B0102051147sālakusumiyavaggo(栴檀花品)
-
Sālakusumiyavaggo
-
Sālakusumiyattheraapadānaṃ
1.
『『Parinibbute bhagavati, jalajuttamanāmake;
Āropitamhi citake, sālapupphamapūjayiṃ.
2.
『『Satasahassito kappe, yaṃ pupphamabhiropayiṃ [pupphamabhipujayiṃ (syā.)];
Duggatiṃ nābhijānāmi, citapūjāyidaṃ [buddhapūjāyidaṃ (syā.)] phalaṃ.
3.
『『Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;
Nāgova bandhanaṃ chetvā, viharāmi anāsavo.
4.
『『Svāgataṃ vata me āsi, mama buddhassa santike;
Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.
5.
『『Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ』』.
Itthaṃ sudaṃ āyasmā sālakusumiyo thero imā gāthāyo
Abhāsitthāti.
Sālakusumiyattherassāpadānaṃ paṭhamaṃ.
- Citakapūjakattheraapadānaṃ
6.
『『Jhāyamānassa bhagavato, sikhino lokabandhuno;
Aṭṭha campakapupphāni, citakaṃ abhiropayiṃ.
7.
『『Ekatiṃse ito kappe, yaṃ pupphamabhiropayiṃ;
Duggatiṃ nābhijānāmi, citapūjāyidaṃ phalaṃ.
8.
『『Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.
9.
『『Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.
10.
『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.
Itthaṃ sudaṃ āyasmā citakapūjako thero imā gāthāyo
Abhāsitthāti.
Citakapūjakattherassāpadānaṃ dutiyaṃ.
- Citakanibbāpakattheraapadānaṃ
11.
『『Dayhamāne sarīramhi, vessabhussa mahesino;
Gandhodakaṃ gahetvāna, citaṃ nibbāpayiṃ ahaṃ.
12.
『『Ekatiṃse ito kappe, citaṃ nibbāpayiṃ ahaṃ;
Duggatiṃ nābhijānāmi, gandhodakassidaṃ phalaṃ.
13.
『『Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.
14.
『『Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.
15.
『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.
Itthaṃ sudaṃ āyasmā citakanibbāpako thero imā
Gāthāyo abhāsitthāti.
Citakanibbāpakattherassāpadānaṃ tatiyaṃ.
- Setudāyakattheraapadānaṃ
16.
『『Vipassino bhagavato, caṅkamantassa sammukhā;
Pasannacitto sumano, setuṃ kārāpayiṃ ahaṃ.
17.
『『Ekanavutito kappe, yaṃ setuṃ kārayiṃ ahaṃ;
Duggatiṃ nābhijānāmi, setudānassidaṃ phalaṃ.
18.
『『Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.
19.
『『Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.
20.
『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.
Itthaṃ sudaṃ āyasmā setudāyako thero imā gāthāyo
Abhāsitthāti.
Setudāyakattherassāpadānaṃ catutthaṃ.
- Sumanatālavaṇṭiyattheraapadānaṃ
21.
『『Siddhatthassa bhagavato, tālavaṇṭamadāsahaṃ;
Sumanehi paṭicchannaṃ, dhārayāmi mahāyasaṃ.
22.
『『Catunnavutito kappe, tālavaṇṭamadāsahaṃ;
Duggatiṃ nābhijānāmi, tālavaṇṭassidaṃ phalaṃ.
23.
『『Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.
24.
『『Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.
25.
『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.
Itthaṃ sudaṃ āyasmā sumanatālavaṇṭiyo thero imā
Gāthāyo abhāsitthāti.
Sumanatālavaṇṭiyattherassāpadānaṃ pañcamaṃ.
- Avaṭaphaliyattheraapadānaṃ
26.
『『Sataraṃsī nāma bhagavā, sayambhū aparājito;
Vivekakāmo sambuddho, gocarāyābhinikkhami.
27.
『『Phalahattho ahaṃ disvā, upagacchiṃ narāsabhaṃ;
Pasannacitto sumano, adāsiṃ avaṭaṃ phalaṃ.
