B030109Kaṅkhāvitaraṇīpurāṇa-ṭīkā(斷疑古復注)c3.5s

Namo tassa bhagavato arahato sammāsambuddhassa

Kaṅkhāvitaraṇīpurāṇa-ṭīkā

Ganthārambhakathā

Buddhaṃ dhammañca saṅghanti-ādinā yā pakāsitā;

Bhadantabuddhaghosena, mātikāṭṭhakathā subhā;

Tassā hi līnapadaṃ vi-kāsanakoyamārambho.

Ganthārambhakathāvaṇṇanā

Vippasannenāti vividhappasannena. Kathaṃ? 『『Itipi so…pe… buddho bhagavā, svākkhāto…pe… viññūhi, suppaṭipanno…pe… lokassā』』ti (a. ni. 5.10)

這是對巴利文的直譯:

禮敬世尊、阿羅漢、正等正覺者

《斷疑古註釋書》

著作開端之語

由尊者佛音阿阇黎, 以"佛法僧"等方式, 闡明的美妙摩得迦註釋; 對其隱晦之處, 此為闡發之始。

著作開端之語註釋

"以清凈"意為以種種清凈。如何?以"如是彼...佛世尊,善說...由智者,善行道...世間"等。

evamādinā. 『『Cetasā』』ti vuttattā tīsu vandanāsu cetovandanā adhippetā. Tanninnatādivasena kāyādīhi paṇāmakaraṇaṃ vandanā, guṇavasena manasāpi tathāva karaṇaṃ mānaṃ, paccayappaṭipattiyādīhi pūjākaraṇaṃ pūjā, paccayādīnaṃ abhisaṅkharaṇaṃ sakkacca karaṇaṃ sakkāro, tesaṃ. Bhājananti ādhāro, adhikaraṇaṃ vā.

Therā mahākassapādayo, tesaṃ vaṃsoti theravaṃso, āgamādhigamasampadāya tassa vaṃsassa padīpabhūtāti theravaṃsappadīpā, tesaṃ theravaṃsappadīpānaṃ. Asaṃhīrattā thirānaṃ. Vinayakkameti vinayapiṭake, ārambhānurūpavacanametaṃ. Suttābhidhammesupi te thirā eva. 『『Buddhaṃ dhammañca saṅghañca pubbācariyasīhānañcā』』ti avatvā kasmā visuṃ vuttanti ce? Payojanavisesadassanatthaṃ. Vatthuttayassa hi paṇāmakaraṇassa antarāyanivāraṇaṃ payojanaṃ attano nissayabhūtānaṃ ācariyānaṃ paṇāmakaraṇassa upakāraññutādassanaṃ. Tena buddhañca dhammañca saṅghañca vanditvā, ca-saddena pubbācariyasīhānañca namo katvāti yojanā. Atha vā 『『vanditvā』』ti cetovandanaṃ dassetvā tato 『『namo katvā』』ti vācāvandanā, 『『katañjalī』』ti kāyavandanāpi dassitāti yojetabbaṃ.

Idāni abhidhānappayojanaṃ dassetuṃ 『『pāmokkha』』ntiādimāha. Tattha pāmokkhanti padhānaṃ. Sīlañhi sabbesaṃ kusaladhammānaṃ padhānaṃ ādibhāvato. Yathā ca sattānaṃ khajjabhojjaleyyapeyyavasena catubbidhopi āhāro mukhena pavisitvā aṅgamaṅgāni pharati, evaṃ yoginopi cātubhūmakaṃ kusalaṃ sīlamukhena pavisitvā atthasiddhiṃ sampādeti. Tena vuttaṃ 『『mukha』』ntiādi. Atha vā mukhanti upāyo, tena mokkhappavesāya nibbānasacchikiriyāya mukhaṃ upāyoti attho. Mahesinā yaṃ pātimokkhaṃ pakāsitanti sambandho. Mahante sīlādikkhandhe esi gavesīti mahesi.

Sūratena nivātenāti 『『tattha katamaṃ soraccaṃ? Yo kāyiko avītikkamo』』tiādinā (dha. sa. 1349) sūratena, nīcavuttinā mānuddhaccavasena attānaṃ anukkhipanabhāvena nivātena. Vinayācārayuttena cārittavārittehi yuttena. 『『Soṇattherena yācito』』ti avatvā 『『sūratenā』』tiādi kasmā vuttaṃ, kiṃ dussīlena vā duṭṭhena vā alajjinā vā yācitena vaṇṇanā kātuṃ na vaṭṭatīti ce? Na na vaṭṭati. Therassa vacanaṃ paṭikkhipituṃ na sakkā, evarūpaguṇo therova, yācanavasena kattabbo ādarenāti dassetuṃ vuttaṃ.

Nāmenāti attano guṇanāmena. Saddalakkhaṇasubhato, vinicchayasubhato, viññeyyasubhato ca subhaṃ.

Ganthārambhakathāvaṇṇanā niṭṭhitā.

這是對所給巴利文的完整直譯: "心意清凈"意為以各種方式清凈。如何清凈?如"如是彼...乃至...佛世尊,善說...乃至...智者,善行道...乃至...世間"等。因說"以心",故在三種禮敬中意指心意禮敬。以傾心等方式用身等禮敬為禮拜,以功德方式用意亦如是為尊敬,以資具供養等為供養,精心準備資具等為恭敬,它們的。容器意為容納處,或基礎。 長老們是大迦葉等,他們的傳承為長老傳承,以教證和證悟圓滿作為該傳承的明燈為長老傳承明燈,那些長老傳承明燈的。因不動搖而堅固的。在律藏中,這是與開端相應的說法。在經藏和論藏中他們也同樣堅固。為何不說"佛法僧及先師獅子"而分開說呢?爲了顯示特殊目的。因為禮敬三寶的目的是消除障礙,禮敬作為自己依止的師長是爲了顯示知恩。因此應理解為禮敬佛法僧,以及"及"字表示向先師獅子致敬。或者說"禮敬"表示心意禮敬,然後"致敬"表示言語禮敬,"合掌"也表示身體禮敬,應如是理解。 現在為顯示定義的目的而說"首要"等。其中"首要"為主要。戒確實是一切善法中的主要,因為是最初。正如眾生以咀嚼、吞嚥、舔、飲四種方式的食物從口進入遍及四肢百骸,同樣瑜伽行者的四地善法也從戒門進入成就利益。因此說"門"等。或者"門"意為方法,以此為解脫之門、證悟涅槃之門的方法,這是其意思。大仙所宣說的波羅提木叉,應如是連線。尋求大戒蘊等故稱大仙。 "溫和謙遜"意為如"其中何為溫和?身體的不違犯"等所說的溫和,以低姿態不因慢心高舉自己的謙遜。具足律儀行為,即具足應行應止。為何不說"受尊者僧那長老請求"而說"溫和"等,難道不能接受惡戒者、惡人或無慚者的請求而作註釋嗎?不是不可以。不能拒絕長老的話,只有如此德行的長老,才應以請求的方式恭敬地作,為顯示這點而如此說。 "名為"指自己的德號。以文法特徵、判斷和理解的美好而美好。 《著作開端故事注》終。

Nidānavaṇṇanā

『『Āvikatā hissa phāsu hoti, tatthāyasmante pucchāmi…pe… tuṇhī, evametaṃ dhārayāmī』』ti vatvā 『『uddiṭṭhaṃ kho āyasmanto nidāna』』ntiādinā nayena vuttaṃ. Ettheva yāvatatiyānusāvanakathāvasāne atha kho uddesakāle 『『āvikatā hissa phāsu hotī』』ti vatvā 『『uddiṭṭhaṃ kho āyasmanto nidānaṃ. Tatthāyasmante pucchāmī』』tiādinā nayena āgataṃ. Uposathakkhandhakepi evameva āgataṃ. Tattha pubbe vuttaṃ pacchā āgatasuttena virujjhati. Tasmā yathā na virujjhati, tathā upaparikkhitvā gahetabbaṃ. Evaṃ na virujjhatīti eke. Kathaṃ? 『『Āvikatā hissa phāsu hotī』』ti vatvā 『『uddiṭṭhaṃ kho āyasmanto nidānaṃ. Tatthāyasmante pucchāmī』』tiādinā suuddiṭṭhaṃ hotīti etaṃ uddesalakkhaṇaṃ idhāpi khandhakepi vuttattā. Tasmā 『『phāsu hotī』』ti vatvā 『『tatthāyasmante pucchāmī』』ti vuttaṭṭhāne avuttampi ānetvā gahetabbaṃ. Kasmā? Idha nidānaṃ na dassitaṃ, uddeso uddesakāle uddisitabbalakkhaṇassa tattha vuttattā. Apica 『『nidānuddeso』』ti padaṃ uddharitvā nidānuddesaṃ dassetukāmopi 『『suṇātu me, bhante, saṅgho…pe… āvikatā hissa phāsu hotī』』ti pāṭhavasena āgataṃ nidānaṃ niṭṭhāpetvā upari aṭṭhakathāvasena yojetabbaṃ pāḷiṃ idha yojetvā 『『tatthāyasmante pucchāmi…pe… dhārayāmī』』ti nidānapāḷiṃ paripuṇṇaṃ katvā puna 『『tattha nidānuddeso』』ti uddhaṭapadavasena saṅkhepato nidānuddesalakkhaṇaṃ dassetuṃ 『『evametaṃ dhārayāmī』』ti vatvā 『『uddiṭṭhaṃ kho āyasmanto nidāna』』ntiādi vuttaṃ, tasmā evaṃ upari ca khandhake ca, atha kho uddesakāle 『『āvikatā hissa phāsu hotī』』ti vatvā 『『uddiṭṭhaṃ kho āyasmanto nidānaṃ. Tatthāyasmante pucchāmī』』tiādi nidānuddesova dassito, na nidānaṃ.

Savanāṇattivacananti ettha saṅghanavakatarena vattuṃ ayuttanti ce? Yuttameva. 『『Pātimokkhuddesakena evaṃ vattabba』』nti bhagavatā vuttattā bhagavatova āṇatti, na uddesakassa. Idha navakataravasena vuttaṃ. Theropi pana uddisituṃ labhatīti dassanatthaṃ 『『therādhikaṃ pātimokkha』』nti vuttaṃ. Iminā suttena navakataro na labhatīti ce? Taṃ dassetuṃ 『『yo tattha bhikkhū』』tiādi vuttaṃ.

Yathā catuvaggena ṭhapetvā upasampadāpavāraṇāabbhānāni sabbaṃ saṅghakammaṃ kātuṃ vaṭṭati, evaṃ 『『atirekavīsativaggena imaṃ nāma kammaṃ kātabba』』nti avatvā atirekavacanattā aññaṃ atthaṃ sūceti, kiṃ tanti 『『catuvaggādinā』』tiādi. Tañhi tehi eva siddhaṃ. Kathaṃ? Catuvaggena upasampadāpavāraṇā…pe… vīsativaggena na kiñci saṅghakammaṃ kātuṃ na vaṭṭatīti. Ettha 『『dasavaggena abbhānakammamattaṃ ṭhapetvā』』ti vadantena catupañcavaggena karaṇīyānipi dasavaggena kātuṃ anuññātāni. Tasmā atirekena vaṭṭatīti dīpitaṃ, 『『ṭhapetvā』』ti vacanena ūnatarena na vaṭṭatīti dīpitameva. Tasmā na vattabbaṃ atirekavīsativaggoti ce? Vattabbameva. Catupañcavaggena kattabbaṃ chasattaaṭṭhanavavaggena kātabbanti ca, dasavaggena kātabbaṃ ekādasadvādasa…pe… ekūnavīsativaggena kātabbanti ca dīpitaṃ. Ūnatarena na vaṭṭatīti dīpitaṃ pākaṭato. Sabbappakārena pana atirekavīsatianatirekavīsativagge vuttepi dīpitaṃ hotīti vajirabuddhittherena likhitaṃ. Ito paṭṭhāya 『『likhita』』nti vutte vajirabuddhittherenāti gahetabbaṃ.

以下是巴利文的完整直譯: 因緣品註釋 "對他來說,公開會感到舒適,在此我問諸位尊者...沉默,我如此記住"說完后,以"諸位尊者,因緣已誦出"等方式說出。就在這裡,直到第三次宣告結束時,然後在誦出時說"對他來說,公開會感到舒適",接著以"諸位尊者,因緣已誦出。在此我問諸位尊者"等方式出現。在布薩犍度中也是如此出現。在那裡,先前所說的與後來出現的經文相矛盾。因此,應該仔細考慮如何不矛盾,然後接受。有些人說這樣就不矛盾。怎麼說呢?說"對他來說,公開會感到舒適"之後,以"諸位尊者,因緣已誦出。在此我問諸位尊者"等方式很好地誦出,這是誦出的特徵,在這裡和犍度中都說過。因此,說"感到舒適"之後,在說"在此我問諸位尊者"的地方,即使沒有說出的也要帶進來接受。為什麼?這裡沒有顯示因緣,因為在那裡說過誦出時應誦出的特徵。而且,"因緣誦出"這個詞提出后,想要顯示因緣誦出的人也應該根據"請聽我說,大德,僧團...對他來說,公開會感到舒適"等文句完成已經出現的因緣,然後根據上面的註釋應該連線經文,在這裡連線"在此我問諸位尊者...我如此記住",使因緣經文完整,然後再次根據"在此因緣誦出"這個提出的詞,簡要地顯示因緣誦出的特徵,說"我如此記住"之後,說"諸位尊者,因緣已誦出"等,因此在上面和犍度中,然後在誦出時說"對他來說,公開會感到舒適"之後,以"諸位尊者,因緣已誦出。在此我問諸位尊者"等只顯示因緣誦出,而不是因緣。 "聽聞命令語"在這裡,如果說僧團中最年輕的不適合說,那麼是適合的。因為世尊說"波羅提木叉誦出者應該這樣說",所以這是世尊的命令,不是誦出者的。這裡是從最年輕者的角度說的。但是長老也可以誦出,爲了顯示這一點,所以說"長老優先的波羅提木叉"。如果說根據這段經文最年輕的不能[誦出],那麼爲了顯示這一點,說"在那裡的比丘"等。 就像四人組除了受具足戒、自恣、復權之外可以做所有僧團羯磨一樣,沒有說"超過二十人組應該做這樣的羯磨",因為說了"超過",所以暗示另一個意思,是什麼呢?[說]"四人組等"。那確實是由他們完成的。怎麼說呢?四人組不能做受具足戒、自恣...二十人組不能做任何僧團羯磨。在這裡,說"除了十人組只能做復權羯磨"的人,也允許四五人組應該做的由十人組來做。因此,暗示超過[人數]是可以的,用"除了"這個詞暗示不足[人數]是不可以的。因此,不應該說超過二十人組嗎?應該說。暗示四五人組應該做的,六七八九人組應該做,十人組應該做的,十一十二...十九人組應該做。明顯地暗示不足[人數]是不可以的。但是,即使說了所有型別的超過二十和不超過二十人組,也暗示了。金剛覺長老如此寫道。從這裡開始,"寫道"就是指金剛覺長老。

Sace anuposathepi vaṭṭeyya, 『『uposathaṃ kareyyā』』ti na vadeyya, yasmā anuposathe kātuṃ na vaṭṭati, tasmā 『『ajjuposatho』』ti vatvā puna 『『uposathaṃ kareyyā』』ti vuttaṃ. 『『Pacchimakattikapuṇṇamā evā』』ti avadhāraṇaṃ tato paraṃ pavāraṇādivasassa natthitāya kataṃ. Uddhaṃ pakatiuposathe vuttena pakaticārittena saddhiṃ idampi.

『『Nimittena nimittaṃ sambandhitvā』』ti na vattabbaṃ 『『tividhasampattiyuttā』』ti vuttattāti ce? Vattabbameva. Kasmā? Tividhasampatti nāma nimittasampatti, parisāsampatti, kammavācāsampattītiādiṃ vatvā 『『nimittasampatti nāma pabbatanimittaṃ, pāsāṇanimitta』』ntiādi vuttaṃ, na nimittena nimittasambandhanaṃ vuttaṃ. Apica 『『tividhasampattiyuttā』』ti sampayogaṅgesu dassetvā puna tameva pahānaṅgesu dassetuṃ 『『nimittena nimittaṃ sambandhitvā』』ti vuttaṃ. Nadisamuddajātassaresu sammatasīmāto kammāni na vipajjanti udakukkhepasīmattāti 『『vipattisīmāyo nāmā』』ti kasmā vuttāti ce? Sesalakkhaṇāni sampādetvā nadiyaṃ sīmāya baddhāya udakapariyantaṃ katvā sīmāgatattā puna taṃ nadiṃ anto katvā taḷāke kate sace tassā sīmāya kammaṃ kātuṃ vaṭṭeyya, sīmāto kammāni na vipajjeyyuṃ. Yasmā pana evaṃ kātuṃ na vaṭṭati, tasmā 『『udakukkhepasīmattā』』ti vuttaṃ akāraṇaṃ.

Vīsativaggakaraṇīyattā saṅghakammassa kammārahena saddhiṃ ekavīsati bhikkhū nisīdituṃ na sakkontī』』ti vuttaṃ, sukhanisajjāvasena nisīditunti adhippāyo. 『『Parimaṇḍalākārena nisīditu』』nti aṭṭhakathāyaṃ vuttaṃ. Tiyojanaṃ atikkamitvāti majjhe ṭhatvā diyaḍḍhaṃ katvā tiyojanaṃ. Koṇato hi koṇaṃ tiyojanaṃ atikkāmeti, āpattiñca āpajjati, sīmā ca asīmā hoti. Kittetvāti nimittāni sampannānipi aññamaññanāmavipariyāyena, animittānaṃ nāmehi ca kittetvāti attho.

Rāsikataṃ paṃsupi rukkhesu jātesu suddhapaṃsupabbato hoti. Guḷapiṇḍaparimāṇo thūlatāya, na tulagaṇanāya. Bhūmiyaṃ patiṭṭhito』』ti iminā kuṭasarāvādīsu ropitaṃ paṭikkhipati, tato apanetvā pana taṅkhaṇampi bhūmiyaṃ ropito vaṭṭati. Navamūlasākhāniggamanaṃ pana akāraṇaṃ. Khandhaṃ chinditvā ropite pana etaṃ yujjati. Sūcidaṇḍakappamāṇo kaniṭṭhaṅguliparimāṇamatto. 『『Aṭṭhaṅgulubbedho』』ti iminā ubbedho paricchinno hoti, 『『govisāṇamatto』』ti iminā pariṇāho. 『『Evaṃ santepi govisāṇapariṇāhe paricchedo natthi, tasmā khuddakopi mahantopi vaṭṭati evāti vadanti.

Jātassare paripuṇṇameva udakaṃ nimittūpagaṃ disvā aparipuṇṇaṃ antarā ṭhitibhūtaṃ 『『jātassare sammatā』』ti vuttaṃ vipattiṃ na āpajjatīti 『『nadiyā sammatā, samudde sammatā, jātassare sammatā』』ti etthāpi loṇī na gahitā. Baddhasīmaṃ vā nadisamuddajātassare vā anokkamitvāti etthāpi 『『nadiyā vā, bhikkhave, samudde vā jātassare vā』』ti (mahāva. 147) etthāpi na gahitā. Tasmā loṇī na abaddhasīmāti ce? Abaddhasīmāva. 『『Yopi nadiṃ vā samuddaṃ vā bhinditvā nikkhantaudakena kato sobbho etaṃ lakkhaṇaṃ pāpuṇāti, ayampi jātassaroyevā』』ti (kaṅkhā. aṭṭha. nidānavaṇṇanā) vuttattā jātassaraggahaṇena gahitāti tattha tattha avuttā. 『『Yāvatikā tasmiṃ gāmakhette』』ti vuttattā aññampi gāmaṃ anto katvā samānasaṃvāsakasīmāsammannanakāle tasmiṃ gāme bhikkhū āgacchantu vā mā vā, vaṭṭati. Avippavāsasīmāsammannanakāle āgantabbameva.

如果在非布薩日也可以,但不說"應該舉行布薩",因為在非布薩日不應舉行布薩,所以說"今日布薩"后又說"應該舉行布薩"。"僅限最後的卡提迦滿月"是確定的,此後自恣日不復存在。這與上面在正常布薩中說的正常儀軌一起。 不應該說"以徵兆連線徵兆",因為已經說過"具有三種成就"嗎?確實應該說。為什麼?說三種成就,即徵兆成就、集會成就、羯磨語成就等,然後說"徵兆成就,如山的徵兆、石頭的徵兆"等,並沒有說以徵兆連線徵兆。而且,在示現三種成就的聯繫后,又要在捨棄的特徵中示現同樣的內容,所以說"以徵兆連線徵兆"。如果說為什麼說"界限缺陷"在河流、海洋、天然湖中從公認的界限開始的羯磨不會失效,水域界限界定后,如果在河流的界限內建造水池,如果可以在該界限內做羯磨,羯磨不會失效。但因不應這樣做,所以說"水域界限"是沒有理由的。 因為二十人組做僧團羯磨,所以說"二十一比丘連同應做羯磨者無法坐下"。意圖是以舒適的坐姿坐下。在註釋中說"以圓形方式坐下"。"跨越三由旬"是指站在中間,分成一點五[由旬],跨越三由旬。從一角到另一角跨越三由旬,並且犯戒,界限也變成無界限。"標記"是即使標記已完成,也以相互名稱顛倒,以無標記的名稱標記。 堆積的土,即使在樹上生長,也是純凈的土山。以糖塊大小為肥大,不是以重量計算。"落在地上"這一點排除了在鍋或碗等處種植。但是從那裡移開,即刻種在地上也是允許的。新根和枝的生長是沒有理由的。但是砍斷樹幹后種植是合適的。針大小,相當於最小手指的大小。"八指寬"限定了高度,"牛角大小"限定了周長。即使在牛角周長的情況下也沒有限制,所以小的大的都允許。 在天然湖中看到水已完全充滿併成為徵兆,即使中間有未充滿的地方,也說"在天然湖中公認"不會犯失誤。在"在河流中公認,在海中公認,在天然湖中公認"中鹽也未被接受。在有界限或河流、海洋、天然湖中不越界時,在"比丘們,在河流、海洋或天然湖中"處也未被接受。因此,如果說鹽不在無界限中?確實是無界限的。因為說"即使從河流或海洋分開,用新水製作的水池獲得這個特徵,這也是天然湖"。所以在天然湖的接受中未說明的地方也被接受。因為說"在該村莊領域中",即使在同一村莊內,在確定共同居住界限時,比丘們來與不來都可以。在確定不離開界限時必須來。

Agamanapathesūti ettha ekadivasena gantvā paccāgantuṃ asakkuṇeyyaṭṭhāneti vadanti, baddhasīmābhāvaṃ paṭikkhipitvāti attho.

『『Samantā udakukkhepā』』ti vuttattā sabbadisāsu gahetabbamevāti ce? Yato labbhati, tato gahetabbo 『『yasmiṃ padese pakativīciyo ottharitvā saṇṭhahanti, tato paṭṭhāya kappiyabhūmi, tattha ṭhatvā uposathādikammaṃ kātuṃ vaṭṭatī』』ti vuttattā. Anubandho aḍḍhamāso anvaḍḍhamāso, aḍḍhamāsassa vā anu. Yo pana kenaci antamaso tiracchānenapi khaṇitvā akatoti adhippāyo.

『『Aññaṃ tattakaṃyeva paricchedaṃ anatikkamitvā ṭhitopi kammaṃ kopetī』』ti vuttattā atikkamitvā ṭhito na kopetīti dīpitameva hotīti upatissatthero, taṃ pana 『『dvinnaṃ udakukkhepānaṃ antare añño eko udakukkhepo upacāratthāya ṭhapetabbo』』ti vacanena virujjhati. Samantapāsādikāyañhi 『『aññaṃ tattakaṃyevā』』ti padaṃ natthi. Tasmā tassādhippāyo pariyesitabbo. Antoudakukkhepasīmāya upacāratthāya ṭhapitaṃ udakukkhepaparicchedaṃ anatikkamitvāti attho gahetabbo. Therena aññathā papañcitvā likhitaṃ.

『『Sabhāgavatthunā lahukāpatti』』nti vuttattā sabhāgasaṅghādisesaṃ ārocetuṃ vaṭṭatīti ce? Na vaṭṭati desanāgāminiṃ sandhāya idha vuttattā. Tasmā eva samuccayakkhandhake 『『sabhāgasaṅghādisesaṃ āpannassa pana santike āvikātuṃ na vaṭṭati. Sace āvikaroti, āpatti āvikatā hoti, dukkaṭā pana na muccatī』』ti (cūḷava. aṭṭha. 102) vuttaṃ. Yathā saṅghena 『『suṇātu me, bhante, saṅgho…pe… paṭikarissatī』』ti vatvā uposathaṃ kātuṃ labhati, evaṃ tīhi dvīhipi aññaṃ suddhaṃ passitvā 『『paṭikarissāmā』』ti vatvā uposathaṃ kātuṃ vaṭṭati. Ekenāpi 『『parisuddhaṃ labhitvā paṭikarissāmī』』ti ābhogaṃ katvā uposathaṃ kātuṃ vaṭṭatīti. Aṭṭhakathāyampi 『『sāmanto bhikkhu evamassa vacanīyoti ettha sabhāgo eva vattabbo. Visabhāgassa hi vuccamāne bhaṇḍanakalahasaṅghabhedādīnipi honti, tasmā tassa avatvā ito vuṭṭhahitvā paṭikarissāmī』』ti ābhogaṃ katvā uposatho kātabboti andhakaṭṭhakathāyaṃ vutta』』nti vatvā tassa appaṭikkhittattā vaṭṭatīti dīpitameva. 『『Yadā aññaṃ suddhaṃ bhikkhuṃ anāpattikaṃ passissati, tadā tassa santike』』ti vuttattā lahukasseva anuññātattā samuccayakkhandhake vuttattā sabhāgasaṅghādisesaṃ pana ñattiyā ārocetvā uposathaṃ kātuṃ na vaṭṭati.

Devabrahmā pana 『『tiracchānagato』』ti padaṃ ṭhapetvā yena kenaci padena asaṅgahitāpi iminā saṅgahitāti dassanatthaṃ 『『yassa upasampadā paṭikkhittā』』ti vuttaṃ.

在"不可到達的道路上"這裡,他們說是指一天內無法去而返的地方,意思是排除了有界限的情況。 如果說因為說"周圍水潑界",所以在所有方向都應該取用嗎?應該從可取用的地方取用,因為說"在常規波浪覆蓋並停留的地方開始,就是適合的土地,站在那裡可以舉行布薩等羯磨"。相隨的半月是每半月,或者是半月之後。而且,意思是沒有被任何人,甚至是動物挖掘過的。 優波底沙長老說,因為說"不超過同樣大小的另一個界限而站立的人也會破壞羯磨",所以暗示超過界限而站立的人不會破壞羯磨,但這與"在兩個水潑界之間應該爲了接近而設定另一個水潑界"的說法相矛盾。因為在《一切善見律》中沒有"同樣大小的另一個"這個詞。因此應該尋求他的意圖。應該理解為不超過爲了接近而在水潑界內設定的水潑界限。長老以其他方式詳細解釋並記錄下來。 如果說因為說"同類事物是輕罪",所以可以告知同類僧殘罪嗎?不可以,因為這裡是針對應懺悔的罪而說的。因此在《積聚犍度》中說:"但是不可以在犯同類僧殘罪者面前公開。如果公開,罪已公開,但不免除突吉羅罪。"就像僧團說"請聽我說,大德,僧團...將懺悔"后可以舉行布薩一樣,三人或兩人看到另一個清凈者后說"我們將懺悔"也可以舉行布薩。即使一個人也可以作意"獲得清凈后我將懺悔"而舉行布薩。在註釋中也說:"在這裡'應該對鄰近比丘這樣說'中,只應該對同類者說。因為對不同類者說會導致爭吵、紛爭、破僧等,所以不對他說,作意'從這裡出去后我將懺悔'而應該舉行布薩",這是在安達卡註釋中說的。因為沒有否定這一點,所以暗示是允許的。因為說"當他看到另一個清凈無罪的比丘時,就在他面前",所以只允許輕罪,在《積聚犍度》中說過,因此不可以通過表白來告知同類僧殘罪並舉行布薩。 天梵天說,爲了顯示除了"畜生"這個詞之外,任何詞都不包括的也被這個包括了,所以說"被禁止受具足戒的"。

『『Cātumāsiniyaṃ pana pavāritānaṃ santike anupagatena vā chinnavassena vā vuṭṭhavassena vā』』ti avatvā 『『anupagatena vā chinnavassena vā』』ti ettakameva vuttaṃ. Vuṭṭhavasso pana tasmiṃ kāle anupagatattā 『『anupagato』』ti saṅkhyaṃ gatoti. Sabbāya vuṭṭhitāya sabbe vuṭṭhahitvā gate sannipātetuṃ na sakkā, ekacce sannipātetvā pārisuddhiṃ ārocetuṃ vaṭṭatīti vadanti. Kasmā? Ñattiṃ ṭhapetvā kattabbasaṅghakammābhāvā vaggaṃ na hotīti. Pavāraṇāyapi eseva nayo. Ayañhettha viseso – sace purimikāya upagatehi pacchimikāya upagatā thokatarā ceva honti samasamā ca, saṅghapavāraṇāya ca gaṇaṃ pūrenti, saṅghapavāraṇāvasena ñatti ṭhapetabbāti. 『『Ekova bhikkhu hoti…pe… aññesaṃ anāgatabhāvaṃ ñatvā』』ti vuttattā adhiṭṭhānuposathaṃ sīmaṃ pavisitvā kātuṃ na sakkāti vadanti.

『『Kiṃ saṅghassa pubbakicca』』nti idaṃ na ñattiṃ ṭhapetvā vattabbaṃ. Tañhi ñattito puretarameva karīyati. Tasmā 『『suṇātu me, bhante, saṅgho, kiṃ saṅghassa pubbakiccaṃ, yadi saṅghassa pattakalla』』nti vattabbaṃ siyāti. Tathāpi na vattabbaṃ. Na hi taṃ ñattiyā anto karīyatīti. Evaṃ sante netaṃ vattabbanti āpajjati payojanābhāvāti ce? Na, yathāgataṭṭhāne eva vattabbato, parapadāpekkhatāyāti vuttaṃ hoti. Idaṃ pubbakiccaṃ akatvā uposathakammaṃ karonto saṅgho, puggalo vā ṭhapanakkhettātikkame āpajjati. Tasmiñhi khette atikkante sammajjanādikaraṇe āpattimokkho na hoti uposathakammato pubbe kattabbakammākaraṇapaccayattā tassā āpattiyā. Na sā kammapariyosānāpekkhā etthāgatasampajānamusāvādāpatti viya, tasmā pātimokkhuddesako bhikkhu 『『pārisuddhiṃ āyasmanto ārocethā』』ti vattukāmo paṭhamameva pārisuddhāpārisuddhipaccayaṃ pubbakiccaṃ sarāpeti. Tañhi kataṃ pārisuddhipaccayo hoti, akataṃ apārisuddhipaccayo. Teneva ubhayāpekkhādhippāyena kataṃ, na katanti avatvā 『『kiṃ saṅghassa pubbakicca』』miccevāha. Tattha akatapakkhe tāva pārisuddhiārocanakkamanidassanatthaṃ parato 『『yassa siyā āpatti, so āvikareyyā』』ti ca, katapakkhe 『『asantiyā āpattiyā tuṇhī bhavitabba』』nti ca vakkhati.

"但在四月布薩時,在已自恣者面前,未到者或中斷雨安居者或已出雨安居者"沒有這樣說,只說了"未到者或中斷雨安居者"這麼多。已出雨安居者在那個時候因為未到,所以被算作"未到者"。有人說,當全部離開時,無法召集所有人,可以召集一些人宣告清凈。為什麼?因為除了表白外沒有應做的僧團羯磨,所以不會成為別眾。自恣也是同樣的道理。這裡有一個區別:如果在前安居安居的比前安居安居的少一些或相等,並且達到僧團自恣的人數,應該按僧團自恣的方式設立表白。因為說"只有一位比丘...知道其他人未來",所以有人說不能進入界限做決意布薩。 "僧團有什麼預備工作"這不應該在表白之後說。因為那是在表白之前就做的。因此應該說"請聽我說,大德,僧團,僧團有什麼預備工作,如果僧團已準備好"。即使這樣也不應該說。因為那不是在表白之內做的。如果這樣,就會得出不應該說這個的結論,因為沒有必要,是嗎?不是,因為應該在原來的地方說,是依賴後面的詞。不做這個預備工作而做布薩羯磨的僧團或個人,會因超越制止領域而犯戒。因為在那個領域超越后,做掃地等工作不能免除罪過,因為那個罪過是由於在布薩羯磨之前沒有做應做的工作而造成的。它不像這裡出現的故意妄語罪那樣依賴羯磨的結束。因此,想要說"請諸位尊者宣告清凈"的誦波羅提木叉的比丘首先提醒預備工作,這是清凈或不清凈的原因。做了那個就成為清凈的原因,沒做就成為不清凈的原因。正是因為這個意圖關注兩方面,所以沒有說做了或沒做,而只是說"僧團有什麼預備工作"。在那裡,首先在沒做的情況下,爲了說明宣告清凈的程式,後面會說"如果有罪,應該公開"。在已做的情況下,會說"如果沒有罪,應該保持沉默"。

『『Sabbantimena paricchedena catūhi bhikkhūhi sannipatitvā』』ti ca, 『『uposathakaraṇatthaṃ sannipatite saṅghe bahi…pe… adentena chando dātabbo』』ti ca vadanti. Asannipatitepi pana vaṭṭati. Idañhi chandadānasamayadassanatthaṃ vuttaṃ. Uposathakaraṇatthaṃ sannipatite saṅghe bahi uposathaṃ katvā āgatassa kattabbākāradassanatthañca vuttaṃ. Padhānagharavāsino padhānagharaṃ pavisitukāmā attano sabhāgabhikkhūnaṃ chandaṃ datvā sace saṅgho sannipatati, 『『mayhaṃ chando ārocetabbo』』ti vatvā padhānagharaṃ pavisanti. Ayaṃ sīhaḷadīpe payogo. Ārocentena pana sannipatite ārocetabbaṃ. Pañcasu bhikkhūsu ekasmiṃ vihāre vasantesu ekassa chandapārisuddhiṃ āharitvā catunnaṃ pātimokkhaṃ uddisituṃ anuññātattā sannipatite chando gahetabbo ārocetabboti vacanaṃ niratthakaṃ viya. 『『Theyyasaṃvāsako paṭijānātīti (mahāva. 165) vacanato sāmaṇerena āhaṭāpi vaṭṭati. Kammaṃ na kopetī』』ti ca, 『『sace pubbe chandaṃ datvā bahisīmāgato puna pavisati, pacchā chandaggahaṇakiccaṃ natthi, tassa payogo sīmāsammutivasena veditabbo』』ti ca 『『chandadāne tikkhattuṃ vacane idaṃ payojanaṃ – paṭhamaṃ samaggabhāvaṃ, dutiyaṃ pacchā vidhātabbabhāvaṃ, tatiyaṃ chandahārakassa dukkaṭamocanaṃ dīpetī』』ti (vajira. ṭī. mahāvagga 164) ca likhitaṃ. Biḷālasaṅkhalikābaddhāva hoti antogehe eva sampayojanattā, yathā sā na katthaci gacchati, tathā sāpi na katthaci gacchatīti adhippāyo. Itarathā visesanaṃ niratthakaṃ hotīti ācariyena gahitaṃ.

『『Na hi taṃ akatvā uposathaṃ kātuṃ vaṭṭatī』』ti pubbe dassitattā 『『idampi hi ubhaya』』nti kasmā vuttanti ce? Sesāni therena āṇattena kātabbāni dassitāni, ime pana dve therena vā pātimokkhuddesakena vā ñattiṭṭhapanakena vā yena vā tena vā kātabbānīti ca, sammajjanādīni tattha tattha tādisāni payojanāni nipphādenti, ime pana dve tattha tattha na kiñci kammaṃ sādhenti, tasmā 『『kiṃ iminā』』ti avatvā kātabbamevāti dassetuñca 『『idampi hi ubhaya』』ntiādi vuttaṃ. 『『Āyasmantānaṃ pāde vandatī』』ti gaṇavasena vatvā puggalavasena na vuttaṃ tena ārocetabbassa aññassa abhāvā.

Saṅghassa uddiṭṭhaṃ hotīti saṅghena uddiṭṭhaṃ hotīti attho. Samaggassa hi saṅghassāti ettha samaggabhāvassa kāyasāmaggikāraṇattā natthi dosoti ce? Taṃ na, uddesepi savanepi samaggabhāvassa icchitabbattā. 『『Suṇātu me, bhante』』ti hi iminā cittasāmaggiṃ dīpeti savane sabbehi ekībhūtabhāvato.

Sañcicca āpattiṃ āpajjatīti ettha anādariyavasena āpajjanto eva alajjī hoti, na itaroti. Āpattiṃ parigūhatīti ettha lajjāya parigūhanto alajjī na hoti, 『kiṃ iminā』ti anādariyavasena parigūhanto hotī』』ti ca likhitaṃ.

『『Sattannaṃ āpattikkhandhāna』』nti na vattabbaṃ, 『『channa』』nti vattabbanti ce? Sattannamevāti vattabbaṃ. Pārājikāpattiṃ āpanno hi sace attano sāpattikabhāvaṃ pakāseti, saṅghassa ca uposatho sampajjati, tassa ca gihibhāvena vā sāmaṇerabhāvena vā suddhi hotīti.

"至少四位比丘集合"和"爲了舉行布薩而集合的僧團,在外...應該給欲"他們這樣說。但是即使沒有集合也是可以的。這是爲了顯示給欲的時機而說的。也是爲了顯示爲了舉行布薩而集合的僧團,在外做布薩後來者應該做的方式而說的。住在禪修小屋的人想要進入禪修小屋,給自己同類的比丘欲后,如果僧團集合,"我的欲應該宣告"這樣說後進入禪修小屋。這是錫蘭島的做法。但是宣告者應該在集合時宣告。五位比丘住在一個寺院時,允許帶來一位的欲清凈后四位誦波羅提木叉,所以說在集合時應該取欲宣告似乎是無意義的。因為說"偷法者承認",所以由沙彌帶來的也可以。不會破壞羯磨。如果之前給欲后出界又進入,後來不需要取欲的工作,他的做法應該根據界限羯磨來理解。在給欲時說三遍有這個用途 - 第一次表示和合,第二次表示後來應該做,第三次表示免除欲持者的突吉羅罪。這是金剛覺長老所寫。因為只在屋內連線,所以就像被貓鏈子綁住一樣。意思是就像它不會去任何地方一樣,她也不會去任何地方。否則限定詞就沒有意義,這是老師所接受的。 如果說為什麼說"這兩個也",因為之前已經說明"不做那個不可以舉行布薩"?其他的是顯示應該由長老命令做的,但這兩個是由長老或波羅提木叉誦出者或表白設立者或任何人做的。掃地等在各處完成這樣的目的,但這兩個在各處不完成任何工作,所以沒有說"這有什麼用",而是說應該做,爲了顯示這一點說"這兩個也"等。說"向諸位尊者禮足"是以群體方式說的,沒有以個人方式說,因為沒有其他應該宣告的人。 "已為僧團誦出"的意思是已被僧團誦出。如果說在"和合的僧團"這裡,因為身體和合是和合狀態的原因,所以沒有過失?不是這樣,因為在誦出和聽聞中都需要和合狀態。因為"請聽我說,大德"這句話表明心的和合,因為在聽聞時所有人都成為一體。 在"故意犯罪"這裡,只有因不尊重而犯的人才是無慚愧者,不是其他人。在"隱藏罪過"這裡,因為慚愧而隱藏的人不是無慚愧者,因為不尊重而說"這有什麼用"而隱藏的人才是。這是所寫的。 如果說不應該說"七種罪聚",應該說"六種"?應該說就是七種。因為犯波羅夷罪的人,如果他宣佈自己有罪,僧團的布薩就會成功,他也會以在家人或沙彌的身份得到清凈。

Ekacce ācariyā nāma dhammabhāriko kira ācariyo. Kasmā evaṃ vuttanti ce? Yāvatatiyānusāvanā nāma tikkhattuṃ vacanaṃ. Tathā pāṭhe anāgatattā kevalaṃ 『『yāvatatiyaṃ anusāvita』』nti padameva disvā 『『yassa siyā āpatti, so āvikareyyā』』ti idaṃ 『『sace āpattiṃ āpannā, āvikarothā』』ti imamatthaṃ dīpeti. 『『Asantiyā āpattiyā tuṇhī bhavitabba』』nti idampi tamevatthaṃ dīpeti. 『『Tuṇhībhāvena kho panāyasmante parisuddhāti vedissāmī』』ti idampi tamevāti evamatthaṃ gahetvā vuttaṃ kira.

Apareti atthadassitthero kira. Etaṃ sandhāyāti ettha 『『sakimpi anusāvita』』nti padassa vacanena tikkhattuṃ anusāvanā kātabbāti ettakameva dīpitaṃ viya dissati.

Imamatthaṃ sandhāya vuttanti kathaṃ viññāyatīti ce? 『『Ayamettha ācariyaparamparābhato vinicchayo』』ti vuttaṃ.

『『Saramānenā』』ti iminā sampajānamusāvādassa sacittakattaṃ dasseti. Saṅghamajjhe vātiādi lakkhaṇavacanaṃ kira. Saṅghuposathakaraṇatthaṃ saṅghamajjhe ce nisinno, tasmiṃ saṅghamajjhe āvikātabbā. Gaṇuposathakaraṇatthañce gaṇamajjhe nisinno, tasmiṃ gaṇamajjhe. Ekasseva santike ce pārisuddhiuposathaṃ kattukāmo, tasmiṃ ekapuggale āvikātabbāti, etena na kevalaṃ saṅghamajjhe evāyaṃ musāvādo sambhavati, atha kho ettha vuttalakkhaṇena asatipi 『『pārisuddhiṃ āyasmanto ārocethā』』tiādividhāne gaṇuposathepi sāpattiko hutvā uposathaṃ kattukāmo anārocetvā tuṇhībhūtova ce karoti, ayaṃ sampajānamusāvādāpattiṃ āpajjatīti imassatthassa āvikaraṇato lakkhaṇavacanaṃ kiretanti vuttanti takkikā. Aññathā 『『gaṇamajjhe vā』』ti na vattabbanti tesaṃ adhippāyo. Ārocanādhippāyavasena vuttanti ācariyassa takko. Ārocento hi 『『saṅghassa ārocemī』』ti adhippāyena āvikaronto saṅghamajjhe āvikaroti nāma, ubhatopasse nisinnānaṃ ārocento gaṇamajjhe āvikaroti nāma, 『『ekasseva ārocessāmī』』ti adhippāyena āvikaronto ekapuggale āvikaroti nāma. Sacepi vematiko hoti…pe… paṭikarissāmīti evaṃ kate yāva vematiko hoti, tāva sabhāgāpattiṃ paṭiggahetuṃ labhati, aññesañca kammānaṃ parisuddho nāma hoti. Puna nibbematiko hutvā desetabbaṃ vā na vāti neva pāḷiyaṃ, na aṭṭhakathāyaṃ atthi, desite pana doso natthi. Tathā ito vuṭṭhahitvā taṃ āpattiṃ paṭikarissāmīti ettha ca sakalasaṅghe sabhāgāpattiṃ āpanne, vematike cāti likhitaṃ (vajira. ṭī. mahāvagga 169-170).

Nidānavaṇṇanā niṭṭhitā.

Pārājikakaṇḍaṃ

一些老師名叫法擔負者。如果問為什麼這樣說?第三次宣告名叫說三遍。因為在經文中沒有出現這樣,只看到"宣告到第三次"這個詞,就認為"如果有罪,應該公開"這句話表示"如果犯了罪,請公開"的意思。"如果沒有罪,應該保持沉默"這句話也表示同樣的意思。"以沉默我將知道諸位尊者清凈"這句話也是同樣的意思。據說是這樣理解意思而說的。 另一位是意義顯示長老。這裡說"即使一次宣告"這個詞,似乎只表示應該做三次宣告。 如何知道是針對這個意思而說的?說"這是這裡傳承下來的老師們的決定"。 "記得"這個詞顯示故意妄語是有心的。據說"在僧團中"等是特徵的說法。如果爲了僧團布薩而坐在僧團中,應該在那個僧團中公開。如果爲了群體布薩而坐在群體中,應該在那個群體中。如果想在一個人面前做清凈布薩,應該對那一個人公開。有些推理者說,這不僅表示這個妄語只在僧團中發生,而且即使沒有這裡說的特徵,也沒有"請諸位尊者宣告清凈"等規定,在群體布薩中,如果有罪而想做布薩,不宣告而保持沉默,也犯故意妄語罪,因為顯示了這個意思,所以據說這是特徵的說法。否則不應該說"或在群體中",這是他們的意思。老師推測是從宣告的意圖來說的。宣告者以"我向僧團宣告"的意圖公開時,就叫做在僧團中公開。向兩邊坐著的人宣告時,就叫做在群體中公開。以"我將向一個人宣告"的意圖公開時,就叫做向一個人公開。即使有疑慮...我將懺悔,這樣做時,只要有疑慮,就可以接受同類罪,也叫做對其他羯磨清凈。再次沒有疑慮后,是否應該懺悔,在經文和註釋中都沒有,但懺悔了也沒有過失。同樣,在"從這裡出去后我將懺悔那個罪"這裡,以及在整個僧團犯同類罪時,和有疑慮時,都是這樣寫的。 因緣品註釋結束。 波羅夷品

  1. Paṭhamapārājikavaṇṇanā

Idha pana ṭhatvā sikkhāpadānaṃ kamabhedo pakāsetabbo. Kathaṃ – sabbasikkhāpadānaṃ yathāsambhavaṃ desanākkamo, pahānakkamo, paṭipattikkamo, uppattikkamoti catubbidho kamo labbhati. Tattha bhagavatā rājagahe bhikkhūnaṃ pātimokkhuddesaṃ anujānantena pātimokkhuddesassa yo desanākkamo anuññāto, taṃ desanākkamaṃ anukkamantova mahākassapo paṭhamaṃ pārājikuddesaṃ pucchi, tadanantaraṃ saṅghādisesuddesaṃ, tadanantaraṃ aniyatuddesaṃ, tadanantaraṃ vitthāruddesaṃ. Tadanantaraṃ bhikkhunivibhaṅgañca teneva anukkamena pucchi. Tato paraṃ tayo āpattikkhandhe saṅgahetuṃ vinā gaṇanaparicchedena sekhiyadhamme pucchi. Āpattikkhandhe sabhāgato paṭṭhāya pucchanto vīsatikhandhake pucchi. Nidānuddesantogadhānaṃ vā sarūpena anuddiṭṭhānaṃ pucchanatthaṃ khandhake pucchi. Etena khandhake paññattā thullaccayāpi saṅgahitā honti. Pucchitānukkameneva āyasmā upālitthero byākāsi. Ayamettha desanākkamo. Ubhatovibhaṅgakhandhakato pana uccinitvā tadā parivāro visuṃ pāḷi kato, imameva vacanaṃ sandhāya aṭṭhakathāyaṃ vuttaṃ 『『eteneva upāyena khandhakaṃ parivārepi āropayiṃsū』』tiādi (pārā. aṭṭha. 1.paṭhamamahāsaṅgaītikathā). Apica pāḷiyaṃ 『『eteneva upāyena ubhatovibhaṅge pucchi. Puṭṭho puṭṭho āyasmā upāli vissajjesī』』ti (cūḷava. 439) ettakameva vuttaṃ. Tasmā thero ubhatovibhaṅge eva pucchi. Vissajjanto pana āyasmā upāli niravasesaṃ dassento khandhakaparivāre anto katvā desesi. Gaṇasajjhāyakāle pana tadā khandhakaparivārā visuṃ pāḷi katāti ayamettha desanākkamo.

Yadi evaṃ nidānuddeso paṭhamadesanāti ce? Na, uposathakkhandhake (mahāva. 133) 『『yāni mayā bhikkhūnaṃ sikkhāpadāni paññattāni, tāni nesaṃ pātimokkhuddesaṃ anujāneyya』』nti vacanato, 『『yassa siyā āpattī』』ti (mahāva. 134) vacanato ca. Akusalābyākatānaṃ āpattīnaṃ diṭṭhadhammasamparāyikāsavaṭṭhāniyattā yathābhūtaṃ sīlasaṃvarakena parivajjanena pahātabbattā pahānakkamopettha sambhavati 『『tāvadeva cattāri akaraṇīyāni ācikkhitabbānī』』ti vacanato. Tathā 『『samādāya sikkhati sikkhāpadesū』』ti (ma. ni.

這裡是第一波羅夷註釋的開始部分的直譯: 1. 第一波羅夷註釋 在這裡應該解釋學處的順序。怎麼解釋呢?所有學處根據情況有四種順序可得:宣說順序、斷除順序、修行順序、制定順序。其中,世尊在王舍城(現在的拉杰吉爾)允許比丘誦波羅提木叉時,允許了波羅提木叉誦出的宣說順序,大迦葉遵循那個宣說順序,首先問波羅夷誦,接著問僧殘誦,接著問不定誦,接著問詳細誦。接著以同樣的順序問比丘尼分別。然後爲了包括三種罪聚,不限定數量地問學處法。從同類開始問罪聚時問了二十犍度。爲了問包含在因緣誦中但沒有明確誦出的內容而問了犍度。這樣犍度中制定的偷蘭遮也被包括進來。長老優波離按照被問的順序回答。這是這裡的宣說順序。從兩分別和犍度中選出后,當時把附隨作為單獨的聖典,針對這個說法,在註釋中說"以同樣的方法也把犍度放入附隨"等。而且在聖典中只說"以同樣的方法問了兩分別。長老優波離回答了所問的"。因此長老只問了兩分別。但是長老優波離回答時爲了顯示無遺漏,包括犍度和附隨在內而解說。在集體誦讀時,當時把犍度和附隨作為單獨的聖典。這是這裡的宣說順序。 如果這樣,因緣誦是第一個宣說嗎?不是,因為在布薩犍度中說"我為比丘們制定的學處,我允許他們誦波羅提木叉",又說"如果有罪"。因為不善和無記的罪在現世和來世都是漏的住處,所以應該如實地以戒律防護和避免來斷除,所以這裡也有斷除順序,因為說"應該立即告知四種不應做的事"。同樣,因為說"受持後學習學處"

3.75; vibha. 508) vacanato yathābhūtaṃ ācikkhanasikkhanena paṭipattikkamopi sambhavati. Yathuddesakkamaṃ pariyāpuṇitabbapariyattiatthenāpi paṭipattikkamo, evamimehi tīhi kamehi desetabbānametesaṃ sikkhāpadānaṃ yathāsambhavaṃ uppattikkamo sambhavati. Tathā hi yaṃ yaṃ sādhāraṇaṃ, taṃ taṃ bhikkhuṃ ārabbha uppanne eva vatthusmiṃ 『『yā pana bhikkhunī chandaso methunaṃ dhamma』』ntiādinā nayena bhikkhunīnampi paññattaṃ. Yato bhikkhunīnaṃ taṃ anuppannapaññatti na siyā, tato anuppannapaññatti tasmiṃ natthīti (pari. 201-202) parivāravacanaṃ na virujjhati. Ettāvatā purimena kamattayena yaṃ paṭhamaṃ desetabbaṃ, taṃ pārājikuddese paṭhamuppannattā methunadhammapārājikaṃ sabbapaṭhamaṃ desetukāmo āyasmā upālitthero 『『tatra sudaṃ bhagavā vesāliyaṃ viharatī』』ti (pārā. 23) vesāliyameva pāpetvā ṭhapesi.

Idāni sabbesaṃ sikkhāpadānaṃ paññāpanavidhānaṃ veditabbaṃ. Kathaṃ? 『『Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyāthā』』ti (pārā. 39, 43) evaṃ sauddesaanuddesabhedato duvidhaṃ. Tattha pātimokkhe sarūpato āgatā pañca āpattikkhandhā sauddesapaññatti nāma. Sāpi dvidhā sapuggalāpuggalaniddesabhedato. Tattha yassā paññattiyā anto āpattiyā saha, vinā vā puggalo dassito, sā sapuggalaniddesā. Itarā apuggalaniddesā.

Tattha sapuggalaniddesā dvidhā adassitadassitāpattibhedato. Tattha adassitāpattikā nāma aṭṭha pārājikā dhammā veditabbā. 『『Pārājiko hoti asaṃvāso』』ti (pārā. 39, 44, 89, 91, 167, 171, 195, 197) hi puggalova tattha dassito, nāpatti. Dassitāpattikā nāma bhikkhunipātimokkhe āgatā sattarasa saṅghādisesā dhammā. 『『Ayampi bhikkhunī paṭhamāpattikaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesa』』nti (pāci. 683, 687) hi tattha āpatti dassitā saddhiṃ puggalena.

Tathā apuggalaniddesāpi adassitadassitāpattibhedato dvidhā. Tattha adassitāpattikā nāma sekhiyā dhammā. Vuttāvasesā dassitāpattikāti veditabbā.

的說法,通過如實地告知和學習也有修行順序。按照誦出的順序應該學習經典的意思也是修行順序,這樣通過這三種順序應該宣說的這些學處根據情況也有制定順序。因此,凡是共通的,在針對比丘發生的事件中制定后,以"若比丘尼以慾望行淫法"等方式也為比丘尼制定。因此對比丘尼來說那不是未生起的制定,所以附隨中說"在那裡沒有未生起的制定"的話不矛盾。到此為止,按照前面的三種順序,應該首先宣說的,因為在波羅夷誦中首先生起,長老優波離想要首先宣說淫慾波羅夷,所以說"那時世尊住在毗舍離(現在的吠舍厘)"把它放在毗舍離。 現在應該知道所有學處的制定方式。怎麼樣?根據"比丘們,你們應該這樣誦出這個學處"等,分為有誦出和無誦出兩種。其中在波羅提木叉中明確出現的五種罪聚叫做有誦出制定。這也分為兩種,根據有人和無人的說明。其中在制定內包含罪或不包含罪而顯示人的,叫做有人說明。其他的是無人說明。 其中有人說明分為兩種,根據未顯示罪和已顯示罪。其中未顯示罪的應該知道是八種波羅夷法。因為說"波羅夷,不共住",只顯示了人,沒有罪。已顯示罪的是在比丘尼波羅提木叉中出現的十七種僧殘法。因為說"這位比丘尼犯了第一次犯的應驅出的僧殘法",在那裡顯示了罪和人。 同樣,無人說明也分為兩種,根據未顯示罪和已顯示罪。其中未顯示罪的是學處法。應該知道剩下的是已顯示罪的。

Sāpi dvidhā aniddiṭṭhakārakaniddiṭṭhakārakabhedato. Tattha aniddiṭṭhakārakā nāma sukkavisaṭṭhimusāvādomasavādapesuññabhūtagāmaaññavādakaujjhāpanakagaṇabhojanaparamparabhojanasurāmerayaaṅgulipatodakahasadhammaanādariyatalaghātakajatumaṭṭhakasikkhāpadānaṃ vasena pañcadasavidhā honti. Tattha niddiṭṭhakārake missāmissabhedo veditabbo – tattha upayogabhummavibhattiyo ekaṃsena missā. Avasesā missā ca amissā ca. Seyyathidaṃ – paccattaṃ tāva dvīsu aniyatesu upayogena missaṃ, dvādasasu pāṭidesanīyesu karaṇena missaṃ, ūnapañcabandhanapattasikkhāpadesu sāmikaraṇehi, ūnavīsativasse bhummena, mohanake upayogasāmibhummehi. Yasmā 『『vivaṇṇaka』』nti bhāvo adhippeto, na kattā, tasmā vivaṇṇakasikkhāpadaṃ yadā na sambhavati, evaṃ paccattaṃ pañcavidhaṃ missaṃ hoti. Sesesu paṭhamāniyataṃ ṭhapetvā ādimhi 『『yo pana bhikkhū』』ti evamāgataṃ paccattaṃ vā, dutiyāniyataṃ ṭhapetvā paṇītabhojanasamaṇuddesatatiyacatutthapāṭidesanīyasikkhāpadesu majjhe 『『yo pana bhikkhū』』ti evamāgataṃ paccattaṃ vā, dubbacakuladūsakasaṃsaṭṭhasikkhāpadesu ādimhi kevalaṃ 『『bhikkhū』』ti āgataṃ paccattaṃ vā, bhedānuvattakasikkhāpade majjhe āgataṃ paccattaṃ vā aññāya vibhattiyā amissameva hoti. Tattha bhedānuvattakatuvaṭṭanadvayasaṃsaṭṭhadutiyapāṭidesanīyasikkhāpadesu bahuvacanaṃ, itarattha sabbattha ekavacanamevāti veditabbaṃ.

Tathā upayogo dvīsu vikappanasikkhāpadesu, tantavāyasikkhāpade ca paccattena misso, abhihaṭasikkhāpade karaṇena, rājasikkhāpade karaṇasāmipaccattehīti upayogo tidhā misso hoti. Karaṇañca kuṭikāramahallakadutiyakathinadvebhāganisīdanasanthatadubbaṇṇakaraṇasikkhāpadesu chasu paccattena missaṃ, paṭhamatatiyakathinaaṭṭhaṅgulapādakanisīdanakaṇḍuppaṭicchādikavassikasāṭikaudakasāṭikadvedhammapaccāsīsanasikkhāpadesu aṭṭhasu sāminā missanti karaṇaṃ dvidhā missaṃ hoti. Avasesesu chabbassavassikasāṭikadvatticchadanāvasathapiṇḍamahānāmagarulahupāvuraṇasikkhāpadesu sattasu karaṇavibhatti aññavibhattiyā amissā, accekaeḷakalomasikkhāpadesu sāmivibhatti karaṇavibhattiyā missā. Atirekapattabhesajjasikkhāpadesu aggahitaggahaṇena sāmivibhatti amissāva hotīti veditabbā. Evaṃ tāva niddiṭṭhakārakesu sikkhāpadesu –

Pañcadhā ca tidhā ceva, dvidhā cepi tathekadhā;

Bhinnā vibhattiyo pañca, sabbekādasadhā siyuṃ.

這也分為兩種,根據未指明作者和已指明作者。其中未指明作者的有十五種,即遺精、妄語、惡語、兩舌、破壞植物、說異語、誹謗、眾食、次第食、飲酒、手指觸、笑、說法、不恭敬、拍手、塗漆學處。其中在已指明作者中應該知道混合和非混合的區別 - 其中賓格和處格絕對是混合的。其餘的既是混合的也是非混合的。即:首先在兩個不定中與賓格混合,在十二個悔過中與工具格混合,在未滿五綁缽學處中與所有格和工具格混合,在未滿二十歲中與處格混合,在欺騙中與賓格、所有格和處格混合。因為"誹謗"意指狀態,不是作者,所以當誹謗學處不存在時,主格有五種混合。在其餘的,除了第一不定外,在開頭"若比丘"這樣出現的主格,或者除了第二不定外,在美食、沙彌、第三第四悔過學處中間"若比丘"這樣出現的主格,或者在難勸、污家、親近學處開頭只出現"比丘"的主格,或者在隨順破僧學處中間出現的主格,與其他格不混合。其中應該知道在隨順破僧、兩次轉向、親近、第二悔過學處中是複數,其他地方都是單數。 同樣,賓格在兩個分配學處和織工學處中與主格混合,在帶來學處中與工具格混合,在王學處中與工具格、所有格和主格混合,所以賓格有三種混合。工具格在小屋、大房、第二羯絺那、兩份坐具、敷具、染色學處六個中與主格混合,在第一第三羯絺那、八指腳、坐具、癢覆、雨浴衣、水浴衣、兩法期望學處八個中與所有格混合,所以工具格有兩種混合。在剩下的六年雨浴衣、兩三覆蓋、施食堂、大名、重輕覆蓋學處七個中,工具格與其他格不混合,在非時羊毛學處中所有格與工具格混合。應該知道在多餘缽藥學處中,所有格通過未取和取與工具格不混合。這樣在已指明作者的學處中 - 五種和三種,以及兩種和一種; 五種格分別,總共有十一種。

Evaṃ tāva yathāvuttesu sauddesapaññattisaṅkhātesu sikkhāpadesu aggahitaggahaṇena paññāsuttaresu tisatesu navutianiddiṭṭhakārake vajjetvā niddiṭṭhakārakāni atirekasaṭṭhidvisatāni honti. Tesu paccattakaraṇāni tiṃsuttarāni dvisatāni honti. Tesu amissapaccattakaraṇāni dvādasuttarāni dvisatāni, missapaccattakaraṇāni aṭṭhārasa honti. Avasesesu tiṃsatiyā sikkhāpadesu missopayogakaraṇāni pañca honti, missakaraṇāni cuddasa, amissāni satta, missāmissakaraṇāni dve, amissāni dveti sabbesupi niddiṭṭhakārakesu bhedānuvattakadubbacakuladūsakapaṭhamadutiyatatiyakathinaabhihaṭakuṭikāramahallakavikappanadvayadvebhāgachabbassanisīdanasanthataeḷakalomātirekapattabhesajjavassikasāṭikatantavāyaaccekachārattadva pañcattiṃsesu 『『yo pana bhikkhū』』ti natthi. Dutiyāniyatapaṇītabhojanasamaṇuddesatatiyacatutthapāṭidesanīyesu majjhe atthi.

Ettāvatā sauddesānuddesadukaṃ, sapuggalāpuggalaniddesadukaṃ, paccekadassitāpattidukadvayaṃ, aniddiṭṭhakārakadukaṃ, tattha niddiṭṭhakārakesu paccattabhummadukaṃ, sayopanāyopanadukaṃ, ayopanamajjheyopanadukaṃ, ekānekavacanadukanti nava dukāni dassitāni honti. Visesakāraṇaṃ tasmiṃ tasmiṃ sikkhāpade sampatte āvibhavissati. Evaṃ tāva sauddesapaññattiṃ ñatvā sesavinayapiṭake yā kāci paññatti anuddesapaññattīti veditabbā. Sā padabhājanantarāpattivinītavatthupaṭikkhepapaññattiavuttasiddhisikkhāpadavasena chabbidhā hoti.

Tattha 『『yebhuyyena khayite āpatti thullaccayassa (pari. 157-158), vaṭṭakate mukhe acchupantassa āpatti dukkaṭassā』』ti (pārā. 73) evamādikā padabhājane sandissamānāpatti padabhājanasikkhāpadaṃ nāma. 『『Na ca, bhikkhave, sabbamattikāmayā kuṭi kātabbā, yo kareyya, āpatti dukkaṭassā』』tiādi (pārā. 85) antarāpattisikkhāpadaṃ nāma. 『『Anujānāmi, bhikkhave, divāpaṭisallīyantena dvāraṃ saṃvaritvā paṭisallīyitu』』nti (pārā. 77) evamādi vinītavatthusikkhāpadaṃ nāma. 『『Saṅghabhedako, bhikkhave, anupasampanno na upasampādetabbo』』ti (mahāva. 115) evamādi paṭikkhepasikkhāpadaṃ nāma.

Yasmā pana tena tena paṭikkhepena 『『yo pana bhikkhu samaggaṃ saṅghaṃ adhammasaññī bhindeyya, pārājiko hoti asaṃvāso. Yo pana bhikkhu duṭṭhacitto bhagavato jīvamānakasarīre lohitaṃ uppādeyya, pārājiko hoti asaṃvāso』』ti sikkhāpadāni paññattāni honti. Yāni sandhāya 『『ekassa chejjakā hoti, catunnaṃ thullaccayaṃ, catunnañceva anāpatti, sabbesaṃ ekavatthukā』』ti vuttaṃ. 『『Atthāpatti tiṭṭhante bhagavati āpajjati, no parinibbute』』ti (pari. 323) ca vuttaṃ. Tena na kevalaṃ 『『na, bhikkhave, jānaṃ saṅghabhedako anupasampanno upasampādetabbo…pe… āpatti dukkaṭassā』』ti idameva sikkhāpadaṃ paññattaṃ hoti sādhakaṃ hoti. 『『Paṇḍako, bhikkhave, anupasampanno na upasampādetabbo, upasampanno nāsetabbo』』ti (mahāva. 109) evamādīsu pana upajjhāyādīnaṃ dukkaṭameva paññattaṃ, na paṇḍakādīnaṃ pārājikāpatti. Na hi tesaṃ bhikkhubhāvo atthi. Yato siyā pārājikāpatti. Tathā 『『na acchinne theve pakkamitabba』』nti (mahāva. 66, 67, 78, 79) evamādikañca paṭikkhepasikkhāpadameva nāma.

這樣在前面所說的被稱為有誦出制定的學處中,通過未取和取,在三百五十多個中,除去九十個未指明作者的,有二百六十多個已指明作者的。其中主格和工具格有二百三十多個。其中非混合的主格和工具格有二百一十二個,混合的主格和工具格有十八個。在剩下的三十個學處中,混合的賓格和工具格有五個,混合的工具格有十四個,非混合的有七個,混合和非混合的工具格有兩個,非混合的有兩個。在所有已指明作者的中,隨順破僧、難勸、污家、第一第二第三羯絺那、帶來、小屋、大房、兩個分配、兩份、六年、坐具、敷具、羊毛、多餘缽藥、雨浴衣、織工、非時、六夜等三十五個中沒有"若比丘"。在第二不定、美食、沙彌、第三第四悔過中間有。

到此為止,顯示了九對:有誦出無誦出對,有人無人說明對,兩個各自顯示罪對,未指明作者對,其中在已指明作者中主格處格對,有"若"無"若"對,無"若"中間有"若"對,單數複數對。特殊原因在各個學處出現時會明顯。這樣首先知道了有誦出制定,應該知道在剩餘的律藏中任何制定都是無誦出制定。它分為六種:詞義解釋、中間罪、調伏事、禁止、制定、未說成就學處。

其中"大多已嚼時犯偷蘭遮罪,在圓形口中未觸及時犯突吉羅罪"等這樣在詞義解釋中可見的罪叫做詞義解釋學處。"比丘們,不應該做全泥土的小屋,做的話犯突吉羅罪"等叫做中間罪學處。"比丘們,我允許白天獨處時關門獨處"等叫做調伏事學處。"比丘們,破僧的未受具足戒者不應該讓受具足戒"等叫做禁止學處。

因為通過那個那個禁止,"若比丘以非法想破和合僧團,犯波羅夷不共住。若比丘惡意在世尊活著的身體上出血,犯波羅夷不共住"等學處被制定。針對這些說"一個人是斷頭罪,四個人是偷蘭遮罪,四個人無罪,所有人是一個事件"。又說"有些罪在世尊在世時犯,不在涅槃后"。因此不僅"比丘們,不應該知道破僧的未受具足戒者讓受具足戒...犯突吉羅罪"這個學處被制定是有效的。但在"比丘們,黃門未受具足戒者不應該讓受具足戒,已受具足戒的應該滅擯"等中,只為和尚等制定突吉羅罪,不是為黃門等制定波羅夷罪。因為他們沒有比丘的身份。從那裡會有波羅夷罪。同樣,"雨滴未斷不應該離開"等也只是禁止學處。

Khandhakesu paññattadukkaṭathullaccayāni paññattisikkhāpadaṃ nāma. 『『Tena hi, sāriputta, bhedānuvattake thullaccayaṃ desāpehī』』ti (cūḷava. 345) vuttaṃ, thullaccayampi tattheva samodhānaṃ gacchati. Idaṃ tesaṃ vibhattikammakkhaṇe apaññattattā avijjamānampi bhagavato vacanena visuddhakkhaṇepi vijjamānaṃ jātanti eke. 『『Bhedānuvattake desāpehī』』ti vacanato sesabhedānuvattakānaṃ 『『yo pana bhikkhu jānaṃ saṅghabhedakānaṃ anuvatteyya, āpatti thullaccayassā』』ti sikkhāpadaṃ paññattaṃ hotīti veditabbaṃ. Tathā sabbāni khandhakavattāni, vinayakammāni ca tattheva samodhānaṃ gacchanti. Yathāha 『『paññatte taṃ upāli mayā āgantukānaṃ bhikkhūnaṃ āgantukavattaṃ…pe… evaṃ supaññatte kho mayā upāli sikkhāpade』』tiādi. 『『Yā pana bhikkhunī naccaṃ vā gītaṃ vā vāditaṃ vā dassanāya gaccheyya , pācittiya』』nti (pāci. 834) iminā suttena bhikkhunī nacceyya vā gāyeyya vā vādeyya vā, pācittiyanti evamādikaṃ yaṃ kiñci aṭṭhakathāya dissamānaṃ āpattijātaṃ vinayakammaṃ vā avuttasiddhisikkhāpadaṃ nāma. Chabbidhampetaṃ chahi ākārehi uddesārahaṃ na hotīti anuddesasikkhāpadaṃ nāmāti veditabbaṃ. Seyyathidaṃ – pañcahi uddesehi yathāsambhavaṃ visabhāgattā thullaccayadubbhāsitānaṃ sabhāgavatthukampi dukkaṭathullaccayadvayaṃ asabhāgāpattikattā antarāpattipaññattisikkhāpadānaṃ, nānāvatthukāpattikattā paṭikkhepasikkhāpadānaṃ, kesañci vinītavatthupaññattisikkhāpadānañca adassitāpattikattā, adassitavatthukattā bhedānuvattakathullaccayassa, adassitāpattivatthukattā avuttasiddhisikkhāpadānanti. Ettāvatā 『『duvidhaṃ sikkhāpadapaññāpanaṃ sauddesānuddesabhedato』』ti yaṃ vuttaṃ, taṃ samāsato pakāsitaṃ hoti.

以下是巴利文的完整直譯: 1. 在犍度中制定的突吉羅和偷蘭遮罪被稱為制定學處。正如所說:"舍利弗,既然如此,你應該讓隨順分裂僧團者懺悔偷蘭遮罪"(《小品》345),偷蘭遮罪也在那裡被包括在內。有些人認為,這雖然在分別業的時刻沒有被制定因而不存在,但由於世尊的話語,在清凈的時刻也變得存在了。 2. 應當知道,從"讓隨順分裂僧團者懺悔"這句話可以推知,對其他隨順分裂僧團者制定了"若比丘明知而隨順分裂僧團者,犯偷蘭遮罪"這條學處。同樣,所有犍度中的行爲規範和律儀行為也都包含在其中。正如所說:"優波離,我為來訪的比丘們制定了來訪行爲規範...如此,優波離,我善巧地制定了學處"等等。 3. "若比丘尼為觀看歌舞音樂而去,犯波逸提"(《波逸提》834)這條經文中,比丘尼跳舞或唱歌或演奏音樂,犯波逸提,諸如此類在註釋書中可見的任何罪行或律儀行為,被稱為不明說而成立的學處。應當知道,這六種都因六種原因而不適合誦出,因此被稱為不誦出學處。 4. 這些是:由於與五種誦出方式不相容,偷蘭遮罪和惡語罪即使有相同的對象也屬於不同的罪行;中間制定的學處因為是不同類的罪行;禁止性學處因為有不同的對象;某些根據已決定的事例而制定的學處因為沒有顯示罪行;隨順分裂僧團的偷蘭遮罪因為沒有顯示對像;不明說而成立的學處因為沒有顯示罪行和對象。 5. 至此,所說的"學處的制定有兩種,即可誦出和不可誦出的區別"已經簡要地解釋清

Paññattiyaṃ tāva –

『『Kārako idha niddiṭṭho, apekkhāya abhāvato;

Pubbe vattabbavidhānā-bhāvato ca ādito yopanena sahā』』ti. –

Ayaṃ nayo veditabbo. Tassattho – ye te aniddiṭṭhakārakā pubbe vuttappabhedā sukkavisaṭṭhiādayo sikkhāpadavisesā, tesu adhippāyakammavatthupuggalapayoge apekkhāya bhāvato kārako na niddiṭṭho tesaṃ sāpekkhabhāvadassanatthaṃ. Taṃ sabbaṃ tasmiṃ tasmiṃ sikkhāpade āvibhavissati, idha pana pārājikapaññattiyaṃ apekkhāya abhāvato kārako niddiṭṭho. Yo pana kārako 『『niṭṭhitacīvarasmiṃ bhikkhunā ubbhatasmi』』ntiādīsu (pārā. 462, 472, 475) viya pubbe vattabbavidhānābhāvato karaṇādivasena aniddisitvā paccattavasena niddiṭṭho apekkhāya abhāvato. Tattha niddisiyamāno sesadutiyāniyatapaṇītabhojanaṃ samaṇuddesatatiyacatautthapāṭidesanīyesu viya majjhe aniddisitvā 『『na heva kho pana…pe… obhāsitu』』ntiādi (pārā. 453) viya pubbe vattabbavidhānābhāvato eva ādimhi niddiṭṭho. Ādimhi niddisiyamānopi pubbe vuttappabhedesu bhedānuvattakādīsu pañcattiṃsesu sikkhāpadesu viya aniddisitvā pubbe vattabbavidhānābhāvato eva 『『yo pana bhikkhū』』tiāditova yopana-saddena saha niddiṭṭho. Evaṃ niddisiyamānopi so yasmā 『『yā pana bhikkhuniyo dve ekamañce tuvaṭṭeyyu』』ntiādi (pāci. 933) āpatti viya parappabhavaṃ āpattiṃ na āpajjati, tasmā 『『yo pana bhikkhū』』ti ekavacanena niddiṭṭho. Methunadhammāpattipi parappabhavā 『『dvayaṃdvayasamāpattī』』ti (pārā. 39) vacanatoti ce? Taṃ na, adhippāyajānanato. Anekissā eva bhikkhuniyā āpatti, na ekissāti niyamo tattha atthi, na evaṃ idha niyamoti aniyamitādhippāyo. Lambīmudupiṭṭhīnaṃ kuto 『『dvayaṃdvayasamāpattī』』ti (pārā. 55) vacanato tesaṃ methunadhammāpatti. Ayamattho catasso methunadhammapaccayāti aṭṭhavatthukaṃ sandhāya 『『chejjaṃ siyā methunadhammapaccayā』』ti (pari. 481) ca parivāre vuttavacanena sādhetabbo.

以下是巴利文的完整直譯: 在制定中首先: "此處指明了作者,因為沒有需要考慮的; 因為之前沒有需要說明的規定,所以從開始就與'若有'一起。" 這個原則應當被理解。其意思是:那些之前提到的各種型別中未指明作者的特殊學處,如出精等,在這些學處中,由於需要考慮意圖、行為、對像和人的努力,所以沒有指明作者,以顯示它們是有條件的。這一切將在各個學處中變得明顯,但在這裡,在波羅夷的制定中,因為沒有需要考慮的,所以指明了作者。 而那個作者,就像在"當比丘的衣服做好時,當(迦絺那衣)已經收起時"等(《波羅夷》462、472、475)中那樣,因為之前沒有需要說明的規定,所以沒有以工具等方式指明,而是以主格方式指明,因為沒有需要考慮的。在那裡,當被指明時,就像在其餘的第二不定法、上等食物、沙彌尼、第三和第四悔過法中那樣,沒有在中間指明,而是像"但並非...乃至...調戲"等(《波羅夷》453)那樣,因為之前沒有需要說明的規定,所以在開始就指明。 即使在開始被指明,也像在之前提到的各種型別中的隨順分裂僧團等三十五條學處那樣,沒有指明,而是因為之前沒有需要說明的規定,所以從一開始就與"若有比丘"等的"若有"詞一起指明。即使這樣被指明,由於他不像"若有比丘尼兩人同睡一床"等(《波逸提》933)那樣犯由他人引起的罪,所以用單數"若有比丘"來指明。 如果說非梵行罪也是由他人引起的,因為有"兩兩交合"(《波羅夷》39)這句話?這是不對的,因為(這裡)是指知道意圖。在那裡有這樣的規定:不是一個比丘尼的罪,而是多個比丘尼的罪;這裡沒有這樣的規定,所以意圖是不確定的。對於下垂、柔軟、平坦(的男根),從"兩兩交合"(《波羅夷》55)這句話可知它們的非梵行罪。這個意思應當用《附隨》中所說的"有四種非梵行的原因"和"因非梵行而可能被割除"(《附隨》481)這句話來證明,這是指八種情況而言的。

Bhedānuvattakasikkhāpade tiṇṇaṃ uddhaṃ na samanubhāsitabbā, na saṅghena saṅghaṃ ekato kātabbanti. Nayadassanatthaṃ āditova 『『bhikkhū hontī』』ti bahuvacananiddesaṃ katvā puna 『『eko vā dve vā tayo vā』』ti (pārā. 418) vuttaṃ, aññathā na tato uddhaṃ 『『anuvattakā hontī』』ti āpajjati. Tato nidānavirodho. Pañcasatamattā hi tadanuvattakā ahesuṃ. Yaṃ pana sattasatikakkhandhake 『『saṅgho cattāro pācīnake bhikkhū, cattāro pāveyyake bhikkhū sammanneyya …pe… sammatā』』tiādi (cūḷava. 456) ñattidutiyakammaṃ vuttaṃ, taṃ 『『ubbāhikāya imaṃ adhikaraṇaṃ vūpasametu』』nti vuttattā tehi kattabbavidhānaṃ. Sammutikaraṇameva vā tatiyaṃ katvā kappati. Na hi te tena kammena kammārahā kammakatā honti. Yassa saṅgho kammaṃ karoti, so kammārahoti lakkhaṇaṃ. Na ca tadā saṅgho tesaṃ aṭṭhannampi bhikkhūnaṃ kammaṃ akāsi. Bhajāpiyamānā te kammapattabhāvaṃ bhajanti. Adhikaraṇavūpasamakammassa pattā yuttā saṅghena katāti katvā kammapattā eva hi te honti. 『『Te bhikkhū bhikkhūhi yāvatatiyaṃ samanubhāsitabbā tassa paṭinissaggāyā』』ti (pārā. 418) vacanato tehi kattabbavidhānaṃ. Sammutikaraṇameva kammaṃ hotīti ce? Taṃ na, adhippāyajānanato, tassa paṭinissaggāya eva te bhikkhū kammārahā kātabbā, na dosāgativasenāti ayamettha adhippāyo. Na hi pācīnakādīnaṃ sammutiyā adhikaraṇavūpasamasiddhi viya tesaṃ samanubhāsanakammena tassa paṭinissaggasiddhi hoti, sammuti nāmesā paṭhamaṃ anumatiṃ gahetvā yācitvāva karīyati, na tathā kammanti. Kammakaraṇe pana tadatthasiddhi hotiyeva. Parasammutiyā bahutarāva sammannitabbāti veditabbaṃ.

『『Methunadhamma』』nti evaṃ bāhullanayena laddhanāmakaṃ sakapayogena vā parapayogena vā attano nimittassa sakamagge vā paramagge vā paranimittassa vā sakamagge eva pavesanapaviṭṭhaṭṭhitauddharaṇesu yaṃ kiñci ekaṃ paṭisādiyanavasena seveyya, pārājiko hoti asaṃvāsoti. Keci pana 『『pavesanādīni cattāri vā tīṇi vā dve vā ekaṃ vā paṭiseveyya, pārājiko hoti. Vuttañhetaṃ 『so ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassā』tiādī』』ti (pārā. 58) vadanti. Tesaṃ matena catūsupi catasso pārājikāpattiyo āpajjati. Teyeva evaṃ vadanti – āpajjatu methunadhammapārājikāpatti, methunadhammapārājikāpattiyā taṃbhāgiyāti attano vītikkame pārājikāpattiyo, saṅghādisesāpattiñca āpajjitvā sikkhaṃ paccakkhāya gahaṭṭhakāle methunādikaṃ pārājikaṃ āpajjitvā puna pabbajitvā upasampajjitvā ekaṃ saṅghādisesāpattiṃ ekamanekaṃ vā paṭikaritvāva so puggalo yasmā nirāpattiko hoti, tasmā so gahaṭṭhakāle sāpattikovāti. Antimavatthuajjhāpannassāpi attheva āpatti. Vuṭṭhānadesanāhi pana asujjhanato 『『payoge payoge āpatti pārājikassā』』ti na vuttaṃ. Gaṇanapayojanābhāvato kiñcāpi na vuttaṃ, atha kho padabhājane (pārā. 58) 『『āpatti pārājikassā』』ti vacanenāyamattho siddhoti yuttiñca vadanti.

在隨順分裂僧團的學處中,三人以上不應該被共同呵責,不應該讓僧團與僧團集中。爲了顯示原則,一開始就用複數"比丘們存在"進行指明,然後又說"一個或二個或三個"(《波羅夷》418),否則不會從那裡以上產生"隨順者"。這與因緣相矛盾。因為大約五百人曾隨順。 在七百比丘的犍度中提到:"僧團應該任命東方四比丘和波韋耶(現代:毗舍離)四比丘..."這是一個提案第二羯磨,因為說"讓這個諍事通過選舉得到平息",所以由他們來規定應該做的事。或者僅僅通過同意任命來成立。因為他們並不因那個羯磨而成為應該受羯磨者。 誰受僧團羯磨,誰就是應該受羯磨的特徵。當時僧團並未對那八位比丘做任何羯磨。他們被分配時獲得了羯磨的資格。通過諍事平息的羯磨,他們被認為是僧團所作。"這些比丘應該被其他比丘三次呵責,以便放棄"(《波羅夷》418),所以由他們來規定應該做的事。 如果說這僅僅是同意任命的羯磨?這是不對的,因為要知道意圖,這些比丘應該被認為是應該受羯磨的,以便放棄,而不是出於過失傾向。因為不像東方比丘等的同意能成就諍事平息,通過共同呵責並不能成就放棄,同意是首先獲得默許,經過請求后才能進行,羯磨不是這樣的。但在做羯磨時,確實能成就其目的。應當知道在他人同意中需要更多的任命。 "非梵行"是一個通過廣泛方式獲得名稱的詞,無論是自己的行為還是他人的行為,無論是將自己的標記放入自己的道路,還是他人的道路,或將他人的標記放入自己的道路,在進入、停留、進入狀態、提取等任何一個環節中稍微接受,就犯波羅夷罪,不得共住。 有些人說:"如果接受進入等四個、三個、兩個或一個,就犯波羅夷罪。因為曾說:'如果他接受進入,接受已進入,接受停留,接受提取,就犯波羅夷罪。'"按照他們的觀點,在四個環節中都會犯四次波羅夷罪。他們這樣說:即使犯了非梵行波羅夷罪,在自己的過失中犯波羅夷罪和僧殘罪,在居士生活時犯非梵行波羅夷罪,後來出家、受具足,在償還一個或多個僧殘罪后,因為成為無罪者,所以他在居士生活時是有罪的。即使在最後的情況中也是如此。但因為懺悔不能清凈,所以沒有說"在每一個行為中都犯波羅夷罪"。雖然因為沒有計算的目的而沒有說,但通過詞的分析,"犯波羅夷罪"這句話已經證明了這個意思,他們認為這是合理的。

Yadi evaṃ mātikāyampi 『『yo pana bhikkhu methunaṃ dhammaṃ paṭiseveyya, pārājika』』nti vattabbaṃ bhaveyya, pārājikassa anavasesavacanampi na yujjeyya. Sabbepi hi āpattikkhandhe, bhikkhugaṇanañca anavasesetvā tiṭṭhatīti anavasesavacananti katvā paveseva āpatti, na paviṭṭhādīsu. Tamevekaṃ sandhāya 『『yassa siyā āpattī』』ti (mahāva. 134) pārājikāpattimpi anto katvā nidānuddesavacanaṃ veditabbaṃ. Tasmā mātikāyaṃ 『『pārājika』』nti avatvā 『『pārājiko hotī』』ti (pārā. 42, 44) puggalaniddesavacanaṃ tena sarīrabandhanena upasampadāya abhabbabhāvadīpanatthaṃ. 『『Āpatti pārājikassā』』ti padabhājane vacanaṃ antimavatthuṃ ajjhāpannassāpi pārājikassa asaṃvāsassa sato puggalassa atheyyasaṃvāsakabhāvadīpanatthaṃ. Na hi so saṃvāsaṃ sādiyantopi theyyasaṃvāsako hoti, tasmā upasampanno 『『bhikkhū』』tveva vuccati. Tenevāha 『『asuddho hoti puggalo aññataraṃ pārājikaṃ dhammaṃ ajjhāpanno, tañce suddhadiṭṭhi samāno anokāsaṃ kārāpetvā akkosādhippāyo vadati, āpatti omasavādena dukkaṭassā』』ti (pārā. 389) anupasampannassa tadabhāvato siddho so upasampanno 『『bhikkhū』』tveva vuccatīti, tena padasodhammaṃ, sahaseyyañca janeti, bhikkhupesuññādiñca janetīti veditabbaṃ (vajira. ṭī. pārājika 39).

以下是巴利文的完整直譯: 如果是這樣,在攝頌中也應該說:"若有比丘從事非梵行,犯波羅夷",波羅夷的"無餘"一詞也不合適。因為所有的罪行類別和比丘的數量都不是無餘的,所以"無餘"一詞是指只在進入時犯罪,而不是在已進入等情況下。應當知道,正是指這一點,"誰有罪"(《大品》134)這句話包括了波羅夷罪,是因緣誦出的話語。 因此,在攝頌中沒有說"波羅夷",而是說"成為波羅夷"(《波羅夷》42、44),這是指人的說法,目的是表明以那個身體結合而不能受具足戒。在詞的分析中說"犯波羅夷罪",是爲了表明即使犯了最後一種情況的人,也是波羅夷,不得共住的人,不是偷取共住的人。因為即使他接受共住,也不是偷取共住的人,所以受具足戒的人仍然被稱為"比丘"。 正因為如此,他說:"一個不清凈的人犯了某種波羅夷法,如果他認為自己清凈,不給機會就出于辱罵的意圖說話,因辱罵語而犯突吉羅罪"(《波羅夷》389)。因為未受具足戒的人沒有這種情況,所以確定他是受具足戒的人,仍然被稱為"比丘"。因此,應當知道他產生了與比丘一起誦法、同宿等行為,也產生了誹謗比丘等行為(《金剛光注》波羅夷39)。

Nidānā mātikābhedo, vibhaṅgo tanniyāmako;

Tato āpattiyā bhedo, anāpatti tadaññathāti. (vajira. ṭī. pārājika 43-44) –

Ayaṃ nayo veditabbo. Tattha sudinnavatthu (pārā. 24 ādayo)-makkaṭivatthu (pārā. 40 ādayo)-vajjiputtakavatthu (pārā. 43) cāti tippabhedavatthu imassa sikkhāpadassa nidānaṃ nāma. Tato nidānā 『『yo pana bhikkhu bhikkhūnaṃ…pe… asaṃvāso』』ti (pārā. 44) imissā mātikāya bhedo jāto. Tattha hi 『『antamaso tiracchānagatāyā』』ti (pārā. 44) itthiliṅgavasena 『『saccaṃ, āvuso, bhagavatā sikkhāpadaṃ paññattaṃ, tañca kho itthiyā, no purise, no paṇḍake, no ubhatobyañjanake cā』』ti makkaṭipārājiko viya aññopi lesaṃ oḍḍetuṃ sakkoti, tasmā tādisassa alesokāsassa dassanatthaṃ idaṃ vuccati, makkaṭisaṅkhātā nidānā 『『antamaso tiracchānagatāyapī』』ti mātikāya vacanabhedo, na itthiyā eva methunasiddhidassanato. Tasmā vibhaṅgo tanniyāmako tassā mātikāya adhippetatthaniyāmako vibhaṅgoti. Vibhaṅge hi 『『tisso itthiyo, tayo ubhatobyañjanakā, tayo paṇḍakā, tayo purisā. Manussitthiyā tayo magge, tiracchānagatapurisassa dve magge』』tiādinā (pārā. 56) nayena sabbalesokāsaṃ pidahitvā niyamo kato. Etthāha – yadi evaṃ sādhāraṇasikkhāpadavasena vā liṅgaparivattanavasena vā na kevalaṃ bhikkhūnaṃ, bhikkhunīnampi 『『sikkhāsājīvasamāpanno』』ti vibhaṅge vattabbaṃ siyā. Tadavacanena hi bhikkhunī purisaliṅgapātubhāvena bhikkhubhāve ṭhitā evaṃ vadeyya 『『nāhaṃ upasampadākaraṇakāle bhikkhūnaṃ sikkhāsājīvasamāpannā, tasmā na apaccakkhātasikkhāpi methunadhammena pārājikā homī』』ti. Vuccate – yathā vuttaṃ, tathā na vattabbaṃ aniṭṭhappasaṅgato. Tathā vutte bhikkhunīnampi sikkhāpaccakkhānaṃ atthīti āpajjati. Tañcāniṭṭhaṃ. Idamaparamaniṭṭhaṃ 『『sabbasikkhāpadāni sādhāraṇāneva nāsādhāraṇānī』』ti. Apicāyaṃ bhikkhūnaṃ sikkhāsājīvasamāpannāva hotīti dassanatthaṃ 『『anujānāmi, bhikkhave, taṃyeva upajjhaṃ tameva upasampadaṃ tāni vassāni bhikkhūhi saṅgamitu』』ntiādi (pārā. 69) vuttaṃ. Tato āpattiyā bhedoti tato vibhaṅgato 『『akkhayite sarīre pārājikaṃ, yebhuyyena khayite thullaccaya』』ntiādi (pārā. 73, pari. 157) āpattiyā bhedo hoti. Anāpatti tadaññathāti tato eva vibhaṅgato yena ākārena āpatti vuttā, tato aññenākārena anāpattibhedova hoti. 『『Sādiyati, āpatti pārājikassa, na sādiyati, anāpattī』』ti hi vibhaṅge asati na paññāyati. Ettāvatā 『『nidānā mātikābhedo』』ti ayaṃ gāthā samāsato vuttatthā hoti. Visesakāraṇaṃ pana tasmiṃ tasmiṃ sikkhāpade āvibhavissati.

Paṭhamapaññatti tāva paṭhamabodhiṃ atikkamitvā paññattattā, āyasmato sudinnassa aṭṭhavassikakāle paññattattā ca rattaññumahattaṃ pattakāle paññattā, dutiyapaññatti bāhusaccamahattaṃ pattakāle. So hi āyasmā makkaṭipārājiko yathā mātugāmappaṭisaṃyuttesu sikkhāpadesu tiracchānagatitthī na adhippetā, tathā idhāpīti saññāya 『『saccaṃ, āvuso…pe… tañca kho manussitthiyā, no tiracchānagatāyā』』ti (pārā. 41) āha. Tatiyapaññatti lābhaggamahattaṃ pattakāle uppannā 『『yāvadatthaṃ bhuñjitvā』』tiādi (pārā. 43) vacanato, vepullamahattampi ettheva labbhatīti imaṃ paṭhamapārājikasikkhāpadaṃ tividhampi vatthuṃ upādāya catubbidhampi taṃ kālaṃ patvā paññattanti veditabbaṃ.

以下是巴利文的完整直譯: 因緣生攝頌分別,分別是其規定; 由此罪行有區分,非罪則是其相反。(《金剛光注》波羅夷43-44) 這個原則應當被理解。其中,善生故事(《波羅夷》24等)、獼猴故事(《波羅夷》40等)和跋耆子故事(《波羅夷》43)這三種類型的故事是這條學處的因緣。從那因緣產生了"若有比丘...乃至...不得共住"(《波羅夷》44)這個攝頌的分別。在那裡,"乃至與雌性動物"(《波羅夷》44)這句話用了陰性詞,"朋友,世尊確實制定了學處,但那只是針對女人,不是針對男人,不是針對黃門,也不是針對兩性人",就像獼猴波羅夷一樣,其他人也可能找藉口,所以爲了顯示這種無借口的機會,這樣說。獼猴所代表的因緣產生了攝頌中"乃至與雌性動物"的話語分別,不僅僅是顯示與女人發生性行為。因此,分別是其規定,是規定那個攝頌的意圖的分別。因為在分別中,"三種女人,三種兩性人,三種黃門,三種男人。人類女性的三個道,雄性動物的兩個道"等(《波羅夷》56)方式,堵住了所有借口的機會,做出了規定。 這裡有人說:如果是這樣,根據共通學處或改變性別的方式,不僅對比丘,對比丘尼也應該在分別中說"受持學處和生活"。因為沒有這樣說,所以比丘尼在男性特徵出現時處於比丘的狀態,可能會這樣說:"我在受具足戒時沒有受持比丘的學處和生活,所以即使沒有捨棄學處,我也不會因非梵行而成為波羅夷。" 回答:不應該像所說的那樣說,因為會導致不想要的結果。如果那樣說,就會導致比丘尼也有捨棄學處的情況。這是不想要的。另一個不想要的結果是"所有學處都是共通的,沒有不共通的"。而且,爲了顯示她確實是受持比丘的學處和生活,所以說:"比丘們,我允許她們以那個依止師、那個具足戒、那些年齡與比丘們共同計算"等(《波羅夷》69)。 從那裡罪行有區分,即從那個分別中,"在屍體未腐爛時為波羅夷,大部分腐爛時為偷蘭遮"等(《波羅夷》73,《附隨》157)罪行有了區分。非罪則是其相反,即從那同一個分別中,以何種方式說明了罪行,以其他方式就是非罪的區分。因為如果分別中沒有"接受,犯波羅夷;不接受,無罪",就不會知道。 至此,"因緣生攝頌分別"這個偈頌的意思已經簡要地說明了。特殊的原因將在各個學處中變得明顯。 首先,第一次制定是在初覺之後制定的,因為是在尊者善生八歲時制定的,所以是在達到夜齡(受具足戒后的年數)的重要性時制定的。第二次制定是在達到多聞的重要性時。因為那位尊者獼猴波羅夷者認為,就像在與女人有關的學處中不包括雌性動物一樣,這裡也是如此,所以他說:"朋友,確實...乃至...但那只是針對人類女性,不是針對雌性動物"(《波羅夷》41)。第三次制定是在達到獲得的重要性時產生的,因為有"吃到飽"等(《波羅夷》43)的話,廣大的重要性也在這裡獲得。應當知道,這第一波羅夷學處是基於三種情況,在達到四種時期後製定的。

Tattha yo panāti anavasesapariyādānapadaṃ. Bhikkhūti tassa atippasaṅganiyamapadaṃ. Bhikkhūnaṃ sikkhāsājīvasamāpannoti tassa visesanavacanaṃ. Na hi sabbopi bhikkhunāmako, yā bhagavatā yāya kāyaci upasampadāya upasampannabhikkhūnaṃ heṭṭhimaparicchedena sikkhitabbā sikkhā vihitā , 『『ettha saha jīvantī』』ti yo ca sājīvo vutto, taṃ ubhayaṃ samāpannova hoti. Kadā pana samāpanno hoti? Yāya kāyaci upasampadāya upasampannasamanantarameva tadubhayaṃ jānantopi ajānantopi tadajjhupagatattā samāpannova nāma hoti. Saha jīvantīti yāva sikkhaṃ na paccakkhāti, pārājikabhāvaṃ vā na pāpuṇāti. Yaṃ pana vuttaṃ andhakaṭṭhakathāyaṃ 『『sikkhaṃ paripūrento sikkhāsamāpanno sājīvaṃ avītikkamanto sājīvasamāpanno』』ti, taṃ ukkaṭṭhaparicchedavasena vuttaṃ. Na hi sikkhaṃ aparipūrento, kāmavitakkādibahulo vā ekaccaṃ sāvasesaṃ sājīvaṃ vītikkamanto vā sikkhāsājīvasamāpanno nāma na hoti.

Ukkaṭṭhaparicchedena pana catukkaṃ labbhati – 『『atthi bhikkhu sikkhāsamāpanno sīlāni paccavekkhanto na sājīvasamāpanno acittakaṃ sikkhāpadaṃ vītikkamanto, atthi na sikkhāsamāpanno kāmavitakkādibahulo sājīvasamāpanno nirāpattiko, atthi na sikkhāsamāpanno na ca sājīvasamāpanno anavasesaṃ āpattiṃ āpanno, atthi ubhayasamāpanno sikkhaṃ paripūrento sājīvañca avītikkamanto』』ti. Ayamettha catuttho bhikkhu ukkaṭṭho idha adhippeto siyā. Na hi bhagavā anukkaṭṭhaṃ vattuṃ yuttoti ce? Na, 『『tatra yāyaṃ adhisīlasikkhā, ayaṃ imasmiṃ atthe adhippetā sikkhā』』ti vacanavirodhato, ukkaṭṭhaggahaṇādhippāye sati 『『sikkhāti tisso sikkhā』』ti ettakameva vattabbanti adhippāyo. Sikkhattayasamāpanno hi sabbukkaṭṭho. 『『Methunaṃ dhammaṃ paṭiseveyyā』』ti parato vacanaṃ apekkhitvā adhisīlasikkhāva vuttāti ce? Na, tassāpi abhabbattā. Na hi adhisīlasikkhaṃ paripūrento, sājīvañca avītikkamanto methunadhammaṃ paṭisevituṃ bhabbo, taṃ sikkhaṃ aparipūrento, sājīvañca vītikkamantoyeva hi paṭiseveyyāti adhippāyā. Tasmā evamettha attho gahetabbo. Yasmā sikkhāpadasaṅkhāto sājīvo adhisīlasikkhameva saṅgaṇhāti, na itarasikkhādvayaṃ, tasmā 『『tatra yāyaṃ adhisīlasikkhā, ayaṃ imasmiṃ atthe adhippetā sikkhā』』ti vuttaṃ. Tasmā adhisīlasikkhāya saṅgāhako sājīvo sikkhāsājīvoti vutto. Iti sājīvavisesanatthaṃ sikkhāggahaṇaṃ kataṃ. Tadatthadīpanatthameva vibhaṅge sikkhaṃ aparāmasitvā 『『tasmiṃ sikkhati, tena vuccati sājīvasamāpanno』』ti (pārā. 45) vuttaṃ. Tena ekamevidaṃ atthapadanti dīpitaṃ hoti. Tañca upasampadūpagamanantarato paṭṭhāya sikkhanādhikārattā 『『sikkhatī』』ti ca 『『samāpanno』』ti ca vuccati. Yo evaṃ 『『sikkhāsājīvasamāpanno』』ti saṅkhaṃ gato, tādisaṃ paccayaṃ paṭicca aparabhāge sājīvasaṅkhātameva sikkhaṃ apaccakkhāya tasmiṃyeva dubbalyaṃ anāvikatvā methunaṃ dhammaṃ paṭiseveyyāti ayamattho yujjati.

以下是巴利文的完整直譯: 在其中,"若有比丘"是無遺漏全面涵蓋的用語。"比丘"是不易過度擴充套件的用語。"比丘們的學處和生活"是其詳細描述的用語。並非所有名為比丘的,如佛陀所設,任何通過某種具足戒而受具足戒的比丘,都應該受學的教導,以及"與之共生"所說明的生活方式,這兩者都包含其中。但何時被認為完全包括這兩者呢?無論是知曉還是不知曉,只要立即接受這兩者的任何通過某種具足戒受具足戒的人,即被視為完全包括。"與之共生"指的是在未放棄學處或未達至波羅夷狀態之前。 然而,在安達疾度註解中說:"實踐學處的,達到了學處和生活的要求,不違背共生的生活,實際上達到了生活的要求",這是以最高標準解釋的。並非實踐未完成的,或思想慾望多的,或活動在一些剩餘共生生活中的,不稱為已完成學處和生活的人。 通過最高標準,可以得到四種情況:有比丘雖完成學處,反思德行卻沒達到共生的生活,違背了無意識的學處;有比丘沒有完成學處,慾念等較多卻達到了無罪的共生生活;有比丘既未完成學處也未達到共生的生活,遭受了完全的過失;有比丘既完成了學處也沒有違背共生生活。這裡所指的第四種比丘是最優秀的,在此上下文中被認為是最合適的。如果你認為佛陀不應該講述非最優秀的事物?不,因為有"在這個意義上指的是高級學處,這就是在此意義上預期的學處"的話語矛盾,在預期抓住最優秀時,僅需講"學處即三學"。因為完成了三學的,是最優秀的。如果您期待根據"從事非梵行"的語句解釋高級德行學是否被說出?不,因為那是不可能的。因為沒有人能在完全履行高級德行同時不違背共生生活而從事非梵行,只有未能完全履行學處,正在違背共生生活的人才可能這樣做。因此,這裡的意義應該這樣理解。因為只抓住了高級德行學,未涉及其它兩學,所以說:"在這個意義上指的是高級德行學,這就是在這個意義上預期的學處"。因此,說抓住了高級德行學的是完成了學處和生活的人。因此,爲了指出這一特殊的生活,採取了學處的抓取。爲了闡明這個目的,在分別中未緊握學處,說:"在那學習,因此稱作完成了生活"(《波羅夷》45)。因此,這一意思已被闡明為一個單一的意念。並且,從接受具足戒開始,由於學習的權利,稱為"正在學習"和"已完成"。因此,這種被認為"已完成學處和生活"的情況,基於這樣的條件,如果在稍後階段不放棄所謂的生活而從事非梵行,這一解釋是合理的。

Kintu aṭṭhakathānayo paṭikkhitto hoti, so ca na paṭikkhepāraho hoti, adhippāyo panettha pariyesitabbo. Sabbesu sikkhāpadesu idameva bhikkhulakkhaṇaṃ sādhāraṇaṃ yadidaṃ 『『bhikkhūnaṃ sikkhāsājīvasamāpanno』』ti. Khīṇāsavopi sāvako āpattiṃ āpajjati acittakaṃ, tathā sekkho, puthujjano pana sacittakampi, tasmā sekkhāsekkhaputhujjanānaṃ sāmaññamidaṃ bhikkhulakkhaṇanti katvā kevalaṃ sikkhāsamāpanno, kevalaṃ sājīvasamāpanno, ubhayasamāpanno cāti sarūpekadesaekasesanayena 『『sikkhāsājīvasamāpanno』』tveva sampiṇḍetvā ukkaṭṭhaggahaṇena anukkaṭṭhānaṃ gahaṇasiddhito aṭṭhakathāyaṃ ukkaṭṭhova vutto. Tameva sampādetuṃ 『『tasmiṃ sikkhati, tena vuccati sājīvasamāpanno』』ti ettha sikkhāsaddassa avacane parihāraṃ vatvā yasmā pana so sikkhampi samāpanno, tasmā sikkhāsamāpannotipi atthato veditabboti ca vatvā 『『yaṃ sikkhaṃ samāpanno, taṃ apaccakkhāya, yañca sājīvaṃ samāpanno, tattha dubbalyaṃ anāvikatvā』』ti vuttanti ayamaṭṭhakathāya adhippāyo veditabbo. Etasmiṃ pana adhippāye adhisīlasikkhāya eva gahaṇaṃ sabbatthikattā, sīlādhikārato ca vinayassāti veditabbaṃ. Yathā ca sikkhāpadaṃ samādiyanto sīlaṃ samādiyatīti vuccati, evaṃ sikkhāpadaṃ paccakkhanto sīlaṃ paccakkhātīti vattuṃ yujjati, tasmā tattha vuttaṃ 『『yaṃ sikkhaṃ samāpanno, taṃ apaccakkhāyā』』ti (pārā. aṭṭha. sikkhāpaccakkhānavibhaṅgavaṇṇanā). Ettāvatā samāsato 『『sikkhāsājīvasamāpanno』』ti ettha vattabbavinicchayo niṭṭhito hoti.

Kiṃ iminā visesavacanena payojanaṃ, nanu 『『yo pana bhikkhu sikkhaṃ apaccakkhāya dubbalyaṃ anāvikatvā…pe… asaṃvāso』』ti ettakameva vattabbanti ce? Na vattabbaṃ aniṭṭhappasaṅgato. 『『Yo pana sikkhāsājīvasamāpanno theyyasaṃvāsādiko kevalena samaññāmattena, paṭiññāmattena vā bhikkhu, tassāpi sikkhāpaccakkhānaṃ atthi, sikkhaṃ apaccakkhāya ca methunaṃ dhammaṃ paṭisevantassa pārājikāpatti. Yo vā pacchā pārājikaṃ āpattiṃ āpajjitvā na sikkhāsājīvasamāpanno, tassa ca, yo vā pakkhapaṇḍakattā paṇḍakabhāvūpagamanena na sikkhāsājīvasamāpanno, tassa ca tadubhayaṃ atthīti āpajjati. Paṇḍakabhāvapakkhe ca paṇḍako upasampadāya na vatthū』』ti vuttaṃ. Tasmā itarasmiṃ pakkhe vatthūti siddhaṃ. Tasmiṃ pakkhe upasampanno paṇḍakabhāvapakkhe paṇḍakattā na sikkhāsājīvasamāpanno, so pariccajitabbāya sikkhāya abhāvena sikkhaṃ apaccakkhāya mukhena parassa aṅgajātaggahaṇanayena methunaṃ dhammaṃ paṭiseveyya, tassa kuto pārājikāpattīti adhippāyo. Ayaṃ nayo apaṇḍakapakkhaṃ alabhamānasseva parato yujjati, labhantassa pana arūpasattānaṃ kusalādisamāpattikkhaṇe bhavaṅgavicchede satipi amaraṇaṃ viya paṇḍakabhāvapakkhepi bhikkhubhāvo atthi. Saṃvāsaṃ vā sādiyantassa na theyyasaṃvāsakabhāvo atthi antimavatthuajjhāpannassa viya. Na ca sahaseyyādiṃ janeti . Gaṇapūrako pana na hoti antimavatthuṃ ajjhāpanno viya. Na so sikkhāsājīvasamāpanno. Itarasmiṃ pana pakkhe hoti, ayaṃ imassa tato viseso. Kimayaṃ sahetuko, udāhu ahetukoti? Na ahetuko. Yato upasampadā tassa apaṇḍakapakkhe anuññātā sahetukappaṭisandhikattā. Paṇḍakabhāvapakkhepi kissa nānuññātāti ce? Paṇḍakabhūtattā opakkamikapaṇḍakassa viya.

以下是巴利文的完整直譯: 然而,註釋的方法被否定了,但它不應該被否定,這裡應該尋找其意圖。在所有學處中,這個比丘的特徵是共通的,即"比丘們的學處和生活"。即使是漏盡的聲聞也會犯無意識的罪,有學也是如此,凡夫甚至會犯有意識的罪,因此這個比丘的特徵對有學、無學和凡夫是共同的。考慮到這一點,無論是隻完成學處的,只完成生活的,還是兩者都完成的,都被總結為"完成學處和生活",通過部分和整體的方法,通過最高標準的把握而成功把握了非最高標準的,在註釋中只提到了最高標準。爲了完成這一點,在"在那裡學習,因此被稱為完成生活"中,解釋了為什麼沒有提到"學處"這個詞,並且說因為他也完成了學處,所以從意義上也應理解為完成學處,並且說"不放棄他所完成的學處,不顯露他所完成的生活中的軟弱",這應該被理解為註釋的意圖。在這個意圖中,應該理解只抓取了高級德行學,因為它是普遍的,也因為戒律是關於德行的。正如接受學處被稱為接受戒律,同樣,放棄學處可以適當地被稱為放棄戒律,因此在那裡說"不放棄他所完成的學處"(《波羅夷注》舍戒分別註釋)。至此,關於"完成學處和生活"的簡要判斷已經結束。 如果問:這個特殊說法有什麼用途,難道不應該只說"若有比丘不放棄學處,不顯露軟弱...乃至...不得共住"嗎?不應該這樣說,因為會導致不想要的結果。"若有完成學處和生活的人,僅僅通過名義或承認就成為偷取共住等的比丘,他也有放棄學處的情況,不放棄學處而從事非梵行的人也犯波羅夷罪。或者後來犯了波羅夷罪而不完成學處和生活的人,或者因為是半黃門而成為黃門而不完成學處和生活的人,這兩種人都有這兩種情況",這樣會導致。在黃門的情況下,說"黃門不是受具足戒的對象"。因此,在另一種情況下,他是受具足戒的對象。在那種情況下受具足戒的人,在黃門的情況下因為是黃門而不完成學處和生活,他因為沒有需要放棄的學處而不放棄學處,通過口對他人生殖器的方式從事非梵行,他怎麼會犯波羅夷罪呢?這是其意圖。這個原則只適用於那些無法獲得非黃門狀態的人,但對於那些能夠獲得的人來說,就像無色界眾生在善等定的瞬間雖然有心流的中斷但不會死亡一樣,即使在黃門的情況下也存在比丘的狀態。或者,就像犯了最後一種情況的人一樣,接受共住的人不會成為偷取共住的人。他也不會產生同宿等行為。但是,他不能成為團體的成員,就像犯了最後一種情況的人一樣。他不是完成學處和生活的人。但在另一種情況下他是,這是他與那個的區別。這是有因的還是無因的?不是無因的。因為在非黃門的情況下,他被允許受具足戒,因為有因結生。如果問:為什麼在黃門的情況下不被允許?因為成爲了黃門,就像被閹割的黃門一樣。

Apica 『『sikkhāsājīvasamāpanno』』ti iminā tassa sikkhāsamādānaṃ dīpetvā taṃ samādinnaṃ sikkhaṃ apaccakkhāya, tattha ca dubbalyaṃ anāvikatvāti vattuṃ yujjati, na aññathāti iminā kāraṇena yathāvuttāniṭṭhappasaṅgato 『『yo pana bhikkhu bhikkhūnaṃ sikkhāsājīvasamāpanno sikkhaṃ apaccakkhāyā』』tiādi vuttaṃ. Yathā cettha, evaṃ 『『yo pana bhikkhu bhikkhūnaṃ sikkhāsājīvasamāpanno sikkhaṃ apaccakkhāya dubbalyaṃ anāvikatvā gāmā vā araññā vā adinnaṃ…pe… yo pana bhikkhu bhikkhūnaṃ sikkhāsājīvasamāpanno sikkhaṃ apaccakkhāya dubbalyaṃ anāvikatvā sugatacīvarappamāṇaṃ cīvaraṃ kārāpeyyā』』ti sabbattha yojetabbaṃ.

