B01010507gāthāsaṅgaṇikaṃ(詩歌彙編)c3.5s
Gāthāsaṅgaṇikaṃ
- Sattanagaresu paññattasikkhāpadaṃ
335.
Ekaṃsaṃ cīvaraṃ katvā, paggaṇhitvāna añjaliṃ;
Āsīsamānarūpova [āsiṃsamānarūpova (sī. syā.)], kissa tvaṃ idha māgato.
Dvīsu vinayesu ye paññattā;
Uddesaṃ āgacchanti uposathesu;
Kati te sikkhāpadā honti;
Katisu nagaresu paññattā.
Bhaddako te ummaṅgo, yoniso paripucchasi;
Taggha te ahamakkhissaṃ, yathāsi kusalo tathā.
Dvīsu vinayesu ye paññattā;
Uddesaṃ āgacchanti uposathesu;
Aḍḍhuḍḍhasatāni te honti;
Sattasu nagaresu paññattā.
Katamesu sattasu nagaresu paññattā;
Iṅgha me tvaṃ byākara naṃ [iṅgha me taṃ byākara (ka.)];
Taṃ vacanapathaṃ [tava vacanapathaṃ (syā.)] nisāmayitvā;
Paṭipajjema hitāya no siyā.
Vesāliyaṃ rājagahe, sāvatthiyañca āḷaviyaṃ;
Kosambiyañca sakkesu, bhaggesu ceva paññattā.
Kati vesāliyaṃ paññattā, kati rājagahe katā;
Sāvatthiyaṃ kati honti, kati āḷaviyaṃ katā.
Kati kosambiyaṃ paññattā, kati sakkesu vuccanti;
Kati bhaggesu paññattā, taṃ me akkhāhi pucchito.
Dasa vesāliyaṃ paññattā, ekavīsa rājagahe katā;
Chaūna tīṇisatāni, sabbe sāvatthiyaṃ katā.
Cha āḷaviyaṃ paññattā, aṭṭha kosambiyaṃ katā;
Aṭṭha sakkesu vuccanti, tayo bhaggesu paññattā.
Ye vesāliyaṃ paññattā, te suṇohi yathātathaṃ [yathākathaṃ (sī. syā. evamuparipi)];
Methunaviggahuttari, atirekañca kāḷakaṃ.
Bhūtaṃ paramparabhattaṃ, dantaponena [dantapoṇena (ka.)] acelako;
Bhikkhunīsu ca akkoso, dasete vesāliyaṃ katā.
Ye rājagahe paññattā, te suṇohi yathātathaṃ;
Adinnādānaṃ rājagahe, dve anuddhaṃsanā dvepi ca bhedā.
Antaravāsakaṃ rūpiyaṃ suttaṃ, ujjhāpanena ca pācitapiṇḍaṃ ;
Gaṇabhojanaṃ vikāle ca, cārittaṃ nahānaṃ ūnavīsati.
Cīvaraṃ datvā vosāsanti, ete rājagahe katā;
Giraggacariyā tattheva, chandadānena ekavīsati.
Ye sāvatthiyaṃ paññattā, te suṇohi yathātathaṃ;
Pārājikāni cattāri, saṅghādisesā bhavanti soḷasa.
Aniyatā ca dve honti, nissaggiyā catuvīsati;
Chapaññāsasatañceva, khuddakāni pavuccanti.
Dasayeva ca gārayhā, dvesattati ca sekhiyā;
Chaūna tīṇisatāni, sabbe sāvatthiyaṃ katā.
Ye āḷaviyaṃ paññattā, te suṇohi yathātathaṃ;
Kuṭikosiyaseyyā ca, khaṇane gaccha devate;
Sappāṇakañca siñcanti, cha ete āḷaviyaṃ katā.
Ye kosambiyaṃ paññattā, te suṇohi yathātathaṃ;
Mahāvihāro dovacassaṃ, aññaṃ dvāraṃ surāya ca;
Anādariyaṃ sahadhammo, payopānena aṭṭhamaṃ.
