丘說:"比丘們,這位比丘有什麼病?" "世尊,這位尊者患有嚴重的疥瘡病。他的衣服因為膿液粘在身上。我們用水一次次浸濕后拉開。" 這時世尊因此因緣、因此事由,作了法語開示后對比丘們說:"比丘們,我允許患有瘙癢、瘡、流膿、嚴重疥瘡病的人使用覆蓋疥瘡的衣服。"

  1. Atha kho visākhā migāramātā mukhapuñchanacoḷaṃ [mukhapuñjanacoḷaṃ (ka.)] ādāya yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnā kho visākhā migāramātā bhagavantaṃ etadavoca – 『『paṭiggaṇhātu me, bhante, bhagavā mukhapuñchanacoḷaṃ, yaṃ mamassa dīgharattaṃ hitāya sukhāyā』』ti. Paṭiggahesi bhagavā mukhapuñchanacoḷaṃ. Atha kho bhagavā visākhaṃ migāramātaraṃ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho visākhā migāramātā bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – 『『anujānāmi, bhikkhave, mukhapuñchanacoḷaka』』nti [mukhapuñchanacolanti (syā.)].

  2. Tena kho pana samayena rojo mallo āyasmato ānandassa sahāyo hoti. Rojassa mallassa khomapilotikā āyasmato ānandassa hatthe nikkhittā hoti. Āyasmato ca ānandassa khomapilotikāya attho hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, pañcahaṅgehi samannāgatassa vissāsaṃ gahetuṃ – sandiṭṭho ca hoti, sambhatto ca, ālapito ca, jīvati ca, jānāti ca, gahite me attamano bhavissatīti. Anujānāmi, bhikkhave, imehi pañcahaṅgehi samannāgatassa vissāsaṃ gahetunti.

  3. Tena kho pana samayena bhikkhūnaṃ paripuṇṇaṃ hoti ticīvaraṃ. Attho ca hoti parissāvanehipi thavikāhipi. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, parikkhāracoḷakanti.

Nisīdanādianujānanā niṭṭhitā.

  1. Pacchimavikappanupagacīvarādikathā

  2. Atha kho bhikkhūnaṃ etadahosi – 『『yāni tāni bhagavatā anuññātāni ticīvaranti vā vassikasāṭikāti vā nisīdananti vā paccattharaṇanti vā kaṇḍuppaṭicchādīti vā mukhapuñchanacoḷanti vā parikkhāracoḷanti vā, sabbāni tāni adhiṭṭhātabbāni nu kho, udāhu, vikappetabbānī』』ti? Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, ticīvaraṃ adhiṭṭhātuṃ na vikappetuṃ; vassikasāṭikaṃ vassānaṃ cātumāsaṃ adhiṭṭhātuṃ, tato paraṃ vikappetuṃ; nisīdanaṃ adhiṭṭhātuṃ na vikappetuṃ; paccattharaṇaṃ adhiṭṭhātuṃ na vikappetuṃ; kaṇḍuppaṭicchādiṃ yāvaābādhā adhiṭṭhātuṃ tato paraṃ vikappetuṃ; mukhapuñchanacoḷaṃ adhiṭṭhātuṃ na vikappetuṃ; parikkhāracoḷaṃ adhiṭṭhātuṃ na vikappetunti.

Atha kho bhikkhūnaṃ etadahosi – 『『kittakaṃ pacchimaṃ nu kho cīvaraṃ vikappetabba』』nti? Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, āyāmena aṭṭhaṅgulaṃ sugataṅgulena caturaṅgulavitthataṃ pacchimaṃ cīvaraṃ vikappetunti.

  1. Tena kho pana samayena āyasmato mahākassapassa paṃsukūlakato garuko hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, suttalūkhaṃ kātunti. Vikaṇṇo hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, vikaṇṇaṃ uddharitunti. Suttā okiriyanti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, anuvātaṃ paribhaṇḍaṃ āropetunti.

Tena kho pana samayena saṅghāṭiyā pattā lujjanti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, aṭṭhapadakaṃ kātunti.

  1. Tena kho pana samayena aññatarassa bhikkhuno ticīvare kayiramāne sabbaṃ chinnakaṃ nappahoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, dve chinnakāni ekaṃ acchinnakanti.

Dve chinnakāni ekaṃ acchinnakaṃ nappahoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, dve acchinnakāni ekaṃ chinnakanti.

Dve acchinnakāni ekaṃ chinnakaṃ nappahoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, anvādhikampi āropetuṃ, na ca, bhikkhave, sabbaṃ acchinnakaṃ dhāretabbaṃ. Yo dhāreyya, āpatti dukkaṭassāti.

這時,彌迦羅之母毗舍佉拿著擦嘴布來到世尊那裡,到了之後向世尊禮拜,然後坐在一旁。坐在一旁的彌迦羅之母毗舍佉對世尊說:"世尊,請接受我的擦嘴布,這將長久有益於我,帶來快樂。"世尊接受了擦嘴布。這時世尊對彌迦羅之母毗舍佉作了法語開示,教導、鼓勵、激勵、使之歡喜。這時彌迦羅之母毗舍佉在世尊的法語開示教導、鼓勵、激勵、使之歡喜后,從座位上起身,向世尊禮拜,右繞后離開。這時世尊因此因緣、因此事由,作了法語開示后對比丘們說:"比丘們,我允許使用擦嘴布。" 那時,摩羅族的羅阇是阿難尊者的朋友。摩羅族的羅阇把一塊亞麻布交給阿難尊者保管。阿難尊者需要那塊亞麻布。他們把這件事告訴世尊。"比丘們,我允許具備五個條件的人取用信任之物:是熟人,是親密朋友,曾經交談過,還活著,知道'他取用后我會高興'。比丘們,我允許具備這五個條件的人取用信任之物。" 那時,比丘們的三衣已經齊全,但還需要濾水布和袋子。他們把這件事告訴世尊。"比丘們,我允許使用雜物布。" 允許坐墊等結束。 關於最小可分享衣服等的故事 這時比丘們心想:"世尊允許的那些三衣、雨浴衣、坐墊、墊子、覆蓋疥瘡的衣服、擦嘴布、雜物布,是否都應該決意而不分享?"他們把這件事告訴世尊。"比丘們,我允許決意三衣而不分享;雨季四個月決意雨浴衣,之後分享;決意坐墊而不分享;決意墊子而不分享;病期間決意覆蓋疥瘡的衣服,之後分享;決意擦嘴布而不分享;決意雜物布而不分享。" 這時比丘們心想:"最小可以分享的衣服是多大?"他們把這件事告訴世尊。"比丘們,我允許分享長八善逝指寬四指的最小衣服。" 那時,大迦葉尊者的糞掃衣很重。他們把這件事告訴世尊。"比丘們,我允許做成疏鬆的線。"它變得很粗糙。他們把這件事告訴世尊。"比丘們,我允許拔出粗糙的部分。"線散落。他們把這件事告訴世尊。"比丘們,我允許縫上邊緣和加固。" 那時,大衣的邊緣破損。他們把這件事告訴世尊。"比丘們,我允許做成八塊。" 那時,一位比丘做三衣時,全部用裁剪的布不夠。他們把這件事告訴世尊。"比丘們,我允許兩塊裁剪的布,一塊未裁剪的布。" 兩塊裁剪的布,一塊未裁剪的布不夠。他們把這件事告訴世尊。"比丘們,我允許兩塊未裁剪的布,一塊裁剪的布。" 兩塊未裁剪的布,一塊裁剪的布不夠。他們把這件事告訴世尊。"比丘們,我允許縫上額外的布,但比丘們不應該穿全部未裁剪的布。誰穿,犯惡作。"

  1. Tena kho pana samayena aññatarassa bhikkhuno bahuṃ cīvaraṃ uppannaṃ hoti. So ca taṃ cīvaraṃ mātāpitūnaṃ dātukāmo hoti. Bhagavato etamatthaṃ ārocesuṃ. Mātāpitaroti [mātāpitūnaṃ kho (sī.)] kho, bhikkhave, dadamāne [vadamāno (ka.), vadamāne (?)] kiṃ vadeyyāma? Anujānāmi , bhikkhave, mātāpitūnaṃ dātuṃ. Na ca, bhikkhave, saddhādeyyaṃ vinipātetabbaṃ. Yo vinipāteyya, āpatti dukkaṭassāti.

  2. Tena kho pana samayena aññataro bhikkhu andhavane cīvaraṃ nikkhipitvā santaruttarena gāmaṃ piṇḍāya pāvisi. Corā taṃ cīvaraṃ avahariṃsu. So bhikkhu duccoḷo hoti lūkhacīvaro. Bhikkhū evamāhaṃsu – 『『kissa tvaṃ, āvuso, duccoḷo lūkhacīvarosī』』ti? 『『Idhāhaṃ [so ahaṃ (katthaci)], āvuso, andhavane cīvaraṃ nikkhipitvā santaruttarena gāmaṃ piṇḍāya pāvisiṃ. Corā taṃ cīvaraṃ avahariṃsu. Tenāhaṃ duccoḷo lūkhacīvaro』』ti. Bhagavato etamatthaṃ ārocesuṃ. Na, bhikkhave, santaruttarena gāmo pavisitabbo. Yo paviseyya, āpatti dukkaṭassāti.

Tena kho pana samayena āyasmā ānando assatiyā santaruttarena gāmaṃ piṇḍāya pāvisi. Bhikkhū āyasmantaṃ ānandaṃ etadavocuṃ – 『『nanu , āvuso ānanda, bhagavatā paññattaṃ – 『na santaruttarena gāmo pavisitabbo』ti? Kissa tvaṃ, āvuso ānanda, santaruttarena gāmaṃ paviṭṭho』』ti? 『『Saccaṃ, āvuso, bhagavatā paññattaṃ – 『na santaruttarena gāmo pavisitabbo』ti. Api cāhaṃ assatiyā paviṭṭho』』ti. Bhagavato etamatthaṃ ārocesuṃ.

Pañcime, bhikkhave, paccayā saṅghāṭiyā nikkhepāya – gilāno vā hoti, vassikasaṅketaṃ vā hoti, nadīpāraṃ gantuṃ vā hoti, aggaḷaguttivihāro vā hoti, atthatakathinaṃ vā hoti. Ime kho, bhikkhave, pañca paccayā saṅghāṭiyā nikkhepāya.