『『Antamaso tiracchānagatāyapī』』ti manussitthiṃ upādāya vuttaṃ. Na hi pageva paṇḍake, purise vāti vattuṃ yujjati. Sesaṃ tattha tattha vuttanayameva . Ayaṃ tāva mātikāya vinicchayo aññatthāpi yathāsambhavaṃ yojetvā dīpetabbo.

Sāriputtabelaṭṭhasīsānandādayopi sikkhāpadapaññattikāraṇattā ca āpattiāpajjanato ca kasmā mahāvibhaṅge ñatticatutthaupasampadāyeva āgatāti? Paṭikkhittāya saraṇagamanūpasampadāya anuññātappasaṅgabhayāti upatissatthero. Āpattiyā bhabbataṃ sandhāya tasmimpi vutte pubbe paṭikkhittāpi bhagavatā puna anuññātāti bhikkhūnaṃ micchāgāho vā vimati vā uppajjati, tasmā na vuttāti vuttaṃ hoti.

『『Adhammakammaṃ vaggakamma』』ti (mahāva. 387) vacanato kuppakammampi katthaci 『『kamma』』nti vuccati, tasmā 『『akuppenā』』ti vuttaṃ. Yasmā akuppakammampi ekaccaṃ na ṭhānārahaṃ, yena apatto osāraṇaṃ suosāritoti vuccati, tasmā 『『ṭhānārahenā』』ti vuttaṃ. Yadi evaṃ 『『ṭhānārahenā』』ti idameva vattabbaṃ iminā akuppasiddhitoti ce? Na, aṭṭhānārahena akuppena upasampanno imasmiṃ atthe na adhippeto aniṭṭhappasaṅgato. Dvīhi panetehi ekato vuttehi ayamattho paññāyati – kevalaṃ tena akuppena upasampanno ayampi imasmiṃ atthe adhippeto bhikkhūti, ṭhānārahena ca akuppena ca upasampanno ayampi imasmiṃ atthe adhippeto bhikkhūti, kuppena upasampanno nādhippetoti.

『『Paṭisandhiggahaṇato paṭṭhāya aparipuṇṇavīsativasso』』ti vuttattā opapātikañcāti soḷasavassuddesikā opapātikā paṭisandhito paṭṭhāya aparipuṇṇavīsativassāti vadanti. 『Soḷasavassuddesikā hontī』ti vuttattā puna cattāri vassāni icchitabbāni, 『paṭisandhiggahaṇato paṭṭhāyā』ti idaṃ gabbhaseyyakānaṃ vasena vutta』』nti eke. 『『Keci vadantī』』ti yattha yattha likhīyati, tattha tattha vicāretvā atthaṃ suṭṭhu upalakkhaye. Opakkamike paṇḍakabhāvo āruḷhanayena veditabbo. 『『Pakkhapaṇḍako apaṇḍakapakkhe pabbājetvā paṇḍakapakkhe nāsetabbo』』ti (vajira. ṭī. mahāvagga 109) likhitaṃ.

『『Binduṃ adatvā ce nivāseti, theyyasaṃvāsako na hotī』』ti vadanti, vīmaṃsitabbaṃ. Liṅgānurūpassāti sāmaṇerārahassa saṃvāsassa sāditattāti adhippāyo.

以下是對巴利文的完整直譯: 此外,通過"完成學處和生活"這個用詞來表達了他接受學處的情況,並且因為他沒有放棄所接受的學處,沒有顯露其中的弱點,所以可以這樣說,而不是其他原因,因此,因為不想要的結果,已經說了"若有比丘完成了比丘的學處和生活,沒有放棄學處"等。就像在這裡,同樣地,"若有比丘完成了比丘的學處和生活,沒有放棄學處,沒有顯露軟弱,在村中或森林中...,若有比丘完成了比丘的學處和生活,沒有放棄學處,沒有顯露軟弱,就製作了符合佛陀的袈裟標準的袈裟"等都應應用至任何地方。 "就連與動物交合"這個詞彙是關於人類女性的討論。不適合只說關於黃門或男人的情況。其他的按照各自的說法來理解。這麼多關於攝頌的確定解釋,也應該按可能的方式來解釋不同的情境。 為什麼象舍利弗、毗舍低、師子髮日一樣,因為設定學處和因為造成過失,沒能在大品的第四提案中被提到?因為提倡歸依和具足戒的提希帖拉尊者擔憂了可能被允許的不良色彩。關於過失的可能性,也說過此前被佛陀拒絕但又重新獲得允許的例子,所以對比丘可能造成錯誤理解或疑惑,因而沒有說明。 從"非法的行動,派系的行動"(《大品》387)的說法看,有時"行動"也被稱作"挑起行動",因此說"不可動搖"。因為有些行動並非合適所處之地,由此未達到預期效果也被稱作不成功,因此說"不適當的地方"。如果這樣,只需要說"不適當的地方"來表明不可動搖的意義么?不,應為不適地而不可動搖的具足戒在這種情況下不是所指的,因為那是不想要的結果。但通過這兩者的聯合表達,這一意義變得明確:僅僅因為不可動搖而受具足戒的也是在這種情況下預想的比丘,由於適當的地方和不可動搖兩者成為的也是在此情況預想的比丘,而因為動搖而受具足戒的並非所指。 從"從重新獲得感應起直至未滿二十"的說法可以得知,被認為是立即重生的,從重新獲得感應起至未滿二十歲的被稱為那樣。有說法"應享滿十六歲"因此之後的四年應當希望,有人則說"從重新獲得感應"是對未出胎的說法。在"有人說"的地方,應當通過審視上下文來精確理解含義。臨時黃門的狀態應當以登上的方式理解。"當派系黃門在非黃門狀態被受具足戒后,在黃門狀態應當被撤銷"(《金剛光注》大部109)已經記載。 "如果沒有給予圓點而覆蓋,則不成為偷取共住者"這句話值得思考。表達的含義是因性別適應而共住。

Rājabhayādīhi gahitaliṅgānaṃ 『『gihī maṃ 『samaṇo』ti jānantū』』ti vañcanacitte satipi bhikkhūnaṃ vañcetukāmatāya ca tehi saṃvasitukāmatāya ca abhāvā doso na jātoti. 『『Yo evaṃ pabbajati, so theyyasaṃvāsako nāma hotī』』ti vā 『『evaṃ kātuṃ na labbhatī』』ti vā 『『evaṃ pabbajito sāmaṇero na hotī』』ti vā na jānāti, vaṭṭati. 『『Jānāti, na vaṭṭatī』』ti ca likhitaṃ. 『『Rājadubbhikkhādiatthāya cīvaraṃ pārupitvā saṃvāsaṃ sādiyanto theyyasaṃvāsako hoti. Kasmā? Asuddhacittattā. Puna so 『suddhaṃ brahmacariyaṃ karissāmi, kiṃ etenāti vippaṭisārena vā paccayādisulabhatāya vā karissāmī』ti suddhamānaso hutvā yāva so saṃvāsaṃ nādhivāseti, tāva theyyasaṃvāsako na hoti. Evaṃ suddhacittuppattito paṭṭhāya saṃvāsaṃ sādiyati ce, theyyasaṃvāsako hotīti adhippeto. Itarathā sabbaṃ virujjhatī』』ti eke.

『『Nābhiparāmāsādinā jāto tathārūpaṃ pitaraṃ ghāteti ce, pitughātako hotī』』ti vadanti.

Yo pana kāyasaṃsaggena sīlavināsaṃ pāpeti, na so bhikkhunidūsako 『『tiṇṇaṃ maggāna』』nti vacanato. Bhikkhuniṃ pana ekatoupasampannaṃ dūsetvāpi bhikkhunidūsako hoti, sopi pārājiko hotīti vinicchayo. Bhikkhunī pana theyyasaṃvāsikā, mātupituarahantaghātikā, lohituppādikā, titthiyapakkantikā ca hoti, aṭṭhakathāsu anāgataṃ vinayadharā sampaṭicchanti.

『『Sampajānamusāvāde pācittiya』』nti (pāci. 2) vuttaṃ mariyādaṃ avītikkamanto tasmiñca sikkhāpade sikkhatīti vuccati. Sikkhāpadanti asabhāvadhammo saṅketova, idha paññatti adhippetā. 『『Methunasaṃvarassetaṃ adhivacana』』nti samantapāsādikāyaṃ vuttaṃ, taṃ panatthaṃ sandhāyāti likhitaṃ. Sikkhāti taṃ taṃ sikkhāpadaṃ, sikkhanabhāvena pavattacittuppādo. Sājīvanti paññatti. Tadatthadassanatthaṃ pubbe 『『methunasaṃvarassetaṃ adhivacana』』nti vuttaṃ. Yasmā sikkhāya guṇasammatāya puññasammatāya tantiyā abhāvato lokassa dubbalyāvikammaṃ tattha na sambhavati. Patthanīyā hi sā, tasmā 『『yañca sājīvaṃsamāpanno, tasmiṃ dubbalabhāvaṃ appakāsetvā』』ti vuttaṃ. Āṇāya hi dubbalyaṃ sambhavatīti upatisso. Dubbalyāvikammapadaṃ sikkhāpaccakkhānapadassa byañjanasiliṭṭhatāya vā parivārakabhāvena vā veditabbaṃ. Atha vā yasmā sikkhāpaccakkhānassa ekaccaṃ dubbalyāvikammaṃ akataṃ hoti, tasmā taṃ sandhāya 『『sikkhaṃ apaccakkhāyā』』ti padassa atthaṃ vivaranto 『『dubbalyaṃ anāvikatvā』』ti āha. Tattha siyā yasmā na sabbaṃ dubbalyāvikammaṃ sikkhāpaccakkhānaṃ, tasmā 『『dubbalyaṃ anāvikatvā』』ti paṭhamaṃ vatvā tassa atthaniyamatthaṃ 『『sikkhaṃ apaccakkhāyā』』ti vattabbanti? Taṃ na, kasmā? Atthānukkamābhāvato. 『『Sikkhāsājīvasamāpanno』』ti hi vuttattā 『『yaṃ sikkhaṃ samāpanno, taṃ apaccakkhāya, yañca sājīvaṃ samāpanno, tattha dubbalyaṃ anāvikatvā』』ti vuccamāne anukkameneva attho vutto hoti, na aññathā, tasmā idameva paṭhamaṃ vuttanti. Tesaṃyevāti cuddasannaṃ.

『『Sikkhaṃ apaccakkhāyā』』ti sabbasikkhāpadānaṃ sādhāraṇatthaṃ 『『ayamettha anupaññattī』』ti vuttaṃ.

以下是巴利文的完整直譯: 對於因國王恐懼等而獲得標誌的人,即使有"讓在家人知道我是'沙門'"的欺騙心理,由於沒有欺騙比丘的意圖和與他們共住的意圖,所以沒有產生過失。如果他不知道"這樣出家的人被稱為偷取共住者"或"不允許這樣做"或"這樣出家的人不是沙彌",那是可以的。也有記載說"如果知道,就不可以"。 "爲了國王、饑荒等原因穿上袈裟並接受共住的人成為偷取共住者。為什麼?因為心不清凈。然後,如果他想'我將過清凈的梵行生活,這有什麼用'而後悔,或因為容易獲得資具等原因而變得心意清凈,只要他不同意共住,就不是偷取共住者。從清凈心生起開始,如果他接受共住,就被認為是偷取共住者。否則,一切都會矛盾",有些人這樣說。 他們說:"如果因觸控肚臍等而出生的人殺害這樣的父親,就成為殺父者。" 但是,通過身體接觸而導致戒律毀壞的人,不是破壞比丘尼的人,因為有"三道"的說法。但是,即使破壞只受一次具足戒的比丘尼,也成為破壞比丘尼的人,他也成為波羅夷。這是判斷。比丘尼可以成為偷取共住者、殺母親、殺父親、殺阿羅漢、出佛身血、轉向外道的人,雖然註釋中沒有提到,但持律者接受這一點。 "在故意妄語中犯波逸提"(《波逸提》2)所說的界限沒有被超越,他被稱為在那個學處中學習。學處是非實在法的約定,這裡指的是制定。在《一切善見律注》中說"這是對淫慾自製的代稱",這是指那個意思而寫的。學處是指各個學處,是以學習的方式產生的心理狀態。生活是指制定。爲了說明那個意思,之前說"這是對淫慾自製的代稱"。因為學處被認為是功德,被認為是功德,沒有經典,所以世間的軟弱顯露在那裡是不可能的。因為那是值得追求的,所以說"他完成了生活,在那裡沒有顯露軟弱"。因為在命令中軟弱是可能的,所以優波底沙這樣說。軟弱顯露這個詞應該被理解為放棄學處這個詞的修飾或附屬。或者,因為放棄學處的某些軟弱顯露沒有被做,所以爲了指那個,在解釋"不放棄學處"這個詞的意思時說"不顯露軟弱"。在那裡可能會問,因為不是所有的軟弱顯露都是放棄學處,所以應該先說"不顯露軟弱",然後爲了確定其意思說"不放棄學處"嗎?這是不對的,為什麼?因為沒有意思的順序。因為說了"完成學處和生活",所以如果說"不放棄他所完成的學處,不顯露他所完成的生活中的軟弱",意思就按順序說出來了,不是其他方式,所以這個先說。"他們的"指的是十四個。 "不放棄學處"是爲了所有學處的共同意思,所以說"這裡是附加規定"。

Pavesanaṃ nāma aṅgajātaṃ pavesentassa aṅgajātena samphusanaṃ. Paviṭṭhaṃ nāma yāva mūlaṃ pavesentassa vippakatakālo vāyāmakālo. Sukkavisaṭṭhisamaye aṅgajātaṃ ṭhitaṃ nāma. Uddharaṇaṃ nāma nīharaṇakālo. Vinayagaṇṭhipade pana 『『vāyāmato oramitvā ṭhānaṃ ṭhitaṃ nāmā』』ti vuttaṃ, taṃ asaṅkarato dassanatthaṃ vuttaṃ. Pavesanapaviṭṭhauddharaṇakālesupi sukkavisaṭṭhi hotiyeva. Sādiyanaṃ nāma sevanacittassa adhivāsanacittassa uppādanaṃ.

Ubhatovibhaṅge eva paññattāni sandhāya 『『idañhi sabbasikkhāpadānaṃ nidāna』』nti vuttaṃ. 『『Vinayadharapañcamena gaṇena upasampadā』』ti (mahāva. 259) vuttattā idha tatiyā sahayogena vuttā. Tasmā vīsatipi bhikkhū ce nisinnā, pañcamo vinayadharova icchitabbo, evaṃ sati pārājiko ce vinayadharo, upasampadākammaṃ kopetīti ce? Na, parivārāvasāne kammavagge (pari. 482 ādayo) yaṃ kammavipattilakkhaṇaṃ vuttaṃ, tassa tasmiṃ natthitāya. 『『Kathaṃ vatthuto vā ñattito vā anussāvanato vā sīmato vā parisato vā』』ti ettakaṃ vuttaṃ, nanu ayaṃ 『『parisato vā』』ti vacanena saṅgahitoti ce? Na, 『『dvādasahi ākārehi parisato kammāni vipajjantī』』ti (pari. 487) suttassa hi vibhaṅge tassa anāmaṭṭhattāti ayamattho yasmā tattha tattha sarūpena vuttapāḷivaseneva sakkā jānituṃ, tasmā nayamukhaṃ dassetvā saṃkhittoti likhitaṃ. 『『Aṅga』』nti padaṃ uddharitvā 『『sabbasikkhāpadesu āpattīnaṃ aṅgānaṅgaṃ veditabba』』nti vuttaṃ, idha pana 『『aṅga』』nti vuttaṃ, kasmā? Samuṭṭhanādīnaṃ parivārādīsu saṅkhepena āgatattā tattha gahetvā idhāpi niddiṭṭhānaṃ anaṅgānaṃ vavatthānābhāvato, sabbattha saṅkhepato ca vitthārato ca anaṅgatte vuccamāne ativitthāratāya tasmiṃ tasmiṃ sikkhāpade anūnaṃ vattabbato cāti veditabbo, sabbāpattīnaṃ saṅgāhakavasenāti attho.

Yāni sikkhāpadāni 『『kiriyānī』』ti vuccanti, tesaṃ vasena kāyavācā saha viññattiyā veditabbā, akiriyānaṃ vasena vinā viññattiyā veditabbā. Cittaṃ panettha appamāṇaṃ bhūtārocanasamuṭṭhānassa kiriyattā, acittakattā ca. Tattha kiriyā āpattiyā anaṅgantaracittasamuṭṭhānā veditabbā. Aviññattijanakampi ekaccaṃ bāhullanayena 『『kiriya』』nti vuccati yatheva paṭhamapārājikaṃ. Viññattiyā abhāvepi 『『so ce sādiyati, āpatti pārājikassa, na sādiyati, anāpattī』』ti hi vuttaṃ, viññattisaṅkhātāpi kiriyā vinā sevanacittena na hoti vuttacittajattā, vikārarūpattā, cittānuparivattikattā ca. Tasmā kiriyāsaṅkhātamidaṃ viññattirūpaṃ, itaraṃ cittajarūpaṃ viya janakacittena vinā na tiṭṭhati, itaraṃ saddāyatanaṃ tiṭṭhati, tasmā kiriyāya sati ekantato tajjanakaṃ sevanacittaṃ atthi evāti katvā na sādiyati, anāpattīti na yujjatīti. Yasmā viññattijanakampi samānaṃ sevanacittaṃ na sabbakālaṃ viññattiṃ janeti, tasmā vināpi viññattiyā sayaṃ uppajjatīti katvā 『『sādiyati, āpatti pārājikassā』』ti vuttaṃ. Nuppajjati ce, na sādiyati nāma, tassa anāpatti. Teneva bhagavā 『『kiṃcitto tvaṃ bhikkhū』』ti (pārā. 135) citteneva āpattiṃ paricchindati, na kiriyāyāti veditabbaṃ.

以下是巴利文的完整直譯: 進入是指用生殖器接觸正在插入生殖器的人。已進入是指直到根部插入的人的未完成時間或努力時間。精液排出時生殖器停留稱為停留。拔出是指拔出的時間。但在律藏註釋中說:"從努力中停止的停留稱為停留",這是爲了顯示無疑慮而說的。在進入、已進入和拔出的時間裡也會有精液排出。接受是指產生享受的心或同意的心。 "這是所有學處的因緣"是指在兩部分別中制定的學處。因為說"由持律第五的團體授具足戒"(《大品》259),所以這裡用第三格說明伴隨。因此,即使有二十位比丘坐著,第五位也必須是持律者,如果是這樣,如果持律者是波羅夷,是否會破壞具足戒羯磨?不會,因為在《附隨》結尾的羯磨品(《附隨》482等)中所說的羯磨缺陷特徵在這裡不存在。只說了"如何從事物、或從動議、或從宣佈、或從界、或從眾",難道這不是包含在"或從眾"這個說法中嗎?不是,因為在"眾有十二種方式使羯磨失敗"(《附隨》487)這個經文的分別中沒有提到它,因為這個意思可以通過在各處明確說明的經文來了解,所以寫道通過顯示方法的入口而簡略。 提取"支分"這個詞后說"應該瞭解所有學處中犯戒的支分和非支分",但這裡說"支分",為什麼?因為起因等在《附隨》等中簡略地出現,在那裡把握后,這裡也沒有確定非支分的區分,如果在所有地方都簡略地和詳細地說明非支分,會因為過於詳細而在每個學處中都需要完整地說明,應該知道這是爲了包括所有犯戒。 那些被稱為"作為"的學處,應該通過身體和語言與表示一起理解,非作為的應該不通過表示來理解。這裡的心是無量的,因為宣告真實的起因是作為,也因為是無心的。在那裡,作為應該被理解為犯戒的非間隔心起因。某些不產生表示的也通常被稱為"作為",就像第一波羅夷一樣。即使沒有表示,也說"如果他接受,犯波羅夷;不接受,無罪",因為被稱為表示的作為沒有享受心就不會發生,因為是所說的心所生,因為是變化色,因為是隨心轉。因此,這個被稱為作為的表示色,像其他心生色一樣,沒有能產生的心就不能存在,其他的聲處可以存在,所以當有作為時,一定有能產生它的享受心,因此"不接受,無罪"是不合適的。因為即使是能產生表示的享受心也不是總是產生表示,所以即使沒有表示也會自己生起,因此說"接受,犯波羅夷"。如果不生起,就稱為不接受,那是無罪。正因為如此,世尊問"比丘,你是什麼心"(《波羅夷》135),應該知道只用心來界定犯戒,不用作為。

Ettha samuṭṭhānaggahaṇaṃ kattabbato vā akattabbato vā kāyādibhedāpekkhameva āpattiṃ āpajjati, na aññathāti dassanappayojanaṃ. Tesu kiriyāggahaṇaṃ kāyādīnaṃ saviññattikāviññattikabhedadassanappayojanaṃ. Saññāggahaṇaṃ āpattiyā aṅgānaṅgacittavisesadassanappayojanaṃ. Tena yaṃ cittaṃ kiriyalakkhaṇe vā akiriyalakkhaṇe vā sannihitaṃ, yato vā kiriyā vā akiriyā vā hoti, na taṃ avisesena āpattiyā aṅgaṃ vā anaṅgaṃ vā hoti. Kintu yāya saññāya 『『saññāvimokkha』』nti vuccati, tāya sampayuttaṃ cittaṃ aṅgaṃ, itaraṃ anaṅganti dassitaṃ hoti. Idāni yena cittena sikkhāpadaṃ sacittakaṃ hoti, tadabhāvā acittakaṃ, tena tassa avisesena sāvajjatāya 『『lokavajjamevā』』ti vuttaṃ. Kintu sāvajjaṃyeva samānaṃ ekaccaṃ lokavajjaṃ, ekaccaṃ paṇṇattivajjanti dassanappayojanaṃ cittalokavajjaggahaṇaṃ. Cittameva yasmā 『『lokavajja』』nti vuccati, tasmā manokammampi siyā āpattīti aniṭṭhappasaṅganivāraṇappayojanaṃ kammaggahaṇaṃ.

Yaṃ panettha akiriyalakkhaṇaṃ kammaṃ, taṃ kusalattikavinimuttaṃ siyāti aniṭṭhappasaṅganivāraṇappayojanaṃ kusalattikaggahaṇaṃ. Yā panettha abyākatāpatti, taṃ ekaccaṃ avedanampi nirodhaṃ samāpanno āpajjatīti vedanāttikaṃ ettha na labbhatīti aniṭṭhappasaṅganivāraṇatthaṃ vedanāttikaggahaṇaṃ. Sikkhāpadañhi sacittakapuggalavasena 『『ticittaṃ tivedana』』nti laddhavohāraṃ acittakenāpannampi 『『ticittaṃ tivedana』』miceva vuccati. Tatridaṃ sādhakasuttaṃ – 『『atthāpatti acittako āpajjati acittako vuṭṭhāti (pari. 324), atthāpatti kusalacitto āpajjati kusalacitto vuṭṭhātī』』tiādi (pari. 470). 『『Sacittakaṃ āpattidīpanaṃ, saññāvimokkhaṃ anāpattidīpanaṃ, acittakaṃ vatthuajānanaṃ, nosaññāvimokkhaṃ vītikkamanājānanaṃ. Idameva tesaṃ nānātta』』nti (vajira. ṭī. pārājika 61-66 pakiṇṇakakathāvaṇṇanā) likhitaṃ.

以下是巴利文的完整直譯: 在這裡,提到起因是爲了顯示無論是應該做還是不應該做,都是根據身等的區別而犯戒,不是其他方式。其中,提到作為是爲了顯示身等有表示和無表示的區別。提到想是爲了顯示犯戒的支分和非支分的心的特殊性。因此,無論是在作為的特徵還是非作為的特徵中存在的心,或者由此產生作為或非作為的心,都不是一般意義上犯戒的支分或非支分。但是,被稱為"想解脫"的想所相應的心是支分,其他的是非支分,這就是所顯示的。現在,由於那個使學處成為有心的心的缺乏而成為無心的,因為它一般是有罪的,所以說"只是世間罪"。但是,雖然都是有罪的,有些是世間罪,有些是制定罪,這就是提到心和世間罪的目的。因為只有心被稱為"世間罪",所以意業也可能是犯戒,爲了避免這種不想要的結果而提到業。 在這裡,那些非作為特徵的業,可能超出善三法,爲了避免這種不想要的結果而提到善三法。在這裡,那些無記的犯戒,有些甚至入滅盡定的人也會犯,所以這裡不包括受三法,爲了避免這種不想要的結果而提到受三法。因為學處根據有心的人而被稱為"三心三受",即使是無心犯的也被稱為"三心三受"。這裡有支援這一點的經文:"有些犯戒是無心犯無心出(《附隨》324),有些犯戒是善心犯善心出"等(《附隨》470)。寫道:"有心是指明犯戒,想解脫是指明無罪,無心是不知事物,非想解脫是不知違犯。這就是它們的區別。"(《金剛光注》波羅夷61-66雜說註釋)

Sacittakapakkheti ettha ayaṃ tāva gaṇṭhipadanayo – sacittakapakkheti surāpānādiacittake sandhāya vuttaṃ. Sacittakesu pana yaṃ ekantamakusaleneva samuṭṭhāti, tañca ubhayaṃ lokavajjaṃ nāma. Surāpānasmiñhi 『『surā』』ti vā 『『pātuṃ na vaṭṭatī』』ti vā jānitvā pivane akusalamevāti. Tattha 『『na vaṭṭatīti jānitvā』』ti vuttavacanaṃ na yujjati paṇṇattivajjassapi lokavajjatāpasaṅgato. Imaṃ aniṭṭhappasaṅgaṃ pariharitukāmatāya ca vajirabuddhittherena likhitaṃ – 『『idha 『sacittaka』nti ca 『acittaka』nti ca vicāraṇā vatthuvijānane eva hoti, na paññattivijānane. Yadi paññattivijānane hoti , sabbasikkhāpadāni lokavajjāneva siyuṃ, na ca sabbasikkhāpadāni lokavajjāni. Tasmā vatthuvijānane eva hotīti idaṃ yujjati. Kasmā? Yasmā sekhiyesu paññattivijānanameva pamāṇaṃ, na vatthumattavijānana』』nti. Ayaṃ panettha attho sikkhāpadasīsena āpattiṃ gahetvā yassa sikkhāpadassa sacittakassa cittaṃ akusalameva hoti, taṃ lokavajjaṃ, sacittakācittakasaṅkhātassa acittakassa ca sacittakapakkhe cittaṃ akusalameva hoti, tampi surāpānādilokavajjanti imamatthaṃ sandhāya 『『yassā sacittakapakkhe cittaṃ akusalameva hoti, ayaṃ lokavajjā nāmā』』ti vuttaṃ. 『『Sacittakapakkhe』』ti hi idaṃ vacanaṃ acittakaṃ sandhāyāha. Na hi ekaṃsato sacittakāya 『『sacittakapakkhe』』ti visesane payojanaṃ atthīti, evaṃ santepi aniyamena vuttañca niyamavasena eva gahetabbanti attho.

Tiracchānānaṃ panāti pana-saddena thullaccayādikāraṃ nivatteti. Kiriyāti ettha 『『ṭhitaṃ sādiyatī』』ti (pārā. 58) vuttattā taṃ kathanti ce? 『『Sādiyatī』』ti vuttattā kiriyā eva. Evaṃ sante 『『kāyakammaṃ manokamma』』nti vattabbanti ce? Na, pacuravohāravasena 『『kāyakamma』』nti vuttattā. Ubbhajāṇumaṇḍalikāya labbhati evāti likhitaṃ. Pubbe vuttanayena saṃsandetvā gahetabbaṃ. 『『Dunnikkhittassa, bhikkhave, padabyañjanassa atthopi dunnayo hotī』』ti (a. ni. 2.20) vadantenāpi atthassa sukhaggahaṇatthameva padabyañjanassa sunikkhittabhāvo icchito, na akkharavacanāya, tasmā āha 『『atthañhi nātho saraṇaṃ avocā』』tiādi.

Paṭhamapārājikavaṇṇanā niṭṭhitā.

以下是巴利文的完整直譯: 關於有心方面,這裡首先是註釋的方法:有心方面是指飲酒等無心的情況。但在有心的情況中,那些只由不善心引起的,以及這兩者都被稱為世間罪。因為在飲酒中,知道"這是酒"或"不應該喝"而喝是不善的。在那裡,"知道不應該"這句話是不合適的,因為會導致制定罪也成為世間罪。爲了避免這種不想要的結果,金剛覺長老寫道:"這裡'有心'和'無心'的考慮只是在瞭解事物上,不是在瞭解制定上。如果是在瞭解制定上,所有學處都會成為世間罪,但並非所有學處都是世間罪。因此,只在瞭解事物上是合適的。為什麼?因為在眾學法中,瞭解制定才是標準,不是僅僅瞭解事物。"這裡的意思是,以學處為首取犯戒,對於那些有心的學處,其心只是不善的,那是世間罪,被稱為有心無心的無心的在有心方面心只是不善的,那也是像飲酒等的世間罪,指的是這個意思,所以說"在有心方面心只是不善的,這被稱為世間罪"。"在有心方面"這個說法是指無心的。因為對於確定的有心,沒有必要用"在有心方面"這個限定詞,即使是這樣,不確定地說的也應該按確定的方式理解,這就是意思。 "對於動物"中的"pana"(但)字排除了粗惡罪等。關於"作為",因為說"接受停留"(《波羅夷》58),如何解釋?因為說"接受",所以就是作為。如果這樣,應該說"身業意業"嗎?不,因為根據通常的用法說"身業"。寫道在膝蓋以上是可以的。應該按照前面所說的方法比較理解。即使說"比丘們,對於放置不當的詞句,意思也難以理解"(《增支部》2.20),爲了容易理解意思而希望詞句放置得好,不是爲了字句的表達,所以說"因為意思是依靠,是歸依"等。 第一波羅夷註釋結束。

  1. Dutiyapārājikavaṇṇanā

Gāmā vā araññā vāti lakkhaṇānupaññattikattā ādimhi vuttā. Sabbasmiñhi vinayapiṭake gāmo, gāmūpacāro, gāmakkhettaṃ, gāmasīmā, gāmasīmūpacāroti pañcavidho gāmabhedo veditabbo. Tathā āraññakasīmāya ekaṃ agāmakaṃ araññaṃ, saṃvidhānasikkhāpadānaṃ (pāci. 180 ādayo) ekaṃ, sagāmakaṃ ekaṃ , avippavāsasīmāya ekaṃ, gaṇamhāohīyanakassa (pāci. 691) ekanti pañcavidho araññabhedo veditabbo. Tattha atthi gāmo na gāmaparihāraṃ katthaci labhati, atthi gāmo na gāmakiccaṃ karoti, tathā atthi araññaṃ na araññaparihāraṃ katthaci labhati, atthi araññaṃ na araññakiccaṃ karotīti ayampi bhedo veditabbo.

Tattha avippavāsasīmāsammannanakammavācāya ṭhapetvā 『『gāmañca gāmūpacārañcā』』ti (mahāva. 144) ettha gāmo nāma parikkhitto ce, parikkhepassa anto, aparikkhitto ce, parikkhepokāsato anto veditabbo. Ayaṃ udositasikkhāpade 『『antogāmo』』ti (pārā. 478) āgato. Sāsaṅkasikkhāpade 『『antaraghara』』nti (pārā. 654) āgato anāsaṅkato. Yathāha 『『antaraghare nikkhipeyyāti samantā gocaragāme nikkhipeyyā』』ti (pārā. 654). Tathā antaragharappaṭisaṃyuttānaṃ sekhiyānaṃ ayameva paricchedo veditabbo. 『『Yā pana bhikkhunī ekā gāmantaraṃ gaccheyyā』』ti (pāci. 687) etthāpi ayameva paricchedo adhippeto 『『parikkhittassa gāmassa parikkhepaṃ atikkamantiyā, aparikkhittassa gāmassa upacāraṃ atikkamantiyā』』ti vuttattā.

Yesu purāṇapotthakesu 『『upacāraṃ okkamantiyā』』ti likhitaṃ, taṃ vikāle gāmappavesanasikkhāpadesu āciṇṇaṃ nayaṃ gahetvā pamādena likhīyati, na pamāṇaṃ. Yesu ca potthakesu vikāle gāmappavesanasikkhāpadassa vibhaṅge (pāci. 513) 『『gāmaṃ paviseyyāti parikkhittassa gāmassa parikkhepaṃ atikkamantassa, aparikkhittassa gāmassa upacāraṃ atikkamantassā』』ti likhīyati, sā pamādalekhā. Upacāraṃ okkamantassāti tattha pāṭho. Vuttañhi samantapāsādikāyaṃ 『『aparikkhittassa gāmassa upacāro adinnādāne vuttanayeneva veditabbo』』ti (pāci. aṭṭha. 512). Idha kaṅkhāvitaraṇiyampi vuttaṃ 『『santaṃ bhikkhuṃ anāpucchitvāti…pe… upacāraṃ okkamantassā』』tiādi (kaṅkhā. aṭṭha. vikālagāmappavesanasikkhāpadavaṇṇanā).

Yaṃ pana katthaci potthake 『『bhikkhuniyā gāmantarādhikāre ekena pādena itarassa gāmassa parikkhepaṃ vā atikkamante, upacāraṃ vā okkante thullaccayaṃ, dutiyena atikkantamatte, okkantamatte ca saṅghādiseso』』ti pāṭho dissati. Tattha 『『okkante, okkantamatte』』ti etāni padāni adhikāni , kevalaṃ likhitakehi aññehi likhitāni. Katthaci potthake 『『okkantamatte cā』』ti padaṃ na dissati, itaraṃ dissati. Tāni dve padāni pāḷiyā virujjhanti. 『『Aparikkhittassa gāmassa upacāraṃ atikkāmentiyā』』ti (pāci. 692) hi pāḷi . Tathā samantapāsādikāya (pāci. aṭṭha. 692) virujjhanti. 『『Parikkhepārahaṭṭhānaṃ ekena pādena atikkamati, thullaccayaṃ, dutiyena atikkamati, saṅghādiseso. Apicettha sakagāmato…pe… ekena pādena itarassa gāmassa parikkhepe vā upacāre vā atikkante thullaccayaṃ, dutiyena atikkantamatte saṅghādiseso』』ti (pāci. aṭṭha. 692) hi vuttaṃ.

以下是巴利文的完整直譯: 2. 第二波羅夷註釋 "從村莊或從森林"是因為是特徵附加規定而在開始時說的。在整個律藏中,應該知道村莊有五種區分:村莊、村莊近郊、村莊田地、村莊界限、村莊界限近郊。同樣,應該知道森林有五種區分:在森林界限中的一個無村莊的森林,預先約定學處的一個(《波逸提》180等),有村莊的一個,不離衣宿界的一個,離眾學處的一個(《波逸提》691)。其中,有些村莊在某些地方不獲得村莊的待遇,有些村莊不執行村莊的職能,同樣,有些森林在某些地方不獲得森林的待遇,有些森林不執行森林的職能,這種區分也應該知道。 其中,在不離衣宿界羯磨文中除了"村莊和村莊近郊"(《大品》144)之外,所謂村莊,如果有圍墻,是在圍墻之內,如果沒有圍墻,應該知道是在可以圍墻的範圍之內。這在倉庫學處中稱為"村莊內"(《波羅夷》478)。在危險學處中稱為"家之間"(《波羅夷》654),是從無危險的角度。如說:"應該放在家之間,即應該放在周圍的行乞村莊"(《波羅夷》654)。同樣,對於與家之間有關的眾學法,應該知道這就是界限。在"若有比丘尼獨自去村莊間"(《波逸提》687)中,也是指這個界限,因為說"對於有圍墻的村莊,越過圍墻;對於無圍墻的村莊,越過近郊"。 在一些古老的手稿中寫著"進入近郊",這是根據非時入村學處中常見的方法,因疏忽而寫的,不是標準。在一些手稿中,非時入村學處的分別(《波逸提》513)寫著"應該進入村莊,即對於有圍墻的村莊,越過圍墻;對於無圍墻的村莊,越過近郊",這是疏忽的寫法。那裡的讀法是"進入近郊"。因為在《一切善見律注》中說:"對於無圍墻的村莊,近郊應該按照不與取中所說的方法來理解"(《波逸提注》512)。這裡在《斷疑》中也說:"不告知在場的比丘...進入近郊"等(《斷疑注》非時入村學處註釋)。 但在某些手稿中可以看到這樣的讀法:"在比丘尼村莊間的情況下,一隻腳越過另一個村莊的圍墻或進入近郊是粗惡罪,第二隻腳完全越過或完全進入是僧殘"。其中,"進入,完全進入"這些詞是多餘的,只是由其他抄寫者寫上的。在某些手稿中看不到"完全進入"這個詞,但可以看到另一個。這兩個詞與經文相矛盾。因為經文是"越過無圍墻村莊的近郊"(《波逸提》692)。同樣,與《一切善見律注》(《波逸提注》692)相矛盾。因為說:"一隻腳越過應該有圍墻的地方是粗惡罪,第二隻腳越過是僧殘。此外,從自己的村莊...一隻腳越過另一個村莊的圍墻或近郊是粗惡罪,第二隻腳完全越過是僧殘"(《波逸提注》692)。

Gaṇṭhipade cassa 『『parikkhepaṃ atikkāmentiyā』』ti vatvā 『『upacārepi eseva nayo』』ti vuttaṃ. Anugaṇṭhipade ca 『『aparikkhittassa gāmassa upacāraṃ 『okkamantiyā』tipi potthakesu ekaccesu dissati, taṃ na gahetabba』』nti vuttaṃ. Aparampi vuttaṃ 『『aparikkhittassa gāmassa upacāraṃ 『atikkāmentiyā』ti vacanenāpi evaṃ veditabbaṃ – vikāle gāmappavesane dvinnaṃ leḍḍupātānaṃ eva vasena upacāro paricchinditabbo, itarathā yathā ettha parikkhepārahaṭṭhānaṃ parikkhepaṃ viya katvā 『atikkāmentiyā』ti vuttaṃ, evaṃ tatthāpi 『aparikkhittassa gāmassa upacāraṃ atikkāmentassā』ti vadeyya. Yasmā pana tattha parikkhepārahaṭṭhānato uttarimeko leḍḍupāto upacāroti adhippeto. Tasmā tadatthadīpanatthaṃ 『aparikkhittassa gāmassa upacāraṃ okkamantassā』ti vutta』』nti.

Yaṃ pana andhakaṭṭhakathāyaṃ parikkhepārahaṭṭhānaṃyeva upacāranti sallakkhetvā 『『parikkhepapaakkhepārahaṭṭhānānaṃ ninnānākaraṇadīpanatthaṃ upacāraṃ okkamantassā』』ti vuttaṃ, pāḷivisesamasallakkhetvā 『『aparikkhittassa gāmassa upacāraṃ atikkamantassa idha upacāro parikkhepo yathā bhaveyya, taṃ upacāraṃ paṭhamaṃ pādaṃ atikkāmentassa āpatti dukkaṭassa, dutiyaṃ pādaṃ atikkāmentassa āpatti pācittiyassā』』ti vuttaṃ, taṃ na gahetabbameva pāḷiyā visesasambhavatoti. Porāṇagaṇṭhipade 『『upacāraṃ atikkāmentiyā bhikkhuniyā gāmantarāpattī』』ti vuttaṃ. Tasmā idha kaṅkhāvitaraṇiyā 『『ekena pādena itarassa…pe… atikkantamatte saṅghādiseso』』ti ayameva pāṭho veditabbo. Ettāvatā imesu yathāvuttesu ṭhānesu yathāvuttaparicchedova gāmoti veditabbo. Imassa atthassa dīpanatthaṃ 『『gāmo nāma ekakuṭikopī』』tiādi (pārā. 92) vuttaṃ. Imassa vasena asatipi parikkhepātikkame, upacārokkamane vā antarārāmato vā bhikkhunupassayato vā titthiyaseyyato vā paṭikkamanato vā taṃ gāmaṃ pavisantassa antarārāmaparikkhepassa, upacārassa vā atikkamanavasena gāmapaccayā āpattiyo veditabbā.

以下是巴利文的完整直譯: 在其註釋中說:"越過圍墻",然後說"對於近郊也是同樣的方法"。在副註釋中說:"在一些手稿中可以看到'進入'無圍墻村莊的近郊,這不應該採用"。還說:"通過'越過'無圍墻村莊的近郊這句話,也應該這樣理解 - 在非時入村中,近郊應該以兩個土塊投擲距離來界定,否則,就像這裡把應該有圍墻的地方當作圍墻說'越過'一樣,那裡也會說'越過無圍墻村莊的近郊'。但因為那裡指的是從應該有圍墻的地方再加一個土塊投擲距離是近郊。因此,爲了說明那個意思,說'進入無圍墻村莊的近郊'"。 但在安達卡註釋中,認為應該有圍墻的地方就是近郊,爲了說明圍墻和應該有圍墻的地方沒有區別,說"進入近郊"。沒有注意到經文的特殊性,說:"越過無圍墻村莊的近郊,這裡的近郊就像是圍墻,越過那個近郊的第一隻腳犯突吉羅,越過第二隻腳犯波逸提"。這不應該採用,因為與經文的特殊性不符。在古註釋中說:"比丘尼越過近郊犯村莊間罪"。因此,這裡應該知道《斷疑》中"一隻腳...完全越過是僧殘"才是正確的讀法。到此為止,應該知道在這些所說的地方,村莊就是如上所述的界限。爲了說明這個意思,說"所謂村莊,即使是一個小屋"等(《波羅夷》92)。根據這個,即使沒有越過圍墻或進入近郊,從中間的園林或比丘尼住處或外道住處或廁所進入那個村莊,也應該知道因越過中間園林的圍墻或近郊而有因村莊而起的犯戒。

Gāmūpacāro pana 『『ṭhapetvā gāmañca gāmūpacārañcā』』ti (mahāva. 144) ettha parikkhittassa gāmassa parikkhepova, aparikkhittassa gāmassa parikkhepokāsova. Vuttañhetaṃ aṭṭhakathāyaṃ 『『gāmūpacāroti parikkhittassa gāmassa parikkhepo, aparikkhittassa gāmassa parikkhepokāso. Tesu adhiṭṭhitatecīvariko bhikkhu parihāraṃ na labhatī』』ti (mahāva. aṭṭha. 144). Kiṃ panettha kāraṇaṃ, yena ayaṃ gāmo, gāmūpacāro ca idha aññathā, aññattha tathāti? Aṭṭhuppattito 『『tena kho pana samayena bhikkhū 『bhagavatā ticīvarena avippavāsasammuti anuññātā』ti antaraghare cīvarāni nikkhipantī』』ti (mahāva. 143) imissā hi aṭṭhuppattiyā 『『ṭhapetvā gāmañca gāmūpacārañcā』』ti (mahāva. 144) vuttaṃ. Tasmā yattha antaragharasaññā, tattha avippavāsasīmā na gacchatīti veditabbā. Tena ca udositasikkhāpade 『『antogāme cīvaraṃ nikkhipitvā antogāme vatthabba』』nti (pārā. 478) ca 『『sabhāye vā dvāramūle vā, hatthapāsā vā na vijahitabba』』nti ca vuttaṃ. Kappiyabhūmiyaṃ vasantoyeva hi kappiyabhūmiyaṃ nikkhittacīvaraṃ rakkhati. Sāsaṅkasikkhāpade pana 『『yasmā yattha gāme cīvaraṃ nikkhittaṃ, tena gāmena vippavasanto cīvarena vippavasatīti vuccati, tasmā puna gāmasīmaṃ okkamitvā vasitvā pakkamatī』』ti vuttaṃ. Tasmiñhi sikkhāpade gāmasīmā gāmo nāmāti adhippeto. Tattha vikāle gāmappavesanasikkhāpadavibhaṅge 『『parikkhittassa gāmassa parikkhepaṃ atikkamantassa āpatti pācittiyassā』』ti (pāci. 513) vacanato parikkhepo na gāmo. Kintu gāmūpacāroti lesena dassitaṃ hoti. Imasmiṃ pana sikkhāpadavibhaṅge 『『gāmūpacāro nāmā』』ti ārabhitvā 『『aparikkhittassa gāmassa gharūpacāre ṭhitassa majjhimassa purisassa leḍḍupāto』』ti iminā aparikkhittassa parikkhepokāso gāmūpacāroti siddhaṃ. Tadatthasambhavato tasmiṃ gharūpacāre ṭhitassa leḍḍupāto gāmūpacāroti kurundaṭṭhakathāyaṃ, mahāpaccariyampi vuttaṃ . Upacāro hi 『『gāmo ekūpacāro nānūpacāro』』tiādīsu dvāraṃ, 『『ajjhokāso ekūpacāro』』ti ettha samantā sattabbhantarasaṅkhātaṃ pamāṇaṃ, tasmā 『『gāmūpacāroti parikkhittassa gāmassa parikkhepo, aparikkhittassa gāmassa parikkhepokāso』』ti andhakaṭṭhakathāyaṃ vuttanti veditabbaṃ. Tathā kurundiyaṃ, mahāpaccariyañca. Tathā pāḷiyampi 『『ajjhārāmo nāma parikkhittassa ārāmassa anto ārāmo, aparikkhittassa upacāro. Ajjhāvasatho nāma parikkhittassa āvasathassa anto āvasatho, aparikkhittassa upacāro』』tiādīsu dissati. Mahāaṭṭhakathāyaṃ pana 『『gāmūpacāro』』tiādīsu dissati. Tasmā dutiyo leḍḍupāto upacāroti adhippeto.

『『Aparikkhittassa gāmassa upacāraṃ okkamantassa āpatti pācittiyassā』』ti pāḷivisesasambhavato ca paṭhamo leḍḍupāto gāmo eva, dutiyo gāmūpacāroti vuttaṃ. Parikkhittassa pana gāmassa indakhīle ṭhitassa majjhimassa purisassa leḍḍupāto gāmūpacāroti vuttanti ettha bhedo natthi. Ettāvatā parikkhittassa duvidho upacāro, aparikkhittassa catubbidho upacāro yattha sambhavati, yattha ca na sambhavati, taṃ sabbaṃ dassitaṃ hoti.

Gāmakhettassa ca gāmasīmāya ca lakkhaṇaṃ aṭṭhakathāyameva vuttaṃ. Ubhayañhi atthato ekaṃ. Tattha gāmasīmāya gāmabhāvo sāsaṅkasikkhāpadavasena veditabbo.

以下是巴利文的完整直譯: 村莊近郊在"除了村莊和村莊近郊"(《大品》144)中,對於有圍墻的村莊就是圍墻,對於無圍墻的村莊就是可以圍墻的範圍。因為在註釋中說:"村莊近郊是指有圍墻村莊的圍墻,無圍墻村莊的可圍墻範圍。在這些地方,決意三衣的比丘不獲得豁免。"(《大品注》144)這裡的原因是什麼,為什麼這個村莊和村莊近郊在這裡是這樣,在其他地方是那樣?因為起因是"當時,比丘們想'世尊允許三衣不離宿的許可',就把衣服放在家裡"(《大品》143),所以說"除了村莊和村莊近郊"(《大品》144)。因此,應該知道哪裡有家裡的概念,那裡就不是不離衣宿界。因此,在倉庫學處中說"在村莊內放下衣服應該住在村莊內"(《波羅夷》478)和"不應該離開集會所或門口或手臂可及的範圍"。因為只有住在適當的地方才能保護放在適當地方的衣服。但在危險學處中說"因為在哪個村莊放下衣服,離開那個村莊就稱為離開衣服,所以再次進入村莊界限住下後離開"。因為在那個學處中,村莊界限被理解為村莊。在那裡,非時入村學處的分別中說"越過有圍墻村莊的圍墻犯波逸提"(《波逸提》513),所以圍墻不是村莊。但通過技巧顯示為村莊近郊。但在這個學處的分別中,從"所謂村莊近郊"開始,以"對於無圍墻的村莊,站在房屋近郊的中等人的土塊投擲距離"這句話確立無圍墻村莊的可圍墻範圍是村莊近郊。因為那個意思可能存在,所以在《古倫迪注》和《大臂注》中說站在那個房屋近郊的土塊投擲距離是村莊近郊。因為近郊在"村莊是單一近郊還是多個近郊"等中是指門,在"露天是單一近郊"中是指周圍七個範圍的距離,所以應該知道在《安達卡注》中說"村莊近郊是指有圍墻村莊的圍墻,無圍墻村莊的可圍墻範圍"。同樣在《古倫迪》和《大臂》中也是如此。同樣在經文中也可以看到"所謂中間園林是指有圍墻園林的內部園林,無圍墻的近郊。所謂中間住處是指有圍墻住處的內部住處,無圍墻的近郊"等。但在《大注》中可以看到"村莊近郊"等。因此,第二個土塊投擲距離被理解為近郊。 因為經文特別說"進入無圍墻村莊的近郊犯波逸提",所以說第一個土塊投擲距離就是村莊,第二個是村莊近郊。但對於有圍墻的村莊,站在門柱處的中等人的土塊投擲距離是村莊近郊,這裡沒有區別。到此為止,有圍墻的有兩種近郊,無圍墻的有四種近郊,在哪裡可能存在,在哪裡不可能存在,這一切都已經顯示了。 村莊田地和村莊界限的特徵只在註釋中說明。兩者在意義上是一樣的。其中,村莊界限的村莊性質應該根據危險學處來理解。

Gāmasīmūpacāro nāma manussānaṃ kaṭṭhatiṇapupphaphalādiatthikānaṃ vanacarakānaṃ valañjanaṭṭhānaṃ. Imassa gāmasīmūpacārabhāvo udositasikkhāpade, 『『agāmake araññe samantā sattabbhantarā』』ti (pārā. 494) āgataṭṭhāne khandhake (mahāva. 147) ca veditabbo. Ettha hi bhagavā gāmantavāsīnaṃ bhikkhūnaṃ sīmaṃ dassento 『『yaṃ gāmaṃ vā nigamaṃ vā upanissāya viharatī』』ti (mahāva. 147) vatvā dasseti. Tadanantarameva 『『agāmake』』tiādinā sattabbhantarasīmaṃ dasseti. Tasmā yo bhikkhu gāmaṃ vā nigamaṃ vā upanissāya na viharati, kevalaṃ nāvāyaṃ vā thalamaggena vā addhānamaggappaṭipanno hoti, tassa tattha tattha sattabbhantarasīmā labbhatīti veditabbo. Vuttañhi 『『ekakulassa sattho hoti , satthe cīvaraṃ nikkhipitvā purato vā pacchato vā sattabbhantarā na vijahitabba』』ntiādi (pārā. 489). Idameva araññaṃ sandhāya 『『āraññakasīmāya ekaṃ agāmakaṃ arañña』』nti vuttaṃ.

Yaṃ sandhāya 『『agāmake araññe addhayojane addhayojane āpatti pācittiyassā』』ti (pāci. 414) pāḷiyaṃ vuttaṃ. Idaṃ saṃvidhānasikkhāpadānaṃ ekaṃ agāmakaṃ araññaṃ nāma.

Purimena pana sagharaṃ saṅgahitaṃ, iminā tamasaṅgahitanti. Yaṃ sandhāya gaṇamhā ohīyanādhikāre aṭṭhakathāyaṃ (pāci. aṭṭha. 692) 『『agāmake araññeti ettha 『nikkhamitvā bahi indakhīlā sabbametaṃ arañña』nti evaṃ vuttaṃ lakkhaṇaṃ araññaṃ. Taṃ paneta kevalaṃ gāmābhāvena 『agāmaka』nti vuttaṃ, na viñjhāṭavisadisatāyā』』ti vuttaṃ. Yaṃ sandhāya 『『āraññakaṃ nāma senāsanaṃ pañcadhanusatikaṃ pacchima』』nti (pārā. 654; pāci. 573) vuttaṃ. Idaṃ āraññakasenāsanaṃ nāma parikkhittassa parikkhepato bahi, aparikkhittassa pana parikkhepokāsato bahi sarukkhaṃ vā arukkhaṃ vā vihāre kunnadisamākiṇṇampi araññaṃ nāma. Tathā 『『gaṇamhā ohīyanakassa eka』』nti vuttaṃ. Idaṃ araññaṃva. Idaṃ pana pubbe agāmakabhāvena āgataṭṭhāne vuttalakkhaṇameva hutvā nikkhamitvā bahi indakhīlā dassanūpacāravijahane ekameva āpattiṃ karoti, tato uddhaṃ anāpatti. 『『Saṃvidhānasikkhāpadānaṃ eka』』nti vuttaṃ pana addhayojane addhayojane ekekaṃ āpattiṃ karoti, na tato oraṃ. Itarāni tīṇi yathāvuttaparicchedato orameva tattha vuttavidhiṃ na sampādenti, paraṃ sampādenti. Evametesaṃ aññamaññanānattaṃ veditabbaṃ.

以下是巴利文的完整直譯: 村莊界限近郊是指人們爲了木材、草、花、果等需要在森林中行走的地方。這個村莊界限近郊的性質應該在倉庫學處和"在無村莊的森林中周圍七個範圍"(《波羅夷》494)的地方在《蘊》(《大品》147)中理解。因為世尊在展示居住在村莊附近的比丘的界限時說"居住在靠近哪個村莊或聚落"(《大品》147)來展示。緊接著就以"在無村莊的"等展示七個範圍的界限。因此,凡是比丘不是居住在靠近村莊或聚落,而只是在船上或陸地道路上行走的旅人,應該知道他在各處都有七個範圍的界限。因為說"如果是一個家族的車隊,放下衣服在前面或後面,不應該離開七個範圍"等(《波羅夷》489)。正是指這個森林,所以說"在森林界限中有一個無村莊的森林"。 這是爲了指出在經文中說"在無村莊的森林中,每半由旬犯波逸提"(《波逸提》414)。這是預先約定學處中的一個無村莊的森林。 前面包括有房屋的,這個不包括。這是爲了指出在離眾學處的註釋中(《波逸提注》692)說"在無村莊的森林中,意思是'出去門柱之外,這全部都是森林'。這只是因為沒有村莊所以說'無村莊',不是因為像毗耶陀山區"。這是爲了指出說"所謂森林住處是後面五弓長"(《波羅夷》654;《波逸提》573)。這個森林住處是指在有圍墻的圍墻之外,對於無圍墻的是可圍墻範圍之外,不論有樹還是無樹,在寺院、小河環繞的地方也稱為森林。同樣說"離眾學處的一個"。這就是森林。但這個在之前以無村莊的性質出現的地方,具有所說的特徵,出去門柱之外,在看見和近郊放棄的地方只犯一次罪,從那以後就無罪。說"預先約定學處的一個"時,每半由旬犯一次罪,不少於此。其他三個不完全符合如上所述的界限,在那裡不完全執行所說的方式,但執行超出的方式。應該這樣理解它們彼此的不同。

Tattha pañcavidhe gāme yo 『『parikkhittassa gāmassa indakhīle ṭhitassa leḍḍupāto』』ti (pārā. 92) vutto, so na katthaci vinayapiṭake upayogaṃ gato, kevalaṃ aparikkhittassa parikkhepokāsato aparo eko leḍḍupāto gāmūpacāro nāmāti dīpanatthaṃ vutto. Parikkhittassapi ce gāmassa eko leḍḍupāto kappiyabhūmisamāno upacāroti vutto, pageva aparikkhittassa parikkhepokāsato eko. So pana pākaṭattā ca ajjhokāsattā ca okkamantassa āpattiṃ karoti ṭhapetvā bhikkhuniyā gāmantarāpattiṃ. Bhikkhuniyo hi tasmiṃ dutiyaleḍḍupātasaṅkhāte gāmūpacāre vasantī āpattiñca āpajjanti, gāmaṃ pavisantī gāmantarāpattiñca. Tāsañhi ṭhitaṭṭhānaṃ araññasaṅkhyaṃ gacchati 『『tāvadeva chāyā metabbā…pe… tassā tayo ca nissaye, aṭṭha ca akaraṇīyāni ācikkheyyāthā』』ti (cūḷava. 430) vacanato. Araññappaṭisaṃyuttānaṃ sikkhāpadānaṃ, vikālegāmappavesanasikkhāpadassa (pāci. 508) ca bhikkhunīnaṃ asādhāraṇattā ca antarārāmabhikkhunupassayappaṭikkamanādīnaṃ kappiyabhūmibhāvavacanato ca 『『ekā gaṇamhā ohīyeyyāti agāmake araññe dutiyikāya bhikkhuniyā dassanūpacāraṃ vā savanūpacāraṃ vā vijahantiyā āpatti thullaccayassā』』tiādisikkhāpadapaññattito (pāci. 692) ca bhikkhunikkhandhakanayaena vā yasmā parikkhittassa gāmassa indakhīlato paṭṭhāya aparikkhittassa upacārato paṭṭhāya nīyati, tattha antaraghare nikkhittacīvare sati caturaṅgasamodhānena bhikkhū vasanti, tasmā sagāmakaṃ nāma hoti.

Avippavāsasīmāya ekaṃ nāma 『『na, bhikkhave, bhikkhuniyā araññe vatthabbaṃ, yā vaseyya, āpatti dukkaṭassā』』ti (cūḷava. 431) vacanato bhikkhunīnaṃ araññavāso nāma natthīti siddhaṃ. Tāya hi araññe bhikkhunupassaye sati antoāvāsepi dutiyikāya dassanasavanūpacāraṃ vijahantiyā āpatti. Tasmā avippavāsasīmādhikāre 『『ṭhapetvā gāmañca gāmūpacārañcā』』ti (mahāva. 144) ettha yaṃ ṭhānaṃ ṭhapitaṃ, tattheva bhikkhunupassayopi kappati, na tato paraṃ.

Tāsañca avippavāsasīmākammavācāyaṃ 『『ṭhapetvā gāmañca gāmūpacārañcā』』ti vacanaṃ natthīti katvā tesveva gāmagāmūpacāresu pharati. Tato paraṃ dutiyesu leḍḍupātādīsu tāsaṃ akappiyabhūmikattā na samānasaṃvāsakasīmā araññe pharati bhikkhūnaṃ gāmagāmūpacāraṃ viya. Tasmā vuttaṃ 『『bhikkhuniyā ṭhapetvā gāmantarāpatti』』nti.

Evaṃ tāva pañcavidhaṃ gāmabhedaṃ, araññabhedañca ñatvā idāni 『『atthi gāmo na gāmaparihāraṃ katthaci labhatī』』tiādibhedo veditabbo. Tattha yo aṭṭhakathāyaṃ 『『amanusso nāma yo sabbaso vā manussānaṃ abhāvena yakkhapariggahabhūto』』ti vutto, so gāmo na gāmaparihāraṃ katthaci sikkhāpade labhati. Yañhi sandhāya aṭṭhakathāyaṃ 『『taṃ panetaṃ buddhakāle, cakkavattikāle ca nagaraṃ hoti, sesakāle suññaṃ hoti yakkhapariggahita』』nti (pārā. aṭṭha. 1.84; dī. ni. aṭṭha.

以下是巴利文的完整直譯: 在那五種村莊中,所說的"站在有圍墻村莊門柱處的土塊投擲距離"(《波羅夷》92),在律藏中沒有任何用處,只是爲了說明無圍墻村莊可圍墻範圍之外的另一個土塊投擲距離稱為村莊近郊而說的。如果說有圍墻村莊的一個土塊投擲距離等同於適當地點是近郊,那麼無圍墻村莊的可圍墻範圍之外的一個更是如此。但那個因為明顯和露天,所以進入者犯戒,除了比丘尼的村莊間罪。因為比丘尼住在那個稱為第二土塊投擲距離的村莊近郊也犯戒,進入村莊也犯村莊間罪。因為她們所站的地方被視為森林,如說"應該測量陰影...應該教導她三依止和八不可作"(《小品》430)。因為與森林有關的學處和非時入村學處(《波逸提》508)對比丘尼不適用,因為說中間園林、比丘尼住處、迴避處等是適當地點,因為制定"獨自離開眾,即在無村莊的森林中,比丘尼離開第二位比丘尼的視線範圍或聽力範圍犯粗惡罪"等學處(《波逸提》692),或者根據比丘尼蘊的方法,因為從有圍墻村莊的門柱開始,從無圍墻村莊的近郊開始引導,在那裡如果衣服放在家裡,具備四個條件比丘可以住,所以稱為有村莊。 不離衣宿界的一個,因為說"比丘們,比丘尼不應該住在森林,如果住了犯突吉羅"(《小品》431),所以確定比丘尼沒有所謂的森林住處。因為她在森林中如果有比丘尼住處,即使在住處內,離開第二位比丘尼的視聽範圍也犯戒。因此,在不離衣宿界的情況下,"除了村莊和村莊近郊"(《大品》144)中,除去的地方,只有那裡比丘尼住處是適當的,不是那之外。 因為在她們的不離衣宿界羯磨文中沒有"除了村莊和村莊近郊"這句話,所以只在那些村莊和村莊近郊中生效。從那之外的第二個土塊投擲距離等,因為對她們來說是不適當地點,所以共住界不像比丘的村莊和村莊近郊那樣在森林中生效。因此說"對比丘尼來說除了村莊間罪"。 這樣首先了解五種村莊的區分和森林的區分后,現在應該瞭解"有些村莊在某些地方不獲得村莊的待遇"等的區分。其中,在註釋中說的"所謂非人是指完全沒有人而被夜叉佔據的",那個村莊在任何學處中都不獲得村莊的待遇。因為註釋中說"那個在佛陀時代和轉輪王時代是城市,其他時候是空的被夜叉佔據"(《波羅夷注》1.84;《長部注》

1.150) vuttaṃ. Yo pana paṭirājacorādīhi viluttattā, kevalaṃ bhayena vā chaḍḍito sagharova antarahitagāmabhūto, so 『『gāmantare gāmantare āpatti pācittiyassā』』ti (pāci. 183) vuttapācittiyaṃ janeti, vikāle gāmappavesanaṃ, sekhiye cattāri janetīti veditabbā. Yo pana gāmo yato vā manussā kenacideva karaṇīyena punapi āgantukāmā eva apakkantāti vutto, amanusso so pakatigāmasadisova.

Atthi araññaṃ na araññaparihāraṃ katthaci labhatīti ettha 『『ajjhokāso ekūpacāro nāma agāmake araññe samantā sattabbhantarā ekūpacāro, tato paraṃ nānūpacāro』』ti (pārā. 494) ettha yvāyaṃ nānūpacāroti vutto, taṃ veditabbaṃ. Yo pana parikkhittassa ekaleḍḍupātasaṅkhāto gāmūpacāranāmako gāmo, yo vā sattho nātirekacātumāsaniviṭṭho, so atthi gāmo na gāmakiccaṃ karoti. Na hi taṃ ṭhānaṃ okkamanto gāmappavesanāpattiṃ āpajjati. Yaṃ pana gāmasīmāya pariyāpannaṃ manussānaṃ valañjanaṭṭhānabhūtaṃ araññaṃ, taṃ atthi araññaṃ na araññakiccaṃ karoti nāma. Na hi tattha āraññakasīmā labbhatīti. Ettāvatā 『『gāmā vā araññā vā』』ti imissā anupaññattiyā lakkhaṇānupaññattibhāvo dassito hoti.

『『Gonisādiniviṭṭhopi gāmo』』ti ettha sace tassa gāmassa gāmakhettaparicchedo atthi, sabbopi eko gāmo. No ce, upacārena vā parikkhepena vā paricchinditabbo. Sace gāmakhette sati kānici tāni gharāni aññamaññaupacārappahonakaṃ ṭhānaṃ atikkamitvā dūre dūre katāni honti, vikāle gāmappavese upacārova pamāṇaṃ. Antaragharappaṭisaṃyuttesu sekhiyesu, bhikkhuniyā gāmantarāpattīsu ca gharānaṃ parikkhepārahaṭṭhānaṃ pamāṇaṃ, uposathādikammānaṃ gāmakhettaṃ pamāṇaṃ, āraññakasenāsanassa āsannagharassa dutiyaleḍḍupātato paṭṭhāya pañcadhanusatantaratā pamāṇanti evaṃ no paṭibhānanti ācariyā.

『『Yampi ekasmiṃyeva gāmakhette ekaṃ padesaṃ 『ayampi visuṃgāmo hotū』ti paricchinditvā rājā kassaci deti, sopi visuṃgāmasīmā hotiyevā』』ti (mahāva. aṭṭha. 147) aṭṭhakathāvacanato taṃ pavisantiyā bhikkhuniyā gāmantarāpatti hoti eva. Sace tattha vihāro vā devakulaṃ vā sabhā vā gehaṃ vā natthi, kevalaṃ vatthumattakameva hoti, gāmoti vinayakammaṃ sabbaṃ tattha kappati. 『『Amanusso gāmo』』ti hi vuttaṃ. Tañca ṭhānaṃ itarassa gāmassa parikkhepabbhantare vā upacārabbhantare vā hoti, vikāle gāmappavesanaṃ āpucchitvāva gantabbaṃ. No ce, araññaṃ viya yathāsukhaṃ gantabbaṃ. Tattha ce ārāmo vā titthiyaseyyādīsu aññatarovā hoti, laddhakappameva. Bhikkhunupassayo ce hoti, gāmaṃ piṇḍāya pavisantiyā bhikkhuniyā gāmantarāpatti pariharitabbā. 『『Araññaṃ nāma ṭhapetvā gāmañca gāmūpacārañca avasesaṃ araññaṃ nāmā』』ti (pārā. 92) ettha parikkhepe sati yathāvuttaparicchedaṃ gāmameva ṭhapetvā avasesaṃ tassa upacāraṃ, tato parañca araññaṃ nāma, parikkhepe asati yathāvuttaparicchedaṃ gāmūpacārameva ṭhapetvā tato paraṃ avasesaṃ araññaṃ nāmāti adhippāyo. Evaṃ sati 『『nikkhamitvā bahi indakhīlā sabbametaṃ arañña』』nti (vibha. 529) vuttalakkhaṇe agāmake araññe gaṇamhāohīyanāpatti, tattha avippavāsasīmāya pharaṇaṃ vikāle gāmappavesanāpattiyā anāpattīti evamādivinayavidhi sameti, aññathā na sameti.

好的,我會按照您的要求將巴利文完整直譯成簡體中文,不進行意譯或省略,保留重複部分,在章節編號數字後加反斜槓,儘量保持對仗,並在括號中註明古代地名的現代對應。請提供需要翻譯的巴利文文字,我會為您進行翻譯。

『『Ṭhapetvā gāmūpacāraṃ avasesaṃ araññaṃ nāmā』』ti (mahāva. 144) vutte gāmūpacārato paro araññanti siddhe 『『ṭhapetvā gāma』』nti visesattho na dissati, gāmassa pana araññabhāvappasaṅgabhayā vuttanti ce? Na, gāmūpacārassa abhāvappasaṅgato. Sati hi gāme gāmūpacāro hoti, so ca tava matena araññabhūto. Kuto dāni gāmūpacāro. Gāmūpacāropi ce araññasaṅkhyaṃ gacchati, parova gāmoti katvā na yuttaṃ gāmassa araññabhāvappasaṅgato ca. Tasmā 『『gāmā vā araññā vā』』ti ettha gāmūpacāropi 『『gāmo』』 tveva saṅgahito. Tasmā gāmassa araññabhāvappasaṅgo na yujjati. Yadi evaṃ 『『ṭhapetvā gāmaṃ avasesaṃ araññaṃ nāmā』』ti ettakaṃ vattabbanti ce? Na, araññassa paricchedajānanappasaṅgato. Tathā hi vutto 『『araññaparicchedo na paññāyatī』』ti no laddhi. Gāmūpacārapariyanto hi idha gāmo nāma. Yadi evaṃ 『『gāmassa ca araññassa ca paricchedadassanatthaṃ vutta』』nti aṭṭhakathāyaṃ vattabbaṃ, 『『araññassa paricchedadassanatthaṃ vutta』』nti kimatthaṃ vuttanti ce? Vuccate – aṭṭhakathācariyena paṭhamagāmūpacāraṃyeva sandhāya vuttaṃ 『『araññaparicchedadassanattha』』nti sabbasikkhāpade hi bāhiraindakhīlato paṭṭhāya gāmūpacāraṃ araññaṃ nāma. Gāmaparicchedavacane payojanaṃ panettha natthi parikkhepeneva pākaṭabhūtattā. Dutiyagāmūpacārova gāmassa paricchedadassanatthaṃ vutto parikkhepabhāvena apākaṭattā. Tattha paṭhamagāmūpacāro ce araññaparicchedadassanatthaṃ vutto, tattha na vattabbo. 『『Nikkhamitvā indakhīlā sabbametaṃ arañña』』nti vattabbaṃ. Evaṃ sante subyattataraṃ araññaparicchedo dassito hoti, micchāgāho ca na hoti.

『『Majjhimassa purisassa leḍḍupāto』』ti hi vutte ayaṃ gāmūpacārova araññaṃ gāmūpacārassa vibhaṅgattā. Yadi araññaparicchedadassanatthaṃ vuttaṃ, avuttakameva, araññato paranti ca micchāgāho hotīti ce, nanu vuttaṃ 『『paṭhamameva idaṃ parikkhittassa gāmassa upacāraniyamanatthaṃ vutta』』nti? Araññaparicchedadassanatthaṃ kiñcāpi 『『gāmūpacāro』』tiādi āraddhaṃ, indakhīle ṭhitassa majjhimassa purisassa leḍḍupātoti pana evaṃ vacanappayojanaṃ. Aparikkhittassa ca gāmassa yvāyaṃ leḍḍupāto upacāro』』ti mahāaṭṭhakathāyaṃ vutto, tassa niyamananti vuttaṃ hoti. Kathaṃ paññāyatīti ce? 『『Araññaṃ nāmā』』ti padaṃ anuddharitvā 『『gāmūpacāro nāmā』』ti uddharaṇassa katattā. Tattha 『『gāmūpacāro nāmā』』ti mātikāyaṃ avijjamānaṃ padaṃ uddharanto tayo atthavase dasseti. Seyyathidaṃ – araññaparicchedadassanameko attho, aparikkhittassa gāmassa upacārena saddhiṃ paricchedadassanameko, na kevalaṃ aparikkhittassayeva upacāro vinayādhikāre sappayojano dassitabbo, nippayojanopi parikkhittassa upacāro iminā pariyāyena labbhatīti anusaṅgappayojanameko atthopi veditabbo.

『『Aparikkhittassa gāmassa gharūpacāre ṭhitassa majjhimassa purisassa leḍḍupāto』』ti idaṃ bhagavā tayo atthavase paṭicca abhāsi. Seyyathidaṃ – aparikkhittassa gāmassa paricchedadassanameko, avippavāsasīmādhikāre ayameva gāmūpacāroti dassanameko, tattha ṭhitassa dutiyo leḍḍupāto sabbattha gāmappaṭisaṃyuttesu sikkhāpadesu sakiccako upacāroti dassanamekoti evaṃ bhagavā attano desanāvilāsappattiyā ekekapaduddhāraṇena tayo atthavase dassetīti veditabbaṃ.

以下是巴利文的完整直譯: 當說"除了村莊近郊,其餘的稱為森林"(《大品》144)時,已經確定村莊近郊之外是森林,那麼"除了村莊"這個特殊含義就不明顯,是否因為擔心村莊也成為森林而說的?不是,因為擔心沒有村莊近郊。因為有村莊就有村莊近郊,而根據你的觀點,那也成了森林。那麼現在村莊近郊從哪裡來?如果村莊近郊也被算作森林,那麼更遠處就是村莊,這樣說不合理,因為擔心村莊成為森林。因此,在"從村莊或從森林"中,村莊近郊也被包括在"村莊"中。因此,村莊成為森林的擔心是不合理的。如果這樣,是否應該只說"除了村莊,其餘的稱為森林"?不是,因為擔心不知道森林的界限。因為這樣說,我們的主張是"森林的界限不明顯"。這裡所謂的村莊是以村莊近郊為界限的。如果這樣,在註釋中應該說"爲了顯示村莊和森林的界限而說的",為什麼說"爲了顯示森林的界限而說的"?回答 - 註釋者是指第一個村莊近郊而說"爲了顯示森林的界限"。因為在所有學處中,從外門柱開始的村莊近郊稱為森林。這裡沒有必要說村莊的界限,因為圍墻已經明顯。第二個村莊近郊是爲了顯示村莊的界限而說的,因為作為圍墻不明顯。如果第一個村莊近郊是爲了顯示森林的界限而說的,那裡就不應該說。應該說"出去門柱,這全部都是森林"。這樣森林的界限會顯示得更清楚,也不會有錯誤的理解。 因為說"中等人的土塊投擲距離",這個村莊近郊就是森林,因為是村莊近郊的解釋。如果說是爲了顯示森林的界限而說的,那就是沒說的,而且會錯誤理解為森林之外。難道沒有說"這首先是爲了確定有圍墻村莊的近郊而說的"嗎?雖然以"村莊近郊"等開始是爲了顯示森林的界限,但"站在門柱處的中等人的土塊投擲距離"這樣說是有目的的。對於無圍墻的村莊,在《大注》中說的"這個土塊投擲距離是近郊",是爲了確定那個。怎麼知道?因為沒有引用"稱為森林"這個詞,而是引用"稱為村莊近郊"。在那裡,引用在綱要中不存在的"稱為村莊近郊"這個詞,顯示三個意義。即:顯示森林的界限是一個意義,與無圍墻村莊的近郊一起顯示界限是一個,不僅僅是無圍墻村莊的近郊在律的範圍內有用而應該顯示,有圍墻的無用的近郊也以這種方式獲得,這種附帶的用處也應該知道是一個意義。 "站在無圍墻村莊房屋近郊的中等人的土塊投擲距離",世尊考慮三個意義而說這個。即:顯示無圍墻村莊的界限是一個,在不離衣宿界的範圍內這就是村莊近郊的顯示是一個,站在那裡的第二個土塊投擲距離在所有與村莊有關的學處中是有作用的近郊的顯示是一個。應該知道世尊以這種方式,通過引用每一個詞來顯示自己說法的優雅,顯示三個意義。

Tathā avippavāsasīmākammavācāya 『『ṭhapetvā gāmañca gāmūpacārañcā』』ti (mahāva. 144) etthāpi parikkhepe sati gāmaṃ ṭhapetvā, asati gāmūpacāraṃ ṭhapetvāti attho. Parikkhittassa, aparikkhittassa ca majjhe ārāme avippavāsasīmāsammannanakāle ayaṃ nayo ativiya yujjati. Ubhayaparivajjanato pubbe vuttanayena vā ubhayattha ubhayaṃ labbhateva. 『『Antarārāmesu pana āciṇṇakappā bhikkhū avippavāsasīmaṃ sammannantī』』ti gaṇṭhipade vuttaṃ. 『『Antaragharappaṭisaṃyuttānaṃ sekhiyānaṃ antarārāmesu asambhavato antarārāmo na gāmasaṅkhaṃ gacchati, tasmā tatthapi avippavāsasīmā ruhatevā』』ti eke. Te bhikkhū dutiyassa gāmūpacārassa gāmasaṅkhāsabhāvato tāsaṃ imāya dutiyāya avippavāsakammavācāya abhāvaṃ dassetvā paṭikkhipitabbā. Ajjhārāmo pana gāmopi samāno titthiyaseyyādi viya kappiyabhūmīti veditabbo.

Āpattiyā paricchedaṃ, tathānāpattiyāpi ca;

Dassetuṃ gāmasambandha-sikkhāpadavibhāvane.

Gāmagāmūpacārā dve, dassitā idha tādinā;

Sīmā sīmūpacārā tu, anekantāti nuddhaṭā.

Upacārā ca dve honti, bāhirabbhantarabbasā;

Parikkhittāparikkhitta-bhedā ce caturo siyuṃ.

Ayañhi upacārasaddo vinayapiṭake 『『anujānāmi, bhikkhave, agilānenapi ārāme ārāmūpacāre chattaṃ dhāretu』』nti (cūḷava. 270) evamādīsu bāhire upacāre dissati. Bāhiro upacāro nāma parikkhepato, parikkhepārahaṭṭhānato vā eko leḍḍupāto. 『『Ajjhārāmo nāma parikkhittassa ārāmassa antoārāmo, aparikkhittassa upacāro. Ajjhāvasatho nāma parikkhittassa āvasathassa antoāvasatho, aparikkhittassa upacāro』』tiādīsu (pāci. 506) pana upacārasaddo abbhantare upacāre dissati. Abbhantaro upacāro ca nāma parikkhepo, parikkhepārahaṭṭhānañca hoti. Idha pana parikkhepo 『『ajjhārāmo, ajjhāvasatho』』ti vā na vuccati, anto eva ārāmo, āvasathoti vā. Tesu bāhirabbhantarabhedabhinnesu dvīsu upacāresu avippavāsasīmādhikāre 『『ṭhapetvā gāmañca gāmūpacārañcā』』ti (mahāva. 144) ettha gāmūpacāro nāma abbhantarūpacāro adhippeto, na bāhiro. Bhikkhuniyā araññasaññitatāya tassa bāhirassa, tassā gāmantarāpattiyā ṭhānabhūtattā ca abbhantaraupacārassāti idamettha kāraṇadvayaṃ veditabbaṃ. Tattha idha adinnādānapārājikavibhaṅgeyeva paṭhamo gāmūpacāro dassito, so bāhiro, dutiyo abbhantaroti veditabbo. Paṭhamena ca aparikkhittassa gāmassa dutiyaleḍḍupātasaṅkhāto bāhiro upacāro, dutiyena ca parikkhittassa gāmassa parikkhepato bāhirasaṅkhāto abbhantaro upacāro lesena dassitoti veditabbo. Evaṃ cattāropi upacārā idha bhagavatā desanāvilāsappattena desanālīlāya dassitā hontīti ayaṃ nayo suṭṭhu lakkhetvā ācariyehi sammantayitvā yathānurūpaṃ tattha yojetabbo. Itarathā –

Asambudhaṃ buddhamahānubhāvaṃ;

Dhammassa gambhīranayattatañca;

Yo vaṇṇaye naṃ vinayaṃ aviññū;

So duddaso sāsananāsahetu.

Pāḷiṃ tadatthañca asambudhañhi;

Nāseti yo aṭṭhakathānayañca;

Anicchayaṃ nicchayato parehi;

Gāmoti teyeva purakkhato so.

Anukkameneva mahājanena;

Purakkhato paṇḍitamāni bhikkhu;

Apaṇḍitānaṃ vimatiṃ akatvā;

Ācariyalīlaṃ purato karoti.

以下是巴利文的完整直譯: 同樣,在不離衣宿界羯磨文中"除了村莊和村莊近郊"(《大品》144)這裡,如果有圍墻就是除了村莊,如果沒有圍墻就是除了村莊近郊的意思。對於有圍墻和無圍墻村莊中間的園林,在制定不離衣宿界時,這個方法非常合適。或者按照前面所說的方法,通過避開兩者,在兩處都可以獲得兩者。在註釋中說:"在中間園林中,比丘們按照慣例制定不離衣宿界。"有些人說:"因為與家庭有關的應學法在中間園林中不適用,所以中間園林不被視為村莊,因此那裡也可以制定不離衣宿界。"應該通過顯示第二個村莊近郊具有村莊的性質,而在這第二個不離衣宿羯磨文中她們沒有,來駁斥那些比丘。但是應該知道中間園林雖然是村莊,但像外道住處等一樣是適當地點。 爲了顯示犯戒的界限,以及不犯戒的界限; 在解釋與村莊有關的學處時。 這裡由那樣的人顯示了兩個村莊和村莊近郊; 而界和界近郊因為不確定所以沒有引用。 近郊有兩種,基於外部和內部; 如果有圍墻和無圍墻的區別,就有四種。 這個近郊一詞在律藏中,如"比丘們,我允許無病比丘在園林和園林近郊持傘"(《小品》270)等處,可以看到是指外部近郊。所謂外部近郊是指從圍墻或可圍墻處一個土塊投擲距離。但在"所謂中間園林是指有圍墻園林的內部園林,無圍墻的近郊。所謂中間住處是指有圍墻住處的內部住處,無圍墻的近郊"等(《波逸提》506)中,近郊一詞可以看到是指內部近郊。所謂內部近郊是指圍墻和可圍墻處。但這裡圍墻不稱為"中間園林、中間住處",而只是稱為園林內部、住處內部。在這些分為外部和內部的兩種近郊中,在不離衣宿界的情況下,"除了村莊和村莊近郊"(《大品》144)這裡所謂的村莊近郊是指內部近郊,不是外部。應該知道這裡有兩個原因:因為比丘尼認為那個外部是森林,以及因為內部近郊是她犯村莊間罪的地方。其中,這裡在不與取波羅夷的分別中顯示的第一個村莊近郊是外部的,第二個應該知道是內部的。應該知道,通過第一個顯示無圍墻村莊的第二個土塊投擲距離稱為外部近郊,通過第二個顯示有圍墻村莊的圍墻外稱為內部近郊。這樣,這裡世尊以說法的優雅,以說法的技巧顯示了全部四種近郊。這個方法應該由老師們仔細考慮后適當地應用在那裡。否則: 不瞭解佛陀的偉大威力; 以及法的深奧方法; 無知者若解釋那個律; 他將難以看見,是毀滅教法的原因。 不瞭解經文及其意義; 毀壞註釋的方法; 把不確定的當作確定; 他被其他人視為村莊。 漸漸地被大眾; 尊重的自以為有智慧的比丘; 不使無智者產生疑惑; 在前面表現出老師的風範。

Tattha hi pāḷiyaṃ 『『gāmassa upacāro gāmūpacāro, gāmasaṅkhāto upacāro gāmūpacāro nāmā』』ti uddharitvā gāmassa upacāraṃ dassento 『『indakhīle ṭhitassa majjhimassa purisassa leḍḍupāto』』ti (pārā. 92) vatvā puna gāmasaṅkhātaṃ upacāraṃ dassento 『『gharūpacāre ṭhitassa majjhimassa purisassa leḍḍupāto』』ti vuttaṃ. Imamatthaṃ sandhāya vikāle gāmappavesanagāmantaraaappavāsasammutiādīsu parikkhepārahaṭṭhānameva gāmūpacāranti vuttanti likhitaṃ.

Atthatoekanti ettha saṅkhāsaddaṃ saṅkhātasaddena samānayati. 『『Ādiyeyyā』』ti idaṃ pañcavīsatiyā avahārānaṃ sādhāraṇapadaṃ. Ṭhānācāvanavasena ca khīlādīni saṅkāmetvā khettādiggahaṇavasena cāti attho. Ṭhānācāvane yathā sāmikassa dhuranikkhepādiṃ anoloketvāva āpatti, tathā ihāpīti gahetabbā.

『『Asukaṃ nāma bhaṇḍaṃ avaharissāmī』』ti sabbesaṃ ekāsayattā 『『ekenāpī』』ti vuttaṃ. Yadi āṇatti icchitabbā, saṃvidhāvahāro nāma eko avahāro parihāyitabbo.

Okāsaparikappe ṭhānācāvanāya gahitampi okāsaparikappitattā rakkhati. Okāsātikkamova pamāṇaṃ pubbe asuddhacittena gahitattā. Idāni suddhacittena gahitepi hoti evāti vadanti, taṃ na sundaraṃ. Ettha pana vinicchayo samantapāsādikaṃ oloketvā gahetabbo.

Uddhāro natthīti ṭhānācāvanaṃ natthīti attho.

Uddhatamatte avahāro sakalassa payogassa niṭṭhāpitattā, na atthasādhakavasena. Uddhāreyeva rakkhatīti ettha eva-saddena pātane na rakkhatīti atthe siddhepi atthasādhakavasena atthaṃ dassetuṃ 『『taṃ uddharitvā』』tiādi vuttaṃ.

『『Pathabyārājapadesarājādayo bahū, tesaṃ saṅgaṇhanatthaṃ 『rājāno』ti bahuvacanaṃ vutta』』nti likhitaṃ. Kiñcāpi bahuvacanaṃ kataṃ, idaṃ pana ekaṃ bimbisāramevāti daṭṭhabbaṃ. Rājānoti kiñci aniddisitvā sādhāraṇavasena kiñcāpi vuttaṃ, idaṃ pana bimbisāramevāti.

Pubbappayogeti ettha gamanakāle maggasodhanādhikaraṇe apācittiyakhette dukkaṭaṃ, latācchedanādīsu pācittiyameva. Gantvā pana kumbhimatthake jātalatādicchedane sahapayogattā dukkaṭaṃ. 『『Ekabhaṇḍe evaṃ bhāriyamidaṃ, 『tvampi ekapassaṃ gaṇha, ahampi ekapassaṃ gaṇhāmī』ti saṃvidahitvā ubhayesaṃ payogena ṭhānācāvane kate kāyavācācittehi samuṭṭhāti. Aññathā sāhatthikaṃ vā āṇattikassa aṅgaṃ na hoti , āṇattikaṃ vā sāhatthikassāti vuttalakkhaṇena virujjhatī』』ti vinayagaṇṭhipade likhitaṃ. Pi-saddo panettha tattheva likhito.

Kāyavācāsamuṭṭhānaṃ, yassā āpattiyā siyā;

Tatra vācaṅgaṃ cittaṃva, kammaṃ nassā vidhīyati.

Kiriyākiriyādikaṃ yañce, yampi kammattayaṃ bhave;

Na yuttaṃ taṃ viruddhattā, kammamekaṃva yujjatīti. (vajira. ṭī. pārājika 131 pakiṇṇakakathāvaṇṇanā);

Dutiyapārājikavaṇṇanā niṭṭhitā.

以下是巴利文的完整直譯: 因為在那裡的經文中,引用"村莊的近郊是村莊近郊,稱為村莊的近郊是村莊近郊",然後顯示村莊的近郊說"站在門柱處的中等人的土塊投擲距離"(《波羅夷》92),然後再顯示稱為村莊的近郊說"站在房屋近郊的中等人的土塊投擲距離"。考慮到這個意思,在非時入村、村莊間不離宿許可等中,寫道只有可圍墻處才稱為村莊近郊。 在"在意義上是一樣的"中,用"稱為"一詞來等同"稱"一詞。"拿走"這個詞是二十五種偷盜的共同用語。意思是通過從位置移動而移動界標等,以及通過佔有田地等。應該理解,在從位置移動時,不考慮所有者放棄責任等就犯戒,這裡也是一樣。 因為所有人都有"我將偷某某物品"的相同意圖,所以說"即使一個人"。如果需要命令,那麼預先約定的偷盜這一種偷盜方式就應該被排除。 在地點假設中,即使通過從位置移動而拿走,因為是地點假設所以保護。只有超過地點才是標準,因為之前是以不清凈心拿的。他們說現在即使以清凈心拿也是一樣,但這不好。這裡的判斷應該參考《一切善見律》來理解。 沒有提起意味著沒有從位置移動。 在剛提起時就是偷盜,因為整個行為已經完成,不是根據達成目的。只在提起時保護,這裡的"只"字意味著在落下時不保護,雖然意思已經成立,但爲了根據達成目的來顯示意思,所以說"提起那個"等。 寫道:"有許多如地上王、地方王等,爲了包括他們所以用複數'諸王'。"雖然用了複數,但這裡應該看作只是指頻毗娑羅王一個人。雖然說"諸王"沒有指明某個特定的人,是一般性的說法,但這裡只是指頻毗娑羅王。 在"前行"中,在行走時,在清理道路等非波逸提範圍內的突吉羅,在砍藤蔓等是波逸提。但到達后,在砍罐子頂上生長的藤蔓等,因為是同時行為所以是突吉羅。在律注中寫道:"在一件物品中如此嚴重,說'你拿一邊,我拿一邊'而預先約定,通過兩人的行為從位置移動時,由身語意三門而生。否則,要麼親手偷不成為命令偷的要素,要麼命令偷不成為親手偷的要素,這與所說的特徵相矛盾。"這裡的"也"字就是在那裡寫的。 凡是由身語而生的罪, 在那裡語言要素或心, 不被規定為它的業。 如果有作不作等, 以及三業, 那是不合適的因為矛盾, 只有一業才合適。 第二波羅夷註釋結束。

  1. Tatiyapārājikavaṇṇanā

Yathā ñātapariññā dhammānaṃ sabhāvajānanameva 『『idaṃ rūpaṃ, ayaṃ vedanā』』ti, tīraṇapariññā pana dhammasabhāvena saddhiṃ aniccādivasena pavattamānaṃ 『『rūpaṃ aniccanti vā』』tiādi, evamidha saddhiṃ cetetvā ekattenāpi pāṇātipātābhāvā 『『jīvitā voropeyyā』』ti vuttaṃ. 『『Manussaviggaha』』nti vuttattā gabbhaseyyakānaṃ vasena sabbasukhumaattabhāvato paṭṭhāya dassetuṃ 『『kalalato paṭṭhāyā』』ti āha. Ettha jīvitā voropento paccuppannato viyojeti. Tattha khaṇapaccuppannaṃ na sakkā voropetuṃ, santatipaccuppannaṃ vā addhāpaccuppannaṃ vā sakkā. Kathaṃ? Tasmiñhi upakkame kate laddhūpakkamaṃ jīvitadasakaṃ nirujjhamānaṃ dubbalassa parihīnavegassa paccayo hoti. Santatipaccuppannaṃ yathā dve tayo javanavāre javitvā nirujjhati, addhāpaccuppannañca tadanurūpaṃ katvā nirujjhati, tathā paccayo hoti. Tato santatipaccuppannaṃ vā addhāpaccuppannaṃ vā yathāparicchinnakālaṃ apatvā antarāva nirujjhati. Evaṃ tadubhayampi voropetuṃ sakkā. Tasmā paccuppannaṃ viyojeti.

『『Imassa panatthassā』』ti vohāravasena vuttamatthaṃ paramatthavasena āvibhāvatthaṃ 『『pāṇo veditabbo』』tiādi vuttaṃ. Kāyaviññattisahitāya cetanāya payujjatīti payogo, ko so? Sarīre satthādīnaṃ gamanaṃ paharaṇanti kāyavacīviññattisahitāya cetanāya parasarīre satthapātanaṃ. Dūre ṭhitanti dūre vā tiṭṭhatu, samīpe vā. Hatthato muttena pahāro nissaggiyo. Tatthāti nissaggiyappayoge. Yo koci maratūti ettha mahājanasamūhe na sakkā. Yassūpari saro patati, tasseva jīvitamaraṇaṃ kātuṃ, na yassa kassaci jīvitamaraṇaṃ. Āṇāpananti vacīviññattisahitāya cetanāya adhippetatthasādhanaṃ. Teneva 『『sāvetukāmo na sāvetī』』ti (pārā. 54) vuttaṃ. Āṇattiniyāmakāti āṇattikappayogasādhikā. Etesu hi avirajjhitesu eva āṇattipayogo hoti, na aññathā.

Rūpūpahāroti ettha –

『『Mamālābhena esitthī, maratū』』ti samīpago;

Duṭṭhacitto sace yāti, hoti so itthimārako.

Bhikkhatthāya sace yāti, jānantopi na mārako;

Anatthiko hi so tassā, maraṇena upekkhako.

Viyogena ca me jāyā, jananī ca na jīvati;

Iti jānaṃ viyuñjanto, tadatthiko hoti mārako.

Pabbajjādinimittañce, yāti jānaṃ na mārako;

Anatthiko hi so tassā, maraṇena upekkhako.

Hārakasaddassa bhedato atthaṃ vitthāretvā ubhayampi ekamevāti dassetuṃ 『『satthañca taṃ hārakañcā』』tiādi vuttaṃ. Etena thāvarappayogaṃ dasseti sāhatthikādīsu payogesu. 『『Iti cittamano』』ti uddharitvāpi itisaddassa attho na tāva vutto. Kiñcāpi na vutto, adhikāravasena pana āgataṃ itisaddaṃ yojetvā iti cittasaṅkappoti ettha 『『maraṇasaññī maraṇacetano maraṇādhippāyo』』ti vuttattā maraṇaṃyeva vakkhatīti veditabbo. Vuttanayenāti chappayogavasena. Sāhatthikanissaggiyappayogesu sanniṭṭhāpakacetanāya sattamāya saha uppannakāyaviññattiyā sāhatthikatā veditabbā. Āṇattike pana sattahipi cetanāhi saha vacīviññattisambhavato satta satta saddā ekato hutvā ekekakkharabhāvaṃ gantvā yattakehi akkharehi attano adhippāyaṃ viññāpenti, tadavasānakkharasamuṭṭhāpikāya sattamacetanāya sahajātavacīviññattiyā āṇattikatā veditabbā.

Tatiyapārājikavaṇṇanā niṭṭhitā.

以下是巴利文的完整直譯: 3. 第三波羅夷註釋 就像智遍知只是知道法的自性,"這是色,這是受"等,而判斷遍知則是與法的自性一起,以無常等方式進行,"色是無常"等,同樣這裡因為即使與思一起也沒有殺生,所以說"奪取生命"。因為說"人身",爲了從最細微的身體開始顯示胎兒的情況,所以說"從羯羅羅開始"。這裡奪取生命是從現在分離。其中不能奪取剎那現在,但能奪取相續現在或時期現在。怎麼樣?當做那個加害時,獲得加害的生命十法滅去時成為微弱的、失去動力的緣。相續現在就像執行兩三個速行心后滅去,時期現在也相應地滅去,這樣成為緣。然後相續現在或時期現在在到達所限定的時間之前就在中間滅去。這樣兩者都能奪取。因此從現在分離。 "對這個意思"是爲了通過俗諦解釋勝義諦的意思而說"應知生命"等。通過與身表一起的思而運作是行為,那是什麼?通過與身語表一起的思在他人身體上投擲刀等。"站在遠處"是指或者站在遠處,或者站在近處。從手中放開的打擊是投擲。"在那裡"是指在投擲行為中。"任何人死"這裡在大眾群體中是不可能的。箭落在誰身上,只能造成那個人的生命死亡,不是任何人的生命死亡。命令是通過與語表一起的思來完成預期的目的。因此說"想要告知而不告知"(《波羅夷》54)。"確定命令的"是完成命令列為的。因為只有在這些不失敗時才有命令列為,不是其他情況。 在"運送色"中: "因為我的損失,這個女人應該死",如果懷著惡意接近, 他就成為殺害那個女人的人。 如果爲了乞食而去,即使知道也不是殺害者; 因為他對她的死亡無意,是旁觀者。 "因為分離,我的妻子和母親就不活了", 這樣知道而使分離,有那個目的就是殺害者。 如果爲了出家等原因而去,知道也不是殺害者; 因為他對她的死亡無意,是旁觀者。 詳細解釋了"運送"一詞的意思后,爲了顯示兩者是一樣的,所以說"刀具和那個運送者"等。這顯示了在親手等行為中的固定行為。引用"這樣的心意"后,還沒有解釋"這樣"的意思。雖然沒有解釋,但應該知道通過上下文而來的"這樣"一詞,結合起來成為"這樣的心思",因為說"死亡想、死亡思、死亡意圖",所以會說死亡。"按照所說的方法"是指通過六種行為。在親手和投擲行為中,應該知道親手性是通過與決定思第七個一起生起的身表。但在命令中,因為與七個思一起有語表的可能,七個七個聲音合在一起成為一

  1. Catutthapārājikavaṇṇanā

Idheva saṅgahanti 『『iti jānāmi, iti passāmī』』ti pade kathanti ce, 『『iti jānāmī』』tiādimāha . Kevalaṃ 『『pāpicchatāyā』』ti (kaṅkhā. aṭṭha. catutthapārājikavaṇṇanā) vacanato mandattā momūhattā samudācarantassa anāpattīti dīpitaṃ. 『『Atītakāle sotāpannomhī』』ti vadanto pariyāyena vadati, 『『yo te vihāre vasati, so bhikkhu arahā』』tiādīsu (pari. 165) viya sikkhāpadepi 『『iti jānāmī』』ti (pārā. 195, 197) paccuppannameva vuttaṃ.

Catutthapārājikavaṇṇanā niṭṭhitā.

Mātughātakapitughātakaarahantaghātakā tatiyapārājikaṃ āpannā, bhikkhunidūsako, lambīādayo ca cattāro paṭhamapārājikaṃ āpannā evāti katvā kuto catuvīsatīti ce? Na, adhippāyājānanato. Mātughātakādayo hi cattāro idhānupasampannā eva adhippetā, lambīādayo cattāro kiñcāpi paṭhamapārājikena saṅgahitā, yasmā pana ekena pariyāyena methunadhammaṃ paṭisevino honti, tasmā visuṃ vuttā. Na labhati bhikkhūhīti ettha 『『uposathādibhedaṃ saṃvāsa』』nti ettakaṃ vuttaṃ. Vinayaṭṭhakathāyaṃ 『『uposathappavāraṇāpātimokkhuddesasaṅghakammappabheda』』nti vuttaṃ. Pāḷiyaṃ 『『saṃvāso nāma ekakammaṃ ekuddeso samasikkhatā』』ti (pārā. 55, 92, 172, 198) vuttaṃ. Tividhenāpi saṅghakammaṃ kātuṃ na vaṭṭatīti paṭikkhittaṃ. 『『Na, bhikkhave, gahaṭṭhena nisinnaparisāya pātimokkhaṃ uddisitabba』』ntiādi (mahāva. 154) pātimokkhappavāraṇāsu eva āgataṃ, aññesu ca evarūpesu ṭhānesu sesaṃ kammaṃ kātuṃ natthi paṭikkhepo. Ācariyāpi 『『sesaṃ kammaṃ kātuṃ vaṭṭati, natthi āpattī』』ti vadanti. 『『Antimavatthu ajjhāpannaṃ amūlakena pārājikena codentassa saṅghādiseso, saṅghādisesena codentassa pācittiyanti bhikkhuno viya vuttaṃ, na anupasampannassa viya dukkaṭaṃ. Tasmā tena sahaseyyā, tassa paṭiggahaṇañca bhikkhussa vaṭṭatīti ācariyā vadantī』』ti likhitaṃ. 『『Yathā pure tathā pacchāti 『ekakammaṃ ekuddeso samasikkhatā』ti evaṃ vuttasaṃvāsassa abhabbatāmattaṃ sandhāya vutta』』nti vadanti, vīmaṃsitabbaṃ.

Idāni catunnampi sādhāraṇaṃ pakiṇṇakaṃ – methunadhammaṃ paṭisevanto atthi koci pārājiko hoti asaṃvāso, atthi koci na pārājiko hoti asaṃvāso, atthi koci na pārājiko saṃvāso dukkaṭavatthusmiṃ vā thullaccayavatthusmiṃ vā paṭisevanto, atthi koci na pārājiko pakkhapaṇḍako apaṇḍakapakkhe upasampanno paṇḍakapakkhe methunadhammaṃ paṭisevanto. So āpattiṃ nāpajjatīti na pārājiko nāma. Na hi abhikkhussa āpatti nāma atthi. So anāpattikattā apaṇḍakapakkhe āgato kiṃ asaṃvāso hoti, na hotīti? Hoti. 『『Abhabbo tena sarīrabandhanenā』』ti (mahāva. 129) hi vuttaṃ. 『『Yo pana bhikkhu bhikkhūnaṃ sikkhāsājīvasamāpanno…pe… asaṃvāso』』ti (pārā. 44) vuttattā yo bhikkhubhāvena methunaṃ dhammaṃ paṭisevati, so eva abhabbo. Nāyaṃ apārājikattāti ce? Na, 『『byattena bhikkhunā paṭibalena saṅgho ñāpetabbo』』ti (mahāva. 126) vuttaṭṭhāne yathā abhikkhunā kammavācāya sāvitāyapi kammaṃ ruhati kammavipattiyā asambhavato, evaṃsampadamidaṃ daṭṭhabbaṃ. Tatrāyaṃ viseso – upasampannapubbo evaṃ ce kammavācaṃ sāveti, saṅgho ca tasmiṃ upasampannasaññī eva ce, kammaṃ ruhati, nāññathāti no khantīti ācariyo.

以下是巴利文的完整直譯: 4. 第四波羅夷註釋 如果問在這裡包括"我這樣知道,我這樣看見"這些詞怎麼說,就說"我這樣知道"等。僅僅因為說"由於惡欲"(《疑惑度脫》註釋·第四波羅夷註釋),所以顯示由於愚癡而行動的人無罪。說"過去時我是預流者"是比喻說法,就像在"住在你的精舍里的那個比丘是阿羅漢"等(《附隨》165)中一樣,在學處中也說"我這樣知道"(《波羅夷》195,197)只是指現在。 第四波羅夷註釋結束。 殺母者、殺父者、殺阿羅漢者犯第三波羅夷,污染比丘尼者、蘭比等四人犯第一波羅夷,那麼為什麼是二十四呢?不是,因為不知道意圖。殺母者等四人在這裡只是指未受具足戒的人,蘭比等四人雖然包括在第一波羅夷中,但因為從某個方面來說是行淫者,所以單獨說。"不得與比丘們"這裡只說了"布薩等區別的共住"。在律注中說"布薩、自恣、誦波羅提木叉、僧團羯磨等區別"。在經文中說"所謂共住是一羯磨、一誦、同學"(《波羅夷》55,92,172,198)。禁止以三種方式做僧團羯磨。"比丘們,不應在有在家人坐的集會中誦波羅提木叉"等(《大品》154)只出現在波羅提木叉和自恣中,在其他類似的地方沒有禁止做其他羯磨。老師們也說"可以做其他羯磨,沒有罪"。寫道:"像比丘一樣,以無根據的波羅夷罪指控犯最後事的人犯僧殘,以僧殘罪指控的人犯波逸提,不像未受具足戒者那樣是突吉羅。因此老師們說與他同宿,接受他的東西對比丘是允許的。"他們說"如前如后是指'一羯磨、一誦、同學'這樣說的共住的不可能性而已",應該考慮。 現在四種共同的雜項 - 行淫有的人成為波羅夷不共住,有的人不成為波羅夷不共住,有的人不成為波羅夷共住在突吉羅事或粗惡罪事中行淫,有的人不成為波羅夷是半黃門在非黃門時受具足戒在黃門時行淫。他不犯戒所以不成為波羅夷。因為非比丘沒有所謂的罪。他因為無罪在非黃門時來是否不共住,不是?是。因為說"以那個身體結合是不可能的"(《大品》129)。因為說"若比丘已受比丘的學處和活命...不共住"(《波羅夷》44),所以只有以比丘身份行淫的人才是不可能的。如果說這不是因為非波羅夷?不是,就像在說"應該由有能力的聰明比丘告知僧團"(《大品》126)的地方,即使由非比丘宣讀羯磨文羯磨也成立因為不可能有羯磨過失,這裡應該這樣理解。這裡的區別是 - 如果曾經受具足戒的人這樣宣讀羯磨文,而且僧團認為他是受具足戒的,羯磨就成立,不是其他情況,這是我們的觀點,老師說。

Gahaṭṭho vā titthiyo vā paṇḍako vā kammavācaṃ sāveti, saṅghena kammavācā na vuttā hoti. 『『Saṅgho upasampādeyya saṅgho upasampādeti, upasampanno saṅghenā』』ti (mahāva. 127) hi vacanato saṅghena kammavācāya vattabbatāya saṅghapariyāpannena, saṅghapariyāpannasaññitena vā ekena vuttāya saṅghena vuttā hotīti veditabbo, na gahaṭṭhatitthiyapaṇḍakādīsu aññatarena. Ayameva sabbakammesu yutti daṭṭhabbā.

Tathā atthi methunaṃ dhammaṃ paṭisevanto koci nāsetabbo, 『『yo bhikkhunidūsako, ayaṃ nāsetabbo』』ti (mahāva. 114-115 atthato samānaṃ) vuttattā tena eva so anupasampannova sahaseyyāpattiṃ vā aññaṃ vā tādisaṃ janeti, tassa omasane ca dukkaṭaṃ hoti. Abhikkhuniyā methunadhammaṃ paṭisevanto na nāsetabbo, 『『antimavatthuṃ ajjhāpanno, bhikkhave, anupasampanno na upasampādetabbo』』ti pāḷiyā abhāvato, teneva so upasampannasaṅkhaṃ gacchati, sahaseyyāpattiādiṃ na janeti, kevalaṃ asaṃvāsoti katvā gaṇapūrako na hoti. Ekakammaekuddeso hi saṃvāsoti vutto, samasikkhatāpi saṃvāsoti katvā so tena saddhiṃ natthīti. Padasodhammāpattiṃ pana janetīti kāraṇacchāyā dissatīti. Yathā bhikkhuniyā saddhiṃ bhikkhusaṅghassa ekakammādino saṃvāsassa abhāvā bhikkhunī asaṃvāsā bhikkhussa, tathā bhikkhu ca bhikkhuniyā, padasodhammāpattiṃ pana na janeti. Tathā antimavatthuṃ ajjhāpannopi ekecco 『『yo nāsetabboti vutto』』ti iminā nidassanena sakāraṇacchāyā ajjhupekkhitā hotīti na gahaṇaṃ gacchati. Apica 『『ubho nāsetabbā, dūsako nāsetabbo』』ti (pārā. 66) vacanato, 『『mettiyaṃ bhikkhuniṃ nāsethā』』ti (pārā. 384) vacanato ca yo saṅghamajjhaṃ pavisitvā anuvijjakena anuvijjiyamāno parājito, sopi anupasampannova, na omasavādapācittiyaṃ janetīti veditabbo.

以下是巴利文的完整直譯: 在家人或外道或黃門宣讀羯磨文,僧團沒有說羯磨文。因為說"僧團應該授具足戒,僧團授具足戒,被僧團授具足戒"(《大品》127),所以應該知道,由於僧團應該說羯磨文,由僧團成員或被認為是僧團成員的一個人說了就是僧團說了,不是由在家人、外道、黃門等其中之一說的。這個道理應該在所有羯磨中看到。 同樣,有的人行淫應該驅逐,因為說"污染比丘尼的人,這個應該驅逐"(《大品》114-115意思相同),所以他就是未受具足戒的人,產生同宿罪或其他類似的罪,對他辱罵是突吉羅。與非比丘尼行淫不應該驅逐,因為沒有"比丘們,犯最後事的未受具足戒的人不應該授具足戒"這樣的經文,所以他被算作受具足戒的人,不產生同宿罪等,只是不共住所以不能作為團體的成員。因為說一羯磨一誦是共住,同學也是共住,所以他與那個人沒有。但是產生逐句說法罪,所以看起來有理由。就像因為比丘僧團與比丘尼沒有一羯磨等的共住,比丘尼對比丘來說是不共住的,同樣比丘對比丘尼來說也是,但不產生逐句說法罪。同樣,有些犯最後事的人因為這個"所說的應該驅逐的人"的例子,有理由被忽視所以不被接受。而且因為說"兩個都應該驅逐,污染者應該驅逐"(《波羅夷》66),因為說"驅逐彌醯耶比丘尼"(《波羅夷》384),所以應該知道進入僧團中間被調查者調查而失敗的人,他也是未受具足戒的人,不產生辱罵語波逸提罪。

Apicettha sikkhāpaccakkhātakacatukkaṃ veditabbaṃ. Atthi hi puggalo sikkhāpaccakkhātako na sikkhāsājīvasamāpanno, atthi puggalo na sikkhāpaccakkhātako sikkhāsājīvasamāpanno, atthi puggalo sikkhāpaccakkhātako ceva sikkhāsājīvasamāpanno ca, atthi puggalo neva sikkhāpaccakkhātako na sikkhāsājīvasamāpanno. Tattha tatiyo bhikkhunī sikkhāpaccakkhātakā veditabbā. Sā hi yāva na liṅgaṃ pariccajati, kāsāvesu saussāhāva samānā sāmaññā cavitukāmā sikkhaṃ paccakkhantīpi bhikkhunī eva sikkhāsājīvasamāpannāva. Vuttañhi bhagavatā 『『natthi, bhikkhave, bhikkhuniyā sikkhāpaccakkhāna』』nti. Kadā pana sā abhikkhunī hotīti? Yadā sā vibbhantāti saṅkhaṃ gacchati. Vuttañhi bhagavatā 『『yadeva sā vibbhantā, tadeva sā abhikkhunī』』ti (cūḷava. 434). Kittāvatā pana vibbhantā hotīti? Sāmaññā cavitukāmā kāsāvesu anālayā kāsāvaṃ vā apaneti, naggā vā gacchati, tiṇapaṇṇādinā vā paṭicchādetvā gacchati, kāsāvaṃyeva vā gihinivāsanākārena nivāseti, odātaṃ vā vatthaṃ nivāseti, liṅgeneva vā saddhiṃ titthiyesu pavisitvā kesaluñcanādivataṃ samādiyati, titthiyaliṅgaṃ vā samādiyati, tadā vibbhantā nāma hoti. Tattha yā saliṅge ṭhitāva titthiyavataṃ samādiyati, sā titthiyapakkantabhikkhu viya pacchā pabbajjampi na labhati. Sesā pabbajjameva labhati, na upasampadaṃ. Pāḷiyaṃ kiñcāpi 『『yā, bhikkhave, bhikkhunī sakāvāsā titthāyatanaṃ saṅkantā, sā āgatā na upasampādetabbā』』ti (cūḷava. 434) vacanato yā paṭhamaṃ vibbhamitvā pacchā titthāyatanaṃ saṅkantā, sā āgatā upasampādetabbāti anuññātaṃ viya dissati. Saṅgītiācariyehi pana 『『catuvīsati pārājikānī』』ti (pārā. aṭṭha. 2.233) vuttattā na puna sā upasampādetabbā. Tasmā eva sikkhāpaccakkhānaṃ nānuññātaṃ bhagavatā. Antimavatthuṃ ajjhāpannā pana bhikkhunī eva. Pakkhapaṇḍakīpi bhikkhunī eva. Imaṃ nayaṃ catūsupi yojetvā yathārahaṃ kathetabbaṃ.