Ye sakkesu paññattā, te suṇohi yathātathaṃ;
Eḷakalomāni patto ca, ovādo ceva bhesajjaṃ.
Sūci āraññiko ceva, aṭṭhete [cha ete (sabbattha)] kāpilavatthave;
Udakasuddhiyā ovādo, bhikkhunīsu pavuccanti.
Ye bhaggesu paññattā, te suṇohi yathātathaṃ;
Samādahitvā visibbenti, sāmisena sasitthakaṃ.
Pārājikāni cattāri, saṅghādisesāni bhavanti;
Satta ca nissaggiyāni, aṭṭha dvattiṃsa khuddakā.
Dve gārayhā tayo sekkhā, chappaññāsa sikkhāpadā;
Chasu nagaresu paññattā, buddhenādiccabandhunā.
Chaūna tīṇisatāni, sabbe sāvatthiyaṃ katā;
Kāruṇikena buddhena, gotamena yasassinā.
- Catuvipattiṃ
這是《偈頌集》 七城制定的學處 披上單肩袈裟, 雙手合十舉起; 如同祈願的樣子, 你為何來到此處? 在兩部律中制定的, 在布薩時誦出的; 這些學處有多少, 在幾座城市制定? 你的提問很好, 你詢問得很恰當; 我必定會告訴你, 就像你所熟知的那樣。 在兩部律中制定的, 在布薩時誦出的; 共有一百五十條, 在七座城市制定。 在哪七座城市制定的, 請你為我解答; 我聽了你的話語后, 我們會為利益而實踐。 在毗舍離、王舍城、舍衛城和阿拉毗, 在拘睒彌、釋迦族和跋耆族制定。 在毗舍離制定幾條,在王舍城制定幾條; 在舍衛城有幾條,在阿拉毗制定幾條。 在拘睒彌制定幾條,在釋迦族說了幾條; 在跋耆族制定幾條,請你回答我的問題。 在毗舍離制定十條,在王舍城制定二十一條; 二百九十四條,全都在舍衛城制定。 在阿拉毗制定六條,在拘睒彌制定八條; 在釋迦族說了八條,在跋耆族制定三條。 在毗舍離制定的,請聽我如實告訴你; 非梵行、爭吵、多餘、黑色、 虛假、輪流用餐、牙籤、裸體修行者、 對比丘尼辱罵,這十條在毗舍離制定。 在王舍城制定的,請聽我如實告訴你; 在王舍城偷盜、兩條誹謗、兩條破和合、 內衣、金銀、線、挑撥、煮食、 團食、非時食、習俗、沐浴、不滿二十歲、 給予衣服後命令,這些在王舍城制定; 在那裡還有遊行,加上隨欲施捨共二十一條。 在舍衛城制定的,請聽我如實告訴你; 四條波羅夷,十六條僧殘, 兩條不定法,二十四條捨墮, 一百五十六條,稱為眾學法。 十條惡作,七十二條應學, 二百九十四條,全都在舍衛城制定。 在阿拉毗制定的,請聽我如實告訴你; 小屋、蠶絲、床褥、 挖地、去吧天神、 澆水有生物,這六條在阿拉毗制定。 在拘睒彌制定的,請聽我如實告訴你; 大精舍、惡性、其他門、酒、 不恭敬、同法、飲乳,第八條。 在釋迦族制定的,請聽我如實告訴你; 羊毛、缽、教誡、藥、 針、林住,這八條在迦毗羅衛城; 水凈、教誡,在比丘尼中說。 在跋耆族制定的,請聽我如實告訴你; 點火后拆散,混雜殘食。 四條波羅夷,僧殘有七條, 七條捨墮,三十二條小戒。 兩條惡作三條應學,五十六條學處; 在六座城市制定,由太陽族佛陀制定。 二百九十四條,全都在舍衛城制定; 由具大悲的佛陀,名聲顯赫的喬達摩制定。 四種墮落
336.