Pañcime, bhikkhave, paccayā uttarāsaṅgassa nikkhepāya…pe… antaravāsakassa nikkhepāya – gilāno vā hoti, vassikasaṅketaṃ vā hoti, nadīpāraṃ gantuṃ vā hoti, aggaḷaguttivihāro vā hoti, atthatakathinaṃ vā hoti. Ime kho, bhikkhave, pañca paccayā uttarāsaṅgassa antaravāsakassa nikkhepāya.

Pañcime, bhikkhave, paccayā vassikasāṭikāya nikkhepāya – gilāno vā hoti, nissīmaṃ gantuṃ vā hoti, nadīpāraṃ gantuṃ vā hoti, aggaḷaguttivihāro vā hoti, vassikasāṭikā akatā vā hoti vippakatā vā. Ime kho, bhikkhave, pañca paccayā vassikasāṭikāya nikkhepāyāti.

Pacchimavikappanupagacīvarādikathā niṭṭhitā.

  1. Saṅghikacīvaruppādakathā

那時,一位比丘得到很多衣服。他想把那些衣服送給父母。他們把這件事告訴世尊。"比丘們,對於送給父母,我們能說什麼呢?比丘們,我允許送給父母。但是比丘們,不應該浪費信施。誰浪費,犯惡作。" 那時,一位比丘把衣服放在暗林里,只穿上衣和下衣進村乞食。盜賊偷走了那件衣服。那位比丘衣服破舊粗劣。比丘們說:"朋友,你為什麼衣服破舊粗劣?" "朋友們,我把衣服放在暗林里,只穿上衣和下衣進村乞食。盜賊偷走了那件衣服。因此我衣服破舊粗劣。" 他們把這件事告訴世尊。"比丘們,不應該只穿上衣和下衣進村。誰這樣做,犯惡作。" 那時,阿難尊者因為忘記而只穿上衣和下衣進村乞食。比丘們對阿難尊者說:"阿難朋友,世尊不是制定'不應該只穿上衣和下衣進村'嗎?阿難朋友,你為什麼只穿上衣和下衣進村?" "朋友們,確實世尊制定'不應該只穿上衣和下衣進村'。但我是因為忘記而進村的。" 他們把這件事告訴世尊。 "比丘們,有這五種理由可以不穿大衣:生病,雨季約定,要渡河,住處有門閂,已經舉行迦絺那衣儀式。比丘們,這就是五種不穿大衣的理由。 比丘們,有這五種理由可以不穿上衣...不穿下衣:生病,雨季約定,要渡河,住處有門閂,已經舉行迦絺那衣儀式。比丘們,這就是五種不穿上衣、下衣的理由。 比丘們,有這五種理由可以不穿雨浴衣:生病,要去界外,要渡河,住處有門閂,雨浴衣未做好或未做完。比丘們,這就是五種不穿雨浴衣的理由。" 關於最小可分享衣服等的故事結束。 關於僧團衣服來源的故事

  1. Tena kho pana samayena aññataro bhikkhu eko vassaṃ vasi. Tattha manussā saṅghassa demāti cīvarāni adaṃsu. Atha kho tassa bhikkhuno etadahosi – 『『bhagavatā paññattaṃ 『catuvaggo pacchimo saṅgho』ti. Ahañcamhi ekako. Ime ca manussā saṅghassa demāti cīvarāni adaṃsu. Yaṃnūnāhaṃ imāni saṅghikāni cīvarāni sāvatthiṃ hareyya』』nti. Atha kho so bhikkhu tāni cīvarāni ādāya sāvatthiṃ gantvā bhagavato etamatthaṃ ārocesi. 『『Tuyheva, bhikkhu, tāni cīvarāni yāva kathinassa ubbhārāyā』』ti. Idha pana, bhikkhave, bhikkhu eko vassaṃ vasati. Tattha manussā saṅghassa demāti cīvarāni denti. Anujānāmi, bhikkhave, tasseva tāni cīvarāni yāva kathinassa ubbhārāyāti.

Tena kho pana samayena aññataro bhikkhu utukālaṃ eko vasi. Tattha manussā saṅghassa demāti cīvarāni adaṃsu. Atha kho tassa bhikkhuno etadahosi – 『『bhagavatā paññattaṃ 『catuvaggo pacchimo saṅgho』ti. Ahañcamhi ekako. Ime ca manussā saṅghassa demāti cīvarāni adaṃsu. Yaṃnūnāhaṃ imāni saṅghikāni cīvarāni sāvatthiṃ hareyya』』nti. Atha kho so bhikkhu tāni cīvarāni ādāya sāvatthiṃ gantvā bhikkhūnaṃ etamatthaṃ ārocesi. Bhikkhū bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave , sammukhībhūtena saṅghena bhājetuṃ. Idha pana, bhikkhave, bhikkhu utukālaṃ eko vasati. Tattha manussā saṅghassa demāti cīvarāni denti. Anujānāmi, bhikkhave, tena bhikkhunā tāni cīvarāni adhiṭṭhātuṃ – 『『mayhimāni cīvarānī』』ti. Tassa ce, bhikkhave, bhikkhuno taṃ cīvaraṃ anadhiṭṭhite añño bhikkhu āgacchati, samako dātabbo bhāgo. Tehi ce, bhikkhave, bhikkhūhi taṃ cīvaraṃ bhājiyamāne, apātite kuse, añño bhikkhu āgacchati, samako dātabbo bhāgo. Tehi ce, bhikkhave, bhikkhūhi taṃ cīvaraṃ bhājiyamāne, pātite kuse, añño bhikkhu āgacchati, nākāmā dātabbo bhāgoti.

Tena kho pana samayena dve bhātikā therā, āyasmā ca isidāso āyasmā ca isibhaṭo, sāvatthiyaṃ vassaṃvuṭṭhā aññataraṃ gāmakāvāsaṃ agamaṃsu. Manussā cirassāpi therā āgatāti sacīvarāni bhattāni adaṃsu. Āvāsikā bhikkhū there pucchiṃsu – 『『imāni, bhante, saṅghikāni cīvarāni there āgamma uppannāni, sādiyissanti therā bhāga』』nti. Therā evamāhaṃsu – 『『yathā kho mayaṃ, āvuso, bhagavatā dhammaṃ desitaṃ ājānāma, tumhākaṃyeva tāni cīvarāni yāva kathinassa ubbhārāyā』』ti.

Tena kho pana samayena tayo bhikkhū rājagahe vassaṃ vasanti. Tattha manussā saṅghassa

Demāti cīvarāni denti. Atha kho tesaṃ bhikkhūnaṃ etadahosi – 『『bhagavatā paññattaṃ 『catuvaggo pacchimo saṅgho』ti. Mayañcamhā tayo janā. Ime ca manussā saṅghassa demāti cīvarāni denti. Kathaṃ nu kho amhehi paṭipajjitabba』』nti? Tena kho pana samayena sambahulā therā, āyasmā ca nilavāsī āyasmā ca sāṇavāsī āyasmā ca gotako āyasmā ca bhagu āyasmā ca phaḷikasantāno, pāṭaliputte viharanti kukkuṭārāme. Atha kho te bhikkhū pāṭaliputtaṃ gantvā there pucchiṃsu. Therā evamāhaṃsu – 『『yathā kho mayaṃ āvuso bhagavatā dhammaṃ desitaṃ ājānāma, tumhākaṃyeva tāni cīvarāni yāva kathinassa ubbhārāyā』』ti.

Saṅghikacīvaruppādakathā niṭṭhitā.

  1. Upanandasakyaputtavatthu

那時,一位比丘獨自度過雨安居。那裡的人們說"我們供養僧團"而佈施衣服。這時那位比丘心想:"世尊規定'最少四人成僧團'。而我只有一個人。這些人說'我們供養僧團'而佈施衣服。我應該把這些僧團的衣服帶到舍衛城去。"於是那位比丘帶著那些衣服去舍衛城,把這件事告訴世尊。"比丘,在迦絺那衣解除之前,那些衣服就是你的。"比丘們,這裡一位比丘獨自度過雨安居。那裡的人們說"我們供養僧團"而佈施衣服。比丘們,我允許在迦絺那衣解除之前,那些衣服就是他的。 那時,一位比丘在非雨季獨自住。那裡的人們說"我們供養僧團"而佈施衣服。這時那位比丘心想:"世尊規定'最少四人成僧團'。而我只有一個人。這些人說'我們供養僧團'而佈施衣服。我應該把這些僧團的衣服帶到舍衛城去。"於是那位比丘帶著那些衣服去舍衛城,把這件事告訴比丘們。比丘們把這件事告訴世尊。"比丘們,我允許在場的僧團分配。比丘們,這裡一位比丘在非雨季獨自住。那裡的人們說'我們供養僧團'而佈施衣服。比丘們,我允許那位比丘決意那些衣服:'這些衣服是我的'。比丘們,如果那位比丘未決意那件衣服,另一位比丘來,應該給予平等的份額。比丘們,如果那些比丘在分配那件衣服時,還未抽籤,另一位比丘來,應該給予平等的份額。比丘們,如果那些比丘在分配那件衣服時,已經抽籤,另一位比丘來,不願意也不必給予份額。" 那時,兩位長老兄弟 - 伊西達索尊者和伊西巴托尊者 - 在舍衛城度過雨安居后,去了一個村莊的住處。人們說"長老們很久才來"而佈施帶衣服的飯食。住在那裡的比丘們問長老們:"尊者們,這些僧團的衣服是因長老們來而得到的,長老們是否接受份額?"長老們這樣說:"朋友們,據我們理解世尊所教導的法,在迦絺那衣解除之前,那些衣服就是你們的。" 那時,三位比丘在王舍城度過雨安居。那裡的人們說"我們供養僧團"而佈施衣服。這時那些比丘心想:"世尊規定'最少四人成僧團'。而我們只有三個人。這些人說'我們供養僧團'而佈施衣服。我們應該怎麼辦呢?"那時,許多長老 - 尼拉瓦西尊者、薩那瓦西尊者、果塔卡尊者、巴古尊者和帕利卡桑塔諾尊者 - 住在巴連弗城的雞園。於是那些比丘去巴連弗城問長老們。長老們這樣說:"朋友們,據我們理解世尊所教導的法,在迦絺那衣解除之前,那些衣服就是你們的。" 關於僧團衣服來源的故事結束。 優波難陀釋迦子的故事