Pārājikavaṇṇanā niṭṭhitā.

Saṅghādisesakaṇḍaṃ

以下是巴利文的完整直譯: 此外,這裡應該知道舍戒四種情況。有人是舍戒者不是受學處和活命者,有人不是舍戒者是受學處和活命者,有人既是舍戒者又是受學處和活命者,有人既不是舍戒者也不是受學處和活命者。其中第三種應該知道是舍戒的比丘尼。因為她只要不捨棄相貌,對袈裟還有熱情,想要離開沙門生活而舍戒,也仍然是比丘尼,是受學處和活命者。因為世尊說:"比丘們,比丘尼沒有舍戒。"那麼她什麼時候成為非比丘尼?當她被稱為還俗者時。因為世尊說:"當她還俗時,那時她就是非比丘尼。"(《小品》434)那麼怎樣才算還俗?想要離開沙門生活,對袈裟沒有執著,或者脫掉袈裟,或者裸體行走,或者用草葉等遮蓋而行走,或者以在家人的方式穿袈裟,或者穿白衣,或者保持相貌而進入外道中受持拔頭髮等行為,或者受持外道相貌,那時就稱為還俗。其中,保持相貌而受持外道行為的人,像轉向外道的比丘一樣,以後也不能得到出家。其他的只能得到出家,不能得到具足戒。在經文中雖然因為說:"比丘們,從自己的住處轉向外道處的比丘尼,她回來不應該授具足戒。"(《小品》434)看起來好像允許先還俗後轉向外道處的人回來可以授具足戒。但是因為結集的長老們說:"二十四波羅夷"(《波羅夷》註釋2.233),所以她不應該再授具足戒。因此世尊不允許舍戒。但是犯最後事的比丘尼仍然是比丘尼。半黃門也仍然是比丘尼。應該在四種情況中都應用這個方法,適當地解釋。 波羅夷註釋結束。 僧殘篇

  1. Sukkavissaṭṭhisikkhāpadavaṇṇanā

Aññatrasupinantāti svāyaṃ dubbalavatthukattā cetanāya paṭisandhiṃ ākaḍḍhituṃ asamatthā, supine upaṭṭhitaṃ nimittañhi dubbalaṃ. Pavatte pana aññehi kusalākusalehi upatthambhitā vipākaṃ deti. Kiñcāpi vipākaṃ deti, atha kho avisaye uppannattā abbohārikāva supinantacetanāti likhitaṃ. Yaṃ panettha 『『supine upaṭṭhitaṃ nimittañhi dubbala』』nti vuttaṃ, taṃ anekantaṃ, na ca ārammaṇadubbalatāya cittappavatti dubbalā atītānāgatārammaṇāya, paññattārammaṇāya vā adubbalattā. Tasmā dubbalavatthukattāti dubbalahadayavatthukattāti no takkoti (vajira. ṭī. pārājika 236-237) ācariyo. Avatthukatāya dubbalabhāvo yujjatīti ce? Na, avatthukāya bhāvanāpabhavāya atirekabalavasambhavato. Bhāvanābalasamappitañhi cittaṃ arūpampi samānaṃ atibhārampi karajakāyaṃ gahetvā ekacittakkhaṇeneva brahmalokampi pāpetvā ṭhapeti, tappaṭibhāgaṃ anappitampi kāmāvacaracittaṃ karajakāyaṃ ākāse laṅghanasamatthaṃ karoti. Kiṃ panettha taṃ anumānakaraṇaṃ? Yena cittasseva ānubhāvoti paññāyeyya cittānubhāvena ṭhapanalaṅghanādikiriyāvisesanibbattidassanato. Pakaticittasamuṭṭhānarūpaṃ viya asaṃsaṭṭhattā, nikkhamanattā ca vatthisīsaṃ, kaṭi, kāyoti tidhā sukkassa ṭhānaṃ pakappenti ācariyā. Sappavisaṃ viya taṃ daṭṭhabbaṃ, na ca vise ṭhānaniyamo, kodhavasena passantassa hoti. Evamassa na ṭhānaniyamo, rāgavasena upakkamantassa hotīti no takkoti ācariyo.

『『Dakasotaṃ anotiṇṇepī』』ti idaṃ 『『otiṇṇamatte』』ti iminā virujjhatīti ce, taṃ dassetuṃ 『『ṭhānato pana cuta』』ntiādimāha. Tassattho – nimitte upakkamaṃ katvā sukkaṃ ṭhānā cāvetvā puna vippaṭisāravasena dakasotorohaṇaṃ nivāretuṃ na sakkā, tathāpi adhivāsādhippāyena adhivāsetvā antarā dakasotato uddhaṃ nivāretuṃ asakkuṇeyyatāya 『『bahi nikkhante vā』』ti vuttaṃ, tasmā ṭhānā cutañhi avassaṃ dakasotaṃ otaratīti aṭṭhakathāya adhippāyo. Tasmā ubhayaṃ sametīti gahetabbo.

Etthāha – kasmā imasmiṃ sikkhāpade 『『yo pana bhikkhū』』tiādinā kārako na niddiṭṭhoti? Vuccate – adhippāyāpekkhāya bhāvato kārako na niddiṭṭho tassa sāpekkhabhāvadassanatthaṃ. Kathaṃ? Kaṇḍuvanādiadhippāyacetanāvasena cetentassa kaṇḍuvanādiupakkamena upakkamantassa methunarāgavasena ūruādīsu dukkaṭavatthūsu, vaṇādīsu thullaccayavatthūsu ca upakkamantassa sukkavisaṭṭhiyā satipi na saṅghādiseso 『『anāpatti bhikkhu na mocanādhippāyassā』』ti (pārā. 263) vacanato. Tasmā tadatthadassanatthaṃ idha kārako na niddiṭṭho. Aññathā 『『yo pana bhikkhu sañcetanikaṃ sukkavisaṭṭhiṃ āpajjeyya, saṅghādiseso』』ti niddiṭṭhe kārake 『『ceteti na upakkamati muccati, anāpattī』』ti (pārā. 262) vuttavacanavirodho. Tathā 『『sañcetanikāya sukkavisaṭṭhiyā aññatra supinantā saṅghādiseso』』ti bhumme niddiṭṭhepi so eva virodho hetvatthaniyamasiddhito. Tasmā tadubhayampi vacanakkamaṃ avatvā 『『sañcetanikā sukkavisaṭṭhi aññatra supinantā saṅghādiseso』』ti vuttaṃ. Tattha nimittatthe bhummavacanābhāvato hetvatthaniyamo na kato hoti. Tasmiṃ akate sañcetanikā sukkavisaṭṭhi aññatra supinantā saṅghādisesoti, upakkame asati anāpattīti ayamattho dīpito hotīti veditabbaṃ.

以下是巴利文的完整直譯: 1. 精液射出學處註釋 "除了夢中"這是因為夢中出現的相是軟弱的,所以這個思不能引起結生。但是在生命過程中,由其他善惡業支援而產生果報。雖然產生果報,但是因為在不適當的領域生起,所以夢中的思是不被考慮的,這樣寫道。這裡所說的"夢中出現的相是軟弱的",這是不確定的,心的活動不是因為所緣軟弱而軟弱,因為過去未來所緣和概念所緣不軟弱。因此,我們認為"因為是軟弱的所依"是指因為是軟弱的心所依,老師說。如果說因為無所依而軟弱是合適的?不是,因為無所依的修習所生的超強力量是可能的。因為由修習力量完全具備的心,即使是無色的,也能帶著粗重的身體在一心剎那到達梵天界並停留,相似的未完全具備的欲界心也能使粗重的身體能夠在空中跳躍。這裡為什麼要這樣推理?因為從看到由心的威力產生特殊的停留跳躍等行為,可以知道那只是心的威力。老師們設想精液的位置有三處,像普通心所生色一樣不混雜,因為流出所以是膀胱頂、腰、身體。應該像蛇毒一樣看待它,毒沒有固定位置,是因憤怒而看的人才有。同樣,它沒有固定位置,是因貪慾而努力的人才有,這是我們的推理,老師說。 "即使沒有進入水道"這與"剛進入"相矛盾,爲了顯示這一點說"但是從位置移動"等。其意思是 - 對相努力使精液從位置移動后,因為後悔而想阻止進入水道是不可能的,即使這樣忍耐著想要忍耐,因為無法在中間從水道上方阻止,所以說"或者在外面出來",因此註釋的意思是從位置移動的必定進入水道。因此應該理解兩者是一致的。 這裡問 - 為什麼在這個學處中沒有用"若比丘"等指出行為者?回答 - 因為意圖的期待而有,爲了顯示它的期待性所以沒有指出行為者。怎麼樣?因為說"無罪,比丘沒有射精的意圖"(《波羅夷》263),所以以搔癢等意圖的思而思考,以搔癢等努力而努力,以淫慾而在大腿等突吉羅事,傷口等粗惡罪事中努力,雖然有精液射出也不是僧殘。因此爲了顯示那個意思,這裡沒有指出行為者。否則,如果指出行為者說"若比丘故意射精,僧殘",就會與"思考不努力射精,無罪"(《波羅夷》262)這句話矛盾。同樣,如果用處格說"對於故意射精,除了夢中,僧殘",也會有同樣的矛盾,因為原因意義被限定。因此不說那兩種說法順序,而說"故意射精,除了夢中,僧殘"。這裡因為沒有表示原因意義的處格,所以沒有限定原因意義。因為沒有限定,所以顯示了這個意思:故意射精,除了夢中,僧殘;沒有努力則無罪,應該這樣理解。

Imasmiṃ sikkhāpade dve āpattisahassāni honti. Kathaṃ? Attano hatthādibhede ajjhattarūpe rāgūpatthambhanavasena aṅgajāte kammaniyappatte ārogyatthāya nīlaṃ mocentassa ekā āpatti, ajjhattarūpe eva rāgūpatthambhe pītakādīnaṃ mocanavasena navāti dasa. Evaṃ 『『sukhatthāyā』』tiādīnaṃ navannaṃ vasenāti rāgūpatthambhe ajjhattarūpavasena sataṃ. Evamevaṃ vaccappassāvavātauccāliṅgapāṇakadaṭṭhūpatthambhesu ca sataṃ sataṃ katvā sabbaṃ pañcasataṃ. Yathā ajjhattarūpe pañcasataṃ, evaṃ bahiddhārūpe vā ajjhattabahiddhārūpe vā ākāse vā kaṭiṃ kampentoti dve sahassāni āpattiyo hontīti.

Sukkavissaṭṭhisikkhāpadavaṇṇanā niṭṭhitā.

  1. Kāyasaṃsaggasikkhāpadavaṇṇanā

『『Otiṇṇo』』ti imināssa sevanādhippāyatā dassitā. Teneva 『『kāyasaṃsaggarāgasamaṅgissetaṃ adhivacana』』nti vuttaṃ. 『『Vipariṇatena…pe… saddhi』』nti imināssa vāyāmo dassito. 『『Saddhi』』nti hi padaṃ saṃyogaṃ dīpeti, so ca saṃyogo samāgamo. Kena cittena? Vipariṇatena cittena, na pattappaṭiggahaṇādhippāyādināti adhippāyo. 『『Kāyasaṃsaggaṃ samāpajjeyyā』』ti imināssa vāyamato phassappaṭivijānanā dassitā hoti. Vāyamitvā phassaṃ paṭivijānanto hi samāpajjati nāma. Evamassa tivaṅgasampatti dassitā hoti. Atha vā otiṇṇo vipariṇatena cittena yakkhādinā satto viya. Upayogatthe vā etaṃ karaṇavacanaṃ, otiṇṇo vipariṇataṃ cittaṃ kūpādiṃ viya satto. Atha vā 『『rāgato uttiṇṇo bhavissāmī』』ti bhikkhubhāvaṃ upagatopi yo pana bhikkhu tato uttiṇṇādhippāyato vipariṇatena cittena hetubhūtena tameva rāgaṃ otiṇṇo. Mātugāmena attano samīpaṃ vā āgatena, attanā upagatena vā. Etena mātugāmassa sārattatā vā hotu, virattatā vā, sā idha appamāṇaṃ.

Hatthaggāhaṃ vāti ettha hatthena sabbopi upādinnako kāyo saṅgahito, na bhinnasantāno tappaṭibaddho vatthālaṅkārādi. Veṇiggahaṇena anupādinnako abhinnasantāno kesalomanakhaggadantaggādiko kammapaccayautusamuṭṭhāno gahitoti veditabbaṃ. Tenevāha 『『antamaso lomena lomaṃ phusantassāpī』』ti. Tena aññatarassa vā…pe… parāmasananti ettha anupādinnakānampi sesalomādīnaṃ aṅgabhāvo veditabbo. Evaṃ sante 『『phassaṃ paṭijānantassa saṅghādiseso』』ti iminā virujjhatīti ce? Na, tadatthajānanato. Phuṭṭhabhāvaṃ paṭivijānantopi phassaṃ paṭijānāti nāma, na kāyaviññāṇuppattiyā eva. Anekantikañhettha kāyaviññāṇaṃ. Tasmā eva idha phassappaṭivijānanaṃ aṅgantveva na vuttaṃ. Tasmiñhi vutte ṭhānametaṃ vijjati 『『na ca me lomaghaṭṭanena kāyaviññāṇaṃ uppannaṃ, tasmiṃ 『na phassaṃ paṭijānāmī』ti anāpannasaññī siyā』』ti. 『『Veṇī nāma kahāpaṇamālādisampayuttaṃ, tattha 『veṇiṃ gaṇhissāmī』ti kahāpaṇamālādiṃ eva gaṇhāti, na lomaṃ, natthi saṅghādiseso』』ti vadanti. Vīmaṃsitabbaṃ.

Kāyasaṃsaggasikkhāpadavaṇṇanā niṭṭhitā.

以下是巴利文的完整直譯: 在這個學處中有兩千種罪。怎麼樣?對自己的手等內部色法,因貪慾支援而使生殖器變得適合工作,爲了健康而射出藍色的,一種罪;在內部色法中因貪慾支援而射出黃色等,九種,總共十種。同樣,以"爲了快樂"等九種方式,因貪慾支援在內部色法中有一百種。同樣,在大便、小便、風、蟲咬的支援中各一百種,總共五百種。就像在內部色法中五百種,同樣在外部色法或內外部色法或空中搖動腰部,總共兩千種罪。 射出學處註釋結束。 2. 身觸學處註釋 "陷入"這顯示他有行淫的意圖。因此說"這是具有身觸貪慾者的代名詞"。"與...變異的...一起"這顯示他的努力。因為"一起"這個詞表示結合,那個結合是會合。以什麼心?以變異的心,不是以接受缽等意圖,這是意思。"從事身觸"這顯示他從努力而感知觸。因為努力後感知觸才叫做從事。這樣顯示他具足三支。或者陷入以變異心,像被夜叉等附身。或者這是表示對格的具格,陷入變異心,像有情陷入井等。或者"我將從貪慾中出來"而成為比丘的任何比丘,從那個出來的意圖以變異心為因而陷入那個貪慾。與女人一起,或者來到自己附近的,或者自己接近的。這表示女人是否有愛著或離欲,在這裡是無關緊要的。 "握手"這裡手包括所有自身的身體,不包括不同相續的與之相連的衣服裝飾等。應該知道抓頭髮包括非自身的同相續的頭髮、體毛、指甲、牙齒等業緣和時節所生的。因此說"即使以毛觸毛"。因此在"觸控任何一個"等中,應該知道非自身的其他毛髮等也是肢體。如果這樣的話,與"承認觸即僧殘"相矛盾?不是,因為知道那個意思。即使承認被觸碰的狀態也叫做承認觸,不僅僅是身識生起。因為這裡身識是不確定的。因此這裡沒有說承認觸是支分。因為如果那樣說,會有這種情況:"我的毛被觸碰時沒有生起身識,因此'我不承認觸'而有無罪想"。他們說:"頭髮是指與硬幣項鍊等相連的,在那裡'我將抓頭髮'而抓硬幣項鍊等,不是毛,沒有僧殘。"應該考慮。 身觸學處註釋結束。

  1. Duṭṭhullavācāsikkhāpadavaṇṇanā

『『Kadā te mātā pasīdissatī』』ti āyācanaṃ duṭṭhullavācāya sikhāpattalakkhaṇadassanatthaṃ vuttaṃ, na methunupasaṃhiteyeva duṭṭhullavācāti dassanatthaṃ. 『『Ubhatobyañjanakāsī』』ti vacanaṃ pana purisanimittena asaṅghādisesavatthunā missavacanaṃ, purisaubhatobyañjanakassa ca itthinimittaṃ paṭicchannaṃ, itaraṃ pākaṭaṃ. Yadi tampi janeti, kathaṃ 『animittāsī』tiādīni padāni na saṅghādisesaṃ janentī』』ti eke, taṃ na yuttaṃ purisassāpi nimittādhivacanattā. 『『Methunupasaṃhitāhi saṅghādiseso』』ti (pārā. 248) mātikāyaṃ lakkhaṇassa vuttattā ca methunupasaṃhitāhi obhāsane paṭivijānantiyā saṅghādiseso, appaṭivijānantiyā thullaccayaṃ, itarehi obhāsane paṭivijānantiyā thullaccayaṃ, appaṭivijānantiyā dukkaṭanti eke, vicāretvā gahetabbaṃ. Etthāha – 『『sikharaṇī』』tiādīhi akkosantassa paṭighacittaṃ uppajjati, kasmā 『『tivedana』』nti avatvā 『『dvivedana』』nti vuttanti? Rāgavasena ayaṃ āpatti, na paṭighavasena. Tasmā rāgavaseneva pavatto akkoso idha adhippeto. Tasmā 『『dvivedana』』nti vacanaṃ suvuttameva.

Duṭṭhullavācāsikkhāpadavaṇṇanā niṭṭhitā.

  1. Attakāmasikkhāpadavaṇṇanā

Duṭṭhullobhāsane vuttappakārāyāti duṭṭhullāduṭṭhullajānanasamatthāya. Parassa bhikkhuno attakāmapāricariyāya vaṇṇabhaṇane dukkaṭaṃ, 『『yo te vihāre vasati, tassa aggadānaṃ methunaṃ dhammaṃ dehī』』ti pariyāyavacanepi dukkaṭaṃ, 『『attakāmapāricariyāya vaṇṇaṃ bhāseyya, yā mādisaṃ sīlavanta』』nti ca vuttattāti eke. Pañcasu aṅgesu sabbhāvā saṅghādisesovāti eke, vicāretvā gahetabbaṃ. 『『Imasmiṃ sikkhāpadadvaye kāyasaṃsagge viya yakkhipetīsupi duṭṭhullattakaāmavacane thullaccayanti vadanti. Aṭṭhakathāsu pana nāgata』』nti (vajira. ṭī. pārājika 295) likhitaṃ. Ubhatobyañjanako pana paṇḍakagatikova.

Attakāmasikkhāpadavaṇṇanā niṭṭhitā.

  1. Sañcarittasikkhāpadavaṇṇanā

Alaṃvacanīyāti na vacanīyā, nivāraṇe alaṃ-saddo, na alaṃvacanīyā nālaṃvacanīyā. 『『Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassā』』ti (pārā. 305) vuttattā yassa ekantena saṅghādiseso hoti, tassa paṭiggaṇhanavīmaṃsanapayogā ete dukkaṭathullaccayā natthīti vadantīti likhitaṃ. Kiñcāpi ettha 『『itthī nāma manussitthī, na yakkhī na petī na tiracchānagatā. Puriso nāma manussapuriso, na yakkho na peto na tiracchānagato』』ti pāḷi natthi, tathāpi kāyasaṃsaggādīsu 『『mātugāmo nāma manussitthī』』ti (pārā. 285) itthivavatthānassa katattā idhāpi manussitthī evāti paññāyati. Methunapubbabhāgasāmaññato itthivavatthānena purisavavatthānaṃ katameva hoti. Tenevāha 『『yesu sañcarittaṃ samāpajjati, tesaṃ manussajātikatā』』ti (kaṅkhā. aṭṭha. sañcarittasikkhāpadavaṇṇanā). Kāyasaṃsaggādīsu ca paṇḍakayakkhipetiyo thullaccayavatthukāva vuttā, tathā idhāpi, paṇḍakasabhāvattā manussaubhatobyañjanako ca thullaccayavatthukova hoti. Sesā manussapurisaamanussapaṇḍakaubhatobyañjanakatiracchānagatapurisādayo dukkaṭavatthukāva micchācāradassanasabhāvatoti veditabbaṃ.

Sañcarittasikkhāpadavaṇṇanā niṭṭhitā.

以下是巴利文的完整直譯: 3. 粗語學處註釋 "你母親什麼時候會滿意"這句話是爲了顯示粗語達到頂點的特徵而說的,不是爲了顯示只有與淫慾相關的才是粗語。"你是雙性人"這句話是與男根這個不是僧殘事由的混合語,兩性人的男根和女根,一個隱藏一個明顯。如果那個也產生(僧殘),為什麼"你沒有性器官"等詞不產生僧殘?有些人說,這不合適,因為對男人來說也是性器官的代名詞。因為在綱要中說"與淫慾相關的是僧殘"(《波羅夷》248),所以有些人說,用與淫慾相關的話調戲,對方理解是僧殘,不理解是粗惡罪,用其他話調戲,對方理解是粗惡罪,不理解是突吉羅,應該考慮後接受。這裡問 - 用"你是峰頂"等辱罵時生起嗔恨心,為什麼不說"三受"而說"二受"?這個罪是因貪慾而有,不是因嗔恨。因此這裡指的是因貪慾而進行的辱罵。所以說"二受"是很好的說法。 粗語學處註釋結束。 4. 自樂學處註釋 像在粗語調戲中所說的那樣,是能夠了知粗語和非粗語的。對其他比丘說自樂侍奉的讚美語是突吉羅,用比喻說"住在你精舍里的人,給他最上的佈施,給他淫慾法"也是突吉羅,因為說"說自樂侍奉的讚美語,像我這樣持戒的"。有些人說,五支具足就是僧殘,應該考慮後接受。寫道:"有人說在這兩個學處中,像身觸一樣,對女夜叉和女餓鬼說粗語和自樂語是粗惡罪。但在註釋中沒有出現。"(《金剛疏》《波羅夷》295)兩性人則與黃門相同。 自樂學處註釋結束。 5. 媒介學處註釋 "不應說"是不該說,alaṃ-詞表示禁止,不應該說就是不該說。因為說"接受、考慮、回報,犯僧殘"(《波羅夷》305),所以有人說,對於一定犯僧殘的人,這些接受、考慮的行為沒有突吉羅和粗惡罪,這樣寫道。雖然這裡沒有"女人是指人類女人,不是女夜叉、女餓鬼、雌性動物。男人是指人類男人,不是夜叉、餓鬼、雄性動物"這樣的經文,但是因為在身觸等中已經確定"女人是指人類女人"(《波羅夷》285),所以這裡也顯然是指人類女人。由於與淫慾前行相同,確定女人就已經確定了男人。因此說"他從事媒介的那些人是人類"(《疑惑度脫》注·媒介學處註釋)。在身觸等中說黃門、女夜叉、女餓鬼是粗惡罪事,這裡也一樣,因為是黃門性質,人類兩性人也是粗惡罪事。應該知道其他的人類男人、非人黃門、兩性人、雄性動物等是突吉羅事,因為具有邪淫的性質。 媒介學處註釋結束。

  1. Kuṭikārasikkhāpadavaṇṇanā

Kiṃ bhanteti ettakepi vutte. Pucchito yadatthāya paviṭṭho, taṃ kathetuṃ labhati pucchitapaññattā bhikkhācāravatteti likhitaṃ. Hatthakammaṃ yācito 『『upakaraṇaṃ, mūlaṃ vā dassatī』』ti yācati, vaṭṭati, na vaṭṭatīti? Vaṭṭati senāsane obhāsaparikathādīnaṃ laddhattāti eke. Tihatthā vāti ettha vaḍḍhakihatthena tihatthā. 『『Pamāṇayutto mañcoti pakatividatthiyā navavidatthippamāṇamañco, so tattha ito ca na sañcarati, tasmā catuhatthavitthārā na hotī』』tiādi likhitaṃ. Akuṭiyā pana vatthudesanākiccaṃ natthi ullittāvalittaṃ kātuṃ vuttattā. 『『Ullittādibhāvo…pe… 『chadanameva sandhāya vutto』ti yuttamidaṃ. Kasmāti ce? Yasmā mattikāmayabhittiṃ uṭṭhāpetvā upari ullittaṃ vā avalittaṃ vā ubhayaṃ vā bhittiyā ghaṭitaṃ karontassa āpatti eva vināpi bhittilepenā』』ti likhitaṃ. Evamettha thambhatulāpiṭṭhasaṅghāṭādi niratthakaṃ siyā. Tasmā vicāretvāva gahetabbaṃ. 『『Uposathāgārampi bhavissati, ahampi vasissāmī』』ti vā 『『bhikkhūhi vā sāmaṇerehi vā ekato vasissāmī』』ti vā karontassa vaṭṭati eva. Kasmā? 『『Attuddesa』』nti vuttattāti likhitaṃ.

Idaṃ pana sikkhāpadaṃ catutthapārājikaṃ viya nidānāpekkhaṃ. Na hi vaggumudātīriyā bhikkhū sayameva attano asantaṃ uttarimanussadhammaṃ musāvādalakkhaṇaṃ pāpetvā bhāsiṃsu. Aññamaññañhi te uttarimanussadhammavaṇṇaṃ bhāsiṃsu. Na ca tāvatā pārājikavatthu hoti, tattakena pana lesena bhagavā taṃ vatthuṃ nidānaṃ katvā pārājikaṃ paññapesi, tathā idhāpi. Na hi nidāne 『『adesitavatthukāyo sārambhāyo aparikkamanāyo』』ti vuttaṃ. 『『Appamāṇikāyo』』ti pana vuttattā pamāṇamatikkamantassa saṅghādisesova nidānāpekkho. Tattha sārambhe aparikkamane saṅghādisesappasaṅgaṃ viya dissamānaṃ 『『vibhaṅgo taṃniyamako』』ti vuttattā vibhaṅge na nivāreti. Tathā mahallake.

Etthāha – kimatthaṃ mātikāyaṃ dukkaṭavatthu vuttaṃ, nanu vibhaṅge eva vattabbaṃ siyāti? Evametaṃ. Kiṃ nu bhikkhū abhinetabbā vatthudesanāya, tehi bhikkhūhi vatthu desetabbaṃ, kīdisaṃ? Anārambhaṃ saparikkamananti. Itarañhi 『『sārambhe ce bhikkhu vatthusmiṃ aparikkamane』』ti evaṃ anuppasaṅgavasena āgatattā vuttaṃ. Yasmā vatthu nāma atthi sārambhaṃ aparikkamanaṃ, atthi anārambhaṃ saparikkamanaṃ, atthi sārambhaṃ saparikkamanaṃ, atthi anārambhaṃ aparikkamananti bahuvidhaṃ, tasmā bahuvidhattā vatthu desetabbaṃ anārambhaṃ saparikkamanaṃ, netaranti vuttaṃ hoti. Kimatthikā panettha vatthudesanāti ce? Garukāpattipaññāpanahetuparivajjanupāyattā. Vatthuadesanā hi garukāpattipaññāpanahetubhūtā. Garukāpattipaññāpanaṃ akataviññattigihipīḷājananaṃ, attadukkhaparadukkhahetubhūto ca sārambhabhāvoti ete vatthudesanāpadesena upāyena parivajjitā honti. Na hi bhikkhū akappiyakuṭikaraṇatthaṃ gihīnaṃ vā pīḷānimittaṃ, sārambhavatthukuṭikaraṇatthaṃ vā vatthuṃ desentīti. Honti cettha –

『『Dukkaṭassa hi vatthūnaṃ, mātikāya pakāsanā;

Garukāpattihetūnaṃ, tesaṃ evaṃ pakāsitā.

『『Vatthussa desanupāyena, garukāpattihetuyo;

Vajjitā honti yaṃ tasmā, sārambhādi jahāpita』』nti.

Kuṭikārasikkhāpadavaṇṇanā niṭṭhitā.

以下是巴利文的完整直譯: 6. 造小屋學處註釋 "什麼,尊者"即使只說這麼多。被問到為什麼目的進來,他可以說明那個,因為乞食行為是被問而制定的,這樣寫道。被請求幫工時,他請求"給工具或資金",可以嗎,不可以嗎?有些人說,可以,因為在住處允許暗示和旁敲側擊等。"三肘"這裡是指木匠的肘。寫道:"合乎尺寸的床是指普通手掌九掌長的床,它在那裡不能來回移動,所以不是四肘寬"等。對於非小屋,沒有指定地點的任務,因為說要塗抹。寫道:"塗抹等...只是指屋頂是合適的。為什麼?因為豎起泥墻后,在上面塗抹或抹平或兩者都做,與墻壁連線的人即使沒有涂墻也有罪。"這樣的話,這裡柱子、橫樑、門框等就沒有意義了。因此應該考慮後接受。寫道:說"這也將是布薩堂,我也將住"或"我將與比丘或沙彌一起住"而造是可以的。為什麼?因為說"為自己"。 這個學處像第四波羅夷一樣需要序言。因為瓦古穆達河(Vaggumudā)岸邊的比丘們不是自己說不存在的上人法而達到妄語的特徵。他們互相說上人法的讚美。僅僅這樣並不構成波羅夷事,但世尊以那麼多的借口以那個事為序言制定了波羅夷,這裡也一樣。因為在序言中沒有說"未指定地點的,有危害的,無空間的"。因為說"不合尺寸的",所以超過尺寸的僧殘需要序言。在那裡,像危害和無空間會導致僧殘一樣,看起來"分別是它的限定"所以在分別中沒有禁止。同樣在大型的。 這裡問 - 為什麼在綱要中說突吉羅事,難道不應該只在分別中說嗎?確實如此。比丘們難道應該被帶去指定地點嗎?那些比丘們應該指定什麼樣的地點?無危害有空間的。因為其他的"如果比丘在有危害無空間的地點"是以附帶的方式出現的所以說。因為所謂地點有有危害無空間的,有無危害有空間的,有有危害有空間的,有無危害無空間的,有多種,所以因為多種而說應該指定無危害有空間的地點,不是其他的。這裡指定地點有什麼目的?爲了避免重罪制定的原因的方法。因為不指定地點是重罪制定的原因。重罪的制定是未經允許而引起在家人的壓迫,有危害性是自己痛苦和他人痛苦的原因,這些以指定地點為借口的方法被避免了。因為比丘們不會爲了造不適當的小屋或爲了壓迫在家人,或爲了造有危害地點的小屋而指定地點。這裡有偈頌: "在綱要中說明,突吉羅的諸事; 那些重罪的因,如此被說明了。 以指定地點方法,重罪的諸因由; 因此得以避免,危害等被捨棄。" 造小屋學處註釋結束。

  1. Vihārakārasikkhāpadavaṇṇanā

Kiriyāmattato samuṭṭhānabhāvato akiriyamevetaṃ. Taṃ desanāakaraṇavasena. Bhikkhū vā anabhineyyāti ettha vā-saddo avadhāraṇatthoti veditabbo. 『『Āyasmā channo cetiyarukkhaṃ chedāpesī』』ti (pārā. 365) āgatattā idampi nidānāpekkhanti veditabbaṃ.

Vihārakārasikkhāpadavaṇṇanā niṭṭhitā.

  1. Duṭṭhadosasikkhāpadavaṇṇanā

『『Kasmā mama vandanādīni…pe… 『ghaṭiteyeva sīsaṃ etī』ti vuttattā antimavatthuajjhāpannakaṃ vandituṃ na vaṭṭatī』』ti vadanti, taṃ na gahetabbaṃ. Parivārāvasāne upālipañcake 『『kati nu kho, bhante, avandiyā』』tiādinā (pari. 467) vuttapāḷiyaṃ avuttattā, 『『pacchā upasampannena pure upasampanno vandiyo』』ti (pari. 468) vuttattā ca, tasmā eva imissaṃ kaṅkhāvitaraṇiyaṃ 『『upasampannoti saṅkhyupagamana』』nti vuttaṃ. Suttādhippāyo pana evaṃ gahetabbo – avandanto sāmīcippaṭikkhepasaṅkhātāya codanāya codeti nāmāti dassanatthaṃ vuttanti. Tasmā eva 『『ettāvatā ca codanā nāma hotī』』ti vuttaṃ. Idha adhippetaṃ āpattiāpajjanākāraṃ dassetuṃ 『『『kasmā mama vandanādīni na karosī』tiādi vutta』』nti likhitaṃ.

Katūpasampadanti yassa upasampadā ruhati, taṃ, paṇḍakādayo. Ṭhapanakkhettanti ettha sabbasaṅgāhikaṃ, puggalikañcāti duvidhaṃ pavāraṇāṭhapanaṃ. Tattha sabbasaṅgāhike 『『suṇātu me, bhante, saṅgho…pe… tevācikaṃ pavāre』』ti su-kārato yāva re-kāro. Puggalikaṭhapane pana 『『saṅghaṃ, bhante, pavāremi…pe… passanto paṭī』』ti saṃ-kārato yāva ayaṃ sabbapacchimo ṭi-kāro, etthantare ekapadepi ṭhapentena ṭhapitā hoti. Uposathe pana iminānusārena viseso veditabbo 『『kareyyā』』ti re-kāre anatikkamante.

Duṭṭhadosasikkhāpadavaṇṇanā niṭṭhitā.

  1. Aññabhāgiyasikkhāpadavaṇṇanā

Aññabhāgovā assa atthīti yathā suvaṇṇassedaṃ sovaṇṇamityatra suvaṇṇavā anena suvaṇṇo ityuccate. Taṃ paṭimāya sarīraṃ, silāputtakassa sarīranti ca nidassanaṃ. Chagalakassa 『『dabbo』』ti dinnaṃ nāmaṃ 『『deso』』ti vuccati. Kasmā? Theraṃ anuddhaṃsetuṃ therassāpi apadisitabbattā. Aññampi vatthuṃ na theraṃyeva. Lissati silissati vohāramattenevana atthato. Īsakaṃ allīyatīti lesoti adhippāyo. Lisaselachakolaallībhāve. Tena vuttaṃ 『『īsakaṃ allīyatīti leso』』ti. Yasmā desalesā atthato ninnānākaraṇaṃ, tasmā 『『kiñcidesaṃ lesamattaṃ upādāyā』』ti padaṃ uddharitvā 『『dasa lesā jātileso』』tiādi (pārā. 394) padabhājane vuttaṃ.

Aṭṭhuppattivaseneva āvibhūtanti ettha kiñca bhiyyo aniyamattā. Na hi mettiyabhūmajakānaṃ viya aññesaṃ sabbesampi 『『chagalakamevettha aññabhāgiyaṃ adhikaraṇaṃ hoti, aññaṃ gomahiṃsādikampi hoti, na ca mettiyabhūmajakā viya sabbepi nāmalesamattameva upādiyanti, aññampi jātilesādiṃ upādiyanti, tasmā aniyamattā na vibhattaṃ. Kiñca bhiyyo tathāvutte chagalakasseva aññabhāgiyatā sambhavati, na aññassa, yena sova dassito. Leso ca nāma lesova, na jātiādi, yena sova dassitoti evaṃ micchāgāhappasaṅgatoti veditabbaṃ. Idha ca…pe… saññinopīti imasmiṃ sikkhāpade ca amūlakasikkhāpade cāti attho.

Aññabhāgiyasikkhaṃ yo, neva sikkhati yuttito;

Gacche vinayaviññūhi, aññabhāgiyataṃva so. (vajira. ṭī. pārājika 408);

Aññabhāgiyasikkhāpadavaṇṇanā niṭṭhitā.

以下是巴利文的完整直譯: 7. 造大精舍學處註釋 這只是從行為方面而言是無作的,因為它從不指定和不作方面而生起。"或者比丘們不應該被帶去"這裡的"或者"應該理解為限定的意思。因為有"尊者車那令人砍伐塔廟樹"(《波羅夷》365)的記載,應該知道這也需要序言。 造大精舍學處註釋結束。 8. 惡意誹謗學處註釋 他們說:"為什麼不對我行禮等...因為說'頭一接觸就算'所以不應該禮拜犯最後事的人",這不應該接受。因為在《附隨》末尾優波離五問"尊者,有幾種人不應禮拜"等(《附隨》467)的經文中沒有說,因為說"后受具足戒的應該禮拜先受具足戒的"(《附隨》468),因此在這個《疑惑度脫》中說"受具足戒是指被算入"。但是經的意思應該這樣理解 - 爲了顯示不禮拜就是以所謂拒絕恭敬而指責,所以這樣說。因此說"這樣就稱為指責"。寫道:"說'為什麼不對我行禮等'等是爲了顯示這裡所指的犯罪方式"。 "已經受具足戒的"是指受具足戒有效的人,黃門等。"制止領域"這裡有兩種制止自恣:包括全體的和個人的。其中包括全體的從"請僧團聽我...三說自恣"的su音到re音。個人制止則從"尊者,我向僧團自恣...見則懺"的saṃ音到最後的ṭi音,在這之間任何一個音節制止就算制止了。在布薩時應該知道按照這個類推的區別,不超過"應該做"的re音。 惡意誹謗學處註釋結束。 9. 別異因緣學處註釋 "有別異部分"就像說"這是金的"時,有金的就說是金的。那是像的身體,石像的身體等是例子。給山羊取的"達巴"這個名字被稱為"地方"。為什麼?因為爲了誹謗長老而也要指出長老。其他事也不只是長老。只是在言語上粘附,不是在意義上。稍微粘附的意思是借口。粘附、附著、染著、靠近的意思。因此說"稍微粘附是借口"。因為地方和借口在意義上沒有區別,所以引用"依某地方一點借口"這句話,在詞義解釋中說"十種借口:出身借口"等(《波羅夷》394)。 只是從起因而明顯,這裡更是因為不確定。因為不是像美提耶和布摩迦所有人都"只有山羊在這裡是別異因緣的諍論,其他牛、水牛等也是,不是像美提耶和布摩迦所有人都只依靠名字借口,也依靠其他出身借口等,所以因為不確定而沒有分別。更何況如果那樣說只有山羊才可能是別異因緣,其他不是,所以只顯示那個。所謂借口只是借口,不是出身等,所以只顯示那個,應該知道這樣會導致錯誤理解。這裡...有想的人,在這個學處和無根據學處中的意思。 不如理學習,別異因緣學處的人; 應該被善知律者,視為別異因緣。(《金剛疏》《波羅夷》408) 別異因緣學處註釋結束。

  1. Bhedānuvattakasikkhāpadavaṇṇanā

Tiṇṇaṃ uddhaṃ kammārahā…pe… karotīti ettha 『『ime cattāro』』ti vā 『『imañca imañcā』』ti vā vatvā kātuṃ na vaṭṭatīti likhitaṃ.

Bhedānuvattakasikkhāpadavaṇṇanā niṭṭhitā.

以下是巴利文的完整直譯: 11. 隨順破僧學處註釋 三人以上應該羯磨...等等...做,這裡寫道:"說'這四人'或'這個和這個'然後做是不可以的。" 隨順破僧學處註釋結束。

  1. Dubbacasikkhāpadavaṇṇanā

Dukkhena vattabbo dubbaco. Vuccamāno na sahati.

Dubbacasikkhāpadavaṇṇanā niṭṭhitā.

Nigamanavaṇṇanā

『『Nāmamattavasenā』』ti pāṭho. 『『Nāmagottavasenā』』ti likhitaṃ. Idaṃ vuttaṃ hoti – 『『ayaṃ kiriyā bhikkhūnaṃ kātuṃ na vaṭṭatī』』ti jānitvā sace chādeti, channāva hotīti attho. Sabhāgamattamevāti averisabhāgamattamevāti adhippāyo.

Vatthu ceva gottañcāti ettha vatthūti vītikkamanaṃ asucimuccanaṃ. Gottanti gaṃ tāyatīti gottaṃ, sajātito aññattha gantuṃ adatvā gaṃ buddhiṃ, vacanañca tāyatīti attho. Vatthu ca sajātimeva gacchati. Sajāti nāmettha aññehi visiṭṭhāvisiṭṭhabhūtā kiriyā, na kāyasaṃsaggādi. Nāmañceva āpatti cāti ettha āpattīti vītikkamenāpannāpattiyā nāmaṃ.

Punaāgatāgatānaṃ bhikkhūnaṃ ārocentenāti ettha dvinnaṃ ārocentena 『『āyasmantā dhārentu』』tiṇṇaṃ vā atirekānaṃ vā ārocentena 『『āyasmanto dhārentū』』ti evaṃ ārocanavidhānaṃ veditabbaṃ. Vattabhedañca ratticchedañca akatvāti ettha ṭhapetvā navakataraṃ pārivāsikaṃ avasesānaṃ antamaso mūlāyapaṭikassanārahādīnampi abhivādanādisādiyane, paṭipāṭiyā nisīdane, ovadane, kammikānaṃ garahaṇe cātiādīsu vattabhedo hoti. Dassanasavanavisayesu anārocane ca bhikkhūhi ekacchanne vasane ca ajānantasseva vihāre bhikkhūnaṃ āgantvā gamane cātiādīsu ratticchedo hoti. Nānāsaṃvāsakehi vinayakammābhāvato tesaṃ anārocane ratticchedo na hoti. 『『Dve leḍḍupāte atikkamitvā』』ti vacanato anto na vaṭṭati. Nikkhittavatteneva hutvā vicarantena yassa santike pubbe samādiyitvā ārocitaṃ, tassāpi santike pacchā nikkhipanakāle ārocetvāva nikkhipitabbaṃ. Tasmā puna samādānakālepi so ce tato gacchati, taṃ divasaṃ agantvā divā ārocetvāpi yadi evaṃ atītadivasaṃ hoti, 『『aruṇe uṭṭhite tassa santike ārocetvā vattaṃ nikkhipitvā vihāraṃ gantabbanti tassa santike ārocetvā vattaṃ nikkhipitabba』』nti vuttaṃ. Apica 『『vihāraṃ gantvā yaṃ sabbapaṭhamaṃ bhikkhuṃ passati, tassa ārocetvā nikkhipitabba』』nti vuttaṃ. Sace ratticchedo hoti, vihārasīmāpariyāpannānaṃ sabbesaṃ ārocetabbaṃ siyā. 『『Tassa ārocetvā』』ti idaṃ pana pubbe anārocitaṃ sandhāya vattabhedarakkhaṇatthaṃ vuttaṃ. Tasmā eva samantapāsādikāyaṃ (cūḷava. aṭṭha. 97) evaṃ vuttaṃ 『『aññaṃ vihārato nikkhantaṃ vā āgantukaṃ vā』』ti.

Suddhantaparivāse pana sace 『『māsamattaṃ asuddhomhī』』ti aggahesi, parivasanto puna ūnaṃ vā adhikaṃ vā sanniṭṭhānaṃ karoti, tattakampi parivasitabbameva, parivāsadānakiccaṃ natthi. Ayañhi suddhantaparivāso nāma uddhampi ārohati, heṭṭhāpi orohati. Idamassa lakkhaṇaṃ.

以下是巴利文的完整直譯: 12. 惡語學處註釋 難以勸告的是惡語者。被勸告時不能忍受。 惡語學處註釋結束。 結語註釋 "只以名字方式"是經文。寫作"以名字和姓氏方式"。這是說 - 知道"這個行為比丘們不應該做"后如果隱藏,就是被隱藏的意思。"只是同類"的意思是隻是非敵對的同類。 "事和姓氏"這裡事是指違犯,射精。姓氏是保護行為,意思是不讓同族去其他地方而保護行為和言語。事只屬於同類。這裡所謂同類是指與其他人有區別或無區別的行為,不是身觸等。"名字和罪"這裡罪是指因違犯而犯的罪的名字。 "對再來的比丘們報告"這裡應該知道對兩人報告時說"請尊者們記住",對三人或更多人報告時說"請諸位尊者記住",這樣是報告的規定。"不破壞行為和不中斷夜"這裡除了最新的別住者,對其餘的即使是應該退回重新開始的人等,允許他們禮敬等,按順序坐,教誡,責備羯磨執行者等,這些是破壞行為。在見聞範圍內不報告,與比丘們住在同一屋頂下,不知道比丘們來到精舍又離開等,這些是中斷夜。因為與不同住者沒有律的羯磨,所以不向他們報告不會中斷夜。因為說"超過兩個土塊投擲距離",所以在內部不可以。以放棄行為而行動的人,之前在誰那裡受持並報告過,後來放棄時也應該向他報告后才放棄。因此再次受持時,如果他從那裡離開,那天沒來,白天報告瞭如果這樣過了那天,說"在黎明升起時應該向他報告,放棄行為後去精舍,所以應該向他報告後放棄行為"。而且說"去精舍后,應該向最先看到的比丘報告後放棄"。如果中斷夜,應該向精舍界內的所有人報告。但是"向他報告"這是爲了保護不破壞行為,是針對之前沒有報告過的人說的。因此在《一切歡喜》(《小品》注97)中這樣說"從精舍出去的或來訪的其他人"。 在清凈邊別住中,如果他認為"我一個月不清凈",在別住時又確定少了或多了,也應該別住那麼多,沒有給予別住的任務。因為這個所謂的清凈邊別住可以向上增加,也可以向下減少。這是它的特徵。

Samodahitvāti mūlāpattiṭṭhāne ṭhapetvā, pakkhipitvāti attho. Appaṭicchannā ce antarāpatti, mūlāya paṭikassanaṃ akatvā pubbe gahitaparivāseneva parivasitabbaṃ. Yo pana āpattiṃ āpajjitvā vibbhamitvā puna upasampanno hutvāpi paṭicchādeti, yo ca pubbe paṭicchādetvā pacchā na paṭicchādeti, yo ca ubhayattha paṭicchādeti, sabbesaṃ paṭicchannadivasavasena parivāso dātabbo. 『『Purimasmiṃ āpattikkhandhe vā』』ti ca 『『pacchimasmiṃ āpattikkhandhe vā』』ti (cūḷava. 166 ādayo) ca pāḷiyaṃ vuttattā dve bhikkhū visuddhikaṃ āpannā honti, te suddhikadiṭṭhino honti. Eko chādeti, eko na chādeti. Yo chādeti, so dukkaṭaṃ desāpetabbo. 『『Ubhopi yathādhammaṃ kārāpetabbā』』ti (cūḷava. 181) vacanato yaṃ kañci āpattiṃ chādetvā dukkaṭaṃ āpajjatīti veditabbo.

Tesu gatesu vā agatesu vā purimanayeneva paṭipajjitabbanti ettha ūne gaṇe caraṇaṃ, anuṭṭhahanaṃ ekarattampi gaṇena vippavāsaṃ, sace rattiyā ekakkhaṇena saṅgho vasati, sace so pure aruṇameva kenaci karaṇīyena gatoti etthapi mānattepi evaṃ jāte. 『『Ayañca yasmā gaṇassa ārocetvā, bhikkhūnañca atthibhāvaṃ sallakkhetvāva vasi, tenassa ūne gaṇe caraṇadoso vā vippavāso vā na hotī』』ti (cūḷava. aṭṭha. 97) samantapāsādikāyaṃ vuttaṃ. Tasmā tena ārocite muhuttampi nisīditvā gatepi vippavāso natthi. Pārivāsikassa, ukkhittakassa ca pakatattena tasmiṃ vasanaṃ udakapātena vāritaṃ, tasmā nānūpacārepi ekacchanne na vaṭṭati.

Idāni pāṭhavicāraṇā veditabbā – 『『nava paṭhamāpattikā cattāro yāvatatiyakā』』ti idaṃ sabhāvaniyamavacanaṃ. Tena vuṭṭhānaṃ aniyamanti dasseti. Ekaccāpattivuṭṭhānañhi kammatopi hoti akammatopi, na evaṃ āpajjananti vuttaṃ hoti. Aññataraṃ vā aññataraṃ vāti tesaṃ dvidhā bhinnānampi vuṭṭhānakkamabhedābhāvadīpakavacanaṃ. Yāvatīhaṃ, tāvatīhanti ettha ahaparicchedo aruṇavasena. 『『Jāna』』nti iminā jānanappaṭicchannassa akāmā parivatthabbanti dasseti. Tena bhikkhunā akāmā parivatthabbanti tena bhikkhunā vasatā akāmā parivatthabbaṃ, na parivattitaliṅgenāti dassanatthaṃ vuttaṃ. Parivutthaparivāsenāti ādimhi parivutthaparivāseneva parivāsato uttari itivārena ādito bhikkhunāva chārattaṃ, parivattitaliṅgena uddhampi bhikkhumānattāya paṭipajjitabbaṃ, na parivāse viya tappaccayā aciṇṇamānatto. Ciṇṇamānattova abbhetabbo, na itaro, na parivāse viya mānattārahe, pakkhamānattañca carantiyā bhikkhuniyā liṅgaṃ parivattātikkame sati ciṇṇamānatto bhikkhu hoti, puna bhikkhumānattaṃ gahetvā ciṇṇamānattova bhikkhu abbhetabboti dasseti.

以下是巴利文的完整直譯: 合併,就是放在原罪的位置,意思是放入。如果中間罪未隱藏,不用退回重新開始,只用之前受持的別住就可以別住。但是犯罪后還俗,再次受具足戒后隱藏的人,以及之前隱藏後來不隱藏的人,還有兩次都隱藏的人,都應該按照隱藏的天數給予別住。因為在經文中說"在前面的罪聚中"和"在後面的罪聚中"(《小品》166等),兩個比丘犯了清凈罪,他們有清凈見。一個隱藏,一個不隱藏。隱藏的人應該懺悔突吉羅。因為說"兩人都應該如法處置"(《小品》181),應該知道隱藏任何罪都犯突吉羅。 在他們離開或未離開時都應該按照前面的方法行事,這裡在人數不足時行事,不起立,即使一夜也離開僧團,如果夜間僧團在同一刻住,如果他在黎明前因某事離開,在摩那埵也是如此。在《一切歡喜》(《小品》注97)中說:"因為這個人向僧團報告,並觀察比丘們是否在場后才住,所以他沒有在人數不足時行事的過失或離開。"因此他報告后,即使其他人坐一會兒就離開也不算離開。別住者和被舉罪者與清凈者住在一起被水瓢所禁止,所以即使不同界也不能住在同一屋頂下。 現在應該知道對經文的考察 - "九個初犯者,四個乃至三次"這是確定本質的說法。這表明出罪是不確定的。因為某些罪的出罪有的通過羯磨有的不通過羯磨,不是這樣犯的意思。"任何一個"這是表示雖然分為兩種,但出罪的程式沒有區別的說法。"幾天"這裡天數的限定是以黎明為準。"知道"這表明知道隱藏的人應該不情願地別住。"那個比丘應該不情願地別住"這是爲了表明那個住的比丘應該不情願地別住,不是改變相的意思。"已經別住的別住"等開頭,只是已經別住的別住,除了別住以外,最初比丘應該六夜,改變相后也應該行比丘摩那埵,不像別住那樣因為那個原因而未行摩那埵。已經行摩那埵的應該出罪,不是其他的,不像別住那樣對應該摩那埵的人,行半月摩那埵的比丘尼改變相超過時,成為已行摩那埵的比丘,再次受持比丘摩那埵后,已行摩那埵的比丘應該出罪,這樣表明。

Yattha siyāti yassaṃ samānasaṃvāsakasīmāyampi vīsatigaṇo bhikkhusaṅgho atthi. Ekenapi ce ūno vīsatigaṇoti na yujjati, ūno ce. Na hi vīsatigaṇo, saṅgho ce ūno. Tasmā 『『ekenapi ce ūno saṅgho』』ti ettakameva vattabbanti ce? Na, catuvaggapañcavaggadasavaggappasaṅganivāraṇappayojanato. Tasmā vīsativaggo bhikkhusaṅgho ce bhikkhunā ekenapi ūno, naṭṭho daṭṭhabbo. Keci pana vinaye appakataññuno 『『yathā atirekacatuvaggopi saṅgho catuvaggakaraṇīye kamme 『catuvaggo』ti vuccati, tathā pañcavaggadasavaggakaraṇīye kamme atirekapañcavaggadasavaggopi 『pañcavaggadasavaggo』ti vuccati. Tasmā ūnopi catuvaggapañcavaggadasavaggavīsativaggovā』』ti maññeyyuṃ, tesaṃ maññanānivāraṇatthaṃ 『『ekenapi ce ūno』』tiādi vuttaṃ. Atha vā vīsati bhikkhusaṅgho ce, ṭhapetvā ekenapi ce ūno appakatatto, taṃ ṭhapetvā ekenapi ceti evamettha attho daṭṭhabbo. Ayaṃ tattha sāmīcīti vacanaṃ yaṃ vuttaṃ sabbattha 『『tassa āpattiyā parivāsaṃ deti, mūlāya paṭikassati, mānattaṃ deti, abbhetī』』ti, tassa āvibhāvakaraṇatthaṃ vuttanti veditabbaṃ. Tena tesu ayaṃ yathāvuttā sāmīci niyatā icchitabbā, na rājasikkhāpadādīsu viya aniyatā. Tattha hi kenaci antarāyena taṃ sāmīcimakarontepi anāpattīti dīpitaṃ hoti.

Saṅghādisesavaṇṇanā niṭṭhitā.

Aniyatakaṇḍaṃ

以下是巴利文的完整直譯: "在哪裡可能"是指在哪個同住界內有二十人的比丘僧團。如果少一個也不是二十人僧團是不合適的,如果不足。因為不是二十人,如果僧團不足。因此是否應該只說"如果僧團少一個"?不是,因為要避免四人組、五人組、十人組的問題。因此如果二十人的比丘僧團少了一個比丘,應該視為失效。但是一些不熟悉律的人可能認為"就像超過四人的僧團在四人羯磨中也稱為'四人組',同樣在五人和十人羯磨中超過五人和十人的也稱為'五人組和十人組'。因此不足的四人組、五人組、十人組、二十人組",爲了避免他們這樣認為,所以說"如果少一個"等。或者,如果是二十個比丘僧團,除了一個不清凈者,除了他還少一個,這裡應該這樣理解意思。"這是其中的如法"這句話,所說的一切"給他那個罪的別住,退回重新開始,給摩那埵,出罪",應該知道是爲了明顯那個而說的。因此在那些中這個如上所說的如法是確定的應該要求的,不像王學處等那樣不確定。因為在那裡表明由於某些障礙而不做那個如法也不犯罪。 僧殘註釋結束。 不定品

  1. Paṭhamāniyatasikkhāpadavaṇṇanā

Aniyate āditova idaṃ pakiṇṇakaṃ. Seyyathidaṃ – idaṃ aniyatakaṇḍaṃ nippayojanaṃ tattha apubbābhāvatoti ce? Na, garukalahukabhedabhinnāpattiropanāropanakkamalakkhaṇadīpanappayojanato. Ettha hi 『『sā ce evaṃ vadeyya 『ayyo mayā…pe… so ca taṃ paṭijānāti, āpattiyā kāretabbo』』』tiādinā (pārā. 446) āpattiyā garukāya, lahukāya ca āropanakkamalakkhaṇaṃ, 『『na kāretabbo』』ti iminā anāropanakkamalakkhaṇañca dassitaṃ. Lakkhaṇadīpanato ādimhi, ante vā uddisitabbanti ce? Na, asambhavato. Kathaṃ na tāva ādimhi sambhavati, yesamidaṃ lakkhaṇaṃ, tesaṃ sikkhāpadānaṃ adassitattā. Na ante garukamissakattā. Tasmā garukalahukānaṃ majjhe eva uddisitabbataṃ arahati ubhayamissakattā. Yā tattha pācittiyasaṅkhātā lahukāpatti dassitā, sāpi garukāti kathitā. Tenevāha 『『methunadhammasannissitakilesasaṅkhātena rahassādenā』』tiādi. Tasmā garukānaṃ eva anantaraṃ uddiṭṭhantipi eke. Evaṃ sati paṭhamāniyatamevālaṃ tāvatā lakkhaṇadīpanasiddhito, kiṃ dutiyenāti ce? Na, okāsaniyamapaccayamicchāgāhanivāraṇappayojanato. 『『Paṭicchanne āsane alaṃkammaniye』』ti okāsaniyamato hi tabbiparīte okāse idaṃ lakkhaṇaṃ na vikappitanti micchāgāho hoti. Taṃnivāraṇato dutiyāniyatampi sātthakamevāti adhippāyo. Kasmā? Okāsabhedato, rahobhedadīpanato, rahonisajjassādabhedadīpanato. Okāsaniyamabhāve ca rahonisajjassādabhedo jāto. Dvinnaṃ rahonisajjasikkhāpadānaṃ nānāttajānanañca siyā tathā kāyasaṃsaggabhedadīpanato. Nālaṃ kammaniyepi hi okāse appaṭicchanne, paṭicchannepi vā nisinnāya vātapānakavāṭacchiddādīhi nikkhantakesādiggahaṇena kāyasaṃsaggo labbhatīti evamādayopi nayā vitthārato veditabbā.

以下是巴利文的完整直譯: 1. 第一不定學處註釋 不定品最初是雜項。即是 - 這個不定品是無目的的嗎?在那裡沒有以前的情況嗎?不是,因為有顯示重罪輕罪的區分、罪的載入和不載入的方式特徵的目的。在這裡,通過"如果她這樣說'尊者,我...他也承認這一點,應該因罪而懲罰'"等,顯示了重罪和輕罪的載入方式特徵,以及"不應該懲罰"顯示了不載入方式特徵。是否應該在開頭或結尾說明特徵?不是,因為不可能。為什麼一開始不可能?因為沒有顯示那些具有這個特徵的學處。在結尾也不可能,因為混合了重罪。因此,在重罪和輕罪的中間應該說明,因為兩者混合。在那裡顯示的被稱為波逸提的輕罪,也被稱為重罪。因此說"以性行為相關的煩惱所稱的秘密慾望"等。因此有些人說應該緊接在重罪之後。如果是這樣,第一不定學處足以證明特徵,何必要第二個?不是,因為要限定場所、防止錯誤理解。因為從"在隱蔽座位上不適合行動"的場所限定,在相反的場所中這個特徵是不可變的,所以會有錯誤理解。爲了防止這一點,第二不定學處也是有意義的。為什麼?因為場所的區分,顯示秘密的區分,顯示秘密坐的快樂區分。在沒有場所限定時,秘密坐的快樂區分就產生了。對於兩個秘密坐學處可能有不同的認知,同樣因為顯示身體接觸的區分。即使在不適合行動的場所,如果不隱蔽,或者雖然隱蔽但通過窗戶、門縫等露出頭髮等方式可以接觸身體,這些道理應該詳細瞭解。

Tatridaṃ mukhamattanidassanaṃ – okāsabhedatoti alaṃkammaniyanālaṃkammaniyabhedato. Paṭicchannampi hi ekaccaṃ nālaṃkammaniyaṃ vātapānādinā antaritattā , ubhayappaṭicchannampi ekaccaṃ nālaṃkammaniyaṃ vijānataṃ ajjhokāsattā. Rahobhedadīpanatoti ettha rahabhāvasāmaññepi raho dvidhā paṭicchannāpaṭicchannabhedatoti adhippāyo. Rahonisajjassādabhedadīpanatoti methunassādavasena nisajjā, duṭṭhullassādavasena nisajjāti tādisassa bhedassa dīpanatoti attho. 『『Idha āgatanayattā bhikkhunipātimokkhe idaṃ kaṇḍaṃ parihīnanti veditabba』』nti vadanti. 『『Aṭṭhuppattiyā tattha anuppannattā』』ti eke, taṃ anekantabhāvadīpanato ayuttaṃ. Sabbabuddhakāle hi bhikkhūnaṃ pañca, bhikkhunīnaṃ cattāro ca uddesā santi. Pātimokkhuddesapaññattiyā asādhāraṇattā tattha niddiṭṭhasaṅghādisesapācittiyānanti eke. Tāsañhi bhikkhunīnaṃ ubbhajāṇumaṇḍalika (pāci. 658) -aṭṭhavatthuka (pāci. 675) -vasena kāyasaṃsaggaviseso pārājikavatthu, 『『hatthaggahaṇaṃ vā sādiyeyya, kāyaṃ vā tadatthāya upasaṃhareyyā』』ti (pāci. 675) vacanato sādiyanampi, 『『santiṭṭheyya vā』』ti (pāci. 675) vacanato ṭhānampi, 『『saṅketaṃ vā gaccheyyā』』ti (pāci. 675) vacanato gamanampi, 『『channaṃ vā anupaviseyyā』』ti (pāci. 675) vacanato paṭicchannaṭṭhānappavesopi hoti, tathā 『『rattandhakāre appadīpe, paṭicchanne okāse ajjhokāse ekenekā santiṭṭheyya vā sallapeyya vā』』ti (pāci. 839) vacanato duṭṭhullavācāpi pācittiyavatthukanti katvā tāsaṃ aññathā aniyatakaṇḍassa avattabbatāpattito na vuttanti tesaṃ adhippāyo. Pakiṇṇakaṃ.

『『Desanāvuṭṭhānagāminīnaṃ āpattīnaṃ vasena alajjiādayo lajjīnaṃ codessantī』』ti āgatattā lajjipaggahatthāya patirūpāyapi upāsikāya vacanena akatvā bhikkhusseva paṭiññāya kātabbanti āpattiyo pana lakkhaṇadassanatthaṃ paññattaṃ vitthāranayameva gahetvā vattuṃ yuttaṃ 『『ime kho panāyasmanto dve aniyatā dhammā』』ti (pārā. 443) uddesadassanattāti likhitaṃ. Sotassa rahoti ettha rahoti vacanasāmaññato vuttaṃ. Duṭṭhullasāmaññato duṭṭhullārocanappaṭicchādanasikkhāpadesu pārājikavacanaṃ viya. Tasmā 『『cakkhusseva pana raho 『raho』ti idha adhippeto』』ti vuttaṃ. Kathaṃ paññāyatīti ce? 『『Mātugāmo nāma…pe… antamaso tadahujātāpi dārikā』』ti (pārā. 445) vuttattā duṭṭhullobhāsanaṃ idha nādhippetanti dīpitamevāti. Antodvādasahatthepīti pi-saddena apihitakavāṭassa gabbhassa dvāre nisinnopīti attho. Acelakavagge rahopaṭicchannāsanasikkhāpade (pāci. 288) 『『yo koci viññū puriso dutiyo hotī』』ti imassa anurūpato 『『itthīnaṃ pana satampi anāpattiṃ na karotiyevā』』ti vuttaṃ. 『『Alaṃkammaniyeti sakkā hoti methunaṃ dhammaṃ paṭisevitu』』nti (pārā. 445) vibhaṅge vacanato rahonisajjassādo cettha methunadhammasannissitakileso, na dutiye viya duṭṭhullavācassādakileso. Tasmā ca paññāyati sotassa raho nādhippetoti.

以下是巴利文的完整直譯: 這裡是簡要說明:關於場所的區分,是指適合行動和不適合行動的區分。因為有些隱蔽處因為有窗戶等阻隔而不適合行動,有些兩邊都隱蔽的地方對於瞭解的人來說是露天的而不適合行動。關於顯示秘密的區分,這裡雖然有秘密的共性,但秘密分為隱蔽和不隱蔽兩種,這是意思。關於顯示秘密坐的快樂區分,意思是顯示這樣的區分:以性交快樂方式的坐,以粗語快樂方式的坐。他們說:"因為這裡已經說明了方法,應該知道在比丘尼波羅提木叉中這一品已經消失。"有些人說:"因為在那裡沒有生起因緣。"這是不合適的,因為顯示了不一定性。在所有佛陀時期,比丘有五次誦戒,比丘尼有四次誦戒。有些人說因為波羅提木叉誦戒的規定不共通,所以那裡沒有說明僧殘和波逸提。因為對於那些比丘尼來說,超過膝蓋和八事的身體接觸是波羅夷事,因為說"或者允許握手,或者為此靠近身體"(波逸提675),所以允許也是,因為說"或者站立"(波逸提675),所以站立也是,因為說"或者去約會的地方"(波逸提675),所以去也是,因為說"或者進入隱蔽處"(波逸提675),所以進入隱蔽處也是,同樣因為說"在黑夜無燈,隱蔽處或露天處一對一站立或交談"(波逸提839),所以粗語也是波逸提事,因此對她們來說不能以其他方式說不定品,這是他們的意思。雜項。 因為說"無慚愧等人會以懺悔和出罪的罪來指責有慚愧的人",爲了支援有慚愧的人,即使是適當的優婆夷的話也不做,只應該按照比丘的承認來做,但是爲了顯示罪的特徵而制定的罪,應該採取詳細的方法來說,因為顯示了"諸位尊者,這兩個不定法"(波羅夷443)的誦戒,這樣寫道。"耳朵的秘密",這裡"秘密"是從一般的說法來說的。從粗語的共性來說,就像在宣說粗語和隱藏粗語的學處中說波羅夷一樣。因此說"但這裡所指的'秘密'是眼睛的秘密"。如何知道?因為說"所謂女人...乃至剛出生的女孩"(波羅夷445),所以已經表明這裡不是指說粗語。"在十二肘之內",這裡的"也"字的意思是即使坐在沒有關門的內室門口也是。在裸行者品的秘密隱蔽座位學處(波逸提288)中說"任何有智男子作為第二人",與此相應地說"即使有一百個女人也不能使無罪"。因為在註釋中說"適合行動是指可以行淫"(波羅夷445),這裡秘密坐的快樂是與性交相關的煩惱,不像第二個是粗語快樂的煩惱。因此可以知道不是指耳朵的秘密。

Tiṇṇaṃ dhammānaṃ aññatarena vadeyyāti rahonisajjasikkhāpadavasena nisinnassa tassānusārena pācittiyameva avatvā pārājikasaṅghādisesāyapi āpattiyā bhedadassanatthaṃ vuttaṃ. Puna āpattippaṭijānanaṃ avatvā kasmā 『『nisajjaṃ bhikkhu paṭijānamāno』』ti vatthuppaṭijānanaṃ vuttanti? Vuccate – āpattiyā codite vinayadharena 『『kismiṃ vatthusmi』』nti pucchite cuditakena 『『imasmiṃ vatthusmi』』nti vutte vinayadharena 『『īdisaṃ nāma akāsī』』ti pucchite so vatthuṃ paṭijānamānova kāretabboti dassanatthaṃ 『『nisajjaṃ bhikkhu paṭijānamāno』』ti vuttaṃ. Yadi evaṃ nisajjaṃ paṭijānamānopi āpattiyāva kāretabboti? Anurūpameva. Evaṃ pana gahetabbaṃ – tiṇṇampi āpattīnaṃ vatthūni aggahetvā idha sikkhāpadavasena nisajjameva vuttaṃ. Tasmiṃ gahitepi hi āpatti gahitāva hotīti. Yena vā sāti ettha vā-saddo 『『tena so bhikkhu kāretabbo vā』』ti yojetabbo. So ca vikappattho. Tasmā 『『kāretabbo vā paṭijānamāno, na vā kāretabbo appaṭijānamāno』』ti attho. Tena vuttaṃ 『『paṭijānamāno vā』』tiādi. Rahonisajjasikkhāpadavasena nisajjapaccayā āpattiyā vuttattā sesesupi sesasikkhāpadavasena āpatti gahetabbā. 『『Samuṭṭhānādīni paṭhamapārājikasadisānevā』』ti vuttattā idha duṭṭhullobhāsanassa anadhippetabhāvo veditabbo.

Paṭhamāniyatasikkhāpadavaṇṇanā niṭṭhitā.

  1. Dutiyāniyatasikkhāpadavaṇṇanā

Saṅghādisesenavāti kāyasaṃsaggaduṭṭhullobhāsanena. Tasmā evaṃ kāyasaṃsaggavāro pāḷiyampi vutto. Anandho abadhiroti anandho kāyasaṃsaggaṃ passati, abadhiro duṭṭhullaṃ suṇāti, tasmā eva adinnādānasadisānevāti vutta』』nti likhitaṃ. Ettha ca kāyavācācittato samuṭṭhānaṃ kathanti ce? Kāyasaṃsaggañhi samāpajjanto duṭṭhullampi bhaṇati, duṭṭhullaṃ bhaṇanto nisīdati cāti sambhavati, duṭṭhullameva vā sandhāya vuttaṃ. Tañhi adinnādānasamuṭṭhānanti.

Yo desanaṃ sabbavidūpamova;

Nānānayākāravicittabhedaṃ;

Ñātuṃ upāyāna mano satimā;

Taṃ lābhahetuṃ na karoti puññanti.

Dutiyāniyatasikkhāpadavaṇṇanā niṭṭhitā.

Aniyatavaṇṇanā niṭṭhitā.

Nissaggiyakaṇḍaṃ

  1. Cīvaravaggo

以下是巴利文的完整直譯: "應該以三法中的任何一個說",這是爲了顯示秘密坐學處所坐的人,不只是按照那個說波逸提,也說波羅夷和僧殘罪的區別。為什麼再次不說承認罪而說"比丘承認坐"的承認事?回答:當被指責犯罪時,律師問"在什麼事上",被指責者說"在這件事上",律師問"你做了這樣的事嗎",他承認事情就應該被處罰,爲了顯示這一點所以說"比丘承認坐"。如果是這樣,承認坐也應該因罪而處罰嗎?是合適的。但是應該這樣理解:沒有取三種罪的事,這裡按照學處只說了坐。因為即使取了那個,罪也是已經取了的。"或者她",這裡的"或"字應該連線"或者那個比丘應該被處罰"。這是選擇的意思。因此意思是"承認的應該被處罰,不承認的不應該被處罰"。所以說"或者承認"等。因為按照秘密坐學處說了因坐而犯罪,在其他方面也應該按照其他學處取罪。因為說"起因等與第一波羅夷相似",所以應該知道這裡不是指說粗語。 第一不定學處註釋結束。 2. 第二不定學處註釋 "或者以僧殘"是指身體接觸和說粗語。因此在經文中也這樣說了身體接觸的部分。寫道:"非盲非聾是非盲看見身體接觸,非聾聽到粗語,因此說與不與取相似。"這裡如何說是從身語意生起?因為進行身體接觸時也說粗語,說粗語時也坐下,這是可能的,或者只是針對粗語而說的。因為那是不與取的生起。 如同一切知者的教法; 以各種方法和形式多樣區分; 爲了知道方法而有念有智; 不為利養而造作功德。 第二不定學處註釋結束。 不定註釋結束。 捨墮品 1. 衣品

  1. Kathinasikkhāpadavaṇṇanā

Nissaggiyakaṇḍe tiṇṇaṃ kathinasikkhāpadānaṃ, vassikasāṭikaaccekacīvarasāsaṅkasikkhāpadānañca ekadesanāya tathākiṇṇāpattikkhandhāva veditabbā –

Kathinaṃ yassa cattāro, sahajā samayadvayaṃ;

Channaṃ sikkhāpadānañca, ekadesavinicchayo.

Tattha kathinanti 『『saṅghassa anumodanāya, gaṇassa anumodanāya, puggalassa atthārā saṅghassa atthataṃ hoti kathina』』nti (pari. 414) vacanato tesaṃyeva anumodanādidhammānaṃ saṅgaho kathinaṃ nāma. Yathāha 『『kathinaṃ jānitabbanti tesaññeva dhammānaṃ saṅgaho samavāyo nāmaṃ nāmakamma』』ntiādi (pari. 412). Tasmā kathinanti idaṃ bahūsu dhammesu nāmamattaṃ, na paramatthato eko dhammo. Ko panassa atthāroti? Tadekadesova khīrassa dhārā viya. Yathā cāha 『『atthāro ekena dhammena saṅgahito vacībhedenā』』ti. Sahajā nāma aṭṭha mātikā, dve palibodhā, pañcānisaṃsāti ime pannarasa dhammā. Samayadvayaṃ nāma kathinatthārasamayo, cīvarasamayo cāti. Tattha kathinatthārasamayo vassānassa pacchimo māso. Cīvarasamayo nāma anatthate kathine ayaṃ kattikamāso, atthate cattāro hemantikā cāti pañca māsā.

Tattha aṭṭha mātikā nāma pakkamanantikādayo. Tā sabbāpi atthārena ekato uppajjanti nāma. Tabbhāvabhāvitāya atthāre sati uddhāro sambhavati. Tattha kathinatthārena ekuppādā ekanirodhā antarubbhāro sahubbhāro, avasesā kathinubbhārā ekuppādā, nānānirodhā ca. Tattha ekanirodhāti atthārena saha nirodhā, antarubbhārasahubbhārānaṃ uddhārābhāvo ekakkhaṇe hotīti attho. Sesā nānā nirujjhanti nāma. Tesu hi uddhārabhāvaṃ pattesupi atthāro tiṭṭhati evāti aṭṭhakathāyaṃ atthavibhāvanā. Sace atthate kathine bhikkhusmiṃ sāpekkhe tamhā āvāsā pakkamante saṅgho antarubbhāraṃ karoti, tassa bhikkhuno paṭhamameva mūlāvāse niṭṭhitacīvarapalibodhābhāvepi sati antarubbhāre palibodho chijjati satipi sāpekkhatāya saussāhattā. Iminā pariyāyena pakkamanantiko kathinuddhāro atthārena ekuppādo nānānirodho hoti. Tathā antarubbhāre sati suṇantassāpi yāva cīvaraniṭṭhānaṃ na gacchati, tāva parihārasambhavato niṭṭhānantiko. Yāva sanniṭṭhānaṃ na gacchati, tāva parihārasambhavato sanniṭṭhānantiko. Yāva na nassati, tāva parihārasambhavato nāsanantiko. Yāva na suṇāti, tāva parihārasambhavato savanantiko. Yāva cīvarāsā na chijjati, tāva parihārasambhavato āsāvacchediko. Yāva sīmaṃ nātikkamati, tāva parihārasambhavato sīmātikkantiko. Atthārena ekuppādo nānānirodho hotīti veditabbo.

Tattha antarubbhārasahubbhārā dve antosīmāyaṃ eva sambhavanti, na bahisīmāyaṃ. Pakkamanasavanasīmātikkantikā bahisīmāyameva sambhavanti, na antosīmāyaṃ. Niṭṭhānasaaāṭṭhānāsāvacchedikā antosīmāyañceva bahisīmāyañca. Antarubbhāro saṅghāyatto, pakkamananiṭṭhānasanniṭṭhānasīmātikkantikā puggalādhīnā, sesā tadubhayaviparītā.

以下是巴利文的完整直譯: 1. 迦絺那衣學處註釋 在捨墮品中,三個迦絺那衣學處、雨浴衣學處、急施衣學處和可疑學處,應該知道是以一種說法而有多種罪聚: 迦絺那衣有四種,八種同生,兩種時期; 六個學處的一部分決定。 其中迦絺那衣,因為說"通過僧團的隨喜,通過眾多人的隨喜,通過個人的鋪設,僧團的迦絺那衣被鋪設"(《附隨》414),所以那些隨喜等法的集合稱為迦絺那衣。如說:"應該知道迦絺那衣是那些法的集合、聚集、名稱、命名"等(《附隨》412)。因此迦絺那衣這個詞只是對許多法的命名,不是究竟意義上的一個法。那麼它的鋪設是什麼?就像牛奶的流出一樣,只是它的一部分。如說:"鋪設以一法攝取,即言語表示。" 所謂同生是指八種情況,兩種障礙,五種利益,這十五種法。兩種時期是指迦絺那衣鋪設時期和衣時期。其中迦絺那衣鋪設時期是雨安居的最後一個月。衣時期是指未鋪設迦絺那衣時是這個迦提迦月(十月),鋪設后是四個冬季月,共五個月。 其中八種情況是指離去等。它們都被稱為與鋪設同時生起。因為有鋪設才可能有收起。其中迦絺那衣鋪設與中間收起和同時收起是同時生起同時滅去,其餘的迦絺那衣收起是同時生起而不同時滅去。其中同時滅去是指與鋪設同時滅去,中間收起和同時收起在同一刻沒有收起的可能,這是意思。其餘的被稱為不同時滅去。因為即使它們達到收起的狀態,鋪設仍然存在,這是註釋書中的意義解釋。如果在鋪設迦絺那衣后,比丘帶著期望從那個住處離去,僧團進行中間收起,那個比丘雖然最初在原住處沒有完成衣的障礙,但是因為中間收起而切斷了障礙,儘管有期望但是有熱心。以這種方式,離去的迦絺那衣收起與鋪設同時生起而不同時滅去。同樣,在中間收起時,即使聽到,只要衣沒有完成,就有可能繼續受持,所以是完成收起。只要沒有決定,就有可能繼續受持,所以是決定收起。只要沒有失壞,就有可能繼續受持,所以是失壞收起。只要沒有聽到,就有可能繼續受持,所以是聽聞收起。只要對衣的期望沒有切斷,就有可能繼續受持,所以是期望斷絕收起。只要沒有越過界,就有可能繼續受持,所以是越界收起。應該知道這些與鋪設同時生起而不同時滅去。 其中中間收起和同時收起只在界內可能,不在界外可能。離去、聽聞和越界收起只

Tattha 『『niṭṭhitacīvarasmi』』nti iminā cīvarapalibodhābhāvameva dīpeti. Na āvāsapalibodhābhāvaṃ. 『『Ubbhatasmiṃ kathine』』ti iminā ubhayapalibodhābhāvaṃ dīpeti, tasmā ubhayapalibodhābhāvadīpanatthaṃ tadeva vattabbanti ce? Na, visesattā. Kathaṃ? Kāmañcetaṃ tasmā 『『ubbhatasmiṃ kathine』』ti kesañci kathinuddhārānaṃ nānānirodhattā, saṅghapuggalādhīnānadhīnattā ca antobahiubhayasīmāsu niyamāniyamato ca ubbhatasmiṃ kathine saṅghassa, na puggalassa ubbhataṃ hoti, tathāpi 『『ubbhatasmiṃ kathine』』ti idaṃ sāmaññavacanaṃ. Tasmā 『『niṭṭhitacīvarasmi』』nti iminā niyameti.

Kiṃ vuttaṃ hoti – saṅghassa antarubbhārena ubbhatasmiṃ kathine acchinnacīvarapalibodho bahisīmāgato pacchā gantvā attano sīmāgato aniṭṭhitacīvaro ānisaṃsaṃ labhati evāti katvā 『『niṭṭhitacīvarasmi』』nti vuttanti veditabbaṃ. Tattha āvāsapalibodho nāma vasati vā tasmiṃ āvāse, sāpekkho vā pakkamati. Cīvarapalibodho nāma cīvaraṃ akataṃ vippakataṃ, cīvarāsānupacchinnā, tabbiparītena apalibodho veditabbo. Tattha anatthatakathinānaṃ cīvarakālasamaye niyamato cattāro ānisaṃsā labbhanti, asamādānacāro aniyamato. Tena sāsaṅkasikkhāpadaṃ vuttaṃ. Kathaṃ cattāro niyatāti ce? 『『Cīvarakālasamayo nāma anatthate kathine vassānassa pacchimo māso』』ti (pārā. 649) vacanato anatthatakathinānaṃ tasmiṃ māse yāvadatthacīvaraṃ siddhaṃ, tathā tatiyakathinasikkhāpade (pārā. 497 ādayo) akālacīvaraṃ nāma piṭṭhisamayato paṭṭhāya taṃ paṭiggahetvā saṅghato labhitabbaṃ ce, yāva cīvarakālasamayaṃ nikkhipitvā bhājetvā gahetabbaṃ. Puggalikaṃ ce, vassānassa chaṭṭhapakkhassa pañcamito paṭṭhāya yāva cīvarakālasamayaṃ anadhiṭṭhitaṃ avikappitaṃ vaṭṭati accekacīvarasikkhāpadena anuññātattā, na tato paraṃ. Tadā uppannacīvarassa paṭisiddhattā paṭhamakathinena. Tattha aṭṭhakathāyaṃ vuttanayo saṅghikaṃ sandhāya, tathā porāṇagaṇṭhipade cāti veditabbaṃ.

Paṭhamakathine (pārā. 459 ādayo) paṭhamapaññattiyā, avisesena vā ekādasame divase āpatti. Vassānassa hi antonivāraṇatthaṃ aṭṭhakathāya 『『niṭṭhitacīvarasmiṃ bhikkhunā ubbhatasmiṃ kathine』』ti (pārā. 462 ādayo) vuttaṃ. Eseva nayo dutiye, tatiye ca. Tena cīvarakālato pure vā anto vā uppannaṃ cīvarakālato uddhaṃ ekadivasampi parihāraṃ na labhati. Yadi labheyya, accekacīvarasikkhāpadavirodho. 『『Yāva cīvarakālasamayaṃ nikkhipitabbaṃ, tato ce uttari nikkhipeyya, nissaggiya』』nti (pārā. 648) hi tattha vuttaṃ. Vassāvāsikabhāvena saṅghato laddhaṃ vuṭṭhavassattā attano santakabhūtaṃ accekacīvaraṃ cīvarakālasamayaṃ atikkāmayato eva āpatti, na accekacīvarakālaṃ atikkāmayato āpattīti. 『『Anatthate kathine ekādasamāse uppanna』』nti (pārā. 500) vacanato yo ca tattha cīvaruppādo, so ca nesaṃ bhavissatīti siddhaṃ, anāmantacāragaṇabhojanasikkhāpade 『『aññatra samayā』』ti (pāci. 222 ādayo) vuttattā sesadvayaṃ siddhameva. Tasmā 『『kālepi ādissa dinnaṃ, etaṃ akālacīvara』』nti (pārā. 500) vacanato ādissa dinnacīvaraṃ parihāraṃ na labhati.

以下是巴利文的完整直譯: 其中"衣已完成"這句話只是表明沒有衣的障礙,不表明沒有住處的障礙。"迦絺那衣已收起"這句話表明兩種障礙都沒有,因此爲了表明兩種障礙都沒有,應該只說那個嗎?不是,因為有特殊性。怎麼說?雖然因為"迦絺那衣已收起"這句話,由於某些迦絺那衣收起不同時滅去,依賴或不依賴僧團和個人,以及在界內外和兩者都有限定和不限定,所以迦絺那衣收起是僧團的,不是個人的,但是"迦絺那衣已收起"這是一般說法。因此用"衣已完成"來限定。 這是什麼意思?應該知道,當僧團中間收起迦絺那衣時,衣的障礙未切斷,到了界外後來又回到自己的界內,衣未完成,仍然得到利益,所以說"衣已完成"。其中住處障礙是指住在那個住處,或者帶著期望離開。衣障礙是指衣未做或未做完,對衣的期望未斷,與此相反的應該知道是無障礙。其中未鋪設迦絺那衣者在衣時期必定得到四種利益,不受持行為不確定。因此說可疑學處。如何四種是確定的?因為說"所謂衣時期,未鋪設迦絺那衣時是雨安居的最後一個月"(波羅夷649),所以未鋪設迦絺那衣者在那個月得到足夠的衣。同樣在第三迦絺那衣學處(波羅夷497等)中,所謂非時衣是指從背後時期開始,如果從僧團得到,應該儲存到衣時期後分配取用。如果是個人的,從雨安居第六個半月的第五天開始直到衣時期,未受持未分別都可以,因為急施衣學處允許,不能超過那個時間。因為第一迦絺那衣學處禁止那時生起的衣。其中註釋書中說的方法是針對僧團的,古註釋書也是這樣,應該知道。 在第一迦絺那衣學處(波羅夷459等)中,根據第一制定,或者不加區別,在第十一天犯罪。爲了防止在雨安居內,註釋書說"比丘衣已完成,迦絺那衣已收起"(波羅夷462等)。第二和第三學處也是這樣。因此在衣時期之前或之內生起的衣,超過衣時期一天也不能受持。如果可以受持,就會與急施衣學處矛盾。因為那裡說"應該儲存到衣時期,如果超過那個時間儲存,犯捨墮"(波羅夷648)。作為雨安居資具從僧團得到的,因為已出雨安居而成為自己的急施衣,超過衣時期就犯罪,不是超過急施衣時期才犯罪。因為說"未鋪設迦絺那衣時在十一個月內生起"(波羅夷500),所以那裡的衣生起也會是他們的,這是確定的。因為在不告知行走和眾食學處中說"除了時期"(波逸提222等),其餘兩種是確定的。因此因為說"即使在時期內指定給予的,這是非時衣"(波羅夷500),所以指定給予的衣不能受持。

Aparakattikāyameva vā ubbhatasmiṃ kathine labhati, evaṃ 『『ubbhatasmiṃ kathine』』ti vuttattāti ce? Na vattabbaṃ. Cha ṭhānāni hi sāpekkhatāya vuttāni . Duṭṭhadosadvaye adhikaraṇacatutthaṃ, paṭhamāniyate sotassa raho, tatiyakathine ādissa dinnaṃ cīvaraṃ, accekacīvarasikkhāpade 『『saññāṇaṃ katvā nikkhipitabba』』nti padaṃ, duṭṭhullārocanappaṭicchādanadvaye adhikaraṇaṃ, pārājikavacanañca, tīsu kathinasikkhāpadesu 『『aṭṭhannaṃ mātikānaṃ aññatarāyā』』ti vacananti. Tattha ādissa dinnaṃ cīvaraṃ saṅghikaṃ bhājitabbacīvaraṃ sandhāya vuttaṃ, na puggalikaṃ. Saññāṇaṃ katvā nikkhipitabbanti vassāvāsikacīvaraṃ sandhāya vuttaṃ. Avuṭṭhavassena pacchā dātabbattā saññāṇaṃ kātabbaṃ, na ñātippavāritato laddhaṃ puggalikaṃ sandhāya. Tasmā duvidhaṃ accekacīvaraṃ saṅghe ninnaṃ, puggale ninnañcāti siddhaṃ. Tattha saṅghe pariṇataṃ accekacīvaraṃ vassūpanāyikadivasato paṭṭhāya, piṭṭhisamayato paṭṭhāya vā yāva pavāraṇā nikkhipituṃ vaṭṭati eva saṅghikattā, puggalikampi 『『vassaṃvuṭṭhakāle gaṇhathā』』ti dinnattā. Tādisañhi yāva vassaṃvuṭṭho na hoti, tāva tasseva dāyakassa santakaṃ hoti. Ettako visesahetu.

『『Anaccekacīvare anaccekacīvarasaññī cīvarakālasamayaṃ atikkāmeti, anāpattī』』ti vacanato accekacīvarakasseva so aparādho. Yena 『『virodho』』ti vacanaṃ dasseyyāti na vinaye visesahetu pariyesitabbo. Buddhavisayattā pamāṇanti ce? Na, yadi evaṃ ettha attano santakabhūtampi accekacīvaraṃ saññāṇaṃ katvā nikkhipitabbameva, na adhiṭṭhātabbaṃ na vikappetabbaṃ na vissajjetabbaṃ. Tato 『『anāpatti, antosamaye adhiṭṭheti vikappeti vissajjetī』』tiādivacanavirodho (pārā. 651) adhivāsetabbo siyā. Tathā 『『vassānassa pacchime māse kathinuddhāre kate tasmiṃ māse atthate kathine kathinuddhāradivasaṃ atikkāmeti, nissaggiyaṃ hotī』』ti vacanato nissaggiyaṃ hotīti ayampi atthavirodho adhivāsetabbo siyā. Tasmiñca 『『anaccekacīvare anāpattī』』ti vuttaṃ, tañca anadhiṭṭhitaṃ avikappitamevāti ettako visesahetu. Atirekacīvarañcetaṃ paṭhamasikkhāpadenāpatti, itaraṃ ce anāpattiyevāti imassa atthassa ayaṃ bhagavato visesahetu. Tathā atirekadasāhānāgatāyeva kattikapuṇṇamāya saṅghassa vassāvāsikatthaṃ accekacīvaraṃ viya dadamānaṃ na gahetabbaṃ, dasāhānāgatāya eva gahetabbanti ettako visesahetu. Tato aṭṭhakathānayavirodho ca adhivāsetabbo siyā. Tattha 『『adhiṭṭhitato paṭṭhāya uppannaṃ accekacīvaraṃ na hotī』』ti vatvā aññathā nayo dassito. Porāṇagaṇṭhipade so ca nayo saṅghikaṃ upādāya vuttattā na virujjhatīti neva so ca paṭikkhitto. Yathā anaccekacīvaraṃ chaṭṭhito paṭṭhāya uppannaṃ atirekadasāhānāgatāyapi paṭiggahetabbaṃ, paṭiggahetvā cīvarakālasamayaṃ atikkāmayatopi anāpattīti ayampi nayo adhivāsetabbo siyā. Tato paṭhamakathinavirodho. Dasāhānāgatāya eva paṭiggahetabbaṃ, paṭiggahetvā cīvarakālasamayaṃ atikkāmayato anāpattīti ce, taṃ dve dasāhe labhatīti ettako visesahetu.

以下是巴利文的完整直譯: 或者是說在後迦提迦月迦絺那衣收起時才得到,因為說"迦絺那衣已收起"?不應該這麼說。因為六個地方是出於期望而說的。在兩個惡意誹謗中有第四種諍事,在第一不定中有耳朵的秘密,在第三迦絺那衣中有指定給予的衣,在急施衣學處中有"做記號儲存"這句話,在宣說粗語和隱藏粗語兩學處中有諍事和波羅夷的說法,在三個迦絺那衣學處中有"以八種情況中的任何一種"這句話。其中指定給予的衣是指僧團的應分配的衣,不是個人的。"做記號儲存"是指雨安居衣,因為未住雨安居者後來應該給予,所以要做記號,不是指從親戚和邀請者得到的個人衣。因此急施衣有兩種,傾向於僧團的和傾向於個人的,這是確定的。其中傾向於僧團的急施衣,從入雨安居之日開始,或者從背後時期開始,直到自恣都可以儲存,因為是僧團的,個人的也是因為給予時說"住完雨安居時拿取"。這樣的衣只要還沒有住完雨安居,就仍然是施主的。這是特殊原因。 因為說"對非急施衣認為是非急施衣而超過衣時期,無罪",所以只有急施衣才有過錯。因此不應該在律中尋找特殊原因來顯示"矛盾"這句話。如果說因為是佛陀境界所以是標準?不是,如果是這樣,這裡即使是自己的急施衣也必須做記號儲存,不能受持、不能分別、不能捨棄。那麼就必須接受與"無罪,在時期內受持、分別、捨棄"等說法(波羅夷651)的矛盾。同樣,因為說"在雨安居最後一個月收起迦絺那衣,在那個月鋪設迦絺那衣,超過收起迦絺那衣之日,成為捨墮",所以也必須接受成為捨墮這個意義的矛盾。在那裡說"對非急施衣無罪",那是指未受持未分別的,這是特殊原因。這是多餘衣,根據第一學處有罪,其他的則無罪,這是世尊的特殊原因。同樣,在距迦提迦月圓十天以上時,像給僧團急施衣作為雨安居資具一樣給予的不應該接受,只有在距十天時才應該接受,這是特殊原因。因此也必須接受與註釋書方法的矛盾。那裡說"從受持開始生起的不是急施衣",然後顯示了另一種方法。在古註釋書中那個方法是針對僧團的衣而說的,所以不矛盾,因此那個方法也沒有被否定。就像非急施衣從第六天開始生起的,即使在距十天以上也應該接受,接受后超過衣時期也無罪,這個方法也必須接受。因此與第一迦絺那衣學處矛盾。如果說只有在距十天時才應該接受,接受后超過衣時期無罪,那麼它在兩個十天內得到,這是特殊原因。

Antarā anāpattikkhettacīvarakālappaviṭṭhattā adhiṭṭhahitvā paccuddhaṭaṃ viya taṃ punapi dasāhe labhatīti ce? Na, kālappaveso adhiṭṭhānaṃ viya hotīti ce? Na, 『『vassikasāṭikaṃ vassānaṃ cātumāsaṃ adhiṭṭhātuṃ, tato paraṃ vikappetu』』nti vacanavirodhaṃ katvā, tato paraṃ dasāhaṃ avikappentassāpi anāpatti siyā. Apica yaṃ vuttaṃ aṭṭhakathāyaṃ 『『vassikasāṭikā antovasse laddhā ceva niṭṭhitā ca, antodasāhe adhiṭṭhātabbā, dasāhātikkame niṭṭhitā, tadaheva adhiṭṭhātabbā, dasāhe appahonte cīvarakālaṃ nātikkāmetabbā』』ti (pārā. aṭṭha. 2.630). Tena āpattito na mucceyya. Kālappaveso hi adhiṭṭhānapariyāyo na jātoti. Ettāvatā yathāvutto atthavikappo pāḷinayeneva patiṭṭhāpito hoti.

Apicettha yaṃ vuttaṃ aṭṭhakathāyaṃ 『『dasāhe appahonte cīvarakālaṃ nātikkāmetabbā』』ti, tatthapi cīvarakāle uppannaṃ, dasāhe appahonte cassa karaṇaṃ natthi, taṃ accekacīvaraṃ akālacīvaramiva cīvarakālaṃ nātikkāmetabbanti siddhametaṃ. Pāḷito ca tañce antokāle uppajjati, dasāhe appahontepi uppajjati, evaṃ uppannaṃ accekacīvaraṃ accekacīvarameva na hoti. Na hi taṃ kālavisesavasena accekacīvarasaṅkhaṃ gacchati. Vuttañhetaṃ 『『accekacīvaraṃ nāma senāya vā gantukāmo hoti, pavāsaṃ vā gantukāmo hoti, gilāno vā hoti, gabbhinī vā hoti , assaddhassa vā saddhā uppannā hoti…pe… 『vassāvāsikaṃ dassāmī』ti evaṃ ārocitaṃ, etaṃ accekacīvaraṃ nāmā』』ti (pārā. 649). Tasmā yathā taṃ cīvaraṃ nātikkāmetabbaṃ, tathā anaccekacīvarampīti siddhaṃ hoti. Tena vuttaṃ aṭṭhakathāyaṃ 『『dasāhe appahonte cīvarakālaṃ nātikkāmetabbā』』ti. Apica yadi evaṃ taṃ accekacīvarasikkhāpadameva accekacīvaraṃ cīvarakālaṃ nātikkāmetabbanti imassa pana atthavisesassa dassanatthaṃ bhagavatā paññattaṃ.

Mahāaṭṭhakathāyaṃ pana taṃ evaṃ vuttaṃ – kāmañcedaṃ 『『dasāhaparamaṃ atirekacīvaraṃ dhāretabba』』nti iminā siddhaṃ, aṭṭhuppattivasena pana apubbaṃ viya atthaṃ dassetvā sikkhāpadaṃ ṭhapitanti atthavisesadīpanapayojanato. Tasmā taṃ tassa atthavisesadassanatthaṃ vuttanti siddhameva. Tasmāpi veditabbameva yaṃ kiñci cīvaraṃ cīvarakālasamayaṃ nātikkāmetabbanti. Apica yaṃ vuttaṃ aṭṭhakathāyaṃ 『『chaṭṭhito paṭṭhāya pana uppannaṃ anaccekacīvarampi paccuddhāretvā ṭhapitacīvarampi etaṃ parihāraṃ labhatī』』ti (pārā. aṭṭha.

以下是巴利文的完整直譯: 如果說中間進入無罪區域和衣時期,所以像受持后收回一樣,它再次在十天內得到?不是,如果說進入時期就像受持一樣?不是,因為會與"雨浴衣在雨季四個月受持,之後分別"這句話矛盾,那樣之後十天內不分別也無罪了。而且,註釋書中說:"雨浴衣在雨季內得到並完成,應該在十天內受持,超過十天完成的,當天就應該受持,如果十天不夠,不應該超過衣時期。"(波羅夷註釋2.630)因此不能免除犯罪。因為進入時期不是受持的同義詞。至此,如上所說的意義選擇已經用經文的方法確立了。 而且這裡註釋書中說:"如果十天不夠,不應該超過衣時期",那裡也是在衣時期生起的,如果十天不夠就沒有辦法了,這個急施衣像非時衣一樣不應該超過衣時期,這是確定的。從經文來看,如果它在時期內生起,即使十天不夠也生起,這樣生起的急施衣就不是急施衣了。因為它不會因為時間的特殊而被稱為急施衣。因為說:"所謂急施衣,是指要去軍隊,或者要去旅行,或者生病,或者懷孕,或者不信者生起信心...或者說'我要給雨安居衣',這樣宣佈的,這叫做急施衣。"(波羅夷649)因此,就像那個衣不應該超過,非急施衣也是一樣,這是確定的。所以註釋書說:"如果十天不夠,不應該超過衣時期。"而且,如果是這樣,那個急施衣學處就是世尊爲了顯示急施衣不應該超過衣時期這個特殊意義而制定的。 但是在大註釋書中是這樣說的:雖然這個用"最多十天應該持有多餘衣"就可以確定,但是根據因緣,像是顯示新的意義而制定學處,因為有顯示特殊意義的目的。因此,它是爲了顯示那個特殊意義而說的,這是確定的。因此也應該知道任何衣都不應該超過衣時期。而且,註釋書中說:"從第六天開始生起的非急施衣,以及收回儲存的衣,都得到這個受持。"(波羅夷註釋

2.646-649). Tena 『『anaccekacīvare anaccekacīvarasaññī cīvarakālasamayaṃ atikkāmeti, anāpattī』』ti (pārā. 650) imināpi anaccekacīvarassāpi accekacīvaraparihāralābhaṃ dīpetīti.

Ettāvatā yathāvutto dutiyo atthavikappo pāḷinayena, aṭṭhakathānayena ca patiṭṭhāpito hoti. Evaṃ tāva pakiṇṇakāya adhikathā parato pāṭhato vitthāritā hotīti apakiṇṇakaṃ.

Cīvarapalibodho, āvāsapalibodho cāti dve palibodhā. Tesu ekapalibodhepi sati anāmantacārādiānisaṃsaṃ labhati, taṃ idha natthīti dassetuṃ 『『niṭṭhitacīvarasmiṃ bhikkhunā ubbhatasmiṃ kathine』』ti vuttaṃ. Tasmā eva 『『atthatakathinassa hi bhikkhuno』』tiādi vuttaṃ. Kathinatthārārahassāti ettha 『『aṭṭhahi aṅgehi samannāgato puggalo bhabbo kathinaṃ attharituṃ – pubbakaraṇaṃ jānāti, paccuddhāraṃ jānāti, adhiṭṭhānaṃ jānāti, atthāraṃ jānāti, mātikaṃ jānāti, palibodhaṃ jānāti, uddhāraṃ jānāti, ānisaṃsaṃ jānātī』』ti (pari. 409) vacanato imehi aṭṭhahi aṅgehi samannāgato puggalo kathinatthārāraho nāma. Pubbakaraṇaṃ nāma dhovanavicāraṇacchedanasibbanarajanakappakaraṇaṃ.

『『Cīvaraṃnāma khoma』』ntiādinā pāḷivasena jātiñca pamāṇañca dassetvā idāni atirekacīvaraṃ dassetuṃ 『『yaṃ pana vuttaṃ adhiṭṭhitavikappitesū』』tiādi vuttaṃ. Ṭhapitaṭṭhānaṃ sallakkhetvā』』ti vuttepi yasmiṃ ṭhāne yaṃ ṭhapitaṃ, tasmiṃ taṃ pacchā hotu vā, mā vā, adhiṭṭhānaṃ ruhateva. Pure pacchā ṭhapanaṭṭhānaṃ na pamāṇaṃ.

Antimavatthuṃ ajjhāpannassa bhikkhubhāvapariccāgavasena setavatthanivāsanaṃ vā kāsāvacajanaṃ vā hīnāyāvattanaṃ.

Ekādasame aruṇuggamaneti antimaṃ ṭhapetvā tato purimatarasminti attho veditabbo. Tattha antimaṃ nāma aparakattikāya paṭhamāruṇuggamanaṃ. Tañhi kālattā nissaggiyaṃ na karoti. Idha 『『niṭṭhitacīvarasmiṃ bhikkhunā』』ti karaṇavacanaṃ nidānānapekkhaṃ nidāne karaṇābhāvato. Tasmā eva 『『dasāhaparama』』nti ayamettha anupaññattīti vuttaṃ. 『『Anujānāmi, bhikkhave, ticīvaraṃ adhiṭṭhātuṃ na vikappetu』』ntiādi (mahāva. 358) vacanato ca idha 『『vikappetī』』ti avisesena vuttavacanaṃ viruddhaṃ viya dissati, na ca viruddhaṃ tathāgatā bhāsanti, tasmā evamassa attho veditabbo – ticīvaraṃ ticīvarasaṅkhepena parihārato adhiṭṭhātumeva anujānāmi, na vikappetuṃ. Vassikasāṭikaṃ pana catumāsato paraṃ vikappetumeva, na adhiṭṭhātunti. Evañca pana sati yo ticīvare ekena cīvarena vippavasitukāmo hoti, tassa ticīvarādhiṭṭhānaṃ paccuddharitvā vippavāsasukhatthaṃ vikappanāya okāso dinno hoti, dasāhātikkame ca anāpattīti. Etena upāyena sabbattha vikappanāya apaṭisiddhabhāvo veditabboti likhitaṃ.

Imassa pana sikkhāpadassa ayaṃ saṅkhepavinicchayo – anatthate kathine hemantānaṃ paṭhamadivasato paṭṭhāya, atthate kathine gimhānaṃ paṭhamadivasato paṭṭhāya uppannacīvaraṃ sandhāya 『『niṭṭhitacīvarasmi』』ntiādi vuttaṃ. Etthāha – 『『rajakehi dhovāpetvā setakaṃ kārāpentassāpi adhiṭṭhānaṃ adhiṭṭhānamevā』』ti (pārā. aṭṭha.

以下是巴利文的完整直譯: 2.646-649)。因此"對非急施衣認為是非急施衣而超過衣時期,無罪"(波羅夷650)這句話也表明非急施衣也得到急施衣的受持。 至此,如上所說的第二種意義選擇已經用方法和註釋書方法確立了。這樣雜項的附加說明在後面的經文中被詳細解釋了,所以不是雜項。 衣障礙和住處障礙,這是兩種障礙。其中即使有一種障礙也得到不告知行走等利益,這裡沒有,爲了顯示這一點所以說"比丘衣已完成,迦絺那衣已收起"。正因為這樣所以說"對於鋪設迦絺那衣的比丘"等。關於有資格鋪設迦絺那衣,這裡因為說"具備八種條件的人有資格鋪設迦絺那衣:知道前行,知道收回,知道受持,知道鋪設,知道情況,知道障礙,知道收起,知道利益"(附隨409),所以具備這八種條件的人叫做有資格鋪設迦絺那衣。所謂前行是指洗、檢查、裁剪、縫製、染色、作標記。 "所謂衣是麻"等,按照顯示了種類和尺寸,現在爲了顯示多餘衣而說"關於所說的受持和分別的"等。雖然說"記住放置的地方",但無論在什麼地方放置什麼,後來有或沒有,受持都有效。先後放置的地方不是標準。 犯最後事的人,因為放棄比丘身份而穿白衣或者捨棄袈裟或者還俗。 在第十一天黎明時,應該理解為除了最後一天之外的前一天的意思。其中最後一天是指后迦提迦月的第一個黎明。因為那是時間所以不構成捨墮。這裡"比丘衣已完成"這個工具格不考慮因緣,因為因緣中沒有工具格。正因為這樣所以說這裡"最多十天"是附加規定。因為說"比丘們,我允許受持三衣,不要分別"等(大品358),所以這裡籠統說"分別"看起來似乎矛盾,但是如來不會說矛盾的話,所以應該這樣理解它的意思:我只允許以三衣的總稱來受持三衣,不允許分別。但是雨浴衣在四個月之後只允許分別,不允許受持。這樣的話,如果有人想要離開三衣中的一件衣,他收回三衣受持后,爲了離開的舒適而給予分別的機會,超過十天也無罪。以這種方法應該知道在一切處分別都不被禁止,這樣寫道。 這個學處的簡要決定是這樣的:未鋪設迦絺那衣時從冬季第一天開始,鋪設迦絺那衣時從夏季第一天開始,針對生起的衣而說"衣已完成"等。這裡說:"讓染工洗凈做成白色的也是受持就是受持"(波羅夷註釋

2.465) vacanato arajitepi adhiṭṭhānaṃ ruhatīti. Tena sūcikammaṃ katvā rajitvā kappabinduṃ datvā adhiṭṭhātabbanti niyamo kātabbo, na kātabboti? Kattabbova. Patto viya adhiṭṭhito yathā puna setabhāvaṃ vā tambabhāvaṃ vā patto adhiṭṭhānaṃ na vijahati, na ca pana tādiso yaṃ adhiṭṭhānaṃ upagacchati, evametaṃ daṭṭhabbanti. 『『Sve kathinaṃ uddharissatī』』ti laddhacīvaraṃ sace ajjeva na adhiṭṭhāti, aruṇuggamane eva nissaggiyaṃ hoti. Kasmā? 『『Niṭṭhitacīvarasmi』』ntiādinā (pārā. 462-463;) sikkhāpadassa vuttattā. Kathinabbhantare dasāhato uttaripi parihāraṃ labhati, kathinato pana pacchā ekadivasampi na labhati. Yathā kiṃ – yathā atthatakathino saṅgho ticīvaraṃ atthatadivasato paṭṭhāya yāva ubbhārā ānisaṃsaṃ labhati, na tato paraṃ, evaṃ atthatadivasato paṭṭhāya yāva ubbhārā labhati, uddhate pana kathine ekadivasampi na labhati. Etthāha – ubbhatadivasato paṭṭhāya puna dasāhaṃ labhatīti? Na, kasmā? 『『Anujānāmi, bhikkhave, dasāhaparamaṃ atirekacīvaraṃ dhāretu』』nti vacanato. Kathinabbhantarepi ekādase aruṇuggamane nissaggiyanti āpannaṃ. Taṃ pana atippasaṅgaṃ nivāretuṃ 『『niṭṭhitacīvarasmi』』ntiādi vuttaṃ, na kathinadivasāni adivasānīti dīpanatthaṃ. Ayamattho tattha tattha āvibhavissati. Atha vā vassikasāṭikā anatirittappamāṇā nāmaṃ gahetvā vuttanayeneva cattāro vassike māse adhiṭṭhātabbā, tato paraṃ paccuddharitvā vikappetabbāti vuttaṃ. Ettha 『『paccuddharitvā』』ti vacane uposathadivase eva paccuddharitvā vikappetvā ṭhapitaṃ hoti, tato paraṃ hemantassa paṭhamadivasato paṭṭhāya paccuddharaṇābhāvā. Evaṃ kathinabbhantare uppannacīvarampi veditabbanti likhitaṃ.

Kathinasikkhāpadavaṇṇanā niṭṭhitā.