Yaṃ taṃ [yaṃ yaṃ (ka.)] pucchimha akittayi no;
Taṃ taṃ byākataṃ anaññathā;
Aññaṃ taṃ pucchāmi tadiṅgha brūhi;
Garuka lahukañcāpi sāvasesaṃ;
Anavasesaṃ duṭṭhullañca aduṭṭhullaṃ;
Ye ca yāvatatiyakā.
Sādhāraṇaṃ asādhāraṇaṃ;
Vibhattiyo ca [vipattiyo ca (sī. syā.)] yehi samathehi sammanti;
Sabbānipetāni viyākarohi;
Handa vākyaṃ suṇoma te.
Ekatiṃsā ye garukā, aṭṭhettha anavasesā;
Ye garukā te duṭṭhullā, ye duṭṭhullā sā sīlavipatti;
Pārājikaṃ saṅghādiseso, 『『sīlavipattī』』ti vuccati.
Thullaccayaṃ pācittiyā, pāṭidesanīyaṃ dukkaṭaṃ;
Dubbhāsitaṃ yo cāyaṃ, akkosati hasādhippāyo;
Ayaṃ sā ācāravipattisammatā.
Viparītadiṭṭhiṃ gaṇhanti, asaddhammehi purakkhatā;
Abbhācikkhanti sambuddhaṃ, duppaññā mohapārutā;
Ayaṃ sā diṭṭhivipattisammatā.
Ājīvahetu ājīvakāraṇā pāpiccho icchāpakato asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapati, ājīvahetu ājīvakāraṇā sañcarittaṃ samāpajjati, ājīvahetu ājīvakāraṇā – 『『yo te vihāre vasati, so bhikkhu arahā』』ti bhaṇati, ājīvahetu ājīvakāraṇā bhikkhu paṇītabhojanāni attano atthāya viññāpetvā bhuñjati, ājīvahetu ājīvakāraṇā bhikkhunī paṇītabhojanāni attano atthāya viññāpetvā bhuñjati, ājīvahetu ājīvakāraṇā sūpaṃ vā odanaṃ vā agilāno attano atthāya viññāpetvā bhuñjati. Ayaṃ sā ājīvavipatti sammatā.
Ekādasa yāvatatiyakā, te suṇohi yathātathaṃ;
Ukkhittānuvattikā, aṭṭha yāvatatiyakā;
Ariṭṭho caṇḍakāḷī ca, ime te yāvatatiyakā.
-
Chedanakādi
-
Kati chedanakāni? Kati bhedanakāni? Kati uddālanakāni? Kati anaññapācittiyāni? Kati bhikkhusammutiyo? Kati sāmīciyo? Kati paramāni?
Kati jānanti paññattā, buddhenādiccabandhunā.
Cha chedanakāni. Ekaṃ bhedanakaṃ. Ekaṃ uddālanakaṃ. Cattāri anaññapācittiyāni. Catasso bhikkhusammutiyo. Satta sāmīciyo. Cuddasa paramāni.
Sodasa [soḷasa (sī. syā.) aṭṭhakathā oloketabbā] jānanti paññattā, buddhenādiccabandhunā.