  1. Tena kho pana samayena āyasmā upanando sakyaputto sāvatthiyaṃ vassaṃvuṭṭho aññataraṃ gāmakāvāsaṃ agamāsi. Tattha ca bhikkhū cīvaraṃ bhājetukāmā sannipatiṃsu. Te evamāhaṃsu – 『『imāni kho, āvuso, saṅghikāni cīvarāni bhājiyissanti, sādiyissasi bhāga』』nti? 『『Āmāvuso, sādiyissāmī』』ti. Tato cīvarabhāgaṃ gahetvā aññaṃ āvāsaṃ agamāsi. Tatthapi bhikkhū cīvaraṃ bhājetukāmā sannipatiṃsu. Tepi evamāhaṃsu – 『『imāni kho, āvuso, saṅghikāni cīvarāni bhājiyissanti, sādiyissasi bhāga』』nti? 『『Āmāvuso, sādiyissāmī』』ti. Tatopi cīvarabhāgaṃ gahetvā aññaṃ āvāsaṃ agamāsi. Tatthapi bhikkhū cīvaraṃ bhājetukāmā sannipatiṃsu. Tepi evamāhaṃsu – 『『imāni kho, āvuso, saṅghikāni cīvarāni bhājiyissanti, sādiyissasi bhāga』』nti? 『『Āmāvuso, sādiyissāmī』』ti. Tatopi cīvarabhāgaṃ gahetvā mahantaṃ cīvarabhaṇḍikaṃ ādāya punadeva sāvatthiṃ paccāgañchi. Bhikkhū evamāhaṃsu – 『『mahāpuññosi tvaṃ , āvuso upananda, bahuṃ te cīvaraṃ uppanna』』nti. 『『Kuto me , āvuso, puññaṃ? Idhāhaṃ, āvuso, sāvatthiyaṃ vassaṃvuṭṭho aññataraṃ gāmakāvāsaṃ agamāsiṃ. Tattha bhikkhū cīvaraṃ bhājetukāmā sannipatiṃsu. Te maṃ evamāhaṃsu – 『imāni kho, āvuso, saṅghikāni cīvarāni bhājiyissanti, sādiyissasi bhāga』nti? 『Āmāvuso, sādiyissāmī』ti. Tato cīvarabhāgaṃ gahetvā aññaṃ āvāsaṃ agamāsiṃ. Tatthapi bhikkhū cīvaraṃ bhājetukāmā sannipatiṃsu. Tepi maṃ evamāhaṃsu – 『imāni kho, āvuso, saṅghikāni cīvarāni bhājiyissanti, sādiyissasi bhāga』』』nti? 『Āmāvuso, sādiyissāmī』ti. Tatopi cīvarabhāgaṃ gahetvā aññaṃ āvāsaṃ agamāsiṃ. Tatthapi bhikkhū cīvaraṃ bhājetukāmā sannipatiṃsu. Tepi maṃ evamāhaṃsu – 『imāni kho, āvuso, saṅghikāni cīvarāni bhājiyissanti, sādiyissasi bhāga』nti? 『Āmāvuso, sādiyissāmī』ti. Tatopi cīvarabhāgaṃ aggahesiṃ. Evaṃ me bahuṃ cīvaraṃ uppannanti. 『『Kiṃ pana tvaṃ, āvuso upananda, aññatra vassaṃvuṭṭho aññatra cīvarabhāgaṃ sādiyī』』ti? 『『Evamāvuso』』ti. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – 『『kathañhi nāma āyasmā upanando sakyaputto aññatra vassaṃvuṭṭho aññatra cīvarabhāgaṃ sādiyissatī』』ti. Bhagavato etamatthaṃ ārocesuṃ…pe… 『『saccaṃ kira tvaṃ, upananda, aññatra vassaṃvuṭṭho aññatra cīvarabhāgaṃ sādiyī』』ti? 『『Saccaṃ bhagavā』』ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tvaṃ, moghapurisa, aññatra vassaṃvuṭṭho aññatra cīvarabhāgaṃ sādiyissasi. Netaṃ, moghapurisa, appasannānaṃ vā pasādāya…pe… vigarahitvā…pe… dhammiṃ kathaṃ katvā bhikkhū āmantesi – 『『na, bhikkhave, aññatra vassaṃvuṭṭhena aññatra cīvarabhāgo sāditabbo. Yo sādiyeyya, āpatti dukkaṭassā』』ti.

Tena kho pana samayena āyasmā upanando sakyaputto eko dvīsu āvāsesu vassaṃ vasi – 『『evaṃ me bahuṃ cīvaraṃ uppajjissatī』』ti. Atha kho tesaṃ bhikkhūnaṃ etadahosi – 『『kathaṃ nu kho āyasmato upanandassa sakyaputtassa cīvarapaṭivīso dātabbo』』ti? Bhagavato etamatthaṃ ārocesuṃ. Detha, bhikkhave, moghapurisassa ekādhippāyaṃ. Idha pana, bhikkhave, bhikkhu eko dvīsu āvāsesu vassaṃ vasati – 『『evaṃ me bahuṃ cīvaraṃ uppajjissatī』』ti. Sace amutra upaḍḍhaṃ amutra upaḍḍhaṃ vasati, amutra upaḍḍho amutra upaḍḍho cīvarapaṭivīso dātabbo. Yattha vā pana bahutaraṃ vasati, tato cīvarapaṭivīso dātabboti.

Upanandasakyaputtavatthu niṭṭhitaṃ.

  1. Gilānavatthukathā

那時,優波難陀釋迦子在舍衛城度過雨安居后,去了一個村莊的住處。那裡的比丘們想要分配衣服,就聚集在一起。他們這樣說:"朋友,這些僧團的衣服將被分配,你接受份額嗎?""是的,朋友,我接受。"他拿了衣服份額后,又去了另一個住處。那裡的比丘們也想要分配衣服,聚集在一起。他們也這樣說:"朋友,這些僧團的衣服將被分配,你接受份額嗎?""是的,朋友,我接受。"他又從那裡拿了衣服份額,去了另一個住處。那裡的比丘們也想要分配衣服,聚集在一起。他們也這樣說:"朋友,這些僧團的衣服將被分配,你接受份額嗎?""是的,朋友,我接受。"他又從那裡拿了衣服份額,帶著一大包衣服回到舍衛城。比丘們說:"優波難陀朋友,你真有福報,得到了這麼多衣服。""朋友們,我哪裡有什麼福報?朋友們,我在舍衛城度過雨安居后,去了一個村莊的住處。那裡的比丘們想要分配衣服,聚集在一起。他們對我說:'朋友,這些僧團的衣服將被分配,你接受份額嗎?''是的,朋友,我接受。'我拿了衣服份額后,又去了另一個住處。那裡的比丘們也想要分配衣服,聚集在一起。他們也對我說:'朋友,這些僧團的衣服將被分配,你接受份額嗎?''是的,朋友,我接受。'我又從那裡拿了衣服份額,去了另一個住處。那裡的比丘們也想要分配衣服,聚集在一起。他們也對我說:'朋友,這些僧團的衣服將被分配,你接受份額嗎?''是的,朋友,我接受。'我又從那裡拿了衣服份額。就這樣我得到了這麼多衣服。""優波難陀朋友,你在一個地方度過雨安居,卻在另一個地方接受衣服份額嗎?""是的,朋友。"那些少欲知足的比丘們...抱怨、批評、傳播說:"優波難陀釋迦子怎麼能在一個地方度過雨安居,卻在另一個地方接受衣服份額呢?"他們把這件事告訴世尊...世尊問:"優波難陀,你真的在一個地方度過雨安居,卻在另一個地方接受衣服份額嗎?""是的,世尊。"佛陀世尊呵責說...:"愚人,你怎麼能在一個地方度過雨安居,卻在另一個地方接受衣服份額呢?愚人,這不會使不信者生信..."呵責后...作了法語開示,對比丘們說:"比丘們,不應該在一個地方度過雨安居,卻在另一個地方接受衣服份額。誰這樣做,犯惡作。" 那時,優波難陀釋迦子一個人在兩個住處度過雨安居,想:"這樣我就能得到很多衣服。"這時那些比丘們心想:"應該怎樣給優波難陀釋迦子衣服份額呢?"他們把這件事告訴世尊。"比丘們,給那個愚人一份。比丘們,這裡一位比丘一個人在兩個住處度過雨安居,想:'這樣我就能得到很多衣服。'如果他在這裡住一半時間,在那裡住一半時間,應該給他這裡一半、那裡一半的衣服份額。或者他在哪裡住的時間更長,就從那裡給他衣服份額。" 優波難陀釋迦子的故事結束。 關於病人的故事

  1. Tena kho pana samayena aññatarassa bhikkhuno kucchivikārābādho hoti. So sake muttakarīse palipanno seti. Atha kho bhagavā āyasmatā ānandena pacchāsamaṇena senāsanacārikaṃ āhiṇḍanto yena tassa bhikkhuno vihāro tenupasaṅkami. Addasā kho bhagavā taṃ bhikkhuṃ sake muttakarīse palipannaṃ sayamānaṃ, disvāna yena so bhikkhu tenupasaṅkami, upasaṅkamitvā taṃ bhikkhuṃ etadavoca – 『『kiṃ te, bhikkhu, ābādho』』ti? 『『Kucchivikāro me, bhagavā』』ti. 『『Atthi pana te, bhikkhu, upaṭṭhāko』』ti? 『『Natthi, bhagavā』』ti . 『『Kissa taṃ bhikkhū na upaṭṭhentī』』ti? 『『Ahaṃ kho, bhante, bhikkhūnaṃ akārako; tena maṃ bhikkhū na upaṭṭhentī』』ti. Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi – 『『gacchānanda, udakaṃ āhara, imaṃ bhikkhuṃ nahāpessāmā』』ti. 『『Evaṃ, bhante』』ti kho āyasmā ānando bhagavato paṭissuṇitvā udakaṃ āhari. Bhagavā udakaṃ āsiñci. Āyasmā ānando paridhovi. Bhagavā sīsato aggahesi. Āyasmā ānando pādato uccāretvā mañcake nipātesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhū paṭipucchi – 『『atthi, bhikkhave, amukasmiṃ vihāre bhikkhu gilāno』』ti? 『『Atthi, bhagavā』』ti. 『『Kiṃ tassa, bhikkhave, bhikkhuno ābādho』』ti? 『『Tassa, bhante, āyasmato kucchivikārābādho』』ti. 『『Atthi pana, bhikkhave, tassa bhikkhuno upaṭṭhāko』』ti? 『『Natthi, bhagavā』』ti . 『『Kissa taṃ bhikkhū na upaṭṭhentī』』ti? 『『Eso, bhante, bhikkhu bhikkhūnaṃ akārako; tena taṃ bhikkhū na upaṭṭhentī』』ti. 『『Natthi vo, bhikkhave, mātā, natthi pitā, ye vo upaṭṭhaheyyuṃ. Tumhe ce, bhikkhave, aññamaññaṃ na upaṭṭhahissatha, atha ko carahi upaṭṭhahissati? Yo, bhikkhave, maṃ upaṭṭhaheyya so gilānaṃ upaṭṭhaheyya. Sace upajjhāyo hoti, upajjhāyena yāvajīvaṃ upaṭṭhātabbo; vuṭṭhānamassa āgametabbaṃ. Sace ācariyo hoti, ācariyena yāvajīvaṃ upaṭṭhātabbo; vuṭṭhānamassa āgametabbaṃ. Sace saddhivihāriko hoti , saddhivihārikena yāvajīvaṃ upaṭṭhātabbo; vuṭṭhānamassa āgametabbaṃ. Sace antevāsiko hoti, antevāsikena yāvajīvaṃ upaṭṭhātabbo; vuṭṭhānamassa āgametabbaṃ. Sace samānupajjhāyako hoti, samānupajjhāyakena yāvajīvaṃ upaṭṭhātabbo ; vuṭṭhānamassa āgametabbaṃ. Sace samānācariyako hoti, samānācariyakena yāvajīvaṃ upaṭṭhātabbo; vuṭṭhānamassa āgametabbaṃ. Sace na hoti upajjhāyo vā ācariyo vā saddhivihāriko vā antevāsiko vā samānupajjhāyako vā samānācariyako vā saṅghena upaṭṭhātabbo. No ce upaṭṭhaheyya, āpatti dukkaṭassa』』.