以下是巴利文的完整直譯: 2.465)。因此即使未染色也可以受持。那麼是否應該規定必須縫製、染色、做標記后才能受持,還是不應該規定?應該規定。應該這樣理解:就像已受持的缽再變成白色或銅色也不失去受持,但是那樣的東西不能進行受持。"明天將收起迦絺那衣"而得到的衣,如果今天不受持,在黎明時就成為捨墮。為什麼?因為學處說"衣已完成"等(波羅夷462-463)。在迦絺那衣期間即使超過十天也得到受持,但是在迦絺那衣之後一天也得不到。就像什麼?就像鋪設迦絺那衣的僧團從鋪設之日起直到收起得到三衣的利益,之後就不得到,同樣從鋪設之日起直到收起得到,但是收起迦絺那衣后一天也得不到。這裡問:從收起之日起再得到十天嗎?不是,為什麼?因為說"比丘們,我允許最多十天持有多餘衣"。即使在迦絺那衣期間,在第十一天黎明也成為捨墮。但是爲了防止過分推論而說"衣已完成"等,不是爲了表明迦絺那衣期間不算日子。這個意思在各處會變得明顯。或者說,雨浴衣如果不是多餘的尺寸,應該按照所說的方法受持四個雨季月,之後應該收回分別,這樣說。這裡"收回"這個詞是指在布薩日收回分別儲存,之後從冬季第一天開始就沒有收回。這樣在迦絺那衣期間生起的衣也應該這樣理解,這樣寫道。 迦絺那衣學處註釋結束。

  1. Udositasikkhāpadavaṇṇanā

『『Atthatakathinassa pañca māse baddhasīmāyaṃ yattha katthaci cīvaraṃ nikkhipitvā pakkamantassa anāpattī』』ti aṭṭhakathāyaṃ vuttaṃ. 『『Abaddhasīmāyapi vaṭṭatī』』ti idaṃ abaddhasīmāyaṃ kathinatthārañca āraññakasikkhāpadañca sādhetīti likhitaṃ. Idāni –

『『Chinnaṃ dhutaṅgaṃ sāsaṅka-sammato santaruttaraṃ;

Acīvarassānāpatti, paccuddhārādisiddhito』』ti. (vajira. ṭī. pārājika 479) –

Idaṃ pakiṇṇakaṃ veditabbaṃ.

Tatrāyaṃ codanāpubbaṅgamavinicchayo – keci 『『diguṇaṃ saṅghāṭi』』nti (mahāva. 348) vacanato 『『ekaccikā saṅghāṭi nādhiṭṭhātabbā. Sace adhiṭṭhāti, na ruhatī』』ti vatvā upasampadāpekkhānampi diguṇaṃyeva saṅghāṭiṃ datvā upasampādenti, te iminā suttalesena saññāpetabbā. Bhagavatā hi 『『chinnakaṃ saṅghāṭiṃ, chinnakaṃ uttarāsaṅgaṃ, chinnakaṃ antaravāsaka』』nti paṭhamaṃ anuññātaṃ. Tato 『『aññatarassa bhikkhuno ticīvare kariyamāne sabbaṃ chinnakaṃ nappahoti. Dve chinnakāni ekaṃ achinnakaṃ nappahoti, dve achinnakāni ekaṃ chinnakaṃ nappahotī』』ti imasmiṃ vatthusmiṃ 『『anujānāmi, bhikkhave, anvādhikampi āropetu』』nti (mahāva. 360) anuññātaṃ, tasmā ekaccikāpi saṅghāṭi vaṭṭatīti siddhaṃ. Yā chijjamānāpi nappahoti, tassā kuto diguṇatāti? Aṭṭhakathāyampissa vuttaṃ 『『anvādhikampi āropetunti āgantukapattampi dātuṃ, idaṃ pana appahonake āropetabbaṃ. Sace pahoti, āgantukapattaṃ na vaṭṭati, chinditabbamevā』』ti (mahāva. aṭṭha. 360). Kathinaṃ pana chinnakameva vaṭṭati, āveṇikalakkhaṇattā, 『『chinnakaṃ diguṇaṃ nappahotī』』ti vacanābhāvato cāti sanniṭṭhānamettha gantabbanti.

Dhutaṅganti anupasampannānaṃ tecīvarikadhutaṅgābhāvato ticīvareneva tecīvarikoti, tesaṃ adhiṭṭhānābhāvato 『『adhiṭṭhitenevā』』ti vattabbaṃ hotūti ce? Na, dhutaṅgabhedena virodhappasaṅgato. Catutthacīvarasādiyanena hi dhutaṅgabhedo, na ticīvaravippavāsena, nāpi atirekacīvarasādiyanena, nāpi atirekacīvaradhāraṇena. Yasmā pana bhikkhūnaṃ eva bhagavatā adhiṭṭhānavasena nava cīvarāni anuññātāni, jātivasena ca vuttāni, na evaṃ anupasampannānaṃ, tasmā nesaṃ cīvaraniyamābhāvā na taṃ dhutaṅgaṃ anuññātaṃ gahaṭṭhānaṃ viya. Tasmā tassa samādānavidhāne avacanato ca sanniṭṭhānamettha gantabbanti.

以下是巴利文的完整直譯: 2. 儲藏處學處註釋 註釋書中說:"對於鋪設迦絺那衣的人,五個月內在已結界的任何地方放置衣服離開都無罪。"這句"在未結界處也可以"證明在未結界處鋪設迦絺那衣和阿蘭若學處,這樣寫道。現在: "斷除頭陀行,可疑的認定, 內衣和上衣,無衣者無罪, 因為收回等成立。"(金剛疏,波羅夷479) 這應該知道是雜項。 這裡以質問為先的決定如下:有些人因為說"雙重僧伽梨"(大品348)而說"單層僧伽梨不應受持。如果受持,不成立",並且給予求受具足戒者雙重僧伽梨后為他們授具足戒,應該用這個經文的線索使他們明白。因為世尊最初允許"裁剪的僧伽梨,裁剪的上衣,裁剪的內衣"。然後因為"某個比丘做三衣時,全部裁剪的不夠。兩件裁剪的一件未裁剪的不夠,兩件未裁剪的一件裁剪的不夠"這個事由而允許"比丘們,我允許加上附加的"(大品360),因此單層僧伽梨也可以,這是確定的。那個裁剪時都不夠的,哪裡有雙重?註釋書中也說:"加上附加的是指給予來客的布片,這是在不夠時應該加上的。如果夠了,來客的布片不可以,必須裁剪。"(大品註釋360)但是迦絺那衣只能是裁剪的,因為有特殊特徵,而且因為沒有"裁剪的雙重不夠"這樣的說法,這裡應該得出結論。 頭陀行是指因為未受具足戒者沒有三衣頭陀行,所以只用三衣就是三衣行者,如果說因為他們沒有受持所以應該說"只用受持的",這樣說對嗎?不是,因為會導致與頭陀行的破壞相矛盾。因為接受第四件衣會破壞頭陀行,而不是離開三衣,也不是接受多餘衣,也不是持有多餘衣。因為世尊只允許比丘們以受持的方式受持九種衣,並且根據種類而說,不是這樣允許未受具足戒者,所以因為他們沒有衣服的限制,所以不允許他們那個頭陀行,就像在家人一樣。因此因為在受持的規定中沒有說,這裡應該得出結論。

Sāsaṅkasammatoti kaṅkhāvitaraṇiyaṃ (kaṅkhā. aṭṭha. sāsaṅkasikkhāpadavaṇṇanā) sāsaṅkasikkhāpade visuṃ aṅgāni na vuttāni, 『『sesamettha cīvaravaggassa dutiyasikkhāpade vuttanayeneva veditabba』』nti vuttaṃ, na ca panetaṃ vuttaṃ. Tattha rattivippavāso catutthamaṅgaṃ, idha chārattavippavāso, ayamettha visesoti. Tasmā aṅgasāmaññato ca sammutisāmaññato ca sāsaṅkasikkhāpadamevidanti idaṃ nippadesaṃ, taṃ sappadesaṃ māsaparamattā. Tattha bahigāmepi gāmasīmaṃ okkamitvā vasitvā pakkamantassa anāpatti, idha na tathā. Idha anantare anantare aruṇuggamane nissaggiyaṃ, tattha sattameti ayaṃ imesaṃ dvinnaṃ viseso. Aṅgāni pana cīvaranikkhepanaṅgasampattito vipariyāyena, idha vuttanayena ca siddhattā na vuttāni. Tāni kāmaṃ na vuttāni, tathāpi catutthamaṅgaṃ visesitabbaṃ, na pana visesitaṃ. Kiṃ kāraṇaṃ? Idha vuttanissajjanakkamena nissajjitvā āpattidesanato, tatthāpannāpattivimokkhadīpanatthaṃ. Saṃvaccharavippavutthampi rattivippavutthameva, pageva chārattavippavutthaṃ. Evaṃ santepi tattha yathāvuttaaṅgasampattiyā sati tattha vuttanayeneva nissajjitabbaṃ. Hemante, gimhe vā nissajjati ce? Idha vuttanayenāpi nissajjituṃ vaṭṭatīti ñāpanatthaṃ catutthamaṅgaṃ na visesitanti no takkoti ācariyo. Māsātikkantaṃ, dasāhātikkantampi cīvaraṃ 『『dasāhātikkanta』』nti vatvā nissaṭṭhameva, na ūnamāsaṃ hutvā 『『dasāhātikkanta』』nti vatvā, māsātikkanta』』nti vatvāti eke. Tathāpi sace paccāsācīvaraṃ hoti, nissaggiyaṃ. 『『Dasāhātikkanta』』nti vatvā mūlacīvaraṃ pana 『『māsātikkanta』』nti vatvā nissajjitabbaṃ.

『『Santaruttara』』nti vā 『『saṅghāṭi』』nti vā 『『cīvara』』nti vā kiṃ ticīvaraṃ, udāhu aññampīti? Kiñcettha – yadi ticīvarameva paṭisiddhaṃ, pariyāpannavasena acchinnacīvaraaachandanadhovāpanaviññattiādivirodho. Atha aññampi 『『niṭṭhitacīvarasmi』』nti evamādinā virodhoti? Vuccate – na niyamato veditabbaṃ yathāsambhavaṃ gahetabbato. Tathā hi 『『cīvaraṃ nikkhipitvā santaruttarena janapadacārikaṃ pakkamantī』』ti (pārā. 471) evamādīsu ticīvarameva, 『『na, bhikkhave, santaruttarena gāmo pavisitabbo (mahāva. 362), santaruttaraparamaṃ tato cīvaraṃ sāditabba』』nti (pārā. 523-524) evamādīsu yaṃ kiñci, tathā 『『saguṇaṃ katvā saṅghāṭiyo dātabbā, nivāsanaṃ dātabbaṃ, saṅghāṭi dātabbā, handa te, āvuso , saṅghāṭi, dehi me paṭa』』nti evamādīsu. Vuttañhetaṃ 『『sabbañhi cīvaraṃ saṅghaṭitaṭṭhena 『saṅghāṭī』ti vuccatī』』ti (pāci. aṭṭha. 898). Tathā 『『niṭṭhitacīvarasmi』』nti etthāpīti eke. Antosamaye yāvadatthaṃ cīvaraṃ anuññātaṃ, taṃ sabbaṃ kariyamānaṃ kadā niṭṭhānaṃ gacchissati, tasmā ticīvaramevāti eke.

Acīvarassānāpattipaccuddhārādisiddhitoti kiṃ vuttaṃ hoti – udositasikkhāpadassa nippayojanabhāvappasaṅgato ticīvaravippavāse tecīvarassa āpattīti eke. Tatthetaṃ vuccati na hoti āpatti paccuddhārādisiddhito. 『『Anāpatti antoaruṇe paccuddharati vissajjetī』』ti (pārā. 496) hi vuttaṃ. Aññathā paccuddharantassa, antoaruṇe vissajjentassa ca yāva añño nādhiṭṭhāti, tāva āpattiṃ āpajjati yathāvuttanayeneva. Aññathā sattabbhantarena vippavāsassāti vippavāsato yathārutaṃyeva sati vippavāse vippavāsato, avippavāse sati avippavāsatoti.

以下是巴利文的完整直譯: 可疑的認定:在疑惑度脫(註釋書)中,對於可疑學處沒有單獨說明構成要素,說"其餘的應該按照衣品第二學處所說的方法理解",但是並沒有這樣說。那裡第四個要素是夜間離開,這裡是六夜離開,這是這裡的特殊之處。因此,因為要素和認定的共通性,這正是可疑學處,這是無餘的,那是有餘的,因為最多一個月。那裡即使在村外進入村界住后離開也無罪,這裡不是這樣。這裡每次黎明都成為捨墮,那裡是第七天,這是這兩者的區別。但是構成要素因為與衣放置要素相反,以及按照這裡所說的方法已經成立,所以沒有說明。雖然沒有說明那些,但是應該區分第四個要素,但是沒有區分。為什麼?因為按照這裡所說的捨棄順序捨棄后懺悔犯罪,爲了顯示那裡所犯罪的解脫。即使離開一年也只是夜間離開,更不用說六夜離開。即使這樣,當具備如前所說的要素時,也應該按照那裡所說的方法捨棄。如果在冬季或夏季捨棄呢?爲了表明按照這裡所說的方法捨棄也可以,所以沒有區分第四個要素,這是我們的推理,老師說。 超過一個月的,超過十天的衣也說"超過十天"而捨棄,不是不足一個月而說"超過十天",說"超過一個月",有些人這樣說。即使這樣,如果是期望得到的衣,也是捨墮。但是說"超過十天"捨棄原來的衣,應該說"超過一個月"捨棄。 "內衣和上衣"或"僧伽梨"或"衣"是指三衣,還是其他的?這裡怎麼說:如果只禁止三衣,就會與包含的未被奪衣、不喜歡、讓洗、乞求等相矛盾。如果其他的也是,就會與"衣已完成"等相矛盾?應該說:不應該確定理解,應該根據情況而取。因為像"放置衣服,穿著內衣和上衣去遊行鄉間"(波羅夷471)等處只是三衣,"比丘們,不應該穿著內衣和上衣進入村莊(大品362),應該接受最多內衣和上衣的衣服"(波羅夷523-524)等處是任何衣服,同樣"應該給予雙重的僧伽梨,應該給予下衣,應該給予僧伽梨,朋友,這是你的僧伽梨,給我布"等處也是。因為說"一切衣服因為縫合而被稱為'僧伽梨'"(波逸提註釋898)。同樣在"衣已完成"這裡也是,有些人這樣說。在時期內允許隨意的衣服,那一切正在做的什麼時候會完成,因此只是三衣,有些人這樣說。 無衣者無罪因為收回等成立是什麼意思:有些人說因為儲藏處學處會導致無意義,所以離開三衣對三衣行者有罪。對此這樣說:因為收回等成立所以無罪。因為說"無罪,在黎明之前收回、捨棄"(波羅夷496)。否則對於收回的人,在黎明之前捨棄的人,只要別人不受持,就會按照所說的方法犯罪。否則在七個界限內離開,如果有離開就是離開,如果沒有離開就是沒有離開。

Udositasikkhāpadavaṇṇanā niṭṭhitā.

  1. Akālacīvarasikkhāpadavaṇṇanā

Aparikkhittassa parikkhepārahaṭṭhānassa dubbijānattā taṃ dassetuṃ 『『apica bhikkhūna』』ntiādi vuttaṃ. Vihārapariyante niviṭṭhadhuvasannipātaṭṭhānato vā pariyante ṭhitabhojanasālato vā nibaddhavasanakaāvāsato vāti evaṃ gahetabbaṃ. Sace vihāre sannipatitabhikkhūhi saddhiṃ ekābaddhā hutvā yojanasatampi pūretvā nisīdanti, yojanasatampi upacārasīmā hotīti attho. 『『Samānasaṃvāsakasīmāyā』』ti vutte khaṇḍasīmādīsu ṭhitānaṃ na pāpuṇāti, tāsaṃ visuṃ samānasaṃvāsakasīmattāti ca samānasaṃvāsakaavippavāsasīmānaṃ idaṃ nānattaṃ. 『『Avippavāsasīmāya dammī』』ti dinnaṃ pana gāme ṭhitānaṃ na pāpuṇāti. Kasmā? 『『Ṭhapetvā gāmañca gāmūpacārañcā』』ti (mahāva. 144) vacanato. 『『Samānasaṃvāsakasīmāyā』』ti dinnaṃ pana yasmiṃ ṭhāne avippavāsasīmā atthi, tattha ṭhitānampi. 『『Tatra ṭhitānañca pāpuṇātī』』ti ca, 『『khaṇḍasīmāyaṃ ṭhatvā 『sīmaṭṭhakasaṅgho gaṇhātū』ti vutte upacārasīmāya eva paricchinditvā dātabba』』nti ca, 『『tesaṃ bahisīmaṭṭhānampi pāpuṇāti yāva kathinassubbhārāti attho』』ti ca, 『『anatthate pana kathine antohemante sace vihāraṃ pavisitvā 『vassaṃvuṭṭhasaṅghassa dammī』ti vadati, ye tattha vassacchedaṃ akatvā pacchimavassaṃvuṭṭhā, tesaṃ bahisīmaṭṭhānampi pāpuṇātī』』ti vinayadharā paricchindanti, aṭṭhakathāyaṃ pana anāgataṃ. Tasmā samantapāsādikāyaṃ 『『lakkhaṇaññū vadantī』』ti (mahāva. aṭṭha. 379) vuttanti ca, 『『『cīvaramāsato paṭṭhāya yāva hemantassa pacchimo divaso, tāva vassāvāsikaṃ demā』ti vutte kathinaṃ atthataṃ vā hotu, anatthataṃ vāti yaṃ samantapāsādikāvacanaṃ (mahāva. aṭṭha. 379), etthāpi yadi atthataṃ, purimavassaṃvuṭṭhā pañca māse. Yadi anatthataṃ, pacchimavassaṃvuṭṭhā cattāro māse labhantīti vinicchayo』』ti ca likhitaṃ.

『『Yehi mayhaṃ yāgu pītāti yehi nimantitehi mayhaṃ yāgu pītāti adhippāyo. Tasmā yehi nimantitehi yāgu pītā, tesaṃyeva pāpuṇātīti vuttaṃ. Aññathā 『yehi mayhaṃ yāgu pītā』ti vutte nimantitā vā hontu, animantitā vā, yehi pītā, tesaṃ pāpuṇitabbānī』』ti vadanti. Ettha 『『niṭṭhitacīvarasmiṃ bhikkhunā ubbhatasmiṃ kathine』』ti vadanto ñāpeti etthantare tiṇṇampi akālacīvarānaṃ uppattiabhāvanti. Kasmā pana padabhājane vitthāritānīti? Vuccate – idaṃ pana sikkhāpadaṃ adhiṭṭhānaṃ sandhāya na vuttaṃ kintu paṭhamasikkhāpade dasāhaparamaṃ anujānitvā tasmiṃ appahonte sace paccāsā atthi, tameva vaḍḍhetvā māsamanujānanto imampi atthavisesaṃ dīpeti. Akālacīvaraṃ nāma sammukhībhūtena bhājetabbaṃ. Taṃ pana 『『ākaṅkhamānena bhikkhunā paṭiggahetabba』』nti iminā sikkhāpadena vaḍḍhetvā vuttanti. Tasmā tīṇipi padabhājane vitthāritānīti.

『『Khippameva kāretabbanti sīghaṃ antodasāheyeva kāretabba』』nti idaṃ pana pahonakabhāve purimasikkhāpadalakkhaṇenāti dīpetuṃ vuttaṃ. Tasmā evaṃ 『『sīgha』』nti vā 『『lahu』』nti vā ādinā avatvāpi 『『dasāhā』』ti vuttanti. Atthatakathinassa evaṃ hotu, anatthate pana kathine kathanti vutte anatthatassa paṭikkhepataṃ dassetīti vutto apassanto vighātaṃ āpajjatīti (vajira. ṭī. pārājika 499-500) likhitaṃ.

Akālacīvarasikkhāpadavaṇṇanā niṭṭhitā.

以下是巴利文的完整直譯: 儲藏處學處註釋結束。 3. 非時衣學處註釋 爲了顯示未圍墻的應該圍墻的地方難以辨認,所以說"而且比丘們"等。應該這樣理解:從寺院邊緣固定集會的地方,或者邊緣的食堂,或者固定居住的住處。如果與在寺院集會的比丘們連在一起,即使填滿一百由旬也坐下,一百由旬也是界域,這是意思。如果說"在同住界內",不包括在小界等處的人,因為那些是單獨的同住界,這是同住界和不離衣界的區別。但是說"我給不離衣界"而給予的,不包括在村中的人。為什麼?因為說"除了村和村的界域"(大品144)。但是說"在同住界內"而給予的,在有不離衣界的地方,也包括在那裡的人。"也包括在那裡的人",以及"站在小界內說'界內的僧團接受'時,應該限定在界域內給予",以及"也包括他們在界外的地方,直到收起迦絺那衣,這是意思",以及"但是未鋪設迦絺那衣時,在冬季內如果進入寺院說'我給住雨安居的僧團',那些在那裡不中斷雨安居而住后雨安居的人,也包括他們在界外的地方",持律者們這樣限定,但是在註釋書中沒有出現。因此在《一切歡喜》中說"瞭解特徵的人們說"(大品註釋379),以及"如果說'從衣月開始直到冬季最後一天,我們給雨安居衣',無論迦絺那衣是否鋪設",這是《一切歡喜》的話(大品註釋379),這裡也如果鋪設,住前雨安居的人得到五個月。如果未鋪設,住后雨安居的人得到四個月,這是決定",這樣寫道。 "那些人喝了我的粥"是指那些被邀請的人喝了我的粥,這是意思。因此說只有那些被邀請而喝粥的人才得到。否則說"那些人喝了我的粥"時,無論是被邀請的還是未被邀請的,凡是喝了的人都應該得到,他們這樣說。這裡說"比丘衣已完成,迦絺那衣已收起"時,表明在這期間三種非時衣都不會生起。但是為什麼在詞義解釋中詳細說明呢?應該說:這個學處不是針對受持而說的,而是在第一學處允許最多十天後,如果那個不夠,如果有期望,就延長那個允許一個月,也顯示這個特殊意義。所謂非時衣應該由在場的人分配。但是因為說"想要的比丘應該接受",所以這個學處延長說明。因此三種都在詞義解釋中詳細說明。 "應該很快做"是指應該迅速在十天之內做,這是爲了顯示在足夠的情況下按照前面學處的特徵而說的。因此即使不說"迅速"或"快"等,也說"十天"。對於鋪設迦絺那衣的人應該這樣,但是對於未鋪設迦絺那衣的人怎麼辦?當被問到時,爲了顯示對未鋪設的否定,所以說看不到的人會陷入苦惱,這樣寫道。 非時衣學處註釋結束。

  1. Purāṇacīvarasikkhāpadavaṇṇanā

『『Sākiyāniyo viya suddhabhikkhusaṅghe vā』』ti idaṃ 『『bhikkhunī nāma ubhatosaṅghe upasampannā』』ti (pārā. 505) iminā virujjhatīti ce? Na, adhippāyājānanato . Bhikkhūnaṃ santike upasampadāya paṭikkhittattā tadanuppasaṅgabhayā evaṃ vuttanti veditabbaṃ.

Ekena vatthunāti yena kenaci paṭhamena. Avuttā vā dhovatīti avuttā dhovati, rajati ākoṭetīti attho. 『『『Avuttā』ti vacanato avādāpetvā dhovanādīsu anāpattī』』ti likhitaṃ. Idha cīvaraṃ nāma nivāsanapārupanūpagameva. Yadi evaṃ 『『nivāsanapārupanūpagameva vattabba』』nti ce? Taṃ na vattabbaṃ 『『purāṇacīvara』』nti imināva siddhattā. Vuttañhetaṃ 『『purāṇacīvaraṃ nāma sakiṃ nivatthampi sakiṃ pārutampī』』ti (pārā. 505).

Purāṇacīvarasikkhāpadavaṇṇanā niṭṭhitā.

  1. Cīvarappaṭiggahaṇasikkhāpadavaṇṇanā

Upacāro dvādasahattho. Acittakattā kathaṃ paṃsukūlaṃ vaṭṭatīti ce? Tāya tassa bhikkhuno adinnattā, bhikkhunā ca tato bhikkhunito aggahitattā ca.

Cīvarappaṭiggahaṇasikkhāpadavaṇṇanā niṭṭhitā.

  1. Aññātakaviññattisikkhāpadavaṇṇanā

Ñātakappavārite vā viññāpentassāti ettha ca saṅghavasena pavāritesu pamāṇameva vaṭṭati. Puggalikappavāraṇāya yaṃ yaṃ pavāreti, taṃ taṃyeva viññāpetabbanti likhitaṃ.

Aññātakaviññattisikkhāpadavaṇṇanā niṭṭhitā.

  1. Tatuttarisikkhāpadavaṇṇanā

Pakatiyā santaruttarena carati kathinapalibodhavasena vā sāsaṅkasikkhāpadavasena vā. Ettha siyā – 『『na mattaṃ jānitvā bahuṃ cīvaraṃ viññāpessanti, dussavāṇijjaṃ vā』』tiādinā (pārā. 522) ujjhāyantānaṃ sutvā bhagavāpi chabbaggiye bhikkhū 『『kathañhi nāma tumhe moghapurisā na mattaṃ jānitvā bahuṃ cīvaraṃ viññāpessathā』』ti (pārā. 522) vatvā sikkhāpadassa paññattattā ca imissaṃ kaṅkhāvitaraṇiyaṃ 『『bahucīvaraviññāpanavatthusmiṃ paññatta』』nti vuttattā, samantapāsādikāyaṃ 『『na hi anacchinnacīvarā attano atthāya sākhāpalāsaṃ bhañjituṃ labhanti, acchinnacīvarānaṃ pana atthāya labhantī』』ti vuttattā ca aññassatthāya pamāṇaṃ viññāpetuṃ vaṭṭatīti ce? Na, kasmā? Aññātakaviññattisikkhāpadassa aṭṭhuppattiyā eva aññātakaviññatti vāritā. Tassa sikkhāpadassa anāpatti. Pāḷiyaṃ (pārā. 521) 『『aññassatthāyā』』ti imissā anāpattipāḷiyā aññassatthāya viññāpento tassa ñātakappavārite eva viññāpeti, na aññeti vacanato ca vāritā. Tasmā bhagavāpi 『『bahuṃ cīvaraṃ viññāpessathā』』ti (pārā. 522) vigarahitvā sikkhāpadaṃ paññāpento 『『abhihaṭṭhuṃ pavāreyyā』』ti vuttanayeneva pamāṇato gahaṇaṃ anujāni, na aññassatthāya pamāṇato viññāpanaṃ. Yasmā panimaṃ sikkhāpadaṃ aññassatthāya viññāpanavatthusmiṃyeva paññattaṃ, tasmā idha 『『aññassatthāyā』』ti na vuttaṃ, na na labbhatīti katvā.

Aṭṭhakathāsu 『『aññātakappavāritaṭṭhāne pakatiyā bahumpi vaṭṭati, acchinnakāraṇā pamāṇameva vaṭṭatī』』ti vuttaṃ. Taṃ 『『anāpatti ñātakānaṃ pavāritāna』』nti (pārā. 526) vuttaanāpattipāḷiyā na sametīti samantapāsādikāyaṃ (pārā. aṭṭha. 2.526) vuttattā idhāpi vuttanayeneva ñātakappavārite viññāpentassa attano dhanena gaṇhantassa anāpattīti likhitaṃ. 『『Aññassatthāyā』』ti nidānavirodhato na vuttaṃ, tathāpi anantare vuttanayeneva labbhati evāti vadanti.

Tatuttarisikkhāpadavaṇṇanā niṭṭhitā.

以下是巴利文的完整直譯: 4. 舊衣學處註釋 "如同釋迦族女性在清凈比丘僧團中"這句話與"比丘尼是指在兩個僧團中受具足戒的人"(波羅夷505)是否矛盾?不是,因爲了解意圖。應該理解為因為被禁止在比丘面前受具足戒,出於不想引起這種情況的恐懼而這樣說。 "用一個事由"是指用任何第一個。"未說而洗"是指未說而洗,染污、敲打的意思。因為說"'未說'的緣故,不用告知就洗滌等無罪"這樣寫道。這裡衣指適合穿著和覆蓋的。如果這樣說"應該說適合穿著和覆蓋的"?不應該說,因為已經用"舊衣"這個詞確定了。因為已經說過"舊衣指曾經穿過一次、曾經覆蓋過一次"(波羅夷505)。 舊衣學處註釋結束。 5. 衣接受學處註釋 界域是十二肘。如果沒有意圖,怎麼可以接受糞衣?因為那個比丘沒有給予,比丘也沒有從那個比丘尼那裡接受。 衣接受學處註釋結束。 6. 非親屬請求學處註釋 在親屬已經邀請或請求時:這裡在僧團邀請的情況下只有數量是可以的。對於個人邀請,應該請求他邀請的具體內容,這樣寫道。 非親屬請求學處註釋結束。 7. 超過限度學處註釋 以常規方式穿著內衣和上衣,或因為迦絺那衣障礙,或因為可疑學處。這裡可能會說:"不知道數量就請求很多衣,或者做衣服生意"等(波羅夷522)。聽到比丘們抱怨后,世尊也對六群比丘說:"愚癡的人們,怎麼能不知道數量就請求很多衣"(波羅夷522),因為制定學處,在疑惑度脫中說"在請求很多衣的事由中制定"。在《一切歡喜》中說"沒有奪取衣的人不能為自己的利益砍伐樹枝,只有奪取衣的人可以"。是否可以為他人的利益請求數量?不可以。為什麼?因為非親屬請求學處生起時就禁止非親屬請求。那個學處無罪。在經文(波羅夷521)中"為他人"的無罪經文說明請求為他人時,只能請求親屬已邀請的,不能請求其他。因此世尊雖然呵責"請求很多衣"(波羅夷522),但在制定學處時按照"應該邀請帶來"的方式允許數量的接受,而不是為他人請求。因為這個學處是在為他人請求的事由中制定的,所以這裡沒有說"為他人",以示不可得。 註釋書中說"在親屬已邀請的地方,以常規方式可以很多,因為奪取的緣故只有數量是可以的"。這與"對於親屬已邀請的無罪"(波羅夷526)的無罪經文不符,在《一切歡喜》(波羅夷註釋2.526)中說,所以在這裡也按照所說的方式,對於請求親屬已邀請的,自己用錢接受是無罪,這樣寫道。因為與"為他人"的因緣相矛盾所以沒有說,即使如此,按照緊接著的方式也可以得到,他們這樣說。 超過限度學處註釋結束。

  1. Upakkhaṭasikkhāpadavaṇṇanā

Paṭhamaupakkhaṭe 『『pubbe appavārito』』ti (pārā. 528) vacanato tasmiṃ khaṇe pavāritopi appavāritova hotīti veditabbaṃ.

Upakkhaṭasikkhāpadavaṇṇanā niṭṭhitā.

  1. Dutiyaupakkhaṭasikkhāpadavaṇṇanā

Dutiyaupakkhaṭena kiṃ payojananti ce? Natthi payojanaṃ, kevalaṃ aṭṭhuppattivasena pana paññattaṃ bhikkhuniyā rahonisajjasikkhāpadaṃ viya. Evaṃ sante saṅgītikārakehi saṅgītiṃ anāropetabbaṃ bhaveyya vināpi tena tadatthasiddhito, anissarattā, anāropetuṃ anuññātattā ca. Vuttañhetaṃ 『『ākaṅkhamāno, ānanda, saṅgho…pe… samūhaneyyā』』ti (dī. ni.

以下是巴利文的完整直譯: 8. 準備學處註釋 在第一個準備中,因為說"之前未被邀請"(波羅夷528),所以應該知道即使在那個時刻被邀請也是未被邀請的。 準備學處註釋結束。 9. 第二準備學處註釋 如果問第二個準備有什麼用途?沒有用途,只是根據事由而制定,就像與比丘尼單獨坐學處一樣。如果是這樣,結集者們就不應該把它列入結集,因為即使沒有它也能達到目的,因為沒有權力,因為允許不列入。因為說過"阿難,如果僧團願意...可以廢除"(長部

2.216; cūḷava. 441). Idaṃ sabbamakāraṇaṃ. Na hi buddhā appayojanaṃ vacanaṃ nicchārenti, pageva sikkhāpadaṃ. Tenevāha aṭṭhakathāyaṃ 『『imināva nayena attho veditabbo. Idañhi purimassa anupaññattisadisa』』ntiādi. Anupaññatti ca nippayojanaṃ natthi. Taṃsadisañcetaṃ, na nippayojananti dassitaṃ hoti. Evaṃ sante ko panettha atthavisesoti? Tato āha 『『kevalaṃ tattha ekassa pīḷā katā, idha dvinnaṃ, ayamettha viseso』』ti. Iminā atthavisesena ko panañño atirekattho dassitoti? Porāṇagaṇṭhipade tāva vuttaṃ 『『ekasmimpi vatthusmiṃ ubhinnampi pīḷā kātuṃ na vaṭṭatīti ayamatirekattho dassito』』ti. Tenetaṃ dīpeti 『『na kevalaṃ paṭiladdhacīvaragaṇanāya eva āpattigaṇanā, pīḷitapuggalasaṅkhātavatthugaṇanāyapī』』ti.

Honti cettha –

『『Vatthuto gaṇanāyapi, siyā āpatti nekatā;

Iti sandassanatthañca, dutiyūpakkhaṭaṃ idha.

『『Kāyasaṃsaggasikkhāya, vibhaṅge viya kintetaṃ;

Ekitthiyāpi nekatā, āpattīnaṃ payogato』』ti. (vajira. ṭī. pārājika 532);

Apicetaṃ sikkhāpadaṃ taṃjātikesu sikkhāpadesu sabbesupi gahetabbavinicchayassa dassanappayojananti veditabbaṃ. Āha ca –

『『Aññātikāya bahutāya vimissatāya;

Āpattiyāpi bahutā ca vimissatā ca;

Iccevamādividhisambhavadassanatthaṃ ;

Satthā upakkhaṭamidaṃ dutiyaṃ avocā』』ti. (vajira. ṭī. pārājika 532);

Tassāyaṃ saṅkhepato adhippāyapubbaṅgamā vicāraṇā – purāṇacīvaraṃ ekameva bhikkhu bhikkhunīhi dvīhi, bahūhi vā dhovāpeti, bhikkhunigaṇanāya pācittiyagaṇanā. Tathā dvinnaṃ, bahūnaṃ vā sādhāraṇaṃ ekameva cīvaraṃ aññatra pārivattakā paṭiggaṇhāti, idhāpi tathā dvinnaṃ, bahūnaṃ vā sādhāraṇamekaṃ viññāpeti, viññattapuggalagaṇanāya āpattigaṇanā. Tathā aññesupi evarūpesu sikkhāpadesu nayo netabbo. Ayaṃ tāva bahutāya nayo.

Vimissatāya pana ñātikāya, aññātikāya ca ekaṃ dhovāpeti, ekato niṭṭhāpane ekaṃ pācittiyaṃ. Atha ñātikā paṭhamaṃ thokaṃ dhovitvā ṭhitā, puna aññātikā sudhotaṃ karoti, nissaggiyaṃ pācittiyaṃ. Atha aññātikā paṭhamaṃ dhovati, pacchā ñātikā sudhotaṃ karoti, aññātikāya payogavasena bhikkhuno dukkaṭameva. Aññātikāya, ñātikāya ca aññātikasaññī, vematiko, ñātikasaññī vā dhovāpeti, yathāvuttanayena nissaggiyadukkaṭādiāpattibhedagaṇanā veditabbā. Tathā aññātikāya, ñātikāya ca santakaṃ cīvaraṃ ubhohi ekato diyyamānaṃ paṭiggaṇhāti, nissaggiyameva. Atha aññātikāya eva hatthato paṭiggaṇhāti, nissaggiyameva. Atha ñātikāya hatthato paṭiggaṇhāti, anāpatti. Atha ubhosu aññātikādisaññī, vuttanayeneva nissaggiyadukkaṭādiāpattibhedagaṇanā veditabbā. Tathā aññātikaviññattiādīsupi yathāsambhavaṃ nayo netabbo. Ayaṃ vimissatāya nayo.

Ādisaddena pana aneke aññātikā viññattā, viññattapuggalagaṇanāya dukkaṭaṃ. Eko deti, eko na deti, nissaggiyaṃ. Atha aviññatto deti, na nisaggiyaṃ. Atha viññattāviññattānaṃ sādhāraṇaṃ viññatto deti, nissaggiyaṃ. Ubho denti, nissaggiyameva. Aviññatto deti, nissaggiyena anāpatti. Viññattassa vacanena aviññatto deti, anāpatti eva. Tathā upakkhaṭādīsupi yathāsambhavaṃ nayo netabbo.

以下是巴利文的完整直譯: 2.216;小品441)。這一切都是無因的。因為佛陀不會說無用的話,更不用說學處了。因此註釋書中說"應該按照這個方法理解意思。這個就像前面的附加規定"等。附加規定是不會沒有用途的。這個與那個相似,不是無用的,這樣顯示。如果是這樣,那麼這裡有什麼特殊意義呢?因此說"只是那裡傷害一個人,這裡傷害兩個人,這是這裡的特殊之處"。通過這個特殊意義,還顯示了什麼其他的額外意義呢?在古老的註釋中首先說"即使在一個事由中也不可以傷害兩個人,這顯示了額外的意義"。這表明"不僅僅根據得到衣服的數量來計算犯戒,也根據被傷害的人數來計算事由"。 這裡有: "根據事由的數量, 也會有多個犯戒; 爲了顯示這個, 這裡有第二個準備。 "就像身體接觸學處, 在分別中為什麼這個; 即使對一個女人, 也會有多個犯戒因為行為。"(金剛疏,波羅夷532) 而且應該知道這個學處在所有同類學處中都有顯示應該理解的決定的用途。也說: "對於非親屬的多數和混合; 犯戒也有多數和混合; 爲了顯示這樣等規則的存在; 導師說了這第二個準備。"(金剛疏,波羅夷532) 這是簡要的以意圖為先的考察:比丘讓一件舊衣被兩個或多個比丘尼洗,根據比丘尼的數量計算波逸提。同樣,接受兩個或多個人共有的一件衣,除了交換,這裡也是如此請求兩個或多個人共有的一件,根據被請求的人的數量計算犯戒。同樣在其他類似的學處中也應該這樣理解。這是關於多數的方法。 關於混合,讓親屬和非親屬洗一件衣,一起完成時一個波逸提。如果親屬先洗一點后停下,然後非親屬洗乾淨,捨墮波逸提。如果非親屬先洗,後來親屬洗乾淨,因為非親屬的行為比丘只有突吉羅。對非親屬和親屬作非親屬想、疑惑想或親屬想而讓洗,應該按照所說的方法理解捨墮突吉羅等犯戒的區別。同樣,接受非親屬和親屬共有的衣服,兩個人一起給,捨墮。如果只從非親屬手中接受,捨墮。如果從親屬手中接受,無罪。如果對兩個人作非親屬等想,應該按照所說的方法理解捨墮突吉羅等犯戒的區別。同樣在非親屬請求等中也應該根據情況這樣理解。這是關於混合的方法。 "等"字表示:請求多個非親屬,根據被請求的人的數量計算突吉羅。一個給,一個不給,捨墮。如果未被請求的給,不是捨墮。如果被請求的給被請求和未被請求共有的,捨墮。兩個都給,捨墮。未被請求的給,捨墮無罪。因為被請求的話未被請求的給,完全無罪。同樣在準備等中也應該根據情況這樣理解。

Ettāvatā saṅkhepato aññātikāyādigāthā vuttādhippāyā hoti. Yaṃ panettha bhikkhuniyā rahonisajjasikkhāpadaṃ nippayojanatāya nidassanaṃ vuttaṃ, tassa payojanaviseso tasmiṃyeva āvibhavissatīti . Evameva aññatthapi vacanena, visesaaṭṭhuppattivasena ca sikkhāpadesu ñātabbaṃ visesappayojananti.

Dutiyaupakkhaṭasikkhāpadavaṇṇanā niṭṭhitā.

  1. Rājasikkhāpadavaṇṇanā

『『Ṭhānaṃ bhañjati, āgatakāraṇaṃ vināsetī』』ti vuttattā puna codanaṃ na labhatīti eke. Āgamanassa sātthakaṃ na hoti, cīvaraṃ na labhissati paṭisanthārassa katattāti eke. Codanālakkhaṇaṃ na hotīti katvā vuttanti eke. 『『Dhammadesanādhippāyādinā na paṭisanthāro kātabbo』』ti upatissatthero 『『『āgatakāraṇaṃ vināsetī』ti codanāṭhānāni bhañjati, codetukāmo akattabbamakāsi, tappaccayā vattabhede dukkaṭa』』nti ca vadati. Dhammasiritthero pana 『『āsane ce nisīdati, ekāya nisajjāya dve ṭhānāni bhañjati. Āmisaṃ ce paṭiggaṇhāti, ekena paṭiggahaṇena dve ṭhānāni bhañjati. Dhammaṃ ce bhāsati, dhammadesanāsikkhāpade vuttaparicchedāya ekāya vācāya dve ṭhānāni bhañjati. Taṃ sandhāya 『āgatakāraṇaṃ vināsetī』ti vutta』』nti vadati. 『『Eso kho』』ti vuttena saññatto eko, 『『ayaṃ veyyāvaccakaroti…pe… avuttepi codetuṃ vaṭṭatī』』ti vutto dutiyo, sace pana dūto gacchantova 『『ahaṃ tassa hatthe dassāmī』』tiādinā vutto tatiyo, 『『aññaṃ vā pesetvā ārocāpetī』』ti vutto catutthoti yathā bhikkhunā niddiṭṭhā cattāro, tatheva dūtena niddiṭṭhā cattāro. Mukhavevaṭikakappiyakārako, parammukhakappiyakārako ceti etesu aññātakaappavāritesu viya paṭipajjitabbanti likhitaṃ.

Rājasikkhāpadavaṇṇanā niṭṭhitā.

Cīvaravaggo paṭhamo.

  1. Eḷakalomavaggo

  2. Kosiyasikkhāpadavaṇṇanā

Kārāpeyyāti attano ca parassa ca ubhinnañca kosiyaṃ ekato gaṇhitvā vuttaṃ, ubho vā ekato karontīti atthato veditabbaṃ. Tattha attanā kataṃ ce, 『『nissajjanakāle sayaṃ kataṃ nissaggiya』』nti vattabbaṃ. Ubhohi ce kataṃ, yathāpāḷimeva.

Kosiyasikkhāpadavaṇṇanā niṭṭhitā.

  1. Suddhakāḷakasikkhāpadavaṇṇanā

Yathā paṭhame 『『ekenapi kosiyaṃsunā』』ti (kaṅkhā. aṭṭha. kosiyasikkhāpadavaṇṇanā) vuttaṃ, tathā idha 『『ekenapi aññena amissitāna』』nti vacanābhāvato aññena missabhāve satipi apaññāyamānarūpakaṃ ce, 『『suddhakāḷaka』』micceva vuccatīti vadanti.

Suddhakāḷakasikkhāpadavaṇṇanā niṭṭhitā.

  1. Dvebhāgasikkhāpadavaṇṇanā

『『Tulayitvā』』ti vacanato yathā tulādhāraṇāya kāḷakādhikā na honti, tathā kāḷakānaṃ dve bhāgā gahetabbā ukkaṭṭhaparicchedena. 『『Ekassāpi kāḷakalomassa atirekabhāve nissaggiyanti vacanaṃ tulādhāraṇāya kiñcāpi na sameti, acittakattā pana sikkhāpadassa pubbe tulāya dhārayitvā ṭhapitesu ekampi lomaṃ tattha pateyya, nissaggiyanti ayamadhippāyoti no takko』』ti ācariyo. Vuttaparicchedena aggahaṇaṃ akiriyā, santhatakaraṇaṃ kiriyā.

Dvebhāgasikkhāpadavaṇṇanā niṭṭhitā.

以下是巴利文的完整直譯: 通過這麼多,簡要地說明了"對非親屬等"偈頌的意圖。關於這裡說與比丘尼單獨坐學處作為無用的例子,它的特殊用途將在那裡顯明。同樣在其他地方也應該通過說法和特殊事由來了解學處的特殊用途。 第二準備學處註釋結束。 10. 國王學處註釋 因為說"破壞場合,消除來的原因",所以有些人說不能再次指責。有些人說來的目的不成就,因為已經作了接待所以不會得到衣服。有些人說因為不是指責的特徵所以這樣說。優波底沙長老說"不應該以說法的意圖等來作接待",並且說"'消除來的原因'是破壞指責的場合,想要指責的人做了不應該做的事,因此違反規則犯突吉羅"。但是法希利長老說"如果坐在座位上,一次坐下破壞兩個場合。如果接受食物,一次接受破壞兩個場合。如果說法,按照說法學處所說的界限,一次說話破壞兩個場合。指的是這個所以說'消除來的原因'"。通過說"這就是"而被勸說的是第一個,通過說"這是服務人...即使沒說也可以指責"而被說的是第二個,如果使者在去的時候說"我會交給他的手中"等而被說的是第三個,通過說"派別人去通知"而被說的是第四個,就像比丘指出的四個一樣,使者也指出四個。對於面前的凈人、不在面前的凈人等,應該像對待非親屬未邀請的人那樣對待,這樣寫道。 國王學處註釋結束。 衣品第一。 2. 羊毛品 1. 蠶絲學處註釋 "應該使...做"是指自己和他人兩個人一起取蠶絲而說的,或者兩個人一起做,應該從意思上理解。其中如果是自己做的,在捨棄時應該說"自己做的是捨墮"。如果是兩個人做的,就按照經文。 蠶絲學處註釋結束。 2. 純黑學處註釋 就像在第一學處中說"即使一根蠶絲",同樣這裡因為沒有說"即使一根沒有混合其他的",所以即使有與其他混合的情況,如果是看不出形狀的,也被稱為"純黑",他們這樣說。 純黑學處註釋結束。 3. 兩分學處註釋 因為說"稱量",所以應該取黑色的兩份,以最多的界限,使黑色不會超過稱量。"即使一根黑毛超過也是捨墮"這句話雖然與稱量不符,但是因為學處是無意的,所以如果之前用稱稱量後放置,即使一根毛落在那裡,也是捨墮,這是我們的推理,老師說。不按照所說的界限取是不作,做毯子是作。 兩分學處註釋結束。

  1. Chabbassasikkhāpadavaṇṇanā

『『Orenace channaṃ vassāna』』nti vuttattā chabbasse paripuṇṇe kātuṃ vaṭṭatīti niṭṭhānadivasato paṭṭhāya channaṃ vassānaṃ paricchedo veditabbo. Yāni panettha atirekachabbassavasena vā sammutivasena vā katāni, sabbāni tāni ekato paribhuñjituṃ vaṭṭantīti. Gilānassa ca ekaṃ nappahotīti anekampi vaṭṭati. Yato paṭṭhāya rogassa mandatāya santhataṃ ādāya gantuṃ sakkoti, tato paṭṭhāya sammuti vā rogo vā na rakkhatīti eke. Apica chavassabuddhanimmalaṃ sikkhāpadaṃ vicāretuṃ gambhīrattā. Tasmā chavasse kammaṃ katanti.

Chabbassasikkhāpadavaṇṇanā niṭṭhitā.

  1. Nisīdanasikkhāpadavaṇṇanā

Kasmā panettha 『『santhataṃ pana bhikkhunā』』ti sikkhāpadaṃ apaññapetvā 『『nisīdanasanthata』』nti paññattaṃ, nanu ettha kāraṇena bhavitabbanti? Atthi kāraṇaṃ, cīvarasaññitāya santhatānaṃ ujjhitattā tesaṃ acīvarabhāvadassanatthaṃ tathā paññattaṃ bhagavatāti vuttaṃ hoti. Tasmā te bhikkhū tecīvarikadhutaṅgabhedabhayā santhate catutthacīvarasaññitāya santhatāni ujjhitvā terasa dhutaṅgāni samādayiṃsu, bhagavā ca tesaṃ santhataṃ anujāni. Tato tesaṃ bhikkhūnaṃ evaṃ hoti 『『nisīdanacīvarasaṇṭhānampetaṃ nisīdanasanthataṃ no bhagavatā anuññātaṃ catutthacīvarabhāvena, pageva katasanthataṃ vā』』ti. Tato 『『santhate tesaṃ cīvarasaññitā na bhavissatī』』ti tadatthaṃ bhagavatā 『『santhata』』nti apaññapetvā 『『nisīdanasanthata』』nti paññattanti adhippāyo. Imesu pana pañcasu santhatesu purimāni tīṇi vinayakammaṃ katvā paṭilabhitvāpi paribhuñjituṃ na vaṭṭanti akappiyattā, pacchimāni dve vaṭṭantīti (vajira. ṭī. pārājika 566-567) likhitaṃ. Kathaṃ paññāyatīti ce? 『『Anāpatti aññena kataṃ paṭilabhitvā paribhuñjatī』』ti (pārā. 570) vacanatoti veditabbaṃ.

Nisīdanasikkhāpadavaṇṇanā niṭṭhitā.

以下是巴利文的完整直譯: 4. 六年學處註釋 因為說"少於六年",所以六年圓滿時可以做,應該知道從完成之日開始六年的界限。在這裡,無論是超過六年還是經同意而做的,所有這些都可以一起使用。對於病人,一個不夠,所以多個也可以。從病情減輕能拿著毯子去的時候開始,從那時起同意或病不能保護,有些人這樣說。而且六年純凈的學處因為深奧難以考察。因此六年做業。 六年學處註釋結束。 5. 坐具學處註釋 為什麼這裡沒有制定"比丘做毯子"的學處,而制定"坐具毯子",難道這裡不應該有原因嗎?有原因,因為放棄了被稱為衣的毯子,爲了顯示它們不是衣而這樣制定,世尊這樣說。因此那些比丘害怕破壞三衣頭陀行,放棄了被稱為第四衣的毯子,受持十三頭陀行,世尊允許他們毯子。然後那些比丘這樣想:"這個坐具毯子形狀像坐具衣,被世尊允許不是第四衣,更不用說已經做好的毯子"。然後"他們不會把毯子當作衣",爲了這個目的世尊沒有制定"毯子"而制定"坐具毯子",這是意圖。在這五種毯子中,前三種即使經過律事而得到也不可以使用,因為是不適當的,后兩種可以,這樣寫道。如果問怎麼知道?應該知道因為說"無罪,得到他人做的而使用"(波羅夷570)。 坐具學處註釋結束。

  1. Eḷakalomasikkhāpadavaṇṇanā

『『Addhānamaggappaṭipannassā』』ti iminā pakatiyā dīghamaggaṃ paṭipannassa uppannānipi tiyojanaparamameva haritabbāni, pageva appaṭipannassāti dasseti. Paṭipannassa ce, addhānaṃ nāma paṭipannassa akāmā vassaṃvuṭṭhabhikkhuniyā maggappaṭipatti viyāti dasseti. Addhānamaggappaṭipannassa nissaggiyanti vā sambandho. Teneva vāsādhippāyassa paṭippassaddhagamanussāhattā 『『appaṭipanno』』ti saṅkhaṃ gatassa anāpattīti siddhaṃ. Imasmiṃ pana atthavikappe 『『bhikkhuno paneva eḷakalomāni uppajjeyyuṃ…pe… asantepi hārake addhānamaggappaṭipannassa nissaggiyaṃ pācittiya』』nti yojanā veditabbā. Yasmā vā eḷakalomānaṃ uppattiṭṭhānato paṭṭhāya tiyojanaparamatā adhippetā, maggaṃ appaṭipannassa ca tiyojanaparamatā natthi, tasmā 『『addhānamaggappaṭipannassa uppajjeyyu』』nti vuttaṃ. Tena acchinnaṃ paṭilabhitvā harato ca anāpattīti siddhaṃ. Paṭilābho hi tesaṃ uppatti nāmāti.

『『Ākaṅkhamānena bhikkhunā paṭiggahetabbānī』』ti iminā attanā paṭiggahitānaṃyeva tiyojanātikkame āpattīti dasseti. Tena anākaṅkhamānena parasantakāni paṭiggahitāni harantassa anāpattīti siddhaṃ.

Aṅgesu 『『attano santakatā』』ti natthi, ayamattho 『『bhikkhuno uppajjeyyu』』nti iminā, 『『acchinnaṃ paṭilabhitvā』』ti iminā ca dīpito hotīti veditabbo. Porāṇagaṇṭhipade ca 『『aññaṃ bhikkhuṃ harāpento gacchati ce, dvinnampi anāpattī』』ti vuttaṃ. Tasmā dve bhikkhū tiyojanaparamaṃ patvā aññamaññassa bhaṇḍaṃ parivattetvā ce haranti, anāpattīti siddhaṃ.

Tiyojanaparamaṃ sahatthā haritabbānīti tiyojanaparamameva attanā haritabbāni, taṃ kimatthanti? Sīmāya etaparamato. Vuttañhetaṃ 『『anujānāmi, bhikkhave, tiyojanaparamaṃ sīmaṃ sammannitu』』nti (mahāva. 140). Vāsādhippāyena, paccāgamanādhippāyena vā gacchato etaparamatā ca. Vuttañhetaṃ 『『chabbaggiyā bhikkhū atimahatiyo sīmāyo sammannanti…pe… bhikkhū uposathaṃ āgacchantā uddissamānepi pātimokkhe āgacchanti, uddiṭṭhamattepi āgacchanti, antarāpi parivasantī』』ti (mahāva. 140).

Asantehāraketi āṇattiyā hārake asati. Kambalassa upari nisīditvā gacchantassa sace ekampi lomaṃ cīvare laggaṃ hoti, tiyojanātikkame āpatti eva kambalato vijaṭitattāti likhitaṃ. Taṃ kambalassa paṭiggahitattā attano atthāya paṭiggahitameva hotīti yuttaṃ.

Eḷakalomasikkhāpadavaṇṇanā niṭṭhitā.

  1. Jātarūpasikkhāpadavaṇṇanā

『『Nibbattarukkhacchāyāpi rukkhaparicchedaṃ anatikkantā』』ti likhitaṃ.

Jātarūpasikkhāpadavaṇṇanā niṭṭhitā.

  1. Rūpiyasaṃvohārasikkhāpadavaṇṇanā

Jātarūparajataparivattananti ukkaṭṭhaparicchedena vuttaṃ.

Rūpiyasaṃvohārasikkhāpadavaṇṇanā niṭṭhitā.

以下是巴利文的完整直譯: 6. 羊毛學處註釋 "走在長途路上的"這句話表明,即使對於平常走長路的人,生起的羊毛也最多隻能帶三由旬,更不用說沒有走的人。如果是走的人,所謂長途是指像非自願住雨安居的比丘尼走路一樣。或者與"走在長途路上的捨墮"相連。因此對於停止了想要住宿的意圖而被稱為"沒有走"的人是無罪,這是成立的。在這個意思的選擇中,應該知道這樣連線:"如果比丘生起羊毛...即使沒有帶的人,走在長途路上的捨墮波逸提"。或者因為從羊毛生起的地方開始就意圖最多三由旬,而沒有走路的人沒有最多三由旬的限制,所以說"走在長途路上的生起"。因此得到被偷的而帶走是無罪,這是成立的。因為得到它們就叫做生起。 "想要的比丘應該接受"這句話表明只有自己接受的超過三由旬才犯戒。因此不想要而接受他人的東西帶走是無罪,這是成立的。 在要素中沒有"是自己的",這個意思應該知道是由"比丘生起"和"得到被偷的"這兩句話表示的。在古老的註釋中說"如果讓另一個比丘帶著走,兩個人都無罪"。因此如果兩個比丘到達三由旬的限度后互相交換東西帶走,是無罪的,這是成立的。 "最多三由旬應該自己帶"是指最多三由旬應該自己帶,這是爲了什麼?因為界域的最大限度。因為說"比丘們,我允許決定最多三由旬的界域"(大品140)。也是爲了想要住宿或想要回來而走的最大限度。因為說"六群比丘決定太大的界域...比丘們來布薩,在誦波羅提木叉時來,在剛誦完時來,中間也住"(大品140)。 "沒有帶的人"是指沒有被命令帶的人。如果坐在毛毯上走,如果一根毛粘在衣服上,超過三由旬就犯戒,因為從毛毯上分離,這樣寫道。這是因為接受了毛毯,就是為自己接受的,這是合理的。 羊毛學處註釋結束。 8. 黃金學處註釋 "生長的樹影也不超過樹的界限",這樣寫道。 黃金學處註釋結束。 9. 金錢交易學處註釋 "交換黃金白銀"是以最多的界限說的。 金錢交易學處註釋結束。

  1. Kayavikkayasikkhāpadavaṇṇanā

Asante pācittiyaṃ desetabbamevāti ettha kiṃ suddhikaṃ pācittiyaṃ, udāhu nissaggiyanti? Nissaggiyaṃ pācittiyameva.

Kayavikkayasikkhāpadavaṇṇanā niṭṭhitā.

Tatridaṃ pakiṇṇakaṃ

Aṭṭhamasikkhāpadaṃ parena attano atthāya diyyamānassa vā pārivattakabhāvena diyyamānassa vā paṃsukūlassa vā rūpiyassa uggaṇhanauggaṇhāpanasādiyanāni paṭikkhipati.

Navamaṃ parassa vā attano vā rūpiyaparivattanaṃ paṭikkhipati.

Dasamaṃ arūpiyaparivattanaṃ. 『『Arūpiye arūpiyasaññī pañcannaṃ saha anāpattī』』ti (pārā. 591; vi. vi. ṭī. 1.591; vajira. ṭī. pārājika 587) ca vacanaṃ itarehi saha āpattīti dīpeti. Arūpiyañca dukkaṭavatthu. Tasmā tassa parivattane sati nissaggiyanti ekantena vuttaṃ. Pañcannaṃ saha dukkaṭavatthūnaṃ parivattane anāpattippasaṅgato anāpatti evāti porāṇāti ce? Na, kappiyavatthūnaṃyeva tattha āgatattā. Yadi kappiyavatthu nissaggiyaṃ, pageva dukkaṭavatthūti ce? Na, āpattigarukalahukabhāvena vatthugarukalahukaniyamābhāvato.

Nissaggiyavatthuto hi muttāmaṇiveḷuriyādi mahagghappahonakampi dukkaṭavatthūti katvā nissaggiyavatthuto muttādi lahukaṃ hoti. Lahukepi vatthusmiṃ yatheva dukkaṭavatthuno paṭiggahaṇe dukkaṭaṃ, tatheva tassa vā tena vā cetāpanepi dukkaṭaṃ yuttanti (pārā. aṭṭha. 2.589) aṭṭhakathācariyā.

Atha vā yaṃ vuttaṃ 『『kappiyavatthūnaṃyeva tattha āgatattā』』ti, tattha kiñcāpi dukkaṭavatthūnipi adhippetāni, na pana pāḷiyaṃ vuttāni anāpattivārappasaṅgabhayāti vuttaṃ hoti. Muttādīsupi vuttesu anāpattiyaṃ kappiyakārakassa ācikkhati, 『『idaṃ muttādi amhākaṃ atthi, amhākañca iminā ca iminā ca veḷuriyādinā attho』』ti bhaṇati, dasamena āpajjatīti adhippāyo siyā. Yasmā ca idaṃ kappiyakārakassa ācikkhanādisaṃvohāro ca, tasmā taṃ navamena vuttanti veditabbaṃ. Kiñcāpi kayavikkayeva hoti kappiyavatthūhi anuññātaṃ, imināva nayena kiñcāpi dukkaṭavatthupi dasame adhippetaṃ āpajjati, aṭṭhakathāvirodhato pana nādhippetamicceva gahetabbo.

Kā panettha kāraṇacchāyāti, pañcannaṃ saha tattha anāpattippasaṅgato anāpatti evāti ce? Na, tattha anāgatattā. Anāgatakāraṇā vuttanti ce? Na, pañcannaṃ saha āpattivatthukassa anāpattivāralābhe visesakāraṇābhāvā, akappiyattā pañcannaṃ sahāpi āpattiyā bhavitabbanti siddho aṭṭhakathāvādo.

Aparo nayo – yadi dukkaṭavatthunā kayavikkaye nissaggiyaṃ, kappiyavatthumhi vuttapariyāyo tattha labbheyya, na pana labbhatīti navame eva tāni vattabbāni. Tasmā saṃvohāro nāma kayavikkayopi aññathā parivattanaṃ pariyādiyitvā pavatto, kayavikkayañca mocetvā 『『iminā imaṃ dehī』ti cetāpeti, vaṭṭatī』』ti avatvā dasamassa anāpattivāre vuttanayeneva tesaṃ parivattane nissaggiyānumativirodhato aṭṭhakathāyaṃ vuttanayeneva dukkaṭavatthunā cetāpane dukkaṭameva. Nesaṃ kayavikkayena nissaggiyanti ce? Na, sabbassapi kayavikkayattā. Teneva vuttaṃ 『『andhakaṭṭhakathāyaṃ pana 『sace kayavikkayaṃ samāpajjeyya, nissaggiyaṃ pācittiya』nti bhāsitaṃ, taṃ dubbhāsitaṃ. Kasmā? Na hi dānaggahaṇato añño kayavikkayo nāma atthī』』ti (pārā. aṭṭha.

以下是巴利文的完整直譯: 10. 買賣學處註釋 "如果沒有,應該懺悔波逸提"這裡是純粹的波逸提還是捨墮?是捨墮波逸提。 買賣學處註釋結束。 這裡是雜項: 第八學處禁止接受、使人接受、允許他人為自己給予的或作為交換給予的或糞掃衣或金銀。 第九學處禁止為他人或自己交換金銀。 第十學處禁止交換非金銀。"對非金銀作非金銀想,與五種一起無罪"(波羅夷591;律注1.591;金剛注波羅夷587)這句話表明與其他一起有罪。非金銀是突吉羅的對象。因此如果交換它,一定是捨墮,這樣說。如果說與五種突吉羅對像一起交換會導致無罪,所以是無罪,古人這樣說?不是,因為那裡只提到適當的物品。如果適當的物品是捨墮,更不用說突吉羅對像?不是,因為沒有根據罪的輕重來決定對象的輕重。 因為從捨墮對像解脫出來的珍珠、寶石、琉璃等即使價值很高也是突吉羅對像,所以從捨墮對像解脫出來的珍珠等是輕的。即使是輕的對象,就像接受突吉羅對象是突吉羅一樣,用它或為它交換也應該是突吉羅,註釋書的作者們這樣說。 或者,關於所說的"因為那裡只提到適當的物品",雖然那裡也意指突吉羅對像,但是經文中沒有說,因為害怕會導致無罪條款,這樣說。即使說了珍珠等,在無罪中對凈人說"我們有這些珍珠等,我們需要這些琉璃等",犯第十條,這可能是意思。因為這是對凈人說等交易,所以應該知道那是在第九條說的。雖然買賣只是適當物品被允許,按照這個方法雖然突吉羅對象也在第十條中意指犯戒,但是因為與註釋書矛盾,所以應該理解為不是意指的。 這裡有什麼理由的影子呢,如果說與五種一起會導致那裡無罪所以是無罪?不是,因為那裡沒有提到。如果說是因為沒有提到的原因而說的?不是,因為與五種一起的有罪對像在無罪條款中得到沒有特殊原因,因為不適當所以即使與五種一起也應該有罪,註釋書的說法是成立的。 另一種方法 - 如果用突吉羅對像買賣是捨墮,那麼在適當物品中所說的方法應該在那裡得到,但是沒有得到,所以那些應該只在第九條中說。因此所謂交易包括買賣和其他方式的交換,除去買賣而說"用這個給我那個"是交換,是可以的,沒有這樣說,而是在第十條的無罪條款中按照所說的方法,因為與捨墮同意相矛盾,所以按照註釋書中所說的方法,用突吉羅對像交換隻是突吉羅。如果說它們的買賣不是捨墮?不是,因為一切都是買賣。因此說"但是在安達迦註釋書中說'如果進行買賣,捨墮波逸提',那是說錯了。為什麼?因為除了給予和接受沒有其他所謂的買賣"(波羅夷註釋

2.589), attano matiyā kayavikkayalakkhaṇasammate dasamassa anāpattivāre vuttanayeneva tesaṃ parivattane nissaggiyānumativirodhato ca. Bhavatu vā attano paṭisiddhamidaṃ kāraṇaṃ, dasame avassameva jānitabbānīti tāni kayavikkayānevāti tesaṃ nissaggiyabhāvañca gatānīti evampi siddho aṭṭhakathāvādo.

Etthāhu porāṇā – 『『attano santakaṃ rūpiyaṃ parahatthagataṃ karoti ajjhācarati, dukkaṭaṃ. Parassa rūpiyaṃ attano hatthagataṃ karoti, aṭṭhamena nissaggiyaṃ. Uggahitavatthuparivattane kathaṃ jātaṃ? Abbohārikaṃ jātaṃ. Atha parassa rūpiyaṃ attano hatthagataṃ paṭhamaṃ karoti, rūpiyappaṭiggahaṇassa katattā aṭṭhamena nissaggiyaṃ. Attano santakaṃ rūpiyaṃ parassa hatthagataṃ pacchā karoti, saṃvohārena nissaggiya』』nti. 『『Rūpiyassa gahaṇamattena aṭṭhamena āpatti, pacchā parivattane navamenā』』ti hi tattha vuttaṃ, taṃ pana yuttaṃ. 『『Ajjhācarati, dukkaṭa』』nti duvuttaṃ. Dukkaṭassa aniyamappasaṅgato nissajjanavidhānesu dassitova. Kiṃ vuttaṃ hoti – yadi dvīhi nissaggiyehi bhavitabbaṃ, nissajjanavidhāne 『『ahaṃ, bhante, rūpiyaṃ paṭiggahesiṃ, nānāppakārakañca rūpiyasaṃvohāraṃ samāpajji』』nti vattabbaṃ bhaveyya 『『rūpiyaṃ cetāpetī』』ti sabbattha pāḷiyaṃ rūpiyappaṭiggahaṇassa vuttattā.

Ettāvatā yaṃ porāṇagaṇṭhipade vuttaṃ 『『dukkaṭavatthunā kayavikkayaṃ pariharantena catūsu nissaggiyavatthūsu ekekasmiṃ gahite aṭṭhamena nissaggiyaṃ hoti. Dukkaṭavatthunā dukkaṭavatthunti 『『iminā idaṃ dehī』』ti gahite teneva nissaggiyaṃ hoti. 『『Kayavikkayampi nīharitvā gahite dukkaṭaṃ, cetāpitarūpiyaggahaṇe aṭṭhamena, parivattane navamenātiādinā attanā anuggahetvā kappiyavasena nīharitvā pañcahi sahadhammikehi saddhiṃ parivattetuṃ vaṭṭatī』』ti, taṃ visodhitaṃ hoti. Aparampi tattha vuttaṃ 『『nissajjitabbe asati kathaṃ pācittiyaṃ, dunnissaṭṭharūpiyampi 『na chaḍḍetī』ti vadantassa vissaṭṭho upāsako taṃ gahetvā aññaṃ ce bhikkhuno deti, kappatī』』ti, tañca duvuttaṃ. Na hi gahitattā tato aññaṃ vatthu hoti. Puna aparañca tattha vuttaṃ 『『imaṃ 『gaṇhāhī』ti vadantassa saddhādeyyavinipātadukkaṭaṃ, 『etaṃ dehī』ti vadantassa viññattidukkaṭa』』nti, tañca duvuttaṃ. Tattha hi payogadukkaṭaṃ yuttaṃ viya paññāyati.

Pakiṇṇakaṃ niṭṭhitaṃ.

Eḷakalomavaggo dutiyo.

  1. Pattavaggo

以下是巴利文的完整直譯: 2.589),因為按照自己的觀點認為是買賣特徵的在第十條的無罪條款中所說的方法,它們的交換與捨墮同意相矛盾。或者讓這個理由被自己否定,在第十條中一定要知道的是它們只是買賣,所以它們達到了捨墮的狀態,這樣註釋書的說法也是成立的。 這裡古人說:"使自己的金銀到他人手中是違犯,突吉羅。使他人的金銀到自己手中,第八條捨墮。交換接受的物品怎麼樣?變成無效。如果先使他人的金銀到自己手中,因為接受金銀而做了,第八條捨墮。後來使自己的金銀到他人手中,因為交易捨墮。"因為那裡說"僅僅接受金銀第八條犯戒,後來交換第九條",這是合理的。"違犯,突吉羅"說得不好。因為突吉羅會導致不確定,在捨棄的規定中已經顯示了。這是什麼意思 - 如果應該有兩個捨墮,在捨棄的規定中應該說"尊者,我接受了金銀,進行了各種金銀交易",因為在所有經文中都說"用金銀交換"是接受金銀。 到此為止,古老註釋中所說的"避免用突吉羅對像買賣,在四個捨墮對像中接受一個,第八條捨墮。用突吉羅對像換突吉羅對像說'用這個給我那個'而接受,因為那個就是捨墮。即使除去買賣而接受也是突吉羅,接受交換的金銀第八條,交換第九條等,不自己接受而以適當的方式除去,可以與五個同法者一起交換",這就被澄清了。那裡還說"如果沒有應該捨棄的怎麼波逸提,如果說'不要扔掉'沒有好好捨棄的金銀,解脫的優婆塞拿那個給比丘別的東西,是可以的",這也說得不好。因為接受了不會變成別的物品。那裡還說"對說'拿這個'的人有浪費信施的突吉羅,對說'給那個'的人有乞求的突吉羅",這也說得不好。因為那裡行為的突吉羅似乎是合理的。 雜項結束。 羊毛品第二。 3. 缽品

  1. Pattasikkhāpadavaṇṇanā

Dve apattā, tasmā ete bhājanaparibhogena paribhuñjitabbā, naadhiṭṭhānūpagānavikappanūpagatāti atthoti ca. Samaṇasāruppena pakkanti ayopatto pañcahi pākehi pakko hoti, mattikāpatto dvīhi. 『『Bhikkhuniyā pattasanniccayassa vāritattā (vajira. ṭī. pārājika 602) bhikkhussapi taṃ 『ananurūpa』nti katvā 『purāṇapattaṃ paccuddharitvā』ti vutta』』nti ca likhitaṃ, taṃ na yuttaṃ pāḷiyaṃ 『『sanniccayaṃ kareyyāti anadhiṭṭhito avikappito』』ti (pāci. 735) vuttattā. So hi kathinakkhandhake (mahāva. 306 ādayo) niccayasannidhi viya ekopi punadivase 『『sanniccayo』』ti vuccati. Anantarasikkhāpade pana 『『dutiyo vārito』』ti adhiṭṭhānaṃ niyataṃ. Tasmā dve patte adhiṭṭhātuṃ na labhati. Sace ekato adhiṭṭhāti, dvepi anadhiṭṭhitā honti. Visuṃ visuṃ adhiṭṭhāti, dutiyo anadhiṭṭhito. Vikappetuṃ pana bahūpi labhati. Kākaṇikamattampīti ettha pi-kāro 『『ekapākampi janetī』』ti pākaṃ sampiṇḍeti. Atha vā sace ekapākeneva sāruppo, vaṭṭatīti pākaparimāṇaṃ na vuttanti gahetabbaṃ. Apattattā adhiṭṭhānūpagona hoti. Apaccuddharantena vikappetabboti purāṇapattaṃ apaccuddharantena so patto vikappetabboti atthoti likhitaṃ.

Pattasikkhāpadavaṇṇanā niṭṭhitā.

  1. Ūnapañcabandhanasikkhāpadavaṇṇanā

Pavāriteti ettha saṅghavasena pavāritaṭṭhāne pañcabandhaneneva vaṭṭati, puggalikavasena pavāritaṭṭhāne ūnapañcabandhanenāpi vaṭṭatīti likhitaṃ.

Yo ūnapañcabandhanatthaṃ, vuttampi cetaṃ karo so;

Ūnapañcabandhanatthaṃ, patvāna santike.

Ūnapañcabandhanasikkhāpadavaṇṇanā niṭṭhitā.

  1. Bhesajjasikkhāpadavaṇṇanā

『『Paṭisāyanīyāni paṭiggahetvā』』ti vadantena pādamakkhanādīnaṃ atthāya paṭiggahetvā ṭhapetuṃ vaṭṭatīti dīpitanti likhitaṃ. 『『Yesaṃ maṃsaṃ kappatī』』ti vacanena yesaṃ maṃsaṃ na kappati, tesaṃ sappiādi na kappatīti vadantā ajānitvā vadanti. Yesañhi maṃsaṃ kappati, tesaṃ sappītiādi sattāhakālikanissaggiyavatthuparicchedadassanatthaṃ vuttaṃ. Tathā paṇītabhojanasikkhāpade yesaṃ maṃsaṃ kappati, tesaṃyeva khīrādi paṇītabhojanaṃ, netaranti dassetuṃ vuttanti. Madhu nāma madhukaribhamaramakkhikānaṃ āsayesu niyyāsasadisaṃ mahāmadhu hoti, taṃ yāvajīvikanti ca likhitaṃ.

Bhesajjasikkhāpadavaṇṇanā niṭṭhitā.

Pattavaggo tatiyo.

Nissaggiyapācittiyavaṇṇanā niṭṭhitā.

Pācittiyakaṇḍaṃ

  1. Bhojanavaggo

以下是巴利文的完整直譯: 1. 缽學處註釋 兩個不是缽,因此這些應該作為容器使用,不適合決意和分享,這是意思。以適合沙門的方式燒製,鐵缽經過五次燒製,陶缽經過兩次。寫道:"因為禁止比丘尼儲存缽(金剛疏波羅夷602),對比丘也認為'不合適',所以說'捨棄舊缽'",這不合理,因為經文中說"如果儲存,即未決意未分享"(波逸提735)。那個就像迦提那品(大品306等)中的儲藏一樣,即使一個也在第二天被稱為"儲存"。但在下一個學處中"第二個被禁止",決意是固定的。因此不能決意兩個缽。如果一起決意,兩個都成為未決意。分開決意,第二個是未決意。但可以分享許多。"甚至一迦迦尼"這裡的"甚至"字總結了"甚至一次燒製也產生"的燒製。或者如果只一次燒製就合適,就可以,應該理解為沒有說燒製的限度。因為不是缽所以不適合決意。不捨棄應該分享,意思是不捨棄舊缽應該分享那個缽,這樣寫道。 缽學處註釋結束。 2. 不足五補學處註釋 這裡"邀請"是指在僧團方面邀請的地方只有五補可以,在個人方面邀請的地方即使不足五補也可以,這樣寫道。 誰爲了不足五補,即使說了這個他也做; 爲了不足五補,到達附近。 不足五補學處註釋結束。 3. 藥學處註釋 寫道:通過說"接受可以食用的"表明爲了擦腳等目的接受儲存是可以的。說"那些肉可以"這句話表明,那些說肉不可以的人,他們的酥油等不可以,是不知道而說的。因為對那些肉可以的人,說他們的酥油等是爲了顯示七日藥捨墮對象的界限。同樣在上等食物學處中,是爲了顯示對那些肉可以的人,只有他們的牛奶等是上等食物,不是其他人的,而這樣說的。寫道:所謂蜂蜜是指在蜜蜂、黃蜂、蒼蠅的巢中像樹脂一樣的大蜜,那是終生藥。 藥學處註釋結束。 缽品第三。 捨墮註釋結束。 波逸提品 4. 食物品

  1. Gaṇabhojanasikkhāpadavaṇṇanā

Devadatto kāle viññāpetvā bhuñjati, tappaccayā bhagavatā 『『gaṇabhojane pācittiya』』nti (pāci. 209) sikkhāpadaṃ paññattaṃ. Padabhājane pana 『『nimantitā bhuñjantī』』ti (pāci. 218) nimantanameva gahetvā vibhattaṃ. Andhakaṭṭhakathāyaṃ pana vatthuvasena viññattiyā yācanampi vuttanti likhitaṃ. Kasmā? Parivāre eva 『『gaṇabhojanaṃ dvīhākārehi pasavati viññattito vā nimantanato vā』』ti (pari. 322) vuttattā. Tasmā aṭṭhuppattiyaṃyeva pākaṭattā padabhājane na vuttanti veditabbaṃ. 『『『Ekato gaṇhantī』ti ca gahitabhattāpi aññe yāva gaṇhanti, tāva ce tiṭṭhanti, ekato gaṇhanti eva nāmā』』ti ca, 『『yo koci pabbajitoti sahadhammikesu, titthiyesu vāti attho』』ti ca, 『『samayābhāvoti sattannaṃ anāpattisamayānaṃ abhāvo』』ti ca, 『『samayaladdhakena saha cattāro hontī』』ti ca, 『『samayaladdhako sayameva muccati, sesānaṃ gaṇapūrakattā āpattikaro hotī』』ti ca likhitaṃ.

Etthāha – 『『paṭiggahaṇameva hettha pamāṇa』』nti vuttaṃ, atha kasmā pāḷiyaṃ 『『gaṇabhojanaṃ nāma yattha cattāro…pe… bhuñjantī』』ti (pāci. 218) vuttanti? Vuccate – tattha 『『bhuñjantī』』ti paṭiggahaṇaniyamavacanaṃ. Na hi appaṭiggahitakaṃ bhikkhū bhuñjantīti.

Gaṇabhojanasikkhāpadavaṇṇanā niṭṭhitā.

  1. Paramparabhojanasikkhāpadavaṇṇanā

Aññatrasamayāti pana nimantanato pasavanato bhojanāpekkhaṃ pācittiyanti eke. Eko bhikkhu piṇḍāya caranto bhattaṃ labhati, tamañño cūpāsako nimantetvā ghare nisīdāpesi, na ca tāva bhattaṃ sampajjati . Sace so bhikkhu piṇḍāya caritvā laddhabhattaṃ bhuñjati, āpatti. Kasmāti ce? 『『Paramparabhojanaṃ nāma pañcannaṃ bhojanānaṃ aññatarena bhojanena nimantito taṃ ṭhapetvā aññaṃ pañcannaṃ bhojanānaṃ aññataraṃ bhojanaṃ bhuñjati, etaṃ paramparabhojanaṃ nāmā』』ti (pāci. 227) vuttattā. Paṭhamakathinasadisāni, idaṃ pana kiriyākiriya』』nti pāṭho.

Paramparabhojanasikkhāpadavaṇṇanā niṭṭhitā.

  1. Kāṇamātāsikkhāpadavaṇṇanā

Dvattipattapūrā paṭiggahetabbāti tathānītapūvehi atthikena ukkaṭṭhapattappamāṇavasena gahetabbā. 『『Mā kho tvaṃ ettha paṭiggaṇhī』』ti apātheyyādiatthāya sajjitasaññāya atirekappaṭiggahaṇena ārocane, asaṃvibhāge ca na muccati acittakattā sikkhāpadassa. Atha uggahitakaṃ gaṇhāti, na muccati eva. Asaṃvibhāge pana anāpatti akappiyattā. Acittakatā paṇṇattijānanābhāveneva, na vatthujānanābhāvenāti eke. 『『Na pātheyyādiatthāya sajjitabhāvajānana』』nti aṅgesu avuttattā sace sañcicca na vadati, pācittiyanti porāṇā vadanti. Atirekappaṭiggahaṇanti tattha pañcamaṃva aṅgaṃ vuttaṃ, tasmā appaṭiggahitattā na pācittiyaṃ, kattabbākaraṇato pana dukkaṭaṃ. Aññathā kiriyākiriyaṃ idaṃ āpajjati. Anivāraṇaṃ, anārocanaṃ vā chaṭṭhamaṅgaṃ vattabbaṃ siyā.

Kāṇamātāsikkhāpadavaṇṇanā niṭṭhitā.

以下是巴利文的完整直譯: 2. 眾食學處註釋 提婆達多在適當時間請求而食用,因此世尊制定"眾食波逸提"(波逸提209)學處。但在詞句解釋中說"受邀請而食用"(波逸提218),只取邀請而解釋。在安達迦註釋書中說根據事緣,乞求也包括請求,這樣寫道。為什麼?因為在《附隨》中說"眾食以兩種方式獲得,或通過請求或通過邀請"(附隨322)。因此應知在起源中已經明顯,所以在詞句解釋中沒有說。寫道:"'一起拿'是指即使拿了飯,在別人拿的時候如果還站著,就叫做一起拿","'任何出家人'是指在同法者或外道中的意思","'沒有場合'是指沒有七種無罪場合","'與得到場合的人一起有四人'","得到場合的人自己解脫,其餘的因為成為團體的成員而成為犯戒"。 這裡問 - 說"這裡只有接受是標準",那麼為什麼經文中說"所謂眾食是指在那裡四個...食用"(波逸提218)?回答 - 那裡"食用"是指限定接受。因為比丘不會食用未接受的。 眾食學處註釋結束。 3. 輪次食學處註釋 "除了場合"是指從邀請而獲得期望食物是波逸提,有些人這樣說。一個比丘去托缽得到飯,另一個優婆塞邀請他坐在家裡,但飯還沒有準備好。如果那個比丘去托缽后食用得到的飯,犯戒。為什麼?因為說"所謂輪次食是指被邀請五種食物中的一種,放棄那個而食用五種食物中的另一種,這叫做輪次食"(波逸提227)。與第一迦提那相似,但這是作與不作,這是經文。 輪次食學處註釋結束。 4. 瞎女母學處註釋 應該接受兩三缽滿,對於需要如此帶來的蛋糕的人應該以最大缽的量接受。"你不要在這裡接受"如果認為是爲了路費等準備的而接受過多,在通知時和不分享時不能解脫,因為學處是無意的。如果拿已經拿起的,也不能解脫。但在不分享時無罪,因為不適當。無意是因為不知學處,不是因為不知對像,有些人這樣說。因為"不知是為路費等準備的"在要素中沒有說,如果故意不說,是波逸提,古人這樣說。接受過多是說那裡第五個要素,因此因為未接受不是波逸提,但因為不做應做的事是突吉羅。否則這會成為作與不作。不阻止或不通知可能應該說是第六個要素。 瞎女母學處註釋結束。

  1. Paṭhamapavāraṇāsikkhāpadavaṇṇanā

Bhuttāvī pavāraṇaṃ nāma pañcaṅgikaṃ. Tesu 『『asanaṃ paññāyattī』』ti eteneva 『『bhuttāvī』』ti etassa siddhattā visuṃ atthasiddhi na dissati. Dissati ce, aṅgānaṃ chakkattadassananti (vajira. ṭī. pācittiya 238-239) likhitaṃ. 『『Bhojanaṃ paññāyatī』』ti abhihaṭaṃ sandhāya vuttaṃ.

Koṭṭetvākatacuṇṇampīti pi-kārena kuṇḍakaṃ sampiṇḍeti. Samapākabhajjitānaṃ pana ātapasukkhānaṃ vā kuṇḍakaṃ vā ye keci taṇḍulā vāti ettakameva vuttattā samapākabhajjitānaṃ vīhīnaṃ, vīhipalāsānaṃ vā taṇḍulacuṇṇaṃ pavāreti. Tathā kharapākabhajjitānaṃ kuṇḍakampi pavāreti. Bhajjitasattuyo piṇḍetvā kato apakkasattumodakopi pavāretīti likhitaṃ. Sace avasiṭṭhaṃ natthi, na pavāreti. Kasmā? Asanasaṅkhātassa vippakatabhojanassa abhāvato.

Akappiyamaṃsaṃ pana kiñcāpi paṭikkhipitabbaṭṭhāne ṭhitaṃ, khādiyamānaṃ pana maṃsabhāvaṃ na jahāti, tasmā pavāreti. Bhojanasālāya bhuñjanto ce attano apāpuṇanakoṭṭhāsaṃ abhihaṭaṃ paṭikkhipati, na pavāreti. Kāmaṃ paṭikkhipati, patte pana ārāmikā ākiranti, taṃ bhuñjituṃ na vaṭṭati. Idañhi buddhappaṭikuṭṭhāya anesanāya uppanneyeva saṅkhaṃ gacchati. Yathā hi saṅghato laddhaṃ piṇḍaṃ dussīlo deti, tañce paṭikkhipati, na pavāreti, evaṃsampadamidanti ca, vibhāgo lajjī ce deti, taṃ so na ajjhoharitukāmatāya paṭikkhipati, pavāretīti ca, 『『samaṃsarasaṃ samaccharasa』』nti āpajjanato 『『maṃsarasa』』nti vutte pana paṭikkhipato hoti, 『『maṃsassa rasaṃ maṃsarasa』』nti ayaṃ viggaho nādhippetoti ca vuttaṃ. Bhattamissakaṃ yāguṃ āharitvā 『『yāguṃ gaṇhathā』』ti vadati, na pavāreti. 『『Bhattaṃ gaṇhathā』』ti vutte pavāreti. Kasmā? Yenāpucchito, tassa atthitāya. Ettha pana 『『yāgumissakaṃ gaṇhathā』』ti vadati, tatra ce yāgu bahutarā vā hoti, samasamā vā. Bhattaṃ mandaṃ, na pavāreti. Yāgu ce mandā, bhattaṃ bahutaraṃ, pavāreti. Idañca sabbaaṭṭhakathāsu vuttattā na sakkā paṭikkhipituṃ. Kāraṇaṃ panettha duddasaṃ. 『『Bhattamissakaṃ gaṇhathā』』ti vadati. Tatra bhattaṃ bahutaraṃ vā samakaṃ vā appataraṃ vā hoti, pavāreti eva. Bhattaṃ vā yāguṃ vā anāmasitvā 『『missakaṃ gaṇhathā』』ti vadati. Tatra ce bhattaṃ bahutaraṃ, samakaṃ vā hoti, pavāreti. Appataraṃ na pavāreti. Taṃ sabbaṃ vīmaṃsitabbanti.

Phalaṃvā kandamūlādi vā pañcahi samaṇakappehi kappiyaṃ akatanti ettha kappiyaṃ akārāpitehi kadaliphalādīhi saddhiṃ atirittaṃ kārāpetvāpi taṃ kadaliphalādiṃ ṭhapetvā avasesaṃ bhuñjituṃ vaṭṭati. Amissakarasattā puna tāni kappiyaṃ kārāpetvā aññasmiṃ bhājane ṭhapetvā kāretvā bhuñjituṃ vaṭṭati. Kasmā? Pubbe tesu vinayakammassa anāruḷhattāti vadanti.

Patte rajaṃ patitaṃ appaṭiggahitameva hoti. Tasmā paṭiggahetvāva bhikkhā gaṇhitabbā. 『『Apaṭiggahetvā gaṇhato vinayadukkaṭa』』nti (pāci. aṭṭha. 265) vuttattā etamaññesampi na vaṭṭatīti vadanti. 『『Taṃ pana puna paṭiggahetvā bhuñjantassa anāpattī』』ti etthāpi evameva. Imasmiṃ pana 『『atirittaṃ kataṃ anatirittakataṃ hotī』』ti etthāpi evameva. Imasmiṃ pana 『『atirittaṃ kataṃ, anatirittaṃ kataṃ hotī』』tiādīhi upaparikkhitvā vinicchayo veditabboti dīpitaṃ. Alametaṃ sabbanti idampi te adhikaṃ, ito aññaṃ na lacchasīti attho.

以下是巴利文的完整直譯: 5. 第一邀請學處註釋 已食邀請是指五支。在這些中,"食物明顯"這一點已經成立了"已食",所以看不到單獨的意義成立。如果看到,就是顯示要素是六個,這樣寫道。"食物明顯"是指已帶來的而說的。 "即使研磨成的粉"中的"即使"字總結了糠。因為只說"均勻燒烤的或曬乾的或糠或任何米",所以均勻燒烤的稻穀或稻穀殼的米粉邀請。同樣燒烤過度的糠也邀請。燒烤的糙米團成的未煮熟的糙米團也邀請,這樣寫道。如果沒有剩餘,不邀請。為什麼?因為沒有被稱為食物的未完成食物。 雖然不適當的肉應該在拒絕的地方,但正在吃的不失去肉的本質,所以邀請。如果在食堂吃飯時拒絕帶來的不屬於自己的份,不邀請。雖然拒絕,但園丁們放在缽里,那個不可以吃。因為這被認為是通過佛陀禁止的不正當方式獲得的。就像從僧團得到的食物,惡戒者給,如果拒絕那個,不邀請,這是同樣的情況。如果有慚愧心的人分配給,他不是因為不想吃而拒絕,邀請。因為"有肉汁有魚汁"而犯戒,但說"肉汁"而拒絕是可以的,"肉的汁是肉汁"這個分析不是意圖的,這樣說。帶來混有飯的粥說"拿粥",不邀請。說"拿飯"時邀請。為什麼?因為被問的那個存在。這裡說"拿混有粥的",如果那裡粥多或相等,飯少,不邀請。如果粥少,飯多,邀請。因為這在所有註釋書中都說了,所以不能拒絕。但這裡的理由難以看到。說"拿混有飯的"。那裡飯多或相等或少,都邀請。不碰飯或粥說"拿混合的"。如果那裡飯多或相等,邀請。少則不邀請。這一切都應該考察。 水果或根莖等未經五種沙門方式做成適當的,這裡與未命令做成適當的香蕉等一起做成剩餘的,除了那個香蕉等,其餘的可以吃。因為沒有混合味道,再命令做成適當的,放在另一個容器里做成后可以吃。為什麼?因為以前那些沒有進行律事,他們這樣說。 落在缽里的塵土就是未接受的。因此應該接受后才拿食物。因為說"不接受而拿的有律突吉羅"(波逸提注265),所以他們說這對其他人也不可以。"但那個再接受后吃的無罪"這裡也是一樣。但在這裡"做成剩餘的,成為非剩餘的"等,應該考察後知道判斷,這樣顯示。"這足夠了"的意思是這個對你們是多餘的,從這裡你不會得到其他的。

Āhāratthāyāti vikāle evāti eke. 『『Paṭhamakathinasadisāni. Idaṃ pana kiriyākiriya』』nti pāṭho. Kāyakammaṃ ajjhoharaṇato. Vacīkammaṃ vācāya 『『atirittaṃ karotha, bhante』』ti akārāpanatoti veditabbaṃ.

Paṭhamapavāraṇāsikkhāpadavaṇṇanā niṭṭhitā.

  1. Dutiyapavāraṇāsikkhāpadavaṇṇanā

『『Bhuttasmiṃ pācittiya』』nti (pāci. 243) mātikāyaṃ vuttattā 『『bhojanapariyosāne pācittiya』』nti vuttaṃ, na ajjhohāre ajjhohāre.

Dutiyapavāraṇāsikkhāpadavaṇṇanā niṭṭhitā.

  1. Vikālabhojanasikkhāpadavaṇṇanā

Jambudīpassa kālena paricchedoti evaṃ kira.

Vikālabhojanasikkhāpadavaṇṇanā niṭṭhitā.

  1. Sannidhikārakasikkhāpadavaṇṇanā

『『Duddhotohotī』』tiādinā nayena idha vuttattā, 『『duddhotaṃ pattaṃ dhovitvā puna

Tattha acchodakaṃ vā āsiñcitvā, aṅguliyā vā ghaṃsitvā nisnehabhāvo jānitabbo』』ti (pāci. aṭṭha. 253) samantapāsādikāyaṃ vuttattā ca mattikāpattassa kapālena pīto sneho sannidhiṃ karotīti siddhanti likhitaṃ. Sayaṃ paṭiggahetvā apariccattamevāti ettha apariccattaṃ nāma anupasampannānaṃ nirapekkhaapariccattaṃ avijahitaṃ. 『『Paṭiggahaṇanti ettha paṭiggahitabhāvamavijahitameva sannidhiṃ janetī』』ti dhammasiritthero, taṃ 『『paṭiggaṇhāti, āpatti dukkaṭassā』』ti (pāci. 255) pāḷiyā virujjhati. Tassa pana puna paṭiggaṇhanakiccābhāvato vīmaṃsitabbaṃ.

Sannidhikārakasikkhāpadavaṇṇanā niṭṭhitā.

  1. Paṇītabhojanasikkhāpadavaṇṇanā

『『Tesaṃ maṃsañca khīradadhīni ca idha adhippetānī』』ti idaṃ pācittiyavatthuparicchedo, na pana kappiyakhīrādiparicchedo, tasmā yassa kassaci khīrādīni vaṭṭantīti ca, 『『mahānāmasikkhāpadena kāretabbo』』ti saṅghavasena pavārite bhesajjatthāya sappiādibhesajjapañcakaṃ viññāpeti ce, tattha 『『na bhesajjakaraṇīyena bhesajjaṃ viññāpetī』』ti ettha saṅgahaṃ gacchati, tasmā 『『tena pācittiya』』nti (vajira. ṭī. pācittiya 261) ca likhitaṃ.

Paṇītabhojanasikkhāpadavaṇṇanā niṭṭhitā.

  1. Dantaponasikkhāpadavaṇṇanā

『『Sarīrāvayavenā』』ti vuttattā mukhena paṭiggahaṇaṃ anuññātaṃ. 『『Ciñcādipattesu bhūmiyaṃ atthatesu na vaṭṭati, kallakhette tattha vaṭṭatī』』ti ca, 『『sāmaṃ gahetvā』』ti iminā na kevalaṃ sappadaṭṭhaṃyeva, aññampi daṭṭhaṃ viseseti. Sāmaṃ gahetvā paribhuñjituṃ vaṭṭatī』』ti ca likhitaṃ.

Dantaponasikkhāpadavaṇṇanā niṭṭhitā.

Bhojanavaggo catuttho.

  1. Acelakavaggo

  2. Acelakasikkhāpadavaṇṇanā

Acelakādayo yasmā, titthiyāva matā idha;

Tasmā titthiyanāmena, tikacchedo kato tato.

Atitthiyassa naggassa, tathā titthiyaliṅgino;

Gahaṭṭhassāpi bhikkhussa, kappatīti vinicchayo.

Atitthiyassa cittena, titthiyassa ca liṅgino;

Sotāpannādino dātuṃ, kappatītīdha no mati.

Acelakasikkhāpadavaṇṇanā niṭṭhitā.

  1. Sabhojanasikkhāpadavaṇṇanā

Anupavisitvā nisīdanacittena sacittakatāti veditabbā.

Sabhojanasikkhāpadavaṇṇanā niṭṭhitā.

4-5. Rahopaṭicchannarahonisajjasikkhāpadavaṇṇanā

Catutthaṃ paṭhamāniyate, pañcamaṃ dutiyāniyate vuttanayameva. Idha pañcamaṃ upanandassa catutthaṃ hoti.

Rahopaṭicchannarahonisajjasikkhāpadavaṇṇanā niṭṭhitā.

以下是巴利文的完整直譯: 爲了食物是指在非時,有些人這樣說。"與第一迦提那相似。但這是作與不作"這是經文。身業是因為吞嚥。語業應該知道是因為沒有用語言說"尊者,請做成剩餘的"。 第一邀請學處註釋結束。 6. 第二邀請學處註釋 因為在攝頌中說"已食波逸提"(波逸提243),所以說"在食物結束時波逸提",不是每次吞嚥。 第二邀請學處註釋結束。 7. 非時食學處註釋 據說是以閻浮提的時間為界限。 非時食學處註釋結束。 8. 儲存學處註釋 因為這裡以"沒洗乾淨"等方式說,因為在《一切善見律注》中說"洗沒洗乾淨的缽,再倒入清水或用手指擦,應該知道是否無油膩"(波逸提注253),所以陶缽的碎片吸收的油膩會造成儲存,這是成立的,這樣寫道。自己接受而未捨棄就是,這裡未捨棄是指對未受具足戒者無期望未捨棄未放棄。法護長老說"接受是指未放棄已接受的狀態就產生儲存",那與"接受,犯突吉羅"(波逸提255)的經文相矛盾。但因為那個沒有再接受的作用,應該考察。 儲存學處註釋結束。 9. 上等食物學處註釋 "這裡意指它們的肉和乳酪"這是波逸提對象的界限,不是適當的乳等的界限,因此任何人的乳等都可以。如果在僧團邀請時爲了藥請求酥油等五種藥,那裡包括在"不是爲了藥而請求藥"中,因此"那個波逸提",這樣寫道。 上等食物學處註釋結束。 10. 齒木學處註釋 因為說"以身體部分",所以允許用口接受。"在鐵樹等葉鋪在地上不可以,在適當的地方那裡可以",以"自己拿"這個不僅是被蛇咬,也區別其他被咬的。自己拿可以使用,這樣寫道。 齒木學處註釋結束。 食物品第四。 5. 裸行者品 1. 裸行者學處註釋 裸行者等因為,這裡被認為是外道; 因此以外道之名,做了三分。 對非外道的裸體者,以及具外道相的; 在家人和比丘,可以的判斷。 對非外道的心,和具外道相的; 給予預流等,這裡我們認為可以。 裸行者學處註釋結束。 3. 同食學處註釋 應該知道是有意的,因為有進入坐下的心。 同食學處註釋結束。 4-5. 隱密處-遮蔽處-隱密處坐學處註釋 第四與第一不定相同,第五與第二不定所說的方法相同。這裡第五是優波難陀的第四。 隱密處-遮蔽處-隱密處坐學處註釋結束。

  1. Cārittasikkhāpadavaṇṇanā

Sabhattosamānoti nimantanabhattoti porāṇā. Santaṃ bhikkhuṃ, anāpucchā, purebhattaṃ pacchābhattaṃ, aññatra samayāti ayamettha catubbidhā anupaññatti. Tattha samayā dve samayā. Bhattiyagharanti nimantitassa gharaṃ vā salākābhattādidāyakānaṃ vā gharaṃ. 『『Samuṭṭhānādīni paṭhamakathinasadisāni, idaṃ pana kiriyākiriya』』nti pāṭho, 『『idha nimantanā akappiyanimantanā』』ti eke.

Purebhattañca piṇḍāya, caritvā yadi bhuñjati;

Siyā paramparāpatti, pacchābhattaṃ na sā siyā.

Pacchābhattañca gamiko, pubbagehaṃ yadi gacche;

Eke āpattiyevāti, anāpattīti ekacce.

Kulantarassokkamane, āpattimatayo hi te;

Samānabhattapaccāsā, iti āhu idhāpare.

Matā gaṇikabhattena, samenti naṃ nimantane;

Vissajjanaṃ samānanti, eke sammukhatāpare.

Sanniṭṭhānatthikeheva, vicāretabbabhedato;

Viññū cārittamicceva, sikkhāpadamidaṃ vidū. (vajira. ṭī. pācittiya 294);

Cārittasikkhāpadavaṇṇanā niṭṭhitā.

  1. Mahānāmasikkhāpadavaṇṇanā

Paṇītabhojanasikkhāpade 『『mahānāmasikkhāpadena kāretabbo』』ti (kaṅkhā. aṭṭha. paṇītabhojanasikkhāpadavaṇṇanā) yaṃ vuttaṃ, tassattho saṅghavasena pavārite bhesajjatthāya sappiādibhesajjapañcakaṃ viññāpeti ce, 『『nabhesajjena karaṇīyena bhesajjaṃ viññāpetī』』ti (pāci. 309) vacanena pācittiyanti (vajira. ṭī. pācittiya 310) likhitaṃ. 『『Tayā imināva pavāritamhā, amhākañca iminā ca iminā ca attho』』ti yathābhūtaṃ ācikkhitvā viññāpetuṃ gilānova labhati, na itaroti ca, 『『aññassa atthāyā』』ti assa ñātakappavārite, attano vā ñātakappavāriteti atthoti ca, 『『apariyantappavāraṇāya pavārite』』ti saṅghavasena, puggalavasena ca pavāretvā dāyakā. Tasmā 『『saṅghappavāraṇatā』』ti vatvā 『『puggalappavāraṇatā』』ti na vuttanti ca, 『『pariyantātikkamo』』ti vacanena gilāno gahito, tasmā 『『gilānāgilānatā』』ti na vuttaṃ. Evaṃ santepi 『『saṅghappavāraṇāya pavāraṇatā』』ti pāṭhoti ca likhitaṃ, vīmaṃsitabbaṃ.

Mahānāmasikkhāpadavaṇṇanā niṭṭhitā.

  1. Uyyuttasenāsikkhāpadavaṇṇanā

Hatthiādīsu ekamekanti antamaso ekapurisāruḷhahatthimpi, ekaṃ sarahatthaṃ purisampi. Samuṭṭhānādīni eḷakalomasadisāni, idaṃ pana lokavajjaṃ, akusalacittaṃ tivedana』』nti pāṭho.

Uyyuttasenāsikkhāpadavaṇṇanā niṭṭhitā.

  1. Senāvāsasikkhāpadavaṇṇanā

Kenaci palibuddhassāti verikena vā issarena vā kenaci ruddhassa. Senāparikkhepena vā parikkhepārahaṭṭhānena vā sañcaraṇaṭṭhānapariyantena vā paricchinditabbā.

Senāvāsasikkhāpadavaṇṇanā niṭṭhitā.

Acelakavaggo pañcamo.

  1. Surāpānavaggo

  2. Surāpānasikkhāpadavaṇṇanā

『『Surā』』ti vā 『『na vaṭṭatī』』ti vā jānitvā pivane akusalamevāti likhitaṃ. Akusalacittanti yebhuyyena taṃ sandhāya kira vuttaṃ. Atha kasmā vinayaṭṭhakathāyaṃ 『『akusaleneva pātabbatāyā』』ti (pāci. aṭṭha. 329) vuttanti ce? Sacittakapakkhe akusaleneva pātabbatāyāti.

Surāpānasikkhāpadavaṇṇanā niṭṭhitā.

以下是巴利文的完整直譯: 6. 訪行學處註釋 "同食者"是指邀請食者,古人這樣說。現有的比丘、未告知、食前食后、除了場合,這裡有四種隨制。其中有兩種場合。食家是指被邀請者的家或施捨配給食等的人的家。"等起等與第一迦提那相同,但這是作與不作"這是經文,"這裡邀請是不適當的邀請",有些人這樣說。 食前如果去托缽而食用; 會有輪次犯戒,食后則不會。 食后如果行者,去先前的家; 有些說是犯戒,有些說無罪。 在進入家與家之間,他們有犯戒的見解; 因為期待同樣的食物,這裡其他人這樣說。 娼妓的食物被認為,在邀請中相符; 捨棄是相同的,有些人說是面對。 只有確定的人,因為要考察的差別; 智者知道這個學處,就是訪行。 訪行學處註釋結束。 7. 摩訶男學處註釋 在上等食物學處中說"應該用摩訶男學處處理",其意思是如果在僧團邀請時爲了藥請求酥油等五種藥,因為說"不是爲了藥而請求藥"(波逸提309)所以是波逸提,這樣寫道。只有病人可以說明實情"你以這個邀請我們,我們需要這個和這個"而請求,其他人不行。"爲了他人"是指親屬邀請者,或自己的親屬邀請者的意思。"在無限制邀請中邀請"是指以僧團方式和個人方式邀請的施主。因此說了"僧團邀請性"而沒說"個人邀請性"。因為說"超過界限"包括了病人,所以沒說"病與非病性"。即使這樣,寫道"僧團邀請的邀請性"這是經文,應該考察。 摩訶男學處註釋結束。 8. 出征軍隊學處註釋 在象等中每一個是指至少一個人騎的象,一個持箭的人。等起等與羊毛相似,但這是世間罪,不善心三受,這是經文。 出征軍隊學處註釋結束。 9. 軍中住宿學處註釋 被某人阻礙是指被敵人或統治者某人阻礙。應該以軍隊的圍墻或應該圍墻的地方或活動範圍的邊界來界定。 軍中住宿學處註釋結束。 裸行者品第五。 6. 飲酒品 1. 飲酒學處註釋 知道"是酒"或"不可以"而喝是不善的,這樣寫道。不善心據說是主要針對那個而說的。如果問為什麼在律注中說"因為只能以不善喝"(波逸提注329)?因為在有意部分只能以不善喝。 飲酒學處註釋結束。

  1. Aṅgulipatodakasikkhāpadavaṇṇanā

Kāyasaṃsaggasaṅghādisesāpattibhāve samānepi bhikkhuniyāpi anupasampannepi dukkaṭaṃ, upasampanne eva pācittiyanti evaṃ puggalāpekkhaṃ dassetuṃ 『『aṅgulipatodake pācittiya』』nti vuttaṃ. Sati karaṇīyeti ettha purisaṃ sati karaṇīye āmasatoti adhippāyo, na itthiṃ.

Aṅgulipatodakasikkhāpadavaṇṇanā niṭṭhitā.

  1. Hasadhammasikkhāpadavaṇṇanā

『『Cikkhallaṃ vā』』ti vacanato sakkharampi khipanakīḷāya kīḷato dukkaṭameva. Uparigopphake pācittiyaṃ, aññattha dukkaṭanti pācittiyavatthuatthavasena 『『udake hasadhamme pācittiya』』nti vuttaṃ.

Idaṃ saññāvimokkhaṃ ce, tikapācittiyaṃ kathaṃ;

Kīḷitaṃva akīḷāti, micchāgāhena taṃ siyā.

Ettāvatā kathaṃ kīḷā, iti kīḷāyaṃ evāyaṃ;

Akīḷāsaññī hotettha, vinayatthaṃ samādaye.

Ekantākusalo yasmā, kīḷāyābhiratamano;

Tasmā akusalaṃ cittaṃ, ekamevettha labbhatīti. (vajira. ṭī. pācittiya 336);

Hasadhammasikkhāpadavaṇṇanā niṭṭhitā.

  1. Anādariyasikkhāpadavaṇṇanā

Tassavacananti 『『ayaṃ ukkhittako vā vambhito vā garahito vā imassa vacanaṃ akataṃ bhavissatī』』ti anādariyaṃ karoti. Dhammanti kathāyaṃ dhammo nasseyya vā vinasseyya vā antaradhāyeyya vā, taṃ vā asikkhitukāmo anādariyaṃ karoti. 『『Lokavajjaṃ atikkamitvā 『idaṃ amhākaṃ ācariyuggaho』ti vadantassa na vaṭṭatī』』ti (vajira. ṭī. pācittiya 344) likhitaṃ.

Anādariyasikkhāpadavaṇṇanā niṭṭhitā.

  1. Jotisikkhāpadavaṇṇanā

『『Visibbanāpekkho』』ti vuttattā aññassa vaṭṭati, aññesañca.

Jotinekamaneke vā, jālenti munayo saha;

Eko sopeti nāneko, adhippāyavisesato.

Jotisikkhāpadavaṇṇanā niṭṭhitā.

  1. Dubbaṇṇakaraṇasikkhāpadavaṇṇanā

Morakkhimaṇḍalamaṅgulapiṭṭhīnanti na ekantato, adhikaṃ, orañcāti vadanti. Ekakoṇepi vaṭṭati, evaṃ yattha katthaci ekabindupi vaṭṭatīti.

Dubbaṇṇakaraṇasikkhāpadavaṇṇanā niṭṭhitā.

  1. Vikappanasikkhāpadavaṇṇanā

『『Samuṭṭhānādīni paṭhamakathinasadisāni, idaṃ pana kiriyākiriya』』nti pāṭho. Ettha paribhogena kāyakammaṃ. Apaccuddharaṇena vacīkammaṃ.

Vikappanasikkhāpadavaṇṇanā niṭṭhitā.

  1. Apanidhānasikkhāpadavaṇṇanā

Sasūcike sūcighare sūcigaṇanāya āpattiyoti porāṇā.

Apanidhānasikkhāpadavaṇṇanā niṭṭhitā.

Surāpānavaggo chaṭṭho.

  1. Sappāṇakavaggo

  2. Sañciccasikkhāpadavaṇṇanā

Vatthugaṇanāya kammabandhagaṇanācetanāmāraṇānaṃ, na kammabandhagaṇanāya cetanāmāraṇā. Ettha ekacetanāya bahupāṇakā marantīti ayaṃ vibhāgo veditabbo.

Sañciccasikkhāpadavaṇṇanā niṭṭhitā.

  1. Sappāṇakasikkhāpadavaṇṇanā

Sappāṇakanti pāṇakānaṃ maraṇavasena pācittiyaṃ, na sappāṇakaudakaparibhogavasena pācittiyaṃ, tasmā eva 『『paṇṇattivajja』』nti vuttaṃ. Asuddhacittattā pācittiyaṃ, suddhacitte anāpatti. Padīpujjalane viya paṇṇattivajjatā vuttāti likhitaṃ.

Jale pakkhipanaṃ pubbaṃ, jalappavesanaṃ idaṃ;

Evaṃ ubhinnaṃ nānāttaṃ, ñeyyaṃ ñāṇavatā sadāti. (vajira. ṭī. pācittiya 387)

Sappāṇakasikkhāpadavaṇṇanā niṭṭhitā.