- 娑羅花品
- 娑羅花長老的傳記 1. "當具德者、最勝蓮花者般涅槃時, 當火葬時,我供養了娑羅花。 2. "自從十萬劫前,我供養那朵花以來, 我不知惡道,這是供養火葬的果報。 3. "我的煩惱已焚盡,一切有已斷除, 如象斷除束縛,我住于無漏。 4. "我來到佛陀身邊,確實是善來, 我已證得三明,已行佛陀教法。 5. "四無礙解、八解脫, 六神通已現證,已行佛陀教法。" 如是具壽娑羅花長老說此偈。 娑羅花長老的傳記第一。
- 供養火葬長老的傳記 6. "當世間親友具德者尸棄在焚燒時, 我供養八朵旃簸迦花於火葬處。 7. "自從三十一劫前,我供養那些花以來, 我不知惡道,這是供養火葬的果報。 8. "我的煩惱已焚盡......住于無漏。 9. "我來到......已行佛陀教法。 10. "四無礙解......已行佛陀教法。" 如是具壽供養火葬長老說此偈。 供養火葬長老的傳記第二。 [譯文持續到文章結束,保持相同格式,下面部分篇幅較長,已省略]
28.
『『Catunnavutito kappe, yaṃ phalaṃ adadiṃ tadā;
Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.
29.
『『Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.
30.
『『Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.
31.
『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.
Itthaṃ sudaṃ āyasmā avaṭaphaliyo thero imā gāthāyo
Abhāsitthāti.
Avaṭaphaliyattherassāpadānaṃ chaṭṭhaṃ.
- Labujaphaladāyakattheraapadānaṃ
32.
『『Nagare bandhumatiyā, ārāmiko ahaṃ tadā;
Addasaṃ virajaṃ buddhaṃ, gacchantaṃ anilañjase.
33.
『『Labujaṃ phalamādāya, buddhaseṭṭhassadāsahaṃ;
Ākāseva ṭhito santo, paṭiggaṇhi mahāyaso.
34.
『『Vittisañjanano mayhaṃ, diṭṭhadhammasukhāvaho;
Phalaṃ buddhassa datvāna, vippasannena cetasā.
35.
『『Adhigañchiṃ tadā pītiṃ, vipulaṃ sukhamuttamaṃ;
Uppajjateva [uppajjate me (syā.)] ratanaṃ, nibbattassa tahiṃ tahiṃ.
36.
『『Ekanavutito kappe, yaṃ phalaṃ adadiṃ tadā;
Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.
37.
『『Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.
38.
『『Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.
39.
『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.
Itthaṃ sudaṃ āyasmā labujaphaladāyako thero imā
Gāthāyo abhāsitthāti.
Labujaphaladāyakattherassāpadānaṃ sattamaṃ.
- Pilakkhaphaladāyakattheraapadānaṃ
40.
『『Vanantare buddhaṃ disvā [vanante buddhaṃ disvāna (sī. pī.)], atthadassiṃ mahāyasaṃ;
Pasannacitto sumano, pilakkhassa [pilakkhussa (pī.)] phalaṃ adā.
41.
『『Aṭṭhārase kappasate, yaṃ phalaṃ adadiṃ tadā;
Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.
42.
『『Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.
43.
『『Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.
44.
『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.
Itthaṃ sudaṃ āyasmā pilakkhaphaladāyako thero imā
Gāthāyo abhāsitthāti.
Pilakkhaphaladāyakattherassāpadānaṃ aṭṭhamaṃ.
- Sayaṃpaṭibhāniyattheraapadānaṃ
45.
『『Kakudhaṃ vilasantaṃva, devadevaṃ narāsabhaṃ;
Rathiyaṃ paṭipajjantaṃ, ko disvā na pasīdati.
46.
『『Tamandhakāraṃ nāsetvā, santāretvā bahuṃ janaṃ;
Ñāṇālokena jotantaṃ, ko disvā na pasīdati.
47.
『『Vasīsatasahassehi, nīyantaṃ lokanāyakaṃ;
Uddharantaṃ bahū satte, ko disvā na pasīdati.
48.
『『Āhanantaṃ [āhanitvā (syā. ka.)] dhammabheriṃ, maddantaṃ titthiye gaṇe;
Sīhanādaṃ vinadantaṃ, ko disvā na pasīdati.
49.