- Asādhāraṇādi
我們問你的,你都已回答; 你所解答的,沒有不同; 我再問你別的,請你告訴我; 重罪和輕罪以及有餘罪; 無餘罪、粗罪和非粗罪; 以及三次告誡的罪。 共通的和不共通的; 以及用哪些方法平息的各種墮落; 請你解釋所有這些; 來吧,讓我們聽你說。 三十一條是重罪,其中八條是無餘罪; 重罪就是粗罪,粗罪就是戒律墮落; 波羅夷和僧殘,稱為"戒律墮落"。 偷蘭遮、波逸提、波羅提舍尼、突吉羅; 惡語以及這種,爲了嘲笑而辱罵; 這被認為是行為墮落。 持有顛倒見解,被非法所引導; 誹謗正等覺者,愚癡者為無明所覆; 這被認為是見解墮落。 爲了活命、因為活命,惡欲者被慾望驅使,宣稱自己沒有的、不真實的上人法,爲了活命、因為活命,從事媒介,爲了活命、因為活命,說"住在你精舍里的那個比丘是阿羅漢",爲了活命、因為活命,比丘為自己乞求美味食物后食用,爲了活命、因為活命,比丘尼為自己乞求美味食物后食用,爲了活命、因為活命,無病而為自己乞求湯或飯後食用。這被認為是活命墮落。 十一條需要三次告誡的,請聽我如實告訴你; 追隨被擯除者的,八條需要三次告誡; 阿利吒和旃陀迦利,這些是需要三次告誡的。 切斷等 有幾種切斷? 有幾種破壞? 有幾種拔除? 有幾種不可懺悔的波逸提? 有幾種比丘認可? 有幾種適當行為? 有幾種最高限度? 太陽族的佛陀制定了 多少條是衆所周知的。 六種切斷。一種破壞。一種拔除。四種不可懺悔的波逸提。四種比丘認可。七種適當行為。十四種最高限度。 十六條是衆所周知的, 由太陽族的佛陀制定。 不共通等
338.
Vīsaṃ dve satāni bhikkhūnaṃ sikkhāpadāni;
Uddesaṃ āgacchanti uposathesu;
Tīṇi satāni cattāri bhikkhunīnaṃ sikkhāpadāni;
Uddesaṃ āgacchanti uposathesu.
Chacattārīsā bhikkhūnaṃ, bhikkhunīhi asādhāraṇā;
Sataṃ tiṃsā ca bhikkhunīnaṃ, bhikkhūhi asādhāraṇā.
Sataṃ sattati chacceva, ubhinnaṃ asādhāraṇā;
Sataṃ sattati cattāri, ubhinnaṃ samasikkhatā.
Vīsaṃ dve satāni bhikkhūnaṃ sikkhāpadāni;
Uddesaṃ āgacchanti uposathesu;
Te suṇohi yathātathaṃ.
Pārājikāni cattāri, saṅghādisesāni bhavanti terasa;
Aniyatā dve honti.
Nissaggiyāni tiṃseva, dvenavuti ca khuddakā;
Cattāro pāṭidesanīyā, pañcasattati sekhiyā.
Vīsaṃ dve satāni cime honti bhikkhūnaṃ sikkhāpadāni;
Uddesaṃ āgacchanti uposathesu.
Tīṇi satāni cattāri, bhikkhunīnaṃ sikkhāpadāni;
Uddesaṃ āgacchanti uposathesu, te suṇohi yathātathaṃ.
Pārājikāni aṭṭha, saṅghādisesāni bhavanti sattarasa;
Nissaggiyāni tiṃseva, sataṃ saṭṭhi cha ceva khuddakāni pavuccanti.
Aṭṭha pāṭidesanīyā, pañcasattati sekhiyā;
Tīṇi satāni cattāri cime honti bhikkhunīnaṃ sikkhāpadāni;
Uddesaṃ āgacchanti uposathesu.
Chacattārīsā bhikkhūnaṃ, bhikkhunīhi asādhāraṇā;
Te suṇohi yathātathaṃ.
Saṅghādisesā, dve aniyatehi aṭṭha;
Nissaggiyāni dvādasa, tehi te honti vīsati.
Dvevīsati khuddakā, caturo pāṭidesanīyā;
Chacattārīsā cime honti, bhikkhūnaṃ bhikkhunīhi asādhāraṇā.
Sataṃ tiṃsā ca bhikkhunīnaṃ, bhikkhūhi asādhāraṇā;
Te suṇohi yathātathaṃ.
Pārājikāni cattāri, saṅghamhā dasa nissare;
Nissaggiyāni dvādasa, channavuti ca khuddakā;
Aṭṭha pāṭidesanīyā.