那時,一位比丘患腹部疾病。他躺在自己的糞尿中。這時世尊和阿難尊者作為隨從巡視住處,來到那位比丘的住處。世尊看到那位比丘躺在自己的糞尿中,看到後走向那位比丘,到了之後對那位比丘說:"比丘,你有什麼病?" "世尊,我患腹部疾病。" "比丘,你有照顧你的人嗎?" "沒有,世尊。" "為什麼比丘們不照顧你?" "世尊,我不為比丘們做事;因此比丘們不照顧我。" 這時世尊對阿難尊者說:"阿難,去拿水來,我們給這位比丘洗澡。" "是的,世尊。"阿難尊者回答世尊后拿來水。世尊澆水,阿難尊者擦洗。世尊扶著頭,阿難尊者扶著腳,把他抬起放在床上。 這時世尊因此因緣、因此事由,召集比丘僧團,問比丘們:"比丘們,某某住處有生病的比丘嗎?" "有的,世尊。" "比丘們,那位比丘有什麼病?" "世尊,那位尊者患腹部疾病。" "比丘們,那位比丘有照顧他的人嗎?" "沒有,世尊。" "為什麼比丘們不照顧他?" "世尊,那位比丘不為比丘們做事;因此比丘們不照顧他。" "比丘們,你們沒有母親,沒有父親來照顧你們。比丘們,如果你們不互相照顧,那麼誰來照顧呢?比丘們,誰照顧我,誰就應該照顧病人。如果是戒師,戒師應該終生照顧;應該等待他康復。如果是老師,老師應該終生照顧;應該等待他康復。如果是依止弟子,依止弟子應該終生照顧;應該等待他康復。如果是學生,學生應該終生照顧;應該等待他康復。如果是同一戒師的弟子,同一戒師的弟子應該終生照顧;應該等待他康復。如果是同一老師的弟子,同一老師的弟子應該終生照顧;應該等待他康復。如果沒有戒師、老師、依止弟子、學生、同一戒師的弟子、同一老師的弟子,僧團應該照顧。如果不照顧,犯惡作。"

  1. Pañcahi, bhikkhave, aṅgehi samannāgato gilāno dūpaṭṭho hoti – asappāyakārī hoti, sappāye mattaṃ na jānāti, bhesajjaṃ na paṭisevitā hoti, atthakāmassa gilānupaṭṭhākassa yathābhūtaṃ ābādhaṃ nāvikattā hoti 『abhikkamantaṃ vā abhikkamatīti, paṭikkamantaṃ vā paṭikkamatīti, ṭhitaṃ vā ṭhito』ti, uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ anadhivāsakajātiko hoti. Imehi kho, bhikkhave, pañcahaṅgehi samannāgato gilāno dūpaṭṭho hoti.

Pañcahi, bhikkhave , aṅgehi samannāgato gilāno sūpaṭṭho hoti – sappāyakārī hoti, sappāye mattaṃ jānāti, bhesajjaṃ paṭisevitā hoti, atthakāmassa gilānupaṭṭhākassa yathābhūtaṃ ābādhaṃ āvikattā hoti 『abhikkamantaṃ vā abhikkamatīti, paṭikkamantaṃ vā paṭikkamatīti, ṭhitaṃ vā ṭhito』ti, uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhivāsakajātiko hoti. Imehi kho, bhikkhave, pañcahaṅgehi samannāgato gilāno sūpaṭṭho hoti.

Pañcahi, bhikkhave, aṅgehi samannāgato gilānupaṭṭhāko nālaṃ gilānaṃ upaṭṭhātuṃ – na paṭibalo hoti bhesajjaṃ saṃvidhātuṃ, sappāyāsappāyaṃ na jānāti, asappāyaṃ upanāmeti sappāyaṃ apanāmeti, āmisantaro gilānaṃ upaṭṭhāti no mettacitto, jegucchī hoti uccāraṃ vā passāvaṃ vā kheḷaṃ vā vantaṃ vā nīhātuṃ, na paṭibalo hoti gilānaṃ kālena kālaṃ dhammiyā kathāya sandassetuṃ samādapetuṃ samuttejetuṃ sampahaṃsetuṃ. Imehi kho, bhikkhave, pañcahaṅgehi samannāgato gilānupaṭṭhāko nālaṃ gilānaṃ upaṭṭhātuṃ.

Pañcahi , bhikkhave, aṅgehi samannāgato gilānupaṭṭhāko alaṃ gilānaṃ upaṭṭhātuṃ – paṭibalo hoti bhesajjaṃ saṃvidhātuṃ, sappāyāsappāyaṃ jānāti, asappāyaṃ apanāmeti sappāyaṃ upanāmeti, mettacitto gilānaṃ upaṭṭhāti no āmisantaro, ajegucchī hoti uccāraṃ vā passāvaṃ vā kheḷaṃ vā vantaṃ vā nīhātuṃ, paṭibalo hoti gilānaṃ kālena kālaṃ dhammiyā kathāya sandassetuṃ samādapetuṃ samuttejetuṃ sampahaṃsetuṃ. Imehi kho, bhikkhave, pañcahaṅgehi samannāgato gilānupaṭṭhāko alaṃ gilānaṃ upaṭṭhātunti.

Gilānavatthukathā niṭṭhitā.

  1. Matasantakakathā

  2. Tena kho pana samayena dve bhikkhū kosalesu janapade addhānamaggappaṭipannā honti. Te aññataraṃ āvāsaṃ upagacchiṃsu. Tattha aññataro bhikkhu gilāno hoti. Atha kho tesaṃ bhikkhūnaṃ etadahosi – 『『bhagavatā kho, āvuso, gilānupaṭṭhānaṃ vaṇṇitaṃ. Handa, mayaṃ, āvuso, imaṃ bhikkhuṃ upaṭṭhahemā』』ti. Te taṃ upaṭṭhahiṃsu. So tehi upaṭṭhahiyamāno kālamakāsi. Atha kho te bhikkhū tassa bhikkhuno pattacīvaramādāya sāvatthiṃ gantvā bhagavato etamatthaṃ ārocesuṃ. 『『Bhikkhussa, bhikkhave, kālaṅkate saṅgho sāmī pattacīvare, apica gilānupaṭṭhākā bahūpakārā. Anujānāmi, bhikkhave, saṅghena ticīvarañca pattañca gilānupaṭṭhākānaṃ dātuṃ. Evañca pana, bhikkhave, dātabbaṃ. Tena gilānupaṭṭhākena bhikkhunā saṅghaṃ upasaṅkamitvā evamassa vacanīyo – 『itthannāmo, bhante, bhikkhu kālaṅkato. Idaṃ tassa ticīvarañca patto cā』』』ti. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –

『『Suṇātu me, bhante, saṅgho. Itthannāmo bhikkhu kālaṅkato. Idaṃ tassa ticīvarañca patto ca. Yadi saṅghassa pattakallaṃ, saṅgho imaṃ ticīvarañca pattañca gilānupaṭṭhākānaṃ dadeyya. Esā ñatti.

『『Suṇātu me, bhante, saṅgho. Itthannāmo bhikkhu kālaṅkato. Idaṃ tassa ticīvarañca patto ca. Saṅgho imaṃ ticīvarañca pattañca gilānupaṭṭhākānaṃ deti. Yassāyasmato khamati imassa ticīvarassa ca pattassa ca gilānupaṭṭhākānaṃ dānaṃ, so tuṇhassa; yassa nakkhamati, so bhāseyya.

『『Dinnaṃ idaṃ saṅghena ticīvarañca patto ca gilānupaṭṭhākānaṃ. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī』』ti .