『『Yāvatā brahmalokato, āgantvāna sabrahmakā;
Pucchanti nipuṇe pañhe, ko disvā na pasīdati.
50.
『『Yassañjaliṃ karitvāna, āyācanti sadevakā;
Tena puññaṃ anubhonti, ko disvā na pasīdati.
51.
『『Sabbe janā samāgantvā, sampavārenti cakkhumaṃ;
Na vikampati ajjhiṭṭho, ko disvā na pasīdati.
52.
『『Nagaraṃ pavisato yassa, ravanti bheriyo bahū;
Vinadanti gajā mattā, ko disvā na pasīdati.
53.
『『Vīthiyā [rathiyā (sī.)] gacchato yassa, sabbābhā jotate sadā;
Abbhunnatā samā honti, ko disvā na pasīdati.
54.
『『Byāharantassa buddhassa, cakkavāḷampi suyyati;
Sabbe satte viññāpeti, ko disvā na pasīdati.
55.
『『Satasahassito kappe, yaṃ buddhamabhikittayiṃ;
Duggatiṃ nābhijānāmi, kittanāya idaṃ phalaṃ.
28. "自從九十四劫前,我供養那個果實以來, 我不知惡道,這是佈施果實的果報。 29. "我的煩惱已焚盡......住于無漏。 30. "我來到......已行佛陀教法。 31. "四無礙解......已行佛陀教法。" 如是具壽阿瓦塔果長老說此偈。 阿瓦塔果長老的傳記第六。 7. 麵包果佈施長老的傳記 32. "那時我在槃頭摩帝城(今印度北方)做園丁, 我見無塵佛,行於虛空中。 33. "我取麵包果,供養最勝佛, 大名聲者住立空中,接受我供養。 34. "帶來歡喜給我,現世安樂果, 以清凈之心,供佛以果實。 35. "我證得那時,廣大最上樂, 隨處我轉生,寶物自然生。 36. "自從九十一劫前,我供養那果實以來, 我不知惡道,這是佈施果實的果報。 37-39. [重複偈頌"我的煩惱已焚盡"等] 如是具壽麵包果佈施長老說此偈。 麵包果佈施長老的傳記第七。 8. 榕果佈施長老的傳記 40. "在林間見佛,義見大名聲, 心生凈信喜,供養榕樹果。 41. "自從一千八百劫前,我供養那果實以來, 我不知惡道,這是佈施果實的果報。 42-44. [重複偈頌"我的煩惱已焚盡"等] 如是具壽榕果佈施長老說此偈。 榕果佈施長老的傳記第八。 9. 自生智長老的傳記 45. "如耀光獨特,人天中之天,人中牛王者, 行於大道上,誰見不生信? 46. "驅散黑暗已,度脫眾多人, 以智光照耀,誰見不生信? 47. "百千具神通,導引世間主, 救拔眾多生,誰見不生信? 48. "擊打法之鼓,降伏外道眾, 發出獅子吼,誰見不生信? 49. "從梵天界來,與梵天一起, 詢問妙法義,誰見不生信? 50. "天人眾合掌,向他作祈請, 因此得福報,誰見不生信? 51. "眾人皆集會,邀請具眼者, 請託不動搖,誰見不生信? 52. "當他入城時,眾鼓皆響起, 醉象齊鳴叫,誰見不生信? 53. "當他行道時,光明常照耀, 高低皆平坦,誰見不生信? 54. "佛陀說法時,聲傳輪圍界, 令眾生明瞭,誰見不生信? 55. "自從十萬劫前,我讚歎彼佛以來, 我不知惡道,這是讚歎的果報。
56.
『『Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.
57.
『『Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.
58.
『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.
Itthaṃ sudaṃ āyasmā sayaṃpaṭibhāniyo thero imā gāthāyo
Abhāsitthāti.
Sayaṃpaṭibhāniyattherassāpadānaṃ navamaṃ.
- Nimittabyākaraṇiyattheraapadānaṃ
59.
『『Ajjhogāhetvā himavaṃ, mante vāce mahaṃ tadā;
Catupaññāsasahassāni, sissā mayhaṃ upaṭṭhahuṃ.
60.
『『Adhitā vedagū sabbe, chaḷaṅge pāramiṃ gatā;
Sakavijjāhupatthaddhā, himavante vasanti te.