Sataṃ tiṃsā cime honti bhikkhunīnaṃ, bhikkhūhi asādhāraṇā;
Sataṃ sattati chacceva, ubhinnaṃ asādhāraṇā;
Te suṇohi yathātathaṃ.
Pārājikāni cattāri, saṅghādisesāni bhavanti soḷasa;
Aniyatā dve honti, nissaggiyāni catuvīsati;
Sataṃ aṭṭhārasā ceva, khuddakāni pavuccanti;
Dvādasa pāṭidesanīyā.
Sataṃ sattati chaccevime honti, ubhinnaṃ asādhāraṇā;
Sataṃ sattati cattāri, ubhinnaṃ samasikkhatā;
Te suṇohi yathātathaṃ.
Pārājikāni cattāri, saṅghādisesāni bhavanti satta;
Nissaggiyāni aṭṭhārasa, samasattati khuddakā;
Pañcasattati sekhiyāni.
Sataṃ sattati cattāri cime honti, ubhinnaṃ samasikkhatā;
Aṭṭhe pārājikā ye durāsadā, tālavatthusamūpamā.
Paṇḍupalāso puthusilā, sīsacchinnova so naro;
Tālova matthakacchinno, aviruḷhī bhavanti te.
Tevīsati saṅghādisesā, dve aniyatā;
Dve cattārīsa nissaggiyā;
Aṭṭhāsītisataṃ pācittiyā, dvādasa pāṭidesanīyā.
Pañcasattati sekhiyā, tīhi samathehi sammanti;
Sammukhā ca paṭiññāya, tiṇavatthārakena ca.
Dve uposathā dve pavāraṇā;
Cattāri kammāni jinena desitā;
Pañceva uddesā caturo bhavanti;
Anaññathā āpattikkhandhā ca bhavanti satta.
Adhikaraṇāni cattāri sattahi samathehi sammanti;
Dvīhi catūhi tīhi kiccaṃ ekena sammati.
- Pārājikādiāpatti
比丘有二百二十條學處; 在布薩時誦出; 比丘尼有三百零四條學處; 在布薩時誦出。 比丘有四十六條,不與比丘尼共通; 比丘尼有一百三十條,不與比丘共通。 一百七十六條,兩者都不共通; 一百七十四條,兩者共同學習。 比丘有二百二十條學處; 在布薩時誦出; 請聽我如實告訴你。 四條波羅夷,十三條僧殘; 兩條不定。 三十條捨墮,九十二條小戒; 四條波羅提舍尼,七十五條應學。 這就是比丘的二百二十條學處; 在布薩時誦出。 比丘尼有三百零四條學處; 在布薩時誦出,請聽我如實告訴你。 八條波羅夷,十七條僧殘; 三十條捨墮,一百六十六條稱為小戒。 八條波羅提舍尼,七十五條應學; 這就是比丘尼的三百零四條學處; 在布薩時誦出。 比丘有四十六條,不與比丘尼共通; 請聽我如實告訴你。 僧殘,加上兩條不定共八條; 十二條捨墮,這些共二十條。 二十二條小戒,四條波羅提舍尼; 這四十六條,是比丘不與比丘尼共通的。 比丘尼有一百三十條,不與比丘共通; 請聽我如實告訴你。 四條波羅夷,十條從僧團中驅逐; 十二條捨墮,九十六條小戒; 八條波羅提舍尼。 這一百三十條是比丘尼不與比丘共通的; 一百七十六條,兩者都不共通; 請聽我如實告訴你。 四條波羅夷,十六條僧殘; 兩條不定,二十四條捨墮; 一百一十八條,稱為小戒; 十二條波羅提舍尼。 這一百七十六條,是兩者都不共通的; 一百七十四條,兩者共同學習; 請聽我如實告訴你。 四條波羅夷,七條僧殘; 十八條捨墮,七十條小戒; 七十五條應學。 這一百七十四條,是兩者共同學習的; 八條波羅夷是難以接近的,如同砍倒的棕櫚樹。 如同枯黃的樹葉、平坦的巖石,如同被斬首的人; 如同被砍斷樹冠的棕櫚樹,他們不能再生長。 二十三條僧殘,兩條不定; 四十二條捨墮; 一百八十八條波逸提,十二條波羅提舍尼。 七十五條應學,用三種方法平息; 面對面、承認、如草覆蓋。 兩次布薩兩次自恣; 勝者教導了四種羯磨; 有五種誦戒四種存在; 無有差別的七種犯戒聚。 四種諍事用七種方法平息; 用兩種、四種、三種方法處理,用一種方法平息。 波羅夷等犯戒
339.