以下是巴利文的完整直譯: 2. 手指觸碰學處註釋 雖然與身體接觸僧殘罪相同,對比丘尼和未受具足戒者也是突吉羅,只對受具足戒者是波逸提,爲了顯示這樣依人而說"手指觸碰波逸提"。在"有事由時"這裡的意思是在有事由時觸碰男人,不是女人。 手指觸碰學處註釋結束。 3. 嬉戲法學處註釋 因為說"或泥漿",投擲石子玩耍也是突吉羅。在腳踝以上波逸提,其他地方突吉羅,根據波逸提對象的意思說"在水中嬉戲法波逸提"。 如果這是想解脫,為何是三種波逸提; 認為非玩耍是玩耍,因為錯誤執取而如此。 到此為止怎麼是玩耍,這在玩耍中; 應該在這裡認為是非玩耍,守持律義。 因為一向是不善,心喜好玩耍; 因此在這裡只得到,一個不善心。 嬉戲法學處註釋結束。 4. 不恭敬學處註釋 他的話是指"這個被舉罪的或被輕視的或被呵責的,他的話將不被做",而做不恭敬。法是指在談話中法會消失或毀滅或隱沒,或者不想學習那個而做不恭敬。寫道:"超越世間罪說'這是我們老師的傳承'是不可以的"。 不恭敬學處註釋結束。 6. 生火學處註釋 因為說"想要暖和",對別人可以,對其他人也可以。 一個或多個聖者,一起點燃火; 一個熄滅不是多個,因為意圖不同。 生火學處註釋結束。 8. 使褪色學處註釋 孔雀眼圓圈和蛇背不是絕對的,更多,更少,他們這樣說。即使一角也可以,這樣在任何地方即使一點也可以。 使褪色學處註釋結束。 9. 分享學處註釋 "等起等與第一迦提那相同,但這是作與不作"這是經文。這裡使用是身業。不捨棄是語業。 分享學處註釋結束。 10. 藏匿學處註釋 在有針的針筒中計算針的犯戒,古人這樣說。 藏匿學處註釋結束。 飲酒品第六。 7. 有生命品 1. 故意學處註釋 以對像數量計算業係數量和思殺,不以業係數量計算思殺。這裡應該知道這個分類 - 以一個思殺死多個生命。 故意學處註釋結束。 2. 有生命學處註釋 有生命是根據生命死亡而波逸提,不是根據使用有生命水而波逸提,因此說"制罪"。因為不清凈心而波逸提,清凈心則無罪。寫道:像點燈一樣說是制罪。 先前是投入水中,這是進入水中; 這樣兩者的差異,智者應當常知。 有生命學處註釋結束。

  1. Ūnavīsativassasikkhāpadavaṇṇanā

Aññaṃ upasampādetīti –

Upajjhāyo sace sāmaṃ, kammavācañca sāveti;

Kammaṃ ruhati icceke, neti vinayakovido.

Dukkaṭaṃ vihitaṃ yasmā, ācariyassa gaṇassa ca;

Tasmā bhinnāva ācariya-upajjhāyā visuṃ idhāti.

Ūnavīsativassasikkhāpadavaṇṇanā niṭṭhitā.

  1. Saṃvidhānasikkhāpadavaṇṇanā

Idha ekatoupasampannā, sikkhamānā, sāmaṇerīti imā tissopi saṅgahaṃ gacchanti, imāsaṃ pana tissannaṃ samayo rakkhati, ayamimāsaṃ, mātugāmassa ca visesoti veditabbaṃ.

Saṃvidhānasikkhāpadavaṇṇanā niṭṭhitā.

  1. Ukkhittasambhogasikkhāpadavaṇṇanā

『『Taṃdiṭṭhiṃ appaṭinissaṭṭhenāti laddhinānāsaṃvāsakaṃ sandhāyā』』ti likhitaṃ. Ticittanti ettha vipākābyākatacittena sahaseyyaṃ kappeyyāti evamattho daṭṭhabbo. Aññathā sacittakattā sikkhāpadassa kiriyābyākataṃ sandhāya na yujjati.

Ukkhittasambhogasikkhāpadavaṇṇanā niṭṭhitā.

  1. Kaṇṭakasikkhāpadavaṇṇanā

『『Ayaṃ samaṇuddeso pārājiko hoti. Sace taṃ diṭṭhiṃ paṭinissajjati, saṅghassa ārocetvā saṅghānumatiyā pabbājetabbo』』ti porāṇagaṇṭhipade vuttaṃ, taṃ na yuttaṃ. Daṇḍakammanāsanā hi idhādhippetā. Yadi so pārājiko hoti, liṅganāsanā nāma siyā. 『『Te paṭisevato nālaṃ antarāyāyā』』ti ca diṭṭhi satthari asatthādidiṭṭhi na hoti. Sace sā yassa uppajjati, so pārājiko hoti, tasmimpi evameva paṭipajjitabbaṃ, saṃvare atiṭṭhanto liṅganāsanāya nāsetabboti (vajira. ṭī. pācittiya 428) ācariyassa takko.

Kaṇṭakasikkhāpadavaṇṇanā niṭṭhitā.

Sappāṇakavaggo sattamo.

  1. Sahadhammikavaggo

  2. Pahārasikkhāpadavaṇṇanā

Aṅgesu na mokkhādhippāyatā viya amaraṇādhippāyatā vattabbāti ce? Na vattabbā. Kasmā? Yo bhikkhu sayaṃ pahāraṃ dātukāmo, so adhippāyena tassa maraṇe payogavirahovāti katvā amaraṇādhikārattā kevalaṃ amaraṇādhippāyo eva soti tā viya tā na vuttā. Mokkhādhippāyassa pana kopo natthi, tasmā anāpattīti vuttaṃ.

Pahārasikkhāpadavaṇṇanā niṭṭhitā.

  1. Talasattikasikkhāpadavaṇṇanā

Talameva talasattikaṃ. 『『Pothanasamatthaṭṭhena sattika』』nti eke. Yasmā paharitukāmatāya paharato purimena pācittiyaṃ, kevalaṃ uccāretukāmatāya uggiraṇamatte kate iminā pācittiyaṃ. Iminā pana virajjhitvā pahāro dinno, tasmā napaharitukāmatāya dinnattā dukkaṭaṃ. Kimidaṃ dukkaṭaṃ pahārapaccayā, udāhu uggiraṇapaccayāti? Pahārapaccayā eva dukkaṭaṃ, purimaṃ uggiraṇapaccayā pācittiyanti sadukkaṭaṃ pācittiyaṃ yujjati. Purimañhi uggiraṇaṃ, pacchā pahāro. Na ca pacchimaṃ pahāraṃ nissāya purimaṃ uggiraṇaṃ anāpattivatthukaṃ bhavitumarahatīti no takkoti (vajira. ṭī. pācittiya 456) ācariyo.

Talasattikasikkhāpadavaṇṇanā niṭṭhitā.

  1. Sañciccasikkhāpadavaṇṇanā

Paro kukkuccaṃ uppādetu vā, mā vā, taṃ appamāṇaṃ. 『『Kukkuccupādana』』nti tatiyamaṅgaṃ tassa adhippāyavasena vuttanti veditabbaṃ.

Sañciccasikkhāpadavaṇṇanā niṭṭhitā.

以下是巴利文的完整直譯: 5. 未滿二十歲學處註釋 使他人受具足戒是指 - 如果親教師自己,也誦羯磨文; 有些人說羯磨成立,律學者說不成立。 因為規定突吉羅,對阿阇黎和僧團; 所以這裡阿阇黎和親教師是分開的。 未滿二十歲學處註釋結束。 7. 約定學處註釋 這裡一邊受具足戒者、式叉摩那、沙彌尼,這三種都包括在內,但這三種有場合保護,這是它們和女人的區別,應該知道。 約定學處註釋結束。 9. 被擯棄者共食學處註釋 寫道:"未捨棄那個見解是指針對不同住見解者"。三心這裡應該理解為"以異熟無記心同宿"的意思。否則因為學處是有意的,針對唯作無記不合適。 被擯棄者共食學處註釋結束。 10. 刺學處註釋 古註釋書中說:"這個沙彌成為波羅夷。如果他捨棄那個見解,告知僧團后經僧團同意應該讓他出家",這不合適。因為這裡意指懲罰驅逐。如果他成為波羅夷,就會是形相驅逐。"實行那些不足以成為障礙"這個見解不是對佛陀的非佛陀等見解。如果那個見解生起,他成為波羅夷,對他也應該這樣做,不住于律儀應該以形相驅逐驅逐,這是阿阇黎的推理。 刺學處註釋結束。 有生命品第七。 8. 同法品 4. 打擊學處註釋 如果說在要素中應該說不想殺的意影象不想解脫的意圖?不應該說。為什麼?因為想要自己打擊的比丘,考慮到在他死亡時缺乏努力,只是因為不想殺的部分而不想殺,所以像那些不說那些。但想解脫的人沒有憤怒,因此說無罪。 打擊學處註釋結束。 5. 舉手學處註釋 手掌就是舉手。有些人說:"因為能夠打擊而稱為武器"。因為想打擊而打擊的以前面的波逸提,只想舉起而在舉起的時候以這個波逸提。但以這個錯誤地打擊,因為不是想打擊而給予所以突吉羅。這個突吉羅是因為打擊還是因為舉起?只因爲打擊而突吉羅,前面因為舉起而波逸提,所以波逸提加突吉羅是合適的。因為前面是舉起,後面是打擊。後面的打擊不應該成為前面舉起的無罪對像,這是我們的推理,阿阇黎這樣說。 舉手學處註釋結束。 7. 故意學處註釋 他人生起惡作或不生起,那不是標準。"生起惡作"作為第三個要素應該知道是根據他的意圖而說的。 故意學處註釋結束。

  1. Upassutisikkhāpadavaṇṇanā

Upassutinti yathā upakujjhaṃ 『『samīpakujjha』』nti vuccati, tathā upassuti 『『samīpassutī』』ti veditabbā. Yattha ṭhito suṇāti, taṃ ṭhānanti attho. Sutīti panettha paresaṃ vacanasaddo ca. So hi suyyatīti suti nāma. Upasuyyati vā etthāti upassuti. Okāso hi suti nāma. Imesaṃ sutvāti ettha 『『vacana』』nti pāṭhaseso.

Samuṭṭhānādīni atītadvayasadisānīti na gahetabbāni. Theyyasatthasamuṭṭhānaṃ. Siyā kiriyaṃ gantvā savane. Siyā akiriyaṃ ṭhitaṭṭhānaṃ āgantvā vadantānaṃ ajānāpanavasena samuṭṭhānato. 『『Saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dukkhavedana』』nti likhitaṃ.

Upassutisikkhāpadavaṇṇanā niṭṭhitā.

  1. Kammappaṭibāhanasikkhāpadavaṇṇanā

Appamattakavissajjanakena pana cīvaraṃ karontassa senāsanakkhandhakavaṇṇanāyaṃ (cūḷava. 328) vuttappabhedāni sūciādīni anapaloketvāpi dātabbāni. Tato atirekaṃ dentena apalokanakammaṃ kātabbaṃ. Evaṃ kataṃ pana apalokanaṃ kammalakkhaṇamevāti adhippāyo. Evaṃ sabbattha kammalakkhaṇaṃ veditabbaṃ. Gāmasīmāvihāresu osāraṇādīni saṅghakammāniyeva na vaṭṭanti. Vissajjiyavebhaṅgiyāni pana vaṭṭanti. 『『Saṅghassa santaka』』nti sāmaññato avatvā 『『imasmiṃ vihāre saṅghassa santaka』』nti apaloketabbanti ca, 『『samuṭṭhānādīni adinnādānasadisāni, idaṃ pana dukkhavedana』』nti pāṭhoti ca likhitaṃ.

Kammappaṭibāhanasikkhāpadavaṇṇanā niṭṭhitā.

  1. Chandaṃadatvāgamanasikkhāpadavaṇṇanā

Sannipātaṃ anāgantvā ce chandaṃ na deti, anāpattīti eke. Dukkaṭanti eke dhammakammantarāyakaraṇādhippāyattā.

Chandaṃadatvāgamanasikkhāpadavaṇṇanā niṭṭhitā.

  1. Dubbalasikkhāpadavaṇṇanā

Akappiyena vāti suvaṇṇarajatamayamañcādinā. Kappiyamañco sampaṭicchitabboti 『『saṅghassa demā』』ti dinnaṃ sandhāya vuttaṃ, tehi pana 『『vihārassa demā』』ti vutte suvaṇṇarajatamayādiakappiyamañcāpi sampaṭicchitabbāti ca, 『『arañjaro bahuudakagaṇhanako』』ti ca, 『『saṅghikapaabhogena vāti sace ārāmikādayo paṭisāmetvā paṭidenti, paribhuñjituṃ vaṭṭatī』』ti ca, 『『kaṃsalohādibhājanaṃ saṅghassa dinnampi pārihāriyaṃ na vaṭṭatī』』ti (cūḷava. aṭṭha. 321) samantapāsādikāyaṃ vuttattā attano hatthena gahetvā paṭisāmituṃ na labhatīti ca, 『『vedhako kāyabandhanassāti vadantī』』ti ca, 『『hiṅgu hiṅguliharitālamanosilā añjanānī』』ti pāṭhoti ca, 『『dārumayo vā…pe… apādakopi samuggo』』ti pāṭhoti ca, 『『dārumayo tumboti dārumayo udakatumbo』』ti ca, 『『thambhatulāsopānaphalakādīsū』』ti ca likhitaṃ.

Dubbalasikkhāpadavaṇṇanā niṭṭhitā.

  1. Pariṇāmanasikkhāpadavaṇṇanā

Eko bhikkhu ukkhittakassa dātukāmo hoti, tassa dānaṃ nivāretvā aññassa dāpeti, anāpatti. Tathā saddhādeyyavinipātanaṃ karontassa dāpeti, attano nissitakā itthannāmassa pattaṃ dātukāmā āpucchanti, 『『visabhāgo eso, sabhāgassa dehī』』ti vadati. Anāpatti attano bhārabhūtattā. Tassa pana dātukāmaṃ aññassa dāpeti , āpatti eva. Sabbattha āpucchitvā dātukāmaṃ yathāsukhaṃ vicāretuṃ labhati.

Pariṇāmanasikkhāpadavaṇṇanā niṭṭhitā.

Sahadhammikavaggo aṭṭhamo.

  1. Ratanavaggo

以下是巴利文的完整直譯: 8. 竊聽學處註釋 竊聽應該理解為像"近憤怒"被稱為"靠近憤怒"一樣,"近聽"。意思是站在能聽到的地方。這裡的"聽"是指他人說話的聲音。因為被聽到所以叫做"聽"。或者在這裡被聽到所以是"竊聽"。因為場所叫做"聽"。在"聽了這些"這裡,應補充"話"字。 等起等不應該理解為與過去兩個相似。是偷盜武器等起。可能是作為去聽的時候。可能是不作為因為站在原地,來說話的人不知道而等起。寫道:"想解脫,有意,世間罪,身業,語業,不善心,苦受"。 竊聽學處註釋結束。 9. 阻礙羯磨學處註釋 對於用少量東西做衣服的人,在住處篇註釋(小品328)中說的針等種類,即使不告知也應該給。給予超過那個的人應該做告白羯磨。這樣做的告白就是羯磨的特徵,這是意思。這樣在一切處應該知道羯磨的特徵。在村界和寺院中,攝受等僧團羯磨是不可以的。但分配和分享是可以的。寫道:不應一般地說"僧團所有",應該告白"這個寺院僧團所有"。"等起等與不與取相似,但這是苦受",這是經文。 阻礙羯磨學處註釋結束。 10. 不與欲而去學處註釋 如果不來集會而不給欲,無罪,有些人這樣說。突吉羅,有些人這樣說,因為意圖阻礙如法羯磨。 不與欲而去學處註釋結束。 11. 微弱學處註釋 或不適當的是指金銀製的床等。應該接受適當的床是針對"我們給僧團"而說的,但如果他們說"我們給寺院",金銀製等不適當的床也應該接受。"阿蘭加羅是能裝很多水的"。"或僧團所享用的是指如果園丁等收起后再給,可以使用"。"給僧團的銅等容器也不可以作為個人用品",因為在《一切善見律注》(小品注321)中這樣說,所以不能用自己的手拿來收藏。"說是腰帶的裝飾"。"阿魏、阿魏樹脂、黃土、硃砂、眼藥",這是經文。"木製的...或無足的盒子",這是經文。"木製的桶是木製的水桶"。"在柱子、橫樑、樓梯板等",這樣寫道。 微弱學處註釋結束。 12. 轉移學處註釋 一個比丘想給被擯棄者,阻止給他而讓給別人,無罪。同樣,讓給正在浪費信施的人,自己的依止者想給某某人缽而請示,"他是不同類的,給同類的人",這樣說。因為是自己的責任所以無罪。但讓想給他的給別人,有罪。在一切處請示后想給的人可以隨意處理。 轉移學處註釋結束。 同法品第八。 9. 寶品

  1. Antepurasikkhāpadavaṇṇanā

Asayanighareti parikkhittassa bahibhūtesu rukkhamūlādīsu. 『『Sace khattiyova hoti, nābhisitto, abhisittova hoti, na khattiyo, rakkhatī』』ti ācariyo 『『khattiyatā, abhisittatā』』ti āpattiyā aṅgabhāvena vuttattā. Samuṭṭhānādīni paṭhamakathinasadisāni, idaṃ pana kiriyākiriya』』nti pāṭho.

Antepurasikkhāpadavaṇṇanā niṭṭhitā.

  1. Ratanasikkhāpadavaṇṇanā

Sabbopi kathāmaggo bhaṇḍāgārikasīsena nikkhipanaṃ, gopanañca paṭikkhipitvā pavatto.

Ratanasikkhāpadavaṇṇanā niṭṭhitā.

  1. Vikālagāmappavesanasikkhāpadavaṇṇanā

『『Santaṃ bhikkhu』』nti ca 『『anāpucchā』』ti ca 『『tathārūpā accāyikāti ca imāti ettha tisso』』ti pāṭho. 『『Samuṭṭhānādīni kathinasadisāni, idaṃ pana kiriyākiriya』』nti pāṭho.

Vikālagāmappavesanasikkhāpadavaṇṇanā niṭṭhitā.

  1. Sūcigharasikkhāpadavaṇṇanā

Taṃassāti taṃ bhedanakaṃ assa pācittiyassa atthi paṭhamaṃ bhedanaṃ katvā pacchā desetabbattā. Esa nayo itaresupi. Vāsijaṭeti vāsidaṇḍake.

Sūcigharasikkhāpadavaṇṇanā niṭṭhitā.

  1. Mañcapīṭhasikkhāpadavaṇṇanā

Aṭṭhaṅgulapādakanti bhāvanapuṃsakaṃ. Tulāsaṅghāte ṭhapanameva aṭṭakaraṇaṃ.

Mañcapīṭhasikkhāpadavaṇṇanā niṭṭhitā.

  1. Tūlonaddhasikkhāpadavaṇṇanā

Kiñcāpi paṭilābheyeva pācittiyaṃ viya dissati, paribhoge eva pana āpatti daṭṭhabbā. 『『Aññena kataṃ paṭilabhitvā paribhuñjati, āpatti dukkaṭassā』』ti (pāci. 529) vacanaṃ ettha sādhakaṃ.

Tūlonaddhasikkhāpadavaṇṇanā niṭṭhitā.

  1. Nisīdanasikkhāpadavaṇṇanā

Kiñcāpi nisīdanassa jāti na dissati ettha, tathāpi cīvarakkhandhake anuññātattā, 『『nava cīvarāni adhiṭṭhātabbānī』』ti ettha ca pariyāpannattā cīvarajāti evassa jātīti veditabbaṃ. 『『Lābhe sadasaṃ, alābhe adasampi vaṭṭatī』』ti eke, taṃ na yuttaṃ 『『nisīdanaṃ nāma sadasaṃ vuccatī』』ti (pāci. 531-532) tassa saṇṭhānaniyamanato.

Nisīdanasikkhāpadavaṇṇanā niṭṭhitā.

Ratanavaggo navamo.

Suddhapācittiyavaṇṇanā niṭṭhitā.

Pāṭidesanīyakaṇḍaṃ

  1. Paṭhamapāṭidesanīyasikkhāpadavaṇṇanā

Yāmakālikādīsu āhāratthāya eva dukkaṭaṃ. Tampi āmisena asambhinnarase, sambhinne pana ekarase pāṭidesanīyameva.

Paṭhamapāṭidesanīyasikkhāpadavaṇṇanā niṭṭhitā.

  1. Dutiyapāṭidesanīyasikkhāpadavaṇṇanā

『『Samuṭṭhānādīni kathinasadisāni, idaṃ pana kiriyākiriya』』nti pāṭho.

Dutiyapāṭidesanīyasikkhāpadavaṇṇanā niṭṭhitā.

以下是巴利文的完整直譯: 1. 內宮學處註釋 非臥室房間是指圍墻外的樹根等處。"如果只是剎帝利而未受灌頂,或只受灌頂而非剎帝利,保護",阿阇黎這樣說,因為"剎帝利性、受灌頂性"被說為犯戒的要素。"等起等與第一迦提那相同,但這是作與不作",這是經文。 內宮學處註釋結束。 2. 寶物學處註釋 整個討論過程都是以庫管員為主,排除了收藏和保護。 寶物學處註釋結束。 3. 非時入村學處註釋 "現有的比丘"和"未告知"和"如此緊急"這三個,這裡是經文。"等起等與迦提那相同,但這是作與不作",這是經文。 非時入村學處註釋結束。 4. 針筒學處註釋 "那個它的"是指那個破壞的,這個波逸提有先破壞后懺悔的特點。這個方法在其他方面也一樣。木柄是指斧柄。 針筒學處註釋結束。 5. 床椅學處註釋 八指腳是中性詞。放在橫樑連線處就是做支架。 床椅學處註釋結束。 6. 棉絮學處註釋 雖然看起來像在獲得時就波逸提,但應該理解為在使用時才犯戒。"獲得他人所做的而使用,犯突吉羅"(波逸提529)這句話在這裡是證明。 棉絮學處註釋結束。 7. 坐具學處註釋 雖然這裡看不到坐具的種類,但因為在衣篇中允許,因為包含在"應該決意九種衣"中,應該知道它的種類就是衣的種類。有些人說"有得到時有邊,沒得到時無邊也可以",這不合適,因為"坐具是指有邊的"(波逸提531-532),規定了它的形狀。 坐具學處註釋結束。 寶品第九。 純波逸提註釋結束。 悔過篇 1. 第一悔過學處註釋 在時限藥等中只爲了食物才突吉羅。那個也是在未混合食物的味道中,但在混合成一味時只有悔過。 第一悔過學處註釋結束。 2. 第二悔過學處註釋 "等起等與迦提那相同,但這是作與不作",這是經文。 第二悔過學處註釋結束。

  1. Catutthapāṭidesanīyasikkhāpadavaṇṇanā

Ārāme vā ārāmūpacāre vā paṭiggahetvā ajjhoharantassāti ārāme vā ārāmūpacāre vā paṭiggahetvā ārāme vā ārāmūpacāre vā ajjhoharantassāti attho.

Bahārāme paṭiggahitaṃ ajjhārāme bhuñjantassa anāpatti. Aṅgesu ca 『『ajjhārāme vā ārāmūpacāre vā paṭiggahaṇa』』nti gahetabbaṃ. Ajjhārāme hi dassite ārāmūpacāraṃ dassitamevāti. 『『Samuṭṭhānādīni kathinasadisāni, idaṃ pana kiriyākiriya』』nti pāṭho.

Catutthapāṭidesanīyasikkhāpadavaṇṇanā niṭṭhitā.

Pāṭidesanīyavaṇṇanā niṭṭhitā.

Sekhiyakaṇḍaṃ

Sekhiyesu satipi vītikkame anādariyāpekkhasseva āpattīti dassanatthaṃ kārako na vutto. Ayañhi vinayadhammatā, yadidaṃ sāpekkhe kārakaniddeso, so vuttaniyame vidhi, bhummakaraṇañca. Aṭṭhaṅgulādhikampi otāretvā nivāsetuṃ vaṭṭati. Tato paraṃ otārentassa dukkaṭanti mahāaṭṭhakathāyaṃ vuttaṃ. Ārāme vāti buddhupaṭṭhānādikāle. Pārupitabbanti uttarāsaṅgakiccavasena vuttaṃ.

Ṭhatvāti ettha gacchantopi parissayābhāvaṃ oloketuṃ labhatiyevāti (vajira. ṭī. pācittiya 582) likhitaṃ. Yathā vāsūpagatassa antaraghare kāyaṃ vivaritvā nisīdituṃ vaṭṭati, tathā tassa santike gantukāmassapi kāyabandhanaṃ abandhitvā saṅghāṭiṃ apārupitvā gāmappavesanamanārocetvā yathākāmaṃ gantuṃ vaṭṭati. Tasmā addhānamaggagamanakāle eko bhikkhu gāmappavesanavattaṃ pūretvā gāmaṃ pavisitvā ekaṃ āvasathaṃ puratova ṭhitaṃ patvā parikkhāraṃ ṭhapetvā vāsūpagato ce hoti, itarehi tassa santikaṃ yathāsukhaṃ gantuṃ vaṭṭati. Ko pana vādo catūhapañcāhaṃ vāsamadhiṭṭhāya vasitabhikkhūnaṃ santikaṃ gantuñca vāsūpagatānaṃ santikaṃ gantuñca vaṭṭatīti. Buddhapūjampi yathāsukhaṃ gantuṃ vaṭṭati. Vuttampi cetaṃ aṭṭhakathāyaṃ 『『anāpatti kāraṇaṃ paṭicca tahaṃ tahaṃ oloketī』』ti. Tattha kāraṇaṃ nāma āmisapūjāti veditabbāti likhitaṃ.

Chabbīsatisāruppavaṇṇanā niṭṭhitā.

Yasmā 『『samatittiko piṇḍapāto paṭiggahetabbo』』ti (pāci. 602-603) vacanaṃ piṇḍapāto samapuṇṇo paṭiggahetabboti dīpeti, tasmā attano hatthagate patte piṇḍapāto diyyamāno thūpīkatopi ce hoti, vaṭṭatīti dīpito hoti. Sūpodanaviññattiyaṃ mukhe pakkhipitvā vippaṭisāre uppanne puna uggiritukāmassāpi sahasā ce pavisati, ettha asañciccabhuñjati nāma. Viññattikatañca akatañca ekasmiṃ ṭhāne ṭhitaṃ sahasā anupadhāretvā gahetvā bhuñjati, assatiyā bhuñjati nāma.

Sayaṃ yānagato hutvā, yathā yānagatassa ce;

Alaṃ vatthuṃ tathā nālaṃ, sachatto chattapāṇino.

『『Sūpodanaviññattisikkhāpadaṃ theyyasatthasamuṭṭhānaṃ, kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dukkhavedana』』nti pāṭho.

Sekhiyavaṇṇanā niṭṭhitā.

Bhikkhupātimokkhavaṇṇanā niṭṭhitā.

Namo tassa bhagavato arahato sammāsambuddhassa

Bhikkhunīpātimokkhavaṇṇanā

Pārājikakaṇḍaṃ

Abhilāpamattamevāti ettha daharavasena 『『bhante』』ti ca vuḍḍhavasena 『『āvuso』』ti ca tattha duvidho abhilāpo, idha pana vuḍḍhadaharānaṃ 『『ayyā』』ti ekameva.

以下是巴利文的完整直譯: 4. 第四悔過學處註釋 在寺院或寺院周圍接受后食用的意思是在寺院或寺院周圍接受后在寺院或寺院周圍食用。 在其他寺院接受后在自己寺院食用無罪。在要素中應該理解為"在自己寺院或寺院周圍接受"。因為在自己寺院已經顯示,寺院周圍也已經顯示。"等起等與迦提那相同,但這是作與不作",這是。 第四悔過學處註釋結束。 悔過註釋結束。 學習篇 即使在學習處有違犯,也只有對不敬的期望才有罪,所以沒有說作者。這是律法的本質,即對有期望的作者的說明,是已說明的規則和地點格。可以穿過八指以上。超過那個穿的,大註釋中說是突吉羅。"在寺院"是在佛陀侍奉等時候。"應該覆蓋"是根據上衣的職責而說。 關於"站立"這裡,即使走動也可以觀察沒有危險。就像已經進入住處的人可以在內部展開身體坐下,同樣對想要靠近他的人也可以不束縛身體,不解開僧伽梨,不告知入村就可以隨意走。所以在長途旅行時,一個比丘履行入村儀軌進入村子,在住處前站立,放置隨身物品,如果已經進入住處,其他人可以隨意靠近他。何況說四五天住宿的比丘可以靠近,已進入住處的也可以靠近。佛陀供養也可以隨意進行。註釋中也說:"無罪因為觀察原因。"在那裡應該知道原因就是物質供養。 二十六適當性註釋結束。 因為"應該接受等量的乞食"這句話表明應該接受等滿的乞食,所以即使在自己手中的缽中乞食被給予並堆積,也是可以的。在湯食請求時,放入口中後生起後悔,即使想再吐出也不要急忙進入,這裡叫做不故意食用。請求製作和未製作在同一處站立,不加考慮就拿取食用,叫做不念食用。 自己乘坐車時,如同乘車者; 不適合事物,不適合打傘持傘人。 "湯食請求學處是偷盜武器等起,作為,想解脫,有意,世間罪,身業,語業,不善心,苦受",這是。 學習註釋結束。 比丘波提木叉註釋結束。 禮敬彼世尊、阿羅漢、正等正覺者 比丘尼波提木叉註釋 波羅夷篇 僅僅是稱呼而已,這裡年輕人說"尊者",年長者說"朋友",這裡有兩種稱呼,但現在只有對年長年輕人說"尊母"。

Kāyasaṃsagge vuttanayenāti ettha tabbahulanayena kiriyasamuṭṭhānatā vuttā. 『『Kāyasaṃsaggaṃ samāpajjeyyā』』ti avatvā pana 『『sādiyeyyā』』ti vuttattā akiriyatopi samuṭṭhātīti veditabbaṃ. Yathā cettha, evaṃ heṭṭhā 『『manussitthiyā tayo magge methunaṃ dhammaṃ paṭisevantassa āpatti pārājikassā』』tiādinā (pārā. 56) nayena kiriyasamuṭṭhānataṃ vatvā tadanantaraṃ 『『bhikkhupaccatthikā manussitthiṃ bhikkhussa santikaṃ ānetvā vaccamaggena aṅgajātaṃ abhinisīdenti, so ce pavesanaṃ sādiyatī』』tiādinā (pārā. 58) nayena akiriyasamuṭṭhānassapi vuttattā paṭhamapārājikāyapi tabbahulanayeneva kiriyasamuṭṭhānatā veditabbā. Na hi pavesanasādiyanādimhi kiriyasamuṭṭhānatā dissati.

Aṅgajātacalanañcettha na sārato daṭṭhabbaṃ 『『so ce pavesanaṃ na sādiyati, paviṭṭhaṃ na sādiyati, ṭhitaṃ na sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassā』』ti (pārā. 58) ettha ṭhitanasādiyane pakatiyāpi paripuṇṇacalanattā. Sādiyanapaccayā paṭisevanacalanañcettha na dissatevāti tabbahulanayeneva kiriyasamuṭṭhānatā gahetabbā.

Apica bhikkhuniyāpi paṭhamapārājike tassa sādiyanassa sarūpena vuttattā tadanurūpavasena vibhaṅganayamanoloketvā 『『kiriyasamuṭṭhāna』』micceva vuttaṃ. Yathā cetesu tabbahulanayena kiriyasamuṭṭhānatā vuttā, tathā surādīnaṃ akusaleneva pātabbatā. Itarathā 『『yaṃ akusaleneva āpajjati, ayaṃ lokavajjā, sesā paṇṇattivajjā』』ti vutte lokavajjapaṇṇattivajjānaṃ niyamalakkhaṇasiddhi hoti, tathā taṃ avatvā 『『yassā sacittakapakkhe cittaṃ akusalameva hoti, ayaṃ lokavajjā, sesā paṇṇattivajjā』』ti (kaṅkhā. aṭṭha. paṭhamapārājikavaṇṇanā) vutte lokavajjavacanaṃ niratthakaṃ siyā vatthuajānanapakkhepi akusaleneva pātabbattā. Yasmā tattha surāpānavītikkamassa akusalacittuppādo natthi, tasmā khandhakaṭṭhakathāyaṃ 『『majjapāne pana bhikkhuno ajānitvāpi bījato paṭṭhāya majjaṃ pivantassa pācittiyaṃ. Sāmaṇero jānitvāva pivanto sīlabhedaṃ āpajjati, na ajānitvā』』ti (mahāva. aṭṭha. 108) vuttaṃ, na vuttaṃ 『『vatthuajānanapakkhe pāṇātipātādīnaṃ siddhikaraakusalacittuppādasadise cittuppāde satipi sāmaṇero sīlabhedaṃ nāpajjatī』』ti. Abhinivesavacanaṃ pāṇātipātādīhi samānagatikattā sāmaṇerānaṃ surāpānassa. 『『Surāmerayime』』ti vatthuṃ jānitvā pātabbatādivasena vītikkamantassa akusalassa asambhavo natthi. Tena vuttaṃ 『『yassā sacittakapakkhe』』tiādi.

以下是巴利文的完整直譯: 如身體接觸中所說的方法,這裡是根據多數情況說是作為等起。因為沒有說"進行身體接觸",而是說"接受",所以應該知道也從不作為等起。就像這裡,下面也以"與人女三道行淫法者,犯波羅夷"等方式說是作為等起,接著以"比丘的敵人帶來人女靠近比丘,用大便道坐在生殖器上,如果他接受進入"等方式也說不作為等起,所以第一波羅夷也應該知道是根據多數情況的作為等起。因為在接受進入等中看不到作為等起。 這裡生殖器的動不應該看作是本質,"如果他不接受進入,不接受已進入,不接受停留,接受拔出,犯波羅夷",這裡不接受停留時自然也有完全的動。這裡因接受而有行淫的動也看不到,所以應該根據多數情況理解為作為等起。 而且,因為在比丘尼的第一波羅夷中也明確說了她的接受,所以根據與之相應的方式觀察分別的方法而說"作為等起"。就像在這些中根據多數情況說是作為等起,同樣酒等只能以不善喝。否則,如果說"只以不善犯的,這是世間罪,其餘是制罪",就會確立世間罪和制罪的確定特徵,不這樣說而說"在有意部分心只是不善的,這是世間罪,其餘是制罪",世間罪這個詞就會沒有意義,因為在不知對象的部分也只能以不善犯。因為那裡飲酒違犯沒有不善心生起,所以在犍度註釋中說:"但在飲酒中,比丘即使不知道,從種子開始喝酒也波逸提。沙彌知道而喝破戒,不知道則不破戒。"沒有說"在不知對象的部分,即使有像殺生等成立的不善心生起相似的心生起,沙彌也不破戒。"因為沙彌的飲酒與殺生等相同,所以是執著的話。知道"這是酒和果酒"這個對像而以應該喝等方式違犯,不是沒有不善的可能。因此說"在有意部分"等。

Kiñcettha – yuttivacanena arahantānaṃ appavisanato sacittakācittakapakkhesu akusalaniyamoti ce? Na, dhammatāvasena sekkhānampi appavisanato. Acittakapakkhe akusalaniyamābhāvadassanatthaṃ supantassa mukhe pakkhittajalabindumiva surābinduādayo udāharitabbā. Tabbahulanayena hi atthe gahite pubbenāparaṃ aṭṭhakathāya sameti saddhiṃ pāḷiyā cāti. Ācariyāpi surāpāne akusalaniyamābhāvameva vadanti. Ekacce pana kiriyasamuṭṭhānatā panassa tabbahulanayameva, na paṭhamapārājike. Kathaṃ? Kāyasaṃsaggasikkhāpadaṃ paṭhamapārājikasamuṭṭhānaṃ. Ettha bhikkhussa ca bhikkhuniyā ca kāyasaṃsaggabhāve sati bhikkhunī kāyaṅgaṃ acopayamānāpi citteneva adhivāseti, āpajjati, na evaṃ bhikkhu. Bhikkhu pana copayamānova āpajjati, evameva paṭhamapārājikepi copane sati eva āpajjati, nāsati. Pavesanaṃsādiyatīti ettha pavesanasādiyanaṃ nāma sevanacittuppādanaṃ, maggena vā maggappaṭipannampi icchanti. Tassāpi kāyacalanaṃ ekantaṃ atthi eva. Evaṃ santepi vīmaṃsitvā gahetabbanti vadantīti likhitaṃ

Pārājikavaṇṇanā niṭṭhitā.

Saṅghādisesakaṇḍaṃ

  1. Ussayavādikāsikkhāpadavaṇṇanā

Bhikkhunīnaṃ saṅghādisesaṃ patvā vuṭṭhānavidhayo sandassanatthaṃ 『『ayaṃ bhikkhunī…pe… āpannā』』ti puggalaniyamaṃ katvā pārājikato adhippāyanti 『『nissāraṇīyaṃ saṅghādisesa』』nti āpattināmaggahaṇañca kataṃ. 『『Samuṭṭhānādīni paṭhamakathinasadisāni, idaṃ pana kiriyamevā』』ti pāṭho.

Ussayavādikāsikkhāpadavaṇṇanā niṭṭhitā.

  1. Corivuṭṭhāpikāsikkhāpadavaṇṇanā

Katthaci agantvā nisinnaṭṭhāne eva nisīditvā karontiyā vācācittato, khaṇḍasīmādigatāya kāyavācācittato.

Corivuṭṭhāpikāsikkhāpadavaṇṇanā niṭṭhitā.

以下是巴利文的完整直譯: 8. 傾聽學處註釋 傾聽,就像"接近憤怒"被稱為"近憤怒",同樣應該理解"傾聽"是"近聽"。他站在哪裡聽,那個地方的意思。這裡的聽是指他人說話的聲音。因為那被聽到所以叫聽。或者在這裡被聽到所以叫傾聽。因為場所叫做聽。"聽了這些"這裡應該補充"話"。 等起等不應該理解為與前兩個相同。是偷盜武器等起。可能是作為去聽的行為。可能是不作為因為站在原地,來者說話時不讓他們知道的等起。寫道:"想解脫,有意的,世間罪,身業,語業,不善心,苦受"。 傾聽學處註釋結束。 9. 阻礙羯磨學處註釋 但對於做衣服的人,少量發放在住處犍度註釋中說的針等種類,不需要告知也可以給予。給予超過那個的應該做告白羯磨。這樣做的告白就是羯磨的特徵,這是意思。這樣在所有地方應該知道羯磨的特徵。在村落界限的精舍中不允許重新加入等僧團羯磨。但允許可分配和可分享的。寫道:不要籠統地說"僧團所有",應該告白"這個精舍僧團所有"。和"等起等與不與取相同,但這是苦受"這是經文。 阻礙羯磨學處註釋結束。 10. 不與欲而去學處註釋 如果不來集會而不給欲,無罪,有些人這樣說。有些人說突吉羅,因為意圖妨礙法羯磨。 不與欲而去學處註釋結束。 11. 軟弱學處註釋 或不適當的是指金銀等製成的床等。應該接受適當的床是針對"我們給僧團"而給予的情況而說的,但如果他們說"我們給精舍",金銀等製成的不適當的床也應該接受。和"aranjaro是能容納大量水的",和"或僧團所享用的,如果園丁等收拾后再給,可以使用",和"給僧團的銅等金屬器不允許作為隨身物品",因為在《善見律注》中這樣說,所以不允許用自己的手拿取收藏。和"有人說vedhako是腰帶",和"hiṅgu hiṅguli haritāla manosilā anjana"這是經文。和"木製的...乃至...無足的盒子"這是經文。和"木製的tumbo是木製的水桶",和"柱子、梁、階梯、板等"這樣寫道。 軟弱學處註釋結束。 12. 轉移學處註釋 一個比丘想給被擯棄者,阻止給他而讓給其他人,無罪。同樣,阻止敗壞信施而讓給,自己的依止者想給某某人的缽來問,說"這是不相配的,給相配的人",無罪,因為是自己的責任。但阻止想給他的而讓給其他人,有罪。在所有情況下,詢問后想給的人可以隨意處置。 轉移學處註釋結束。

  1. Ekagāmantaragamanasikkhāpadavaṇṇanā

『『Ābhogaṃ vinā』』ti vuttattā ābhoge sati anāpatti, imasmiṃ pana sikkhāpade samantapāsādikāyaṃ upacārātikkame āpatti vuttā, idha okkame. Dvīsupi vuttaṃ atthato ekameva gāmantaragamanasaṅghādisesaṃ upacārassa sandhāya vuttattā. Gaṇamhā ohīyanassa virodho. 『『Araññe』』ti idaṃ atthavasena vuttaṃ, gāmantarepi hoti eva.

Sikkhāpadābuddhavarena vaṇṇitāti gāthāya vasena, aṭṭhakathāyampi gāmantarapariyāpannaṃ nadipāranti vuttaṃ.

Ekagāmantaragamanasikkhāpadavaṇṇanā niṭṭhitā.

『『Chādanapaccayāpana dukkaṭaṃ āpajjatī』』ti idaṃ –

『『Āpajjati garukaṃ sāvasesaṃ;

Chādeti anādariyaṃ paṭicca;

Na bhikkhunī no ca phuseyya vajjaṃ;

Pañhāmesā kusalehi cintitā』』ti. (pari. 481) –

Imāya virujjhati. Tasmā pamādalekhā viya dissatīti gavesitabbo ettha attho. Bhikkhūnaṃ mānattakathāyaṃ 『『parikkhittassa vihārassa parikkhepato, aparikkhittassa parikkhepārahaṭṭhānato dve leḍḍupāte atikkamitvā』』ti (kaṅkhā. aṭṭha. nigamanavaṇṇanā) vuttaṃ, idha pana 『『gāmūpacārato ca bhikkhūnaṃ vihārūpacārato ca dve leḍḍupāte』』tiādi vuttaṃ. Tatra bhikkhūnaṃ vuttappakārappadesaṃ atikkamitvā gāmepi taṃ kammaṃ kātuṃ vaṭṭati, bhikkhunīnaṃ pana gāme na vaṭṭati. Tasmā evaṃ vuttanti eke. Apare pana bhikkhūnampi gāme na vaṭṭati. Bhikkhuvihāro nāma pubbe eva gāmūpacāraṃ atikkamitvā ṭhito, tasmā gāmaṃ avatvā vihārūpacārameva heṭṭhā vuttaṃ. Bhikkhunīnaṃ vihāro gāme eva vaṭṭati, na bahi, tasmā gāmūpacārañca vihārūpacārañca ubhayamevettha dassitaṃ. Tasmā ubhayatthāpi atthato nānāttaṃ natthīti vadanti. Yaṃ yujjati, taṃ gahetabbaṃ.

Saṅghādisesavaṇṇanā niṭṭhitā.

Aniyatakaṇḍaṃ

  1. Paṭhamaaniyatasikkhāpadavaṇṇanā

『『Mātugāmenā』』ti vatvā puna 『『ekāyā』』ti vuttattā 『『mātugāmasaṅkhātāya ekāya itthiyā』』ti vuttaṃ. Rahoti appakāsaṃ. Appakāsatā ca yo anāpattiṃ karoti, tassa apaccakkhabhāvatoti āha 『『cakkhussa raho』』ti. Nanu 『『raho nāma cakkhussa raho, sotassa raho. Cakkhussa raho nāma na sakkā hoti akkhiṃ vā nikhaṇiyamāne, bhamukaṃ vā ukkhipiyamāne, sīsaṃ vā ukkhipiyamāne passituṃ. Sotassa raho nāma na sakkā hoti pakatikathā sotu』』nti padabhājanapāḷiyaṃ sotassa rahoti āgataṃ, atha kasmā taṃ avatvā 『『cakkhussa raho』』ti ettakameva vuttanti āha 『『kiñcāpī』』tiādi. Iminā pāḷiyaṃ 『『sotassa raho』』ti idaṃ atthuddhāravasena vuttanti dasseti. Atha kathametaṃ viññāyati 『『cakkhusseva raho idha adhippeto』』ti? 『『Paṭicchanne āsane』』ti vacanato 『『sakkā hoti methunaṃ dhammaṃ paṭisevitu』』nti (pārā. 445) ca vuttattā. Tenevāha 『『sacepī』』tiādi. 『『Pihitakavāṭassā』』ti (sārattha. ṭī. 2.444-445) iminā paṭicchannabhāvato cakkhussa rahosabbhāvaṃ dasseti. Apihitakavāṭassa (pārā. aṭṭha.

以下是巴利文的完整直譯: 3. 一村間行走學處註釋 因為說"無意圖",所以有意圖時無罪,但在這個學處中,《一切善見律注》說超過界限有罪,這裡是指跨越。兩處說的實際上是同一個村間行走僧殘,因為是針對界限而說的。與離開僧團相矛盾。"在林野"這是根據意義而說的,在村間也是一樣的。 "佛陀所讚歎的學處"這個偈頌,註釋中也說包括村間和河對岸。 一村間行走學處註釋結束。 "因為隱藏而犯突吉羅"這與以下偈頌相矛盾: "犯有餘重罪; 因不敬而隱藏; 比丘尼不會觸犯罪過; 這是智者思考的問題。"(遍處481) 因此看起來像是疏忽的書寫,應該在這裡尋找意義。在比丘的摩那埵說中說:"越過有圍墻寺院的圍墻,無圍墻寺院的應圍墻處兩塊土塊的距離",但這裡說"從村落界限和比丘的寺院界限兩塊土塊"等。在那裡,越過比丘所說的那種地方,在村中也可以做那個羯磨,但比丘尼在村中不可以。所以這樣說,有些人這樣說。其他人說比丘在村中也不可以。比丘寺院是指以前就越過村落界限而建立的,所以不說村落而只說寺院界限。比丘尼的寺院只允許在村中,不允許在外,所以這裡顯示了村落界限和寺院界限兩者。因此兩處實際上沒有差別,他們這樣說。應該採納合適的。 僧殘註釋結束。 不定篇 1. 第一不定學處註釋 說了"與女人"后又說"一個",所以說"與被稱為女人的一個女子"。隱蔽是指不明顯。不明顯性是對使之無罪的人不可見,所以說"眼睛的隱蔽"。難道不是在詞義解釋中說"隱蔽是指眼睛的隱蔽,耳朵的隱蔽。眼睛的隱蔽是指不能在眨眼、挑眉、抬頭時看見。耳朵的隱蔽是指不能聽到正常的談話"嗎?為什麼不說那個而只說"眼睛的隱蔽"呢?所以說"雖然"等。這表明在經文中"耳朵的隱蔽"是根據意義提取而說的。那麼怎麼知道這裡只是指眼睛的隱蔽呢?因為說"在隱蔽的座位"和"能夠行淫"。因此說"即使"等。"關閉門"表明因為隱蔽而有眼睛的隱蔽。未關閉門

2.444-445) pana dvāre nisinno anāpattiṃ karoti, na kevalaṃ apihitakavāṭassa gabbhassa dvāre nisinnova anāpattiṃ karoti, antodvādasahatthe okāse nisinnopīti veditabbo. Tenāha 『『yattha pana sakkā daṭṭhu』』ntiādi. Yasmā nisīditvā niddāyanto kapimiddhapareto kañci kālaṃ cakkhūni ummīleti, kañci kālaṃ nimīleti, na ca mahāniddaṃ okkamati, tasmā 『『niddāyantopi anāpattiṃ karotī』』ti vuttaṃ. Nipajjitvā niddāyanto pana tādiso na hotīti āha 『『nipajjitvā niddāyantopi na karotī』』ti, anāpattiṃ na karotīti attho. Methunassa mātugāmo dutiyo na hoti. Itthiyo hi aññamaññissā vajjaṃ paṭicchādenti. Teneva vesāliyaṃ (pārā. 76-77) mahāvane dvāraṃ vivaritvā nipanne bhikkhumhi sambahulā itthiyo yāvadatthaṃ katvā pakkamiṃsu. Tenāha 『『itthīnaṃ pana satampi na karotī』』ti. Taṃ kammanti ajjhācārakammaṃ. Yasmā nisīditvāva nipajjati, tasmā nipajjanampi antokatvā 『『nisajjaṃ kappeyyā』』ti vuttanti dassetuṃ 『『ettha cā』』tiādimāha. Tiṇṇaṃ dhammānaṃ aññatarena kāretabboti nisajjaṃ paṭijānamānassa tiṇṇaṃ dhammānaṃ aññatarasamāyogo hotiyevāti vuttaṃ. Pārājikena, pana saṅghādisesena ca pācittiyena ca tenākārena nisajjaṃ paṭijānamānova kāretabbo. Na appaṭijānamānoti nisajjaṃ appaṭijānamāno tiṇṇaṃ dhammānaṃ aññatarena na kāretabboti. Alajjīpi hi paṭijānamānova āpattiyā kāretabbo. Yāva na paṭijānāti, tāva 『『neva suddho』』ti vā 『『na asuddho』』ti vā vattabbo, vattānusandhinā pana kāretabboti. Vuttañhetaṃ –

『『Paṭiññā lajjīsu katā, alajjīsu evaṃ na vijjati;

Bahumpi alajjī bhāseyya, vattānusandhitena kāraye』』ti. (pari. 359);

Na kevalaṃ tiṇṇaṃ dhammānaṃ aññatarena codanāyameva evaṃ paṭiññāya kāretabbo, atha kho nisajjādinā ākārena saddhiṃ codanāyapīti dassetuṃ 『『yena vā sā saddheyyavacasā upāsikā vadeyya, tena so bhikkhu kāretabbo』』ti vuttaṃ. Tenevāha 『『nisajjādīsu ākāresū』』tiādi. Ettha ca 『『paṭijānamāno』』ti avuttepi adhikārattā 『『paṭijānamānova tena so bhikkhu kāretabbo』』ti vuttaṃ. Tathārūpāya (sārattha. ṭī.

以下是巴利文的完整直譯: 在門上坐著無罪,不僅僅是在關閉門的房間門上坐,即使在十二肘範圍內的空間坐也應該了知。因此說"在哪裡可以看見"等。因為坐著打盹時有時睡意朦朧,有時睜開眼睛,有時閉上眼睛,但沒有進入深度睡眠,所以說"即使打盹也無罪"。躺下睡覺時則不是這樣,所以說"躺下睡覺時不會"。意思是不會無罪。淫慾中女人不會是第二個。因為女人們相互掩蓋缺點。正因如此,在毘舍離(現代比哈爾邦)大林中,門開著時比丘躺下,許多女人隨意行事後離開。因此說"即使有一百個女人也不會"。那是指不軌行為。因為是坐下後躺下,所以爲了顯示甚至躺下也在其中,"在這裡"等。對於三種法中的任何一種,要求坐時必定會與之中的一種相遇。但是要以波羅夷、僧殘或波逸提的方式要求坐。不是不要求坐。即使是無恥者也只有承認時才能被處罰。在不承認之前,應該說"既不清凈"也"不不清凈",但應該根據說話的語境來處罰。因為曾說: "承認對羞愧者有效,對無恥者則不然; 無恥者即使說得多,也應根據說話語境處罰。"(遍處359) 不僅僅是在指控時以這種方式承認,而且還應該與坐等方式一起指控,所以說"無論優婆夷用什麼可信的話說,比丘都應該被處罰"。因此說"在坐等方式中"等。在這裡,即使沒有說"承認",由於有主語,所以說"只有承認時才能被那個比丘處罰"。像這樣的

2.444-445) upāsikāya vacane aññathattābhāvato diṭṭhaṃ nāma tathāpi hoti, aññathāpi hotīti dassane aññathattasambhavaṃ dasseti. Anekaṃsikatāya na niyatoti aniyato. Tenāha 『『tiṇṇaṃ āpattīna』』ntiādi.

Rahonisajjassādena mātugāmassa santikaṃ gantukāmo akkhiṃ añjeti, dukkaṭaṃ. Nivāsanaṃ nivāseti, kāyabandhanaṃ bandhati, cīvaraṃ pārupati, sabbattha payoge payoge dukkaṭaṃ. Gacchati, padavāre padavāre dukkaṭaṃ. Gantvāna nisīdati, dukkaṭameva. Tenāha 『『methunadhammasannissitakilesasaṅkhātenā』』tiādi. Ettha ca rahonisajjassādassa asatipi methunarāgabhāve tappaṭibaddhakilesattā vuttaṃ 『『methunadhammasannissitakilesasaṅkhātenā』』ti. Teneva sannissitaggahaṇaṃ kataṃ. Rahassādenāti 『『itthannāmāya saddhiṃ raho nisīditvā hasitalapitādikaṃ kareyya』』nti uppannaassādahetu . Nisajjāya pācittiyaṃ asati upacāragate nipajjitvā aniddāyante anandhe viññupuriseti adhippāyo. Sace sā itthī kenaci karaṇīyena uṭṭhāyuṭṭhāya punappunaṃ nisīdati, nisajjāya nisajjāya pācittiyaṃ. Yaṃ sandhāya gato, sā na diṭṭhā, aññā āgantvā nisīdati, assāde uppanne pācittiyaṃ. Sace sambahulā āgacchanti, mātugāmagaṇanāya pācittiyaṃ. Sace uṭṭhāyuṭṭhāya punappunaṃ nisīdanti, nisajjāgaṇanāyapi pācittiyāni. Aniyametvā 『『diṭṭhadiṭṭhāya saddhiṃ rahassādaṃ kappissāmī』』ti gantvā nisinnassāpi āgatāgatānaṃ vasena, punappunaṃ nisajjāya vasena ca vuttanayeneva āpattiyo veditabbā. Vuttappakāre puriseti anandhe viññupurise. Upacāragate satīti dvādasahatthabbhantaragate sati. Sace suddhacittena gantvā nisinnassa santikaṃ āgantvā nisinnāya itthiyā rahassādo uppajjati, evampi anāpatti.

Paṭhamaaniyatasikkhāpadavaṇṇanā niṭṭhitā.

  1. Dutiyaaniyatasikkhāpadavaṇṇanā

Naheva kho pana paṭicchannanti ettha pana yampi bahi parikkhittaṃ anto vivaṭaṃ pariveṇaṅgaṇādi, tampi antogadhanti veditabbaṃ. 『『Evarūpañhi ṭhānaṃ appaṭicchanneyeva gahita』』nti mahāpaccariyaṃ (pārā. aṭṭha.

以下是巴利文的完整直譯: 優婆夷的話沒有不同,所見就是如此,也可能不同,表明在看見時可能有不同。由於不確定性所以不確定。因此說"三種罪"等。 想要以隱蔽坐等方式去女人那裡的人涂眼藥,突吉羅。穿下衣,繫腰帶,披衣,一切行動都是突吉羅。行走時,每一步都是突吉羅。去了坐下,也是突吉羅。因此說"與淫慾法相關的煩惱"等。這裡即使沒有淫慾,由於與之相關的煩惱,所以說"與淫慾法相關的煩惱"。因此用了"相關"這個詞。"隱蔽的樂趣"是指"與某某女人一起隱蔽坐下,做笑談等事"而生起的樂趣。坐下波逸提是指在沒有界限內,躺下但不睡覺,非盲的智者男子,這是意思。如果那個女人因為某些事情起來又坐下,每次坐下都波逸提。爲了見某人而去,沒見到她,另一個來坐下,生起樂趣時波逸提。如果很多人來,按女人數量波逸提。如果起來又坐下,也按坐下次數波逸提。不確定地說"我要與看見的人一起享受隱蔽的樂趣"而去坐下的人,也應該按照來的人,多次坐下的方式了知罪過。所說的男子是指非盲的智者男子。在界限內是指在十二肘範圍內。如果以清凈心去坐下,女人來到他旁邊坐下,生起隱蔽的樂趣,這樣也無罪。 第一不定學處註釋結束。 2. 第二不定學處註釋 "不完全隱蔽"這裡,外面有圍墻內部開放的庭院等,也應該了知包括在內。因為在《大注》中說"這樣的地方被認為是不隱蔽的"

2.453) vuttaṃ. Saṅghādisesena vāti kāyasaṃsaggaduṭṭhullobhāsanasaṅkhātena saṅghādisesena vā. Teneva hi padabhājane 『『sā ce evaṃ vadeyya 『ayyo, mayā diṭṭho nisinno mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjanto』』』tiādi (pārā. 455) vuttaṃ. Idaṃ sikkhāpadaṃ duṭṭhullavācāvasena āgataṃ. Duṭṭhullavācañca sutvā taṃ mātugāmopi na paṭicchādeti. Tathā hi duṭṭhullavācāsikkhāpade (pārā. 283 ādayo) yā pana tā itthiyo hirimanā, tā nikkhamitvā bhikkhū ujjhāpesuṃ, tasmā idha itthīpi anāpattiṃ karotīti āha 『『itthīpī』』ti. Atha vā idha appaṭicchannattā itthīpi anāpattiṃ karoti, paṭhame pana paṭicchannattā itthisatampi anāpattiṃ na karotīti evamettha attho daṭṭhabbo. Anandho abadhiroti ettha kāyasaṃsaggavasena anandho vutto, duṭṭhullavācāvasena abadhiro.

Samuṭṭhānādīsu idaṃ sikkhāpadaṃ tisamuṭṭhānaṃ – kāyacittato vācācittato kāyavācācittato samuṭṭhāti, kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, sukhamajjhattavedanāhi dvivedanaṃ. Tenāha 『『samuṭṭhānādīni panettha adinnādānasadisānevā』』ti. Ettha ca kāyasaṃsaggaṃ samāpajjanto duṭṭhullampi bhaṇati, duṭṭhullaṃ bhaṇanto nisīdati cāti 『『kāyavācācittato ca samuṭṭhātī』』ti vuttaṃ, duṭṭhullameva vā sandhāya vuttanti gahetabbaṃ.

Dutiyaaniyatasikkhāpadavaṇṇanā niṭṭhitā.

『『Aniyatuddeso cāyaṃ diṭṭhādisamūlakacodanāya vatthuṃ paṭijānamānova āpattiyā kāretabbo, na itaroti āpattiropanāropanalakkhaṇadassanatthaṃ vutto』』ti vadanti.

Iti kaṅkhāvitaraṇiyā pātimokkhavaṇṇanāya

Vinayatthamañjūsāyaṃ līnatthappakāsaniyaṃ

Aniyatavaṇṇanā niṭṭhitā.

Nissaggiyakaṇḍaṃ

  1. Cīvaravaggo

  2. Kathinasikkhāpadavaṇṇanā

Niṭṭhitacīvarasminti (pārā. aṭṭha.

以下是巴利文的完整直譯: 。僧殘是指身體接觸、粗語所說的僧殘。因此在詞義解釋中說"如果她這樣說:'尊者,我看見他坐著與女人發生身體接觸'"等。這個學處是根據粗語而來。聽到粗語后,那個女人也不會隱藏。因此在粗語學處中,那些有羞恥心的女人們出來指責比丘們,所以這裡女人也使之無罪,因此說"女人也"。或者,這裡因為不隱蔽,所以女人也使之無罪,但在第一學處中因為隱蔽,所以即使一百個女人也不使之無罪,應該這樣理解這裡的意思。"非盲非聾"這裡,非盲是就身體接觸而說的,非聾是就粗語而說的。 在等起等中,這個學處有三種等起 - 從身和心,從語和心,從身語和心等起,是作為,想解脫,有意,世間罪,身業,語業,不善心,樂受和舍受兩種受。因此說"等起等與不與取相同"。這裡發生身體接觸時也說粗語,說粗語時也坐下,所以說"從身語和心等起",或者應該理解是隻針對粗語而說的。 第二不定學處註釋結束。 他們說:"這個不定誦是爲了顯示指控和不指控的特徵而說的,只有承認見等為根源的指控的對象時才能被處罰,其他則不能。" 這樣在《斷疑》波提木叉註釋中 《律藏寶箱》中解釋隱晦意義的 不定註釋結束。 舍懺篇 1. 衣品 1. 迦提那學處註釋 "衣已完成"這裡

2.462-463) niṭṭhitañca taṃ cīvarañcāti niṭṭhitacīvaraṃ, niṭṭhite ānisaṃsamūlake cīvare, paccāsācīvare cāti attho. Yasmā pana taṃ cīvaraṃ karaṇenapi niṭṭhitaṃ hoti nāsanādīhipi, tasmā 『『sūcikammapariyosānena vā』』tiādi vuttaṃ. Tattha yaṃ kiñci sūciyā kattabbaṃ pāsakapaṭṭagaṇṭhikapaṭṭapariyosānakammaṃ, taṃ sūcikammapariyosānaṃ nāma, tena. Naṭṭhanti corādīhi haṭaṃ. Etampi hi karaṇapalibodhassa niṭṭhitattā 『『niṭṭhita』』nti vuccati. Vinaṭṭhanti upacikādīhi khāditaṃ. Daḍḍhanti agginā daḍḍhaṃ. Cīvarāsā vā upacchinnāti 『『asukasmiṃ nāma kule cīvaraṃ labhissāmī』』ti yā cīvarāsā uppannā hoti, sā upacchinnā. Etesampi karaṇapalibodhasseva niṭṭhitattā niṭṭhitabhāvo veditabbo. Tenāha 『『imesu vā』』tiādi. Etena cīvarapalibodhābhāvo vutto. Tenāha 『『cīvarassa karaṇapalibodhe upacchinneti attho』』ti. Kathametaṃ viññāyatīti āha 『『atthatakathinassa hī』』tiādi. Pañcānisaṃse aññattha gantuṃ adatvā saṅgaṇhanaṭṭhena kathinaṃ, thiranti attho, atthataṃ kathinaṃ yena so atthatakathino, tassa atthatakathinassa. Hīti kāraṇatthe nipāto. Tāva kathinānisaṃsaṃ labhatīti ettha yo atthatakathino bhikkhūti ajjhāharitabbaṃ, tāva so atthatakathino bhikkhūti veditabbo, anāmantacārādikaṃ kathinānisaṃsaṃ labhatīti attho. 『『Atthatakathinassa bhikkhuno』』ti idaṃ vā 『『atthatakathino bhikkhū』』ti vibhattivipariṇāmaṃ katvā yojetabbaṃ. Idaṃ vuttaṃ hoti – cīvarapalibodho āvāsapalibodhoti dve palibodhā. Tesu ekapalibodhepi sati yasmā anāmantacārādikaṃ ānisaṃsaṃ labhati, nāsati. Kasmā? 『『Niṭṭhitacīvarasmi』』nti etassa cīvarassa karaṇapalibodhe upacchinneti ayamattho viññāyatīti. Saṅghassāti saṅghena. Kattari cetaṃ sāmivacanaṃ. Ubbhateti aṭṭhannaṃ mātikānamaññatarena, antarubbhārena vā uddhaṭe.

以下是巴利文的完整直譯: "衣已完成"這裡,完成和衣服是完成的衣服,在利益根源的衣服和期望的衣服完成時,這是意思。因為那個衣服通過製作也完成,通過損壞等也完成,所以說"通過縫紉工作結束"等。其中,任何需要用針做的工作,如縫邊、打結等的結束工作,叫做縫紉工作結束,通過這個。丟失是指被盜賊等拿走。這也因為製作障礙已經結束所以叫"完成"。毀壞是指被白蟻等咬壞。燒燬是指被火燒燬。或者衣服的期望斷絕是指"我將在某某家得到衣服"這樣生起的衣服期望斷絕。這些也因為製作障礙已經結束所以應該知道是完成。因此說"在這些"等。這表示沒有衣服障礙。因此說"衣服的製作障礙斷絕,這是意思"。怎麼知道這個呢?所以說"因為已經鋪設迦提那"等。迦提那是指通過不允許去其他地方而收攝五種利益,意思是堅固,已經鋪設迦提那的人是已鋪設迦提那者,對於已鋪設迦提那者。"hi"是表示原因的不變詞。"得到迦提那利益"這裡應該補充"已鋪設迦提那的比丘",應該知道是那個已鋪設迦提那的比丘,意思是得到不告而行等迦提那利益。或者"已鋪設迦提那的比丘"這個應該改變語尾為"已鋪設迦提那的比丘們"來連線。這是說 - 衣服障礙和住處障礙是兩種障礙。在這些中即使只有一種障礙,因為得到不告而行等利益,沒有則不得。為什麼?因為"衣已完成"這個理解為衣服的製作障礙斷絕,這是意思。"僧團"是僧團,這是主格的所有格。"解除"是通過八種方法之一,或中間解除而解除。

Tatrāti tasmiṃ kathine. Ubbhāro uddharaṇaṃ. Purimavassaṃvuṭṭhe tiṃsamatte pāveyyake bhikkhū uddissa 『『anujānāmi, bhikkhave, vassaṃvuṭṭhānaṃ bhikkhūnaṃ kathinaṃ attharitu』』nti kathinakkhandhake (mahāva. 306) bhagavatā kathinassa anuññātattā 『『ayañhi kathinatthāro nāma…pe… anuññāto』』ti vuttaṃ. Tattha purimavassaṃvuṭṭhānanti vassacchedaṃ akatvā purimavassaṃvuṭṭhānanti attho. Etena vuṭṭhavassavasena tāva purimikāya vassaṃ upagatāyeva kathinatthāraṃ labhanti, na pacchimikāya upagatāti dasseti. Vuṭṭhavassavasena tāva evaṃ hotu, gaṇanavasena taṃ kittakā labhantīti āha 『『so』』tiādi. Soti kathinatthāro. Sabbantimena paricchedenāti gaṇanavasena pacchimakoṭiyā. Pañcannaṃ janānaṃ vaṭṭatīti pacchimakoṭiyā cattāro kathinadussassa dāyakā, eko paṭiggāhakoti pañcannaṃ janānaṃ vaṭṭati. Keci pana 『『pañcavaggakaraṇīyattā 『pañcannaṃ janānaṃ vaṭṭatī』ti vutta』』nti vadanti, taṃ tesaṃ matimattaṃ 『『tatra, bhikkhave, yvāyaṃ catuvaggo bhikkhusaṅgho ṭhapetvā tīṇi kammāni upasampadaṃ pavāraṇaṃ abbhāna』』nti campeyyakkhandhake (mahāva. 388) vuttattā. Tasmāti yasmā vuṭṭhavassavasena purimavassaṃvuṭṭhānaṃ anaññāto, yasmā ca sabbantimena paricchedena pañcannaṃ janānaṃ vaṭṭati, tasmā. Yatthāti yasmiṃ vihāre. Ānisaṃseti anāmantacārādike kathinānisaṃse. Atha pana cattāro bhikkhū vassaṃ upagatā, eko paripuṇṇavasso sāmaṇero sace pacchimikāya upasampajjati, gaṇapūrako ceva hoti, ānisaṃsañca labhati. Tayo bhikkhū, dve sāmaṇerā, dve bhikkhū, tayo sāmaṇerā, eko bhikkhu, cattāro sāmaṇerāti etthāpi eseva nayo.

Khandhake vuttāya ñattidutiyakammavācāyāti –

『『Suṇātu me, bhante, saṅgho, idaṃ saṅghassa kathinadussaṃ uppannaṃ. Yadi saṅghassa pattakallaṃ, saṅgho imaṃ kathinadussaṃ itthannāmassa bhikkhuno dadeyya kathinaṃ attharituṃ, esā ñatti. Suṇātu me, bhante, saṅgho, idaṃ saṅghassa kathinadussaṃ uppannaṃ, saṅgho imaṃ kathinadussaṃ itthannāmassa bhikkhuno deti kathinaṃ attharituṃ. Yassāyasmato khamati imassa kathinadussassa itthannāmassa bhikkhuno dānaṃ kathinaṃ attharituṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya. Dinnaṃ idaṃ saṅghena kathinadussaṃ itthannāmassa bhikkhuno kathinaṃ attharituṃ, khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī』』ti (mahāva. 307) –

Evaṃ kathinakkhandhake vuttāya ñattidutiyakammavācāya. Kathinatthārārahassāti kathinaṃ attharituṃ bhabbassa. So ca kho pubbakaraṇajānanādīhi aṭṭhahi aṅgehi samannāgatoti veditabbo. Vuttañhetaṃ vinayavinicchaye 『『aṭṭhadhammakovido bhikkhu, kathinatthāramarahatī』』ti. Parivārepi (pari. 409) vuttaṃ –

『『Aṭṭhahaṅgehi samannāgato puggalo bhabbo kathinaṃ attharituṃ. Katamehi aṭṭhahaṅgehi samannāgato puggalo bhabbo kathinaṃ attharituṃ? Pubbakaraṇaṃ jānāti, paccuddhāraṃ jānāti, adhiṭṭhānaṃ jānāti, atthāraṃ jānāti, mātikaṃ jānāti, palibodhaṃ jānāti, uddhāraṃ jānāti, ānisaṃsaṃ jānāti, imehi aṭṭhahaṅgehi samannāgato puggalo bhabbo kathinaṃ attharitu』』nti.

以下是巴利文的完整直譯: 那裡是指在那個迦提那。解除是拿走。因為世尊在迦提那犍度中針對前雨安居的三十位波維亞(Pāveyya)比丘說"比丘們,我允許已度過雨安居的比丘們鋪設迦提那"而允許迦提那,所以說"這個迦提那鋪設...被允許"。其中前雨安居是指不中斷雨安居而度過前雨安居的意思。這表明根據已度過雨安居,只有在前半年入雨安居的才獲得迦提那鋪設,不是在後半年入雨安居的。根據已度過雨安居暫且如此,根據數量有多少人獲得呢?所以說"那個"等。那個是指迦提那鋪設。最少限度是指根據數量的最低限。適合五個人是指最低限度四個迦提那布的施主,一個接受者,這樣適合五個人。有些人說"因為需要五人羯磨所以說'適合五個人'",那只是他們的想法,因為在瞻波犍度中說"比丘們,除了三種羯磨:授具足戒、自恣、出罪,四人比丘僧團"。因此是因為根據已度過雨安居只允許度過前雨安居的,因為最少限度適合五個人。哪裡是指在哪個精舍。利益是指不告而行等迦提那利益。如果有四個比丘入雨安居,一個滿歲的沙彌如果在後半年受具足戒,既成為人數補足者,也獲得利益。三個比丘兩個沙彌,兩個比丘三個沙彌,一個比丘四個沙彌,這裡也是同樣的方法。 在犍度中說的白二羯磨文是: "大德們,請僧團聽我說,這件迦提那布已經生起給僧團。如果僧團已經準備好,僧團應該把這件迦提那布給某某比丘來鋪設迦提那,這是動議。大德們,請僧團聽我說,這件迦提那布已經生起給僧團,僧團把這件迦提那布給某某比丘來鋪設迦提那。哪位尊者同意把這件迦提那布給某某比丘來鋪設迦提那,請保持沉默。哪位不同意,請說出來。僧團已經把這件迦提那布給某某比丘來鋪設迦提那,僧團同意,所以保持沉默。我如此受持。" 這樣在迦提那犍度中說的白二羯磨文。適合鋪設迦提那的是指適合鋪設迦提那的人。他應該知道具備八種條件,即了知前行等。因為在《律藏決定》中說:"了知八法的比丘,適合鋪設迦提那。"在《遍處》中也說: "具備八支的人適合鋪設迦提那。具備哪八支的人適合鋪設迦提那?了知前行,了知解除,了知決意,了知鋪設,了知本母,了知障礙,了知取消,了知利益,具備這八支的人適合鋪設迦提那。"

Ettha ca pubbakaraṇaṃ nāma dhovanavicāraṇacchedanabandhanasibbanarajanakappakaraṇaṃ. Paccuddhāro nāma purāṇasaṅghāṭiādīnaṃ paccuddharaṇaṃ. Adhiṭṭhānaṃ nāma kathinacīvarādhiṭṭhānaṃ. Atthāro nāma kathinatthāro. Mātikā nāma aṭṭha mātikā. Palibodho nāma āvāsapalibodho cīvarapalibodhoti dve palibodhā. Uddhāro nāma pakkamanantikādayo. Ānisaṃso nāma pañcānisaṃsā.

Yaṃ pana samantapāsādikāyaṃ (mahāva. aṭṭha. 306) vuttaṃ 『『kathinaṃ pana kena attharitabbaṃ? Yassa saṅgho kathinacīvaraṃ deti, saṅghena pana kassa dātabbaṃ? Yo jiṇṇacīvaro hoti, sace bahū jiṇṇacīvarā honti, vuḍḍhassa dātabbaṃ. Vuḍḍhesupi yo mahāpariso tadaheva cīvaraṃ katvā attharituṃ sakkoti, tassa dātabbaṃ. Sace vuḍḍho na sakkoti, navakataro sakkoti, tassa dātabbaṃ. Apica saṅghena mahātherassa saṅgahaṃ kātuṃ vaṭṭati, tasmā 『tumhe, bhante, gaṇhatha, mayaṃ katvā dassāmā』ti vattabba』』nti, tampi kathinatthārārahaṃyeva gahetvāva dātabbaṃ. Dentena pana tīsu cīvaresu yaṃ yaṃ jiṇṇaṃ hoti, taṃ tadatthāya dātabbaṃ. Pakatiyā dupaṭṭacīvarassa dupaṭṭatthāyeva dātabbaṃ. Sacepissa ekapaṭṭacīvaraṃ ghanaṃ hoti, kathinasāṭako ca pelavo, sāruppatthāya dupaṭṭappahonakameva dātabbaṃ. 『『Ahaṃ alabhanto ekapaṭṭaṃ pārupāmī』』ti vadantassāpi dupaṭṭaṃ dātuṃ vaṭṭati. Yo pana lobhapakatiko hoti, tassa na dātabbaṃ. Tenāpi kathinaṃ attharitvā pacchā sibbetvā 『『dve cīvarāni karissāmī』』ti na gahetabbaṃ.

Tenāti kathinatthārakena bhikkhunā. Tadahevāti tasmiṃyeva divase. Pañca vā atirekāni vākhaṇḍāni chinditvāti yathā pañcakhaṇḍikādīnaṃ saṅghāṭiādīnaṃ tiṇṇaṃ cīvarānaṃ aññatarappahonakāni mahāmaṇḍalaaḍḍhamaṇḍalādivasena pañca khaṇḍāni vā atirekāni vā sattādikhaṇḍāni honti, evaṃ chinditvā. Tasmiñca kathinacīvare kariyamāne 『『ahaṃ thero』』ti vā 『『bahussuto』』ti vā ekenāpi akātuṃ na labbhati. Anādariyena akarontassa dukkaṭaṃ. Tasmā sabbeheva sannipatitvā dhovanachedanasibbanarajanāni niṭṭhāpetabbāni. Tenāha 『『sesabhikkhūhipi tassa sahāyehi bhavitabba』』nti. Katacīvaramevāti niṭṭhitaparikammameva kathinadussaṃ. Sabbantimena paricchedena antaravāsakopi chinditvāva kātabbo aññathā atthāravipattito. Yathāha –

『『Kathañca pana, bhikkhave, anatthataṃ hoti kathinaṃ? Na ullikhitamattena atthataṃ hoti kathinaṃ…pe… na aññatra pañcakena vā atirekapañcakena vā tadaheva sañchinnenā』』ti (mahāva. 308).

Tenevāha 『『acchinnāsibbitaṃ pana na vaṭṭatī』』ti. Tena bhikkhunāti atthārakena bhikkhunā. Attharitabbanti attharaṇaṃ kātabbaṃ. Tañca kho tathāvacībhedakaraṇamevāti daṭṭhabbaṃ. Yathāha –

『『Sace saṅghāṭiyā kathinaṃ attharitukāmo hoti, porāṇikā saṅghāṭi paccuddharitabbā, navā saṅghāṭi adhiṭṭhātabbā, 『imāya saṅghāṭiyā kathinaṃ attharāmī』ti vācā bhinditabbā』』ti (pari. 413) –

Vitthāro. 『『Bhante, āvuso』』ti ca 『『anumodatha, anumodāhī』』ti ca vacanabhedaṃ sandhāya 『『therānañcā』』tiādi vuttaṃ.

以下是巴利文的完整直譯: 這裡,前行是指洗、檢查、裁剪、縫合、染色、作標記。解除是指解除舊的僧伽梨等。決意是指決意迦提那衣。鋪設是指鋪設迦提那。本母是指八種本母。障礙是指住處障礙和衣服障礙兩種障礙。取消是指離去等。利益是指五種利益。 在《一切善見律注》中說:"誰應該鋪設迦提那?僧團給誰迦提那衣,僧團應該給誰?給衣服破舊的人,如果很多人衣服破舊,應該給上座。即使在上座中,如果有大人物能在當天做衣服並鋪設,應該給他。如果上座不能,新學比丘能,應該給他。而且僧團可以照顧大長老,所以應該說'尊者,請您拿,我們會做給您'",這也應該只給適合鋪設迦提那的人。給的時候,三衣中哪件破舊就給那個用途。本來用兩層的衣就給兩層用。如果他有一層厚衣,迦提那布薄,爲了適合就給夠做兩層的。即使說"我得不到就穿一層"也可以給兩層。但是貪心的人不應該給。他也不應該鋪設迦提那后再縫合說"我要做兩件衣服"而拿走。 那個是指鋪設迦提那的比丘。當天是指在那天。裁剪五塊或更多塊布是指像五條衣等三衣之一那樣,足夠做大圓、半圓等五塊或更多七塊等,這樣裁剪。在做那件迦提那衣時,不允許任何人說"我是長老"或"我多聞"而不做。不尊重而不做的人犯突吉羅。因此所有人都應該集合完成洗、裁、縫、染。所以說"其他比丘也應該成為他的助手"。已做好的衣是指已完成準備工作的迦提那布。最少限度即使內衣也必須裁剪后做,否則鋪設無效。如說: "比丘們,怎樣迦提那沒有鋪設?僅僅畫線不算鋪設迦提那...不是在當天裁剪成五塊或更多塊。" 因此說"未裁剪縫合的不可以"。那個比丘是指鋪設的比丘。應該鋪設是指應該做鋪設。這應該理解為只是那樣說話而已。如說: "如果想用僧伽梨鋪設迦提那,應該解除舊僧伽梨,決意新僧伽梨,說'我用這件僧伽梨鋪設迦提那'。" 詳細內容。"尊者、朋友"和"請隨喜、請隨喜"這些說法的不同,所以說"對長老"等。

Evaṃ atthārakena paṭipajjitabbavidhiṃ dassetvā idāni anumodakehi paṭipajjitabbavidhiṃ dassetuṃ 『『tehipī』』tiādi vuttaṃ. 『『Anumodāmā』』ti attanāva attani gāravavasena vuttaṃ. Kiñcāpi evaṃ vuttaṃ, tathāpi ekakena 『『anumodāmā』』ti vattuṃ na vaṭṭati, 『『anumodāmi』』cceva vattabbanti vadanti, vīmaṃsitvā gahetabbaṃ. Idāni kathinānisaṃse dassetuṃ bhūmiṃ vicārayanto 『『purimavassaṃvuṭṭhesupī』』tiādimāha. Tattha tesaṃyevāti atthārakaanumodakānaṃyeva. Vuttañhetaṃ parivāre 『『dvinnaṃ puggalānaṃ atthataṃ hoti kathinaṃ atthārakassa ca anumodakassa cā』』ti (pari. 403). Teti atthārakaanumodakā. Tato paṭṭhāyāti atthārānumodanato paṭṭhāya. Yāva kathinassubbhārāti na kevalaṃ cīvaramāseyeva, atha kho aṭṭhannaṃ mātikānaṃ aññatarena vā antarubbhārena vā yāva kathinassubbhārā pañcānisaṃse labhanti, uddhaṭe pana na labhantīti attho.

Idāni te pañcānisaṃse sarūpato dassetuṃ 『『anāmantacāro』』tiādimāha. Tattha anāmantacāro nāma pañcannaṃ bhojanānaṃ aññatarena nimantitassa santaṃ bhikkhuṃ anāpucchā kulesu cārittāpajjanaṃ. Asamādānacāro nāma nāmenādhiṭṭhitassa cīvarassa asamādānacaraṇaṃ, nāmenādhiṭṭhitānaṃ tiṇṇaṃ cīvarānamaññataraṃ cīvaraṃ yattha katthaci nikkhipitvā aññattha aruṇuṭṭhāpananti attho, cīvaravippavāsoti vuttaṃ hoti. Yāvadatthacīvaranti yāvatā cīvarena attho hoti, tāvatakaṃ anadhiṭṭhitaṃ avikappitaṃ cīvaradhāraṇaṃ, dasāhamatikkamitvā cīvarassa ṭhapananti attho. Gaṇassa bhojanaṃ gaṇabhojanaṃ. Gaṇoti cettha cattāro vā tatuttari vā bhikkhū. Tesaṃ viññattito vā nimantanato vā laddhassa odanādīnaṃ pañcannaṃ aññatarabhojanassa saha gahaṇanti attho. Yo ca tattha cīvaruppādoti tattha kathinatthatasīmāya matakacīvaraṃ vā hotu, saṅghaṃ uddissa dinnaṃ vā saṅghikena tatruppādena ābhataṃ vā yena kenaci ākārena yaṃ saṅghikaṃ cīvaraṃ uppajjati, taṃ tesaṃ bhavissatīti attho. Tenāha 『『tasmiṃ āvāse saṅghassa uppannacīvarañcā』』ti.

『『Yaṃ pana tattha saṅghassa uppannaṃ pattādi vā aññaṃ bhaṇḍaṃ vā, taṃ sabbesaṃ pāpuṇāti. Yaṃ pana tatruppādena taṇḍulādinā vatthaṃ cetāpitaṃ, atthatakathinānameva tāni vatthāni pāpuṇanti. Vatthehi pana taṇḍulādīsu cetāpitesu sabbesaṃ tāni pāpuṇantī』』ti gaṇṭhipade vuttaṃ, tampi cetāpitakālato paṭṭhāya cīvaruppādo na hotīti suvuttanti daṭṭhabbaṃ. Anatthatakathinā pana imesu pañcasu ānisaṃsesu cīvaramāse asamādānacāraṃ ṭhapetvā sesānisaṃse labhanti. Yadi asamādānacāropi labbheyya, pāveyyakā bhikkhū vassaṃvuṭṭhā okapuṇṇehi cīvarehi na bhagavantaṃ upasaṅkameyyuṃ. Yasmā taṃ na labbhati, tasmā cīvaramāsepi cīvaraṃ samādāya eva bhagavantaṃ upasaṅkamiṃsu.

Evaṃ kathinatthāraṃ dassetvā idāni ubbhāraṃ dassento 『『taṃ panetaṃ kathina』』ntiādimāha. Tattha mātikāti mātaro, janettiyoti attho. Kathinubbhārañhi etā aṭṭha janenti. Tāsu pakkamanaṃ anto etissāti pakkamanantikā. Evaṃ sesāpi veditabbā. Tattha yo bhikkhu atthatakathino kathinacīvaraṃ ādāya tasmiṃ āvāse nirapekkho 『『na paccessa』』nti pakkamati, tassevaṃ pakkamato kathinuddhāro atikkantamattāya sīmāya hotīti pakkamanantiko kathinuddhāroti veditabbo.

以下是巴利文的完整直譯: 這樣顯示了鋪設者應該遵循的方法后,現在爲了顯示隨喜者應該遵循的方法,說"他們也"等。"我們隨喜"是出於對自己的尊重而說的。雖然這樣說,但是一個人不應該說"我們隨喜",應該說"我隨喜",他們說,應該考慮後接受。現在爲了顯示迦提那的利益,考察基礎說"在前雨安居"等。其中"只有他們"是指只有鋪設者和隨喜者。因為在《遍處》中說:"迦提那對兩種人鋪設,即鋪設者和隨喜者。"他們是指鋪設者和隨喜者。從那時起是指從鋪設和隨喜開始。直到迦提那解除是指不僅在衣月,而且通過八種本母之一或中間解除,直到迦提那解除獲得五種利益,解除后就不獲得,這是意思。 現在爲了具體顯示那五種利益,說"不告而行"等。其中不告而行是指被邀請五種食物之一的人,不告知在場的比丘就到俗家行走。不受持而行是指不受持以名字決意的衣服而行走,意思是把以名字決意的三衣之一放在某處,在其他地方過夜,也就是離衣宿。隨意衣是指需要多少衣就持有多少未決意未分別的衣服,意思是超過十天存放衣服。眾食是指四個或更多比丘。意思是通過乞求或邀請得到的飯等五種食物之一一起拿取。那裡的衣物生起是指在那個已鋪設迦提那的界內,無論是亡衣,還是施給僧團的,或用僧團的收入買來的,以任何方式生起的僧團衣服,那將屬於他們,這是意思。因此說"在那個住處生起的僧團衣服"。 在註釋中說:"在那裡生起的僧團缽等或其他物品,那屬於所有人。但是用那裡的收入如米等換來的布,只屬於已鋪設迦提那的人。但是用布換來米等,那屬於所有人。"這也應該理解為從換來的時候開始就不是衣物生起,所以說得好。未鋪設迦提那的人在這五種利益中,除了在衣月不受持而行外,獲得其餘利益。如果也能獲得不受持而行,波維亞(Pāveyya)比丘們度過雨安居后就不會帶著滿手的衣服去見世尊。因為不能獲得那個,所以即使在衣月也受持衣服去見世尊。 這樣顯示了迦提那鋪設后,現在爲了顯示解除,說"那個迦提那"等。其中本母是指母親,意思是生母。因為這八種生出迦提那解除。其中以離去為邊際的,離去在其中,所以叫做以離去為邊際。其他也應該這樣理解。其中,已鋪設迦提那的比丘帶著迦提那衣,對那個住處無所期待地離去說"我不會回來",他這樣離去時,一旦越過界就發生迦提那解除,這應該理解為以離去為邊際的迦提那解除。

Yo pana ānisaṃsacīvaraṃ ādāya pakkamati, tassa bahisīmāgatassa evaṃ hoti 『『idhevimaṃ karissāmi, na puna taṃ vihāraṃ gacchissāmī』』ti tasmiṃ āvāse nirapekkho hutvā taṃ cīvaraṃ kāreti, tassa bhikkhuno niṭṭhānantiko kathinuddhāro.

Yadi pana ānisaṃsamūlacīvaraṃ ādāya bahisīmāgato 『『nevimaṃ cīvaraṃ karissāmi, na ca taṃ āvāsaṃ gacchissāmī』』ti sanniṭṭhānaṃ karoti, tadā sanniṭṭhānantiko kathinuddhāro.

Tadeva ānisaṃsacīvaraṃ laddhā taṃ ādāya bahisīmaṃ gantvā 『『idhevimaṃ cīvaraṃ karissāmi, na gacchissāmī』』ti karontassa sace taṃ cīvaraṃ nassati vinassati ḍayhati, nāsanantiko kathinuddhāro hoti.

Sace pana ānisaṃsacīvaraṃ laddhā tasmiṃ vihāre sāpekkhova bahisīmāgato 『『vihāre bhikkhūhi antarubbhāraṃ kata』』nti suṇāti, tassa savanantiko kathinuddhāro hoti.

Āsāya avacchedo etissāti āsāvacchedikā. Yo pana yena kenaci 『『tuyhaṃ cīvaraṃ dassāmī』』ti vutto tasmiṃ cīvare āsāya vihāre apekkhaṃ pahāya bahisīmāgato puna tena 『『na sakkomi dātu』』nti vutte āsaṃ chindati, tassa āsāvacchediko kathinuddhāro hoti.

Yo pana vassaṃvuṭṭhavihārato aññaṃ vihāraṃ sāpekkhova gantvā āgacchanto antarāmaggeyeva kathinuddhāraṃ vītināmeti, tassa sīmātikkamanantiko kathinuddhāro.

Saha ubbhārenāti sahubbhārā. Ānisaṃsacīvaraṃ ādāya sāpekkhova bahi gantvā kathinuddhāraṃ sambhuṇantassa kathinuddhāro sahubbhāroti veditabbo.

『『Etasmiṃ pana pakkamanantike kathinuddhāre paṭhamaṃ cīvarapalibodho chijjatī』』tiādinā cīvarapalibodhupacchedādikassa vinicchayassa vitthārato samantapāsādikāyaṃ (mahāva. aṭṭha. 311) vuttattā 8 『『tattha vitthāravinicchayo』』tiādimāha. Atthārubbhārānaṃyeva vā vitthāravinicchayassa tatthāgatattā evaṃ vuttanti daṭṭhabbaṃ. Sesapalibodhābhāvanti avasesassa palibodhassa abhāvaṃ, āvāsapalibodhābhāvanti attho.

Assāti kālassa. Dasāhaparamanti accantasaṃyoge upayogavacananti āha 『『taṃ dasāhaparamaṃ kāla』』nti. Atirekanti adhikaṃ, so ca adhikabhāvo adhiṭṭhitavikappitacīvaratoti āha 『『adhiṭṭhitavikappitesū』』tiādi. Khomanti (pārā. aṭṭha.

以下是巴利文的完整直譯: 如果帶著利益衣離去,到了界外,這樣想"我將在這裡做,不再去那個精舍",對那個住處無所期待地做衣,那個比丘的完成為邊際的迦提那解除。 如果帶著利益根本衣到了界外,"我既不做這件衣,也不去那個住處"做決定,那時以決定為邊際的迦提那解除。 剛得到那個利益衣帶著離開界外,"我將在這裡做衣,不會走",如果那件衣丟失、毀壞、燒燬,不是以毀壞為邊際的迦提那解除。 如果帶著利益衣到了界外,仍對那個精舍有期待,聽說"比丘們在精舍內做中間解除",那是以聽聞為邊際的迦提那解除。 希望的切斷是希望切斷。如果被某人說"我將給你衣服",在那件衣的住處放棄期待到界外,後來那人說"我不能給",切斷希望,那是以希望切斷為邊際的迦提那解除。 從雨安居住處到另一個精舍,仍有期待地去返回,在途中間做迦提那解除,那是以越過界為邊際的迦提那解除。 與解除一起是指與解除一起。帶著利益衣仍有期待地到外面,完成迦提那解除,應該理解為與解除一起。 因為在《一切善見律注》中詳細說明了"在這個以離去為邊際的迦提那解除中,首先衣障礙被切斷"等衣障礙切斷等的決定,所以說"那裡的詳細決定"等。應該理解為只是因為詳細決定在那裡發生于鋪設解除。沒有其餘障礙是指沒有剩餘的障礙,沒有住處障礙。 對於那個是指對於時間。最多十天是指在絕對連線中使用格,所以說"那個最多十天的時間"。超過是指多餘,那個多餘是指已決意已分別的衣,所以說"在已決意已分別"等。

2.636-638) khomasuttehi vāyitaṃ khomapaṭṭacīvaraṃ. Tathā sesāni. Kambalaṃ nāma manussalomavāḷalome ṭhapetvā sesalomehi vāyitvā katavatthaṃ. Sāṇaṃ nāma sāṇavākehi katavatthaṃ. Bhaṅgaṃ nāma khomasuttādīhi pañcahi missetvā katavatthaṃ. 『『Pāṭekkaṃ vākamayamevā』』tipi vadanti. Tadanulomānaṃ vāti dukūlaṃ pattuṇṇaṃ somārapaṭṭaṃ cīnapaṭṭaṃ iddhijaṃ devadinnanti tesaṃ khomādīnaṃyeva anulomānaṃ channaṃ cīvarānaṃ vā, tattha dukūlaṃ sāṇassa anulomaṃ vākamayattā. Pattuṇṇadese pāṇakehi sañjātavatthaṃ pattuṇṇaṃ. Somāradese jātaṃ vatthaṃ somārapaṭṭaṃ. Tathā cīnapaṭṭaṃ. Imāni tīṇipi koseyyassa anulomāni pāṇakehi katasuttamayattā. Iddhijaṃ ehibhikkhūnaṃ puññiddhiyā nibbattacīvaraṃ. Taṃ pana khomādīnamaññataraṃ hotīti tesaṃyeva anulomaṃ. Devehi dinnaṃ cīvaraṃ devadinnaṃ, taṃ kapparukkhe nibbattaṃ jāliniyā devakaññāya anuruddhattherassa dinnavatthasadisaṃ, tampi khomādīnaṃyeva anulomaṃ hoti tesu aññatarabhāvato.

Dīghato vaḍḍhakihatthappamāṇaṃ, vitthārato tato upaḍḍhappamāṇaṃ vikappanupagaṃ pacchimaṃ. Aṭṭhaṅgulaṃ sugataṅgulenāti ettha sugataṅgulaṃ nāma idāni majjhimassa purimassa tīṇi aṅgulāni, tena sugataṅgulena aṭṭhaṅgulaṃ vaḍḍhakihatthappamāṇanti attho. Caturaṅgulavitthatanti etthāpi yathāvuttānusāreneva attho veditabbo. Yesaṃ pana adhiṭṭhānavikappanānaṃ abhāvato adhiṭṭhitavikappitesu apariyāpannattā idaṃ atirekacīvaraṃ nāma hoti.

Taṃ adhiṭṭhānavikappanaṃ kenākārena jānitabbanti anuyogaṃ sandhāya taṃ dassetuṃ 『『yaṃ pana vutta』』ntiādi āraddhaṃ. Tattha yaṃ pana vuttanti atirekacīvaraṃ dassetuṃ 『『adhiṭṭhitavikappitesu apariyāpannattā』』ti amhehi yaṃ vuttanti attho. Ticīvaraṃ adhiṭṭhātunti nāmaṃ vatvā adhiṭṭhātuṃ. Na vikappetunti saṅghāṭiādināmena vikappetuṃ na anujānāmīti attho. 『『Imaṃ cīvaraṃ vikappemī』』ti pana vikappetuṃ vaṭṭatiyeva. Sāmaññavacanaṃ pana ticīvarassa kaṇḍupaṭicchādivassikasāṭikānaṃ viya kālavasena visesābhāvā cassa vikappetabbatāti dassanatthaṃ , na pana sabbathā vikappanapaṭisedhanatthanti daṭṭhabbaṃ. Tathā hi purāṇacīvaraṃ paccuddharitvā navassa adhiṭṭhānavacanato, 『『anāpatti adhiṭṭheti vikappetī』』tiādivacanato (pārā. 469) ca ticīvarassapi vikappanāya okāso dinno. Esa nayo sabbattha. Ticīvarādīni hi adhiṭṭhahantena 『『imaṃ saṅghāṭiṃ adhiṭṭhāmī』』tiādinā taṃ taṃ nāmaṃ vatvā adhiṭṭhātabbaṃ. Vikappentena pana 『『imaṃ saṅghāṭi』』ntiādinā tassa tassa cīvarassa nāmaṃ aggahetvā 『『imaṃ cīvaraṃ tuyhaṃ vikappemī』』ti vikappetabbaṃ. Ticīvaraṃ vā hotu, aññaṃ vā, yadi taṃ taṃ nāmaṃ gahetvā vikappeti, avikappitaṃ hoti, atirekacīvaraṭṭhāneyeva tiṭṭhati. Tato paraṃ vikappetunti catumāsato paraṃ 『『imaṃ cīvaraṃ vikappemī』』ti vikappetuṃ. Idañca paribhuñjituṃ anuññātaṃ. Keci pana (sārattha. ṭī.

以下是巴利文的完整直譯: 亞麻是用亞麻線織成的亞麻布衣。其他也是如此。毛是指除了人毛和獸毛外,用其他毛織成的布。麻布是指用麻纖維做的布。混合布是指用亞麻線等五種混合做的布。有人說"是單獨用麻纖維做的"。或者與它們相似的是指細棉布、蠶絲布、蘇摩羅布、中國絲綢、神通所生、天神所賜,這些與亞麻等六種衣相似,其中細棉布與麻布相似因為是用纖維做的。在波圖那國由蟲子產生的布叫波圖那布。在蘇摩羅國生產的布叫蘇摩羅布。中國絲綢也是如此。這三種與絲綢相似因為是用蟲子做的絲線製成。神通所生是指"善來比丘"們福德神通所生的衣服。那是亞麻等之一,所以與它們相似。天神所賜的衣服是天神所賜,那是像迦布樹所生的,天女賈利尼給阿那律長老的布一樣,那也與亞麻等相似因為是其中之一。 長度木匠肘尺,寬度一半,這是可以分別的最小尺寸。善逝指寬八指是指這裡善逝指寬是現在中等人前三指,用那個善逝指寬八指是木匠肘尺的意思。寬四指這裡也應該按照前面所說的理解意思。因為沒有決意分別,不包括在已決意已分別中,所以這叫做多餘衣。 爲了說明那個決意分別應該以什麼方式知道的質問,開始說"我們所說的"等。其中我們所說的是指爲了顯示多餘衣我們說"不包括在已決意已分別中"的意思。決意三衣是指說名字后決意。不分別是指不允許以僧伽梨等名分別的意思。但是說"我分別這件衣"來分別是可以的。一般的說法是因為三衣像覆瘡衣雨浴衣一樣沒有時間上的區別,所以顯示它也應該分別,不是完全禁止分別的意思,應該這樣理解。因為這樣從解除舊衣決意新衣的說法,從"無罪決意分別"等的說法,也給了三衣分別的機會。這是所有地方的方法。決意三衣等時應該說"我決意這件僧伽梨"等說那個名字后決意。但是分別時不應該說"這件僧伽梨"等取那件衣的名字,應該說"我分別這件衣給你"來分別。無論是三衣還是其他,如果取那個名字分別,就沒有分別,仍然處於多餘衣的地位。此後分別是指四個月后說"我分別這件衣"來分別。這也允許使用。有些人

2.469) 『『tato paraṃ vikappetvā yāva āgāmisaṃvacchare vassānaṃ catumāsaṃ, tāva ṭhapetuṃ anuññāta』』nti vadanti. Tato paranti ābādhato paraṃ. 『『Imāsañca pana vassikasāṭikakaṇḍupaṭicchādīnaṃ tato paraṃ vikappetvā paribhogassa anuññātattā tathāvikappitaṃ aññanāmena adhiṭṭhahitvā paribhuñjitabba』』nti gaṇṭhipadesu vuttaṃ. Adhiṭṭhātabbavikappetabbatā jānitabbāti adhiṭṭhātabbaṃ vikappetabbanti evaṃ adhiṭṭhānavikappanā jānitabbāti attho.

Pañcaparimāṇaṃ assāti pañcakaṃ, muṭṭhissa muṭṭhihatthassa sambandhaṃ pañcakaṃ muṭṭhipañcakaṃ. Esa na yo muṭṭhittikanti etthāpi. Pārupanenapi sakkā nābhiṃ paṭicchādetunti āha 『『dvihatthopi vaṭṭatī』』ti. Na kevalaṃ aḍḍhateyyova vaṭṭati, atha kho dvihatthopi vaṭṭatīti pi-saddassa attho daṭṭhabbo. Atirekañcāti sugatacīvarappamāṇampi tato adhikampi. Paccuddharāmīti ṭhapemi, pariccajāmīti vā attho. 『『Imaṃ cīvaraṃ saṅghāṭiṃ adhiṭṭhāmī』』ti (sārattha. ṭī.

以下是巴利文的完整直譯: 有人說"此後分別后直到來年雨季四個月,允許存放"。此後是指病後。在註釋中說"因為允許這些雨浴衣覆瘡衣等此後分別后使用,所以這樣分別后應該用其他名字決意后使用"。應該了解決意分別是指應該瞭解"應該決意、應該分別"這樣的決意分別的意思。 五是指它的量是五,五把是指握把、手把相連的五把。這不是三把也是如此。因為用披著也能遮住肚臍所以說"兩肘也可以"。不僅一肘半可以,而且兩肘也可以,應該理解"pi"(也)字的意思。多餘的是指善逝衣量也好,超過那個也好。我解除是指我放棄,或捨棄的意思。"我決意這件衣為僧伽梨"

2.469) evampi vattuṃ vaṭṭati. Kāyavikāraṃ karontenāti hatthādinā cīvaraṃ parāmasantena, cālentena vā. Idañhi adhiṭṭhānaṃ yena kenaci sarīrāvayavena aphusantassa na vaṭṭati. Duvidhanti sammukhāparammukhabhedena duvidhaṃ. Vācā bhinditabbāti vacanaṃ nicchāretabbaṃ. Antogabbhādīsūti antogabbhauparipāsādesu. Sāmantavihāreti yattha tadaheva gantvā nivattetuṃ sakkā, evarūpe samīpavihāre. Idañca desanāsīsamattaṃ, tasmā dūre ṭhitampi adhiṭṭhātabbanti vadanti. 『『Ṭhapitaṭṭhānaṃ sallakkhetvā』』ti iminā cīvarasaṃlakkhaṇaṃ vuttaṃ. Na hi ṭhapitaṭṭhānamattasallakkhaṇena kiñci payojanaṃ atthi.

Adhiṭṭhahitvā ṭhapitavatthehīti paccattharaṇamukhapuñchanacoḷaparikkhāracoḷavasena adhiṭṭhahitvā ṭhapitavatthehi. Adhiṭṭhānato pubbe saṅghāṭiādivohārassa abhāvato 『『imaṃ paccuddharāmī』』ti paccattharaṇādīnaṃ visuṃ paccuddharaṇavidhiṃ dasseti. Paccattharaṇādināmena pana adhiṭṭhātabbattā 『『imaṃ paccattharaṇaṃ paccuddharāmī』』tiādinā vuttepi nevatthi doso. Puna adhiṭṭhātabbānīti saṅghāṭiādināmena adhiṭṭhātabbāni. Parikkhāracoḷakassa pana parikkhāracoḷavasena adhiṭṭhahitvā ṭhapitavatthehipi saṅghāṭiādimhi kate paccuddharitvā puna adhiṭṭhātabbanti natthi. Pubbe katādhiṭṭhānameva adhiṭṭhānaṃ. Adhiṭṭhitena pana tena saddhiṃ mahantatarameva dutiyaṃ paṭṭaṃ vā khaṇḍaṃ vā saṃsibbantena adhiṭṭhātabbaṃ, same vā khuddake vā adhiṭṭhānakiccaṃ natthi. Sukhaparibhogatthanti vippavāsadosābhāvato yattha katthaci ṭhapetvā dhammassavanādinā kiccena aññattha aruṇaṃ uṭṭhāpetvā āgantvā nissajjanaṃ vināva paribhuñjituṃ sakkuṇeyyatāya sukhaparibhogatthaṃ. Parikkhāracoḷaṃ adhiṭṭhātunti parikkhāracoḷaṃ katvā adhiṭṭhātuṃ.

Anatirittapamāṇāti 『『dīghaso cha vidatthiyo sugatavidatthiyā, tiriyaṃ aḍḍhateyyā』』ti (pāci. 543) vuttappamāṇato anadhikapamāṇā. Paccuddharitvā vikappetabbāti vassikasāṭikabhāvato apanetvā vikappetabbā, hemantassa paṭhamadivasato paṭṭhāya antodasāhe vassikasāṭikāvassikasāṭikabhāvato apanetvā 『『imaṃ cīvaraṃ tuyhaṃ vikappemī』』tiādinā nayena vikappetabbāti vuttaṃ hoti. Aññathā hi 『『vassikasāṭikā vassānamāsātikkamenāpi, kaṇḍupaṭicchādi ābādhavūpasamenāpi adhiṭṭhānaṃ vijahatī』』ti (kaṅkhā. aṭṭha. kathinasikkhāpadavaṇṇanā) vakkhamānattā vassānamāsato paraṃ asati adhiṭṭhāne kiṃ paccuddhareyyāti 『『paccuddharitvā』』ti vacanameva nopapajjeyya.

Keci pana (sārattha. ṭī.

以下是巴利文的完整直譯: 這樣說也可以。做身體動作是指用手等觸控衣服,或搖動。這個決意不觸控身體任何部分是不可以的。兩種是指面對和背對兩種。應該說話是指應該發出聲音。在內室等是指在內室和樓上。鄰近精舍是指當天能去能回的這樣近的精舍。這只是說明的要點,所以他們說即使在遠處也應該決意。"注意放置的地方"這是說注意衣服。因為僅僅注意放置的地方是沒有任何用處的。 已決意放置的布是指作為坐具、擦臉布、雜物布決意放置的布。因為在決意之前沒有僧伽梨等的名稱,所以顯示"我解除這個"等坐具等的單獨解除方法。但是因為應該以坐具等名決意,即使說"我解除這個坐具"等也沒有過失。應該再決意是指應該以僧伽梨等名再決意。但是雜物布作為雜物布決意放置的布,即使做成僧伽梨等,解除后也不需要再決意。之前做的決意就是決意。但是與已決意的一起縫合更大的第二塊布或碎布時應該決意,相同或更小的就不需要決意。爲了方便使用是指因為沒有離衣過失,可以放在任何地方,因聽法等事在其他地方過夜后回來,不需要捨棄就可以使用,所以爲了方便使用。決意雜物布是指做成雜物布后決意。 不超過尺寸是指不超過"長六善逝張手,寬二張手半"所說的尺寸。應該解除後分別是指從雨浴衣狀態解除后應該分別,從冬季第一天開始十天內從雨浴衣狀態解除后,應該按"我分別這件衣給你"等方式分別,這是所說的意思。否則,因為將要說"雨浴衣超過雨季月也失去決意,覆瘡衣病癒也失去決意",如果雨季月后沒有決意,為什麼要解除呢?所以"解除后"這個說法就不合適了。 有些人

2.469) 『『yathā kathinamāsabbhantare uppannacīvaraṃ kathinamāsātikkame nissaggiyaṃ hoti, evamayaṃ vassikasāṭikāpi vassānamāsātikkame nissaggiyā hoti. Tasmā kattikapuṇṇamadivase paccuddharitvā tato paraṃ hemantassa paṭhamadivase vikappetabbāti evamattho gahetabbo, paccuddharitvā tato paraṃ vikappetabbāti padayojanā veditabbā』』ti ca vadanti, taṃ na yuttaṃ. Kathinamāse uppannañhi cīvaraṃ atirekacīvaraṭṭhāne ṭhitattā avasānadivase anadhiṭṭhitaṃ kathinamāsātikkame nissaggiyaṃ hoti. Ayaṃ pana vassikasāṭikā adhiṭṭhahitvā ṭhapitattā na tena sadisāti vassānātikkame kathaṃ nissaggiyaṃ hoti anadhiṭṭhitaavikappitameva hi taṃ kālātikkame nissaggiyaṃ hoti, tasmā hemantepi vassikasāṭikā dasāhaparihāraṃ labhati. Evaṃ kaṇḍupaṭicchādipi adhiṭṭhānavijahanato paraṃ dasāhaparihāraṃ labhati. Dasāhaṃ pana anatikkāmetvā vikappetabbā. Nahānatthāya anuññātattā vaṇṇabhedamattarattāpi cesā vaṭṭatīti vuttaṃ. 『『Dve pana na vaṭṭantī』』ti dvinnaṃ adhiṭṭhānābhāvato vuttaṃ . 『『Sace vassāne aparā vassikasāṭikā uppannā hoti, purimavassikasāṭikaṃ paccuddharitvā, vikappetvā ca adhiṭṭhātabbā』』ti vadanti.

Pamāṇayuttanti 『『dīghaso sugatavidatthiyā dve vidatthiyo, vitthārato diyaḍḍhaṃ dasā vidatthī』』ti (pāci. 531 ādayo) iminā pamāṇena yuttaṃ. Pamāṇikāti 『『sugatavidatthiyā dīghaso catasso vidatthiyo, tiriyaṃ dve vidatthiyo』』ti evaṃ vuttappamāṇayuttā. Paccuddharitvā vikappetabbāti ettha yaṃ vattabbaṃ, taṃ heṭṭhā vuttameva. Yasmā bhikkhūnaṃ ticīvare paripuṇṇe, atthe ca sati parissāvanādīhi 『『anujānāmi, bhikkhave, parikkhāracoḷaka』』nti (mahāva. 357) bahūnaṃ pattatthavikaparissāvanādīnaṃ saṅgahavasena parikkhāracoḷādhiṭṭhānamanuññātaṃ, tasmā 『『parikkhāracoḷe gaṇanā natthī』』tiādi vuttaṃ. Bhagavatā hi yaṃ yaṃ bhikkhū labhanti, taṃ taṃ iminā vidhānena adhiṭṭhahitvā puna 『『yena yena parissāvanādinā attho hoti, taṃ taṃ katvā gaṇhantū』』ti anukampāya anuññātaṃ. Tenevāha 『『thavikāpī』』tiādi. Ādisaddena 『『etāni cīvarāni parikkhāracoḷāni adhiṭṭhāmī』』ti asammukhādhiṭṭhānaṃ saṅgaṇhāti. 『『Senāsanaparikkhāratthāya dinnapaccattharaṇe cā』』ti iminā attano santakaṃ paṭikkhipati. Keci pana (sārattha. ṭī.

以下是巴利文的完整直譯: 有些人說:"就像在迦提那月內得到的衣服在迦提那月過後成為應捨棄的,同樣這個雨浴衣在雨季月過後也成為應捨棄的。因此應該在迦提迦月滿月日解除,此後在冬季第一天分別,應該這樣理解意思,應該理解'解除后此後應該分別'這個詞的組合。"這是不合適的。因為在迦提那月得到的衣服處於多餘衣的地位,在最後一天未決意的在迦提那月過後成為應捨棄的。但是這個雨浴衣因為已經決意放置,所以不與那個相同,怎麼會在雨季過後成為應捨棄的呢?只有未決意未分別的在時間過後才成為應捨棄的,所以在冬季雨浴衣也獲得十天的保持期。同樣覆瘡衣在失去決意后也獲得十天的保持期。但是不應該超過十天而應該分別。因為允許用於洗浴,所以說即使只是略微染色也可以。"兩件不可以"是因為沒有兩件的決意而說的。他們說:"如果在雨季得到另一件雨浴衣,應該解除先前的雨浴衣,分別后再決意。" 合乎尺寸是指符合"長兩善逝張手,寬一張手半,邊緣一張手"這個尺寸。合乎尺寸是指符合"長四善逝張手,寬兩張手"這樣說的尺寸。應該解除後分別,這裡應該說的在前面已經說過了。因為比丘三衣齊全,有需要時,濾水器等"比丘們,我允許雜物布"這樣允許許多缽袋濾水器等的收集而允許決意雜物布,所以說"雜物布沒有數量限制"等。因為世尊憐憫地允許比丘們得到什麼就按這個方法決意,然後"需要什麼濾水器等就做什麼拿取"。因此說"袋子等"。等字包括"我決意這些衣服為雜物布"的不面對決意。"給作為臥具用品的坐具等"這排除自己的物品。有些人

2.469) 『『anivāsetvā, apārupitvā ca kevalaṃ pañcapīṭhesuyeva attharitvā paribhuñjiyamānaṃ paccattharaṇaṃ attano santakampi anadhiṭṭhitaṃ vaṭṭatī』』ti vadanti, taṃ ayuttaṃ senāsanaparikkhāratthāya dinna』』nti paccattharaṇassa visesitattā. Bhisibibbohanapāvārakojavānampi senāsanaparikkhāratoyeva adhiṭṭhānakiccaṃ natthīti veditabbaṃ.