比丘們,具備五種特質的病人難以照顧:做不適當的事,不知道適當的份量,不服藥,不如實告訴想要照顧他的看護者病情是"加重"還是"減輕"還是"保持不變",不能忍受已生起的強烈、劇烈、猛烈、痛苦、不悅、不適、奪命的身體感受。比丘們,具備這五種特質的病人難以照顧。 比丘們,具備五種特質的病人容易照顧:做適當的事,知道適當的份量,服藥,如實告訴想要照顧他的看護者病情是"加重"還是"減輕"還是"保持不變",能忍受已生起的強烈、劇烈、猛烈、痛苦、不悅、不適、奪命的身體感受。比丘們,具備這五種特質的病人容易照顧。 比丘們,具備五種特質的看護者不適合照顧病人:不能準備藥物,不知道什麼適當什麼不適當,拿走適當的東西帶來不適當的東西,爲了利益而照顧病人而不是出於慈心,厭惡清理糞便、小便、痰或嘔吐物,不能適時以法語開示、教導、鼓勵、激勵、使病人歡喜。比丘們,具備這五種特質的看護者不適合照顧病人。 比丘們,具備五種特質的看護者適合照顧病人:能準備藥物,知道什麼適當什麼不適當,拿走不適當的東西帶來適當的東西,出於慈心而不是爲了利益而照顧病人,不厭惡清理糞便、小便、痰或嘔吐物,能適時以法語開示、教導、鼓勵、激勵、使病人歡喜。比丘們,具備這五種特質的看護者適合照顧病人。 關於病人的故事結束。 關於死者遺物的故事 那時,兩位比丘在拘薩羅國行走在路上。他們來到一個住處。那裡有一位比丘生病。這時那兩位比丘心想:"朋友,世尊讚歎照顧病人。來吧,朋友,我們照顧這位比丘。"他們照顧他。他在他們的照顧下去世了。這時那兩位比丘帶著那位比丘的缽和衣服去舍衛城,把這件事告訴世尊。"比丘們,比丘去世后,僧團是缽和衣服的主人,但是看護病人的人功德很大。比丘們,我允許僧團把三衣和缽給看護病人的人。比丘們,應該這樣給:那位看護病人的比丘應該走向僧團這樣說:'尊者們,某某比丘去世了。這是他的三衣和缽。'一位有能力的比丘應該告知僧團: '尊者們,請僧團聽我說。某某比丘去世了。這是他的三衣和缽。如果僧團認為適當,僧團應該把這三衣和缽給看護病人的人。這是動議。 尊者們,請僧團聽我說。某某比丘去世了。這是他的三衣和缽。僧團把這三衣和缽給看護病人的人。哪位尊者同意把這三衣和缽給看護病人的人,請保持沉默;誰不同意,請說出來。 僧團已經把這三衣和缽給了看護病人的人。僧團同意,因此保持沉默。我如此認定。'"

  1. Tena kho pana samayena aññataro sāmaṇero kālaṅkato hoti. Bhagavato etamatthaṃ ārocesuṃ. Sāmaṇerassa, bhikkhave, kālaṅkate saṅgho sāmī pattacīvare, api ca gilānupaṭṭhākā bahūpakārā. Anujānāmi, bhikkhave, saṅghena cīvarañca pattañca gilānupaṭṭhākānaṃ dātuṃ. Evañca pana, bhikkhave, dātabbaṃ. Tena gilānupaṭṭhākena bhikkhunā saṅghaṃ upasaṅkamitvā evamassa vacanīyo – 『『itthannāmo, bhante, sāmaṇero kālaṅkato, idaṃ tassa cīvarañca patto cā』』ti. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –

『『Suṇātu me, bhante, saṅgho. Itthannāmo sāmaṇero kālaṅkato. Idaṃ tassa cīvarañca patto ca. Yadi saṅghassa pattakallaṃ, saṅgho imaṃ cīvarañca pattañca gilānupaṭṭhākānaṃ dadeyya. Esā ñatti.

『『Suṇātu me, bhante, saṅgho. Itthannāmo sāmaṇero kālaṅkato. Idaṃ tassa cīvarañca patto ca. Saṅgho imaṃ cīvarañca pattañca gilānupaṭṭhākānaṃ deti. Yassāyasmato khamati imassa cīvarassa ca pattassa ca gilānupaṭṭhākānaṃ dānaṃ, so tuṇhassa; yassa nakkhamati, so bhāseyya.

『『Dinnaṃ idaṃ saṅghena cīvarañca patto ca gilānupaṭṭhākānaṃ. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī』』ti.

  1. Tena kho pana samayena aññataro bhikkhu ca sāmaṇero ca gilānaṃ upaṭṭhahiṃsu. So tehi upaṭṭhahiyamāno kālamakāsi. Atha kho tassa gilānupaṭṭhākassa bhikkhuno etadahosi – 『『kathaṃ nu kho gilānupaṭṭhākassa sāmaṇerassa cīvarapaṭivīso dātabbo』』ti ? Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, gilānupaṭṭhākassa sāmaṇerassa samakaṃ paṭivīsaṃ dātunti.

Tena kho pana samayena aññataro bhikkhu bahubhaṇḍo bahuparikkhāro kālaṅkato hoti. Bhagavato etamatthaṃ ārocesuṃ. Bhikkhussa, bhikkhave, kālaṅkate saṅgho sāmī pattacīvare, api ca gilānupaṭṭhākā bahūpakārā. Anujānāmi, bhikkhave, saṅghena ticīvarañca pattañca gilānupaṭṭhākānaṃ dātuṃ. Yaṃ tattha lahubhaṇḍaṃ lahuparikkhāraṃ taṃ sammukhībhūtena saṅghena bhājetuṃ. Yaṃ tattha garubhaṇḍaṃ garuparikkhāraṃ taṃ āgatānāgatassa cātuddisassa saṅghassa avissajjikaṃ avebhaṅgikanti.

Matasantakakathā niṭṭhitā.

  1. Naggiyapaṭikkhepakathā

  2. Tena kho pana samayena aññataro bhikkhu naggo hutvā yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ etadavoca – 『『bhagavā, bhante, anekapariyāyena appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa vīriyārambhassa vaṇṇavādī. Idaṃ, bhante, naggiyaṃ anekapariyāyena appicchatāya santuṭṭhitāya sallekhāya dhutatāya [dhutattāya (ka.)] pāsādikatāya apacayāya vīriyārambhāya saṃvattati. Sādhu, bhante, bhagavā bhikkhūnaṃ naggiyaṃ anujānātū』』ti. Vigarahi buddho bhagavā – 『『ananucchavikaṃ, moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathañhi nāma tvaṃ, moghapurisa, naggiyaṃ titthiyasamādānaṃ samādiyissasi. Netaṃ, moghapurisa, appasannānaṃ vā pasādāya…pe…』』 vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi – 『『na, bhikkhave, naggiyaṃ titthiyasamādānaṃ samādiyitabbaṃ. Yo samādiyeyya, āpatti thullaccayassā』』ti.

Naggiyapaṭikkhepakathā niṭṭhitā.

  1. Kusacīrādipaṭikkhepakathā

那時,一位沙彌去世了。他們把這件事告訴世尊。"比丘們,沙彌去世后,僧團是缽和衣服的主人,但是看護病人的人功德很大。比丘們,我允許僧團把衣服和缽給看護病人的人。比丘們,應該這樣給:那位看護病人的比丘應該走向僧團這樣說:'尊者們,某某沙彌去世了。這是他的衣服和缽。'一位有能力的比丘應該告知僧團: '尊者們,請僧團聽我說。某某沙彌去世了。這是他的衣服和缽。如果僧團認為適當,僧團應該把這衣服和缽給看護病人的人。這是動議。 尊者們,請僧團聽我說。某某沙彌去世了。這是他的衣服和缽。僧團把這衣服和缽給看護病人的人。哪位尊者同意把這衣服和缽給看護病人的人,請保持沉默;誰不同意,請說出來。 僧團已經把這衣服和缽給了看護病人的人。僧團同意,因此保持沉默。我如此認定。'" 那時,一位比丘和一位沙彌照顧一位病人。他在他們的照顧下去世了。這時那位看護病人的比丘心想:"應該怎樣給看護病人的沙彌衣服份額呢?"他們把這件事告訴世尊。"比丘們,我允許給看護病人的沙彌平等的份額。" 那時,一位擁有許多物品和用具的比丘去世了。他們把這件事告訴世尊。"比丘們,比丘去世后,僧團是缽和衣服的主人,但是看護病人的人功德很大。比丘們,我允許僧團把三衣和缽給看護病人的人。其中輕便的物品和用具,在場的僧團可以分配。其中重要的物品和用具,屬於四方僧團,不可分配,不可分散。" 關於死者遺物的故事結束。 禁止裸體的故事 那時,一位比丘赤身裸體來到世尊那裡,到了之後對世尊說:"世尊,您以多種方式讚歎少欲、知足、儉樸、頭陀、端莊、減少、精進。世尊,這種裸體以多種方式導向少欲、知足、儉樸、頭陀、端莊、減少、精進。世尊,請允許比丘們裸體。"佛陀世尊呵責說:"愚人,這是不適當的、不相應的、不合適的、不像沙門的、不允許的、不應該做的。愚人,你怎麼能接受外道的做法呢?愚人,這不會使不信者生信..."呵責後作了法語開示,對比丘們說:"比丘們,不應該接受外道的裸體做法。誰接受,犯偷蘭遮。" 禁止裸體的故事結束。 禁止草衣等的故事

  1. Tena kho pana samayena aññataro bhikkhu kusacīraṃ nivāsetvā…pe… vākacīraṃ nivāsetvā…pe… phalakacīraṃ nivāsetvā…pe… kesakambalaṃ nivāsetvā…pe… vāḷakambalaṃ nivāsetvā…pe… ulūkapakkhaṃ nivāsetvā…pe… ajinakkhipaṃ nivāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ etadavoca – 『『bhagavā, bhante, anekapariyāyena appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa vīriyārambhassa vaṇṇavādī. Idaṃ, bhante, ajinakkhipaṃ anekapariyāyena appicchatāya santuṭṭhitāya sallekhāya dhutatāya pāsādikatāya apacayāya vīriyārambhāya saṃvattati. Sādhu, bhante , bhagavā bhikkhūnaṃ ajinakkhipaṃ anujānātū』』ti. Vigarahi buddho bhagavā – 『『ananucchavikaṃ, moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathañhi nāma tvaṃ, moghapurisa, ajinakkhipaṃ titthiyadhajaṃ dhāressasi. Netaṃ, moghapurisa, appasannānaṃ vā pasādāya…pe… vigarahitvā…pe… dhammiṃ kathaṃ katvā bhikkhū āmantesi – 『『na, bhikkhave, ajinakkhipaṃ titthiyadhajaṃ dhāretabbaṃ. Yo dhāreyya, āpatti thullaccayassā』』ti.

Tena kho pana samayena aññataro bhikkhu akkanāḷaṃ nivāsetvā…pe… potthakaṃ nivāsetvā yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ etadavoca – 『『bhagavā, bhante, anekapariyāyena appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa vīriyārambhassa, vaṇṇavādī. Ayaṃ, bhante, potthako anekapariyāyena appicchatāya santuṭṭhitāya sallekhāya dhutatāya pāsādikatāya apacayāya vīriyārambhāya saṃvattati. Sādhu, bhante, bhagavā bhikkhūnaṃ potthakaṃ anujānātū』』ti. Vigarahi buddho bhagavā – 『『ananucchavikaṃ, moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathañhi nāma tvaṃ, moghapurisa, potthakaṃ nivāsessasi. Netaṃ, moghapurisa, appasannānaṃ vā pasādāya…pe… vigarahitvā…pe… dhammiṃ kathaṃ katvā bhikkhū āmantesi – 『『na, bhikkhave, potthako nivāsetabbo. Yo nivāseyya, āpatti dukkaṭassā』』ti.