『Pārājika』nti yaṃ vuttaṃ, taṃ suṇohi yathātathaṃ;
Cuto paraddho bhaṭṭho ca, saddhammā hi niraṅkato;
Saṃvāsopi tahiṃ natthi, tenetaṃ iti vuccati.
『Saṅghādiseso』ti yaṃ vuttaṃ, taṃ suṇohi yathātathaṃ;
Saṅghova deti parivāsaṃ, mūlāya paṭikassati;
Mānattaṃ deti abbheti, tenetaṃ iti vuccati.
『Aniyato』ti yaṃ vuttaṃ, taṃ suṇohi yathātathaṃ;
Aniyato na niyato, anekaṃsikataṃ padaṃ;
Tiṇṇamaññataraṃ ṭhānaṃ, 『aniyato』ti pavuccati.
『Thullaccaya』nti yaṃ vuttaṃ, taṃ suṇohi yathātathaṃ;
Ekassa mūle yo deseti, yo ca taṃ paṭigaṇhati;
Accayo tena samo natthi, tenetaṃ iti vuccati.
『Nissaggiya』nti yaṃ vuttaṃ, taṃ suṇohi yathātathaṃ;
Saṅghamajjhe gaṇamajjhe, ekasseva ca ekato;
Nissajjitvāna deseti, tenetaṃ iti vuccati.
『Pācittiya』nti yaṃ vuttaṃ, taṃ suṇohi yathātathaṃ;
Pāteti kusalaṃ dhammaṃ, ariyamaggaṃ aparajjhati;
Cittasaṃmohanaṭṭhānaṃ, tenetaṃ iti vuccati.
『Pāṭidesanīya』nti yaṃ vuttaṃ, taṃ suṇohi yathātathaṃ;
Bhikkhu aññātako santo, kicchā laddhāya bhojanaṃ;
Sāmaṃ gahetvā bhuñjeyya, 『gārayha』nti pavuccati.
Nimantanāsu bhuñjantā chandāya, vosāsati tattha bhikkhuniṃ;
Anivāretvā tahiṃ bhuñje, gārayhanti pavuccati.
Saddhācittaṃ kulaṃ gantvā, appabhogaṃ anāḷiyaṃ [anāḷhiyaṃ (sī. syā.)];
Agilāno tahiṃ bhuñje, gārayhanti pavuccati.
Yo ce araññe viharanto, sāsaṅke sabhayānake;
Aviditaṃ tahiṃ bhuñje, gārayhanti pavuccati.
Bhikkhunī aññātikā santā, yaṃ paresaṃ mamāyitaṃ;
Sappi telaṃ madhuṃ phāṇitaṃ, macchamaṃsaṃ atho khīraṃ;
Dadhiṃ sayaṃ viññāpeyya bhikkhunī, gārayhapattā sugatassa sāsane.
『Dukkaṭa』nti yaṃ vuttaṃ, taṃ suṇohi yathātathaṃ;
Aparaddhaṃ viraddhañca, khalitaṃ yañca dukkaṭaṃ.
Yaṃ manusso kare pāpaṃ, āvi vā yadi vā raho;
『Dukkaṭa』nti pavedenti, tenetaṃ iti vuccati.