Adhiṭṭhitañca panetaṃ cīvaraṃ paribhuñjato kathaṃ adhiṭṭhānaṃ vijahatīti āha 『『sabbañca paneta』』ntiādi. Tattha acchinditvā gahaṇenāti corādīhi acchinditvā gahaṇena. Hīnāyāvattanenāti gihibhāvāya āvattanena, vibbhamenāti attho, 『『sīlavantova hutvā gihī bhavissāmī』』ti setavatthanivāsanenāti vuttaṃ hoti. 『『Antimavatthuṃ ajjhāpannassa setavatthanivāso vā kāsāyacajanaṃ vā hīnāyāvattana』』nti keci. 『『『Hīnāyāvattanenā』ti iminā bhikkhuniyā eva adhiṭṭhānavijahanaṃ gahitaṃ hoti. Sā hi yadā vibbhamati, tadā assamaṇī hoti. Bhikkhu pana vibbhamantopi yāva sikkhaṃ na paccakkhāti, tāva bhikkhuyevāti adhiṭṭhānaṃ na vijahatī』』ti apare. Sikkhāpaccakkhānenāti liṅge ṭhitasseva sikkhāya paccakkhānena. Yo hi bhikkhuliṅge ṭhitova sikkhaṃ paccakkhāti, tassa kāyalaggampi cīvaraṃ adhiṭṭhānaṃ vijahatīti. Kālaṅkiriyāyāti maraṇena. Liṅgaparivattanenāti purisaliṅgassa , itthiliṅgassa vā parivattanena, purisassa itthiliṅgapātubhāvena, itthiyā vā purisaliṅgapātubhāvenāti vuttaṃ hoti.

Kaniṭṭhaṅgulinakhapiṭṭhippamāṇenāti heṭṭhimaparicchedaṃ dasseti. Oratoti abbhantarato. Yo pana dubbalaṭṭhāne paṭhamaṃ aggaḷaṃ datvā pacchā dubbalaṭṭhānaṃ chinditvā apaneti, adhiṭṭhānaṃ na bhijjati. Maṇḍalaparivattanepi eseva nayo. Dupaṭṭassa pana ekasmiṃ paṭale chidde vā jāte, galite vā adhiṭṭhānaṃ na bhijjati. Khuddakaṃ cīvaraṃ mahantaṃ karoti, mahantaṃ vā khuddakaṃ karoti, adhiṭṭhānaṃ na bhijjati. Ubho koṭiyo majjhe karonto sace pana paṭhamaṃ chinditvā pacchā ghaṭeti, adhiṭṭhānaṃ bhijjati. Atha ghaṭetvā chindati, na bhijjati. Rajakehi dhovāpetvā setaṃ karontassāpi adhiṭṭhānaṃ adhiṭṭhānameva. Vassānamāsātikkamenāpīti ettha pi-saddo sampiṇḍanattho. Tena na kevalaṃ pubbe vuttena dānādinā aṭṭhavidheneva kāraṇena vassikasāṭikā adhiṭṭhānaṃ vijahati, atha kho vassānamāsātikkamenapīti evamettha attho daṭṭhabbo. Esa nayo ābādhavūpasamenāpīti etthāpi. Vikappanasikkhāpadeti (pāci. 372 ādayo) pācittiye surāpānavaggassa navamasikkhāpade.

以下是巴利文的完整直譯: 有些人說:"不穿、不披,僅僅鋪在五種座具上使用的坐具,即使是自己的物品,未決意也可以。"這是不合適的,因為坐具被特別指出"給作為臥具用品"。應該理解床褥、枕頭、毛毯、毛布也因為是臥具用品而不需要決意。 這個已決意的衣服使用時如何失去決意呢?爲了說明這點說"所有這些"等。其中被搶走是指被盜賊等搶走。退回低劣是指回到在家生活,意思是還俗,是說"我仍然持戒,將成為在家人"而穿白衣。有些人說:"犯最後罪行者穿白衣或捨棄袈裟是退回低劣。"其他人說:"'退回低劣'這隻包括比丘尼失去決意。因為她還俗時就不再是沙門尼。但是比丘還俗,只要不捨戒,仍然是比丘,所以不失去決意。"舍戒是指保持出家相而舍戒。因為比丘保持出家相而舍戒,他身上的衣服也失去決意。命終是指死亡。性別改變是指男性特徵或女性特徵改變,是說男性出現女性特徵,或女性出現男性特徵。 小指指甲背面大小是指下限。內側是指裡面。如果先在脆弱處打補丁,後來切掉脆弱處拿掉,不破壞決意。轉圓相也是這個方法。但是雙層衣一層有洞或脫落,不破壞決意。把小衣服做大,或把大衣服做小,不破壞決意。把兩端做到中間,如果先切後接,破壞決意。如果先接后切,不破壞決意。讓洗衣工洗白,決意仍然是決意。超過雨季月也,這裡"pi"(也)字是連線義。這表示不僅僅通過前面所說的佈施等八種原因雨浴衣失去決意,而且超過雨季月也失去,應該這樣理解意思。病癒也是同樣的方法。分別學處是指波逸提酒品部分第九學處。

Taṃ atikkāmayatoti ettha tanti cīvaraṃ, kālaṃ vā parāmasatīti āha 『『taṃ yathāvuttajātippamāṇa』』ntiādi. Assāti bhikkhussa. Tassa yo aruṇoti tassa cīvaruppādadivasassa yo atikkanto aruṇo. Cīvaruppādadivasena saddhinti cīvaruppādadivasassa aruṇena saddhiṃ. Divasasaddena cettha taṃdivasanissito aruṇo vutto. Idāni yassa ca nissajjitabbaṃ, yathā ca nissajjitabbaṃ, taṃ dassetuṃ 『『taṃ gahetvā』』tiādi vuttaṃ. Tatrāyaṃ nayoti tasmiṃ nissajjane ayaṃ vidhi. Aññathāpīti bhāsantarenāpi, yāya kāyaci bhāsāyapīti attho. Paṭibalenāti vattuṃ samatthena. Āyatiṃ saṃvareyyāsīti upari saṃvaramāpajjeyyāsi, saṃvutakāyavacīdvāro bhaveyyāsīti attho. Imāni ca 『『passasī』』tiādīni yathākkamaṃ paṭiggāhakadesakehi vattabbavacanāni. Tathā hi 『『passasī』』ti paṭiggāhakena vattabbavacanaṃ, 『『āma passāmī』』ti tadanudesakena vattabbavacanaṃ. 『『Āyatiṃ saṃvareyyāsī』』ti tadanuppaṭiggāhakena vattabbavacanaṃ, 『『sādhu suṭṭhu saṃvarissāmī』』ti tadanudesakena vattabbavacanaṃ. Iminā ca attano āyatiṃ saṃvare patiṭṭhitabhāvaṃ dasseti. Dvīsu, pana sambahulāsu vāti dvīsu vā sambahulāsu vā āpattīsu purimanayeneva vacanabhedo kātabbo. Ñattiyaṃ āpattiṃ sarati vivaratīti ettha 『『dve āpattiyo』』ti vā 『『sambahulā āpattiyo』』ti vā vacanabhedo kātabbo. Dvīsu, bahūsu vā vacanabhedo kātabboti 『『saṅgho imāni cīvarānī』』ti vatthuvasena vacanabhedo kātabbo.

Evaṃ saṅghassa nissajjanavidhiṃ dassetvā gaṇassa nissajjanavidhiṃ dassetuṃ 『『gaṇassa pana nissajjantenā』』tiādimāha. Tattha sesaṃ purimasadisamevāti nissajjanāpattippaṭiggahaṇanissaṭṭhacīvaradānesu 『『āyasmantāna』』ntiādinā vuttavacanabhedaṃ vinā avasesaṃ saṅghassa nissajjanādīsu vuttasadisamevāti attho.

以下是巴利文的完整直譯: "讓它超過"這裡"它"是指衣服,或者指時間,所以說"那個如前所說種類尺寸"等。"他的"是指比丘的。"那個黎明"是指那個衣服生起日已過的黎明。"與衣服生起日一起"是指與衣服生起日的黎明一起。這裡"日"字是指依那天的黎明。現在爲了顯示應該捨棄給誰,以及如何捨棄,所以說"拿著它"等。這裡的方法是指在那個捨棄中的這個方法。"也以其他方式"是指以其他語言,意思是以任何語言。"有能力的"是指有能力說的。"未來應該自製"是指以後應該進入自製,應該成為身語門自製的人,這是意思。這些"你看到嗎"等是接受者和說者應該依次說的話。因此,"你看到嗎"是接受者應該說的話,"是的,我看到"是說者應該說的話。"未來應該自製"是接受者應該說的話,"很好,我將好好自製"是說者應該說的話。這顯示自己已經確立在未來的自製中。在兩個或多個罪中,應該按前面的方法改變說法。在羯磨中憶念揭露罪時,這裡應該說"兩個罪"或"多個罪"來改變說法。在兩個或多箇中應該改變說法,應該根據事物說"僧團這些衣服"來改變說法。 這樣顯示了對僧團捨棄的方法后,爲了顯示對眾多人捨棄的方法,說"對眾多人捨棄時"等。其中"其餘與前面相同"是指在捨棄、接受罪、給予已捨棄衣服時,除了說"諸大德"等改變說法外,其餘與對僧團捨棄等所說的相同,這是意思。

Idāni puggalassa nissajjanavidhiṃ dassetuṃ 『『puggalassa panā』』tiādi vuttaṃ. Tattha dvīsu, tīsu vāti dvīsu, tīsu vā āpattīsu ceva dātabbacīvaresu ca. Yathā ca gaṇassa nissajjane, evaṃ dvinnaṃ nissajjanepi pāḷi veditabbā. Yadi hi viseso bhaveyya, yatheva 『『anujānāmi, bhikkhave, tiṇṇaṃ pārisuddhiuposathaṃ kātuṃ, evañca pana, bhikkhave, kātabbo – byattena bhikkhunā paṭibalena te bhikkhū ñāpetabbā』』tiādinā (mahāva. 168) nayena tiṇṇaṃ pārisuddhiuposathaṃ vatvā 『『anujānāmi, bhikkhave, dvinnaṃ pārisuddhiuposathaṃ kātuṃ, evañca pana, bhikkhave, kattabbo – therena bhikkhunā ekaṃsaṃ uttarāsaṅga』』ntiādinā nayena visuṃyeva dvinnaṃ pārisuddhiuposatho vutto, evaṃ idhāpi visuṃ pāḷiṃ vadeyya. Yasmā pana natthi, tasmā avatvāva gatoti gaṇassa vuttā pāḷiyevettha pāḷi. Āpattippaṭiggahaṇe pana ayaṃ viseso – yathā gaṇassa nissajjitvā āpattiyā desiyamānāya āpattippaṭiggāhako bhikkhu ñattiṃ ṭhapeti, evaṃ aṭṭhapetvā dvīsu aññatarena yathā ekapuggalo paṭiggaṇhāti, evaṃ āpatti paṭiggahetabbā. Dvinnañhi ñattiṭṭhapanaṃ nāma natthi. Yadi siyā, dvinnaṃ pārisuddhiuposathaṃ visuṃ na vadeyya. Nissaṭṭhacīvaradānepi yathā 『『imaṃ cīvaraṃ āyasmato dammī』』ti eko vadati, evaṃ 『『mayaṃ imaṃ cīvaraṃ āyasmato demā』』ti vattuṃ vaṭṭati. Ito garukatarānipi hi ñattidutiyakammāni apaloketvā kātabbānīti vuttāni atthi, tesaṃ etaṃ anulomaṃ. Tenevāha 『『dvinnaṃ panā』』tiādi. Nissaṭṭhacīvaraṃ pana dātabbameva, adātuṃ na labbhati. Vinayakammamattameva hetaṃ. Na taṃ tena saṅghassa vā gaṇassa vā puggalassa vā dinnameva hoti. Tenāha 『『nissaṭṭhavatthu』』ntiādi.

Anissajjitvāparibhuñjantassa dukkaṭanti sakiṃ nivatthaṃ vā sakiṃ pārutaṃ vā kāyato amocetvā divasampi carati, ekameva dukkaṭaṃ. Mocetvā nivāseti vā pārupati vā, payoge payoge dukkaṭaṃ. Dunnivatthaṃ vā duppārutaṃ vā saṇṭhāpentassa anāpatti. Aññassa taṃ paribhuñjatopi anāpatti. 『『Aññena kataṃ paṭilabhitvā paribhuñjatī』』tiādivacanañcettha (pārā. 570) sādhakaṃ. Dasāhaṃ anatikkantepi atikkantasaññino, vematikassa ca dukkaṭanti etthāpi 『『paribhuñjantassā』』ti ānetvā sambandhitabbaṃ. Atikkante anatikkantasaññinopīti dasāhaṃ atikkante cīvare 『『anatikkantaṃ ida』』nti evaṃ saññino, dasāhe vā atikkante 『『anatikkanto dasāho』』ti evaṃ saññino.

Idāni 『『anadhiṭṭhite adhiṭṭhitasaññino nissaggiya』』ntiādiāpattivāraṃ saṅgahetvā dassento 『『tathā』』tiādimāha. Tathāti yathā dasāhaṃ atikkante saññābhedena tikapācittiyaṃ, tathā anadhiṭṭhitādīsu sattasu vikappesu adhiṭṭhitādisaññābhedatoti attho. Tattha avissajjite vissajjitasaññinoti kassaci adinne apariccatte 『『dinnaṃ pariccattaṃ mayā』』ti evaṃ saññino. Anaṭṭhe naṭṭhasaññinoti attano cīvarena saddhiṃ bahūni aññesaṃ cīvarāni ekato ṭhapitāni, tāni ce corā haranti, tatresa attano cīvare anaṭṭhe naṭṭhasaññī hoti, tassa naṭṭhasaññino. Esa nayo avinaṭṭhādīsupi. Avilutteti ettha pana gabbhaṃ bhinditvā pasayhāvahāravasena avilutteti veditabbaṃ.

Vissajjiteti (pārā. aṭṭha.

以下是巴利文的完整直譯: 現在爲了顯示對個人捨棄的方法,說"對個人"等。其中"在兩個、三個"是指在兩個、三個罪以及應該給予的衣服中。就像對眾多人捨棄一樣,對兩個人捨棄時也應該理解經文。如果有區別,就像"比丘們,我允許三人行清凈布薩,比丘們,應該這樣做 - 由有能力的比丘告知那些比丘"等方式說了三人清凈布薩后,"比丘們,我允許兩人行清凈布薩,比丘們,應該這樣做 - 上座比丘偏袒右肩"等方式單獨說了兩人清凈布薩,這裡也會單獨說經文。因為沒有,所以不說就過去了,這裡的經文就是對眾多人所說的經文。但是在接受罪時有這個區別 - 就像對眾多人捨棄后懺悔罪時接受罪的比丘立羯磨,這裡不立羯磨,應該像一個人接受那樣由兩人中的一個接受罪。因為兩個人沒有立羯磨這回事。如果有,就不會單獨說兩人清凈布薩。在給予已捨棄衣服時,就像一個人說"我給大德這件衣服",這樣說"我們給大德這件衣服"是可以的。因為比這更重的白二羯磨也說應該宣告后做,這與那些是一致的。因此說"兩個人"等。但是已捨棄的衣服應該給予,不允許不給。因為這只是律儀行為。它不是真的給了僧團或眾多人或個人。因此說"已捨棄的物品"等。 不捨棄而使用者犯突吉羅,穿一次或披一次不離身即使走一天,也只有一個突吉羅。離身後穿或披,每次動作都犯突吉羅。穿得不好或披得不好而整理的無罪。別人使用它也無罪。"得到別人做的而使用"等說法在這裡是證明。十天未過但認為已過,或懷疑者犯突吉羅,這裡也應該加上"使用者"來連線。已過但認為未過者也,是指衣服已過十天但認為"這未過",或十天已過但認為"十天未過"。 現在爲了顯示"未決意而認為已決意者犯舍懺"等罪的部分,總結后說"如此"等。如此是指就像十天已過時因認知不同有三種波逸提,如此在未決意等七種情況中因認為已決意等認知不同,這是意思。其中未捨棄而認為已捨棄者是指未給予未捨棄而認為"我已給予已捨棄"。未失而認為已失者是指自己的衣服與許多別人的衣服放在一起,如果盜賊偷走它們,這時自己的衣服未失而認為已失,他認為已失。未損壞等也是這個方法。未被搶奪,這裡應該理解為破房間強行奪取的方式未被搶奪。 已

2.469) aññassa dinne. Kathaṃ pana dinnaṃ hoti, kathaṃ gahitaṃ? 『『Imaṃ tuyhaṃ demi, dadāmi, dajjāmi, oṇojemi, pariccajāmi, vissajjāmi, nissajjāmī』』ti vā vadati, 『『itthannāmassa demi…pe… nissajjāmī』』ti vā vadati, sammukhāpi parammukhāpi dinnaṃyeva hoti. 『『Tuyhaṃ gaṇhāhī』』ti vutte 『『mayhaṃ gaṇhāmī』』ti vadati, sudinnaṃ, suggahitañca. 『『Tava santakaṃ karohi, tava santakaṃ hotu, tava santakaṃ karissasī』』ti vutte 『『mama santakaṃ karomi, mama santakaṃ hotu, mama santakaṃ karissāmī』』ti vadati, duddinnaṃ, duggahitañca. Neva dātā dātuṃ jānāti, na itaro gahetuṃ. Sace pana 『『tava santakaṃ karohī』』ti vutte 『『sādhu, bhante, mayhaṃ gaṇhāmī』』ti gaṇhāti, suggahitaṃ, sace pana eko 『『gaṇhāhī』』ti vadati, itaro 『『na gaṇhāmī』』ti vadati, puna so 『『dinnaṃ mayā tuyhaṃ, gaṇhāhī』』ti vadati, itaropi 『『na mayhaṃ iminā attho』』ti vadati. Tato purimopi 『『mayā dinna』』nti dasāhaṃ atikkāmeti, pacchimopi 『『mayā paṭikkhitta』』nti, kassāpattīti? Na kassaci. Yassa pana ruccati, tena adhiṭṭhahitvā paribhuñjitabbaṃ. Yo pana adhiṭṭhāne vematiko, tena kiṃ kātabbaṃ? Vematikabhāvaṃ ārocetvā 『『sace anadhiṭṭhitaṃ bhavissati, evaṃ me kappiyaṃ hotī』』ti vatvā vuttanayeneva nissajjitabbaṃ. Na hi evaṃ jānāpetvā vinayakammaṃ karontassa musāvādo hoti.

Yathāca idaṃ, evaṃ ito parānipīti yathā idaṃ atirekacīvaradhāraṇasikkhāpadaṃ ācāravipatti, evaṃ ito parānipi sikkhāpadāni ācāravipattiyevāti attho. Tenāha 『『ubhatopātimokkhesū』』tiādi. Ājīvavipattipaccayā pana ṭhapetvā dubbhāsitaṃ cha āpattikkhandhā paññattāti –

『『Ājīvahetu ājīvakāraṇā pāpiccho icchāpakato asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapati, āpatti pārājikassa. Ājīvahetu ājīvakāraṇā sañcarittaṃ samāpajjati, āpatti saṅghādisesassa. Ājīvahetu ājīvakāraṇā 『yo te vihāre vasati, so bhikkhu arahā』ti bhaṇati, paṭivijānantassa āpatti thullaccayassa. Ājīvahetu ājīvakāraṇā bhikkhu paṇītabhojanāni agilāno attano atthāya viññāpetvā bhuñjati, āpatti pācittiyassa. Ājīvahetu ājīvakāraṇā bhikkhunī paṇītabhojanāni agilānā attano atthāya viññāpetvā bhuñjati, āpatti pāṭidesanīyassa. Ājīvahetu ājīvakāraṇā bhikkhu sūpaṃ vā odanaṃ vā agilāno attano atthāya viññāpetvā bhuñjati, āpatti dukkaṭassā』』ti (pari. 287) –

Evaṃ pārājikādivasena ṭhapetvā dubbhāsitaṃ ājīvavipattipaccayā cha āpattikkhandhā paññattā. Diṭṭhivipattipaccayā pācittiyadukkaṭavasena dve āpattikkhandhā paññattāti samanubhāsanāya pāpikāya diṭṭhiyā appaṭinissajjane ñattiyā dukkaṭaṃ, kammavācāpariyosāne pācittiyanti evaṃ diṭṭhivipattipaccayā pācittiyadukkaṭavasena dve āpattikkhandhā paññattā. Etthāti vipattikathāsu.

以下是巴利文的完整直譯: 已捨棄給別人。但是如何給予,如何接受?說"我給你這個,施予,贈予,奉獻,捨棄,釋放,捨棄",或者說"我給某某這個......捨棄",面對面或不面對面都是已給予。當說"你拿"時說"我拿",是很好地給予和接受。當說"你把它變成你的,讓它成為你的,你將把它變成你的"時說"我把它變成我的,讓它成為我的,我將把它變成我的",是沒有很好地給予和接受。給予者不知道如何給予,另一個人也不知道如何接受。但是如果當說"你把它變成你的"時說"好的,尊者,我拿",是很好地接受,但是如果一個人說"拿",另一個人說"我不拿",然後他又說"我已經給你了,拿吧",另一個人也說"我不需要這個"。然後前者說"我已經給了"而讓十天過去,後者也說"我已經拒絕了",誰犯罪呢?誰也不犯。但是誰喜歡,他就應該決意后使用。但是對決意有疑慮的人應該怎麼做?告知疑慮后說"如果是未決意的,這樣對我是允許的",然後按所說的方法捨棄。因為這樣告知后做律儀行為不算妄語。 就像這個,其他的也是如此,是指就像這個持多餘衣學處是行為違犯,其他學處也是行為違犯,這是意思。因此說"在兩部波羅提木叉中"等。因為邪命而制定除了惡語外的六種罪聚 - "因為邪命,爲了邪命,惡欲者被慾望驅使,虛妄地宣稱未證得的上人法,犯波羅夷。因為邪命,爲了邪命,從事媒介,犯僧殘。因為邪命,爲了邪命,說'住在你精舍里的那個比丘是阿羅漢',對理解的人犯偷蘭遮。因為邪命,爲了邪命,比丘無病為自己乞求美味食物后食用,犯波逸提。因為邪命,爲了邪命,比丘尼無病為自己乞求美味食物后食用,犯悔過。因為邪命,爲了邪命,比丘無病為自己乞求湯或飯後食用,犯突吉羅。" 這樣從波羅夷等方面,除了惡語外,因為邪命而制定六種罪聚。因為邪見而制定波逸提和突吉羅兩種罪聚,是指勸告后不捨惡見時,立羯磨犯突吉羅,羯磨文結束時犯波逸提,這樣因為邪見而制定波逸提和突吉羅兩種罪聚。在這裡是指在違犯的解說中。

Gaṇanupagatāti divasagaṇanaṃ upagatabhāvo. Aññehi 『『imaṃ cīvaraṃ itthannāmassa demā』』ti parahatthe dinnampi 『『na tāva taṃ gaṇanupagaṃ, yāva na hatthaṃ gacchatī』』ti (mahāva. 259) cammakkhandhake vuttattā yāva āharitvā vā na dinnaṃ, 『『tumhākaṃ, bhante, cīvaraṃ uppanna』』nti pahiṇitvā vā anārocitaṃ, tāva divasagaṇanaṃ na upeti, anadhiṭṭhitaṃ vaṭṭati. Yadā pana ānetvā dinnaṃ hoti, 『『uppanna』』nti vā sutaṃ, tato paṭṭhāya gaṇanupagaṃ hoti, antodasāhe adhiṭṭhātabbaṃ. Kathinasaññitaṃ samuṭṭhānamassāti kathinasamuṭṭhānaṃ, tatiyachaṭṭhasamuṭṭhānavasena dvisamuṭṭhānanti attho. Kāyavācāhi kattabbaadhiṭṭhānavikappanānaṃ akaraṇena kāyavācato, citte pana sati kāyavācācittato ca samuṭṭhātīti vuttaṃ hoti. Anadhiṭṭhānāvikappanavasena āpajjanato akiriyaṃ. Ajānantopi āpajjatīti nosaññāvimokkhaṃ. Kāyadvāre ca vacīdvāre ca kattabbākaraṇato kāyakammaṃ vacīkammaṃ.

Kathinasikkhāpadavaṇṇanā niṭṭhitā.

  1. Udositasikkhāpadavaṇṇanā

Bhikkhunāti bhikkhussāti attho, sāmiatthe cetaṃ karaṇavacanaṃ. Tenāha 『『purimasikkhāpade viyā』』tiādi. Atha kasmā karaṇavaseneva karaṇavacanassa atthaṃ aggahetvā sāmivasena attho veditabboti āha 『『karaṇavasena hī』』tiādi. Hīti kāraṇatthe nipāto. Chinnapalibodhoti chinnacīvarāvāsapalibodho. Ekāva ratti ekarattaṃ, samāsantagatassa atthaṃ. Tiṇṇaṃ cīvarānaṃ samāhāroti ticīvaraṃ. Tena ticīvarena, tīhi cīvarehīti attho. Ekena vippavutthopi (pārā. aṭṭha. 2.475-476) hi ticīvarena vippavuttho nāma hoti paṭisiddhapariyāpannena vippavutthattā, avayavepi vā samudāyavohārato. Tenāha 『『ticīvarādhiṭṭhānanayenā』』tiādi.

Idāni vippavāsalakkhaṇavavatthāpanatthaṃ 『『gāmo ekūpacāro』』tiādimāha. Tattha nivesananti udositādīnaṃ vasena akatāya patissayavikatiyā adhivacanaṃ. Udositoti (pārā. aṭṭha. 2.482-487) yānādīnaṃ bhaṇḍānaṃ sālā. Yo 『『udavasito』』tipi vuccati. Aṭṭoti paṭirājādipaṭibāhanatthaṃ iṭṭhakāhi kato bahalabhittiko catupañcabhūmiko patissayaviseso. 『『Aṭṭoti bahalabhittikagehaṃ, yassa gopānasiyo aggahetvā iṭṭhakāhi eva chadanaṃ hotī』』ti apare. 『『Aṭṭākārena karīyatī』』tipi vadanti. Māḷoti ekakūṭasaṅgahito caturassapāsādo, ekakūṭasaṅgahito vā anekakoṇavanto patissayaviseso. 『『Māḷoti vaṭṭākārena katasenāsana』』nti apare. Pāsādoti dīghapāsādo, aḍḍhayogādibhedo aṭṭamāḷahammiyavajjito sabbo vā pāsādo. Hammiyanti muṇḍacchadanapāsādo. 『『Candiyaṅgaṇayutta』』nti apare. Nāvāti thalaṭṭhaudakaṭṭhavasena dvidhā nāvā. Satthoti jaṅghasattho, sakaṭasattho vā. Dhaññakaraṇanti (pārā. aṭṭha.

以下是巴利文的完整直譯: 進入計數是指進入日數計算的狀態。因為在皮革品中說"即使別人說'我們給某某這件衣服'而放在別人手中,只要沒有到手,就還不算進入計數",所以只要沒有拿來給予,或者派人說"尊者,您的衣服已生起"而沒有告知,就不進入日數計算,未決意是可以的。但是當拿來給予時,或者聽到"已生起",從那時起就進入計數,應該在十天內決意。迦提那為名的等起是它的等起,是指第三和第六等起方式的兩種等起,這是意思。因為不做應該用身語做的決意和分別,所以從身語而起,但是當有心時從身語心而起,這是所說的意思。因為以不決意不分別的方式犯罪,所以是不作為。不知者也犯,所以不是由想解脫。因為在身門和語門應該做而不做,所以是身業語業。 迦提那學處註釋結束。 2. 倉庫學處註釋 比丘是指比丘的,這是表示所有格意義的工具格。因此說"如前學處"等。那麼為什麼不按工具格的方式理解工具格的意思,而應該按所有格的方式理解呢?爲了說明這點說"因為按工具格"等。因為是表示原因的不變詞。斷除障礙是指斷除衣服住處的障礙。一夜就是一夜,是複合詞詞尾的意思。三件衣服的集合是三衣。以那三衣,是指以三件衣服,這是意思。即使離開一件也稱為離開三衣,因為離開被禁止的部分,或者因為對部分也使用整體的說法。因此說"按三衣決意的方法"等。 現在爲了確立離衣的特徵說"一界的村莊"等。其中住處是指未做倉庫等住處改造的代稱。倉庫是指車輛等物品的房間。也稱為"udavasita"。塔樓是指爲了防禦敵王等而用磚做的厚墻四五層的特殊住處。有人說:"塔樓是厚墻房子,不用椽子而只用磚做屋頂。"也有人說:"按塔樓的形狀做。"殿堂是指有一個頂部的四方宮殿,或者有一個頂部的多角特殊住處。有人說:"殿堂是圓形的住處。"宮殿是指長宮殿,或者除了塔樓、殿堂、露臺外的所有宮殿。露臺是指無頂的宮殿。有人說:"有月光庭院的。"船是指陸地上的和水上的兩種船。商隊是指步行商隊或車隊商隊。穀倉是指

2.491-494) khalaṃ vuccati. Ārāmoti pupphārāmo, phalārāmo vā. Vihāroti saparikkhitto vā aparikkhitto vā sakalo āvāso. 『『Gehampī』』ti keci. Nivesanādīni cettha gāmato bahi niviṭṭhāni gahitāni. Antogāme ṭhitānaṃ pana gāmaggahaṇeneva gahitattā gāmaparihāroyevāti. 『『Nivesanādayo hammiyapariyosānā gāmaparikkhepato bahi niviṭṭhā』』ti apare. Hatthapāsātikkameti ettha hatthapāso nāma aḍḍhateyyaratanappamāṇo padeso, tassa atikkamo hatthapāsātikkamo, tasmiṃ hatthapāsātikkame. Hatthapāsabbhantare pana vatthuṃ vaṭṭati. Taṃ pamāṇaṃ atikkamitvā sacepi iddhimā bhikkhu ākāse aruṇaṃ uṭṭhāpeti, nissaggiyameva hoti.

Ayaṃ panettha vinicchayo – sace (pārā. aṭṭha. 2.477-478) gāmo ekassa rañño vā bhojakassa vā vasena ekakulassa hoti, pākārādinā parikkhittattā ekūpacāro ca, evarūpe gāme cīvaraṃ nikkhipitvā tasmiṃ gāmabbhantare yathārucitaṭṭhāne vasitabbaṃ, sace aparikkhitto, yasmiṃ ghare cīvaraṃ nikkhittaṃ hoti, tasmiṃ ghare vasitabbaṃ, tassa gharassa samantato hatthapāsā vā na vijahitabbaṃ.

Sace gāmo vesālikusinārādayo viya nānārājūnaṃ vā bhojakānaṃ vā hoti, vuttappakārena parikkhitto ca, evarūpe gāme yasmiṃ ghare cīvaraṃ nikkhittaṃ hoti, tasmiṃ ghare vā vatthabbaṃ, tassa gharassa hatthapāsā vā na vijahitabbaṃ. Yassā vīthiyā gharaṃ hoti, tassā vīthiyā tassa gharassa sammukhāṭṭhāne sabhāyaṃ vā gharadvāre vā vatthabbaṃ, tesaṃ sabhādvārānaṃ hatthapāsā vā na vijahitabbaṃ.

Sace so gāmo aparikkhitto, yasmiṃ ghare cīvaraṃ nikkhittaṃ, tattha vā tassa hatthapāse vā vatthabbaṃ. Nivesane pana sace ekakulassa nivesanaṃ hoti, parikkhittañca, antonivesane cīvaraṃ nikkhipitvā antonivesane vatthabbaṃ. Aparikkhittaṃ ce hoti, yasmiṃ gabbhe cīvaraṃ nikkhittaṃ, tasmiṃ vatthabbaṃ, tassa gabbhassa hatthapāsā vā na vijahitabbaṃ.

Sace nānākulassa nivesanaṃ hoti, parikkhittañca, yasmiṃ gabbhe cīvaraṃ nikkhittaṃ, tasmiṃ gabbhe vatthabbaṃ, sabbesaṃ sādhāraṇadvāramūle vā tesaṃ gabbhadvāramūlānaṃ hatthapāsā vā na vijahitabbaṃ. Aparikkhittaṃ ce, yasmiṃ gabbhe cīvaraṃ nikkhittaṃ, tasmiṃ gabbhe vatthabbaṃ, tassa gabbhassa hatthapāsā vā na vijahitabbaṃ. Esa nayo udositādīsupi.

Sattho pana jaṅghasattho vā hotu, sakaṭasattho vā. Sace ekakulassa sattho hoti, satthe cīvaraṃ nikkhipitvā purato vā pacchato vā sattabbhantarā na vijahitabbā, passato abbhantaraṃ na vijahitabbaṃ. Sace (pārā. aṭṭha. 2.489) sattho gacchanto gāmaṃ vā nadiṃ vā pariyādiyitvā tiṭṭhati, antopaviṭṭhena saddhiṃ ekābaddho hutvā orañca pārañca pharitvā ṭhito hoti, satthaparihārova labbhati. Atha gāme vā nadiyā vā pariyāpanno hoti antopaviṭṭho, gāmaparihāro ceva nadiparihāro ca labbhati. Sace vihārasīmaṃ atikkamitvā tiṭṭhati, antosīmāya ca cīvaraṃ hoti, vihāraṃ gantvā vasitabbaṃ. Sace bahisīmāya cīvaraṃ hoti, satthasamīpeyeva vasitabbaṃ. Sace gacchanto sakaṭe vā bhagge, goṇe vā naṭṭhe antarā chijjati, yasmiṃ koṭṭhāse cīvaraṃ nikkhittaṃ, tattha vasitabbaṃ.

Khettepi (pārā. aṭṭha.

以下是巴利文的完整直譯: 稱為打穀場。園林是指花園或果園。精舍是指有圍墻或無圍墻的整個住處。有些人說:"也包括房子。"這裡的住處等是指建在村外的。因為在村內的已經包含在村莊的概念中,所以只有村莊的界限。有些人說:"從住處到露臺都是建在村莊圍墻外的。"超過伸手可及處,這裡伸手可及處是指兩肘半長的地方,超過它就是超過伸手可及處,在那超過伸手可及處。但是在伸手可及處內是可以的。即使有神通的比丘超過那個距離在空中升起黎明,也成為應捨棄的。 這裡的決定是這樣的 - 如果村莊屬於一個國王或地主,因為有圍墻等而是一界的,在這樣的村莊里放置衣服后可以住在村莊內喜歡的地方,如果沒有圍墻,應該住在放置衣服的那個房子里,或者不應離開那個房子周圍伸手可及的距離。 如果村莊像毗舍離、拘尸那羅等屬於不同的國王或地主,並且如前所說有圍墻,在這樣的村莊里應該住在放置衣服的那個房子里,或者不應離開那個房子伸手可及的距離。房子所在的街道,應該住在那條街道上面對那個房子的集會堂或門口,或者不應離開那些集會堂或門口伸手可及的距離。 如果那個村莊沒有圍墻,應該住在放置衣服的房子里或它伸手可及的距離內。但是如果是住處,如果是一家的住處,並且有圍墻,在住處內放置衣服后應該住在住處內。如果沒有圍墻,應該住在放置衣服的那個房間里,或者不應離開那個房間伸手可及的距離。 如果是不同家庭的住處,並且有圍墻,應該住在放置衣服的那個房間里,或者不應離開所有人共用的門口或那些房間門口伸手可及的距離。如果沒有圍墻,應該住在放置衣服的那個房間里,或者不應離開那個房間伸手可及的距離。倉庫等也是這個方法。 商隊無論是步行商隊還是車隊。如果是一家的商隊,在商隊里放置衣服后不應離開前後七輛車的距離,側面不應離開一輛車的距離。如果商隊行進時佔據了一個村莊或河流而停下,與進入內部的連在一起遍佈兩岸,只有商隊的界限。如果被村莊或河流包含而進入內部,就有村莊的界限和河流的界限。如果超過精舍界而停下,衣服在界內,應該去精舍住。如果衣服在界外,應該住在商隊附近。如果行進時因為車子壞了或牛丟失而中斷,應該住在放置衣服的那部分。 在田地裡也

2.490) sace ekakulassa khettaṃ hoti, parikkhittañca, antokhette cīvaraṃ nikkhipitvā antokhette vatthabbaṃ. Sace aparikkhittaṃ, hatthapāsā cīvaraṃ na vijahitabbaṃ. Sace nānākulassa khettaṃ hoti, parikkhittañca, antokhette cīvaraṃ nikkhipitvā khettadvāramūle vā vatthabbaṃ, tassa hatthapāsā vā na vijahitabbaṃ. Sace aparikkhittaṃ, cīvaraṃ hatthapāsā na vijahitabbaṃ. Esa nayo dhaññakaraṇārāmesu dvīsupi. Vihāre pana nivesane vuttasadisova vinicchayo.

Rukkhamūle pana yaṃ majjhanhike kāle samantā chāyā pharati, tasmiṃ ṭhāne aviraḷe padese tassa chāyāya phuṭṭhokāsassa antoyeva nikkhipitabbaṃ. Sace viraḷasākhassa rukkhassa ātapena phuṭṭhokāse ṭhapeti, aruṇuggamane ca so bhikkhu tassa hatthapāse na hoti, aññasmiṃ ṭhāne tassa chāyāyapi hoti, nissaggiyaṃ hoti. Sace nānākulassa rukkho hoti, cīvarassa hatthapāsā na vijahitabbaṃ.

Ajjhokāse pana viñjhāṭaviādīsu araññesupi samuddamajjhe macchabandhānaṃ agamanapathadīpakesupi cīvaraṃ ṭhapetvā tato samantā sattabbhantare padese yattha katthaci vasitabbaṃ, ito aññattha vasanto vippavuttho nāma hotīti daṭṭhabbaṃ.

Imassa pana vitthārassa idha avuttattā, samantapāsādikāyañca vuttattā 『『ayamettha saṅkhepo』』tiādi vuttaṃ. Etthāti 『『ticīvarena vippavaseyyā』』ti etasmiṃ pade. Saṅkhepoti saṅkhepavaṇṇanā. Ettha pana pāḷiyaṃ (pārā. 477) 『『gāmo ekūpacāro nānūpacāro』』tiādinā avisesena mātikaṃ nikkhipitvāpi gāmanivesanaudositakhettadhaññakaraṇaārāmavihārānaṃ ekūpacāranānūpacāratā 『『gāmo ekūpacāro nāma ekakulassa gāmo hoti parikkhitto ca aparikkhitto cā』』tiādinā (pārā. 478) parikkhittāparikkhittavasena vibhattā. Aṭṭamāḷapāsādahammiyanāvāsattharukkhamūlaajjhokāsānaṃ pana evaṃ avatvā 『『ekakulassa aṭṭo hoti, nānākulassa aṭṭo hotī』』tiādinā (pārā. 484) nayena ekakulanānākulavasena ca ante 『『ajjhokāso ekūpacāro nāma agāmake araññe samantā sattabbhantarā ekūpacāro, tato paraṃ nānūpacāroti (pārā. 494) ca evaṃ ekūpacāranānūpacāratā vibhattā. Tasmā gāmādīsu parikkhittaṃ ekūpacāraṃ, aparikkhittaṃ nānūpacāranti ca, aṭṭādisu yaṃ ekakulassa, taṃ ekūpacāraṃ, yaṃ nānākulassa, taṃ nānūpacāranti ca gahetabbaṃ. Ajjhokāse vuttanayena gahetabbaṃ. Upacāroti hi 『『gāmo ekūpacāro nānūpacāro』』tiādīsu dvāraṃ, 『『ajjhokāso ekūpacāro』』ti ettha samantā sattabbhantarasaṅkhātaṃ pamāṇanti apare.

Aññatra bhikkhusammutiyāti bhikkhuno saṅghena dinnā sammuti bhikkhusammuti, taṃ vināti attho. Tenāha 『『yaṃ saṅgho』』tiādi. Avippavāsasammutiṃ detīti avippavāsā sammuti, avippavāsāya vā sammuti avippavāsasammuti, taṃ ñattidutiyena kammena detīti attho.

以下是巴利文的完整直譯: 如果是一家的田地,並且有圍墻,在田地內放置衣服后應該住在田地內。如果沒有圍墻,不應離開衣服伸手可及的距離。如果是不同家庭的田地,並且有圍墻,在田地內放置衣服后應該住在田地門口,或者不應離開它伸手可及的距離。如果沒有圍墻,不應離開衣服伸手可及的距離。穀倉和園林兩者也是這個方法。但是在精舍里,決定與住處所說的相同。 在樹下,中午時周圍陽光照射的地方,在那個地方不稀疏的區域內,應該放在那個陰影覆蓋的範圍內。如果放在枝葉稀疏的樹的陽光照射處,黎明升起時那個比丘不在它伸手可及的距離內,在其他地方也在它的陰影里,成為應捨棄的。如果是不同家庭的樹,不應離開衣服伸手可及的距離。 在露天處,在毗陀山森林等森林裡,在海中漁民無法到達的小島上,放置衣服后應該住在周圍七輛車距離內的任何地方,應該理解住在這以外的地方就稱為離衣。 因為這個詳細解釋在這裡沒有說,而在《一切善見律注》中說了,所以說"這裡是簡略"等。這裡是指在"離開三衣"這個詞中。簡略是指簡略解釋。但是在這裡的經文中,"一界的村莊,非一界的"等以不分別的方式列出綱要后,村莊、住處、倉庫、田地、穀倉、園林、精舍的一界和非一界性質以"一界的村莊是指屬於一家並有圍墻或無圍墻的村莊"等方式從有圍墻無圍墻的角度解釋。但是塔樓、殿堂、宮殿、露臺、船、商隊、樹下、露天處沒有這樣說,而是以"屬於一家的塔樓,屬於不同家庭的塔樓"等方式從屬於一家和不同家庭的角度解釋,最後"一界的露天處是指在無村落的森林中周圍七輛車距離內是一界,超過那個是非一界"這樣解釋一界和非一界性質。因此應該理解在村莊等中有圍墻的是一界,無圍墻的是非一界,在塔樓等中屬於一家的是一界,屬於不同家庭的是非一界。露天處應該按所說的方法理解。有些人說界限在"一界的村莊,非一界的"等中是指門,在"一界的露天處"中是指周圍七輛車距離的範圍。 除了比丘同意,比丘同意是指僧團給予比丘的同意,沒有那個,這是意思。因此說"僧團"等。給予不離衣同意是指不離衣的同意,或者爲了不離衣的同意是不離衣同意,以白二羯磨給予,這是意思。

Santaruttarenāti 『『antara』』nti antaravāsako vuccati, 『『uttara』』nti uttarāsaṅgo, saha antarena uttaraṃ santaruttaraṃ, tena santaruttarena, saha antaravāsakena uttarāsaṅgenāti attho. Antoaruṇe paccuddhaṭeti nivattitvā sampāpuṇitumasakkontena tattheva ṭhatvā anto aruṇe paccuddhaṭe. Paccāgantabbanti yathā rogo na kuppati, tathā puna cīvarassa ṭhapitaṭṭhānaṃ āgantabbaṃ. Yato paṭṭhāya hi satthaṃ vā pariyesati, 『『gacchāmī』』ti ābhogaṃ vā karoti, tato paṭṭhāya vaṭṭati. 『『Na dāni gamissāmī』』ti evaṃ pana dhuranikkhepaṃ karontena paccuddharitabbaṃ 『『atirekacīvaraṭṭhāne ṭhassatī』』ti. Tenāha 『『tattheva vā ṭhitena paccuddharitabba』』nti. Soti yassa sammuti dinnā, so rogo. Laddhakappiyameva puna sammutidānakiccaṃ natthīti adhippāyo.

Adhiṭṭhitacīvaratāti ticīvarādhiṭṭhānanayena adhiṭṭhitacīvaratā. Vippavāso nāma yadi baddhasīmāyaṃ cīvaraṃ hoti, tato bahi aruṇuṭṭhāpanaṃ. Atha abaddhasīmāyaṃ, yathāvuttagāmādīnaṃ bahi hatthapāsātikkame aruṇuṭṭhāpanaṃ. Baddhasīmāyaṃ pana yattha katthaci cīvaraṃ ṭhapetvā antosīmāyameva yattha katthaci vasituṃ vaṭṭati. Idha apaccuddharaṇaṃ akiriyāti sambandho.

Udositasikkhāpadavaṇṇanā niṭṭhitā.

  1. Akālacīvarasikkhāpadavaṇṇanā

Purimasikkhāpade viya etthāpi bhikkhunāti sāmiatthe karaṇavacananti āha 『『niṭṭhitacīvarasmiṃ bhikkhunā』』tiādi. 『『Akālacīvaraṃ nāma anatthate kathine ekādasamāse uppannaṃ, atthate kathine sattamāse uppannaṃ, kālepi ādissa dinnaṃ, etaṃ akālacīvaraṃ nāmā』』ti (pārā. 500) padabhājaniyaṃ vuttattā 『『yvāyaṃ anatthate kathine』』tiādimāha. Yvāyaṃ cīvarakālo vuttoti sambandho. Vassānassāti vassānasaṅkhātassa utuno. Pacchimo māso nāma cīvaramāso. Tasmiñhi anatthatepi kathine uppannaṃ cīvaraṃ anadhiṭṭhitaṃ, avikappitaṃ ṭhapetuṃ vaṭṭati. Pañca māsāti pacchimakattikamāso, hemantikā cattāro cāti pañca māsā. Aññadāti anatthate kathine ekādasamāse, atthate kathine sattamāse. Kālepīti 『『anatthate kathine cīvaramāso, atthate kathine pañca māsā』』ti yathāvuttacīvarakālepi. 『『Ādinā nayenā』』ti iminā 『『dadāmi dajjāmī』』tiādīnaṃ (pārā. aṭṭha.

以下是巴利文的完整直譯: "帶內衣和上衣"中,"內"是指內衣,"上"是指上衣,帶內衣的上衣是帶內衣和上衣,帶那個帶內衣和上衣,意思是帶內衣和上衣。在黎明之內取回是指不能返回到達時,就在那裡站著在黎明之內取回。應該返回是指應該以不引發疾病的方式再次返回放置衣服的地方。因為從開始尋找商隊,或者生起"我要去"的想法開始就可以。但是做出"我現在不去了"這樣放棄的決定時,應該取回"它將處於多餘衣服的狀態"。因此說"就在那裡站著應該取回"。那個是指給予同意的那個疾病。意思是已經得到允許,不需要再給予同意。 決意衣服性是指按三衣決意的方法決意衣服的性質。離衣是指如果衣服在有界的界內,在界外升起黎明。如果在無界中,在如前所說的村莊等外超過伸手可及距離升起黎明。但是在有界中,可以在界內任何地方放置衣服,在界內任何地方住。這裡不取回是不作為,這是連線。 倉庫學處註釋結束。 3. 非時衣學處註釋 如前學處一樣,這裡的"比丘"也是表示所有格意義的工具格,所以說"衣服完成時比丘"等。因為在詞義解釋中說"非時衣是指未展羯絺那時在十一個月中生起的,已展羯絺那時在七個月中生起的,即使在時期也指定給予的,這稱為非時衣",所以說"這個未展羯絺那時"等。這個所說的衣服時期是連線。雨季是指稱為雨季的季節。最後一個月是指衣服月。因為在那個月,即使未展羯絺那,生起的衣服未決意、未分別也可以儲存。五個月是指最後的迦提迦月和冬季的四個月,共五個月。其他時候是指未展羯絺那時十一個月,已展羯絺那時七個月。即使在時期是指在"未展羯絺那時衣服月,已展羯絺那時五個月"如前所說的衣服時期。"以等方式"這個詞包括"我給、我將給"等

2.469) saṅgaho. Kiñcāpi cetāni sabbāni 『『akālacīvara』』nti vuttāni, tathāpi piṭṭhisamayeyeva uppannāni 『『akālacīvara』』nti idhādhippetāni.

『『Kāle saṅghassa idaṃ akālacīvara』』nti dinnaṃ pana akālacīvarasāmaññato atthuddhāravasena vuttaṃ. Yathā piṭṭhisamaye uppannaṃ cīvaraṃ vuṭṭhavassehi, sesehi ca sammukhībhūtehi bhājetuṃ labbhatīti akālacīvaraṃ nāma jātaṃ, tathevidampīti tadidaṃ akālacīvarasāmaññaṃ. Yadi evaṃ 『『puggalassa vā idaṃ tuyhaṃ 『dammī』tiādinā nayena dinna』』nti kasmā vuttaṃ, na hi puggalassa ādissa dinnaṃ kenaci bhājanīyaṃ hotīti? Nāyaṃ virodho, ādissa dānasāmaññato labbhamānamatthaṃ dassetuṃ tathā vuttanti. Attano vā dhanenāti attano kappāsasuttādinā dhanena. Imassa 『『uppajjeyyā』』ti iminā sambandho veditabbo. 『『Sīmāya detī』』tiādi puggalādhiṭṭhānanayena vuttaṃ. Ettha pana sīmāya dānaṃ ekā mātikā, katikāya dānaṃ dutiyā…pe… puggalassa dānaṃ aṭṭhamā.

『『Parikkhepārahaṭṭhānenā』』ti iminā aparikkhittassa vihārassa dhuvasannipātaṭṭhānādito paṭhamaleḍḍupātassa anto upacārasīmāti dasseti. Idāni dutiyaleḍḍupātassapi anto upacārasīmāyevāti dassetuṃ 『『apicā』』tiādi āraddhaṃ. Dhuvasannipātaṭṭhānampi sīmāpariyantagatameva veditabbaṃ. Āvāse vaḍḍhante vaḍḍhatīti sace upacārato abahibhūto hutvā āvāso vaḍḍhatīti adhippāyo. Mahāpaccariyaṃ pana 『『bhikkhūsupi vaḍḍhantesu vaḍḍhatī』』ti vuttaṃ. 『『Sace vihāre sannipatitabhikkhūhi saddhiṃ ekābaddhā hutvā yojanasatampi pūretvā nisīdanti, yojanasatampi upacārasīmāva hoti, sabbesaṃ lābho pāpuṇātī』』ti (mahāva. aṭṭha. 379) samantapāsādikāyaṃ vuttaṃ. Bhikkhunīnaṃ ārāmapavesanasenāsanāpucchanānīti āgantukagamikānaṃ bhikkhunīnaṃ ārāmapavesanāpucchanaṃ, senāsanāpucchanañcāti attho. Tathā hi āgantukāya bhikkhuniyā ārāmapavesanaṃ āpucchitabbaṃ, gamikāya saṅghikaṃ dasavidhaṃ senāsanaṃ. Ettha ca kiñcāpi 『『bhikkhunīna』』nti vuttaṃ, gamikassa pana bhikkhussāpi imissāyeva sīmāya vasena senāsanāpucchanaṃ veditabbaṃ.

Parivāsamānattārocananti pārivāsikamānattacārīnaṃ parivāsārocanaṃ, mānattārocanañca. Vassacchedanissayasenāsanaggāhādividhānanti vassacchedavidhānaṃ, nissayaggāhavidhānaṃ, senāsanaggāhavidhānanti attho. Ādisaddena nissayapaṭippassaddhi, lābhaggāho āgantukavattaṃ pūretvā ārāmapavesananti evamādikaṃ saṅgaṇhāti. Imissāva sīmāya vasenāti upacārasīmāyevāti yathāsambhavaṃ anto, bahi ca imassa sabbassa labbhanato vuttaṃ.

Lābhatthāya ṭhapitā sīmā lābhasīmā (mahāva. 379), sā ca kho neva sammāsambuddhena anuññātā, na dhammasaṅgāhakattherehi ṭhapitā, apica kho lābhadāyakehi. Tenāha 『『yaṃ rājarājamahāmattādayo』』tiādi. Samantāti vihārassa samantā. Yanti suṅkasassādi. 『『Sīmaṃ ṭhapentī』』ti pāṭhaseso. Ekassa rañño āṇāpavattiṭṭhānanti coḷabhogo keraḷabhogoti evaṃ ekekassa rañño āṇāpavattiṭṭhānaṃ. Dvidhā āpo gato etthāti dīpo, oghena anajjhotthato bhūmibhāgo, sova sīmā dīpasīmā. Tenāha samuddantenā』』tiādi. Cakkavāḷasīmā cakkavāḷapabbateneva paricchinnāti āha 『『ekacakkavāḷapabbataparikkhepabbhantaraṃ cakkavāḷasīmā』』ti.

以下是巴利文的完整直譯: 雖然這些都稱為"非時衣",但是這裡指的是在後期生起的"非時衣"。 "在時期給僧團這個非時衣"是從非時衣的共性提取意義而說的。就像在後期生起的衣服可以由已出雨安居者和其他在場者分配而稱為非時衣一樣,這也是如此,這就是非時衣的共性。如果是這樣,為什麼說"或者以'我給你這個'等方式給個人",因為指定給個人的不能被任何人分配?這不是矛盾,是爲了顯示從指定佈施的共性獲得的意義而這樣說的。或者以自己的財物是指以自己的棉線等財物。這個應該理解與"可能生起"相連。"在界內給予"等是按個人決意的方式說的。這裡在界內給予是第一個綱要,以規約給予是第二個......給個人是第八個。 "以應圍墻的地方"這個詞顯示未圍墻的精舍從固定集會處等第一投石距離內是界域。現在爲了顯示第二投石距離內也是界域,開始說"而且"等。固定集會處也應該理解為包含在界的範圍內。住處增長時增長是指如果住處在不超出界域的情況下增長,這是意思。但是在《大疏》中說"比丘增長時也增長"。在《一切善見律注》中說"如果與在精舍集會的比丘連在一起甚至充滿一百由旬,一百由旬也是界域,所有人都得到利養"。比丘尼進入園林和詢問住處是指來訪和離去的比丘尼詢問進入園林和詢問住處,這是意思。因此來訪的比丘尼應該詢問進入園林,離去的應該詢問十種僧團的住處。這裡雖然說"比丘尼",但是離去的比丘也應該理解按這個界詢問住處。 別住和摩那埵的告知是指別住者和行摩那埵者告知別住和告知摩那埵。破安居、依止、取住處等規定是指破安居的規定、取依止的規定、取住處的規定,這是意思。等字包括解除依止、取利養、完成來訪者義務後進入園林等。只按這個界是指因為這一切都按情況在界域內外獲得而這樣說。 爲了利養而設立的界是利養界,它不是正等覺者允許的,也不是結集法的長老們設立的,而是由施主們設立的。因此說"國王、大臣等"等。周圍是指精舍周圍。是指稅收、穀物等。應補充"設立界"。一個國王的統治範圍是指像朱羅領土、克拉拉領土這樣每個國王的統治範圍。水分兩邊流過的是島,不被洪水淹沒的土地,那個就是界稱為島界。因此說"以海邊"等。輪圍界由輪圍山限定,所以說"在一個輪圍山圍繞之內是輪圍界"。

Sesāti khaṇḍasīmādayo. Khaṇḍasīmāya demāti dinnanti khaṇḍasīmāya kenaci kammena sannipatitaṃ saṅghaṃ disvā 『『khaṇḍasīmāyaṃ saṅghassa demā』』ti dinnaṃ. Khaṇḍasīmāya ṭhite rukkhe vā pabbate vā ṭhitopi heṭṭhā vā pathavivemajjhagatopi khaṇḍasīmāyeva ṭhitoti veditabbo. Samānasaṃvāsasīmāya dinnanti 『『samānasaṃvāsasīmāya dammī』』ti dinnaṃ. Esa nayo sesesupi. Khaṇḍasīmā sīmantarikaṭṭhānaṃ na pāpuṇāti tattha samānasaṃvāsasīmāya abhāvatoti adhippāyo. Samānasaṃvāsaavippavāsasīmāsu dinnassa idaṃ nānāttaṃ – 『『avippavāsasīmāya dammī』』ti dinnaṃ gāmaṭṭhānaṃ na pāpuṇāti. Kasmā? 『『Ṭhapetvā gāmañca gāmūpacārañcā』』ti (mahāva. 144) vuttattā . 『『Samānasaṃvāsasīmāya dammī』』ti dinnaṃ pana gāme ṭhitānampi pāpuṇātīti. Abbhantarasīmāudakukkhepasīmāsu dinnanti tattha uposathādiatthāya sannipatite disvā 『『imissā abbhantarasīmāya demā』』tiādinā dinnaṃ. Janapadaraṭṭharajjadīpacakkavāḷasīmāsupi gāmasīmādīsu vuttasadisova vinicchayoti āha 『『janapadasīmādīsū』』tiādi. Ekopi gantvā sabbesaṃ saṅgaṇhituṃ labhatīti ekopi gantvā idha vassaggena bhājetvā gahetvā āgantuṃ labhatīti attho. Ekoti sabhāgo eko bhikkhu, ayampi bhāgameva gahetuṃ labhati. Tenāha 『『sabhāgānaṃ bhāgaṃ gaṇhātī』』ti.

Evaṃ tāva yo sīmaṃ parāmasitvā deti, tassa dāne vinicchayaṃ vatvā idāni yo 『『asukasīmāyā』』ti vattuṃ na jānāti, kevalaṃ 『『sīmā』』ti vacanamattameva jānanto vihāraṃ āgantvā 『『sīmāya dammī』』ti vā 『『sīmaṭṭhakasaṅghassa dammī』』ti vā bhaṇati, tattha vinicchayaṃ dassetuṃ 『『yo pana vihāraṃ pavisitvā』』tiādimāha. Kataranti katarasīmaṃ. Ahametaṃ bhedaṃ na jānāmīti ahaṃ 『『asukā sīmā』』ti etaṃ vibhāgaṃ na jānāmi. Upacārasīmaṭṭhehi bhājetabbaṃ lābhassa upacārasīmāya paricchinnattāti adhippāyo. Sāti samānalābhakatikā.

Yattha mayhaṃ dhuvakārā karīyantīti (mahāva. aṭṭha. 379) ettha yasmiṃ vihāre tassa cīvaradāyakassa santakaṃ saṅghassa pākavattaṃ vā vattati. Yasmiṃ vihāre bhikkhū attano bhāraṃ katvā sadā gehe bhojeti, yattha vā anena āvāso vā kārito, salākabhattādīni vā nibaddhāni, ime dhuvakārā nāma. Yena pana sakalopi vihāro patiṭṭhāpito, tattha vattabbameva natthi. Tenāha 『『yattha tassa pākavattaṃ vā vattatī』』tiādi. Tattha pākavattanti dānavattaṃ. Vattatīti pavattati. Yatoti yasmā vihārā. Yatthāti yasmiṃ vihāre. Sabbatthāti sabbesu vihāresu. Mātikaṃ āropetvāti ekasmiṃ vihāre bhikkhū bahutarā, ekasmiṃ thokatarā, ekañca vatthaṃ, dhuvakāraṭṭhānañca bahukaṃ, kattha demāti pucchitvā, yadi pana mañco vā pīṭhaṃ vā ekameva hoti, taṃ pucchitvā yassa vā vihārassa, ekavihārepi vā yassa senāsanassa so vicāreti, tattha dātabbaṃ. Sacepi 『『asukabhikkhu gaṇhatū』』ti vadati, vaṭṭati. Atha 『『mayhaṃ dhuvakāre dethā』』ti vatvā avicāretvāva gacchati, saṅghassapi vicāretuṃ vaṭṭati. Evaṃ pana vicāretabbaṃ – 『『saṅghattherassa vasanaṭṭhāne dethā』』ti vattabbaṃ. Sace tattha senāsanaṃ paripuṇṇaṃ hoti, yattha nappahoti, tattha dātabbaṃ. Sace eko bhikkhu 『『mayhaṃ vasanaṭṭhāne senāsanaparibhogabhaṇḍaṃ natthī』』ti vadati, tattha dātabbaṃ.

以下是巴利文的完整直譯: 其餘的是指小界等。給予小界是指看到為某個羯磨在小界集會的僧團后說"我們給小界的僧團"而給予的。應該理解站在小界的樹上或山上,或者在地下中心也是站在小界內。給予同住界是指說"我給同住界"而給予的。其他的也是這個方法。小界不到達界間地,因為那裡沒有同住界,這是意思。在同住界和不離衣界給予有這個區別 - 說"我給不離衣界"而給予的不到達村莊地。為什麼?因為說"除了村莊和村莊近郊"。但是說"我給同住界"而給予的也到達站在村莊里的人。給予內界和水界是指看到在那裡為布薩等目的集會後說"我們給這個內界"等而給予的。在地區、國家、王國、洲、輪圍界中的決定也與村界等所說的相同,所以說"在地區界等"等。一個人也可以去為所有人收集是指一個人也可以去這裡按雨安居年齡分配后拿了回來,這是意思。一個是指一個同類的比丘,他也只能拿份額。因此說"拿同類的份額"。 這樣首先說了提到界而給予的人的佈施的決定后,現在爲了顯示不知道說"某某界",只知道說"界"這個詞而來到精舍說"我給界"或"我給住在界內的僧團"的人的決定,說"但是進入精舍后"等。哪個是指哪個界。我不知道這個區別是指我不知道"某某界"這個區分。應該由住在界域內的人分配,因為利養被界域限定,這是意思。那個是指相同利養的規約。 在"我的常務在哪裡做"中,在哪個精舍那個衣服施主的僧團的常食等運作。在哪個精舍比丘把它當作自己的責任而經常在家裡供養,或者他建造了住處,或者固定了票食等,這些稱為常務。但是如果整個精舍都是他建立的,就不用說了。因此說"他的常食等運作的地方"等。其中常食是指佈施的食物。運作是指進行。從哪裡是指從哪些精舍。在哪裡是指在哪個精舍。所有地方是指所有精舍。提出綱要是指在一個精舍比丘較多,在一個較少,一件衣服,常務處較多,問應該給哪裡,如果只有一張床或一張椅子,問了之後應該給他決定的精舍,或者即使在一個精舍也給他決定的住處。即使他說"某某比丘拿",也可以。如果說"給我的常務處"后不決定就走了,僧團也可以決定。應該這樣決定 - 應該說"給僧團上座的住處"。如果那裡的住處已滿,應該給不夠的地方。如果一個比丘說"我的住處沒有使用住處的物品",應該給那裡。

Saṅghassadammīti dinnanti 『『imāni cīvarāni saṅghassa dammī』』ti evaṃ dinnaṃ. Tato bahiddhāpīti upacārasīmāto bahiddhāpi. Tehi saddhinti upacārasīmāgatehi saddhiṃ. Ekābaddhānañca pāpuṇāti parisāvasena vaḍḍhitā sīmā hotīti katvāti adhippāyo. Tasmāti yasmā upacārasīmāgatānaṃ pāpuṇāti, yasmā ca tato bahiddhāpi upacārasīmokkantehi ekābaddhānaṃ pāpuṇāti, tasmā. Tesanti upacārasīmāgatānaṃ, tato bahiddhā tehi saddhiṃ ekābaddhānañca. Gāhate satīti antevāsikādike gaṇhante sati. Asampattānampīti upacārasīmāyaṃ ṭhitehi ghaṇṭiṃ paharitvā kālaṃ ghosetvā lābhabhājanaṭṭhānaṃ asampattānampi upacārasīmāya paviṭṭhānaṃ, tehi vā saddhiṃ ekābaddhānaṃ hutvā attano vihāradvāre vā antovihāreyeva vā ṭhitānañcāti attho. Bhāgo dātabboti saṅghanavakassa dinnepīti adhippāyo. Dutiyabhāge pana therāsanaṃ āruḷhe āgatānaṃ paṭhamabhāgo na pāpuṇāti. Dutiyabhāgato vassaggena dātabbaṃ.

Sace pana 『『bahiupacārasīmāyaṃ ṭhitānaṃ dethā』』ti vadanti, na dātabbaṃ. Yadi pana vihāro mahā hoti, therāsanato paṭṭhāya vatthesu dīyamānesu alasajātikā mahātherā pacchā āgacchanti, 『『bhante, vīsativassānaṃ dīyati, tumhākaṃ ṭhitikā atikkantā』』ti na vattabbā. Ṭhitikaṃ ṭhapetvā tesaṃ datvā pacchā ṭhitikāya dātabbaṃ.

『『Asukavihāre kira bahucīvaraṃ uppanna』』nti sutvā yojanantarikavihāratopi bhikkhū āgacchanti, sampattasampattānaṃ ṭhitaṭṭhānato paṭṭhāya dātabbaṃ, ayamettha saṅkhepo. Vitthāro pana samantapāsādikāya cīvarakkhandhakavaṇṇanāyaṃ (mahāva. aṭṭha. 379) vuttanayena veditabbo.

Evaṃ vihāraṃ pavisitvā 『『imāni cīvarāni saṅghassa dammī』』ti dinnesu vinicchayaṃ vatvā idāni bahiupacārasīmāyaṃ bhikkhuṃ disvā 『『saṅghassa dammī』』ti dinnesu vinicchayaṃ dassetuṃ 『『yaṃ panā』』tiādi vuttaṃ. Ekābaddhaparisāya pāpuṇātīti sace yojanaṃ pharitvā parisā ṭhitā hoti, ekābaddhā ce, sabbesaṃ pāpuṇātīti attho. Ekābaddhatā cettha dvādasahatthabbhantarato paricchinditabbā. Tenāha 『『ye panā』』tiādi.

Ubhatosaṅghassa dinnanti (mahāva. aṭṭha. 379) 『『ubhatosaṅghassa dammī』』ti dinnaṃ. 『『Dvedhāsaṅghassa dammi, dvinnaṃ saṅghānaṃ dammi, bhikkhusaṅghassa ca bhikkhunisaṅghassa ca dammī』』ti vuttepi ubhatosaṅghassa dinnameva hoti. Upaḍḍhaṃ bhikkhūnaṃ, upaḍḍhaṃ bhikkhunīnaṃ dātabbanti dve bhāge same katvā eko bhāgo bhikkhūnaṃ, eko bhāgo bhikkhunīnaṃ dātabbo. Gahetuṃ labhati ubhatosaṅghaggahaṇena gahitattāti adhippāyo. Cetiyassāti thūpādino. Tañhi dhātāyatanādibhāvena citattā, lokassa cittīkāraṭṭhānatāya ca 『『cetiya』』nti vuccati. Na koci visesoti āha 『『idha pana cetiyassā』』tiādi.

『『Ubhatosaṅghassa ca tuyhañca cetiyassa cā』』ti vutte pana dvāvīsatikoṭṭhāse katvā dasa bhikkhūnaṃ, dasa bhikkhunīnaṃ, eko puggalassa, eko cetiyassa dātabbo. Tattha puggalo saṅghatopi attano vassaggena puna gahetuṃ labhati, cetiyassa ekoyeva. Ayaṃ pana vāro yathāvutteneva nayena ñāyatīti katvā idha na vutto. Samantapāsādikāyaṃ (mahāva. aṭṭha. 379) pana vuttoyeva.

以下是巴利文的完整直譯: 給僧團是指這樣說"我給這些衣服給僧團"而給予的。在那外面也是指在界域外也。與他們一起是指與來到界域的人一起。也到達連在一起的人,因為認為界因眾而增長,這是意思。因此是指因為到達來到界域的人,因為也到達從那外面與超出界域的人連在一起的人,所以。他們的是指來到界域的人,和從那外面與他們連在一起的人。當拿取時是指當拿取弟子等時。也未到達的是指未到達界域內敲鐘宣佈時間後分配利養的地方的人,或者與他們連在一起站在自己精舍門口或精舍內的人,這是意思。應該給份額是指即使給了僧團最後的人,這是意思。但是在第二份中,上座位已滿後來的人不得到第一份。應該從第二份按雨安居年齡給予。 但是如果說"給站在界域外的人",不應該給。但是如果精舍很大,從上座位開始給衣服時,懶惰的大長老後來到,不應該說"尊者,正在給二十雨安居的人,你們的順序已經過了"。應該保留順序給他們后再按順序給予。 聽說"某某精舍生起很多衣服"后,比丘們從一由旬外的精舍也來,應該從到達的人站立的地方開始給予,這是這裡的簡略。但是詳細應該按《一切善見律注》衣篇註釋中所說的方法理解。 這樣說了進入精舍后說"我給這些衣服給僧團"而給予的決定后,現在爲了顯示在界域外看到比丘說"我給僧團"而給予的決定,說"但是"等。到達連在一起的眾是指如果眾遍滿一由旬而站著,如果是連在一起的,到達所有人,這是意思。這裡連在一起應該從十二肘內限定。因此說"但是那些"等。 給兩部僧團是指說"我給兩部僧團"而給予的。說"我給分為兩部的僧團,我給兩個僧團,我給比丘僧團和比丘尼僧團"也是給兩部僧團。應該給一半給比丘,一半給比丘尼是指平分為兩份后,一份應該給比丘,一份應該給比丘尼。可以拿取,因為被兩部僧團的概念包含,這是意思。塔是指塔等。因為它以舍利處等的狀態被積聚,因為是世人尊敬的地方,所以稱為"塔"。沒有什麼特別,所以說"但是這裡給塔"等。 但是當說"給兩部僧團和你和塔"時,應該分為二十二份,十份給比丘,十份給比丘尼,一份給個人,一份給塔。其中個人可以從僧團再按自己的雨安居年齡拿取,塔只有一份。但是這個輪次按已說的方法就知道了,所以這裡沒有說。但是在《一切善見律注》中說了。

Namajjhe bhinditvā dātabbaṃ 『『bhikkhunīna』』nti puggalikavasena vuttattā. Puggalo visuṃ na labhatīti pubbe viya visuṃ puggalikakoṭṭhāsaṃ na labhati. Pāpuṇanaṭṭhānato ekameva labhatīti attano vassaggena pattabbaṭṭhānato ekameva koṭṭhāsaṃ labhati. Kasmā? Bhikkhusaṅghaggahaṇena gahitattā. 『『Bhikkhusaṅghassa ca bhikkhunīnañca tuyhañca cetiyassa cā』』ti vuttepi cetiyassa ekapuggalapaṭivīso labbhati, puggalassa visuṃ na labbhati. Tasmā ekaṃ cetiyassa datvā avasesaṃ bhikkhū ca bhikkhuniyo ca gaṇetvā bhājetabbaṃ. Tenāha 『『cetiyassa cāti vutte panā』』tiādi.

Tehi saddhiṃ puggalacetiyaparāmasanaṃ anantaranayasadisamevāti tehi bhikkhūhi bhikkhunīhi saddhiṃ puggalassa ca cetiyassa ca gahaṇaṃ anantaranayasadisamevāti attho. 『『Bhikkhūnañca bhikkhunīnañca tuyhañca, bhikkhūnañca bhikkhunīnañca cetiyassa ca, bhikkhūnañca bhikkhunīnañca tuyhañca cetiyassa cā』』ti vuttepi cetiyassa ekapaṭivīso labbhati, puggalassa visuṃ natthi, bhikkhū ca bhikkhuniyo ca gaṇetvāva bhājetabbanti vuttaṃ hoti. Puggalassa visuṃ na labbhatīti puggalassa visuṃ paṭivīso na labbhati, vassaggena ekova labbhatīti attho. 『『Bhikkhusaṅghassa ca cetiyassa cā』』ti vutte pana cetiyassa visuṃ paṭivīso labbhatīti āha 『『cetiyassa pana labbhatī』』ti. 『『Bhikkhusaṅghassa ca tuyhañca cetiyassa cā』』ti vuttepi cetiyasseva visuṃ labbhati, na puggalassa. Cetiyassa pana labbhatiyevāti 『『bhikkhūnañca cetiyassa cā』』ti vutte pana cetiyassa visuṃ paṭivīso labbhatīti attho. 『『Bhikkhūnañca tuyhañca cetiyassa cā』』ti vuttepi cetiyasseva visuṃ labbhati, na puggalassa. Bhikkhunisaṅghaṃ ādiṃ katvāpi evameva yojetabbaṃ.

Etthāha – yaṃ panetarahi (mahāva. aṭṭha. 379) paṇḍitamanussā sadhātukaṃ paṭimaṃ vā cetiyaṃ vā ṭhapetvā buddhappamukhassa ubhatosaṅghassa dānaṃ denti, paṭimāya vā cetiyassa vā purato ādhārake pattaṃ ṭhapetvā dakkhiṇodakaṃ datvā 『『buddhānaṃ demā』』ti, tattha yaṃ paṭhamaṃ khādanīyaṃ bhojanīyaṃ denti, vihāraṃ vā āharitvā 『『idaṃ cetiyassa demā』』ti piṇḍapātañca mālāgandhādīni ca denti, tattha kathaṃ paṭipajjitabbanti? Vuccate – mālāgandhādīni tāva cetiye āropetabbāni, vatthehi paṭākā, telena padīpā kātabbā, piṇḍapātamadhuphāṇitādīni pana yo nibaddhacetiyajaggako hoti pabbajito vā gahaṭṭho vā, tassa dātabbāni. Nibaddhajaggake asati āhaṭabhattaṃ ṭhapetvā vattaṃ katvā paribhuñjituṃ vaṭṭati. Upakaṭṭhe kāle bhuñjitvā pacchāpi vattaṃ kātuṃ vaṭṭatiyeva.

Mālāgandhādīsu ca yaṃ kiñci 『『idaṃ haritvā cetiyapūjaṃ karothā』』ti vutte dūrampi haritvā pūjetabbaṃ. 『『Bhikkhusaṅghassa harā』』ti vuttepi haritabbaṃ. Sace pana 『『ahaṃ piṇḍāya carāmi, āsanasālāyaṃ bhikkhū atthi, te harissantī』』ti vutte 『『bhante, tuyhaṃyeva dammī』』ti vadati, bhuñjituṃ vaṭṭati. Atha pana 『『bhikkhusaṅghassa dassāmī』』ti harantassa gacchato antarāva kālo upakaṭṭho hoti, attano pāpetvā bhuñjituṃ vaṭṭati.

以下是巴利文的完整直譯: 應該平分給予,因為說"比丘尼"是按個人的方式說的。個人不單獨得到是指不像以前那樣單獨得到個人的份額。只從應得的地方得到一份是指只從自己按雨安居年齡應得的地方得到一份。為什麼?因為被比丘僧團的概念包含。即使說"給比丘僧團和比丘尼和你和塔",塔也得到一個人的份額,個人不單獨得到。因此應該給塔一份后,數比丘和比丘尼後分配剩餘的。因此說"但是當說'和塔'時"等。 與他們一起提到個人和塔與前面的方法相同是指與那些比丘和比丘尼一起提到個人和塔與前面的方法相同,這是意思。即使說"給比丘和比丘尼和你,給比丘和比丘尼和塔,給比丘和比丘尼和你和塔",塔也得到一個份額,個人沒有單獨的,應該數比丘和比丘尼後分配,這是所說的。個人不單獨得到是指個人不單獨得到份額,只按雨安居年齡得到一份,這是意思。但是當說"給比丘僧團和塔"時,塔單獨得到份額,所以說"但是塔得到"。即使說"給比丘僧團和你和塔",也只有塔單獨得到,個人不得到。但是塔得到是指當說"給比丘和塔"時,塔單獨得到份額,這是意思。即使說"給比丘和你和塔",也只有塔單獨得到,個人不得到。以比丘尼僧團為首也應該這樣組合。 這裡有人問 - 現在有智慧的人安置有舍利的佛像或塔后,給以佛為首的兩部僧團佈施,或者在佛像或塔前的檯子上放缽后,灑凈水說"我們給佛",在那裡首先給食物和飲料,或者帶到精舍說"我們給這個給塔"而給施食和花香等,應該如何處理?回答 - 首先花香等應該供養在塔上,用布做旗幟,用油點燈,但是施食和蜂蜜糖漿等應該給經常照顧塔的出家人或在家人。如果沒有經常照顧的人,可以放置帶來的食物后做義務再食用。在時間接近時吃了后再做義務也是可以的。 在花香等中,如果說"拿這個去做供塔",即使很遠也應該拿去供養。如果說"拿給比丘僧團"也應該拿去。但是如果說"我正在托缽,集會堂里有比丘,他們會拿去",他說"尊者,我只給你",可以吃。但是如果說"我會給比丘僧團"而拿著走時,中途時間接近了,可以拿到自己那裡吃。

Vassaṃvuṭṭhasaṅghassa dammīti vadatīti (mahāva. aṭṭha. 379) 『『vassaṃvuṭṭhasaṅghassa imāni cīvarāni dammī』』ti vadati. Tesaṃ bahisīmaṭṭhānampi pāpuṇātīti atthate kathine bahisīmaṭṭhānampi yāva kathinassa ubbhārā pāpuṇāti, tasmā disāpakkantassāpi sati paṭiggāhake dātabbaṃ. Anatthate pana kathine antohemante, evañca pana vatvā dinnaṃ pacchimavassaṃvuṭṭhānampi pāpuṇāti. Yattha katthacīti yesu kesuci vihāresu. Evaṃ vadatīti 『『vassaṃvuṭṭhasaṅghassa dammī』』ti vadati. Tatra sammukhībhūtānaṃ sabbesaṃ pāpuṇāti piṭṭhisamaye uppannattā. Sace pana 『『vassaṃ vasantānaṃ dammī』』ti vadati, antovasseyeva vassaṃ vasantāva labhanti, chinnavassā na labhanti. Cīvaramāse pana 『『vassaṃ vasantānaṃ dammī』』ti vutte pacchimikāya vassūpagatānaṃyeva pāpuṇāti, purimikāya vassūpagatānañca chinnavassānañca na pāpuṇāti.

Cīvaramāsato paṭṭhāya yāva hemantassa pacchimo divaso, tāva 『『vassāvāsikaṃ demā』』ti vutte kathinaṃ atthataṃ vā hotu, anatthataṃ vā, atītavassaṃvuṭṭhānaṃyeva pāpuṇāti. Gimhānaṃ paṭhamadivasato paṭṭhāya vutte pana mātikā āropetabbā 『『atītavassāvāsassa pañca māsā atikkantā, anāgato catumāsaccayena bhavissati, kataravassāvāsassa desī』』ti. Sace 『『atītavassaṃvuṭṭhānaṃ dammī』』ti vadati, taṃantovassaṃvuṭṭhānameva pāpuṇāti, disā pakkantānampi sabhāgā gaṇhituṃ labhanti.

Sace 『『anāgate vassāvāsikaṃ dammī』』ti vadati, taṃ ṭhapetvā vassūpanāyikadivase gahetabbaṃ. Atha 『『agutto vihāro, corabhayaṃ atthi, na sakkā ṭhapetuṃ, gaṇhitvā vā āhiṇḍitu』』nti vutte 『『sampattānaṃ dammī』』ti vadati, bhājetvā gahetabbaṃ. Sace vadati 『『ito me, bhante, tatiye vasse vassāvāsikaṃ na dinnaṃ, taṃ dammī』』ti, tasmiṃ antovasse vuṭṭhabhikkhūnaṃ pāpuṇāti. Sace te disā pakkantā, añño vissāsiko gaṇhāti, dātabbaṃ. Atha ekoyeva avasiṭṭho, sesā kālaṅkatā, sabbaṃ ekasseva pāpuṇāti. Sace ekopi natthi, saṅghikaṃ hoti, sammukhībhūtehi bhājitabbaṃ.

Yehi nimantitehi yāgu pītāti (mahāva. aṭṭha. 379) nimantitehi yehi bhikkhūhi yāgu pītā, yehi pana bhikkhācāravattena gharadvārena gacchantehi vā gharaṃ paviṭṭhehi vā yāgu laddhā, yesaṃ vā āsanasālato pattaṃ āharitvā manussehi nītā, yesaṃ vā therehi pesitā, tesaṃ na pāpuṇāti. Sace pana nimantitabhikkhūhi saddhiṃ aññepi bahū āgantvā antogehañca bahigehañca pūretvā nisinnā, dāyako ca evaṃ vadati 『『nimantitā vā hontu, animantitā vā, yesaṃ mayā yāgu dinnā, sabbesaṃ imāni vatthāni hontū』』ti, sabbesaṃ pāpuṇāti. Yehi pana therānaṃ hatthato yāgu laddhā, tesaṃ na pāpuṇāti. Atha so 『『yehi mayhaṃ yāgu pītā, sabbesaṃ hotū』』ti vadati, sabbesaṃ pāpuṇāti. Bhattakhajjakādīhīti ettha ādisaddenapi cīvarasenāsanabhesajjānaṃ gahaṇaṃ.

以下是巴利文的完整直譯: 說"我給已度過雨安居的僧團"是指說"我給這些衣服給已度過雨安居的僧團"。也到達他們在界外的地方是指在已展羯絺那時也到達界外的地方直到羯絺那的撤銷,因此即使已離開的人也應該給有接受者。但是在未展羯絺那時在冬季內,這樣說而給予的也到達最後度過雨安居的人。在任何地方是指在任何精舍。這樣說是指說"我給已度過雨安居的僧團"。到達那裡在場的所有人,因為在後期生起。但是如果說"我給正在度雨安居的人",只有在雨安居內正在度雨安居的人得到,中斷雨安居的人不得到。但是在衣月說"我給正在度雨安居的人"時,只到達在後雨安居期入雨安居的人,不到達在前雨安居期入雨安居的人和中斷雨安居的人。 從衣月開始直到冬季的最後一天,如果說"我們給雨安居佈施",無論是否已展羯絺那,只到達已度過去年雨安居的人。但是從夏季第一天開始說時,應該提出綱要"過去雨安居的五個月已過去,未來的將在四個月後到來,你給哪個雨安居的?"如果說"我給已度過去年雨安居的人",只到達那個雨安居內度過的人,離開的人的同類也可以拿取。 如果說"我給未來雨安居的佈施",應該儲存那個直到入雨安居日拿取。如果說"精舍不安全,有盜賊的危險,不能儲存,或者拿著四處走",他說"我給在場的人",應該分配后拿取。如果說"尊者們,從這裡開始我第三年的雨安居佈施沒有給,我給那個",到達那個雨安居內度過的比丘。如果他們離開了,其他可信的人拿取,應該給。如果只剩一個人,其他人去世了,全部到達那一個人。如果一個人也沒有,成為僧團的,應該由在場的人分配。 被邀請而喝粥的人是指被邀請的比丘喝了粥,但是按托缽行為從門到門走或進入家裡得到粥的比丘,或者從**堂拿缽被人帶去的比丘,或者被長老們派去的比丘,不到達他們。但是如果與被邀請的比丘一起很多其他人來填滿房子內外而坐,施主這樣說"無論是被邀請的還是未被邀請的,凡是我給了粥的人,這些衣服都是他們的",到達所有人。但是從長老們手中得到粥的人,不到達他們。如果他說"凡是喝了我的粥的人,都是他們的",到達所有人。飯和硬食等中,這裡等字也包括衣服、住處、藥品。

Puggalassāti (mahāva. aṭṭha. 379) sammukhāsammukhabhūtassa puggalassa. Tenāha 『『idaṃ cīvara』』ntiādi. Sace pana 『『idaṃ tumhākañceva tumhākaṃ antevāsikānañca dammī』』ti evaṃ vadati, therassa ca antevāsikānañca pāpuṇāti. Uddesaṃ gahetuṃ āgato, gahetvā gacchanto ca atthi, tassāpi pāpuṇāti. Tumhehi saddhiṃ nibaddhacārikabhikkhūnaṃ dammī』』ti vutte uddesantevāsikānaṃ vattaṃ katvā uddesaparipucchādīni gahetvā vicarantānaṃ sabbesaṃ pāpuṇāti. Etthāti aṭṭhasu mātikāsu. Yadi pana ayamettha saṅkhepakathā, vitthāro pana kathaṃ ñātabboti āha 『『samantapāsādikāyaṃ vutto』』ti. Samantapāsādikāyaṃ cīvarakkhandhakavaṇṇanāyaṃ (mahāva. aṭṭha. 379) vuttoti attho.

『『Ñātakehi vā me cīvaratthāya pesitaṃ, mittehi vā pesitaṃ, te ābhate cīvare dassantī』』ti evaṃ ñātito vā mittato vā paccāsā hotīti veditabbaṃ. Kappiyabhaṇḍenāti kappāsasuttādinā attano dhanena. Saṇhanti sukhumaṃ. Aññaṃ paccāsācīvaraṃ labhitvā eva kālabbhantare kāretabbanti aññaṃ mūlacīvarasadisaṃ paccāsācīvaraṃ labhitvāyeva māsabbhantare kāretabbaṃ. Tañca kho satiyāyeva paccāsāya, asatiyā pana paccāsāya mūlacīvaraṃ dasāhaṃ ce sampattaṃ, tadaheva adhiṭṭhātabbaṃ. Tenāha 『『sace na labhatī』』tiādi. Paccāsācīvarampi parikkhāracoḷaṃ adhiṭṭhātabbanti paṭhamataraṃ uppannaṃ thūlapaccāsācīvarampi sandhāya vuttaṃ. Pi-saddena na kevalaṃ mūlacīvaramevāti dasseti.

Akālacīvarasikkhāpadavaṇṇanā niṭṭhitā.

  1. Purāṇacīvarasikkhāpadavaṇṇanā

『『Amhākameva ñātī』』ti ñāyatīti ñāti, sāva ñātikā, na ñātikā aññātikā, tāya aññātikāya. Tenāha 『『na ñātikāyā』』ti. Mātito vā pitito vāti mātipakkhato vā pitipakkhato vā. Yāva sattamaṃ yuganti (pārā. aṭṭha.

以下是巴利文的完整直譯: 個人是指在場或不在場的個人。因此說"這件衣服"等。但是如果這樣說"我給這個給你們和你們的弟子",到達長老和弟子們。來取教誡的,取了正在離開的也有,也到達他。如果說"我給與你們一起經常同行的比丘",到達所有為教誡弟子做義務后取教誡詢問等而行走的人。這裡是指在八個綱要中。但是如果這是這裡的簡略說法,那麼詳細應該如何知道?說"在《一切善見律注》中說了"。意思是在《一切善見律注》衣篇註釋中說了。 "我的親戚為衣服的目的寄來的,或朋友寄來的,他們會給帶來的衣服",應該知道這樣從親戚或朋友有期待。以如法物品是指以棉線等自己的財物。細是指精細的。只有得到其他期待衣服后才應該在期間內做是指只有得到其他與原衣服相似的期待衣服后才應該在一個月內做。而且那是在有期待的情況下,在沒有期待的情況下,如果原衣服到達十天,應該在當天決意。因此說"如果不得到"等。期待衣服也應該決意為資具布是指包括首先生起的粗期待衣服而說的。以"也"字顯示不僅僅是原衣服。 非時衣學處註釋結束。 4. 舊衣學處註釋 "只是我們的親戚"而被知道的是親戚,那個就是親戚,非親戚是不是親戚,以那個非親戚。因此說"非親戚"。從母親或從父親是指從母親方或從父親方。直到第七代是指

2.503-505) yāva sattamassa purisassa, sattamāya vā itthiyā āyuppamāṇaṃ, yāva pitāmahayugaṃ pitāmahiyugaṃ mātāmahayugaṃ mātāmahiyuganti vuttaṃ hoti. Atha vā yāva sattamaṃ yuganti yāva sattamadvandanti attho. Yugasaddo cettha ekasesanayena daṭṭhabbo 『『yugo ca yugo ca yugā』』ti. Evañhi tattha tattha dvandaṃ gahitaṃ hoti. Kenaci ākārena asambaddhāyāti bhātubhaginibhāgineyyaputtapaputtādīsu yena kenaci ākārena asambaddhāya. Pitā, pitupitā, tassa pitā, tassāpi pitāti evaṃ yāva sattamā yugā, pitā, pitumātā, tassā pitā ca mātā ca bhātā ca bhaginī ca, puttā ca, dhītaro cāti evampi uddhañca adho ca yāva sattamā yugā, pitā, pitubhātā, pitubhaginī, pituputtā, pitudhītaro, tesampi puttadhītuparamparāti evampi yāva sattamā yugā, mātā, mātumātā, tassā mātā, tassāpi mātāti evaṃ yāva sattamā yugā, mātā, mātupitā, tassa pitā ca mātā ca bhātā ca bhaginī ca puttā ca dhītaro cāti evampi uddhañca adho ca yāva sattamā yugā, mātā, mātubhātā, mātubhaginī, mātuputtā, mātudhītaro , tesampi puttadhītuparamparāti evampi yāva sattamā yugā, tāva neva mātusambandhena, na pitusambandhena yā sambaddhā, sā 『『aññātikā nāmā』』ti vuttaṃ hoti.

Sākiyāniyo viyāti pañcasatamattā sākiyāniyo viya. Nidassanamattañcetaṃ, tasmā bhikkhubhāve ṭhatvā parivattaliṅgā bhikkhuniyopi idha suddhabhikkhusaṅghe 『『upasampannā』』 icceva veditabbā. Ubhatosaṅghe vāti bhikkhunisaṅghe ñatticatutthena, bhikkhusaṅghe ñatticatutthenāti evaṃ ubhatosaṅghe vā. Purāṇacīvaranti ettha cīvaranti nivāsanapārupanupagameva adhippetanti āha 『『rajitvā』』tiādi. Kappaṃ katvāti kappabinduṃ datvā. 『『Iminā adinnakappaṃ pācittiyavatthu na hotīti dassetī』』ti (sārattha. ṭī.

以下是巴利文的完整直譯: 直到第七個男人,或第七個女人的壽命,直到祖父輩、祖母輩、外祖父輩、外祖母輩,這是所說的。或者直到第七代是指直到第七對的意思。這裡代字應該按一省略的方法理解為"一代和一代是諸代"。這樣在那裡那裡就包括了一對。以任何方式沒有關係的是指與兄弟姐妹、外甥、兒子、孫子等以任何方式沒有關係的。父親、父親的父親、他的父親、他的父親,這樣直到第七代;父親、父親的母親、她的父親和母親和兄弟和姐妹和兒子們和女兒們,這樣向上和向下直到第七代;父親、父親的兄弟、父親的姐妹、父親的兒子們、父親的女兒們、他們的兒子女兒的世系,這樣直到第七代;母親、母親的母親、她的母親、她的母親,這樣直到第七代;母親、母親的父親、他的父親和母親和兄弟和姐妹和兒子們和女兒們,這樣向上和向下直到第七代;母親、母親的兄弟、母親的姐妹、母親的兒子們、母親的女兒們、他們的兒子女兒的世系,這樣直到第七代,到那裡無論是通過母親關係還是父親關係有關係的,那個被稱為"非親戚"。 像釋迦女們一樣是指像五百位釋迦女一樣。這只是舉例,因此在比丘身份中改變相貌的比丘尼們在這裡純比丘僧團中也應該理解為"已受具足戒"。或在兩部僧團中是指在比丘尼僧團中以白四羯磨,在比丘僧團中以白四羯磨,這樣在兩部僧團中。舊衣在這裡衣是指適合穿著和披著的,所以說"染了"等。做了標記是指做了標記點。"以此顯示未做標記不成為波逸提事"

2.505) vadanti. Paribhogasīsenāti kāyena phusitvā paribhogasīsena. Aṃseti jattumhi. Matthaketi sīsamatthake. Sace pana paccattharaṇassa heṭṭhā katvā nipajjati, hatthehi vā ukkhipitvā ākāse vitānaṃ katvā sīsena asamphusanto gacchati, ayaṃ paribhogo nāma na hoti.

Kāyavikāraṃ vā karotīti yathā sā 『『dhovāpetukāmo aya』』nti jānāti, evaṃ kāyavikāraṃ karoti. 『『Antodvādasahatthe okāse ṭhatvā upari vā khipatī』』ti iminā upacāraṃ muñcitvā orato khipantassa anāpattīti dasseti. Aññassa vā hatthe pesetīti antodvādasahatthe okāse ṭhatvā sikkhamānasāmaṇerasāmaṇeriupāsakaitthiyādīsu yassa kassaci aññassa hatthe vā peseti. Soti upāsako ca sāmaṇero ca. Upasampajjitvā dhovatīti ettha upāsako liṅge parivatte bhikkhunīsu pabbajitvā upasampajjitvā dhovati, sāmaṇero liṅge parivatte bhikkhunīsu upasampajjitvā dhovatīti yathāyogaṃ attho gahetabbo. Sace pana bhikkhuniyā hatthe dinnaṃ hoti, sace liṅge parivatte dhovati, vaṭṭati.

Ettha ca ekassa tikkhattuṃ nissajjanābhāvato tīṇipi kārentassa ekena nissaggiyaṃ, dvīhi dve dukkaṭāni. Dve kārentassa ekena nissaggiyaṃ, dutiyena dukkaṭaṃ. Tenāha 『『dhovanādīni tīṇī』』tiādi. 『『Ekena vatthunā』』ti paṭhamaṃ katvā niṭṭhāpitaṃ sandhāya vuttaṃ. Sace pana 『『imaṃ cīvaraṃ rajitvā dhovitvā ānehī』』ti vutte sā bhikkhunī paṭhamaṃ dhovitvā pacchā rajati, nissaggiyena dukkaṭameva, evaṃ sabbesu viparītavacanesu nayo netabbo. Sace pana 『『dhovitvā ānehī』』ti vuttā dhovati ceva rajati ca, dhovāpanapaccayā eva āpatti, rajane anāpatti. Evaṃ sabbattha. Tenāha 『『sace pana『dhovā』ti vuttā』』tiādi. Bhikkhūnaṃ vasena ekato upasampannāya dhovāpentassa yathāvatthukamevāti āha 『『bhikkhunisaṅghavasenā』』tiādi.

Aññassavā santakanti aññassa santakaṃ purāṇacīvaraṃ dhovāpentassāti attho. Nisīdanapaccattharaṇanti aññassa vā attano vā santakaṃ nisīdanañceva paccattharaṇañca. Nivāsanapārupanupagasseva ca idha 『『purāṇacīvara』』nti adhippetattā attano santakampi nisīdanapaccattharaṇaṃ dhovāpentassa dukkaṭameva hoti, na nissaggiyaṃ. Avuttā vā dhovatīti uddesāya vā ovādāya vā āgatā kiliṭṭhacīvaraṃ disvā ṭhapitaṭṭhānato vā gahetvā, 『『detha ayya, dhovissāmī』』ti āharāpetvā vā dhovati ceva rajati ca ākoṭeti ca, ayaṃ avuttā dhovati nāma. Yāpi 『『imaṃ cīvaraṃ dhovā』』ti daharaṃ vā sāmaṇeraṃ vā āṇāpentassa bhikkhuno vacanaṃ sutvā 『『āharathayya, ahaṃ dhovissāmī』』ti dhovati, tāvakālikaṃ vā gahetvā dhovitvā rajitvā deti, ayampi avuttā dhovati nāma.

Aññaṃ vā parikkhāranti upāhanatthavikapattatthavikaaṃsabaddhakakāyabandhanamañcapīṭhataṭṭikādiṃ yaṃ kiñci. 『『Upacāre ṭhatvā』』ti vacanato pesitvā dhovanepi anāpatti. Upacāreti antodvādasahatthe okāse.

Purāṇacīvarasikkhāpadavaṇṇanā niṭṭhitā.

以下是巴利文的完整直譯: 有人說。以使用為首是指以身體接觸后以使用為首。肩上是指肩部。頭頂上是指頭頂上。但是如果放在坐具下面躺下,或者用手舉起在空中做頂棚而頭不接觸地走,這不稱為使用。 或者做身體動作是指做身體動作使她知道"這個人想要洗"。"站在十二肘內的空間向上投擲"以此顯示離開界域向這邊投擲的無犯。或者送到別人手中是指站在十二肘內的空間送到式叉摩那、沙彌、沙彌尼、優婆塞、女人等任何其他人手中。他是指優婆塞和沙彌。受具足戒后洗在這裡,應該按適當理解優婆塞改變相貌在比丘尼中出家受具足戒后洗,沙彌改變相貌在比丘尼中受具足戒后洗的意思。但是如果給了比丘尼手中,如果改變相貌后洗,是可以的。 這裡因為一個人不會三次捨棄,所以讓做三次的人一個尼薩耆耶,兩個突吉羅。讓做兩次的人一個尼薩耆耶,第二個突吉羅。因此說"洗等三個"等。"以一個事物"是指首先做完后而說的。但是如果說"染了這件衣服洗了拿來"時,那個比丘尼首先洗後來染,以尼薩耆耶只有突吉羅,這樣在所有相反的說法中應該推知方法。但是如果說"洗了拿來"而她既洗又染,只因讓洗而犯,染無犯。這樣在一切處。因此說"但是如果說'洗'而"等。對於按比丘而一起受具足戒的人讓洗,只按事物而已,所以說"按比丘尼僧團"等。 或者別人的所有物是指讓洗別人所有的舊衣,這是意思。坐具和臥具是指別人的或自己的坐具和臥具。因為這裡"舊衣"只是指適合穿著和披著的,所以讓洗自己的坐具和臥具也只是突吉羅,不是尼薩耆耶。或者未被說而洗是指為誦經或教誡而來看到臟衣服從放置的地方拿,或者說"給我,尊者,我會洗"而拿來洗和染和敲打,這稱為未被說而洗。也有聽到比丘對年輕人或沙彌說"洗這件衣服"后說"拿來,尊者,我會洗"而洗,或者暫時拿了洗染后給,這也稱為未被說而洗。 或者其他資具是指鞋袋、缽袋、肩帶、腰帶、床、椅子、蓆子等任何東西。因為說"站在界域內",所以即使派人洗也無犯。界域是指十二肘內的空間。 舊衣學處註釋結束。

  1. Cīvarappaṭiggahaṇasikkhāpadavaṇṇanā

Channanti khomādīnaṃ channaṃ cīvarānaṃ majjhe. Upacāraṃ muñcitvāti dvādasahatthūpacāraṃ muñcitvā. Pi-saddena dhammakathaṃ kathentassa catasso parisā cīvarāni ca nānāvirāgavatthāni ca āharitvā pādamūle ṭhapenti, upacāre vā ṭhatvā upari khipanti, 『『sace sādiyati, paṭiggahitamevā』』ti ettha vattabbameva natthīti dasseti. Khipatūti divā vā rattibhāge vā khipatu. Paṭiggahitameva hotīti kiñcāpi 『『idaṃ bhikkhuniyā, idaṃ aññesa』』nti ñātuṃ na sakkā, tathāpi acittakabhāvena gahitameva hoti. Yassa kassaci pana anupasampannassāti sikkhamānasāmaṇerasāmaṇeriupāsakaupāsikādīsu yassa kassaci anupasampannassa. Ṭhapitanti bhikkhuniyā ṭhapitaṃ. Paṃsukūlaṃ adhiṭṭhahitvāti 『『assāmikaṃ ida』』nti saññaṃ uppādetvā. Assāmikañhi 『『paṃsukūla』』nti vuccati. Iminā 『『amhākamatthāya ṭhapita』』ntiādikāya saññāya gahetuṃ na vaṭṭatīti dasseti. Aññatra pārivattakāti parivattetabbaṃ parivattaṃ, parivattameva pārivattakaṃ, parivattetvā diyyamānaṃ, taṃ vināti attho. Tenāha 『『yaṃ antamaso harīṭakakkhaṇḍampī』』tiādi. Ābhogaṃ katvāti cittena samannāharitvā. Sace bhikkhunī vassāvāsikampi deti, tampi yathāvuttavidhānaṃ akatvā gahetuṃ na vaṭṭatīti veditabbaṃ.

Paṭilābhenāti gahaṇena. Tikapācittiyanti tīṇi parimāṇāni assāti tikaṃ,tikañca taṃ pācittiyañcāti tikapācittiyaṃ, aññātikāya ñātikasaññivematikaaññātikasaññīnaṃ vasena tīṇi pācittiyānīti attho. Ekatoupasampannāyāti bhikkhunīnaṃ santike upasampannāya. Tāya hi hatthato aññatra pārivattakā cīvaraṃ paṭiggaṇhantassa dukkaṭaṃ, bhikkhūnaṃ santike upasampannāya pana pācittiyameva. 『『Pattatthavikādimhi ca anadhiṭṭhātabbaparikkhāre』』ti iminā bhisicchavimpi saṅgaṇhāti. Sā hi mahantāpi senāsanasaṅgahitattā cīvarasaṅkhaṃ na gacchatīti neva adhiṭṭhānupagā, na vikappanupagā ca. Vuttañhi samantapāsādikāyaṃ 『『sacepi mañcappamāṇā bhisicchavi hoti, vaṭṭatiyevā』』ti (pārā. aṭṭha. 2.514). 『『Hatthato cīvaraṃ paṭiggaṇhātī』』ti vacanato pana aññātikāya bhikkhuniyā pesitaggahaṇepi anāpatti. Paṭiggahaṇato, parivattanākaraṇato ca kiriyākiriyaṃ.

Cīvarappaṭiggahaṇasikkhāpadavaṇṇanā niṭṭhitā.

以下是巴利文的完整直譯: 從衣月開始直到冬季的最後一天,說"我們給雨安居佈施"時,無論是否已展羯絺那,都只到達已度過雨安居的人。但是從夏季第一天開始說時,應該提出問題"已過去的雨安居佈施已經過去五個月,未來的四個月后才會到來,你給哪個雨安居佈施?"。如果說"我給已度過雨安居的人",只到達那個雨安居內度過的人,已離開的人的同伴也可以拿取。 如果說"我給未來的雨安居佈施",應該儲存到雨安居開始的那天拿取。如果說"精舍不安全,有盜賊的危險,不能儲存,也不能拿著到處走",他說"我給在場的人",應該分配后拿取。如果說"尊者,我三年前沒有給雨安居佈施,我現在給那個",到達那個雨安居內度過的比丘。如果他們已離開,其他可信任的人拿取,應該給。如果只剩下一個人,其他人已去世,全部到達那一個人。如果一個人也沒有,成為僧團所有,應該由在場的人分配。 被邀請的人喝了粥是指被邀請的比丘喝了粥,但是以乞食行為走在門前或進入家中得到粥的人,或者從集會堂拿缽后被人帶走的人,或者被長老派遣的人,不到達他們。但是如果與被邀請的比丘一起很多其他人來到,坐滿了房內和房外,施主這樣說"無論是被邀請的還是未被邀請的,凡是我給了粥的人,這些衣服都是他們的",到達所有人。但是從長老手中得到粥的人不到達。如果他說"凡是喝了我的粥的人,都給他們",到達所有人。飯和硬食等中,這裡等字也包括衣服、住處和藥品。

  1. Aññātakaviññattisikkhāpadavaṇṇanā

Gehassa pati jeṭṭhoti gahapati, taṃ gahapatiṃ, idha pana apabbajito yo koci manusso adhippeto. Tenāha 『『bhikkhūsu apabbajitamanussa』』nti. Eseva nayo gahapatāninti etthāpi. 『『Viññāpeyyā』』ti idaṃ suddhakattuatthe ca hetukattuatthe ca vattatīti āha 『『yāceyya vā yācāpeyya vā』』ti. Yācāpanañcettha attano atthāyevāti daṭṭhabbaṃ. Evañca pana katvā 『『anāṇattika』』nti idaṃ samatthitaṃ hoti. Aññatra samayāti sameti ettha, etena vā saṃgacchati satto, sabhāvadhammo vā sahajātādīhi, uppādādīhi vāti samayo, kālo, dhammappavattimattatāya atthato abhūtopi hi kālo dhammappavattiyā adhikaraṇaṃ, karaṇaṃ viya ca kappanāmattasiddhena rūpena voharīyati, taṃ samayaṃ ṭhapetvāti attho. Tenāha 『『yo acchinnacīvaro vā hotī』』tiādi. Tattha rājādīsu yehi kehici acchinnaṃ cīvaraṃ etassāti acchinnacīvaro. Yathāha 『『acchinnacīvaro nāma bhikkhussa cīvaraṃ acchinnaṃ hoti, rājūhi vā corehi vā dhuttehi vā yehi kehici vā acchinnaṃ hotī』』ti. Aggiādīsu yena kenaci naṭṭhaṃ cīvarametassāti naṭṭhacīvaro. Yathāha 『『naṭṭhacīvaro nāma bhikkhussa cīvaraṃ agginā vā daḍḍhaṃ hoti, udakena vā vūḷhaṃ hoti, undūrehi vā upacikāhi vā khāyitaṃ hoti , paribhogajiṇṇaṃ vā hotī』』ti (pārā. 519). Samayāti aññatrasaddāpekkhāya upayogatthe nissakkavacananti āha 『『taṃ samaya』』nti. Aññasminti aññasmiṃ samaye.

Tikapācittiyanti aññātake aññātakasaññivematikaññātakasaññīnaṃ vasena tīṇi pācittiyāni. Samayeti yathāvutte acchinnacīvarakāle ca naṭṭhacīvarakāle ca. Ñātakappavārite vā viññāpentassāti ñātake, pavārite ca 『『tumhākaṃ santhataṃ dethā』』ti yācantassa. Ettha (pārā. aṭṭha. 2.521) ca saṅghavasena pavārite pamāṇameva yācituṃ vaṭṭati, puggalikavasena pavārite pana yaṃ yaṃ pavārenti, taṃ tameva viññāpetabbaṃ. Yo hi catūhi paccayehi pavāretvā sayameva sallakkhetvā kālānukālaṃ cīvarādīni divase divase yāgubhattādīni deti, evaṃ yena yena attho, taṃ taṃ deti, tassa viññāpanakiccaṃ natthi. Yo pana pavāretvā bālatāya vā satisammosena vā na deti, so viññāpetabbo. Yo 『『mayhaṃ gehaṃ pavāremī』』ti vadati, tassa gehaṃ gantvā yathāsukhaṃ nisīditabbaṃ nipajjitabbaṃ, na kiñci gahetabbaṃ. Yo pana 『『yaṃ mayhaṃ gehe atthi, taṃ pavāremī』』ti vadati, yaṃ tattha kappiyaṃ, taṃ viññāpetabbaṃ. Gehe pana nisīdituṃ vā nipajjituṃ vā na labbhati. Tassevatthāyāti 『『aññassā』』ti laddhavohārassa tasseva buddharakkhitassa vā dhammarakkhitassa vā atthāya. Attano dhanena gaṇhantassāti attano kappiyabhaṇḍena kappiyavohāreneva gaṇhantassa cetāpentassa, parivattāpentassāti attho.

Aññātakaviññattisikkhāpadavaṇṇanā niṭṭhitā.

  1. Tatuttarisikkhāpadavaṇṇanā

Taṃ-saddo cettha pakatatthavacano. Ceti nipātamattaṃ. Ceti vā yadīti attho, tassa 『『pavāreyyā』』ti iminā sambandho veditabbo. Pavāreyya ceti yadi pavāreyyāti attho. 『『Abhīti upasaggo』』ti (sārattha. ṭī.

以下是巴利文的完整直譯: 6. 向非親戚乞求學處註釋 家的主人最長者是居士,那個居士,但這裡指任何未出家的人。因此說"在比丘中未出家的人"。在"居士們"這裡也是相同的道理。"乞求"這個用於純主動和使役兩種意思,所以說"自己乞求或讓他人乞求"。這裡讓他人乞求應該理解為只為自己的利益。這樣做后,"非命令"這個就得到證實。除了時機是指在這裡聚合,或者以此有情與共相等或生起等聚合,是時間,即使從真實意義上因為只是法的運作而不存在,時間也以假想建立的形式被說為法運作的所依和工具,意思是除了那個時機。因此說"是失去衣服的"等。其中被國王等任何人奪去衣服的是失去衣服的。如說"失去衣服是指比丘的衣服被奪,被國王或盜賊或流氓或任何人奪去"。被火等任何東西損壞衣服的是損失衣服的。如說"損失衣服是指比丘的衣服被火燒了,或被水沖走了,或被老鼠或白蟻咬了,或因使用而破舊了"。時機是與除了詞有關的賓格中的離格,所以說"那個時機"。在其他是指在其他時間。 三波逸提是指對非親戚認為是非親戚、懷疑、認為是親戚的三個波逸提。在時機是指如前所說的失去衣服時和損失衣服時。或者向親戚邀請者乞求是指向親戚和邀請者說"給你們的毯子"而乞求。這裡對於按僧團邀請的可以乞求適量,但對於按個人邀請的應該乞求他們邀請的任何東西。因為有人邀請四資具后自己考慮隨時給衣服等,每天給粥飯等,這樣需要什麼就給什麼,沒有乞求的必要。但是有人邀請后因愚笨或忘記而不給,他應該被乞求。有人說"我邀請我的家",去到他家后可以隨意坐臥,不應該拿任何東西。但是有人說"我邀請我家裡有的東西",應該乞求那裡如法的東西。但是不可以在家裡坐或臥。爲了他自己是指爲了那個得到"他人"稱呼的佛護或法護。以自己的財物拿取是指以自己的如法物品通過如法交易而拿取、購買、交換,這是意思。 向非親戚乞求學處註釋結束。 7. 超過那個學處註釋 這裡"那個"字表示已說的意思。"和"只是虛詞。或者"和"是"如果"的意思,應該理解它與"邀請"連線。"邀請和"是"如果邀請"的意思。"阿毗是字首"

2.523-524) iminā tassa atthavisesābhāvaṃ dasseti. Tenāha 『『haritunti attho』』ti. Pavārasaddassa icchāyaṃ vattamānattā 『『icchāpeyyā』』ti vuttaṃ. Icchaṃ uppādeyyāti paccaye icchaṃ uppādeyya. Upanimantanāyetaṃ adhivacanaṃ. Tenāha 『『yāvattaka』』ntiādi. Nekkhammanti pabbajjaṃ. Daṭṭhūti daṭṭhuṃ. Chandānurakkhaṇatthañhettha anunāsikalopo. Khematoti nibbhayato. Kāyena vā vācāya vā abhiharitvā nimanteyyāti sambandho. Yathā ca kāyena abhihareyya, vācāya ca, taṃ vidhiṃ dassetuṃ 『『upanetvā』』tiādi vuttaṃ saantaranti antaravāsakasahitaṃ. Uttaranti uttarāsaṅgaṃ. Paramanti avasānaṃ. Assa cīvarassāti assa samudāyabhūtassa haritabbassa cīvarassa. Tagguṇasaṃviññāṇo hi ayaṃ bāhiratthasamāso yathā 『『lambakaṇṇo』』ti daṭṭhabbaṃ. Tenāha 『『nivāsanenā』』tiādi. Ukkaṭṭhaparicchedena hi sabbe taṃparamaṃyeva gahetuṃ labhanti.