Kusacīrādipaṭikkhepakathā niṭṭhitā.

  1. Sabbanīlakādipaṭikkhepakathā

  2. Tena kho pana samayena chabbaggiyā bhikkhū sabbanīlakāni cīvarāni dhārenti…pe… sabbapītakāni cīvarāni dhārenti…pe… sabbalohitakāni cīvarāni dhārenti…pe… sabbamañjiṭṭhakāni [sabbamañjeṭṭhakāni (sī. syā.)] cīvarāni dhārenti…pe… sabbakaṇhāni cīvarāni dhārenti …pe… sabbamahāraṅgarattāni cīvarāni dhārenti…pe… sabbamahānāmarattāni cīvarāni dhārenti…pe… acchinnadasāni cīvarāni dhārenti…pe… dīghadasāni cīvarāni dhārenti…pe… pupphadasāni cīvarāni dhārenti…pe… phaṇadasāni [phaladasāni (ka.)] cīvarāni dhārenti…pe… kañcukaṃ dhārenti…pe… tirīṭakaṃ dhārenti…pe… veṭhanaṃ dhārenti. Manussā ujjhāyanti khiyyanti vipācenti – 『『kathañhi nāma samaṇā sakyaputtiyā veṭhanaṃ dhāressanti, seyyathāpi gihī kāmabhogino』』ti. Bhagavato etamatthaṃ ārocesuṃ . Na, bhikkhave, sabbanīlakāni cīvarāni dhāretabbāni, na sabbapītakāni cīvarāni dhāretabbāni, na sabbalohitakāni cīvarāni dhāretabbāni, na sabbamañjiṭṭhakāni cīvarāni dhāretabbāni, na sabbakaṇhāni cīvarāni dhāretabbāni, na sabbamahāraṅgarattāni cīvarāni dhāretabbāni, na sabbamahānāmarattāni cīvarāni dhāretabbāni, na acchinnadasāni cīvarāni dhāretabbāni, na dīghadasāni cīvarāni dhāretabbāni, na pupphadasāni cīvarāni dhāretabbāni, na phaṇadasāni cīvarāni dhāretabbāni, na kañcukaṃ dhāretabbaṃ, na tirīṭakaṃ dhāretabbaṃ, na veṭhanaṃ dhāretabbaṃ. Yo dhāreyya, āpatti dukkaṭassāti.

Sabbanīlakādipaṭikkhepakathā niṭṭhitā.

  1. Vassaṃvuṭṭhānaṃ anuppannacīvarakathā

那時,一位比丘穿著草衣...穿著樹皮衣...穿著木板衣...穿著人發衣...穿著馬尾衣...穿著貓頭鷹翅膀...穿著羚羊皮來到世尊那裡,到了之後對世尊說:"世尊,您以多種方式讚歎少欲、知足、儉樸、頭陀、端莊、減少、精進。世尊,這種羚羊皮以多種方式導向少欲、知足、儉樸、頭陀、端莊、減少、精進。世尊,請允許比丘們穿羚羊皮。"佛陀世尊呵責說:"愚人,這是不適當的、不相應的、不合適的、不像沙門的、不允許的、不應該做的。愚人,你怎麼能穿外道的標誌呢?愚人,這不會使不信者生信..."呵責后...作了法語開示,對比丘們說:"比丘們,不應該穿外道的標誌羚羊皮。誰穿,犯偷蘭遮。" 那時,一位比丘穿著蘆莖衣...穿著麻布衣來到世尊那裡,到了之後對世尊說:"世尊,您以多種方式讚歎少欲、知足、儉樸、頭陀、端莊、減少、精進。世尊,這種麻布衣以多種方式導向少欲、知足、儉樸、頭陀、端莊、減少、精進。世尊,請允許比丘們穿麻布衣。"佛陀世尊呵責說:"愚人,這是不適當的、不相應的、不合適的、不像沙門的、不允許的、不應該做的。愚人,你怎麼能穿麻布衣呢?愚人,這不會使不信者生信..."呵責后...作了法語開示,對比丘們說:"比丘們,不應該穿麻布衣。誰穿,犯惡作。" 禁止草衣等的故事結束。 禁止全藍色等衣服的故事 那時,六群比丘穿全藍色的衣服...穿全黃色的衣服...穿全紅色的衣服...穿全深紅色的衣服...穿全黑色的衣服...穿全大紅色的衣服...穿全大粉色的衣服...穿未剪邊的衣服...穿長邊的衣服...穿花邊的衣服...穿蛇頭形邊的衣服...穿緊身衣...穿樹皮衣...穿頭巾。人們抱怨、批評、傳播說:"釋迦子沙門怎麼能穿頭巾,就像在家享受欲樂的人一樣。"他們把這件事告訴世尊。"比丘們,不應該穿全藍色的衣服,不應該穿全黃色的衣服,不應該穿全紅色的衣服,不應該穿全深紅色的衣服,不應該穿全黑色的衣服,不應該穿全大紅色的衣服,不應該穿全大粉色的衣服,不應該穿未剪邊的衣服,不應該穿長邊的衣服,不應該穿花邊的衣服,不應該穿蛇頭形邊的衣服,不應該穿緊身衣,不應該穿樹皮衣,不應該穿頭巾。誰穿,犯惡作。" 禁止全藍色等衣服的故事結束。 關於度

  1. Tena kho pana samayena vassaṃvuṭṭhā bhikkhū anuppanne cīvare pakkamantipi, vibbhamantipi, kālampi karonti, sāmaṇerāpi paṭijānanti, sikkhaṃ paccakkhātakāpi paṭijānanti, antimavatthuṃ ajjhāpannakāpi paṭijānanti, ummattakāpi paṭijānanti, khittacittāpi paṭijānanti, vedanāṭṭāpi paṭijānanti, āpattiyā adassane ukkhittakāpi paṭijānanti, āpattiyā appaṭikamme ukkhittakāpi paṭijānanti, pāpikāya diṭṭhiyā appaṭinissagge ukkhittakāpi paṭijānanti, paṇḍakāpi paṭijānanti, theyyasaṃvāsakāpi paṭijānanti, titthiyapakkantakāpi paṭijānanti, tiracchānagatāpi paṭijānanti, mātughātakāpi paṭijānanti, pitughātakāpi paṭijānanti, arahantaghātakāpi paṭijānanti, bhikkhunidūsakāpi paṭijānanti, saṅghabhedakāpi paṭijānanti, lohituppādakāpi paṭijānanti, ubhatobyañjanakāpi paṭijānanti. Bhagavato etamatthaṃ ārocesuṃ.

  2. Idha pana, bhikkhave, vassaṃvuṭṭho bhikkhu anuppanne cīvare pakkamati, sante patirūpe gāhake dātabbaṃ.

Idha pana, bhikkhave, vassaṃvuṭṭho bhikkhu anuppanne cīvare vibbhamati, kālaṃ karoti, sāmaṇero paṭijānāti, sikkhaṃ paccakkhātako paṭijānāti , antimavatthuṃ ajjhāpannako paṭijānāti, saṅgho sāmī.

Idha pana, bhikkhave, vassaṃvuṭṭho bhikkhu anuppanne cīvare ummattako paṭijānāti, khittacitto paṭijānāti, vedanāṭṭo paṭijānāti, āpattiyā adassane ukkhittako paṭijānāti, āpattiyā appaṭikamme ukkhittako paṭijānāti, pāpikāya diṭṭhiyā appaṭinissagge ukkhittako paṭijānāti, sante patirūpe gāhake dātabbaṃ.

Idha pana, bhikkhave, vassaṃvuṭṭho bhikkhu anuppanne cīvare paṇḍako paṭijānāti, theyyasaṃvāsako paṭijānāti, titthiyapakkantako paṭijānāti, tiracchānagato paṭijānāti, mātughātako paṭijānāti, pitughātako paṭijānāti, arahantaghātako paṭijānāti, bhikkhunidūsako paṭijānāti, saṅghabhedako paṭijānāti, lohituppādako paṭijānāti, ubhatobyañjanako paṭijānāti, saṅgho sāmī.

  1. Idha pana, bhikkhave, vassaṃvuṭṭho bhikkhu uppanne cīvare abhājite pakkamati, sante patirūpe gāhake dātabbaṃ.

Idha pana, bhikkhave, vassaṃvuṭṭho bhikkhu uppanne cīvare abhājite vibbhamati, kālaṃ karoti, sāmaṇero paṭijānāti, sikkhaṃ paccakkhātako paṭijānāti, antimavatthuṃ ajjhāpannako paṭijānāti, saṅgho sāmī.

Idha pana, bhikkhave, vassaṃvuṭṭho bhikkhu uppanne cīvare abhājite ummattako paṭijānāti. Khittacitto paṭijānāti, vedanāṭṭo paṭijānāti, āpattiyā adassane ukkhittako paṭijānāti, āpattiyā appaṭikamme ukkhittako paṭijānāti, pāpikāya diṭṭhiyā appaṭinissagge ukkhittako paṭijānāti, sante patirūpe gāhake dātabbaṃ.

Idha pana, bhikkhave, vassaṃvuṭṭho bhikkhu uppanne cīvare abhājite paṇḍako paṭijānāti, theyyasaṃvāsako paṭijānāti, titthiyapakkantako paṭijānāti, tiracchānagato paṭijānāti, mātughātako paṭijānāti, pitughātako paṭijānāti, arahantaghātako paṭijānāti, bhikkhunidūsako paṭijānāti, saṅghabhedako paṭijānāti, lohituppādako paṭijānāti, ubhatobyañjanako paṭijānāti, saṅgho sāmī.

Vassaṃ vuṭṭhānaṃ anuppannacīvarakathā niṭṭhitā.