『Dubbhāsita』nti yaṃ vuttaṃ, taṃ suṇohi yathātathaṃ;
Dubbhāsitaṃ durābhaṭṭhaṃ, saṃkiliṭṭhañca yaṃ padaṃ;
Yañca viññū garahanti, tenetaṃ iti vuccati.
『Sekhiya』nti yaṃ vuttaṃ, taṃ suṇohi yathātathaṃ;
Sekkhassa sikkhamānassa, ujumaggānusārino.
Ādi cetaṃ caraṇañca, mukhaṃ saññamasaṃvaro;
Sikkhā etādisī natthi, tenetaṃ iti vuccati.
[udā. 45 udānepi] Channamativassati , vivaṭaṃ nātivassati;
Tasmā channaṃ vivaretha, evaṃ taṃ nātivassati.
Gati migānaṃ pavanaṃ, ākāso pakkhinaṃ gati;
Vibhavo gati dhammānaṃ, nibbānaṃ arahato gatīti.
Gāthāsaṅgaṇikaṃ.
Tassuddānaṃ –
Sattanagaresu paññattā, vipatti caturopi ca;
Bhikkhūnaṃ bhikkhunīnañca, sādhāraṇā asādhāraṇā;
Sāsanaṃ anuggahāya, gāthāsaṅgaṇikaṃ idanti.
所說的"波羅夷",請聽我如實告訴你; 退失、違背、墮落,從正法中被驅逐; 在那裡甚至沒有共住,因此它被這樣稱呼。 所說的"僧殘",請聽我如實告訴你; 只有僧團才能給予別住,使其回到原本狀態; 給予摩那埵,解罪,因此它被這樣稱呼。 所說的"不定",請聽我如實告訴你; 不確定不固定,是不明確的條款; 三種情況之一,被稱為"不定"。 所說的"偷蘭遮",請聽我如實告訴你; 一人為根本而懺悔,一人接受懺悔; 沒有比這更嚴重的過失,因此它被這樣稱呼。 所說的"捨墮",請聽我如實告訴你; 在僧團中,在眾人中,或單獨一人面前; 捨棄后懺悔,因此它被這樣稱呼。 所說的"波逸提",請聽我如實告訴你; 使善法墮落,違背聖道; 是使心迷惑的地方,因此它被這樣稱呼。 所說的"波羅提舍尼",請聽我如實告訴你; 比丘非親戚,難得的食物; 自己拿來食用,被稱為"應呵責"。 在應邀用餐時隨意,在那裡命令比丘尼; 不加阻止就在那裡用餐,被稱為應呵責。 前往有信心的家庭,貧窮無財; 無病而在那裡用餐,被稱為應呵責。 如果住在森林中,危險可怕; 在那裡食用未告知的食物,被稱為應呵責。 比丘尼非親戚,他人所擁有的; 酥油、油、蜂蜜、糖漿、魚肉和牛奶; 酸奶,比丘尼自己乞求,在善逝教法中被認為應呵責。 所說的"突吉羅",請聽我如實告訴你; 違犯、錯誤、過失和惡作。 人所做的惡,無論公開還是隱秘; 稱之為"突吉羅",因此它被這樣稱呼。 所說的"惡語",請聽我如實告訴你; 惡語、惡說、污穢的話語; 智者所呵責的,因此它被這樣稱呼。 所說的"應學",請聽我如實告訴你; 對於學習者、正在修學者,追隨正直之道者。 這是修行的開始,是自製和約束的門戶; 沒有比這更重要的學處,因此它被這樣稱呼。 有蓋的過度滲漏,無蓋的不過度滲漏; 因此應打開有蓋的,這樣它就不會過度滲漏。 森林是野獸的歸宿,天空是鳥兒的歸宿; 滅法是諸法的歸宿,涅槃是阿羅漢的歸宿。 偈頌集。 其摘要: 在七座城市制定,四種墮落, 比丘和比丘尼的,共通和不共通, 爲了護持教法,這就是偈頌集。
Gāthāsaṅgaṇikaṃ niṭṭhitaṃ.
偈頌集結束。