Yasmā acchinnasabbacīvarena ticīvaramattakeneva bhikkhunā evaṃ paṭipajjitabbaṃ, aññena pana aññathāpi, tasmā taṃ vibhāgaṃ dassetuṃ 『『tatrāyaṃ vinicchayo』』tiādi vuttaṃ. Adhiṭṭhitacīvarassāti ticīvarādhiṭṭhānanayena vā parikkhāracoḷavasena vā yena kenaci adhiṭṭhitacīvarassa, idañca yebhuyyena adhiṭṭhahitvā cīvaraṃ paribhuñjato vuttaṃ, na pana anadhiṭṭhitacīvarassa cīvare acchinne ayaṃ vidhi na sambhavatīti. Yassa vā ticīvarato adhikampi cīvaraṃ aññattha atthi, tattha natthi, tenāpi tadā tattha abhāvato dve sādituṃ vaṭṭati. Pakatiyāva santaruttarena caratīti (sārattha. ṭī. 2.523-524) atthatakathinattā vā sāsaṅkasikkhāpadavasena vā avippavāsasammutivasena vā tatiyassa alābhena vā carati. 『『Dve naṭṭhānī』』ti adhikārattā vuttaṃ 『『dve sāditabbānī』』ti. Ekaṃ sādiyanteneva samo bhavissatīti tiṇṇaṃ cīvarānaṃ dvīsu naṭṭhena ekaṃ sādiyantena samo bhavissati ubhinnampi santaruttaraparamatāya avaṭṭhānato. Yassa ekaṃyeva hoti aññena kenaci kāraṇena vinaṭṭhasesacīvarattā.

Pañcasu naṭṭhesūti ticīvaraṃ udakasāṭikā saṃkaccikāti imesu pañcasu cīvaresu naṭṭhesu. 『『Ekasmiṃ vā naṭṭhe』』ti vacanavipariṇāmaṃ katvā yojetabbaṃ. Tato uttarīti santaruttaraparamato uttari.

Sesakaṃ āharissāmīti dve cīvarāni katvā 『『sesakaṃ puna āharissāmī』』ti attho. Sesakaṃ tuyhaṃyeva hotūti vuttassāti dānasamaye evaṃ vuttassa. Sace pana 『『sesakaṃ āharissāmī』』ti vatvā gahetvā gamanasamayepi 『『sesakaṃ tuyhaṃyeva hotū』』ti vadanti, laddhakappiyameva. Na acchinnanaṭṭhakāraṇā dinnanti bāhusaccādiguṇavasena dinnaṃ. Vuttanayenāti 『『ñātakappavārite vā viññāpentassa, samaye ca aññassa vā ñātakappavārite tassevatthāya viññāpentassa』』ti vuttanayena.

Tatuttarisikkhāpadavaṇṇanā niṭṭhitā.

  1. Paṭhamaupakkhaṭasikkhāpadavaṇṇanā

Bhikkhuṃpaneva uddissāti ettha panāti nipātamattaṃ, tathā eva-saddopi. Tenāha 『『itthannāmassā』』tiādi. Apadisitvāti kathetvā, ārabbhāti vā attho. Aññātakassa gahapatissāti aññātakagahapatināti attho. Karaṇatthe hi idaṃ sāmivacanaṃ. Aṭṭhakathāyaṃ pana idaṃ suviññeyyanti na vicāritaṃ. Cīvaraṃ cetāpenti parivattenti etenāti cīvaracetāpannaṃ (sārattha. ṭī.

以下是巴利文的完整直譯: 以此顯示它沒有特殊意義。因此說"拿來的意思"。因為邀請詞用於表示願望,所以說"使願望"。使願望生起是指對資具使願望生起。這是邀請的同義詞。因此說"多少"等。出離是指出家。見是指看見。這裡爲了保護韻律而省略鼻音。安穩是指無畏。用身體或語言帶來而邀請是連線詞。爲了顯示如何用身體帶來和用語言,說"帶來"等。有內衣是指帶有下衣。上是指上衣。最多是指最後。這衣服是指這個作為整體要拿來的衣服。因為這是以其性質為標誌的外在物複合詞,應該理解如"長耳"。因此說"以下衣"等。因為按最高限度所有人只能拿那麼多。 因為失去所有衣服的比丘只有三衣應該這樣做,但其他人則不同,所以爲了顯示那個區別說"這裡這是決定"等。已決意的衣服是指以三衣決意方式或以資具布方式或以任何方式已決意的衣服,這主要是對決意后使用衣服的人說的,不是說對未決意衣服的人衣服被奪時這個方法不適用。或者對於三衣以外還有其他衣服的人,在那裡沒有,那時因為在那裡沒有,可以接受兩件。本來就只以內衣和上衣行走是指因為已展羯絺那或因為有疑慮學處或因為不離衣許可或因為得不到第三件而行走。因為"兩件失去"的語境,所以說"兩件應該接受"。接受一件就會成為相等是指三件衣服中兩件失去後接受一件就會成為相等,因為兩者都處於以內衣和上衣為最多的狀態。對於因為某種原因其他衣服都毀壞只有一件的人。 在五件失去時是指在三衣、水浴衣、覆肩衣這五件衣服失去時。"或者一件失去"應該改變語序后連線。超過那個是指超過以內衣和上衣為最多。 我會帶來剩餘的是指做兩件衣服后"我以後會帶來剩餘的",這是意思。對於被說"剩餘的就是你的"的人是指在佈施時這樣說的。但是如果說"我會帶來剩餘的"后拿了,在離開時也說"剩餘的就是你的",是得到如法的。不是因為失去毀壞的原因而給的是指因為多聞等功德而給的。按說的方法是指按"向親戚邀請者乞求的,在時機和向他人的親戚邀請者為他自己乞求的"所說的方法。 超過那個學處註釋結束。 8. 第一預備學處註釋 但是專門為比丘是指這裡"但是"只是虛詞,同樣"就"也是。因此說"為某某"等。指定是指說,或者意思是關於。非親戚的居士是指以非親戚居士,這是作格的屬格。但是在註釋中因為這很容易理解所以沒有解釋。以此購買衣服交換的是衣資

2.528-529), cīvaramūlaṃ, na-kāro panettha āgamo, 『『cīvaracetāpana』』ntipi paṭhanti. Taṃ pana yasmā hiraññādīsu aññataraṃ hoti, tasmā 『『hiraññādika』』nti vuttaṃ. Tattha hiraññanti kahāpaṇo vuccati. Ādisaddena suvaṇṇādīnaṃ gahaṇaṃ. Upakkhaṭanti upaṭṭhāpitaṃ. Taṃ upakkharaṇaṃ tesaṃ tathā sajjitanti āha 『『upakkhaṭaṃ hotīti sajjitaṃ hotī』』ti. Saṃharitvā ṭhapitanti rāsiṃ katvā ṭhapitaṃ. Parivattanañca akatassa kārāpanaṃ, katassa kiṇananti āha 『『kāretvā vā kiṇitvā vāti attho』』ti. Acchādessāmīti pārupessāmīti vuttaṃ hoti. Tenāha 『『vohāravacanameta』』nti. Vohāravacananti ca upacāravacananti attho.

『『Tatra ce so bhikkhū』』tiādīsu ko padasambandhoti āha 『『yatra so gahapati vā』』tiādi. Pubbe appavāritoti 『『dassāmi, kīdisena te, bhante, cīvarena attho, kīdisaṃ te cīvaraṃ cetāpemī』』ti pubbe avutto. Upasaṅkamitvāti gantvā. Padabhājane pacuravohāravasena 『『gharaṃ gantvā』』ti (pārā. 529) vuttaṃ. Ettha ca pacuravohāravasenāti yebhuyyavohāravasena. Yebhuyyena hi gharasāmikaṃ daṭṭhukāmā tassa gharaṃ gacchantīti tatheva bahulavohāro. Vikappanti visiṭṭho kappo vikappo, vi-saddo cettha visiṭṭhattho. Tenāha 『『visiṭṭhakappa』』nti. Iminā vacanatthamāha. 『『Adhikavidhāna』』nti iminā pana adhippāyatthaṃ. Yathā pana tamāpajjatīti yenākārena taṃ vikappaṃ āpajjati. Taṃ dassetunti taṃ ākāraṃ dassetuṃ.

『『Sādhū』』ti ayaṃ saddo sampaṭicchanasampahaṃsanasundarāyācanādīsu dissati. Tathā hesa 『『sādhu, bhanteti kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā anumoditvā』』tiādīsu (ma. ni. 3.86) sampaṭicchane dissati, 『『sādhu sādhu sāriputtā』』tiādīsu (dī. ni. 3.349; ma. ni. 1.340) sampahaṃsane.

『『Sādhu dhammaruci rājā, sādhu paññāṇavā naro;

Sādhu mittānamaddubbho, pāpassākaraṇaṃ sukha』』ntiādīsu. (jā. 2.18.101) –

Sundare, 『『sādhu me, bhante bhagavā, saṃkhittena dhammaṃ desetū』』tiādīsu (saṃ. ni. 3.64-68) āyācane, idhāpi āyācaneyeva daṭṭhabboti (dī. ni. aṭṭha. 1.189; ma. ni. aṭṭha. 1.1 mūlapariyāyasuttavaṇṇanā; su. ni. aṭṭha. 1.115 aggikabhāradvājasuttavaṇṇanā; bu. vaṃ. aṭṭha. 1.49) āha 『『sādhūtiāyācane nipāto』』ti. Tattha āyācaneti abhimukhaṃ yācane, abhipatthanāyanti attho. Parivitakke nipātoti sambandho. Ālapatīti āmanteti. Āyatādīsūti ettha ādisaddena vitthataappitasaṇhānaṃ gahaṇaṃ. Yasmā pana na imassa āpajjanamatteneva āpatti sīsaṃ eti, tasmā 『『tassa vacanenā』』tiādi vuttaṃ. Payogeti suttapariyesanādipayoge.

Mahagghaṃ cetāpetukāmaṃ appagghanti vīsatiagghanakaṃ cīvaraṃ cetāpetukāmaṃ 『『alaṃ mayhaṃ tena, dasaagghanakaṃ vā aṭṭhagghanakaṃ vā dehī』』ti vadantassāti attho. Evarūpanti evaṃ samabhāgaṃ, iminā samakanti vuttaṃ hoti. Tañca kho agghavaseneva, na pamāṇavasena. Agghavaḍḍhanakañhi idaṃ sikkhāpadaṃ.

Paṭhamaupakkhaṭasikkhāpadavaṇṇanā niṭṭhitā.

  1. Dutiyaupakkhaṭasikkhāpadavaṇṇanā

Kasmā iminā nayena attho veditabboti āha 『『idañhī』』tiādi. Hīti kāraṇatthe nipāto. Na koci visesoti āha 『『kevala』』ntiādi.

Dutiyaupakkhaṭasikkhāpadavaṇṇanā niṭṭhitā.

以下是巴利文的完整直譯: 衣資,衣價,"那"字是插入的,也讀作"衣資"。但是因為它是金銀等中的一種,所以說"金銀等"。其中金銀是指銀幣。等字包括金等。預備是指準備。那個預備是他們那樣準備的,所以說"預備是指準備好"。收集放置是指堆積放置。轉換是指未做的讓做,已做的購買,所以說"讓做或購買的意思"。我將給是指我將穿,這是所說的。因此說"這是習慣用語"。習慣用語是指比喻語的意思。 在"如果那個比丘"等中句子如何連線?說"在那裡那個居士"等。以前未被邀請是指以前未被說"我將給,尊者需要什麼樣的衣服,我為你購買什麼樣的衣服"。前往是指去。在詞義解釋中按通常用法說"去家"。這裡按通常用法是指按大多數用法。因為大多數想見家主的人去他家,所以那樣是普遍用法。選擇是指特殊的選擇,這裡"vi"字表示特殊。因此說"特殊選擇"。以此說詞義。以"增加規定"說意圖義。如何做到它是指以什麼方式做到那個選擇。爲了顯示那個是爲了顯示那個方式。 "善哉"這個詞見於接受、讚歎、美好、請求等。如在"善哉,尊者,那個比丘歡喜隨喜世尊所說"等中見於接受,"善哉善哉,舍利弗"等中見於讚歎。 "善哉法愛好的國王,善哉有智慧的人; 善哉不傷害朋友,不做惡是快樂"等中。 見於美好,"善哉,尊者,愿世尊為我簡要說法"等中見於請求,這裡也應該理解為請求。因此說"善哉是請求的不變詞"。其中請求是指面對請求,意思是希望。是考慮的不變詞是連線詞。稱呼是指稱呼。在長等中,這裡等字包括寬、扁、細。因為不是僅僅做到這個就達到犯戒的頂點,所以說"以他的話"等。在努力中是指在尋找線等的努力中。 想要購買貴重的便宜是指想要購買價值二十的衣服而說"那個對我足夠了,給價值十或八的"的意思。這樣的是指這樣同等的,以此說是同等的。那只是按價值,不是按尺寸。因為這是增加價值的學處。 第一預備學處註釋結束。 9. 第二預備學處註釋 為什麼應該按這個方法理解意思?說"因為這"等。因為是表示原因的不變詞。沒有任何區別說"只是"等。 第二預備學處註釋結束。

  1. Rājasikkhāpadavaṇṇanā

Rājatobhogganti rājato laddhabhoggaṃ. Rājabhoggoti rājāmatto. Rājato bhogoti raññā dinnaṃ issariyaṃ. Iminātiādīti 『『iminā cīvaracetāpannena cīvaraṃ cetāpetvā itthannāmaṃ bhikkhuṃ cīvarena acchādehī』』ti idaṃ. Āgamanasuddhinti mūlasuddhiṃ. Yadi hi iminā kappiyanīhārena apesetvā 『『idaṃ itthannāmassa bhikkhuno dehī』』ti peseyya, sopi dūto taṃ bhikkhuṃ upasaṅkamitvā evaṃ vadeyya 『『idaṃ kho, bhante, āyasmantaṃ uddissa cīvaracetāpannaṃ ābhataṃ, paṭiggaṇhātu āyasmā cīvaracetāpanna』』nti (pārā. 538), tadā paṭikkhipitvāpi kappiyakārakaṃ puṭṭhena taṃ niddisituṃ na vaṭṭati. Tenāha 『『sace hī』』tiādi. Akappiyavatthuṃ ārabbhāti hiraññādiṃ ārabbha. Īdisena dūtavacanenāti 『『paṭiggaṇhātu āyasmā cīvaracetāpanna』』nti evarūpena dūtavacanena. Tasmāti yasmā sampaṭicchituṃ akappiyaṃ hoti, tasmā. Suvaṇṇanti jātarūpaṃ. Rajatanti rūpiyaṃ. Kahāpaṇenāti suvaṇṇamayo vā rūpiyamayo vā pākatiko vā kahāpaṇo. Māsakoti lohamāsako vā hotu, dārumāsako vā hotu, jatumāsako vā hotu, yo yo yattha yattha janapade yadā yadā vohāraṃ gacchati, antamaso aṭṭhimayopi cammamayopi rukkhaphalabījamayopi samuṭṭhāpitarūpopi asamuṭṭhāpitarūpopi sabbo idha māsakoti veditabbo. Ettha ca yaṃ vattabbaṃ, taṃ rūpiyasikkhāpade vakkhāma.

Muttāti hatthikumbhajādikā aṭṭhavidhā muttā. Tathā hi hatthikumbhaṃ varāhadāṭhaṃ, bhujaṅgasīsaṃ, valāhakaṃ, veḷu, macchasiro, saṅkho, sippīti aṭṭha muttāyoniyo. Tattha yā macchasaṅkhasippijātā, sā sāmuddikā, bhujaṅgajāpi kāci sāmuddikā hoti. Itarā asāmuddikā. Yasmā pana bahulaṃ sāmuddikāva muttā loke dissanti, tatthāpi sippijāva, itarā kadāci. Tasmā sammohavinodaniyaṃ 『『muttāti sāmuddikamuttā』』ti (vibha. aṭṭha. 172) vuttaṃ. Maṇīti ṭhapetvā veḷuriyādike antamaso jātiphalikaṃ upādāya sabbopi nīlapītādivaṇṇabhedo maṇīti veditabbo, pacitvā kato pana kācamaṇiyeveko pattādibhaṇḍamūlatthaṃ sampaṭicchituṃ vaṭṭati. Veḷuriyo nāma vaṃsavaṇṇamaṇi. Saṅkhoti dhamanasaṅkho dhotaviddho ratanamisso, pānīyasaṅkho pana ratanāmissakato, so ca añjanādibhesajjatthāya, bhaṇḍamūlatthāya ca sampaṭicchituṃ vaṭṭati. Silāti dhotaviddhā ratanasaṃyuttā muggavaṇṇā silā. Ratanena pana amissā satthakanisānādiatthāya paṭiggaṇhituṃ vaṭṭati. Ettha ca 『『ratanasaṃyuttāti suvaṇṇena saddhiṃ yojetvā pacitvā katā』』ti vadanti. Pavāḷanti dhotampi adhotampi sabbaṃ pavāḷaṃ. Lohitaṅkoti rattamaṇi. Masāragallanti kabaramaṇi. Yaṃ 『『marakata』』ntipi vuccati.

以下是巴利文的完整直譯: 家的主人最大是指家主,那個家主,但這裡是指任何未出家的人。因此說"比丘中未出家的人"。這同樣適用於"家主們"。"應該乞求"這個在純粹主動語態和使役語態中都使用,所以說"應該乞求或應該讓乞求"。這裡讓乞求應該理解為只爲了自己。這樣做后,"非命令"這個就得到解釋。除了適時以外是指時間在這裡相合,或者有情以此與自性法等共生等相合,或者以生起等相合,是時間,雖然實際上是不存在的,只是法的執行,但作為法執行的處所,像工具一樣以假想成立的形式被說,除了那個時間以外,這是意思。因此說"誰是被奪衣的"等。其中被國王等任何人奪去衣服的是被奪衣的。如說:"被奪衣的名為比丘的衣被奪去,被國王或盜賊或惡人或任何人奪去"。衣被火等任何東西毀壞的是失衣的。如說:"失衣的名為比丘的衣被火燒了,或被水沖走了,或被老鼠或白蟻咬了,或因使用而破舊了"。時間是指依賴於"除了"這個詞的賓格中的從格,所以說"那個時間"。在其他時間是指在其他時間。

Satta dhaññānīti sānulomāni sāliādīni satta dhaññāni. Nīvārādiupadhaññassa pana sāliādimūladhaññantogadhattā 『『satta dhaññānī』』ti vuttaṃ. Dāsidāsakhettavatthupupphārāmaphalārāmādayoti ettha dāsī nāma antojātadhanakkītakaramarānītappabhedā. Tathā dāso. Khettaṃ nāma yasmiṃ pubbaṇṇaṃ ruhati. Vatthu nāma yasmiṃ aparaṇṇaṃ ruhati. Yattha vā ubhayampi ruhati, taṃ khettaṃ. Tadatthāya akatabhūmibhāgo vatthu. Khettavatthusīsena cettha vāpitaḷākādīnipi saṅgahitāneva. Vassikādīnaṃ pupphanako pupphārāmo. Ambaphalādīnaṃ phalanako phalārāmo. Na kevalañca attanoyevatthāya sampaṭicchituṃ na vaṭṭati, sacepi koci jātarūparajataṃ ānetvā 『『idaṃ saṅghassa dammi, ārāmaṃ vā karotha, cetiyaṃ vā bhojanasālādīnaṃ vā aññatara』』nti vadati, idampi sampaṭicchituṃ na vaṭṭati. 『『Yassa kassaci hi aññassa atthāya sampaṭicchantassa dukkaṭaṃ hotī』』ti (pārā. aṭṭha. 2.538-539) mahāpaccariyaṃ vuttaṃ. Tenāha 『『cetiyasaṅghagaṇapuggalānaṃ vā atthāya sampaṭicchituṃ na vaṭṭantī』』ti.

Sace pana saṅghaṃ vā gaṇaṃ vā puggalaṃ vā anāmasitvā 『『idaṃ hiraññasuvaṇṇaṃ cetiyassa dema, vihārassa dema, navakammassa demā』』ti vadanti, paṭikkhipituṃ na vaṭṭati. 『『Ime idaṃ bhaṇantī』』ti kappiyakārakānaṃ ācikkhitabbaṃ. 『『Cetiyādīnaṃ atthāya tumhe gahetvā ṭhapethā』』ti vutte pana 『『amhākaṃ gahetuṃ na vaṭṭatī』』ti paṭikkhipitabbaṃ.

Veyyāvaccakaroti kiccakaro. Idha pana sabbo kiccakarova 『『veyyāvaccakaro』』ti adhippetoti āha 『『kappiyakārako』』ti. Eso khoti 『『asukavīthiyaṃ asukaghare asukanāmo』』ti parammukhaṃ vadati. Itarampīti parammukhāniddiṭṭhampi. 『『Attho me, āvuso, cīvarenā』』ti etaṃ codanālakkhaṇanidassananti sambandho. Tattha codanālakkhaṇanidassananti vācāya codanālakkhaṇanidassanaṃ. Tenāha 『『sace hī』』tiādi. Idaṃ vā vacanaṃ vattabbanti sambandho. Etassa vā attho yāya kāyaci bhāsāya vattabboti sambandho. 『『Dehi me cīvaraṃ, āhara me cīvaraṃ, parivattehi me cīvaraṃ, cetāpehi me cīvara』』nti etāni pana vacanāni etesaṃ vā attho yāya kāyaci bhāsāya na vattabbo. Tenāha 『『dehi me』』tiādi. Sādheyyāti nipphādeyya. Iccetaṃ kusalanti evaṃ yāvatatiyaṃ codanena tassa cīvarassa yadetaṃ abhinipphādanaṃ, etaṃ kusalaṃ sādhu suṭṭhūti attho. Tenāha 『『etaṃ sundara』』nti.

Chakkhattuṃ paramo paricchedo assāti chakkhattuparamaṃ. Idañhi 『『ṭhātabba』』nti imissā kiriyāya visesanaṃ, chakkhattuparamaṃ ṭhānaṃ kātabbanti attho. Tenāha 『『bhāvanapuṃsakavacanameta』』nti, etaṃ bhāve ṭhātabbanti vuttadhātvatthamatte sādhetabbe napuṃsakaliṅgavacananti attho. Na nisīditabbanti 『『idha, bhante, nisīdathā』』ti vuttepi na nisīditabbaṃ . Na āmisaṃ paṭiggahetabbanti yāgukhajjakādibhedaṃ kiñci āmisaṃ 『『gaṇhatha, bhante』』ti yāciyamānenāpi na gaṇhitabbaṃ. Na dhammo bhāsitabboti (pārā. aṭṭha.

以下是巴利文的完整直譯: 七種穀物是指包括稻米等七種主要穀物。因為野米等次要穀物包含在稻米等主要穀物中,所以說"七種穀物"。女奴、男奴、田地、宅地、花園、果園等,其中女奴是指家生、買來、俘虜等種類。男奴也是如此。田是指種植早稻的地方。宅地是指種植晚稻的地方。或者兩種都種植的地方是田。為此目的未開墾的土地是宅地。以田地和宅地為首也包括池塘等。開花的花園是指茉莉等開花的園。結果的果園是指芒果等結果的園。不僅不可以為自己接受,即使有人帶來金銀說"我給僧團這個,做園林或塔廟或食堂等之一",這也不可以接受。大註釋書中說:"為任何其他人接受都是突吉羅"。因此說"不可以為塔廟、僧團、群體、個人接受"。 但是如果不指定僧團或群體或個人而說"我們給塔廟這金銀,給寺院,給新工程",不可以拒絕。應該告訴凈人"這些人這樣說"。但是如果說"你們為塔廟等拿去保管",應該拒絕說"我們不可以拿"。 服務人是指做事的人。但這裡所有做事的人都被稱為"服務人",所以說"凈人"。那個是指背後說"某條街某家某人"。另一個也是指背後指示的。"朋友,我需要衣服"這是顯示催促的特徵,這是連線詞。其中顯示催促的特徵是指用語言顯示催促的特徵。因此說"如果"等。或者應該說這個話,這是連線詞。或者這個意思應該用任何語言說,這是連線詞。但是"給我衣服,拿衣服給我,換衣服給我,買衣服給我"這些話或者這些的意思不應該用任何語言說。因此說"給我"等。應該完成是指應該完成。這是善的意思是這樣催促三次而完成那個衣服,這是善的好的,這是意思。因此說"這是好的"。 最多六次是它的極限是最多六次。因為這是"應該站"這個動作的修飾語,意思是應該做最多六次站立。因此說"這是中性詞",這是表示應該站立這個動詞意義的中性詞,這是意思。不應該坐是指即使被說"尊者,請坐在這裡"也不應該坐。不應該接受食物是指即使被請求"尊者,請拿"也不應該拿任何粥、硬食等食物。不應該說法是指

2.538-539) 『『maṅgalaṃ vā anumodanaṃ vā bhāsathā』』ti yāciyamānenāpi na kiñci bhāsitabbaṃ. Ṭhānaṃ bhañjatīti ṭhitiṃ vināseti. Ṭhatvā cīvaraṃ gahetuṃ āgatena hi taṃ uddissa tuṇhībhūtena ṭhātabbameva, na nisajjādikaṃ kātabbaṃ. Iminā pana taṃ katanti ṭhānaṃ vināsitaṃ hoti. Tenāha 『『āgatakāraṇaṃ vināsetī』』ti. 『『Āgatakāraṇaṃ nāma ṭhānameva, tasmā 『na kātabba』nti vāritassa katattā nisajjādīsu katesu chasu ṭhānesu ekaṃ ṭhānaṃ bhañjatī』』ti (sārattha. ṭī. 2.537-539) ayamettha adhippāyo. Chakkhattuparamaṃ tuṇhībhūtena uddissa ṭhātabbaṃ. 『『Na aññaṃ kiñci kātabba』』nti hi idaṃ ṭhānalakkhaṇaṃ. Tenevāha 『『ida』』ntiādi. Tattha idanti 『『catukkhattuṃ pañcakkhattuṃ, chakkhattuparamaṃ tuṇhībhūtena uddissa ṭhātabba』』nti vacanaṃ. Ettha ca 『『nisīdanādimhi kate puna cīvaraṃ gahetuṃ na labhatī』』ti keci. 『『Dve ṭhānāni parihāyantī』』ti aññe. 『『Ekaṃ ṭhānaṃ parihāyatī』』ti apare. Ubhayaṃ karotīti codetipi tiṭṭhatipi.

『『Tatra tatra ṭhāne tiṭṭhatī』』ti idaṃ codakassa ṭhitaṭṭhitaṭṭhānato apakkamma tatra tatra cīvaraṃ uddissa ṭhānaṃyeva sandhāya vuttaṃ. Etthāti etesu dvīsu codanāṭṭhānesu.

Kiṃ pana sabbakappiyakārakesu (pārā. aṭṭha. 2.538-539; vi. saṅga. aṭṭha. 65) evaṃ paṭipajjitabbanti? Na paṭipajjitabbaṃ. Ayañhi kappiyakārako nāma saṅkhepato duvidho niddiṭṭho ca aniddiṭṭho ca. Tattha ca niddiṭṭho duvidho bhikkhunā niddiṭṭho, dūtena niddiṭṭhoti. Aniddiṭṭhopi duvidho mukhavevaṭikakappiyakārako, parammukhakappiyakārakoti. Tesu bhikkhunā niddiṭṭho sammukhāsammukhavasena catubbidho hoti, tathā dūtena niddiṭṭhopi.

Kathaṃ? Idhekacco bhikkhussa cīvaratthāya dūtena akappiyavatthuṃ pahiṇati, dūto ca taṃ bhikkhuṃ upasaṅkamitvā 『『idaṃ, bhante, itthannāmena tumhākaṃ cīvaratthāya pahitaṃ, gaṇhatha na』』nti vadati. Bhikkhu 『『idaṃ na kappatī』』ti paṭikkhipati. Dūto 『『atthi pana te, bhante, veyyāvaccakaro』』ti pucchati, puññatthikehi ca upāsakehi 『『bhikkhūnaṃ veyyāvaccaṃ karothā』』ti āṇattā vā bhikkhūnaṃ vā sandiṭṭhā sambhattā keci veyyāvaccakarā honti, tesaṃ aññataro tasmiṃ khaṇe bhikkhussa santike nisinno hoti, bhikkhu taṃ niddisati 『『ayaṃ bhikkhūnaṃ veyyāvaccakaro』』ti . Dūto tassa hatthe akappiyavatthuṃ datvā 『『therassa cīvaraṃ kiṇitvā dehī』』ti gacchati, ayaṃ bhikkhunā sammukhāniddiṭṭho.

No ce bhikkhussa (pārā. aṭṭha.

以下是巴利文的完整直譯: 即使被請求"請說吉祥語或隨喜"也不應該說任何話。破壞站立是指毀壞站立。因為爲了拿衣服而來站立的人應該為他保持沉默而站立,不應該做坐下等。但是這樣做就毀壞了那個站立。因此說"毀壞來的原因"。"來的原因就是站立,所以做了被禁止'不應該做'的坐下等,在六次站立中破壞一次站立",這是這裡的意思。最多六次應該保持沉默而專注站立。因為"不應該做任何其他事"這是站立的特徵。因此說"這"等。其中這是指"應該四次五次,最多六次保持沉默而專注站立"這句話。這裡有人說"坐下等做了就不能再拿衣服"。其他人說"失去兩次站立"。還有人說"失去一次站立"。兩者都做是指既催促又站立。 "在那裡那裡站立"這是指催促者離開已站立的地方,在那裡那裡專注衣服而站立。在這裡是指在這兩個催促站立中。 是否對所有凈人都應該這樣做?不應該這樣做。因為這個凈人簡單來說有兩種,指定的和未指定的。其中指定的有兩種,比丘指定的和使者指定的。未指定的也有兩種,面對面凈人和背後凈人。其中比丘指定的按面對面和不面對面有四種,同樣使者指定的也是。 怎麼樣?這裡有人通過使者為比丘的衣服送不如法物品,使者來到那個比丘面前說:"尊者,某某為你的衣服送來這個,你拿嗎?"比丘拒絕說:"這是不如法的。"使者問:"尊者,你有服務人嗎?"有些服務人是被想要功德的優婆塞命令"為比丘們服務"或者是比丘們的熟人朋友,他們中的一個那時坐在比丘旁邊,比丘指定他說:"這是比丘們的服務人。"使者把不如法物品交給他的手中說:"買衣服給長老"然後離開,這是比丘面對面指定的。 如果比丘的

2.537; vi. saṅga. aṭṭha. 65) santike nisinno hoti, apica kho bhikkhu niddisati 『『asukasmiṃ nāma gāme itthannāmo bhikkhūnaṃ veyyāvaccakaro』』ti. So gantvā tassa hatthe akappiyavatthuṃ datvā 『『therassa cīvaraṃ kiṇitvā dadeyyāsī』』ti āgantvā bhikkhussa ārocetvā gacchati, ayameko bhikkhunā asammukhāniddiṭṭho.

Na heva kho so dūto attanā āgantvā āroceti, apica kho aññaṃ pahiṇati 『『dinnaṃ mayā, bhante, tassa hatthe cīvaracetāpannaṃ, cīvaraṃ gaṇheyyāthā』』ti, ayaṃ dutiyo bhikkhunā asammukhāniddiṭṭho.

Na heva kho aññaṃ pahiṇati, apica kho gacchantova bhikkhuṃ vadati 『『ahaṃ tassa hatthe cīvaracetāpannaṃ dassāmi, tumhe cīvaraṃ gaṇheyyāthā』』ti, ayaṃ tatiyo bhikkhunā asammukhāniddiṭṭhoti evaṃ eko sammukhāniddiṭṭho tayo asammukhāniddiṭṭhāti ime cattāro bhikkhunā niddiṭṭhaveyyāvaccakarā nāma. Etesu imasmiṃ rājasikkhāpade vuttanayeneva paṭipajjitabbaṃ.

Aparo bhikkhu purimanayeneva dūtena pucchito natthitāya vā avicāretukāmatāya vā 『『natthamhākaṃ kappiyakārako』』ti vadati, tasmiñca khaṇe koci manusso āgacchati, dūto tassa hatthe akappiyavatthuṃ datvā 『『imassa hatthato cīvaraṃ gaṇheyyāthā』』ti vatvā gacchati, ayaṃ dūtena sammukhāniddiṭṭho.

Aparo dūto gāmaṃ pavisitvā attanā abhirucitassa kassaci hatthe akappiyavatthuṃ datvā purimanayeneva āgantvā vā āroceti, aññaṃ vā pahiṇati, 『『ahaṃ asukassa nāma hatthe cīvaracetāpannaṃ dassāmi, tumhe cīvaraṃ gaṇheyyāthā』』ti vatvā vā gacchati, ayaṃ tatiyo dūtena asammukhāniddiṭṭhoti evaṃ eko sammukhāniddiṭṭho, tayo asammukhāniddiṭṭhāti ime cattāro dūtena niddiṭṭhaveyyāvaccakarā nāma. Etesu meṇḍakasikkhāpade vuttanayeneva paṭipajjitabbaṃ.

Vuttañhetaṃ –

『『Santi, bhikkhave, manussā saddhā pasannā, te kappiyakārakānaṃ hatthe hiraññaṃ upanikkhipanti 『iminā ayyassa yaṃ kappiyaṃ, taṃ dethā』ti. Anujānāmi, bhikkhave, yaṃ tato kappiyaṃ, taṃ sādituṃ, na tvevāhaṃ, bhikkhave, kenaci pariyāyena jātarūparajataṃ sāditabbaṃ pariyesitabbanti vadāmī』』ti (mahāva. 299).

Ettha ca codanāya parimāṇaṃ natthi. Mūlaṃ asādiyantena sahassakkhattumpi codanāya vā ṭhānena vā kappiyabhaṇḍaṃ sādituṃ vaṭṭati. No ce deti, aññaṃ kappiyakārakaṃ ṭhapetvāpi āharāpetabbaṃ. Sace icchati, mūlasāmikānampi kathetabbaṃ. No ce icchati, na kathetabbaṃ.

Aparo bhikkhu purimanayeneva dūtena pucchito 『『natthamhākaṃ kappiyakārako』』ti vadati, tadañño samīpe ṭhito sutvā 『『āhara, bho, ahaṃ ayyassa cīvaraṃ cetāpetvā dassāmī』』ti vadati. Dūto 『『handa, bho, dadeyyāsī』』ti tassa hatthe datvā bhikkhussa anārocetvāva gacchati, ayaṃ mukhavevaṭikakappiyakārako.

Aparo (pārā. aṭṭha.

以下是巴利文的完整直譯: 旁邊沒有坐著,但是比丘指定說:"在某村某某是比丘們的服務人。"他去把不如法物品交到那人手中說:"請買衣服給長老",然後來告訴比丘后離開,這是比丘不面對面指定的一種。 那個使者不是自己來告知,而是派另一人來說:"尊者,我已經把衣資交給那人手中了,請拿衣服。"這是比丘不面對面指定的第二種。 他不是派另一人來,而是在離開時對比丘說:"我會把衣資交給那人手中,你們請拿衣服。"這是比丘不面對面指定的第三種。這樣一種面對面指定,三種不面對面指定,這四種叫做比丘指定的服務人。對這些應該按這個王學處所說的方法行事。 另一個比丘按前面的方式被使者問到時,因為沒有或不想考慮而說:"我們沒有凈人。"那時有人來,使者把不如法物品交給他的手中說:"請從這人手中拿衣服"然後離開,這是使者面對面指定的。 另一個使者進入村子,把不如法物品交給他自己喜歡的某人手中,然後按前面的方式來告知,或派另一人來,或說:"我會把衣資交給某某手中,你們請拿衣服"然後離開,這是使者不面對面指定的第三種。這樣一種面對面指定,三種不面對面指定,這四種叫做使者指定的服務人。對這些應該按門德迦學處所說的方法行事。 因為這樣說: "比丘們,有些人有信仰歡喜,他們把金錢交給凈人手中說:'以此給尊者如法的東西'。比丘們,我允許接受從那裡來的如法物品,但是比丘們,我不說以任何方式可以接受或尋求金銀。" 這裡催促沒有限制。不接受本金而以催促或站立一千次接受如法物品是可以的。如果他不給,也可以另外安排凈人帶來。如果他願意,也可以告訴本金的主人們。如果他不願意,不應該告訴。 另一個比丘按前面的方式被使者問到時說:"我們沒有凈人。"另一個站在附近的人聽到后說:"先生,拿來吧,我會買衣服給尊者。"使者說:"好的,先生,請給"把東西交給他手中后不告訴比丘就離開了,這是面對面凈人。 另一個

2.538-539; vi. saṅga. aṭṭha. 65) bhikkhuno upaṭṭhākassa vā aññassa vā hatthe akappiyavatthuṃ datvā 『『therassa cīvaraṃ dadeyyāsī』』ti ettova pakkamati, ayaṃ parammukhakappiyakārakoti ime dve aniddiṭṭhakappiyakārakā nāma. Etesu aññātakaappavāritesu viya paṭipajjitabbaṃ.

Sace sayameva cīvaraṃ ānetvā denti, gahetabbaṃ. No ce, na kiñci vattabbā. Tenāha 『『sace』』tiādi. Kappiyakāraketi sammukhāsammukhavasena cattāro kappiyakāraketi attho. 『『Dāyako sayamevā』』ti iminā bhikkhuṃ paṭikkhipati, na dūtaṃ. Tasmā dūtena niddiṭṭhopi yathāruci codetuṃ vaṭṭati. Mukhaṃ vivaritvā sayameva kappiyakārakattaṃ upagatoti mukhavevaṭikakappiyakārako. Evanti 『『eso kho』』tiādinā yathāvuttena ākārena. Dassitā honti saṅkhepatoti adhippāyo.

Vuttacodanāṭṭhānaparimāṇatoti vuttacodanāparimāṇato ca vuttaṭṭhānaparimāṇato ca. Santikanti samīpaṃ. Tatthāti ettha kathamayamattho labbhatīti āha 『『samīpatthe hi idaṃ bhummavacana』』nti . Idaṃ vuttaṃ hoti – 『『gaṅgāyaṃ goyūthāni caranti, kūpe gaggakūla』』ntiādīsu viya yasmā samīpādhāre idaṃ sattamīvibhattivacanaṃ, tasmā ayamattho labbhatīti. Evaṃ akarontoti sāmaṃ vā agacchanto, dūtaṃ vā apāhento.

Ajjaṇho, bhante, āgamehīti, bhante, ajja ekadivasaṃ amhākaṃ tiṭṭha, adhivāsehīti attho. Tikapācittiyanti atirekesu codanāṭṭhānesu atirekasaññivematikaūnakasaññīnaṃ vasena tīṇi pācittiyāni. Tikkhattuṃ codanāya chakkhattuṃ ṭhānena, ūnakatikkhattuṃ codanāya ūnakacchakkhattuṃ ṭhānena laddhepi anāpatti. Appitatāti patiṭṭhāpitatā, 『『saññatto so mayā』』tiādinā (pārā. 538) kathitatāti vuttaṃ hoti.

Rājasikkhāpadavaṇṇanā niṭṭhitā.

Cīvaravaggo paṭhamo.

  1. Eḷakalomavaggo

  2. Kosiyasikkhāpadavaṇṇanā

Kosiyamissakanti 『『kosakārakā』』ti laddhavohārānaṃ pāṇakānaṃ kosato nibbattaṃ aṃsu kosiyaṃ, tena missaṃ kosiyamissakaṃ. Tena pana kosiyena appakenāpi missitaṃ kosiyamissakameva, na idaṃ abbohārikanti vattuṃ labbhā. Tenāha 『『ekenāpī』』tiādi. Kosiyaṃsunāti kimikosasambhavena aṃsunā. 『『Antamaso』』tiādikaṃ pana imassa sikkhāpadassa acittakattā vuttaṃ. Santhataṃ nāma santharitvā kataṃ avāyimaṃ. Tenāha 『『same bhūmibhāge』』tiādi. Imasseva vacanassa anusārenāti imasseva paṭhamasanthatassa nissajjanavidhānavacanānusārena. Sabbasanthatanti sabbasanthatanissajjanavidhānaṃ.

Aññassatthāya kārāpane dukkaṭattā attano atthāya kārāpanavasena 『『sāṇattika』』nti vuttaṃ. Attanā vippakatapariyosāpananayenāti 『『attanā vippakataṃ attanā pariyosāpeti, nissaggiyaṃ pācittiyaṃ. Attanā vippakataṃ parehi pariyosāpeti, nissaggiyaṃ pācittiyaṃ. Parehi vippakataṃ attanā pariyosāpeti, nissaggiyaṃ pācittiyaṃ. Parehi vippakataṃ parehi pariyosāpeti, nissaggiyaṃ pācittiya』』nti (pārā. 545) iminā nayena. Vitānādikaraṇeti vitānabhūmattharaṇasāṇipākārabhisibibbohanakaraṇe. Yathā ca vitānādikaraṇe, evaṃ tenākārena paribhogepi anāpatti. 『『Avāyima』』nti (pārā. 544) vuttattā vāyitvā karontassāpi anāpatti.

Kosiyasikkhāpadavaṇṇanā niṭṭhitā.

以下是巴利文的完整直譯: 把不如法物品交給比丘的侍者或其他人手中說"請給長老衣服"就這樣離開,這是背後凈人。這兩種叫做未指定凈人。對這些應該像對非親戚未邀請者那樣行事。 如果他們自己帶來衣服給,應該接受。如果不是,不應該說什麼。因此說"如果"等。凈人是指按面對面和不面對面的四種凈人的意思。"施主自己"這是拒絕比丘,不是拒絕使者。所以使者指定的也可以隨意催促。打開嘴自己成為凈人是面對面凈人。這樣是指按"那個"等所說的方式。簡要地顯示了,這是意思。 從所說催促站立的限制是指從所說催促的限制和所說站立的限制。附近是指靠近。這裡這個意思如何得到?說"因為這是處格用在靠近義"。這是所說的 - 因為像"牛群在恒河(邊)遊蕩,在井(邊)有叫聲"等中這個第七格用於表示靠近處所,所以得到這個意思。這樣不做是指自己不去或不派使者。 "尊者,請今天等待"是指尊者,請今天一天為我們等待,請同意的意思。三波逸提是指在超過催促站立次數時,因為認為超過、懷疑、認為不足而有三個波逸提。以三次催促六次站立,以少於三次催促少於六次站立得到也無犯。已確立是指已建立,意思是按"他被我說服"等所說。 王學處註釋結束。 衣品第一。 2. 羊毛品 1. 蠶絲學處註釋 混雜蠶絲是指被稱為"蠶"的生物的繭所產生的絲是蠶絲,與它混雜的是混雜蠶絲。但是與那個蠶絲即使少量混雜也是混雜蠶絲,這不是無關的,不能這樣說。因此說"即使一"等。蠶絲是指蟲繭產生的絲。"最少"等是因為這個學處是無心的而說的。鋪具是指鋪開製作的非織物。因此說"在平坦地面"等。只按這個話的指示是指只按這第一鋪具的捨棄規定的指示。所有鋪具是指所有鋪具的捨棄規定。 因為為他人制作是突吉羅所以說"三宣佈"是按為自己製作。按自己未完成讓完成的方法是指按"自己未完成自己完成,應舍波逸提。自己未完成讓他人完成,應舍波逸提。他人未完成自己完成,應舍波逸提。他人未完成讓他人完成,應舍波逸提"這個方法。在做帳幕等是指在做帳幕、地毯、墻簾、床墊、枕頭。如在做帳幕等,同樣以那個方式使用也無犯。因為說"非織物",所以織作的也無犯。 蠶絲學處註釋結束。

  1. Suddhakāḷakasikkhāpadavaṇṇanā

Kāḷakānanti sabhāvena vā rajanena vā kāḷakānaṃ. Yathāha 『『kāḷakaṃ nāma dve kāḷakāni jātiyā kāḷakaṃ vā rajanakāḷakaṃ vā』』ti. Aññehi amissitānanti aññehi amissitakāḷakānanti attho. 『『Yathā paṭhame 『ekenāpi kosiyaṃsunā』ti (kaṅkhā. aṭṭha. kosiyasikkhāpadavaṇṇanā) vuttaṃ, tathā idhāpi 『ekenāpi aññena amissetvā』ti avuttattā aññena pana missakabhogepi apaññāyamānarūpakaṃ ce 『suddhakāḷaka』micceva vuccatī』』ti (vajira. ṭī. pārājika 547) vadanti.

Ettha ca 『『idaṃ me, bhante, suddhakāḷakānaṃ eḷakalomānaṃ santhata』』ntiādinā (pārā. 549) nissajjanavidhānaṃ veditabbaṃ. Sesanti pubbapayogadukkaṭacatukkapācittiyādikaṃ. Aṅgesu pana 『『suddhakāḷakabhāvo』』ti ayaṃ viseso.

Suddhakāḷakasikkhāpadavaṇṇanā niṭṭhitā.

  1. Dvebhāgasikkhāpadavaṇṇanā

Gahetabbāti yathā kāḷakā adhikā na honti, tathā gahetabbā. Ṭhapetvā cettha kāḷakaodāte avasesā gocariyesuyeva saṅgahaṃ gacchantīti (sārattha. ṭī. 2.552) daṭṭhabbaṃ. Ettha ca dve bhāgāti ukkaṭṭhaparicchedo kāḷakānaṃ adhikaggahaṇassa paṭikkhepavasena sikkhāpadassa paññattattā. Tasmā kāḷakānaṃ bhāgadvayato adhikaṃ na vaṭṭati, ūnakaṃ vaṭṭati. Tenāha 『『ekassāpī』』tiādi. Ekassāpi kāḷakalomassa atirekabhāveti tulāya dhārayitvā ṭhapitesu antamaso vātavegenapi pahitassa ekassāpi kāḷakalomassa adhikabhāve satīti attho. 『『Tatiyaṃ odātānaṃ, catutthaṃ gocariyāna』』nti idaṃ pana heṭṭhimaparicchedo tesaṃ adhikaggahaṇe paṭikkhepābhāvato. Tasmā tesaṃ vuttappamāṇato adhikampi vaṭṭati.

Ettha ca 『『idaṃ me, bhante, santhataṃ anādiyitvā dve tule suddhakāḷakānaṃ eḷakalomānaṃ, tulaṃ odātānaṃ, tulaṃ gocariyānaṃ santhataṃ kārāpitaṃ nissaggiya』』nti (pārā. 554) iminā nayena nissajjanavidhānaṃ veditabbaṃ. Ādāya ca vuttaparicchedena anādāya ca karaṇato kiriyākiriyaṃ. Sesanti pubbapayogadukkaṭacatukkapācittiyādikaṃ. Ayaṃ pana viseso – tulaṃ odātānaṃ tulaṃ gocariyānaṃ ādiyitvā karaṇe, bahutaraṃ odātānaṃ bahutaraṃ gocariyānaṃ ādiyitvā karaṇe , suddhaṃ odātānaṃ suddhaṃ gocariyānaṃ ādiyitvā karaṇe ca anāpattīti.

Aṅgesu pana paṭhamaṅgaṃ kāḷakānaṃ dvebhāgato atirekabhāvoti daṭṭhabbaṃ. Imāni tīṇi na kevalaṃ anissaṭṭhāneva paribhuñjituṃ na vaṭṭantīti āha 『『imāni panā』』tiādi. 『『Paribhuñjituṃ na vaṭṭantī』』ti iminā yadi paribhuñjati, dukkaṭanti dasseti.

Dvebhāgasikkhāpadavaṇṇanā niṭṭhitā.

以下是巴利文的完整直譯: 2. 純黑學處註釋 黑色的是指本性或染色的黑色。如說:"黑色是指兩種黑色,天生黑色或染色黑色。"未與其他混合的意思是未與其他混合的黑色。他們說:"如第一學處中說'即使一根蠶絲',這裡也應該說'即使一根不與其他混合',因為沒有這樣說,所以即使與其他混合,如果看不出形狀也叫'純黑'。" 這裡應該知道按"尊者,這是我的純黑羊毛鋪具"等的捨棄規定。其餘是指前面的努力突吉羅四波逸提等。在要素中"純黑性"是這個特點。 純黑學處註釋結束。 3. 兩份學處註釋 應該取是指應該取得使黑色不超過。這裡應該理解除了黑白以外,其餘包括在雜色中。這裡兩份是最高限度,因為學處的制定是爲了禁止取過多黑色。所以黑色超過兩份不可以,少於可以。因此說"即使一"等。即使一根黑毛超過是指在用秤稱量放置時,即使因風吹動而多出一根黑毛也是超過,這是意思。"第三份白色,第四份雜色"這是最低限度,因為沒有禁止取過多這些。所以這些超過所說數量也可以。 這裡應該知道按"尊者,這是我不取兩份純黑羊毛,取一份白色,一份雜色而製作的鋪具,應舍"這個方法的捨棄規定。取和不取所說限度而製作是作為和不作為。其餘是指前面的努力突吉羅四波逸提等。這是特點 - 取一份白色一份雜色而製作,取更多白色更多雜色而製作,取純白色純雜色而製作都無犯。 在要素中第一要素應該理解為黑色超過兩份。這三種不僅未捨棄不可以使用,所以說"這些"等。"不可以使用"這表示如果使用是突吉羅。 兩份學處註釋結束。

  1. Chabbassasikkhāpadavaṇṇanā

Yaṃ santhatasammutiṃ detīti sambandho. Gilānassa bhikkhunoti yassa vinā santhatā na phāsu hoti, na sakkoti ca santhataṃ ādāya pakkamituṃ, evaṃbhūtassa gilānassa bhikkhuno. Santhatasammutiṃ detīti 『『suṇātu me, bhante, saṅgho, ayaṃ itthannāmo bhikkhu gilāno na sakkoti santhataṃ ādāya pakkamitu』』ntiādinā (pārā. 560) padabhājane vuttāya ñattidutiyakammavācāya santhatasammutiṃ deti.

Sāti santhatasammuti. Vūpasanto vā puna kuppatīti vūpasanto vā so ābādho puna kuppati, anuvassampi kātuṃ vaṭṭati, puna sammutidānakiccaṃ natthīti adhippāyo. Na kevalaṃ tasmiṃyeva roge kuppite, atha kho aññasmiṃ roge kuppitepi gatagataṭṭhāne anuvassaṃ kātuṃ labhati. Teneva hi samantapāsādikāyaṃ 『『sace arogo hutvā puna mūlabyādhināva gilāno hoti , soyeva parihāro, natthaññaṃ 『sammutikicca』nti phussadevatthero āha. Upatissatthero pana so vā byādhi paṭikuppatu, añño vā, sakiṃ 『gilāno』ti nāmaṃ laddhaṃ laddhameva, puna 『sammutikiccaṃ natthī』ti āhā』』ti (pārā. aṭṭha. 2.557) upatissattheravādo pacchā vutto.

Ettha ca 『『idaṃ me, bhante, santhataṃ ūnakachabbassāni kārāpitaṃ aññatra bhikkhusammutiyā nissaggiya』』nti (pārā. 562) iminā nayena nissajjanavidhānaṃ veditabbaṃ. 『『Sesaṃ paṭhamasadisamevā』』ti iminā 『『attanā kataṃ parehi pariyosāpetī』』tiādikaṃ atidiṭṭhaṃ. Ayaṃ pana viseso – paripuṇṇe chabbasse vā atirekachabbasse vā anāpatti. Aṅgesu ca chabbassānaṃ antobhāvo nānāttaṃ.

Chabbassasikkhāpadavaṇṇanā niṭṭhitā.

  1. Nisīdanasikkhāpadavaṇṇanā

Nisīdanasanthatanti 『『nisīdanaṃ nāma sadasaṃ vuccatī』』ti ettha padabhājaniyaṃ (pārā. 568) vuttattā sadasaṃ santhataṃ, ettha ca nisīdanaggahaṇaṃ santhate cīvarasaññānivāraṇatthaṃ, yato te bhikkhū kambalacīvarasaññāya santhataṃ chaḍḍetvā dhutaṅgāni samādiyiṃsu. Sayanāsanappayojanattā santhatassa 『『purāṇasanthataṃ nāmā』』tiādi vuttaṃ. Yatthāti yasmiṃ santhate. Vidatthimattanti sugatavidatthimattaṃ. Ukkaṭṭhaparicchedo cāyaṃ 『『anāpatti alabhanto thokataraṃ ādiyitvā karotī』』ti (pārā. 570) padabhājane vuttattā. Ekadeseti idāni kattabbanavasanthatassa ekappadese. Vijaṭetvāti viddhaṃsetvā. Anādāti ya-kāralopenāyaṃ niddesoti āha 『『sati purāṇasanthate aggahetvā』』ti.

Ettha ca 『『idaṃ me, bhante, nisīdanasanthataṃ anādiyitvā purāṇasanthatassa sāmantā sugatavidatthiṃ kārāpitaṃ nissaggiya』』nti (pārā. 568) iminā nayena nissajjanavidhānaṃ veditabbaṃ. Santhatavissajjanavatthusmiṃ paññattanti bhagavatā santhatāni vippakiṇṇāni disvā 『『saddhādeyyavinipātane kāraṇaṃ natthi, paribhogupāyaṃ nesaṃ dassessāmī』』ti (pārā. aṭṭha. 2.566) santhatavissajjanavatthusmiṃ paññattaṃ. Kiriyākiriyattā imassa sikkhāpadassa 『『sesaṃ tatiyasadisamevā』』ti vuttaṃ, dvebhāgasikkhāpadasadisamevāti attho. Ayaṃ pana viseso – purāṇasanthatassa sāmantā sugatavidatthiyā ādāya karaṇe, alabhantassa thokataraṃ ādāya karaṇe, sabbathā alabhantassa anādāya karaṇe ca anāpattīti. Aṅgesu panettha paṭhamaṅgapurāṇasanthatassa sāmantā sugatavidatthianādiyanāti daṭṭhabbaṃ.

Nisīdanasikkhāpadavaṇṇanā niṭṭhitā.

以下是巴利文的完整直譯: 4. 六年學處註釋 給予鋪具許可是連線詞。生病比丘是指沒有鋪具不舒服,不能帶著鋪具離開的這樣的生病比丘。給予鋪具許可是指以"請聽我說,尊者們,這位某某比丘生病,不能帶著鋪具離開"等在詞義解釋中所說的第二羯磨文給予鋪具許可。 那個是指鋪具許可。平息或再發作是指那個病平息或再發作,每年都可以做,不需要再給予許可,這是意思。不僅在那個病發作時,而且在其他病發作時,在所到之處每年都可以做。因此在《一切善見律注》中說:"如果康復后又因原來的病生病,那就是同樣的豁免,沒有其他'許可事'。"普沙天長老說。優波底沙長老則說:"不管是那個病再發作,還是其他病,一旦得到'病人'這個名稱就已經得到了,不再需要'許可事'。"後面說的是優波底沙長老的說法。 這裡應該知道按"尊者,這是我在不滿六年內製作的鋪具,沒有比丘許可,應舍"這個方法的捨棄規定。"其餘與第一相同"這表示"自己做讓他人完成"等已經說過。這是特點 - 滿六年或超過六年無犯。在要素中六年以內是不同。 六年學處註釋結束。 5. 坐具學處註釋 坐具鋪具是指因為在詞義解釋中說"坐具是指有邊緣的",所以是有邊緣的鋪具,這裡取坐具是爲了避免對鋪具有衣服想,因為那些比丘以為是毛毯衣服而丟棄鋪具,受持頭陀支。因為鋪具是臥具用途所以說"舊鋪具是指"等。在那裡是指在那個鋪具上。一張手是指一佛張手。這是最高限度,因為在詞義解釋中說"無犯是得不到而取少許做"。一部分是指現在要做的新鋪具的一部分。拆開是指拆散。不取是指省略ya音的表達,所以說"有舊鋪具時不取"。 這裡應該知道按"尊者,這是我不取舊鋪具周圍一佛張手而製作的坐具鋪具,應舍"這個方法的捨棄規定。在捨棄鋪具事上制定是指世尊看到鋪具散落,想"沒有理由浪費信施,我要給他們指出使用的方法",在捨棄鋪具事上制定。因為這個學處是作為和不作為,所以說"其餘與第三相同",意思是與兩份學處相同。這是特點 - 取舊鋪具周圍一佛張手而做,得不到而取少許做,完全得不到而不取做都無犯。在要素中這裡第一要素應該理解為不取舊鋪具周圍一佛張手。 坐具學處註釋結束。

  1. Eḷakalomasikkhāpadavaṇṇanā

Addhānamaggappaṭipannassāti addhānameva maggo addhānamaggo, taṃ paṭipannassāti attho. Tenāha 『『addhānasaṅkhāta』』ntiādi. Addhānasaddena visesitattā pana 『『dīghamagga』』nti vuttaṃ. Addhānagamanasamayassa vibhaṅge 『『addhayojanaṃ gacchissāmīti bhuñjitabba』』ntiādivacanato (pāci. 218) addhayojanampi addhānamaggo hoti. Eḷakalomāni cetāni addhānamaggato aññattha uppannāni paṭiggahetuṃ na vaṭṭanti, yato 『『addhānamaggappaṭipannassā』』tiādikaṃ vuttanti anuyogaṃ sandhāyāha 『『sabbañceta』』ntiādi. Tattha sabbañcetanti 『『bhikkhuno paneva addhānamaggappaṭipannassa eḷakalomāni uppajjeyyu』』ntiādikaṃ etaṃ sabbaṃ. Vatthumattadīpanamevāti 『『tena kho pana samayena aññatarassa bhikkhuno kosalesu janapade sāvatthiṃ gacchantassa antarāmagge eḷakalomāni uppajjiṃsū』』tiādikassa (pārā. 571) vatthumattassa dīpanameva. Yattha katthacīti addhānato aññatthāpi yattha katthaci ṭhānesu. Sahatthāti karaṇatthe nissakkavacananti āha 『『sahatthenā』』ti. Lakkhaṇavacanañcetaṃ, tasmā yena kenaci sarīrāvayavenāti attho daṭṭhabbo. Tenāha 『『attanā haritabbānīti attho』』ti. Asante hāraketi ettha padānaṃ antogadhāvadhāraṇato avadhāraṇattho labbhatīti āha 『『asanteyevā』』tiādi.

Ettha ca 『『imāni me, bhante, eḷakalomāni tiyojanaṃ atikkāmitāni nissaggiyānī』』tiādinā (pārā. 573) nissajjanavidhānaṃ veditabbaṃ. Tikapācittiyanti atirekatiyojane atirekatiyojanasaññivematikaūnakasaññīnaṃ vasena tīṇi pācittiyāni. Vāsādhippāyena gantvā tato paraṃ haraṇeti yattha gato, tattha uddesaparipucchādīnaṃ vā paccayādīnaṃ vā alābhena tato paraṃ aññattha haraṇe, tatopi aññatthāti evaṃ yojanasatampi haraṇe anāpatti. Acchinnaṃ vā nissaṭṭhaṃ vāti corehi acchinnaṃ vā vinayakammakataṃ vā. Katabhaṇḍanti kataṃ bhaṇḍaṃ kambalakojavasanthatādi yaṃ kiñci antamaso suttakena baddhamattampi. Tenāha 『『antamaso』』tiādi. Yo pana tanukapattatthavikantare (pārā. aṭṭha. 2.575) vā āyogaaṃsabaddhakakāyabandhanādīnaṃ antaresu vā pipphalikādīnaṃ malarakkhaṇatthaṃ sipāṭikāyaṃ vā antamaso vātābādhiko kaṇṇacchiddepi lomāni pakkhipitvā gacchati , āpattiyeva. Suttakena pana bandhitvā pakkhittaṃ katabhaṇḍaṭṭhāne tiṭṭhati, veṇiṃ katvā harati, idaṃ nidhānamukhaṃ nāma, āpattiyeva.

Paṭhamappaṭilābhoti attano atthāya eḷakalomānaṃ paṭhamuppatti. Etena acchinnanissaṭṭhappaṭiladdhānaṃ paṭikkhepo. Aññassa ajānantassa yāne pakkhipitvāti (pārā. aṭṭha. 2.572) gacchante rathādike vā hatthipiṭṭhiādīsu vā sāmikassa ajānantasseva 『『harissatī』』ti pakkhipitvā. Agacchantepi eseva nayo. Sace pana agacchante rathādimhi vā hatthipiṭṭhiādīsu vā ṭhapetvā ārohitvā sāreti, heṭṭhā vā gacchanto codeti, pakkosanto vā anubandhāpeti, 『『aññaṃ harāpetī』』ti (pārā. 575) vacanato anāpatti. Ettha ca 『『ajānantassa yāne』』ti iminā jānantassa ce yāne pakkhipati, aññaṃ harāpeti nāmāti dasseti. Aharaṇapaccāharaṇanti haraṇapaccāharaṇānamabhāvo.

Eḷakalomasikkhāpadavaṇṇanā niṭṭhitā.

  1. Eḷakalomadhovāpanasikkhāpadavaṇṇanā

Sakkesūti 『『sakyā vata, bho kumārā』』ti (dī. ni.

以下是巴利文的完整直譯: 6. 羊毛學處註釋 走在遠道上是指遠道就是路,遠道路,走在其上的意思。因此說"稱為遠道"等。因為用遠道字修飾所以說"長路"。因為在分別中說"將走半由旬時應該吃"等,半由旬也是遠道路。這些羊毛在遠道以外的地方得到不可以接受,所以說"走在遠道上"等是針對質疑而說"這一切"等。其中這一切是指"如果比丘走在遠道上得到羊毛"等這一切。只是說明事由是指只是說明"那時有一個比丘在拘薩羅國前往舍衛城途中得到羊毛"等事由。任何地方是指在遠道以外任何地方。親手是因格的出格語,所以說"用自己的手"。這是特徵語,所以應該理解為用身體任何部分。因此說"意思是應該自己運送"。沒有運送者是指這裡詞中包含限定所以得到限定意思,因此說"完全沒有"等。 這裡應該知道按"尊者,這些是我運送超過三由旬的羊毛,應舍"等的捨棄規定。三波逸提是指在超過三由旬時,因為認為超過、懷疑、認為不足而有三個波逸提。為住宿目的去後運送到更遠是指到達某處后,因為得不到教導詢問等或資具等,運送到其他地方,再從那裡到其他地方,這樣即使運送一百由旬也無犯。被奪或被舍是指被盜賊奪走或做了律法羯磨。製成物品是指製成的物品如毯子、粗毯、鋪具等任何東西,即使只是用線綁起來的。因此說"即使"等。但是如果放在薄布袋里或繫縛帶、腰帶等中間或爲了防止胡椒等碎屑在盒子裡,或者即使風病者放在耳孔里而行走,都有犯。但是用線綁起來放入視為製成品,編成辮子運送,這叫做秘藏方式,也有犯。 初次得到是指為自己第一次得到羊毛。這排除被奪、被舍後重得。不知者的車上放入是指在行進的車等或象背等上,完全在所有者不知道的情況下放入說"他會運送"。在不行進的也是這個方法。但是如果在不行進的車等或象背等上放了后騎上駕駛,或在下面走著催促,或呼叫讓跟隨,因為說"讓他人運送",所以無犯。這裡"不知者的車上"表示如果放在知者的車上,就是讓他人運送。不運送和返送是指沒有運送和返送。 羊毛學處註釋結束。 7. 讓洗羊毛學處註釋 在釋迦族中是指"善男子釋迦"

1.267) udānaṃ paṭicca 『『sakyā』』ti laddhanāmānaṃ nivāso ekopi janapado ruḷhisaddena 『『sakkā』』ti vuccati, tasmiṃ sakkesu janapade. Chabbaggiyā nāma paṇḍukalohitakādayo chamūlakā, tesaṃ sissā ca.

Eḷakalomadhovāpanasikkhāpadavaṇṇanā niṭṭhitā.

  1. Jātarūpasikkhāpadavaṇṇanā

Rajatanti na kevalaṃ rūpiyameva idhādhippetaṃ, atha kho yaṃ kiñci vohāragamanīyaṃ kahāpaṇādi ca etaṃ adhippetanti āha 『『apicā』』tiādi. Tattha kahāpaṇoti (pārā. aṭṭha. 2.583-584) suvaṇṇamayo vā rūpiyamayo vā pākatiko vā. Lohamāsako nāma tambalohādīhi katamāsako. Dārumāsako nāma sāradārunā vā veḷupesikāya vā antamaso tālapaṇṇenapi rūpaṃ chinditvā katamāsako. Jatumāsako nāma lākhāya vā niyyāsena vā rūpaṃ samuṭṭhāpetvā katamāsako. 『『Ye vohāraṃ gacchantī』』ti iminā pana padena yo yo yattha yattha janapade yadā yadā vohāraṃ gacchati, antamaso aṭṭhimayopi cammamayopi rukkhaphalabījamayopi samuṭṭhāpitarūpopi asamuṭṭhāpitarūpopi sabbo saṅgahito. Tadevāti jātarūparajatameva. Hiraññaṃ nāma kahāpaṇo.

『『Sādiyatī』』ti vuttamevatthaṃ vibhāveti 『『gaṇhitukāmo hotī』』ti. Na kevalaṃ kāyavācāhi paṭikkhittameva paṭikkhittaṃ hoti, atha kho manasāpi paṭikkhittaṃ paṭikkhittameva hotīti āha 『『kāyavācāhī』』tiādi. Sace pana kāyavācāhi appaṭikkhipitvā cittena adhivāseti, kāyavācāhi kattabbassa paṭikkhepassa akaraṇato akiriyasamuṭṭhānaṃ kāyavacīdvāre āpattiṃ āpajjati. Manodvāre pana āpatti nāma natthi.

Eko sataṃ (pārā. aṭṭha.

以下是巴利文的完整直譯: 根據"善男子釋迦"這句話,得到"釋迦"這個名字的居住地,即使是一個地方,按通俗說法也稱為"釋迦",在那個釋迦地方。六群比丘是指般荼羅、羅希多等六個根本的,以及他們的弟子們。 讓洗羊毛學處註釋結束。 8. 金銀學處註釋 銀不僅僅是指這裡所意指的銀幣,而且是指任何可以交易的錢幣等,這是所意指的,所以說"而且"等。其中錢幣是指金製的或銀製的或普通的。銅錢是指用銅等製成的錢。木錢是指用堅木或竹片或者即使用棕櫚葉雕刻圖案製成的錢。樹脂錢是指用樹脂或樹膠塑造圖案製成的錢。"可以交易的"這句話包括在任何地方任何時候可以交易的,即使是骨制的、皮製的、果實種子制的、有圖案的、無圖案的,全都包括在內。那個就是指金銀。錢是指錢幣。 "接受"所說的意思解釋為"想要拿"。不僅身語拒絕才是拒絕,而且意念拒絕也是拒絕,所以說"身語"等。但是如果身語不拒絕而心裡同意,因為沒有做身語應該做的拒絕,所以犯由不作為而生的身語門罪。但是在意門沒有所謂的犯罪。 一百個

2.583-584) vā sahassaṃ vā pādamūle ṭhapeti 『『tuyhidaṃ hotū』』ti, bhikkhu 『『nayidaṃ kappatī』』ti paṭikkhipati. Upāsako 『『pariccattaṃ mayā tumhāka』』nti gato, añño tattha āgantvā pucchati 『『kiṃ, bhante, ida』』nti. Yaṃ tena ca attanā ca vuttaṃ, taṃ ācikkhitabbaṃ. So ce vadati 『『gopessāmi, bhante, guttaṭṭhānaṃ dassethā』』ti, sattabhūmikampi pāsādaṃ abhiruhitvā 『『idaṃ guttaṭṭhāna』』nti ācikkhitabbaṃ, 『『idha nikkhipāhī』』ti na vattabbaṃ. Ettāvatā kappiyañca akappiyañca nissāya ṭhitaṃ hoti, dvāraṃ pidahitvā rakkhantena vasitabbaṃ. Sace kiñci vikkāyikabhaṇḍaṃ pattaṃ vā cīvaraṃ vā āgacchati, 『『idaṃ gahessatha, bhante』』ti vutte 『『upāsaka, atthi amhākaṃ iminā attho, vatthu ca evarūpaṃ nāma saṃvijjati, kappiyakārako natthī』』ti vattabbaṃ. Sace so vadati 『『ahaṃ kappiyakārako bhavissāmi, dvāraṃ vivaritvā dethā』』ti, dvāraṃ vivaritvā 『『imasmiṃ okāse ṭhapita』』nti vattabbaṃ, 『『imaṃ gaṇhā』』ti na vattabbaṃ. Evañca kappiyañca akappiyañca nissāya ṭhitameva hoti. So cetaṃ gahetvā tassa kappiyabhaṇḍaṃ deti, vaṭṭati. Sace adhikaṃ gaṇhāti, 『『na mayaṃ tava bhaṇḍaṃ gaṇhāma, nikkhamāhī』』ti vattabbo.

Saṅghamajjheyevanissajjitabbanti ettha yasmā rūpiyaṃ nāma akappiyaṃ, tasmā 『『nissajjitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā』』ti na vuttaṃ. Yasmā pana taṃ paṭiggahitamattameva, na tena kiñci kappiyabhaṇḍaṃ cetāpitaṃ, tasmā upāyena paribhogadassanatthaṃ 『『saṅghamajjheyeva nissajjitabba』』nti vuttaṃ. Ādi-saddena telādīnaṃ gahaṇaṃ. Soti yo gahaṭṭho 『『sappi vā telaṃ vā vaṭṭati upāsakā』』tiādinā nayena vutto, so. Aññena labhitvāti bhikkhunā vā ārāmikena vā attano vassaggena labhitvā. Tato nibbattarukkhacchāyāpīti nissaggiyavatthunā āhaṭabījato nibbattarukkhaparicchedena ṭhitacchāyāpi, paricchedātikkantā pana āgantukattā vaṭṭati. No ce chaḍḍetīti atha neva gahetvā gacchati, na chaḍḍeti, 『『kiṃ mayhaṃ iminā byāpārenā』』ti yenakāmaṃ pakkamati. Pañcaṅgasamannāgato 『『yo na chandāgatiṃ gaccheyya, na dosāgatiṃ gaccheyya, na mohāgatiṃ gaccheyya, na bhayāgatiṃ gaccheyya, chaḍḍitāchaḍḍitañca jāneyyā』』ti (pārā. 584) evaṃ vuttapañcaṅgehi samannāgato. Sammannitabboti 『『suṇātu me, bhante, saṅgho, yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuṃ rūpiyachaḍḍakaṃ sammanneyyā』』tiādinā padabhājane vuttāya ñattidutiyakammavācāya sammannitabbo.

Animittaṃ katvā gūthaṃ viya chaḍḍetabbanti patitaṭṭhānaṃ sallakkhaṇavasena nimittaṃ akatvā gūthaṃ viya chaḍḍetabbaṃ, akkhīni nimīletvāva nadiyā vā papāte vā vanagahane vā gūthaṃ viya anapekkhena patitokāsaṃ asamannāharantena pātetabbanti vuttaṃ hoti. Tenāha 『『gūthaṃ viya chaḍḍetabba』』nti. Tikapācittiyanti rūpiyasaññivematikaarūpiyasaññīnaṃ vasena tīṇi pācittiyāni. Arūpiye rūpiyasaññinoti kharapattādīsu suvaṇṇādisaññino. Ratanasikkhāpadanayenāti 『『ajjhārāme vā ajjhāvasathe vā』』ti (pāci. 505) ettha vuttavidhinā.

Jātarūpasikkhāpadavaṇṇanā niṭṭhitā.

以下是巴利文的完整直譯: 一個人在腳下放一百或一千說"這是給你的",比丘說"這是不允許的"而拒絕。優婆塞說"我已經施捨給你們了"后離開,另一個人來到那裡問"尊者,這是什麼?"應該告訴他那個人和自己所說的。如果他說"尊者,我會保管,請指示安全的地方",即使登上七層樓也應該指出"這是安全的地方",不應該說"放在這裡"。這樣就依靠了如法和不如法,應該關門守護而住。如果有什麼可賣的物品如缽或衣服來,被說"尊者,請拿這個"時,應該說"優婆塞,我們需要這個,有這樣的東西,但沒有凈人"。如果他說"我會做凈人,請開門給我",應該開門說"放在這個地方",不應該說"拿這個"。這樣也依靠了如法和不如法。如果他拿了那個給他如法物品,是可以的。如果他拿得太多,應該對他說"我們不拿你的東西,請離開"。 應該在僧團中捨棄,這裡因為金銀是不如法的,所以沒有說"應該捨棄給僧團或眾或個人"。但是因為那只是接受而已,沒有用它買任何如法物品,所以爲了說明用方法使用而說"應該在僧團中捨棄"。等字包括油等。那個是指被以"優婆塞,酥油或油是可以的"等方式說的在家人。從他人得到是指比丘或園民用自己的資格得到。從那裡生長的樹蔭也是指從被捨棄物帶來的種子生長的樹所限定的樹蔭,超過限定的因為是外來的所以可以。如果不丟棄是指既不拿走也不丟棄,說"這與我何干"而隨意離開。具足五支是指具足"不會偏袒、不會嗔恨、不會愚癡、不會恐懼,知道已丟棄和未丟棄"這樣所說的五支。應該選任是指應該用詞義解釋中所說的第二羯磨文"請聽我說,尊者們,如果僧團已準備好,僧團應該選任某某比丘為丟棄金銀者"等選任。 應該不做標記像丟糞便一樣丟棄是指不做落下地點的標記而像丟糞便一樣丟棄,意思是說應該閉上眼睛在河裡或懸崖或叢林中像丟糞便一樣不顧惜地不注意落下地點而丟下。因此說"像丟糞便一樣丟棄"。三波逸提是指因為認為是金銀、懷疑、認為不是金銀而有三個波逸提。認為不是金銀是金銀是指對粗糙葉等認為是金等。按寶物學處的方法是指按"在寺院內或住處內"中所說的方法。 金銀學處註釋結束。

  1. Rūpiyasaṃvohārasikkhāpadavaṇṇanā

Katādivasenāti kataakatakatākatavasena. Suvaṇṇādicatubbidhampi nissaggiyavatthu idha rūpiyaggahaṇena gahitanti āha 『『jātarūparajataparivattana』』nti. Idañca ukkaṭṭhaparicchedena vuttanti daṭṭhabbaṃ. Tenāha 『『purimasikkhāpadena hī』』tiādi. Parivattananti sāditarūpiyassa parivattanaṃ. Purimanayānusārenāti 『『ahaṃ, bhante, nānappakārakaṃ rūpiyasaṃvohāraṃ samāpajjiṃ, idaṃ me nissaggiya』』ntiādinā (pārā. 589).

Rūpiyasaṃvohāravatthusminti paṭiggahaṇasseva paṭikkhittattā paṭiggahitaparivattane dosaṃ adisvā rūpiyaparivattane. Tassa vāti parivattitassa vā. Dhanassa vāti attano mūladhanassa vā . Attano vā hi arūpiyena parassa rūpiyaṃ cetāpeyya, attano vā rūpiyena parassa arūpiyaṃ, ubhayathāpi rūpiyasaṃvohāro katova hotīti.

Rūpiyasaṃvohārasikkhāpadavaṇṇanā niṭṭhitā.

  1. Kayavikkayasikkhāpadavaṇṇanā

Rūpiyasaṃvohārassa pana heṭṭhāsikkhāpadena gahitattā kappiyabhaṇḍānamevettha gahaṇanti āha 『『cīvarādīna』』ntiādi. Tattha cīvarādīnaṃ kappiyabhaṇḍānanti antamaso dasikasuttaṃ upādāya cīvarapiṇḍapātasenāsanagilānapaccayānaṃ yesaṃ kesañci kappiyabhaṇḍānaṃ. Kayaṃ nāma parabhaṇḍassa gahaṇaṃ. Vikkayaṃ nāma attano bhaṇḍassa dānaṃ. Tenāha 『『iminā imaṃ dehī』』tiādi. Parassāti ṭhapetvā pañca sahadhammike aññassa. Ettha ca 『『ahaṃ, bhante, nānappakārakaṃ kayavikkayaṃ samāpajjiṃ, idaṃ me nissaggiyaṃ, imāhaṃ saṅghassa nissajjāmī』』tiādinā (pārā. 595) nayena nissajjitabbaṃ. Tenāha 『『vuttalakkhaṇavasenā』』tiādi. Nanu cettha cīvaradhovane vā kesacchedane vā bhūmisodhanādinavakamme vā parabhaṇḍaṃ attano hatthagataṃ nissajjitabbaṃ nāma natthi, tattha kiṃ kātabbanti āha 『『asante pācittiyaṃ desetabbamevā』』ti. Yathā nissaggiyavatthumhi paribhutte vā naṭṭhe vā pācittiyaṃ deseti, evaṃ idhāpi desetabbamevāti adhippāyo.

Idaṃamhākaṃ atthīti idaṃ paṭiggahitaṃ telaṃ vā sappi vā amhākaṃ saṃvijjati. Amhākañca iminā ca iminā ca atthoti amhākañca tadaññena iminā ca iminā ca appaṭiggahitakena attho. 『『Rūpiyasaṃvohāre vuttanayamevā』』ti iminā 『『tikapācittiyaṃ akayavikkaye kayavikkayasaññino ca vematikassa ca dukkaṭa』』nti imaṃ nayamatidisati.

Kayavikkayasikkhāpadavaṇṇanā niṭṭhitā.

Eḷakalomavaggo dutiyo.

  1. Pattavaggo

  2. Pattasikkhāpadavaṇṇanā

Avikappitoti 『『imaṃ pattaṃ tuyhaṃ vikappemī』』tiādinā nayena avikappito. Aḍḍhāḷhakodanaṃ gaṇhātīti magadhanāḷiyā dvinnaṃ taṇḍulanāḷīnaṃ odanaṃ gaṇhāti. 『『Magadhanāḷi nāma aḍḍhaterasapalā hotī』』ti andhakaṭṭhakathāyaṃ vuttaṃ. 『『Sīhaḷadīpe pakatināḷi mahantā, damiḷanāḷi khuddakā, magadhanāḷi pamāṇayuttā, tāya magadhanāḷiyā diyaḍḍhanāḷi ekā sīhaḷanāḷi hotī』』ti (pārā. aṭṭha.

以下是巴利文的完整直譯: 9. 金銀交易學處註釋 按已做等方式是指按已做、未做、已做未做的方式。金等四種應舍物品在這裡用金銀一詞包括,所以說"交換金銀"。這應該理解為按最高限度說的。因此說"因為前學處"等。交換是指交換已接受的金銀。按前面的方法是指按"尊者,我做了各種金銀交易,這是我應舍的"等。 在金銀交易事上是指因為只禁止接受,所以沒有看到交換已接受的過失而在金銀交易上。那個或是指已交換的或。財物或是指自己的本金或。因為或者用自己的非金銀換取他人的金銀,或者用自己的金銀換取他人的非金銀,兩種方式都是做了金銀交易。 金銀交易學處註釋結束。 10. 買賣學處註釋 因為金銀交易已被前面學處包括,所以這裡只取如法物品,因此說"衣服等"等。其中衣服等如法物品是指從最少的線縫開始,衣服、飲食、住處、病人資具等任何如法物品。買是指取得他人物品。賣是指給予自己物品。因此說"以這個給這個"等。他人的是指除了五種同法者以外的其他人。這裡應該按"尊者,我做了各種買賣,這是我應舍的,我舍給僧團"等方式捨棄。因此說"按所說特徵"等。難道這裡在洗衣服或剪頭髮或清潔地面等新工作時,沒有應舍的他人物品到自己手中,那裡應該怎麼做?說"沒有時也應該懺悔波逸提"。如同在應舍物品被使用或丟失時懺悔波逸提,這裡也應該懺悔,這是意思。 我們有這個是指我們有這個已接受的油或酥。我們需要這個和這個是指我們需要除了那個以外的這個和這個未接受的。"在金銀交易中說的方法"這表示"在非買賣中認為是買賣和懷疑是突吉羅,三波逸提"這個方法。 買賣學處註釋結束。 羊毛品第二。 3. 缽品 1. 缽學處註釋 未分享是指未按"我分享這個缽給你"等方式分享。能裝半阿羅迦飯是指能裝摩揭陀量器兩那裡的米煮成的飯。在安達卡註釋中說"摩揭陀量器是十二半缽羅"。"在錫蘭島普通量器大,達米羅量器小,摩揭陀量器適中,一個錫蘭量器等於一個半摩揭陀量器"

2.602) mahāaṭṭhakathāyaṃ vuttaṃ. Anuttaṇḍulanti pākato ukkantaṃ taṇḍulaṃ uttaṇḍulaṃ, na uttaṇḍulaṃ anuttaṇḍulaṃ. Sabbasambhārasaṅkhatoti jīrakādisabbasambhārehi saṅkhato. Ālopassa catutthabhāgappamāṇaṃ byañjanaṃ ālopassa anurūpabyañjanaṃ.

Evaṃ ukkaṭṭhapattaṃ dassetvā idāni majjhimomakāni dassetuṃ 『『ukkaṭṭhato』』tiādimāha. Tatrāyaṃ nayo – sace nāḷikodanādi sabbampi pakkhittaṃ vuttanayeneva heṭṭhimarājisamaṃ tiṭṭhati, ayaṃ majjhimo nāma patto. Sace taṃ rājiṃ atikkamma thūpīkataṃ tiṭṭhati, ayaṃ majjhimomako nāma patto. Sace taṃ rājiṃ na sampāpuṇāti, antogadhameva hoti, ayaṃ majjhimukkaṭṭho nāma patto. Sace pattodanādi sabbampi pakkhittaṃ heṭṭhimarājisamaṃ tiṭṭhati, ayaṃ omako nāma patto. Sace taṃ rājiṃ atikkamma thūpīkataṃ tiṭṭhati, ayaṃ omakomako nāma patto. Sace taṃ rājiṃ na sampāpuṇāti, antogadhameva hoti, ayaṃ omakukkaṭṭho nāma pattoti. Tenāha 『『tesampi vuttanayeneva bhedo veditabbo』』ti.

Idāni tesu adhiṭṭhānavikappanānadhiṭṭhānāvikappanupage dassetuṃ 『『iccetesū』』tiādimāha. Tattha ukkaṭṭhukkaṭṭhoti ukkaṭṭhato ukkaṭṭho. Tato hi so 『『apatto』』ti vutto. Omakomakoti omakato omako. Tato hi so 『『apatto』』ti vutto. Ete pana bhājanaparibhogena paribhuñjitabbā, na adhiṭṭhānupagā na vikappanupagā, itare pana satta adhiṭṭhahitvā vā vikappetvā vā paribhuñjitabbā. Tenāha 『『sesā satta pattā pamāṇayuttā nāmā』』ti.

Tasmāti yasmā satta pattā pamāṇayuttā, tasmā. Samaṇasāruppena pakkanti ettha ayopatto pañcahi pākehi (pārā. aṭṭha. 2.608) pakko samaṇasāruppena pakko hoti, mattikāpatto dvīhi pākehi. Sace eko pāko ūno hoti, na adhiṭṭhānupago. Yathā ca samaṇasāruppena pakkoyeva adhiṭṭhānupago, tathā ubhopi yaṃ mūlaṃ dātabbaṃ, tasmiṃ dinneyeva adhiṭṭhānupagā. Yadi pana appakampi adinnaṃ hoti, na adhiṭṭhānupagā. Tenāha 『『sace panā』』tiādi. 『『Kākaṇikamattaṃ nāma diyaḍḍhavīhī』』ti vadanti. Sacepi pattasāmiko vadati 『『yadā tumhākaṃ mūlaṃ bhavissati, tadā dassatha, adhiṭṭhahitvā paribhuñjathā』』ti, neva adhiṭṭhānupago hoti. Pākassa hi ūnattā pattasaṅkhaṃ na gacchati. Mūlassa sakalassa vā ekadesassa vā adinnattā sakabhāvaṃ na upeti, aññasseva santako hoti. Tasmā pāke ca mūle ca niṭṭhiteyeva adhiṭṭhānupago hoti. Yo adhiṭṭhānupago, sveva vikappanupago ca. Tenāha 『『apaccuddharantenā』』tiādi. Apaccuddharantena vikappetabboti purāṇapattaṃ apaccuddharantena navo patto vikappetabboti attho, ṭhapetabboti adhippāyo. Kaṅgusitthanti sattannaṃ dhaññānaṃ lāmakadhaññasitthanti āha 『『kaṅgusitthanikkhamanamattena chiddenā』』ti.

Pattasikkhāpadavaṇṇanā niṭṭhitā.

以下是巴利文的完整直譯: 在大註釋中說。非過度米飯是指煮過頭的米飯是過度米飯,不是過度米飯就是非過度米飯。由一切配料構成是指由小茴香等一切配料構成。與飯糰四分之一量相當的咖喱是與飯糰相稱的咖喱。 這樣說明了最上等的缽,現在爲了說明中等和下等的,說"比最上等"等。這裡的方法是 - 如果裝滿一那裡飯等一切東西按所說方法正好到下邊線,這叫中等缽。如果超過那條線堆起來,這叫中下等缽。如果沒到那條線,在裡面,這叫中上等缽。如果裝滿一缽飯等一切東西正好到下邊線,這叫下等缽。如果超過那條線堆起來,這叫下下等缽。如果沒到那條線,在裡面,這叫下上等缽。因此說"應該按所說方法理解它們的區別"。 現在爲了說明其中可以決意和分享、不可以決意和分享的,說"在這些中"等。其中最上等中的最上等是比最上等還上等。因為它被稱為"非缽"。最下等中的最下等是比下等還下等。因為它被稱為"非缽"。這些應該作為容器使用,不可以決意不可以分享,其他七種可以決意或分享后使用。因此說"其餘七種缽是合乎標準的"。 因此是因為七種缽是合乎標準的,所以。適合沙門的燒製是指這裡鐵缽經五次燒製適合沙門的燒製,陶缽經兩次燒製。如果少一次燒製,不可以決意。正如只有適合沙門的燒製才可以決意,同樣兩種都是在應該給的價錢給了才可以決意。但是如果即使很少沒給,也不可以決意。因此說"但是如果"等。他們說"一迦卡尼是一個半稻穀"。即使缽的主人說"當你們有錢時再給,決意后使用吧",也不可以決意。因為燒製不足不能稱為缽。因為全部或部分價錢沒給不能成為自己的,仍然是別人的。所以只有在燒製和價錢都完成時才可以決意。可以決意的也可以分享。因此說"不捨棄"等。不捨棄而應該分享是指不捨棄舊缽而應該分享新缽的意思,意思是應該保留。小米穀粒是指七種穀物中最劣的穀物穀粒,所以說"能漏出小米穀粒大小的孔"。 缽學處註釋結束。

  1. Ūnapañcabandhanasikkhāpadavaṇṇanā

Assāti imassa pattassa. Tena ūnapañcabandhanenāti tena ūnapañcabandhanena pattena upalakkhito hutvāti attho. Ūnapañcabandhano hi patto ettha lakkhaṇabhāvena gahito. Tenevāha 『『itthambhūtassa lakkhaṇe karaṇavacana』』nti. Tattha itthambhūtassāti kañci pakāraṃ pattassa. Lakkhīyate anenāti lakkhaṇaṃ, tasmiṃ karaṇavacanaṃ, tatiyāvibhattīti attho. 『『Pakāro』』ti ca sāmaññassa bhedako viseso vuccati. Tathā hi ūnapañcabandhanena pattenāti ettha bhikkhubhāvasāmaññassa ūnapañcabandhanapattabhāvo pakāro, taṃ bhikkhu āpanno, tassa patto lakkhaṇaṃ. Yadi aparipuṇṇapañcabandhano patto ūnapañcabandhano nāma hoti, atha kasmā imassa padabhājaniyaṃ abandhanopi vuttoti āha 『『tatthā』』tiādi. Tattha tatthāti vākyopaññāse. Bandhanokāse sati vā asati vā bandhanavirahito patto abandhano, pañcabandhanānaṃ okāso assāti pañcabandhanokāso. Apattoti patto nāma na hotīti attho, pākatikaṃ kātuṃ asamatthoti vuttaṃ hoti. Idañca aññassa viññāpane kāraṇavacanaṃ. Tenāha 『『tasmā aññaṃ viññāpetuṃ vaṭṭatī』』ti.

Bandhanañca nāmetaṃ yasmā bandhanokāse sati hoti, asati na hoti, tasmā tassa lakkhaṇaṃ, bandhanavidhiñca dassetuṃ 『『yasmiṃ panā』』tiādi vuttaṃ. Mukhavaṭṭisamīpe pana pattavedhakena vijjhiyamāne kapālassa bahalattā bhijjati, tasmā heṭṭhā vijjhitabbo. Tenāha 『『heṭṭhimapariyante』』tiādi. Sukhumaṃ vā chiddaṃ katvā bandhitabboti sukhume chidde tipupaṭṭādīhi payojanaṃ natthi, suttaṃ pakkhipitvāva adhiṭṭhātabboti adhippāyo. Na kevalaṃ tipusuttakādināva bandhitabboti āha 『『phāṇita』』ntiādi. Phāṇitaṃ jhāpetvā pāsāṇacuṇṇenāti pāsāṇacuṇṇena saddhiṃ phāṇitaṃ pacitvā tathāpakkena pāsāṇacuṇṇenāti attho. Nissajjitabboti 『『ayaṃ me, bhante, patto ūnapañcabandhanena pattena cetāpito nissaggiyo, imāhaṃ saṅghassa nissajjāmī』』ti (pārā. 613) nissajjitabbo. Tenāha 『『nissajjantenā』』tiādi. Sammatenāti –

『『Suṇātu me, bhante, saṅgho, yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuṃ pattaggāhāpakaṃ sammanneyya, esā ñatti . Suṇātu me, bhante, saṅgho, saṅgho itthannāmaṃ bhikkhuṃ pattaggāhāpakaṃ sammannati, yassāyasmato khamati itthannāmassa bhikkhuno pattaggāhāpakassa sammuti, so tuṇhassa. Yassa nakkhamati, so bhāseyya. Sammato saṅghena itthannāmo bhikkhu pattaggāhāpako, khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī』』ti (pārā. 614) –

Evaṃ padabhājane vuttāya ñattidutiyakammavācāya sammatena. Pattassa vijjamānaguṇaṃ vatvāti 『『ayaṃ, bhante, patto pamāṇayutto sundaro therānurūpo』』tiādinā (pārā. aṭṭha.

以下是巴利文的完整直譯: 2. 不足五補缽學處註釋 這個是指這個缽。以那個不足五補的意思是以那個不足五補的缽為特徵,這是意思。因為不足五補的缽在這裡作為特徵被取。因此說"這是特徵的具格"。其中這樣的是指缽的某種狀態。以此標記為特徵,在那個具格,意思是第三格。"狀態"是指一般的特殊區別。因此以不足五補的缽這裡比丘一般狀態的不足五補缽狀態是狀態,比丘具有那個,那個缽是特徵。如果不完全五補的缽叫做不足五補,那為什麼在這個詞義解釋中說無補呢?因此說"那裡"等。其中那裡是指在句子中。在有補處或無補處無補的缽是無補,有五補處是五補處。非缽是指不叫做缽的意思,意思是說不能使之正常。這是對他人乞求的原因語。因此說"所以可以向他人乞求"。 這個補因為在有補處才有,沒有就沒有,所以爲了說明它的特徵和補的方法而說"在哪裡"等。但是在口緣附近用鉆鉆時因為陶片厚而破碎,所以應該在下面鉆。因此說"在下邊緣"等。或者做細孔后應該補是指在細孔中不需要用錫片等,意思是隻需放入線后決意。不僅用錫線等補,所以說"糖漿"等。用石粉和糖漿燒是指與石粉一起煮糖漿,用那樣煮好的石粉的意思。應該捨棄是指應該說"尊者,這是我用不足五補的缽換來的缽,應舍,我舍給僧團"而捨棄。因此說"捨棄時"等。被選任的是指 - "請聽我說,尊者們,如果僧團已準備好,僧團應該選任某某比丘為收缽者,這是動議。請聽我說,尊者們,僧團選任某某比丘為收缽者,哪位尊者同意選任某某比丘為收缽者,請保持沉默。哪位不同意,請說。僧團已選任某某比丘為收缽者,僧團同意,因此沉默,我如此受持。" 這樣在詞義解釋中所說的第二羯磨文被選任的。說缽的現有功德是指說"尊者,這個缽合乎標準,美好,適合長老"等

2.615) vijjamānānisaṃsaṃ vatvā. Pattapariyantoti pariyante ṭhitapatto. Adeseti mañcapīṭhacchattanāgadantakādike adese. Pattassa hi nikkhipanadeso 『『anujānāmi, bhikkhave, ādhāraka』』ntiādinā nayena khandhake vuttoyeva. Aparibhogenāti yāgurandhanarajanapacanādinā ayuttaparibhogena. Antarāmagge pana byādhimhi uppanne aññasmiṃ bhājane asati mattikāya limpitvā yāguṃ pacituṃ, udakaṃ vā tāpetuṃ vaṭṭati. Vissajjetīti aññassa deti. Sace pana saddhivihāriko vā antevāsiko vā aññaṃ varapattaṃ ṭhapetvā 『『ayaṃ mayhaṃ sāruppo, ayaṃ therassā』』ti gaṇhāti, vaṭṭati. Añño vā taṃ gahetvā attano pattaṃ deti, vaṭṭati. 『『Mayhameva pattaṃ āharā』』ti vattabbakiccaṃ natthi.

Ñātakappavāriteti ettha saṅghavasena pavāritaṭṭhāne pañcabandhaneneva vaṭṭati, puggalavasena pana pavāritaṭṭhāne ūnapañcabandhanenāpi. Akataviññatti nāma 『『vada, bhante, paccayenā』』ti evaṃ akataṭṭhāne viññatti.

Ūnapañcabandhanasikkhāpadavaṇṇanā niṭṭhitā.

  1. Bhesajjasikkhāpadavaṇṇanā

Uggahetvāti uggahitakaṃ katvā, appaṭiggahitaṃ sayameva gahetvāti attho. Sattāhātikkamepi anāpattikatā cettha anajjhoharaṇīyataṃ āpannattāti veditabbaṃ. Kasmā etena idaṃ dassitaṃ hotīti āha 『『tāni hī』』tiādi. Bhisakkassa imāni tena anuññātattāti bhesajjāni, yesaṃ kesañci sappāyānametaṃ adhivacanaṃ. Tenāha 『『bhesajjakiccaṃ karontu vā, mā vā, evaṃ laddhavohārānī』』ti. Idāni sattāhakālikaṃ nissaggiyavatthubhūtaṃ sappinavanītaṃ dassetuṃ 『『sappi nāma gavādīna』』ntiādi vuttaṃ. Ādisaddena ajikādīnaṃ gahaṇaṃ. 『『Yesaṃ maṃsaṃ kappatī』』ti iminā pākaṭehi goajikādīhi aññānipi migarohitādīni saṅgaṇhāti. Yesañhi khīraṃ atthi, sappipi tesaṃ atthiyeva. Taṃ pana sulabhaṃ vā hotu, dullabhaṃ vā, asaṃmohatthaṃ vuttaṃ. Makkhikāmadhumevāti khuddakabhamaramadhukarīhi tīhi makkhikāhi kataṃ madhumeva. Ucchurasanti suddhodakasambhinnānaṃ vasena duvidhampi ucchurasaṃ. 『『Agilānassa guḷodaka』』nti (mahāva. 284) pana uddissa anuññātattā udakasambhinno agilānassa vaṭṭati. 『『Avatthukapakkā vā』』ti iminā savatthukapakkā na vaṭṭatīti dasseti. Mahāpaccariyaṃ pana 『『etaṃ savatthukapakkaṃ vaṭṭati, no vaṭṭatīti pucchaṃ katvā ucchuphāṇitaṃ pacchābhattaṃ novaṭṭanakaṃ nāma natthī』』ti vuttaṃ, taṃ yuttanti samantapāsādikāyaṃ (pārā. aṭṭha. 2.623) vuttaṃ. Ucchuvikatīti ucchumhā nibbattā rasalasikādikā. Pakatattānaṃ paṭiniddesattā taṃ-saddassa tena pakatānaṃ bhesajjānaṃ eva gahaṇaṃ, na tesaṃ vatthūnanti āha 『『tāni bhesajjānī』』tiādi. Na tesaṃ vatthūnīti tesaṃ sappiādīnaṃ kāraṇāni khīrādīni appaṭiggahetvāti attho.

Vasātelanti (pārā. aṭṭha.

以下是巴利文的完整直譯: 現有的功德。邊緣缽是指放在邊緣的缽。非處是指床、椅、傘、象牙等非處。因為缽的放置處已在犍度中以"比丘們,我允許缽架"等方式說過。不當使用是指煮粥、染色、煮食等不適當的使用。但是在中途生病時,如果沒有其他容器,塗上泥后煮粥或加熱水是可以的。捨棄是指給予他人。但是如果同住者或弟子放下其他好缽說"這個適合我,這個適合長老"而拿,是可以的。或者別人拿了那個給自己的缽,是可以的。不需要說"只拿我的缽來"。 親戚邀請中,這裡在僧團邀請的地方只有五補可以,但在個人邀請的地方不足五補也可以。未作乞求是指在未說"尊者,請說需要什麼"等的地方乞求。 不足五補缽學處註釋結束。 3. 藥學處註釋 拿了是指做了拿的動作,意思是未經接受自己拿了。這裡即使超過七天也無犯應該理解為因為變成不可食用。為什麼用這個表示這個?因此說"那些"等。藥是指醫生允許的那些,這是任何適合的稱呼。因此說"無論是否起藥的作用,這樣得到稱呼的"。現在爲了說明七日藥中應舍的酥油和生酥,說"酥油是指牛等的"等。等字包括山羊等。"肉可食用的"這表示除了明顯的牛山羊等也包括鹿赤鹿等其他的。凡是有奶的,也有酥油。但是無論容易得到還是難得到,爲了不混淆而說。只是蜜蜂蜜是指只是由小蜜蜂、大黃蜂、蜜蜂三種蜜蜂做的蜜。甘蔗汁是指純的和混水兩種甘蔗汁。但是因為"對無病者甘蔗水"是特別允許的,所以混水的對無病者可以。"或者無渣煮的"這表示有渣煮的不可以。但是在大註釋中說"問這個有渣煮的可以不可以後,沒有甘蔗糖漿在午後不可以的",在完全清凈中說那是合理的。甘蔗製品是指從甘蔗產生的汁液等。因為那個字是指原來的,所以只取那些原來的藥,不是它們的原料,因此說"那些藥"等。不是它們的原料是指不接受那些酥油等的原因如奶等的意思。 脂肪油是指

2.623) 『『anujānāmi, bhikkhave, vasāni bhesajjāni acchavasaṃ macchavasaṃ susukāvasaṃ sūkaravasaṃ gadrabhavasa』』nti (mahāva. 262) evaṃ anuññātavasānaṃ telaṃ. Yānīti yāni bhesajjāni. 『『Anujānāmi, bhikkhave, vasāni bhesajjāni acchavasaṃ macchavasaṃ susukāvasaṃ sūkaravasaṃ gadrabhavasaṃ kāle paṭiggahitaṃ kāle nippakkaṃ kāle saṃsaṭṭhaṃ telaparibhogena paribhuñjitu』』nti evaṃ telatthaṃ vasāpaṭiggahaṇassa anuññātattā 『『vasātelaṃ panā』』tiādi vuttaṃ. Kāleti purebhattaṃ. Saṃsaṭṭhanti parissāvitaṃ. Tasmāti yasmā anuññātaṃ, tasmā. 『『Acchavasa』』nti vacanena ṭhapetvā manussavasaṃ sabbesaṃ akappiyamaṃsānaṃ vasāya anuññātattā 『『ṭhapetvā manussavasa』』nti vuttaṃ.

Sāmaṃ pacitvāti kāleyeva sāmaṃ pacitvā. Nibbattitatelampīti kāleyeva attanā vivecitatelampi. Tividhampi cetaṃ kāleyeva vaṭṭati. Vuttampi cetaṃ 『『kāle ce, bhikkhave, paṭiggahitaṃ kāle nippakkaṃ kāle saṃsaṭṭhaṃ, taṃ ce paribhuñjeyya, anāpattī』』ti. Pacchābhattaṃ pana paṭiggahetuṃ vā kātuṃ vā na vaṭṭatiyeva. Vuttampi cetaṃ 『『vikāle ce, bhikkhave, paṭiggahitaṃ vikāle nippakkaṃ vikāle saṃsaṭṭhaṃ, taṃ ce paribhuñjeyya, āpatti tiṇṇaṃ dukkaṭānaṃ. Kāle ce, bhikkhave, paṭiggahitaṃ vikāle nippakkaṃ vikāle saṃsaṭṭhaṃ, taṃ ce paribhuñjeyya, āpatti dvinnaṃ dukkaṭānaṃ. Kāle ce, bhikkhave, paṭiggahitaṃ kāle nippakkaṃ vikāle saṃsaṭṭhaṃ, taṃ ce paribhuñjeyya, āpatti dukkaṭassā』』ti (mahāva. 262). 『『Sattāhaṃ nirāmisaparibhogena vaṭṭatī』』ti iminā pana 『『kāle paṭiggahitaṃ kāle nippakkaṃ kāle saṃsaṭṭhaṃ telaparibhogena paribhuñjitu』』nti idaṃ nirāmisaparibhogaṃ sandhāya vuttanti dasseti.

Yaṃ panettha (pārā. aṭṭha.

以下是巴利文的完整直譯: "比丘們,我允許脂肪藥:熊脂、魚脂、鱷魚脂、豬脂、驢脂"這樣允許的脂肪的油。那些是指那些藥。因為"比丘們,我允許脂肪藥:熊脂、魚脂、鱷魚脂、豬脂、驢脂,在時內接受,在時內煮,在時內混合,作為油來使用"這樣允許接受脂肪作為油,所以說"但是脂肪油"等。時內是指午前。混合是指過濾。因此是因為允許,所以。因為用"熊脂"一詞除了人脂外允許所有不可食肉的脂肪,所以說"除了人脂"。 自己煮是指在時內自己煮。也包括提煉的油是指在時內自己分離的油。這三種都只在時內可以。這也說過:"比丘們,如果在時內接受,在時內煮,在時內混合,使用它是無犯的。"但是在午後接受或製作都是不可以的。這也說過:"比丘們,如果在非時接受,在非時煮,在非時混合,使用它犯三突吉羅。比丘們,如果在時內接受,在非時煮,在非時混合,使用它犯兩突吉羅。比丘們,如果在時內接受,在時內煮,在非時混合,使用它犯一突吉羅。""七天內作為非肉使用可以"這表示"在時內接受,在時內煮,在時內混合,作為油來使用"是針對非肉使用而說的。 但是這裡

2.623) sukhumarajasadisaṃ maṃsaṃ vā nhāru vā aṭṭhi vā lohitaṃ vā hoti, taṃ abbohārikaṃ. Sace pana anupasampanno tāya paṭiggahitavasāya telaṃ katvā deti, taṃ kathanti āha 『『anupasampannenā』』tiādi. Tadahūti yasmiṃ ahani paṭiggahitaṃ, tadahu. Pacchābhattato paṭṭhāya pana sattāhaṃ nirāmisameva vaṭṭati. Tatrāpi abbohārikaṃ abbohārikameva. Yāvakālikavatthūnaṃ aññesaṃ vatthuṃ pacituṃ na vaṭṭatīti sambandho. Tattha yāvakālikavatthūnanti yāvakālikaṃ vatthu etesanti yāvakālikavatthūni, tesaṃ, yāvakālikavatthumantānanti attho. Aññesanti vasātelato aññesaṃ sappiādīnaṃ. Vatthunti khīrādikaṃ yāvakālikabhūtaṃ vatthuṃ, pacituṃ na vaṭṭatiyeva, sāmaṃpākattāti adhippāyo.

Nibbattitasappiṃ vāti yāvakālikavatthuto vivecitasappiṃ vā. Yathā tattha dadhigataṃ vā takkagataṃ vā khayaṃ gamissati, evaṃ jhāpitaṃ vāti attho. Navanītaṃ vāti takkabindūnipi dadhiguḷikāyopi apanetvā sudhotanavanītaṃ pacituṃ vaṭṭati sāmaṃpakkābhāvatoti adhippāyo. Yadi sayaṃpacitasattāhakālikena saddhiṃ āmisaṃ bhuñjati, taṃ āmisaṃ sayaṃpacitasattāhakālikena missitaṃ attano yāvakālikabhāvaṃ sattāhakālikena gaṇhāpeti. Tathā ca yāvakālikaṃ apakkampi sayaṃpakkabhāvaṃ upagacchatīti 『『taṃ pana tadahupurebhattampi sāmisaṃ paribhuñjituṃ na vaṭṭatī』』ti vuttaṃ. Yathā sayaṃpakkasattāhakālikaṃ vasātelaṃ, sayaṃbhajjitasāsapādiyāvajīvikavatthūnaṃ telañca sāmisaṃ tadahupurebhattampi na vaṭṭati, tathā navanītasappīti veditabbaṃ. Vuttañca –

『『Yāvakālikaādīni , saṃsaṭṭhāni sahattanā;

Gāhāpayanti sabbhāva』』nti ca;

『『Teheva bhikkhunā pattaṃ, kappate yāvajīvikaṃ;

Nirāmisaṃva sattāhaṃ, sāmise sāmapākatā』』ti ca.

Khīrāditoti ettha ādisaddena tilādīnaṃ gahaṇaṃ. Sāmisānipīti na kevalaṃ nirāmisānevāti attho. Pacchābhattato pana paṭṭhāya na vaṭṭantiyeva. Sattāhātikkamepi anāpatti savatthukānaṃ paṭiggahitattā. 『『Tāni paṭiggahetvā』』ti (pārā. 622) hi vuttaṃ. Tenāha 『『pacchābhattato paṭṭhāyā』』tiādi. Pacchābhattaṃ paṭiggahitakehi kataṃ pana abbhañjanādīsu upanetabbaṃ, purebhattampi ca uggahitakehi kataṃ. Ubhayesampi sattāhātikkamepi anāpatti. Antosattāheti sattāhabbhantare. Abbhañjanādīnanti ettha ādisaddena muddhanitelaarumakkhanagharadhūpanādīnaṃ gahaṇaṃ. Adhiṭṭhahitvāti 『『idāni na mayhaṃ ajjhoharaṇatthāya bhavissati, idaṃ sappi ca telañca vasā ca muddhanitelatthaṃ vā abbhañjanatthaṃ vā bhavissati, madhu arumakkhanatthaṃ vā phāṇitaṃ gharadhūpanatthaṃ vā bhavissatī』』ti evaṃ cittaṃ uppādetvā.