61.
『『Cavitvā tusitā kāyā, devaputto mahāyaso;
Uppajji mātukucchismiṃ, sampajāno patissato.
62.
『『Sambuddhe upapajjante, dasasahassi kampatha;
Andhā cakkhuṃ alabhiṃsu, uppajjantamhi nāyake.
63.
『『Sabbākāraṃ pakampittha, kevalā vasudhā ayaṃ;
Nigghosasaddaṃ sutvāna, ubbijjiṃsu [vimhayiṃsu (syā. ka.)] mahājanā.
64.
『『Sabbe janā samāgamma, āgacchuṃ mama santikaṃ;
Vasudhāyaṃ pakampittha, kiṃ vipāko bhavissati.
65.
『『Avacāsiṃ [vidassāmi (syā.)] tadā tesaṃ, mā bhetha [mā roda (ka.), mābhāyittha (syā.)] natthi vo bhayaṃ;
Visaṭṭhā hotha sabbepi, uppādoyaṃ suvatthiko [sukhatthiko (syā.)].
66.
『『Aṭṭhahetūhi samphussa [aṭṭhahetūhi samphassa (syā. pī.), atthahetu nisaṃsayaṃ (ka.)], vasudhāyaṃ pakampati;
Tathā nimittā dissanti, obhāso vipulo mahā.
67.
『『Asaṃsayaṃ buddhaseṭṭho, uppajjissati cakkhumā;
Saññāpetvāna janataṃ, pañcasīle kathesahaṃ.
68.
『『Sutvāna pañca sīlāni, buddhuppādañca dullabhaṃ;
Ubbegajātā sumanā, tuṭṭhahaṭṭhā ahaṃsu te.
69.
『『Dvenavute ito kappe, yaṃ nimittaṃ viyākariṃ;
Duggatiṃ nābhijānāmi, byākaraṇassidaṃ phalaṃ.
70.
『『Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.
71.
『『Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.
56. "我的煩惱已焚盡......住于無漏。 57. "我來到......已行佛陀教法。 58. "四無礙解......已行佛陀教法。" 如是具壽自生智長老說此偈。 自生智長老的傳記第九。 10. 相預言長老的傳記 59. "那時我深入雪山,教授咒語, 五萬四千位弟子,追隨於我。 60. "他們都精通吠陀,通達六支, 依靠自己學問,住于雪山。 61. "具大名聲天子,從兜率天降生, 入母胎之時,正念正知。 62. "正等覺誕生時,萬界震動, 盲者得見,導師出世。 63. "整個大地,一切皆震動, 眾人聽聞聲響,驚訝不已。 64. "眾人集合,來到我身邊, 問道大地震動,將有何果? 65. "我對他們說,莫懼無須怕, 你們都放心,此相為吉祥。 66. "因八種原因,大地在震動, 如是相顯現,廣大光明照。 67. "無疑最勝佛,具眼者將生, 我向眾人說,教授五戒法。 68. "聽聞五戒法,佛出世難遇, 他們心驚喜,歡悅生欣喜。 69. "自從九十二劫前,我解說那征相以來, 我不知惡道,這是預言的果報。 70. "我的煩惱已焚盡......住于無漏。 71. "我來到......已行佛陀教法。
72.
『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.
Itthaṃ sudaṃ āyasmā nimittabyākaraṇiyo thero imā
Gāthāyo abhāsitthāti.
Nimittabyākaraṇiyattherassāpadānaṃ dasamaṃ.
Sālakusumiyavaggo sattacattālīsamo.
Tassuddānaṃ –
Sālakusumiyo thero, pūjā nibbāpakopi ca;
Setudo tālavaṇṭī ca, avaṭalabujappado.
Pilakkhapaṭibhānī ca, veyyākaraṇiyo dijo;
Dvesattati ca gāthāyo, gaṇitāyo vibhāvibhi.
72. "四無礙解......已行佛陀教法。" 如是具壽相預言長老說此偈。 相預言長老的傳記第十。 第四十七章 娑羅花品完。 其攝頌: 娑羅花長老和,供養滅火者, 造橋和扇葉,阿瓦塔麵包。 榕樹和自智,以及解說者, 智者已計數,共七十二偈。