  1. Saṅghe bhinne cīvaruppādakathā

那時,度過雨安居的比丘們在衣服未得到時離開,還俗,去世,承認是沙彌,承認放棄學處,承認犯了最重罪,承認瘋狂,承認心亂,承認痛苦折磨,承認因不見罪而被擯除,承認因不懺悔罪而被擯除,承認因不捨惡見而被擯除,承認是黃門,承認盜住,承認外道,承認畜生,承認殺母,承認殺父,承認殺阿羅漢,承認污比丘尼,承認破僧,承認出佛身血,承認兩性人。他們把這件事告訴世尊。 比丘們,這裡一位度過雨安居的比丘在衣服未得到時離開,如果有合適的接受者應該給。 比丘們,這裡一位度過雨安居的比丘在衣服未得到時還俗,去世,承認是沙彌,承認放棄學處,承認犯了最重罪,僧團是主人。 比丘們,這裡一位度過雨安居的比丘在衣服未得到時承認瘋狂,承認心亂,承認痛苦折磨,承認因不見罪而被擯除,承認因不懺悔罪而被擯除,承認因不捨惡見而被擯除,如果有合適的接受者應該給。 比丘們,這裡一位度過雨安居的比丘在衣服未得到時承認是黃門,承認盜住,承認外道,承認畜生,承認殺母,承認殺父,承認殺阿羅漢,承認污比丘尼,承認破僧,承認出佛身血,承認兩性人,僧團是主人。 比丘們,這裡一位度過雨安居的比丘在衣服已得到但未分配時離開,如果有合適的接受者應該給。 比丘們,這裡一位度過雨安居的比丘在衣服已得到但未分配時還俗,去世,承認是沙彌,承認放棄學處,承認犯了最重罪,僧團是主人。 比丘們,這裡一位度過雨安居的比丘在衣服已得到但未分配時承認瘋狂,承認心亂,承認痛苦折磨,承認因不見罪而被擯除,承認因不懺悔罪而被擯除,承認因不捨惡見而被擯除,如果有合適的接受者應該給。 比丘們,這裡一位度過雨安居的比丘在衣服已得到但未分配時承認是黃門,承認盜住,承認外道,承認畜生,承認殺母,承認殺父,承認殺阿羅漢,承認污比丘尼,承認破僧,承認出佛身血,承認兩性人,僧團是主人。 關於度過雨安居者未得衣服的故事結束。 關於僧團分裂時衣服來源的故事

  1. Idha pana, bhikkhave, vassaṃvuṭṭhānaṃ bhikkhūnaṃ anuppanne cīvare saṅgho bhijjati. Tattha manussā ekasmiṃ pakkhe udakaṃ denti, ekasmiṃ pakkhe cīvaraṃ denti – saṅghassa demāti. Saṅghassevetaṃ.

Idha pana, bhikkhave, vassaṃvuṭṭhānaṃ bhikkhūnaṃ anuppanne cīvare saṅgho bhijjati. Tattha manussā ekasmiṃ pakkhe udakaṃ denti, tasmiṃyeva pakkhe cīvaraṃ denti – saṅghassa demāti. Saṅghassevetaṃ.

Idha pana, bhikkhave, vassaṃvuṭṭhānaṃ bhikkhūnaṃ anuppanne cīvare saṅgho bhijjati. Tattha manussā ekasmiṃ pakkhe udakaṃ denti, ekasmiṃ pakkhe cīvaraṃ denti – pakkhassa demāti. Pakkhassevetaṃ.

Idha pana, bhikkhave, vassaṃvuṭṭhānaṃ bhikkhūnaṃ anuppanne cīvare saṅgho bhijjati. Tattha manussā ekasmiṃ pakkhe udakaṃ denti, tasmiṃyeva pakkhe cīvaraṃ denti – pakkhassa demāti. Pakkhassevetaṃ.

Idha pana, bhikkhave, vassaṃvuṭṭhānaṃ bhikkhūnaṃ uppanne cīvare abhājite saṅgho bhijjati. Sabbesaṃ samakaṃ bhājetabbanti.

Saṅghe bhinne cīvaruppādakathā niṭṭhitā.

  1. Duggahitasuggahitādikathā

  2. Tena kho pana samayena āyasmā revato aññatarassa bhikkhuno hatthe āyasmato sāriputtassa cīvaraṃ pāhesi – 『『imaṃ cīvaraṃ therassa dehī』』ti. Atha kho so bhikkhu antarāmagge āyasmato revatassa vissāsā taṃ cīvaraṃ aggahesi. Atha kho āyasmā revato āyasmatā sāriputtena samāgantvā pucchi – 『『ahaṃ, bhante, therassa cīvaraṃ pāhesiṃ. Sampattaṃ taṃ cīvara』』nti? 『『Nāhaṃ taṃ, āvuso, cīvaraṃ passāmī』』ti. Atha kho āyasmā revato taṃ bhikkhuṃ etadavoca – 『『ahaṃ, āvuso , āyasmato hatthe therassa cīvaraṃ pāhesiṃ. Kahaṃ taṃ cīvara』』nti? 『『Ahaṃ, bhante, āyasmato vissāsā taṃ cīvaraṃ aggahesi』』nti. Bhagavato etamatthaṃ ārocesuṃ.

比丘們,這裡度過雨安居的比丘們在衣服未得到時僧團分裂。那裡人們給一派水,給另一派衣服,說:"我們給僧團。"這屬於整個僧團。 比丘們,這裡度過雨安居的比丘們在衣服未得到時僧團分裂。那裡人們給一派水,給同一派衣服,說:"我們給僧團。"這屬於整個僧團。 比丘們,這裡度過雨安居的比丘們在衣服未得到時僧團分裂。那裡人們給一派水,給另一派衣服,說:"我們給這一派。"這屬於那一派。 比丘們,這裡度過雨安居的比丘們在衣服未得到時僧團分裂。那裡人們給一派水,給同一派衣服,說:"我們給這一派。"這屬於那一派。 比丘們,這裡度過雨安居的比丘們在衣服已得到但未分配時僧團分裂。應該平等分給所有人。 關於僧團分裂時衣服來源的故事結束。 關於錯誤接受和正確接受等的故事 那時,尊者離婆多通過一位比丘之手送衣服給尊者舍利弗,說:"把這件衣服給長老。"這時那位比丘在路上因信任尊者離婆多而拿了那件衣服。這時尊者離婆多遇到尊者舍利弗后問:"尊者,我送了衣服給長老。那件衣服到了嗎?""朋友,我沒有看到那件衣服。"這時尊者離婆多對那位比丘說:"朋友,我通過你的手送衣服給長老。那件衣服在哪裡?""尊者,我因信任尊者而拿了那件衣服。"他們把這件事告訴世尊。

  1. Idha pana, bhikkhave, bhikkhu bhikkhussa hatthe cīvaraṃ pahiṇati – 『『imaṃ cīvaraṃ itthannāmassa dehī』』ti. So antarāmagge yo pahiṇati tassa vissāsā gaṇhāti. Suggahitaṃ. Yassa pahiyyati tassa vissāsā gaṇhāti. Duggahitaṃ.

Idha pana, bhikkhave, bhikkhu bhikkhussa hatthe cīvaraṃ pahiṇati – 『『imaṃ cīvaraṃ itthannāmassa dehī』』ti. So antarāmagge yassa pahiyyati tassa vissāsā gaṇhāti. Duggahitaṃ. Yo pahiṇati tassa vissāsā gaṇhāti. Suggahitaṃ.

Idha pana, bhikkhave, bhikkhu bhikkhussa hatthe cīvaraṃ pahiṇati – 『『imaṃ cīvaraṃ itthannāmassa dehī』』ti. So antarāmagge suṇāti – yo pahiṇati so kālaṅkatoti. Tassa matakacīvaraṃ adhiṭṭhāti. Svādhiṭṭhitaṃ. Yassa pahiyyati tassa vissāsā gaṇhāti. Duggahitaṃ.

Idha pana, bhikkhave, bhikkhu bhikkhussa hatthe cīvaraṃ pahiṇati – 『『imaṃ cīvaraṃ itthannāmassa dehī』』ti. So antarāmagge suṇāti – yassa pahiyyati so kālaṅkatoti. Tassa matakacīvaraṃ adhiṭṭhāti. Dvādhiṭṭhitaṃ. Yo pahiṇati tassa vissāsā gaṇhāti. Suggahitaṃ.

Idha pana, bhikkhave, bhikkhu bhikkhussa hatthe cīvaraṃ pahiṇati – 『『imaṃ cīvaraṃ itthannāmassa dehī』』ti. So antarāmagge suṇāti – ubho kālaṅkatāti. Yo pahiṇati tassa matakacīvaraṃ adhiṭṭhāti. Svādhiṭṭhitaṃ. Yassa pahiyyati tassa matakacīvaraṃ adhiṭṭhāti. Dvādhiṭṭhitaṃ.

Idha pana, bhikkhave, bhikkhu bhikkhussa hatthe cīvaraṃ pahiṇati – 『『imaṃ cīvaraṃ itthannāmassa dammī』』ti. So antarāmagge yo pahiṇati tassa vissāsā gaṇhāti. Duggahitaṃ. Yassa pahiyyati tassa vissāsā gaṇhāti. Suggahitaṃ.

Idha pana, bhikkhave, bhikkhu bhikkhussa hatthe cīvaraṃ pahiṇati – 『『imaṃ cīvaraṃ itthannāmassa dammī』』ti. So antarāmagge yassa pahiyyati tassa vissāsā gaṇhāti. Suggahitaṃ. Yo pahiṇati tassa vissāsā gaṇhāti. Duggahitaṃ.

Idha pana, bhikkhave, bhikkhu bhikkhussa hatthe cīvaraṃ pahiṇati – 『『imaṃ cīvaraṃ itthannāmassa dammī』』ti. So antarāmagge suṇāti – 『『yo pahiṇati so kālaṅkato』』ti. Tassa matakacīvaraṃ adhiṭṭhāti. Dvādhiṭṭhitaṃ. Yassa pahiyyati tassa vissāsā gaṇhāti. Suggahitaṃ.

Idha pana, bhikkhave, bhikkhu bhikkhussa hatthe cīvaraṃ pahiṇati – 『『imaṃ cīvaraṃ itthannāmassa dammī』』ti. So antarāmagge suṇāti – 『『yassa pahiyyati so kālaṅkato』』ti. Tassa matakacīvaraṃ adhiṭṭhāti. Svādhiṭṭhitaṃ. Yo pahiṇati tassa vissāsā gaṇhāti. Duggahitaṃ.

Idha pana, bhikkhave, bhikkhu bhikkhussa hatthe cīvaraṃ pahiṇati – 『『imaṃ cīvaraṃ itthannāmassa dammī』』ti. So antarāmagge suṇāti 『『ubho kālaṅkatā』』ti. Yo pahiṇati tassa matakacīvaraṃ adhiṭṭhāti. Dvādhiṭṭhitaṃ. Yassa pahiyyati tassa matakacīvaraṃ adhiṭṭhāti. Svādhiṭṭhitaṃ.

Duggahitasuggahitādikathā niṭṭhitā.

  1. Aṭṭhacīvaramātikā

  2. Aṭṭhimā , bhikkhave, mātikā cīvarassa uppādāya – sīmāya deti , katikāya deti, bhikkhāpaññattiyā deti, saṅghassa deti, ubhatosaṅghassa deti, vassaṃvuṭṭhasaṅghassa deti, ādissa deti, puggalassa deti.

Sīmāya deti – yāvatikā bhikkhū antosīmagatā tehi bhājetabbaṃ. Katikāya deti – sambahulā āvāsā samānalābhā honti ekasmiṃ āvāse dinne sabbattha dinnaṃ hoti. Bhikkhāpaññattiyā deti, yattha saṅghassa dhuvakārā kariyyanti, tattha deti. Saṅghassa deti, sammukhībhūtena saṅghena bhājetabbaṃ. Ubhatosaṅghassa deti, bahukāpi bhikkhū honti, ekā bhikkhunī hoti, upaḍḍhaṃ dātabbaṃ, bahukāpi bhikkhuniyo honti, eko bhikkhu hoti, upaḍḍhaṃ dātabbaṃ. Vassaṃvuṭṭhasaṅghassa deti, yāvatikā bhikkhū tasmiṃ āvāse vassaṃvuṭṭhā, tehi bhājetabbaṃ. Ādissa deti, yāguyā vā bhatte vā khādanīye vā cīvare vā senāsane vā bhesajje vā . Puggalassa deti, 『『imaṃ cīvaraṃ itthannāmassa dammī』』ti.

Aṭṭhacīvaramātikā niṭṭhitā.

Cīvarakkhandhako aṭṭhamo.

比丘們,這裡一位比丘通過另一位比丘的手送衣服,說:"把這件衣服給某某。"他在路上因信任送衣服的人而拿了。這是正確接受。他因信任接受衣服的人而拿了。這是錯誤接受。 比丘們,這裡一位比丘通過另一位比丘的手送衣服,說:"把這件衣服給某某。"他在路上因信任接受衣服的人而拿了。這是錯誤接受。他因信任送衣服的人而拿了。這是正確接受。 比丘們,這裡一位比丘通過另一位比丘的手送衣服,說:"把這件衣服給某某。"他在路上聽說送衣服的人去世了。他把它作為死者的衣服接受。這是正確接受。他因信任接受衣服的人而拿了。這是錯誤接受。 比丘們,這裡一位比丘通過另一位比丘的手送衣服,說:"把這件衣服給某某。"他在路上聽說接受衣服的人去世了。他把它作為死者的衣服接受。這是錯誤接受。他因信任送衣服的人而拿了。這是正確接受。 比丘們,這裡一位比丘通過另一位比丘的手送衣服,說:"把這件衣服給某某。"他在路上聽說兩人都去世了。他把送衣服的人的衣服作為死者的衣服接受。這是正確接受。他把接受衣服的人的衣服作為死者的衣服接受。這是錯誤接受。 比丘們,這裡一位比丘通過另一位比丘的手送衣服,說:"我把這件衣服給某某。"他在路上因信任送衣服的人而拿了。這是錯誤接受。他因信任接受衣服的人而拿了。這是正確接受。 比丘們,這裡一位比丘通過另一位比丘的手送衣服,說:"我把這件衣服給某某。"他在路上因信任接受衣服的人而拿了。這是正確接受。他因信任送衣服的人而拿了。這是錯誤接受。 比丘們,這裡一位比丘通過另一位比丘的手送衣服,說:"我把這件衣服給某某。"他在路上聽說送衣服的人去世了。他把它作為死者的衣服接受。這是錯誤接受。他因信任接受衣服的人而拿了。這是正確接受。 比丘們,這裡一位比丘通過另一位比丘的手送衣服,說:"我把這件衣服給某某。"他在路上聽說接受衣服的人去世了。他把它作為死者的衣服接受。這是正確接受。他因信任送衣服的人而拿了。這是錯誤接受。 比丘們,這裡一位比丘通過另一位比丘的手送衣服,說:"我把這件衣服給某某。"他在路上聽說兩人都去世了。他把送衣服的人的衣服作為死者的衣服接受。這是錯誤接受。他把接受衣服的人的衣服作為死者的衣服接受。這是正確接受。 關於錯誤接受和正確接受等的故事結束。 八種衣服來源 比丘們,這八種是衣服來源的根源:在界內給,以協議給,以托缽給,給僧團,給兩部僧團,給度過雨安居的僧團,指定給,給個人。 在界內給 - 應該分給所有在界內的比丘。以協議給 - 多個住處有相同的收益,在一個住處給就等於在所有地方給。以托缽給 - 在僧團常做事的地方給。給僧團 - 應該由在場的僧團分配。給兩部僧團 - 即使比丘很多,只有一位比丘尼,也應該給一半;即使比丘尼很多,只有一位比丘,也應該給一半。給度過雨安居的僧團 - 應該分給所有在那個住處度過雨安居的比丘。指定給 -

  1. Tassuddānaṃ

Rājagahako negamo, disvā vesāliyaṃ gaṇiṃ;

Puna rājagahaṃ gantvā, rañño taṃ paṭivedayi.

Putto sālavatikāya, abhayassa hi atrajo;

Jīvatīti kumārena, saṅkhāto jīvako iti.

So hi takkasīlaṃ gantvā, uggahetvā mahābhiso;

Sattavassikaābādhaṃ, natthukammena nāsayi.

Rañño bhagandalābādhaṃ, ālepena apākaḍḍhi;

Mamañca itthāgārañca, buddhasaṅghaṃ cupaṭṭhahi.

Rājagahako ca seṭṭhi, antagaṇṭhi tikicchitaṃ;

Pajjotassa mahārogaṃ, ghatapānena nāsayi.

Adhikārañca siveyyaṃ, abhisannaṃ sinehati;

Tīhi uppalahatthehi, samattiṃsavirecanaṃ.

Pakatattaṃ varaṃ yāci, siveyyañca paṭiggahi;

Cīvarañca gihidānaṃ, anuññāsi tathāgato.

Rājagahe janapade bahuṃ, uppajji cīvaraṃ;

Pāvāro kosiyañceva, kojavo aḍḍhakāsikaṃ.

Uccāvacā ca santuṭṭhi, nāgamesāgamesuṃ ca;

Paṭhamaṃ pacchā sadisā, katikā ca paṭiharuṃ.

Bhaṇḍāgāraṃ aguttañca, vuṭṭhāpenti tatheva ca;

Ussannaṃ kolāhalañca, kathaṃ bhāje kathaṃ dade.

Sakātirekabhāgena, paṭivīso kathaṃ dade;

Chakaṇena sītudakā [sītundī ca (sī.), sītuṇhi ca (katthaci)], uttaritu na jānare.

Āropentā bhājanañca, pātiyā ca chamāya ca;

Upacikāmajjhe jīranti, ekato patthinnena ca.

Pharusācchinnacchibandhā , addasāsi ubbhaṇḍite;

Vīmaṃsitvā sakyamuni, anuññāsi ticīvaraṃ.

Aññena atirekena, uppajji chiddameva ca;

Cātuddīpo varaṃ yāci, dātuṃ vassikasāṭikaṃ.

Āgantugamigilānaṃ, upaṭṭhākañca bhesajjaṃ;

Dhuvaṃ udakasāṭiñca, paṇītaṃ atikhuddakaṃ.

Thullakacchumukhaṃ khomaṃ, paripuṇṇaṃ adhiṭṭhānaṃ;

Pacchimaṃ kato garuko, vikaṇṇo suttamokiri.

Lujjanti nappahonti, ca anvādhikaṃ bahūni ca;

Andhavane assatiyā, eko vassaṃ utumhi ca.

Dve bhātukā rājagahe, upanando puna dvisu;

Kucchivikāro gilāno, ubho ceva gilānakā [gilāyanā (ka.)].

Naggā kusā vākacīraṃ, phalako kesakambalaṃ;

Vāḷaulūkapakkhañca, ajinaṃ akkanāḷakaṃ.

Potthakaṃ nīlapītañca, lohitaṃ mañjiṭṭhena ca;

Kaṇhā mahāraṅganāma, acchinnadasikā tathā.

Dīghapupphaphaṇadasā , kañcutirīṭaveṭhanaṃ;

Anuppanne pakkamati, saṅgho bhijjati tāvade.

Pakkhe dadanti saṅghassa, āyasmā revato pahi;

Vissāsagāhādhiṭṭhāti, aṭṭha cīvaramātikāti.

Imamhi khandhake vatthū channavuti.

這是其摘要 王舍城的商人,見到毗舍離的師; 再回王舍城,向國王報告。 沙羅瓦提之子,阿婆耶之子; 被太子稱為,活命的耆婆。 他去達叉尸羅,學習大醫術; 七年的疾病,用鼻療法治癒。 國王的痔瘡病,用塗藥法拔除; 我和後宮女眷,以及佛僧侍奉。 王舍城的富翁,腸結病得治; 波阇王的大病,用飲酮酸治癒。 恩惠和尸毗衣,肥胖用油治; 三把蓮花莖,三十六次瀉藥。 恢復健康求賜,接受尸毗衣; 如來允許了,在家人施衣。 王舍城和鄉下,生起許多衣; 毛毯和絲綢,毛毯和半迦尸。 各種滿足,不等待等待; 先後相同,協議和歸還。 倉庫無人守,同樣也離開; 堆積和喧鬧,如何分如何給。 超過自己份,如何給份額; 牛糞和冷水,不知如何上。 裝載和分配,在缽和地上; 白蟻中腐爛,和一起壓平。 粗糙破損縫補,看到堆積; 釋迦牟尼考慮,允許三衣。 其他多餘的,生起和破洞; 四洲求賜予,雨浴衣佈施。 客人行者病人,看護者和藥; 固定和水布,精緻和太小。 大疥瘡口麻布,完整和決意; 最後做重的,歪斜線脫落。 破損不夠用,和額外很多; 暗林中無念,一人雨安居。 兩兄弟王舍城,優波難陀兩次; 腹部病和病人,兩人都生病。 裸體草樹皮衣,木板和人發衣; 獸毛貓頭鷹翼,羚羊皮蘆莖衣。 麻布藍黃衣,紅色和深紅; 黑大紅大名,未剪邊同樣。 長花蛇頭邊,緊身樹皮頭巾; 未得時離開,僧團立即分裂。 給一派給僧團,尊者離婆多送; 信任取決意,八種衣來源。 此品中有九十六個事項。

Cīvarakkhandhako niṭṭhito.

衣篇已結束。