以下是巴利文的完整直譯: 這裡像細塵一樣的肉或筋或骨或血,那是不計的。但是如果未受具戒者用那個接受的脂肪做油給,那怎麼說?因此說"未受具戒者"等。當天是指在接受的那天。但是從午後開始七天內只可以作為非肉使用。其中不計的仍然是不計的。不可以煮其他時限食物的原料,這是連貫的。其中時限食物的原料是指以時限食物為原料的,它們的,意思是有時限食物原料的。其他的是指除了脂肪油以外的酥油等。原料是指奶等作為時限食物的原料,不可以煮,意思是因為是自己煮的。 或者提煉的酥油是指從時限食物原料分離的酥油。如同那裡酸奶或酪漿會消失,這樣燒掉的意思。或者生酥是指去掉酪漿滴和酸奶塊后洗凈的生酥可以煮,意思是因為不是自己煮的。如果和自己煮的七日藥一起吃肉食,那個肉食混合了自己煮的七日藥使自己的時限食物變成七日藥。同樣未煮的時限食物也變成自己煮的。因此說"但是那個即使在當天午前也不可以和肉食一起使用"。應該理解就像自己煮的七日藥脂肪油,自己炒的芥子等終生藥的油即使在當天午前也不可以和肉食一起使用,生酥和酥油也是一樣。也說 - "時限食物等,混合自己的; 使一切性質改變"和 "比丘用那些涂缽,終生藥可以; 七天只能無肉,有肉成自煮"。 從奶等中,這裡等字包括芝麻等。也包括有肉的意思是不僅是無肉的。但是從午後開始就不可以。即使超過七天也無犯因為接受了有原料的。因為說"接受那些"。因此說"從午後開始"等。但是午後接受的可以用於塗油等,午前自己拿的做的也可以。兩種即使超過七天也無犯。七天內是指在七天之內。塗油等中,這裡等字包括頭油、涂傷、熏房等。決意是指這樣生起心:"現在這不是爲了我吃,這個酥油和油和脂肪將用於頭油或塗油,蜂蜜將用於涂傷或糖漿將用於熏房"。

Ko panettha yāvakālikayāvajīvikavatthūsu visesoti āha 『『yāvajīvikānī』』tiādi. Yāva aruṇassa uggamanā tiṭṭhatīti sattamadivase katatelaṃ sace yāva aruṇuggamanā tiṭṭhatīti attho. Pāḷiyaṃ anāgatasappiādīnanti ettha tāva migarohitādīnaṃ sappi pāḷiyaṃ anāgatasappi, tathā navanītaṃ, nāḷikeranimbakosambakaramandasāsapaādīnaṃ telaṃ pana pāḷiyaṃ anāgatatelaṃ, tathā madhukapupphaphāṇitaṃ pāḷiyaṃ anāgataphāṇitanti veditabbaṃ. Na sabbaṃ madhukapupphaphāṇitaṃ phāṇitagatikanti āha 『『sītudakenā』』tiādi. Sītudakena katanti madhukapupphāni sītudake pakkhipitvā amadditvā puppharase udakagate sati taṃ udakaṃ gahetvā pacitvā kataṃ. 『『Phāṇitagatikamevā』』ti iminā sattāhakālikanti dasseti, na pana nissaggiyavatthunti. Tasmā sattāhaṃ atikkāmayato dukkaṭanti veditabbaṃ. Vuttampi cetaṃ samantapāsādikāyaṃ sītudakena kataṃ madhukapupphaphāṇitaṃ purebhattaṃ sāmisaṃ vaṭṭati , pacchābhattato paṭṭhāya sattāhaṃ nirāmisameva, sattāhātikkame vatthugaṇanāya dukkaṭa』』nti. Sace pana khīraṃ pakkhipitvā kataṃ, yāvakālikaṃ. Khaṇḍasakkharaṃ pana khīrajallikaṃ apanetvā sodhenti, tasmā vaṭṭati, ambajambupanasakadalikhajjuriciñcādīnaṃ sabbesaṃ yāvakālikaphalānaṃ phāṇitaṃ yāvakālikamevāti āha 『『ambaphāṇitādīni yāvakālikānī』』ti.

Kāyikaparibhogaṃ vaṭṭatīti kāyassa vā kāye aruno vā makkhanaṃ vaṭṭati, ajjhoharituṃ pana na vaṭṭati. Yanti sattāhātikkantaṃ bhesajjaṃ. Nirapekkho pariccajitvāti anapekkho sāmaṇerassa datvā. Tanti evaṃ pariccajitvā puna laddhabhesajjaṃ. Evañhi dinnaṃ bhesajjaṃ sace so sāmaṇero abhisaṅkharitvā vā anabhisaṅkharitvā vā tassa bhikkhuno dadeyya, gahetvā natthukammaṃ vā kātabbaṃ, aññaṃ vā kañci paribhogaṃ. Tenāha 『『ajjhoharitumpi vaṭṭatī』』ti. Sace so bālo hoti, dātuṃ na jānāti, aññena bhikkhunā vattabbo 『『atthi te, sāmaṇera, bhesajja』』nti, 『『āma, bhante, atthī』』ti. 『『Āhara, therassa bhesajjaṃ karissāmā』』ti, evampi vaṭṭati. Vatthugaṇanāyāti sappiādivatthugaṇanāya ceva sappipiṇḍādivatthugaṇanāya ca. Missitesu pana ekaṃ nissaggiyaṃ pācittiyaṃ. Ettha ca 『『idaṃ me, bhante, bhesajjaṃ sattāhātikkantaṃ nissaggiyaṃ, imāhaṃ saṅghassa nissajjāmī』』ti (pārā. 623) nissajjanavidhānaṃ veditabbaṃ.

Sādhāraṇapaññatti. Sattāhaṃ anatikkantepi atikkantasaññino ceva vematikassa ca dukkaṭaṃ. Atikkante anatikkantasaññinopi vematikassapi nissaggiyaṃ pācittiyameva, tathā anadhiṭṭhitāvissajjitānaṭṭhāvinaṭṭhādaḍḍhāviluttesu adhiṭṭhitādisaññino. Antosattāhaṃ adhiṭṭhite, vissajjite, naṭṭhe, vinaṭṭhe, daḍḍhe, acchinne, vissāsena gahite ummattakādīnañca anāpatti. Ācāravipatti. Sappiādīnaṃ attano santakatā, gaṇanupagatā, sattāhātikkamoti imānettha tīṇi aṅgāni. Kathinasamuṭṭhānaṃ, akiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedanaṃ. Tenāha 『『sesaṃ cīvaravaggassa paṭhamasikkhāpade vuttanayeneva veditabba』』nti (kaṅkhā. aṭṭha. kathinasikkhāpadavaṇṇanā).

Bhesajjasikkhāpadavaṇṇanā niṭṭhitā.

以下是巴利文的完整直譯: 這裡時限食物和終生食物原料有什麼區別?因此說"終生的"等。只要到天亮仍存在是指第七天做的油如果到天亮仍存在的意思。經中未提到的酥油等,這裡首先應該理解鹿赤鹿等的酥油是經中未提到的酥油,同樣生酥,椰子、楝樹、瓜、卡蘭達、芥子等的油是經中未提到的油,同樣摩睹迦花糖漿是經中未提到的糖漿。不是所有摩睹迦花糖漿都屬於糖漿類,所以說"用冷水"等。用冷水做是指把摩睹迦花放入冷水中不揉搗,當花汁進入水中時取那個水煮制而成。"屬於糖漿類"這表示是七日藥,但不是應舍物。所以應該理解超過七天是突吉羅。在完全清凈中也說:"用冷水做的摩睹迦花糖漿午前可以和肉食一起使用,從午後開始七天內只能無肉,超過七天按物品計算突吉羅。"但是如果加入奶做成的是時限食物。但是結晶糖去掉奶渣后清潔,所以可以,芒果、蒲桃、麵包果、香蕉、棗、羅望子等所有時限水果的糖漿都是時限食物,所以說"芒果糖漿等是時限食物"。 身體使用可以是指可以塗抹身體或身體上的傷,但是不可以吃。那個是指超過七天的藥。無顧戀捨棄是指無顧戀給沙彌。那個是指這樣捨棄后再得到的藥。因為這樣給的藥如果那個沙彌準備或不準備給那個比丘,拿了可以做鼻療或其他任何使用。因此說"也可以吃"。如果他愚笨不知道給,應該由另一個比丘說:"沙彌,你有藥嗎?""是的,尊者,有。""拿來,我們給長老做藥",這樣也可以。按物品計算是指按酥油等物品計算和按酥油塊等物品計算。但是混合的話一個應舍波逸提。這裡應該理解"尊者,這是我超過七天的藥,應舍,我舍給僧團"的捨棄方法。 共通制定。未超過七天但認為超過和懷疑是突吉羅。超過後認為未超過和懷疑也是應舍波逸提,同樣在未決意、未捨棄、未丟失、未壞、未燒、未被搶時認為已決意等。在七天內決意、捨棄、丟失、壞、燒、被搶、親厚取,以及瘋狂等無犯。行為違犯。這裡有三個條件:酥油等是自己的,達到計算,超過七天。羯絺那衣等起,不作,非想解脫,非心,制定罪,身業,語業,三心,三受。因此說"其餘應該按衣品第一學處所說的方法理解"。 藥學處註釋結束。

  1. Vassikasāṭikasikkhāpadavaṇṇanā

Pacchimamāsassapaṭhamadivasato paṭṭhāyāti jeṭṭhamūlapuṇṇamāsiyā pacchimapāṭipadadivasato paṭṭhāya. Tāvāti tāva parimāṇe kāle. Jeṭṭhamūlapuṇṇamāsiyā pacchimapāṭipadadivasato paṭṭhāya yāva kattikapuṇṇamā, imasmiṃ pañcamāseti attho. Kālo vassikasāṭikāyātiādināti ettha ādisaddena 『『samayo vassikasāṭikāya, aññepi manussā vassikasāṭikacīvaraṃ dentī』』ti (pārā. 628) imesaṃ gahaṇaṃ. Detha me vassikasāṭikacīvarantiādikāyāti ettha ādisaddena pana 『『āharatha me vassikasāṭikacīvaraṃ, parivattetha me vassikasāṭikacīvaraṃ, cetāpetha me vassikasāṭikacīvara』』nti imesaṃ gahaṇaṃ. Attano aññātakaappavāritesu tadubhayaṃ karontassa kiṃ hotīti āha 『『aññātakaappavāritaṭṭhāne』』tiādi. 『『Vattabhede dukkaṭa』』nti idaṃ vassikasāṭikaṃ pubbe adente sandhāya vuttaṃ. Ye pana pubbepi denti, tesu vattabhedo natthi. Vuttañhi samantapāsādikāyaṃ 『『ye manussā pubbepi vassikasāṭikacīvaraṃ denti, ime pana sacepi attano aññātakaappavāritā honti, vattabhedo natthi tesu satuppādakaraṇassa anuññātattā』』ti (pārā. aṭṭha. 2.628). Aññātakaviññattisikkhāpadena nissaggiyaṃ pācittiyanti 『『yo pana bhikkhu aññātakaṃ gahapatiṃ vā gahapatāniṃ vā cīvaraṃ viññāpeyya aññatra samayā, nissaggiyaṃ pācittiya』』nti (pārā. 518) iminā sikkhāpadena nissaggiyaṃ pācittiyaṃ. Idaṃ pana pakatiyā vassikasāṭikadāyakesupi hotiyeva.

Gimhānaṃ pacchimaddhamāsassa paṭhamadivasato paṭṭhāyāti ettha jeṭṭhamūlakāḷapakkhūposathassa pacchimapāṭipadadivasato paṭṭhāya yāva āsāḷhipuṇṇamā, ayamaddhamāso gimhānaṃ pacchimaddhamāso nāma, tassa paṭhamadivasato paṭṭhāyāti attho, addhamāsassa paṭhamapāṭipadadivasato paṭṭhāyāti vuttaṃ hoti. Kattikamāsassa pacchimadivaso nāma pacchimakattikamāsassa puṇṇamā. Ettāvatāti 『『māso seso gimhānanti bhikkhunā vassikasāṭikacīvaraṃ pariyesitabbaṃ, addhamāso seso gimhānanti katvā nivāsetabba』』nti ettakena gaṇanena. Pariyesanakkhettanti pariyesanassa khettaṃ. Etasmiñhi māse vassikasāṭikaṃ aladdhaṃ pariyesituṃ vaṭṭati. Karaṇanivāsanakkhettampīti karaṇakkhettañceva nivāsanakkhettañca. Pi-saddena pariyesanakkhettaṃ sampiṇḍeti. Etasmiñhi addhamāse pariyesituṃ, kātuṃ, nivāsetuñca vaṭṭati, adhiṭṭhātuṃyeva na vaṭṭati. Yaṃ pana samantapāsādikāyaṃ katthaci potthake 『『jeṭṭhamūlapuṇṇamāsiyā pacchimapāṭipadadivasato paṭṭhāya yāva kālapakkhuposatho, ayameko addhamāso pariyesanakkhettañceva karaṇakkhettañca. Etasmiñhi antare vassikasāṭikaṃ aladdhaṃ pariyesituṃ , laddhaṃ kātuñca vaṭṭati, nivāsetuṃ, adhiṭṭhātuñca na vaṭṭatī』』ti (pārā. aṭṭha.

以下是巴利文的完整直譯: 4. 雨浴衣學處註釋 從最後一個月的第一天開始是指從阇提月(六月)滿月后的第一天開始。那麼長是指那麼長時間的限度。從阇提月滿月后的第一天開始直到迦提迦月(十月)滿月,這五個月期間的意思。雨浴衣的時間等,這裡等字包括"雨浴衣的時節,其他人也給雨浴衣"。給我雨浴衣等,這裡等字包括"拿雨浴衣給我,換雨浴衣給我,買雨浴衣給我"。對非親戚非邀請者做那兩件事會怎樣?因此說"在非親戚非邀請處"等。"違反規定是突吉羅"這是針對以前不給雨浴衣的人說的。但是對以前就給的人,沒有違反規定。在完全清凈中說:"那些以前就給雨浴衣的人,即使他們是自己的非親戚非邀請者,也沒有違反規定,因為允許對他們生起欲求。"按非親戚乞求學處應舍波逸提是指按"若比丘向非親戚居士或居士婦乞求衣,除了適時,應舍波逸提"這個學處應舍波逸提。但這對平常給雨浴衣的人也是一樣的。 從夏季最後半月的第一天開始,這裡是指從阇提月黑半月布薩日後的第一天開始直到阿沙荼月(七月)滿月,這半月叫做夏季最後半月,從它的第一天開始的意思,意思是說從半月的第一天開始。迦提迦月的最後一天是指后迦提迦月的滿月。這麼多是指"夏季剩餘一個月比丘應該尋求雨浴衣,夏季剩餘半個月應該做好穿用"這麼多計算。尋求範圍是指尋求的範圍。因為在這個月內沒得到雨浴衣可以尋求。也是製作和穿用範圍是指製作範圍和穿用範圍。也字包括尋求範圍。因為在這半月內可以尋求、製作和穿用,只是不可以決意。但是在完全清凈中某些抄本說:"從阇提月滿月后的第一天開始直到黑半月布薩日,這一個半月是尋求範圍和製作範圍。因為在這期間內沒得到雨浴衣可以尋求,得到的可以製作,不可以穿用和決意。"

2.628) vacanaṃ dissati, taṃ pamādalikhitaṃ mātikāya virodhatoti daṭṭhabbaṃ. 『『Addhamāso seso gimhānanti katvā nivāsetabba』』nti (pārā. 627) hi pāḷi. Sabbampīti pariyesanaṃ, karaṇaṃ, nivāsanaṃ, adhiṭṭhānañcāti sabbampi. Iminā ime cattāro māsā pariyesanakaraṇanivāsanādhiṭṭhānānaṃ catunnampi khettanti dasseti. Etesu hi catūsu māsesu aladdhaṃ pariyesituṃ, laddhaṃ kātuṃ, nivāsetuṃ, adhiṭṭhātuñca vaṭṭati.

Vassaṃ ukkaḍḍhīyatīti saṃvaccharaṃ uddhaṃ kaḍḍhīyati vaḍḍhīyati, āruyhatīti attho, vassānassa paṭhamamāsaṃ ukkaḍḍhitvā gimhānaṃ pacchimamāsameva karontīti vuttaṃ hoti. Vassūpanāyikadivase adhiṭṭhātabbāti vassānato pubbeyeva dasāhassa atikkantattā vassūpanāyikadivaseyeva adhiṭṭhātabbā. Tañhi divasaṃ atikkāmetuṃ na vaṭṭati. Antovasse pana laddhā ceva niṭṭhitā ca tasmiṃyeva antovasse laddhadivasato paṭṭhāya dasāhaṃ nātikkāmetabbā, dasāhātikkame niṭṭhitā pana tadaheva adhiṭṭhātabbā. Dasāhe appahonte cīvarakālaṃ nātikkāmetabbā. Ayaṃ tāva katāya parihāro. Akatāya pana ko parihāroti āha 『『sace』』tiādi. Ekāhampi na labhati ito aññassa parihārassābhāvatoti adhippāyo.

So kuto hotīti āha 『『yāva hemantassa paṭhamadivaso』』ti, jeṭṭhamūlapuṇṇamāsito paṭṭhāya yāva kattikapuṇṇamāsiyā pacchimapāṭipadadivaso, tāvāti attho. Etesu sattasu piṭṭhisamayamāsesūti paṭilomakkamena vuttesu kattikapuṇṇamāsiyā pacchimapāṭipadādīsu jeṭṭhamūlapuṇṇamāsāvasānesu etesu sattasu piṭṭhisamayanāmakesu māsesu. Satuppādakaraṇenāti 『『kālo vassikasāṭikāyā』』tiādinā nayena satuppādakaraṇena. Viññāpentassāti 『『detha me vassikasāṭikacīvara』』ntiādinā (pārā. 628) nayena viññattiṃ karontassa. Tena sikkhāpadena anāpattīti aññātakaviññattisikkhāpadena anāpatti, iminā pana sikkhāpadena āpattiyeva asamayattā. Vuttañhetaṃ bhadantabuddhadattācariyena –

『『Katvā pana satuppādaṃ, vassasāṭikacīvaraṃ;

Nipphādentassa bhikkhussa, samaye piṭṭhisammate.

『『Hoti nissaggiyāpatti, ñātakāññātakādino;

Tesuyeva ca viññattiṃ, katvā nipphādane tathā』』ti.

Ettha ca 『『idaṃ me, bhante, vassikasāṭikacīvaraṃ atirekamāse sese gimhāne pariyiṭṭhaṃ atirekaddhamāse sese gimhāne katvā paridahitaṃ nissaggiya』』nti iminā (pārā. 628) nayena nissajjanavidhānaṃ veditabbaṃ.

以下是巴利文的完整直譯: 這段話出現,應該看作是因疏忽而寫錯,與本文相矛盾。因為經文說"夏季剩餘半個月應該做好穿用"。所有的是指尋求、製作、穿用、決意所有的。這表示這四個月是尋求、製作、穿用、決意四者的範圍。因為在這四個月內沒得到的可以尋求,得到的可以製作、穿用、決意。 雨季被拉長是指年被向上拉長增長,意思是上升,意思是說把雨季的第一個月拉長成夏季的最後一個月。應該在入雨安居日決意是指因為從雨季前已經過了十天,應該在入雨安居日決意。因為不可以超過那一天。但是在雨季內得到和完成的,從在雨季內得到的那天開始不應超過十天,超過十天完成的應該在當天決意。如果十天不夠,不應超過衣時。這是對已做的處理。但是對未做的如何處理?因此說"如果"等。一天也得不到是因為沒有其他處理方法的意思。 那從哪裡開始?因此說"直到冬季的第一天",意思是從阇提月滿月開始直到迦提迦月滿月后的第一天。在這七個背後時節月中是指在逆序說的從迦提迦月滿月后第一天等到阇提月滿月結束這七個叫做背後時節的月中。以生起欲求是指以"雨浴衣的時間"等方式生起欲求。乞求是指以"給我雨浴衣"等方式做乞求。按那個學處無犯是指按非親戚乞求學處無犯,但是按這個學處因為非時而有犯。尊者佛授阿阇黎說: "但是生起欲求,雨浴衣; 比丘完成,在時和背後時節。 對親戚非親戚等,有應舍罪; 對他們做乞求,完成也是一樣。" 這裡應該理解"尊者,這是我在夏季剩餘一個多月尋求、在夏季剩餘半個多月做好穿用的雨浴衣,應舍"這樣的捨棄方法。

Vassikasāṭikapariyesanavatthusminti paṭikacceva vassikasāṭikapariyesanavatthusmiṃ. Tikapācittiyanti atirekamāsaddhamāsesu atirekasaññivematikaūnakasaññīnaṃ pariyesananivāsanavasena tīṇi pācittiyāni, ekasesaniddeso cāyaṃ, sāmaññaniddeso vā. Ūnakamāsaddhamāsesūti ūnakamāse ceva ūnakaddhamāse ca. Atirekasaññino, vematikassa vā dukkaṭanti ettha 『『pariyesananivāsanaṃ karontassā』』ti pāṭhaseso. Idaṃ vuttaṃ hoti – 『『ūnakamāse sese gimhāne atirekasaññino, vematikassa vā pariyesantassa dukkaṭaṃ, ūnakaddhamāse sese gimhāne ca atirekasaññino, vematikassa vā nivāsentassa dukkaṭa』』nti. 『『Tathā』』ti iminā dukkaṭaṃ atidisati, tañca dukkaṭaṃ udakaphusitagaṇanāya akatvā nhānapariyosānavasena payoge payoge kāretabbaṃ, tañca kho vivaṭaṅgaṇe ākāsato patitaudakeneva nhāyantassa, na nhānakoṭṭhakavāpiādīsu ghaṭehi āsittūdakena nhāyantassa. Tenevāha 『『satiyā vassikasāṭikāyā』』tiādi. Pokkharaṇiyādīsu pana naggassa nhāyantassa anāpattīti sambandho, pokkharaṇiyādīsu pana satiyāpi vassikasāṭikāya naggassa nhāyantassa natthi dukkaṭāpattīti attho.

Evaṃ antarāpattiyā anāpattiṃ dassetvā idāni nissaggiyena anāpattiṃ dassetuṃ 『『acchinnacīvarassā』』tiādi vuttaṃ. Tattha acchinnacīvarassāti acchinnasesacīvarassa. Tassāpi asamaye nivāsato anāpatti. Esa nayo naṭṭhacīvarassa vāti etthāpi. Yathā cettha nivāsentānaṃ tesaṃ anāpatti, evaṃ tattha pariyesantānampīti daṭṭhabbaṃ. Ettha pana mahagghavassikasāṭikaṃ ṭhapetvā nhāyantassa corūpaddavo āpadā nāmāti āha 『『anivattha』』ntiādi. Āpadāsu vā nivāsayatoti āpadāsu vijjamānāsu asamaye nivāsentassa. Yaṃ pana samantapāsādikāyaṃ 『『acchinnacīvarassāti etaṃ vassikasāṭikaṃyeva sandhāya vuttaṃ. Tesañhi naggānaṃ kāyovassāpane anāpatti. Ettha ca mahagghavassikasāṭikaṃ nivāsetvā nhāyantassa corūpaddavo āpadā nāmā』』ti acchinnacīvarādino nissaggiyena anāpattiṃ adassetvā naggassa nhāyato dukkaṭeneva anāpattidassanaṃ, taṃ yuttaṃ viya na dissati. Sabbasikkhāpadesu hi mūlāpattiyā eva āpattippasaṅge anāpattidassanatthaṃ anāpattivāro ārabhīyati, na antarāpattiyāti, tasmā upaparikkhitabbaṃ. Sacīvaratāti antaravāsakauttarāsaṅgehi sacīvaratā.

Vassikasāṭikasikkhāpadavaṇṇanā niṭṭhitā.

以下是巴利文的完整直譯: 在雨浴衣尋求事中是指在提前尋求雨浴衣事中。三波逸提是指在一個多月半個多月中,對認為超過、懷疑、認為不足的人,因尋求和穿用而有三個波逸提,這是單數表述,或者是一般表述。不足一月半月中是指在不足一月和不足半月中。認為超過或懷疑是突吉羅,這裡應補充"對尋求和穿用的人"。意思是說:"在夏季剩餘不足一月時,認為超過或懷疑而尋求的人是突吉羅,在夏季剩餘不足半月時,認為超過或懷疑而穿用的人是突吉羅"。"同樣"這表示突吉羅,那個突吉羅不是按水滴計算,而是按洗浴結束每次行為而判罪,而且只對在露天場地用從天空落下的水洗浴的人,不是對在浴室水池等用罐子倒水洗浴的人。因此說"有雨浴衣時"等。但是在蓮池等裸體洗浴無犯是連貫的,意思是在蓮池等即使有雨浴衣裸體洗浴也沒有突吉羅罪。 這樣說明中間罪的無犯后,現在爲了說明應舍罪的無犯而說"衣被搶的"等。其中衣被搶的是指其他衣被搶的。對他們在非時穿用也無犯。這個方法對衣失去的也是一樣。應該理解就像這裡對穿用的他們無犯,同樣那裡對尋求的也是。這裡放下貴重雨浴衣洗浴有盜賊危險叫做災難,因此說"未穿"等。或者在災難中穿用是指在有災難時非時穿用的。但是在完全清凈中說:"衣被搶的是針對雨浴衣本身說的。因為對他們裸體淋雨無犯。這裡穿著貴重雨浴衣洗浴有盜賊危險叫做災難。"沒有說明對衣被搶等的人應舍罪無犯,而只說明對裸體洗浴的人突吉羅無犯,這似乎不合理。因為在所有學處中,無犯段落是爲了說明根本罪可能有罪時的無犯而開始的,不是爲了中間罪。因此應該考察。有衣是指有內衣和上衣而有衣。 雨浴衣學處註釋結束。

  1. Cīvaraacchindanasikkhāpadavaṇṇanā

『『Datvā』』ti yaṃ kiñci paccāsīsamānasseva dānamiha adhippetaṃ, na nissaṭṭhadānanti āha 『『veyyāvaccādīnī』』tiādi. Sakasaññāyāti 『『saka』』nti saññāya. Iminā pārājikābhāvaṃ dasseti. Cajitvā dinnampi hi sakasaññāya gaṇhato natthi pārājikaṃ. Acchindantassāti ekato abaddhāni, visuṃ ṭhapitāni ca bahūni acchindato, 『『saṅghāṭiṃ āhara, uttarāsaṅgaṃ āharā』』ti evaṃ āharāpayato ca. Tenāha 『『vatthugaṇanāya āpattiyo』』ti. 『『Mayā dinnāni sabbāni āharā』』ti vadatopi ekavacaneneva sambahulā āpattiyo. Ekaṃ cīvaraṃ pana ekābaddhāni ca bahūni acchindato ekā āpatti. 『『Acchindā』』ti āṇattiyā dukkaṭanti 『『mayā dinnāni sabbāni gaṇhā』』ti āṇattiyā ekaṃ dukkaṭaṃ, acchinnesu pana ekavacaneneva sambahulā pācittiyo. Tenāha 『『acchinnesu vatthugaṇanāya āpattiyo』』ti. Acchinnesūti tenāṇattena acchinnesu cīvaresu. Yattha pana potthakesu 『『acchinnesu yattakāni āṇattāni, tesaṃ gaṇanāya āpattiyo』』ti pāṭho, tattha yattakāni āṇattānīti yattakāni cīvarāni gaṇhituṃ āṇattānīti attho. Yaṃ pana samantapāsādikāyaṃ 『『cīvaraṃ 『gaṇhā』ti āṇāpeti, ekaṃ dukkaṭaṃ. Āṇatto bahūni gaṇhāti, ekaṃ pācittiya』』nti (pārā. aṭṭha. 2.633) vuttaṃ, taṃ ekābaddhaṃ sandhāya. Evañca katvā samantapāsādikāya saddhiṃ imāya aṭṭhakathāya na koci virodho. Sace pana 『『saṅghāṭiṃ gaṇha, uttarāsaṅgaṃ gaṇhā』』ti āṇāpeti, vācāya vācāya dukkaṭaṃ. Acchinnesu vatthugaṇanāya āpattiyo. Ettha ca 『『idaṃ me, bhante, cīvaraṃ bhikkhussa sāmaṃ datvā acchinnaṃ nissaggiya』』nti (pārā. 633) iminā nayena nissajjanavidhānaṃ veditabbaṃ.

Tikapācittiyanti upasampanne upasampannasaññivematikaanupasampannasaññīnaṃ vasena tīṇi pācittiyāni. Aññaṃ parikkhāranti pattādiṃ aññaṃ parikkhāraṃ, antamaso sūcimpīti attho. Na kevalaṃ anupasampannassa cīvaraṃyeva acchindato dukkaṭanti āha 『『anupasampannassa cā』』tiādi. Tattha yaṃ kiñcīti cīvaraṃ vā hotu, pattādi, yaṃ kiñci parikkhāraṃ vā. Tassa vissāsaṃ gaṇhantassāti yassa dinnaṃ, tassa vissāsena gaṇhantassa, tatiyatthe cetaṃ upayogavacanaṃ. Upasampannatāti acchindanasamaye upasampannabhāvo. Kiñcāpi upasampannabhāvo pāḷiyaṃ, mātikaṭṭhakathāyañca dānaggahaṇesu dissati, tathāpi anupasampannakāle cīvaraṃ datvā upasampannakāle acchindantassa āpattito acchindanakāleyeva upasampannatā aṅganti veditabbaṃ.

Cīvaraacchindanasikkhāpadavaṇṇanā niṭṭhitā.

  1. Suttaviññattisikkhāpadavaṇṇanā

Chabbidhaṃ khomasuttādinti 『『suttaṃ nāma cha suttāni khomaṃ kappāsikaṃ koseyyaṃ kambalaṃ sāṇaṃ bhaṅga』』nti (pārā. 638) evaṃ vuttaṃ chabbidhaṃ khomasuttādiṃ. Tattha khomanti (pārā. aṭṭha.

以下是巴利文的完整直譯: 5. 奪取衣學處註釋 "給"這裡指的是任何期待回報的給予,不是捨棄的給予,因此說"服務等"等。以自己的想是指以"自己的"想。這表示不是波羅夷。因為即使捨棄給予的,以自己的想拿取也沒有波羅夷。奪取的是指奪取多件未繫在一起的、分開放置的,或者說"拿來僧伽梨,拿來上衣"這樣令人拿來的。因此說"按物品計算犯罪"。即使說"拿來我給的所有的"也因一句話而有多個犯罪。但是奪取一件衣或多件繫在一起的是一個犯罪。"命令奪取是突吉羅"是指命令"拿我給的所有的"是一個突吉羅,但是在奪取的衣中因一句話而有多個波逸提。因此說"在奪取的衣中按物品計算犯罪"。在奪取的衣中是指在被命令者奪取的衣中。但是在某些抄本中說"在奪取的衣中,按命令的數量計算犯罪",這裡按命令的數量是指命令拿取多少件衣的意思。但是在完全清凈中說:"命令'拿衣',一個突吉羅。被命令者拿多件,一個波逸提",這是針對繫在一起的。這樣的話,這個註釋和完全清凈就沒有任何矛盾。但是如果命令"拿僧伽梨,拿上衣",每句話是突吉羅。在奪取的衣中按物品計算犯罪。這裡應該理解"尊者,這是我親自給比丘后奪取的衣,應舍"這樣的捨棄方法。 三波逸提是指對已受具戒者,認為已受具戒、懷疑、認為未受具戒三種情況的三個波逸提。其他用具是指缽等其他用具,乃至針的意思。不僅奪取未受具戒者的衣是突吉羅,因此說"未受具戒者的"等。其中任何是指衣或缽等,任何用具。以他的親厚拿取是指以給予者的親厚拿取,這是第三格的賓格。已受具戒是指奪取時的已受具戒狀態。雖然已受具戒狀態在經文和本母註釋中出現在給予和接受中,但是從未受具戒時給衣,已受具戒時奪取有犯來看,應該理解只有奪取時的已受具戒是條件。 奪取衣學處註釋結束。 6. 乞線學處註釋 六種亞麻線等是指"線有六種:亞麻線、棉線、絲線、毛線、麻線、黃麻線"這樣說的六種亞麻線等。其中亞麻是指

2.636-38) khomavākehi katasuttaṃ. Kappāsikanti kappāsato nibbattaṃ. Koseyyanti kosiyaṃsūhi kantitvā katasuttaṃ. Kambalanti eḷakalomasuttaṃ. Sāṇanti sāṇavākena katasuttaṃ. Bhaṅganti pāṭekkaṃ vākasuttamevāti eke. Pañcahipi missetvā katasuttaṃ pana 『『bhaṅga』』nti veditabbaṃ. Tesaṃ anulomanti tesaṃ khomādīnaṃ anulomaṃ dukūlaṃ pattuṇṇaṃ somārapaṭṭaṃ cīnapaṭṭaṃ iddhijaṃ devadinnanti chabbidhaṃ suttaṃ.

Turīti vāyanūpakaraṇo eko daṇḍo, vītavītaṭṭhānaṃ yattha saṃharitvā ṭhapenti. Vemanti vāyanūpakaraṇo eko daṇḍo, suttaṃ pavesetvā yena ākoṭento ghanabhāvaṃ sampādenti. Tassa sabbappayogesu dukkaṭanti tantavāyassa ye te turivemasajjanādikā payogā, tesu sabbesu payogesu bhikkhussa dukkaṭaṃ, tassa tantavāyassa payoge payoge bhikkhussa dukkaṭanti vuttaṃ hoti. Turiādīnaṃ abhāve tesaṃ karaṇatthaṃ vāsipharasuādīnaṃ maggananisānarukkhacchedanādisabbappayogepi eseva nayo. Tantūnaṃ attano santakattā vītavītaṭṭhānaṃ paṭiladdhameva hotīti āha 『『paṭilābhena nissaggiyaṃ hotī』』ti, vikappanupagapacchimacīvarappamāṇe vīte nissaggiyaṃ hotīti vuttaṃ hoti. Teneva vakkhati 『『dīghato vidatthimatte, tiriyañca hatthamatte vīte nissaggiyaṃ pācittiya』』nti. Ettha ca 『『idaṃ me, bhante, cīvaraṃ sāmaṃ suttaṃ viññāpetvā tantavāyehi vāyāpitaṃ nissaggiya』』nti iminā nayena nissajjanavidhānaṃ veditabbaṃ.

Tenevāti viññāpitatantavāyeneva. Evaṃ idha dukkaṭanti idhāpi tantavāyeneva dīghato vidatthimatte, tiriyaṃ hatthamatte vīte dukkaṭanti attho. Akappiyasuttamayeti viññāpitasuttamaye. Itarasminti aviññattisuttamaye paricchede. Tato ce ūnatarāti vuttappamāṇato ce ūnatarā, antamaso (pārā. aṭṭha. 2.636-638) acchimaṇḍalappamāṇāpīti adhippāyo. Kappiyatantavāyenapi akappiyasuttaṃ vāyāpentassa yathā pubbe nissaggiyaṃ, evamidha dukkaṭaṃ. Teneva kappiyañca akappiyañca suttaṃ vāyāpentassa sace pacchimacīvarappamāṇā vā ūnakā vā akappiyasuttaparicchedā honti, tesu paricchedagaṇanāya dukkaṭaṃ. Kappiyasuttaparicchedesu anāpatti. Atha ekantarikena vā suttena, dīghato vā kappiyaṃ tiriyaṃ akappiyaṃ katvā vītaṃ hoti, pamāṇayutte paricchede paricchede dukkaṭaṃ.

Yadi pana (pārā. aṭṭha.

以下是巴利文的完整直譯: 亞麻莖做的線。棉是指從棉花生出的。絲是指用蠶絲紡織做的線。毛是指山羊毛線。麻是指麻莖做的線。黃麻有人說是單獨的莖線。但是應該理解混合其他五種做的線叫"黃麻"。它們的類似是指與那些亞麻等類似的細麻布、絲綿、索摩羅布、中國絲、神通生、天賜這六種線。 梭是織布工具的一根棍子,收起放置已織未織的地方。織桿是織布工具的一根棍子,插入線後用它敲打使織物變密。在它的所有行為中是突吉羅是指織工那些準備梭和織桿等行為,在所有那些行為中比丘是突吉羅,意思是說在織工每個行為中比丘是突吉羅。在沒有梭等的情況下,爲了製作它們而尋找斧頭等、磨刀、砍樹等所有行為也是這個方法。因為線是自己的所以已織未織的地方是已得到的,因此說"得到時成為應舍",意思是說織成可以裁剪的最小衣尺寸時成為應舍。因此他將說"長一掌寬一肘織成時應舍波逸提"。這裡應該理解"尊者,這是我親自乞求線后令織工織的衣,應舍"這樣的捨棄方法。 就是那個是指就是乞求的織工。這裡也是突吉羅是指這裡也是織工織成長一掌寬一肘時是突吉羅的意思。在非如法線做的是指在乞求線做的。在另一個是指在非乞求線做的範圍。如果比那更小是指如果比所說的尺寸更小,意思是乃至眼圈大小。即使用如法織工織非如法線,就像之前是應舍,這裡是突吉羅。因此用如法和非如法線織,如果非如法線的範圍是最小衣尺寸或更小,在那些範圍中按範圍計算突吉羅。在如法線的範圍中無犯。但是如果用間隔的線,或者長向如法橫向非如法織,在符合尺寸的每個範圍中是突吉羅。 但是如果

2.636-638) dve tantavāyā honti eko kappiyo eko akappiyo, suttañca akappiyaṃ, te ce vārena vinanti, akappiyatantavāyena vīte pamāṇayutte paricchede paricchede pācittiyaṃ, ūnatare dukkaṭaṃ. Itarena vīte ubhayattha dukkaṭaṃ. Sace dvepi vemaṃ gahetvā ekato vinanti, pamāṇayutte paricchede paricchede pācittiyaṃ. Atha suttaṃ kappiyaṃ, cīvarañca kedārabaddhādīhi saparicchedaṃ, akappiyatantavāyena vīte paricchede paricchede dukkaṭaṃ, itarena vīte anāpatti. Sace dvepi ekato vinanti, pamāṇayutte paricchede paricchede dukkaṭaṃ. Atha suttampi kappiyañca akappiyañca, te ce vārena vinanti, akappiyatantavāyena akappiyasuttamayesu pacchimacīvarappamāṇesu paricchedesu vītesu paricchedagaṇanāya pācittiyaṃ, ūnataresu kappiyasuttamayesu ca dukkaṭaṃ. Kappiyatantavāyena akappiyasuttamayesu pamāṇayuttesu vā ūnakesu vā dukkaṭameva, kappiyasuttamayesu anāpatti.

Atha ekantarikena vā suttena, dīghato vā akappiyaṃ tiriyaṃ akappiyaṃ katvā vinanti, ubhopi vā te vemaṃ gahetvā ekato vinanti, aparicchede cīvare pamāṇayutte paricchede paricchede dukkaṭaṃ, saparicchede paricchedavasena dukkaṭāni. Tenāha 『『eteneva upāyenā』』tiādi.

Ettha ca tantavāyo tāva aññātakaappavāritato viññattiyā laddho akappiyo, seso kappiyo. Suttampi sāmaṃ viññāpitaṃ akappiyaṃ, sesaṃ, ñātakādivasena uppannañca kappiyanti veditabbaṃ. Tikapācittiyanti vāyāpite vāyāpitasaññivematikaavāyāpitasaññīnaṃ vasena tīṇi pācittiyāni. Cīvaratthāya viññāpitasuttanti sāmaṃ vā aññena vā cīvaratthāya viññāpitasuttaṃ . Kiñcāpi pāḷiyaṃ 『『sāmaṃ suttaṃ viññāpetvā』』ti vuttaṃ, tathāpi idha 『『cīvaratthāya sāmaṃ viññāpitasutta』』nti avatvā kevalaṃ 『『cīvaratthāya viññāpitasutta』』nti aṅgesu vuttattā aññena cīvaratthāya viññāpitasuttampi saṅgahaṃ gacchatīti veditabbaṃ. Akappiyaviññattiyāti 『『cīvaraṃ me, āvuso, vāyathā』』ti evaṃbhūtāya akappiyaviññattiyā.

Suttaviññattisikkhāpadavaṇṇanā niṭṭhitā.

  1. Mahāpesakārasikkhāpadavaṇṇanā

Cīvarasāmikehipubbe appavārito hutvāti 『『kīdisena te, bhante, cīvarena attho, kīdisaṃ te cīvaraṃ vāyāpemi, vada, bhante, yadicchasī』』ti cīvarasāmikehi pubbe avutto hutvā. Ettha ca āyatādīhi tīhi suttavaḍḍhanākārena saha vāyanākāraṃ dasseti, suvītādīhi catūhi vāyanākārameva. 『『Kiñcimattaṃ anupadajjeyyāmā』』tiādi tassa kattabbākāramattadassanaṃ, na pana aṅgadassanaṃ suttavaḍḍhanavaseneva āpajjitabbattāti āha 『『na bhikkhuno piṇḍapātadānamattenā』』tiādi. Ettha ca 『『idaṃ me, bhante, cīvaraṃ pubbe appavāritena aññātakassa gahapatikassa tantavāye upasaṅkamitvā cīvare vikappaṃ āpannaṃ nissaggiya』』nti (pārā. 643) iminā nayena nissajjanavidhānaṃ veditabbaṃ. Tikapācittiyanti aññātake aññātakasaññivematikañātakasaññīnaṃ vasena tīṇi pācittiyāni.

Mahāpesakārasikkhāpadavaṇṇanā niṭṭhitā.

以下是巴利文的完整直譯: 如果有兩個織工,一個如法一個非如法,線是非如法的,他們輪流織,非如法織工織成符合尺寸的每個範圍是波逸提,更小的是突吉羅。另一個織工織的兩種情況都是突吉羅。如果兩人一起拿織桿織,符合尺寸的每個範圍是波逸提。但是如果線是如法的,衣有田地界等範圍,非如法織工織的每個範圍是突吉羅,另一個織工織的無犯。如果兩人一起織,符合尺寸的每個範圍是突吉羅。但是如果線既有如法的也有非如法的,他們輪流織,非如法織工用非如法線織成最小衣尺寸的範圍,按範圍計算波逸提,更小的和用如法線織的是突吉羅。如法織工用非如法線織成符合尺寸或更小的是突吉羅,用如法線織的無犯。 但是如果用間隔的線,或者長向非如法橫向非如法織,或者兩人一起拿織桿織,在無範圍的衣中符合尺寸的每個範圍是突吉羅,在有範圍的衣中按範圍是突吉羅。因此說"用這個方法"等。 這裡應該理解,首先織工從非親戚非邀請者乞求得到的是非如法的,其餘是如法的。線也是親自乞求的是非如法的,其餘的和從親戚等得到的是如法的。三波逸提是指令織時,認為令織、懷疑、認為未令織三種情況的三個波逸提。為衣乞求的線是指親自或由他人為衣乞求的線。雖然經文說"親自乞求線",但是這裡條件中沒有說"為衣親自乞求的線",只說"為衣乞求的線",應該理解也包括由他人為衣乞求的線。以非如法乞求是指"朋友,為我織衣"這樣的非如法乞求。 乞線學處註釋結束。 7. 大織工學處註釋 之前未被衣主邀請是指之前未被衣主說"尊者,你需要什麼樣的衣?我為你織什麼樣的衣?尊者,說你想要的"。這裡用長等三個和增加線的方式一起顯示織的方式,用織得好等四個只顯示織的方式。"我們應該給一些"等只是顯示他應該做的方式,不是顯示條件,因為只是通過增加線而犯罪。因此說"不是以給比丘食物"等。這裡應該理解"尊者,這是我之前未被邀請,去非親戚居士的織工那裡對衣提出指示而應舍的衣"這樣的捨棄方法。三波逸提是指對非親戚,認為非親戚、懷疑、認為親戚三種情況的三個波逸提。 大織工學處註釋結束。

  1. Accekacīvarasikkhāpadavaṇṇanā

Paṭhamapadassāti 『『dasāhānāgata』』nti padassa. Purimanayenevāti accantasaṃyogavaseneva. Tāni divasānīti tesu divasesu. Accantamevāti nirantarameva, tesu dasāhesu yattha katthaci divaseti vuttaṃ hoti. Pavāraṇāmāsassāti pubbakattikamāsassa. So hi idha paṭhamapavāraṇāyogato 『『pavāraṇāmāso』』ti vutto. Juṇhapakkhapañcamito paṭṭhāyāti sukkapakkhapañcamiṃ ādiṃ katvā. Pavāraṇāmāsassa juṇhapakkhapañcamitoti vā pavāraṇāmāsassa pakāsanato purimassa juṇhapakkhassa pañcamito paṭṭhāyāti attho. Yo panettha 『『kāmañcesa (sārattha. ṭī. 2.650) 『dasāhaparamaṃ atirekacīvaraṃ dhāretabba』nti (pārā. 463) imināva siddho, aṭṭhuppattivasena pana apubbaṃ viya atthaṃ dassetvā sikkhāpadaṃ ṭhapita』』nti pāṭho dissati, so pamādapāṭho 『『dasāhānāgata』』nti iminā virodhatoti daṭṭhabbaṃ. Kiñca 『『juṇhapakkhapañcamito paṭṭhāyā』』ti vuttattā aṭṭhakathāyeva pubbāparavirodhopi siyā.

Accekacīvaranti accāyikacīvaraṃ vuccati, so ca accāyikabhāvo dāyakassa gamikādibhāvenāti dassetuṃ 『『gamikagilānagabbhiniabhinavuppannasaddhānaṃ puggalāna』』ntiādi vuttaṃ. Tattha gamiko nāma 『『senāya vā gantukāmo hoti, pavāsaṃ vā gantukāmo hotī』』ti (pārā. 649) vutto. Aññatarena 『『vassāvāsikaṃ dassāmī』』ti evaṃ ārocetvā dinnanti gamikādīnaṃ aññatarena gamanādīhi kāraṇehi dātukāmena dūtaṃ vā pesetvā, sayaṃ vā āgantvā 『『vassāvāsikaṃ dassāmī』』ti evaṃ ārocetvā dinnaṃ cīvaraṃ. Ettha ca 『『idaṃ me, bhante, accekacīvaraṃ cīvarakālasamayaṃ atikkāmitaṃ nissaggiya』』nti (pārā. 649) iminā nayena nissajjanavidhānaṃ veditabbaṃ.

Sesanti 『『sādhāraṇapaññattī』』tiādikaṃ. Ayaṃ pana viseso – tattha atirekacīvare atirekacīvarasaññiādino dasāhātikkamo, idha accekacīvare accekacīvarasaññiādino cīvarakālātikkamo. Tathā anaccekacīvare accekacīvarasaññino, vematikassa ca dukkaṭaṃ. Jātippamāṇasampannassa accekacīvarassa attano santakatā, dasāhānāgatāya kattikatemāsikapuṇṇamāya uppannabhāvo, anadhiṭṭhitaavikappitatā, cīvarakālātikkamoti caturaṅgabhāvova ettha viseso.

Accekacīvarasikkhāpadavaṇṇanā niṭṭhitā.

  1. Sāsaṅkasikkhāpadavaṇṇanā

Upasampajjantiādīsu viyāti 『『paṭhamaṃ jhānaṃ upasampajja viharatī』』ti (vibha. 508) imassa vibhaṅge 『『upasampajjā』』ti uddharitabbe 『『upasampajja』』nti uddhaṭaṃ. Tadiha nidassanaṃ kataṃ. Ādisaddena pana 『『anāpucchaṃ vā gaccheyyā』』tiādīnaṃ (pāci. 111, 115) saṅgaho daṭṭhabbo. Upagantvāti upasaddassatthamāha. Vasitvāti akkhaṇḍaṃ vasitvā. 『『Yena yassa hi sambandho, dūraṭṭhampi ca tassa ta』』nti vacanato 『『imassa…pe… iminā sambandho』』ti vuttaṃ. Tattha imassāti 『『upavassa』』nti padassa. Vinayapariyāyena araññalakkhaṇaṃ adinnādānapārājike āgataṃ. Tattha hi 『『gāmā vā araññā vā』』ti anavasesato avahāraṭṭhānapariggahena tadubhayaṃ asaṅkarato dassetuṃ 『『ṭhapetvā gāmañcā』』tiādi vuttaṃ. Gāmūpacāro hi loke gāmasaṅkhameva gacchatīti. Idha pana suttantapariyāyena 『『pañcadhanusatikaṃ pacchima』』nti (pārā. 654) āgataṃ āraññakaṃ bhikkhuṃ sandhāya. Na hi so vinayapariyāyike araññe vasanto 『『āraññako panthasenāsano』』ti (ma. ni.

以下是巴利文的完整直譯: 8. 急施衣學處註釋 第一詞是指"未到十日"這個詞。就像前面的方法是指就像完全結合的方法。那些日子是指在那些日子裡。完全是指連續不斷,意思是說在那十天中任何一天。雨安居月是指前迦提迦月。因為這裡與第一次自恣相關,所以稱為"雨安居月"。從白半月第五天開始是指從白半月第五天開始算起。或者從雨安居月白半月第五天是指從宣佈雨安居月之前的白半月第五天開始的意思。但是這裡有些抄本說"雖然這已經由'多餘的衣最多可以儲存十天'這句話確定,但是根據起因而顯示新的意義並制定學處",這應該看作是錯誤的抄寫,與"未到十日"相矛盾。而且因為說"從白半月第五天開始",註釋本身前後也可能矛盾。 急施衣是指緊急的衣,那個緊急性是由施主的要出行等情況而顯示"要出行的、生病的、懷孕的、新生信心的人"等。其中要出行的是指"想要去軍隊或想要去遠行"。某個人這樣宣佈"我要給雨安居衣"而給的是指由要出行等某個人因為要去等原因想要給,派使者或自己來宣佈"我要給雨安居衣"而給的衣。這裡應該理解"尊者,這是我的急施衣,超過了衣時而應舍"這樣的捨棄方法。 其餘是指"共通制定"等。但這有區別:那裡多餘衣對認為是多餘衣等的人超過十天,這裡急施衣對認為是急施衣等的人超過衣時。同樣,對非急施衣認為是急施衣的人,懷疑的人是突吉羅。這裡特別是具足種類和尺寸的急施衣是自己的,在未到十天的迦提迦三月滿月生起,未決意未舍與,超過衣時這四個條件。 急施衣學處註釋結束。 9. 危險學處註釋 像在證得等中一樣是指在"證得初禪而住"的分別中應該提取"證得",但提取了"證得"。這裡做為例子。等字應該理解包括"不告而去"等。到達是說明上字的意思。住是指完整地住。因為"凡是與誰有關係,即使遠處也是他的",所以說"這個...與這個有關係"。其中這個是指"住"這個詞。按律的方法,阿蘭若的定義在不與取波羅夷中出現。因為那裡說"從村莊或阿蘭若"等,爲了通過完全包括偷盜處而無遺漏地顯示那兩者沒有混淆。因為村莊附近在世間也算作村莊。但這裡按經的方法說"最少五百弓"是針對住在阿蘭若的比丘。因為他住在按律方法的阿蘭若中不會被稱為"住阿蘭若、住邊遠住處"。

1.61) sutte vutto, tasmā tattha āgatameva lakkhaṇaṃ gahetabbanti dassento 『『sabbapacchimāni āropitena ācariyadhanunā』』tiādimāha. Tattha 『『ācariyadhanu nāma pakatihatthena navavidatthipamāṇaṃ. Jiyāya pana āropitāya catuhatthapamāṇa』』nti vadanti. Gāmassāti parikkhittassa gāmassa. Indakhīlatoti ummārato. Parikkhepārahaṭṭhānatoti pariyante ṭhitagharassa upacāre ṭhitassa majjhimassa purisassa paṭhamaleḍḍupātato. Kittakena maggena minitabbanti āha 『『sace』』tiādi. Majjhimaṭṭhakathāyaṃ pana 『『vihārassāpi gāmasseva upacāraṃ nīharitvā ubhinnaṃ leḍḍupātānaṃ antarā minitabba』』nti vuttaṃ. Corānaṃ niviṭṭhokāsādidassanenāti ārāme, ārāmūpacāre ca corānaṃ niviṭṭhokāsādidassanena kāraṇena. Ādisaddena bhuttokāsaṭṭhitokāsanisinnokāsanipannokāsānaṃ gahaṇaṃ. Corehi manussānaṃ hataviluttākoṭitabhāvadassanatoti ārāme, ārāmūpacāre ca hataviluttākoṭitabhāvadassanato.

Antaraghare nikkhipeyyāti antare antare gharāni ettha, etassāti vā antaragharaṃ, gāmo, tasmiṃ ṭhapeyyāti attho. Tenāha 『『āraññakassā』』tiādi. Tañcāti nikkhipanañca. 『『Mahāpavāraṇāya pavārito hotī』』ti idaṃ vassacchedaṃ akatvā vuṭṭhabhāvaṃ dassetuṃ vuttaṃ, na pana pavāraṇāya aṅgabhāvaṃ. Teneva hi byatirekaṃ dassentena samantapāsādikāyaṃ (pārā. aṭṭha.

以下是巴利文的完整直譯: 1.61)經中所說,因此應該取那裡出現的定義,爲了顯示這一點而說"最少用裝上弦的老師之弓"等。其中"老師之弓是指用普通手臂長九掌寬。但是裝上弦時長四肘"他們說。村莊是指有圍墻的村莊。門柱是指門檻。應圍墻處是指從村邊房子的附近站著的中等身材的人第一次投石處。應該用多長的路測量?因此說"如果"等。但是在中部註釋中說"也應該從寺院和村莊的邊界開始,在兩個投石處之間測量"。因為看到盜賊佔據的地方等是指因為在寺院和寺院附近看到盜賊佔據的地方等的原因。等字包括吃飯處、站立處、坐處、臥處。因為看到人被盜賊殺害搶劫砍傷是指因為在寺院和寺院附近看到被殺害搶劫砍傷。 放在村中是指這裡有間隔的房子,或者村中是村莊,意思是說放在那裡。因此說"住阿蘭若的"等。那個是指放置。"在大自恣日自恣"這是爲了顯示不中斷雨安居而住的情況而說的,不是說自恣是條件。因此在完全清凈中爲了顯示相反情況

2.653-654) vuttaṃ 『『sace pacchimikāya vā upagato hoti chinnavasso vā, nikkhipituṃ na labhatī』』ti. Kattikamāso nāma pubbakattikamāsassa kāḷapakkhapāṭipadato paṭṭhāya yāva aparakattikapuṇṇamā, tāva ekūnattiṃsa rattindivā. Eva-saddena kattikamāsato paraṃ na labhatīti dasseti. Ūnappamāṇe tāva araññalakkhaṇāyogato na labhatu, kasmā gāvutato atirekappamāṇe na labhatīti āha 『『yatrahī』』tiādi. Nimantito pana addhayojanampi yojanampi gantvā vasituṃ pacceti, idamappamāṇaṃ. Sāsaṅkasappaṭibhayameva hotīti sāsaṅkañceva sappaṭibhayañca hoti. Eva-saddena anāsaṅkaappaṭibhayehi aṅgayuttepi senāsane vasanto nikkhipituṃ na labhatīti dasseti. Ettāvatā purimikāya upagantvā akkhaṇḍaṃ katvā vuṭṭhavasso yaṃ gāmaṃ gocaragāmaṃ katvā pañcadhanusatikapacchime āraññakasenāsane viharati, tasmiṃ gāme cīvaraṃ ṭhapetvā sakalakattikamāsaṃ tasmiṃyeva senāsane tena cīvarena vinā vatthuṃ anujānitvā idāni vihārato aññattha vasantassa chārattaṃ vippavāsaṃ anujānanto 『『siyā ca tassa bhikkhuno』』tiādimāha. Asamādānacārañhi atthatakathinā eva labhanti, netareti ettha idampi kāraṇaṃ daṭṭhabbaṃ. Tattha chārattaparamaṃ tena bhikkhunā tena cīvarena vippavasitabbanti yo bhikkhu vihāre vasanto tato aññattha gamanakicce sati antaraghare cīvaraṃ nikkhipati, tena bhikkhunā tena cīvarena chārattaparamaṃ vippavasitabbaṃ, cha rattiyo tamhā vihārā aññattha vasitabbāti vuttaṃ hoti. Vuttañhi bhadantena buddhadattācariyena –

『『Yaṃ gāmaṃ gocaraṃ katvā, bhikkhu āraññake vase;

Tasmiṃ gāme ṭhapetuṃ taṃ, māsamekaṃ tu vaṭṭati.

『『Aññattheva vasantassa, chārattaparamaṃ mataṃ;

Ayamassa adhippāyo, paṭicchanno pakāsito』』ti.

Tenevāha 『『tato ce uttari vippavaseyyāti chārattato uttari tasmiṃ senāsane sattamaṃ aruṇaṃ uṭṭhāpeyyā』』tiādi. Tathā asakkontenāti gataṭṭhānassa dūratāya senāsanaṃ āgantvā sattamaṃ aruṇaṃ uṭṭhāpetuṃ asakkontena. Evampi asakkontena tatreva ṭhitena paccuddharitabbaṃ 『『atirekacīvaraṭṭhāne ṭhassatī』』ti. Vasitvāti aruṇaṃ uṭṭhāpetvā. Bhikkhusammuti udositasikkhāpade vuttāva.

Sesanti 『『aññatra bhikkhusammutiyāti ayamettha anupaññattī』』tiādikaṃ. Tattha hi aṅgesu yaṃ rattivippavāso catutthamaṅgaṃ, taṃ idha chārattato uttari vippavāso hotīti ayameva viseso.

Sāsaṅkasikkhāpadavaṇṇanā niṭṭhitā.

以下是巴利文的完整直譯: 說"如果在後安居開始或中斷雨安居,不允許放置"。迦提迦月是指從前迦提迦月黑半月第一天開始直到后迦提迦滿月,共二十九天夜。"等"字表示超過迦提迦月不允許。在不足尺寸時因為不符合阿蘭若定義而不允許,為什麼在超過一牛吼距離也不允許?因此說"因為"等。但是被邀請可以去半由旬或一由旬住,這沒有限制。只是危險和可怕是指既危險又可怕。"等"字表示即使住在不危險不可怕但具備其他條件的住處也不允許放置。到此為止,允許在前安居開始完整住完雨安居,以某村為乞食村,住在最少五百弓的阿蘭若住處,在那個村中放置衣,整個迦提迦月在那個住處沒有那件衣而住,現在允許住在寺院以外的地方離開六夜,因此說"那個比丘可能"等。因為只有已作迦絺那衣的人才獲得不受持而行,其他人不行,這裡也應該看到這個原因。其中那個比丘最多六夜應該離開那件衣是指住在寺院的比丘,如果有去其他地方的事,在村中放置衣,那個比丘應該最多離開那件衣六夜,應該離開那個寺院在其他地方住六夜的意思。尊者佛授阿阇黎說: "比丘以某村為乞食處,住在阿蘭若中; 允許在那個村中放置它一個月。 住在其他地方,認為最多六夜; 這是他的意圖,隱藏的已顯明。" 因此說"如果超過那個離開是指超過六夜在那個住處度過第七個黎明"等。同樣不能的是指因為去處遠而不能回到住處度過第七個黎明的。即使這樣也不能,應該就在那裡收回"將放在多餘衣處"。住是指度過黎明。比丘同意在儲藏室學處中已說。 其餘是指"除了比丘同意,這裡是隨制"等。因為那裡條件中第四個條件是離開一夜,這裡是超過六夜離開,這是唯一的區別。 危險學處註釋結束。

  1. Pariṇatasikkhāpadavaṇṇanā

Nanu cāyaṃ saṅghassa pariṇato, na pariccatto, atha kathaṃ saṅghasantako hotīti āha 『『so hī』』tiādi. Tattha soti lābho. Ekena pariyāyenāti pariṇatabhāvasaṅkhātena ekena pariyāyena. 『『Labhitabba』』nti iminā lābhasaddassa kammasādhanamāha. Cīvarādivatthunti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ antamaso cuṇṇapiṇḍampi dantakaṭṭhampi dasikasuttampi. Pariṇatanti saṅghassa ninnaṃ saṅghassa poṇaṃ saṅghassa pabbhāraṃ hutvā ṭhitanti attho. Yena pana kāraṇena so pariṇato hoti, taṃ dassetvā tassa atthaṃ dassetuṃ 『『dassāma karissāmā』』tiādi vuttaṃ. Attano pariṇāmentassāti 『『idaṃ mayhaṃ dehī』』ti saṅghassa pariṇatabhāvaṃ ñatvā attano pariṇāmetvā gaṇhantassa. Payogeti pariṇāmanappayoge. Ettha ca 『『idaṃ me, bhante, jānaṃ saṅghikaṃ lābhaṃ pariṇataṃ attano pariṇāmikaṃ nissaggiya』』nti iminā nayena nissajjanavidhānaṃ veditabbaṃ.

Saṅghacetiyapuggalesūti ettha ca antamaso sunakhaṃ upādāya yo koci satto 『『puggalo』』ti veditabbo. Aññasaṅghādīnanti aññasaṅghacetiyapuggalānaṃ. Idaṃ vuttaṃ hoti – 『『saṅghassa pariṇataṃ aññassa saṅghassa vā cetiyassa vā puggalassa vā, cetiyassa pariṇataṃ aññassa cetiyassa vā saṅghassa vā puggalassa vā, puggalassa pariṇataṃ aññassa puggalassa vā saṅghassa vā cetiyassa vā pariṇāmentassa dukkaṭa』』nti.

Idāni anāpattiṃ dassetuṃ 『『apariṇatasaññino』』tiādimāha. Pariṇate, apariṇate ca apariṇatasaññino cāti sambandho, pariṇate, apariṇate cāti ubhayatthāpi anāpattīti attho. Vuttañhetaṃ 『『pariṇate apariṇatasaññī attano pariṇāmeti, anāpatti. Apariṇate apariṇatasaññī anāpattī』』ti (pārā. 660). Deyyadhammoti cattāro paccayā. Ādisaddena 『『paṭisaṅkhāraṃ vā labheyya, ciraṭṭhitiko vā assa, yattha vā pana tumhākaṃ cittaṃ pasīdati, tattha dethā』』ti (pārā. 661) vacanānaṃ gahaṇaṃ. Sace pana dāyakā 『『mayaṃ saṅghabhattaṃ kattukāmā, cetiyapūjaṃ kattukāmā, ekassa bhikkhuno parikkhāraṃ dātukāmā, tumhākaṃ ruciyā dassāma. Bhaṇatha, kattha demā』』ti (pārā. aṭṭha. 2.660) vadanti, evaṃ vutte tena bhikkhunā 『『yattha icchatha, tattha dethā』』ti vattabbā.

Pariṇatasikkhāpadavaṇṇanā niṭṭhitā.

Pattavaggo tatiyo.

Iti kaṅkhāvitaraṇiyā pātimokkhavaṇṇanāya

Vinayatthamañjūsāyaṃ līnatthappakāsaniyaṃ

Nissaggiyavaṇṇanā niṭṭhitā.

Pācittiyakaṇḍaṃ

  1. Musāvādavaggo

以下是巴利文的完整直譯: 10. 迴轉學處註釋 難道這是迴轉給僧團,不是捨棄,那麼怎麼是僧團所有呢?因此說"那個"等。其中那個是指利養。以一種方式是指以所謂迴轉狀態的一種方式。"應得"這表示利養詞是業格。衣等物是指衣、食物、住處、病人藥品用具,乃至粉團、牙籤、線頭。迴轉是指傾向僧團、趨向僧團、歸向僧團而住的意思。爲了顯示它迴轉的原因,並顯示它的意思而說"我們將給,我們將做"等。迴轉給自己是指知道迴轉給僧團后,迴轉給自己而拿取。行為是指回轉的行為。這裡應該理解"尊者,這是我明知迴轉給僧團的利養而回轉給自己的應舍"這樣的捨棄方法。 在僧團、塔廟、個人中,這裡應該理解乃至狗在內任何眾生是"個人"。其他僧團等是指其他僧團、塔廟、個人。這是說:迴轉給僧團的迴轉給其他僧團或塔廟或個人,迴轉給塔廟的迴轉給其他塔廟或僧團或個人,迴轉給個人的迴轉給其他個人或僧團或塔廟是突吉羅。 現在爲了顯示無犯而說"認為未迴轉"等。對已迴轉和未迴轉認為未迴轉是連線詞,對已迴轉和未迴轉兩種情況都無犯的意思。因為說"對已迴轉認為未迴轉而回轉給自己,無犯。對未迴轉認為未迴轉,無犯。"應施物是指四資具。等字包括"或者獲得修理,或者長久存在,或者你們心生歡喜處,在那裡給"這些話。但是如果施主說"我們想做僧團食,想做塔廟供養,想給一個比丘用具,我們將按你們的意願給。請說,我們應該給哪裡?",如果這樣說,那個比丘應該說"你們想給哪裡就給哪裡"。 迴轉學處註釋結束。 缽品第三。 如此在解除疑惑的波羅提木叉註釋 律藏義寶篋中顯明隱晦義 舍波逸提註釋結束。 波逸提篇 1. 妄語品

  1. Musāvādasikkhāpadavaṇṇanā

Sampajānamusāvādeti ettha musāti abhūtaṃ atacchaṃ vatthu, vādoti tassa bhūtato tacchato viññāpanaṃ, sampajānassa musāvādo sampajānamusāvādo, tasmiṃ sampajānamusāvādeti attho. Tenāha 『『pubbe』』tiādi. So ca pana musāvādo pubbabhāgakkhaṇe, taṅkhaṇe ca vijānantassa hoti 『『pubbevassa hoti 『musā bhaṇissa』nti, bhaṇantassa hoti 『musā bhaṇāmī』』』ti (pāci. 4) vuttattāti āha 『『pubbepi jānitvā vacanakkhaṇepi jānantassā』』ti. Etañhi dvayaṃ aṅgabhūtaṃ, itaraṃ pana hotu vā, mā vā, akāraṇametaṃ. Nanu cetaṃ bhaṇanameva ñāyatīti āha 『『bhaṇanañca nāmā』』tiādi. Abhūtassāti atacchassa.

Hatthakaṃ sakyaputtanti ettha hatthakoti tassa therassa nāmaṃ. Sakyānaṃ puttoti sakyaputto. Buddhakāle kira sakyakulato asīti purisasahassāni pabbajiṃsu, tesaṃ so aññataro. Avajānitvā paṭijānanādivatthusminti ettha avajānitvā paṭijānanaṃ nāma titthiyehi saddhiṃ kathento attano vāde kañci dosaṃ sallakkhento 『『nāyaṃ mama vādo』』ti avajānitvā puna kathento kathento niddosataṃ sallakkhetvā 『『mameva ayaṃ vādo』』ti paṭijānāti. Ādisaddena paṭijānitvā avajānanaṃ, aññenaññaṃ paṭicaraṇaṃ, sampajānamusābhāsanaṃ, saṅketaṃ katvā visaṃvādakaraṇañca saṅgaṇhāti. Idāni āpattibhedadassanatthaṃ 『『uttarimanussadhammārocanattha』』ntiādi vuttaṃ.

Anupadhāretvā sahasā bhaṇantassāti avīmaṃsitvā vegena diṭṭhampi 『『adiṭṭhaṃ me』』tiādinā bhaṇantassa . 『『Aññaṃ bhaṇissāmī』』ti aññaṃ bhaṇantassāti yo mandattā momūhattā pakkhalanto 『『cīvara』』nti vattabbe 『『cīra』』ntiādīni bhaṇati, ayaṃ 『『aññaṃ bhaṇissāmī』』ti aññaṃ bhaṇati nāma. Yo pana sāmaṇerena 『『api, bhante, mayhaṃ upajjhāyaṃ passitthā』』ti vutto keḷiṃ kurumāno 『『tava upajjhāyo dārusakaṭaṃ yojetvā gato bhavissatī』』ti vā siṅgālasaddaṃ sutvā 『『kassāyaṃ saddo』』ti vutto 『『mātuyā te yānena gacchantiyā kaddame laggacakkaṃ uddharantānaṃ ayaṃ saddo』』ti vā evaṃ neva davā, na ravā aññaṃ bhaṇati, so āpattiṃ āpajjatiyeva. Aññā pūraṇakathā nāma hoti – eko gāme thokaṃ telaṃ labhitvā vihāraṃ āgato sāmaṇeraṃ bhaṇati 『『tvaṃ ajja kuhiṃ gato, gāmo ekatelo ahosī』』ti vā, pacchikāya ṭhapitaṃ pūvakhaṇḍaṃ labhitvā 『『ajja gāme pacchikāhi pūve cāresu』』nti vā, ayaṃ musāvādova hoti. Visaṃvādanapurekkhāratāti visaṃ vādenti etenāti visaṃvādanaṃ, vañcanādhippāyavasappavattaṃ cittaṃ, tassa purekkhāratā visaṃvādanapurekkhāratā, visaṃvādanacittassa purato karaṇanti attho.

Musāvādasikkhāpadavaṇṇanā niṭṭhitā.

以下是巴利文的完整直譯: 1. 妄語學處註釋 明知妄語中,妄語是指不實、非真的事,語是指從其實在性真實性進行說明,明知妄語是明知妄語,這是其意義。因此說"先前"等。這個妄語在先前階段、當下階段對明知者存在,"在說之前知道'我將說謊',說時知道'我正在說謊'"。因此說"先前即使知道在說的瞬間也知道"。這兩個是構成要件,其他的可以是或不是,這是無原因的。難道不是隻能知道說話嗎?因此說"說話確實"等。對不實的、非真的。 手迦釋迦之子中,手迦是那位長老的名字。釋迦之子是指釋迦族的兒子。據說在佛陀時代,從釋迦族出家的有八萬人,他是其中之一。不輕視而承認等事中,不輕視而承認是指與外道談話時,在自己的觀點中察覺某些缺陷,"這不是我的觀點"而再次談話,察覺無過失后說"這確實是我的觀點"。等字還包括承認后輕視、互相對抗、明知說謊、約定後製造誤解。現在爲了顯示犯罪型別而說"爲了宣說超人法"等。 未審察而輕率說是指未思考、迅速地即使看到也說"我未看到"等。"我將說另一個"而說另一個是指因愚鈍、迷惑,本應說"衣"卻說"布"等。比如一個沙彌被問"尊者,你看到我的老師嗎?"玩笑地說"你的老師已經用木頭車離開"或聽到豺狼聲音被問"這是誰的聲音?"回答"這是你母親乘車時車輪陷入泥中拔出的聲音"等,這既非玩笑也非戲弄,說另一個,他就犯罪。另一種圓滿的說法是:一個在村裡得到少許油回到寺院,對沙彌說"你今天去哪裡了,村裡只有一點油"或得到放在後面的餅塊后說"今天村裡有餅"等,這就是妄語。爲了誤導的意圖是指爲了誤導,意圖製造誤解,是指爲了誤導心的前方。 妄語學處註釋結束。

  1. Omasavādasikkhāpadavaṇṇanā

Omasavādeti khuṃsanagarahaṇavacane. Yasmā pana taṃ neva kaṇṇasukhaṃ, na hadayasukhaṃ, tasmā tena kaṇṇañceva hadayañca vijjhatīti āha 『『ovijjhanavacane』』ti, jātiādīhi ghaṭetvā vacaneti vuttaṃ hoti. Tenāha 『『jātināmā』』tiādi. Tattha jāti nāma brāhmaṇādi ukkaṭṭhā ceva caṇḍālādi hīnā ca jāti. Nāmaṃ nāma avakaṇṇakādi hīnañceva buddharakkhitādi ukkaṭṭhañca nāmaṃ. Gottaṃ nāma kosiyādi hīnañceva gotamādi ukkaṭṭhañca gottaṃ. Kammaṃ nāma pupphachaḍḍakādi hīnañceva kasivaṇijjādi ukkaṭṭhañca kammaṃ. Sippaṃ nāma naḷakārādi hīnañceva muddāgaṇanādi ukkaṭṭhañca sippaṃ. Ābādho nāma sabbopi rogo hīnoyeva. Atha vā madhumeho ukkaṭṭho, seso hīnoti veditabbo. Liṅgaṃ nāma atidīghādi hīnañceva nātidīghādi ukkaṭṭhañca liṅgaṃ. Kileso nāma rāgādiko sabbopi kileso. Āpatti nāma sotāpattādikā ukkaṭṭhā ceva pārājikādi anukkaṭṭhā ca āpatti. Akkoso nāma 『『oṭṭhosī』』tiādiko hīno ceva 『『paṇḍitosī』』tiādiko (pāci. 15) ukkaṭṭho ca akkoso.

Yathātathāti pāḷiāgatānāgatapadānaṃ yena kenaci ākārena. Imasmiṃ sikkhāpade ṭhapetvā bhikkhuṃ bhikkhuniādayo sabbe sattā anupasampannaṭṭhāne ṭhitāti āha 『『idha cā』』tiādi. Davakamyatā nāma keḷihasādhippāyatā. Sabbatthāti upasampannānupasampannesu ceva pāḷiāgatānāgatapadesu cāti sabbattha. Atthadhammaanusāsanipurekkhārānanti ettha 『『caṇḍālosī』』tiādikāya pāḷiyā atthaṃ vaṇṇento atthapurekkhāro nāma. Pāḷiṃ vācento dhammapurekkhāro nāma. Anusiṭṭhiyaṃ ṭhatvā 『『idānipi caṇḍālosi, pāpaṃ mā akāsi. Mā tamotamaparāyaṇo ahosī』』tiādinā (pāci. aṭṭha. 35) nayena kathento anusāsanipurekkhāro nāmāti veditabbo.

Omasavādasikkhāpadavaṇṇanā niṭṭhitā.

  1. Pesuññasikkhāpadavaṇṇanā

Bhikkhupesuññeti pisatīti pisuṇā, yāya vācāya samagge satte avayavabhūte vagge bhinne karoti, sā vācā pisuṇā, pisuṇā eva pesuññaṃ, tāya vācāya samannāgato pisuṇo, tassa kammaṃ pesuññaṃ, bhikkhussa pesuññaṃ bhikkhupesuññaṃ, tasmiṃ bhikkhupesuññe, bhikkhuto sutvā bhikkhunā, bhikkhussa vā upasaṃhaṭapesuññeti attho. Tenāha 『『jātiādīhī』』tiādi. Tañca kho dvīhi kāraṇehi upasaṃharatīti āha 『『bhikkhuno piyakamyatāya vā』』tiādi. Tattha bhikkhuno piyakamyatāyāti yassa taṃ bhāsati, tassa bhikkhuno 『『evamahaṃ etassa piyo bhavissāmī』』ti attano piyabhāvaṃ patthayamānatāya. Bhedādhippāyenāti 『『evamayaṃ tena saddhiṃ bhijjissatī』』ti parassa parena bhedaṃ icchantena. Atha vā piyasuññakaraṇato pesuññaṃ (sārattha. ṭī. pācittiya 3.36) niruttinayena, yāya vācāya yassa taṃ bhāsati, tassa hadaye attano piyabhāvaṃ, parassa ca suññabhāvaṃ karoti, sā vācā, 『『bhikkhussa pesuññaṃ bhikkhupesuñña』』ntiādinā evampettha attho daṭṭhabbo. 『『Vuttanayenevāti 『『jātiādīhi akkosavatthūhī』』tiādinā vuttanayena.

Pāḷimuttakaakkosūpasaṃhāreti 『『corosī』』tiādinā akkosassa upasaṃhāre. 『『Anakkosavatthubhūtaṃ pana pesuññakaraṃ tassa kiriyaṃ, vacanaṃ vā piyakamyatāya upasaṃharantassa kiñcāpi iminā sikkhāpadena āpatti na dissati, tathāpi dukkaṭena bhavitabba』』nti (sārattha. ṭī. pācittiya

以下是巴利文的完整直譯: 2. 辱罵語學處註釋 辱罵語是指斥責譴責的話。因為它既不悅耳,也不悅心,所以它刺傷耳朵和心,因此說"刺傷的話",意思是用種姓等來連線的話。因此說"種姓等"。其中種姓是指婆羅門等高貴的和旃陀羅等低賤的種姓。名字是指阿瓦甘那迦等低賤的和佛護等高貴的名字。姓氏是指拘尸耶等低賤的和喬達摩等高貴的姓氏。職業是指拋花者等低賤的和農商等高貴的職業。技藝是指竹匠等低賤的和計算等高貴的技藝。疾病是指一切疾病都是低賤的。或者說糖尿病是高貴的,其餘是低賤的,應該理解。特徵是指過長等低賤的和適中等高貴的特徵。煩惱是指貪等一切煩惱。罪過是指須陀洹等高貴的和波羅夷等不高貴的罪過。辱罵是指"你是駱駝"等低賤的和"你是智者"等高貴的辱罵。 以某種方式是指以經文中出現或未出現的詞的任何方式。在這個學處中,除了比丘,比丘尼等一切眾生都處於未受具足戒的地位,因此說"這裡"等。玩笑心是指意圖開玩笑取樂。一切處是指在受具足戒者和未受具足戒者,以及經文中出現和未出現的詞的一切處。義法教誡為先中,解釋"你是旃陀羅"等經文意義的是義為先。誦讀經文的是法為先。站在教誡立場說"你現在還是旃陀羅,不要做惡。不要成為黑暗趣向黑暗"等方式說話的應理解為教誡為先。 辱罵語學處註釋結束。 3. 離間語學處註釋 比丘離間語中,離間是指分離,用那種語言使和合的眾產生為分離的部分,那種語言是離間語,就是離間,具有那種語言的是離間者,他的行為是離間,比丘的離間是比丘離間,在比丘離間中,從比丘那裡聽到后比丘,或者對比丘運用離間,這是意思。因此說"用種姓等"等。他用兩個原因運用,因此說"爲了比丘的喜愛"等。其中爲了比丘的喜愛是指"這樣我將成為他喜愛的"希望自己成為喜愛的。意圖分裂是指"這樣他將與他分離"希望別人與別人分離。或者說從使喜愛空無而稱為離間,按詞源學方法,用那種語言在他說的人心中使自己成為喜愛,使別人成為空無,那種語言,"比丘的離間是比丘離間"等,這裡也應該這樣理解意思。如前所說是指像"用種姓等辱罵事"等所說的方法。 在非經文辱罵運用中,在"你是盜賊"等辱罵

3.36) vadanti. Pāpagarahitāya vadantassāti ekaṃ akkosantaṃ, ekañca khamantaṃ disvā 『『aho nillajjo, īdisampi nāma bhavantaṃ puna vattabbaṃ maññissatī』』ti evaṃ kevalaṃ pāpagarahitāya bhaṇantassa.

Pesuññasikkhāpadavaṇṇanā niṭṭhitā.

  1. Padasodhammasikkhāpadavaṇṇanā

Padaso dhammaṃ vāceyyāti ekato padaṃ padaṃ dhammaṃ vāceyya, koṭṭhāsaṃ koṭṭhāsaṃ vāceyyāti attho. Yasmā na kevalaṃ tisso saṅgītiyo āruḷhadhammaṃyeva padaso vācentassa āpatti, tasmā 『『saṅgītittayaṃ anāruḷhampī』』tiādi vuttaṃ. Ādi-saddena (pāci. aṭṭha. 45) sīlūpadesa dhutaṅgapañhaārammaṇakathā buddhikadaṇḍakaññāṇavatthuasubhakathādīnaṃ gahaṇaṃ. Meṇḍakamilindapañhesu therassa sakappaṭibhāne anāpatti. Yaṃ rañño saññāpanatthaṃ āharitvā vuttaṃ, tattha āpatti. Vaṇṇapiṭakaaṅgulimālapiṭakaraṭṭhapālagajjitaāḷavakagajjitagūḷhamaggagūḷhavessantaragūḷhavinayavedallapiṭakādīni pana abuddhavacanāniyeva.

Yasmā pana taṃ padaṃ catubbidhaṃ hoti, tasmā taṃ dassetuṃ 『『padānupadaanvakkharānubyañjanesū』』ti vuttaṃ. Tattha padanti eko gāthāpādo adhippeto. Anupadanti dutiyapādo. Anvakkharanti ekekaṃ akkharaṃ. Anubyañjananti purimabyañjanena sadisaṃ pacchābyañjanaṃ. Yaṃ kiñci vā ekaṃ akkharaṃ anvakkharaṃ. Akkharasamūho anubyañjanaṃ. Akkharānubyañjanasamūho padaṃ. Paṭhamaṃ padaṃ padameva, dutiyaṃ anupadanti evamettha nānākaraṇaṃ veditabbaṃ. Etesu padādīsu yaṃ kañci koṭṭhāsaṃ bhikkhuñca bhikkhuniñca ṭhapetvā avasesapuggalehi saddhiṃ ekato bhaṇantassa padādigaṇanāya pācittiyanti sambandho.

Ettha gāthābandhesu (pāci. aṭṭha. 45) tāva 『『manopubbaṅgamā dhammā』』ti (dha. pa. 1, 2) ekamekaṃ padaṃ sāmaṇerena saddhiṃ ekato ārabhitvā ekatoyeva niṭṭhāpentassa padagaṇanāya pācittiyaṃ. Therena 『『manopubbaṅgamā dhammā』』ti vutte taṃ padaṃ apāpuṇitvā 『『manoseṭṭhā manomayā』』ti vacanakāle pattena sāmaṇerena ekato bhaṇantassa anupadagaṇanāya. 『『Rūpaṃ anicca』』ntiādi (ma. ni. 1.353, 356) vacanakāle tena saddhiṃ 『『rū』』 kāramattameva vācentassa anvakkharagaṇanāya. Esa nayo gāthābandhepi. 『『Rūpaṃ, bhikkhave, aniccaṃ, vedanā aniccā』』ti (ma. ni.

以下是巴利文的完整直譯: 的運用中。"但是非辱罵事的離間行為,爲了喜愛而運用他的行為或言語,雖然按這個學處看不到犯罪,但應該是突吉羅"他們說。爲了指責惡而說是指看到一個人辱罵,一個人忍耐,說"啊,無恥者,竟然認為應該再說這樣的話給尊者"這樣僅僅爲了指責惡而說。 離間語學處註釋結束。 4. 逐句教法學處註釋 逐句教法是指一起一句一句地教法,一部分一部分地教,這是意思。因為不僅對逐句教三藏所收錄的法犯罪,所以說"即使未收錄在三藏中"等。等字包括戒律教導、頭陀支問題、所緣說明、智慧棒、智慧事、不凈說等。在門達卡、彌蘭陀問題中,長老自己的解釋無犯。爲了使國王理解而引用說的,那裡有犯。但是色藏、指鬘藏、護國鳴、阿羅婆迦鳴、秘密道、秘密毗舍多羅、秘密律、吠陀羅藏等都不是佛語。 因為那個句有四種,所以爲了顯示它而說"在句、隨句、隨字、隨音節中"。其中句是指一個偈頌句。隨句是指第二句。隨字是指每一個字。隨音節是指與前面音節相似的後面音節。或者任何一個字是隨字。字的集合是隨音節。字和音節的集合是句。第一個句就是句,第二個是隨句,這裡應該這樣理解區別。在這些句等中,除了比丘和比丘尼,與其餘人一起說任何一部分,按句等的數目犯波逸提,這是連線詞。 這裡在偈頌中,首先與沙彌一起開始"諸法意先導"一句,一起結束的,按句的數目犯波逸提。長老說"諸法意先導"時,沒有到達那個句,在說"意主意造"時,與到達的沙彌一起說的,按隨句的數目。在說"色無常"等時,與他一起只教"色"這個音節的,按隨字的數目。這個方法在偈頌中也一樣。"諸比丘,色無常,受無常"

1.353, 356) imaṃ suttaṃ vācayamāno therena 『『rūpaṃ anicca』』nti vuccamāne sāmaṇero sīghapaññatāya 『『vedanā aniccā』』ti imaṃ aniccapadaṃ therassa 『『rūpaṃ anicca』』nti etena aniccapadena saddhiṃ ekato bhaṇanto vācaṃ nicchāreti, evaṃ vācentassa anubyañjanagaṇanāya pācittiyanti veditabbaṃ.

Tikapācittiyanti anupasampanne anupasampannasaññivematikaupasampannasaññīnaṃ vasena tīṇi pācittiyāni. Anupasampannena saddhiṃ ekato uddesaggahaṇe ekato bhaṇantassa anāpattīti sambandho. Esa nayo 『『sajjhāyakaraṇe, tassa santike uddesaggahaṇe』』ti etthāpi. Tatrāyaṃ vinicchayo – upasampanno ca anupasampanno ca nisīditvā uddisāpenti. Ācariyo 『『nisinnānaṃ bhaṇāmī』』ti tehi saddhiṃ ekato vadati, ācariyasseva āpatti. Anupasampannena saddhiṃ gaṇhantassa anāpatti. Dvepi ṭhitā gaṇhanti, eseva nayo. Daharabhikkhu nisinno, sāmaṇero ṭhito, 『『nisinnassa bhaṇāmī』』ti bhaṇato anāpatti. Sace daharo tiṭṭhati, itaro nisīdati, 『『ṭhitassa bhaṇāmī』』ti bhaṇatopi anāpatti. Sace bahūnaṃ bhikkhūnaṃ antare eko sāmaṇero nisinno hoti, tasmiṃ nisinne padaso dhammaṃ vācentassa acittakā āpatti. Sace sāmaṇero upacāraṃ muñcitvā ṭhito vā nisinno vā hoti, yesaṃ vāceti, tesu apariyāpannattā ekena disābhāgena palāyanakaganthaṃ nāma gaṇhātīti saṅkhaṃ gacchati, tasmā anāpatti.

Sajjhāyakaraṇeti anupasampannena saddhiṃ ekato sajjhāyakaraṇe. Tassa santike uddesaggahaṇeti anupasampannassa santike uddesaggahaṇe. Yebhuyyena paguṇaganthaṃ bhaṇantassāti sace ekagāthāya eko pādo nāgacchati, avasesā āgacchanti, ayaṃ yebhuyyena paguṇagantho nāma. Etena nayena suttepi veditabbo, taṃ bhaṇantassa. Osārentassa cāti parisāmajjhe suttaṃ uccārentassa ca.

Padasodhammasikkhāpadavaṇṇanā niṭṭhitā.

以下是巴利文的完整直譯: 這個經時,長老說"色無常"時,沙彌因為智慧敏銳而說"受無常",這個"無常"字與長老的"色無常"中的"無常"字一起發出聲音,這樣教的人按隨音節的數目犯波逸提,應該理解。 三波逸提是指對未受具足戒者,認為是未受具足戒者、懷疑、認為是已受具足戒者三種情況下的三個波逸提。與未受具足戒者一起誦讀時一起說無犯,這是連線詞。這個方法在"誦讀、在他面前誦讀"中也一樣。這裡的判斷是:已受具足戒者和未受具足戒者坐下請求誦讀。老師說"我對坐著的人說"與他們一起說,只有老師犯罪。與未受具足戒者一起學習無犯。兩人都站著學習,也是這個方法。年輕比丘坐著,沙彌站著,說"我對坐著的人說"無犯。如果年輕人站著,另一個坐著,說"我對站著的人說"也無犯。如果在許多比丘中間一個沙彌坐著,對那個坐著的人逐句教法,無意間犯罪。如果沙彌離開界域站著或坐著,對那些教的人來說,因為不包括在內,稱為用一個方向逃避的文句,所以無犯。 誦讀是指與未受具足戒者一起誦讀。在他面前誦讀是指在未受具足戒者面前誦讀。大部分熟悉的文句是指如果一個偈頌中一句不會,其餘的會,這叫做大部分熟悉的文句。以這個方法在經中也應理解,說那個。誦讀是指在大眾中誦讀經。 逐句教法學處註釋結束。

  1. Paṭhamasahaseyyasikkhāpadavaṇṇanā

Idha 『『bhikkhuṃ ṭhapetvā avaseso anupasampanno nāmā』』ti (pāci. 52) vacanato tiracchānagatopi anupasampannoyeva, so ca kho na sabbo, methunadhammāpattiyā vatthubhūtovāti āha 『『antamaso』』tiādi. Tassa ca paricchedo methunadhammāpattiyā vuttanayeneva veditabbo. Dirattatirattanti ettha dirattavacanena na koci visesattho labbhati, kevalaṃ lokavohāravasena byañjanasiliṭṭhatāya, mukhāruḷhatāya evaṃ vuttanti veditabbaṃ. Dvinnaṃ vā tiṇṇaṃ vā rattīnanti pana vacanatthamattadassanatthaṃ vuttaṃ, nirantaratirattadassanatthaṃ vā dirattaggahaṇaṃ katanti daṭṭhabbaṃ. Sahaseyyanti ekato seyyaṃ. Seyyāti ca kāyappasāraṇasaṅkhātaṃ sayanampi vuccati 『『sayanaṃ seyyā』』ti katvā, yasmiṃ senāsane sayanti, tampi 『『sayanti etthāti seyyā』』ti katvā. Tadubhayampi idha sāmaññena, ekasesanayena vā gahitanti āha 『『sabbacchannaparicchanne』』tiādi.

Tattha yaṃ senāsanaṃ upari pañcahi chadanehi (pāci. aṭṭha. 51), aññena vā kenaci antamaso vatthenāpi sabbameva paricchannaṃ, bhūmito paṭṭhāya yāva chadanaṃ āhacca, anāhaccāpi vā sabbantimena pariyāyena diyaḍḍhahatthubbedhena pākārena vā aññena vā kenaci antamaso vatthenāpi parikkhittaṃ, idaṃ sabbacchannasabbaparicchannaṃ nāma. Yassa pana upari bahutaraṃ ṭhānaṃ channaṃ, appaṃ acchannaṃ, samantato ca bahutaraṃ parikkhittaṃ, appaṃ aparikkhittaṃ, idaṃ yebhuyyena channaṃ yebhuyyena paricchannaṃ nāma. Tasmiṃ sabbacchannaparicchanne, yebhuyyena channaparicchanne vā.

Vidaheyyāti kareyya, tañca kho atthato sampādananti āha 『『sampādeyyā』』ti. Ayañhettha saṅkhepattho 『『senāsanasaṅkhātaṃ seyyaṃ pavisitvā kāyappasāraṇasaṅkhātaṃ seyyaṃ kappeyya vidaheyya sampādeyyā』』ti. Diyaḍḍhahatthubbedho vaḍḍhakihatthena gahetabbo. Ekūpacāroti valañjanadvārassa ekattaṃ sandhāya vuttaṃ. Satagabbhaṃ vā catusālaṃ ekūpacāraṃ hotīti sambandho. Tattha vāti purimapurimadivase yattha vuṭṭhaṃ, tasmiṃyeva senāsane vā. Aññattha vā tādiseti yathāvuttalakkhaṇena samannāgate aññasmiṃ pubbe avuṭṭhasenāsane vā. Tena vāti yena saha purimapurimadivase vuṭṭhaṃ, tena vā. Aññena vāti yena saha purimapurimasmiṃ divase vuṭṭhaṃ, tato aññena vā. Saṅkhepoti saṅkhepavaṇṇanā. Yadi evaṃ vitthāro kathaṃ veditabboti āha 『『vitthāro panā』』tiādi.

Upaḍḍhacchannaparicchannādīsūti ādisaddena 『『sabbacchanne cūḷakaparicchanne dukkaṭaṃ, yebhuyyena channe cūḷakaparicchanne dukkaṭaṃ, sabbaparicchanne cūḷakacchanne dukkaṭaṃ, yebhuyyena paricchanne cūḷakacchanne dukkaṭa』』nti (pāci. aṭṭha. 53) aṭṭhakathāyaṃ vuttānaṃ gahaṇaṃ. Tatiyāya rattiyā purāruṇā nikkhamitvā puna vasantassāti tatiyāya rattiyā aruṇato puretarameva nikkhamitvā aruṇaṃ bahi uṭṭhāpetvā catutthadivase atthaṅgate sūriye puna vasantassa. Sabbacchannasabbāparicchannādīsūti ettha pana ādisaddena 『『sabbaparicchanne sabbaacchanne, yebhuyyena acchanne yebhuyyena aparicchanne』』ti (pāci. 54) pāḷiyaṃ āgatānaṃ, 『『upaḍḍhacchanne cūḷakaparicchanne anāpatti, upaḍḍhaparicchanne cūḷakacchanne anāpatti, cūḷakacchanne cūḷakaparicchanne anāpattī』』ti (pāci. aṭṭha. 53) aṭṭhakathāyaṃ āgatānañca gahaṇaṃ.

以下是巴利文的完整直譯: 5. 第一同宿學處註釋 這裡因為說"除了比丘,其餘的都叫做未受具足戒者",所以動物也是未受具足戒者,但不是所有的,只有成為淫慾法犯罪對象的,因此說"乃至"等。它的界定應該按照淫慾法犯罪中所說的方法理解。兩夜三夜中,兩夜這個詞沒有特別的意義,只是根據世俗用語爲了語言流暢,爲了口頭表達而這樣說,應該理解。但是說"兩夜或三夜"是爲了顯示詞義而已,或者應該理解為兩夜這個詞是爲了顯示連續三夜。同宿是指一起睡眠。睡眠是指所謂的身體伸展的睡眠,因為"睡眠是臥具",他們睡覺的住處也叫做"睡眠",因為"他們在這裡睡覺"。這兩者在這裡都以一般意義或省略法包括,因此說"完全遮蔽覆蓋"等。 其中,住處上面用五種覆蓋物,或者其他任何東西,乃至布完全覆蓋,從地面開始直到接觸覆蓋物,或者不接觸,最後至少一個半肘高的墻或其他任何東西,乃至布圍繞,這叫做完全遮蔽完全覆蓋。如果上面大部分地方遮蔽,少部分未遮蔽,四周大部分圍繞,少部分未圍繞,這叫做大部分遮蔽大部分覆蓋。在那個完全遮蔽覆蓋或大部分遮蔽覆蓋中。 安排是指做,實際上是指準備,因此說"準備"。這裡的簡要意思是"進入所謂的住處睡眠,準備所謂的身體伸展睡眠"。一個半肘高應該用木匠的肘量。一個界域是指出入門是一個的意思。百間房或四廳是一個界域,這是連線詞。或者在那裡是指在前幾天住過的那個住處。或者在其他類似的是指在具有所說特徵的其他以前未住過的住處。或者與那個是指與前幾天一起住過的那個人。或者與其他是指與前幾天一起住過的人以外的其他人。簡要是指簡要解釋。如果這樣,詳細應該如何理解?因此說"但是詳細"等。 在一半遮蔽覆蓋等中,等字包括註釋中說的"在完全遮蔽小部分覆蓋犯突吉羅,在大部分遮蔽小部分覆蓋犯突吉羅,在完全覆蓋小部分遮蔽犯突吉羅,在大部分覆蓋小部分遮蔽犯突吉羅"。第三夜黎明前離開后再住是指第三夜在黎明之前離開,在外面度過黎明,第四天日落後再住。在完全遮蔽完全不覆蓋等中,這裡等字包括經文中出現的"完全覆蓋完全不遮蔽,大部分不遮蔽大部分不覆蓋",以及註釋中出現的"在一半遮蔽小部分覆蓋無犯,在一半覆蓋小部分遮蔽無犯,在小部分遮蔽小部分覆蓋無犯"。

Paṭhamasahaseyyasikkhāpadavaṇṇanā niṭṭhitā.

  1. Dutiyasahaseyyasikkhāpadavaṇṇanā

Manussitthiyāti jīvamānakamanussitthiyā. 『『Matitthī pana kiñcāpi pārājikavatthubhūtā, anupādinnapakkhe pana ṭhitattā sahaseyyāpattiṃ na karotī』』ti (vajira. ṭī. pācittiya 55) vadanti. Adissamānarūpāhi pana yakkhipetīhi, methunassa avatthubhūtāya ca tiracchānagatitthiyā anāpatti. Paṭhamadivasepīti paṭhamasmiṃ viya sikkhāpade na catuttheyeva divase, atha kho idha paṭhamadivasepīti attho. Iminā idha divasaparicchedo natthīti dasseti. Aṅgesu pana pācittiyavatthukasenāsanaṃ, tattha mātugāmena saha nipajjanaṃ, sūriyatthaṅgamananti tīṇi aṅgānīti ayampi viseso daṭṭhabbo.

Dutiyasahaseyyasikkhāpadavaṇṇanā niṭṭhitā.

  1. Dhammadesanāsikkhāpadavaṇṇanā

Chappañcavācāhīti chahi pañcahi vācāhi. Vācāparicchedo panettha kathaṃ veditabboti āha 『『uttari chappañcavācāhī』』tiādi. Sabbatthāti sutte, aṭṭhakathāyañca. Sace aṭṭhakathaṃ, dhammapadaṃ, jātakādivatthuṃ vā kathetukāmo hoti, chappadamattameva kathetuṃ vaṭṭati. Pāḷiyā saddhiṃ kathentena ekaṃ padaṃ pāḷito, pañca aṭṭhakathātoti evaṃ cha padāni anatikkamitvāva kathetabbo. Purisenāti manussapurisena. Tenāha 『『manussaviggahaṃ gahetvā panā』』tiādi.

Tikapācittiyanti mātugāme mātugāmasaññivematikaamātugāmasaññīnaṃ vasena tīṇi pācittiyāni. Aññassa vā mātugāmassāti ekassa mātugāmassa desetvā nisinne puna āgatassa aññassa mātugāmassa, evaṃ pana ekāsane nisinnena mātugāmasatassāpi desetuṃ vaṭṭati . 『『Viññumanussitthiyā』』ti vacanato aviññitthiyāpi desayato anāpatti. Iriyāpathaparivattābhāvoti attano vā mātugāmassa vā iriyāpathaparivattābhāvo. Kappiyakārakassābhāvoti viññussa kappiyakārakassābhāvo, dutiyāniyate vuttalakkhaṇassa manussassa abhāvoti vuttaṃ hoti. Kiriyākiriyanti ettha uttari chappañcavācāhi dhammadesanā kiriyā, kappiyakārakassa aggahaṇaṃ akiriyāti daṭṭhabbaṃ.

Dhammadesanāsikkhāpadavaṇṇanā niṭṭhitā.

  1. Bhūtārocanasikkhāpadavaṇṇanā

Nippariyāyenāti 『『paṭhamaṃ jhānaṃ samāpajji』』ntiādinā (pāci. 71) ujukameva. Pariyāyena ārocitanti 『『yo te vihāre vasi, so bhikkhu paṭhamaṃ jhānaṃ samāpajji, samāpajjati, samāpanno』』tiādinā (pāci. 75) aññāpadesena bhaṇitaṃ. Parinibbānakāle (pāci. aṭṭha. 77), pana antarā vā atikaḍḍhiyamānena upasampannassa bhūtaṃ ārocetuṃ vaṭṭati. Anatikaḍḍhiyamānenāpi (sārattha. ṭī. pācittiya

以下是巴利文的完整直譯: 第一同宿學處註釋結束。 6. 第二同宿學處註釋 人類女子是指活著的人類女子。他們說:"雖然死女人也是波羅夷的對象,但因為處於無執取的一邊,所以不構成同宿犯罪。"但是對於看不見形體的女夜叉、女餓鬼,以及不構成淫慾對象的雌性動物無犯。即使第一天也是指不像第一學處那樣只在第四天,而是在這裡即使第一天的意思。這表明這裡沒有天數的限制。但是在構成要素中,波逸提的對象住處,在那裡與女人一起躺下,日落,這三個構成要素也應該看到這個區別。 第二同宿學處註釋結束。 7. 說法學處註釋 五六句是指五六句話。這裡句子的界定應該如何理解?因此說"超過五六句"等。一切處是指在經和註釋中。如果想要講解註釋、法句、本生故事等,只允許講六句。與經文一起說時,應該不超過六句,即一句經文,五句註釋。男人是指人類男子。因此說"但是假設人形"等。 三波逸提是指對女人,認為是女人、懷疑、認為不是女人三種情況下的三個波逸提。或者其他女人是指給一個女人說法後坐著,再來另一個女人,這樣坐在一個座位上給百個女人說法也是允許的。因為說"有知識的人類女子",所以給無知識女子說法無犯。無變換威儀是指自己或女人無變換威儀。無適當的人是指無有知識的適當的人,意味著無第二不定所說特徵的人。作與不作中,這裡超過五六句說法是作,不帶適當的人是不作,應該理解。 說法學處註釋結束。 8. 宣說真實學處註釋 無比喻是指"證得初禪"等直接地。以比喻宣說是指"住在你寺院的那個比丘證得初禪,正在證得,已證得"等用其他表述說。但是在臨終時,或者中途被拖延時,可以向已受具足戒者宣說真實。即使沒有被拖延

3.77) tathārūpe kāraṇe sati ārocetuṃ vaṭṭatiyeva. Teneva aññatarena daharabhikkhunā upavadito aññataro thero 『『āvuso, uparimaggatthāya vāyāmaṃ mā akāsi, khīṇāsavo tayā upavadito』』ti āha. Therena ca 『『atthi te, āvuso, imasmiṃ sāsane patiṭṭhā』』ti puṭṭho daharabhikkhu 『『āma, bhante, sotāpanno āha』』nti avoca. 『『Kārako aya』』nti ñatvāpi paṭipattiyā amoghabhāvadassanena samuttejanāya, sampahaṃsanāya ca ariyā attānaṃ pakāsentiyeva. Tenāha 『『tathārūpe kāraṇe sati upasampannassa ārocayato』』ti. Sutapariyattisīlaguṇaṃ pana anupasampannassapi ārocetuṃ vaṭṭati. Kasmā na idha ummattakādayo gahitāti āha 『『yasmā panā』』tiādi. Ādisaddena khittacittavedanāṭṭānaṃ gahaṇaṃ. Tasmiṃ satīti ummattakādibhāve sati. Idha na gahitāti imasmiṃ sikkhāpade padabhājaniyaṃ na gahitā. Acittakanti paṇṇattijānanacittābhāvena acittakaṃ. Kusalābyākatacittehi dvicitta』』nti idaṃ ukkaṭṭhaparicchedena ariyapuggaleyeva sandhāya vuttaṃ. Na hi paṇṇattiṃ ajānantā jhānalābhino puthujjanā vatthumhi lobhavasena akusalacittenāpi na ārocentīti. Dukkhavedanāya vā abhāvato 『『dvivedana』』nti imassa anurūpaṃ katvā evaṃ vuttanti daṭṭhabbaṃ.

Bhūtārocanasikkhāpadavaṇṇanā niṭṭhitā.

  1. Duṭṭhullārocanasikkhāpadavaṇṇanā

Dvinnaṃ『āpattikkhandhānanti pārājikasaṅghādisesasaṅkhātānaṃ dvinnaṃ āpattikkhandhānaṃ. Āyatiṃ saṃvaratthāyāti 『『evamesa paresu hirottappenāpi āyatiṃ saṃvaraṃ āpajjissatī』』ti āyatiṃ saṃvaratthāya. Āpattīnañca kulānañca pariyantaṃ katvā vā akatvā vāti 『『ettakā āpattiyo ārocetabbā, ettakesu kulesu ārocetabbā』』ti evaṃ āpattīnañca kulānañca pariyantaṃ katvā vā akatvā vā.

Aduṭṭhullāyāti pārājikasaṅghādisesaṃ ṭhapetvā avasesapañcāpattikkhandhasaṅkhātāya aduṭṭhullāya āpattiyā. Avasese cha āpattikkhandheti saṅghādisesavajjite sese cha āpattikkhandhe. Purimapañcasikkhāpadavītikkamasaṅkhātaṃ duṭṭhullanti pāṇātipātaveramaṇiādikassa ādito pañcasikkhāpadassa vītikkamasaṅkhātaṃ duṭṭhullaṃ. Itaraṃ aduṭṭhullaṃ vā ajjhācāranti tato aññaṃ vikālabhojanādikapañcakaṃ, sukkavisaṭṭhikāyasaṃsaggaduṭṭhullaattakāmañceti aduṭṭhullaṃ vā ajjhācāraṃ. Vatthumattanti 『『ayaṃ sukkavissaṭṭhiṃ āpanno, duṭṭhullaṃ, attakāmaṃ, kāyasaṃsaggaṃ āpanno』』ti evaṃ vatthumattaṃ vā ārocentassa. Āpattimattanti 『『ayaṃ pārājikaṃ āpanno, saṅghādisesaṃ, thullaccayaṃ, pācittiyaṃ, pāṭidesanīyaṃ, dukkaṭaṃ, dubbhāsitaṃ āpanno』』ti evaṃ āpattimattaṃ vā ārocentassa. Vuttalakkhaṇassāti 『『pārājikaṃ anajjhāpannassā』』ti kaṅkhā. aṭṭha. duṭṭhullārocanasikkhāpadavaṇṇanā) evaṃ vuttalakkhaṇassa. Savatthukoti vatthunā saha ghaṭito.

Duṭṭhullārocanasikkhāpadavaṇṇanā niṭṭhitā.

以下是巴利文的完整直譯: 時,在那種情況下也是可以宣說的。因此一個年輕比丘指責某長老時,那長老說:"朋友,不要爲了更高的道果而努力,你指責的是漏盡者。"長老問那年輕比丘:"朋友,你在這個教法中有立足點嗎?"年輕比丘回答說:"是的,尊者,我是須陀洹。"即使知道"這是行者",聖者也會顯示自己,爲了通過顯示修行不空而激勵和鼓舞。因此說"在那種情況下向已受具足戒者宣說"。但是可以向未受具足戒者宣說所聞、所學、戒德。為什麼這裡不包括瘋狂者等?因此說"但是因為"等。等字包括心亂者、痛苦者。在那存在時是指在瘋狂等狀態存在時。這裡不包括是指在這個學處的詞義分析中不包括。無心是指因為無知學處的心而無心。"以善心和無記心為兩種心"這是以最高限度針對聖者而說的。因為不知學處的得禪定凡夫也不會以不善心因對對象的貪慾而不宣說。或者因為無苦受,爲了與"兩種受"相應而這樣說,應該理解。 宣說真實學處註釋結束。 9. 宣說重罪學處註釋 兩種罪聚是指所謂的波羅夷、僧殘兩種罪聚。爲了未來約束是指"這樣他因對他人的慚愧而在未來會約束自己"。限定或不限定罪和家是指"應該宣說這麼多罪,應該在這麼多家宣說"這樣限定或不限定罪和家。 非重罪是指除波羅夷、僧殘外,所謂的其餘五種罪聚的非重罪。其餘六種罪聚是指除僧殘外其餘六種罪聚。所謂違犯前五學處的重罪是指違犯從不殺生等開始的前五學處所謂的重罪。其他非重罪或惡行是指除此之外的非時食等五種,遺精、身體接觸、說污穢語、自娛等非重罪或惡行。只說事實是指只說"他犯了遺精、重罪、自娛、身體接觸"這樣的事實。只說罪名是指只說"他犯了波羅夷、僧殘、偷蘭遮、波逸提、波羅提提舍尼、突吉羅、惡語"這樣的罪名。所說特徵是指像"對未犯波羅夷者"這樣所說的特徵。有事實的是指與事實相連。 宣說重罪學處註釋結束。

  1. Pathavīkhaṇanasikkhāpadavaṇṇanā

Pāsāṇasakkharakathalamarumbavālukādīsūti ettha muṭṭhippamāṇato upari pāsāṇāti veditabbā. Muṭṭhippamāṇā sakkharā. Kathalāti kapālakhaṇḍāni. Marumbāti kaṭasakkharā. Vālukā vālikāyeva. Aññatarassa tatiyabhāgo hotīti tatiyo bhāgo hoti. Idaṃ vuttaṃ hoti – yato paṃsuṃ vā mattikaṃ vā āharāpetvā visuṃ visuṃ kate dve koṭṭhāsā paṃsu vā mattikā vā eko pāsāṇādīsu aññataro hoti, ayaṃ missakapathavī nāmāti. Ovaṭṭho nāma devena ovaṭṭho (pāci. 86). Vuttanti padabhājaniyaṃ, sīhaḷaṭṭhakathāyameva vā vuttaṃ . Adhikatarapāsāṇādimissāti adhikatarapāsāṇādīhi missā, adaḍḍhāpi vuttappamāṇato adhikatarapāsāṇādimissāti adhippāyo. Vā-saddo avuttavikappattho, tena ūnakacatumāsovaṭṭhapathaviṃ saṅgaṇhāti. Suddhapāsāṇādibhedāyāti suddhā pāsāṇā etthāti suddhapāsāṇā, sā ādi yassa bhedassa so suddhapāsāṇādi. Ādi-saddena suddhasakkharādīnaṃ gahaṇaṃ. Suddhapāsāṇādibhedo yassā sā suddhapāsāṇādibhedā, tāya suddhapāsāṇādibhedāya, suddhapāsāṇādippakārāyāti attho.

Sayaṃ khaṇatīti ettha yo antamaso pādaṅguṭṭhakenapi khaṇati, udakampi chaḍḍento bhindati, pādaṅguṭṭhakenapi vilikhati, pattampi pacanto dahati, so sabbo khaṇatiyevāti veditabbo. Tenāha 『『khaṇanabhedanavilekhanapacanādīhi vikopetīti. Pattaṃ pacantena (pāci. aṭṭha. 87) hi pubbe pakkaṭṭhāneyeva pacitabbo. Adaḍḍhāya pathaviyā aggiṃ ṭhapetuṃ na vaṭṭati. Pattapacanakapālassa pana upari aggiṃ ṭhapetuṃ vaṭṭati. Dārūnaṃ upari ṭhapeti, so aggi tāni dahanto gantvā pathaviṃ dahati, na vaṭṭati. Iṭṭhakapāsāṇādīsupi eseva nayo. Tatrāpi hi iṭṭhakādīnaṃyeva upari ṭhapetuṃ vaṭṭati. Kasmā? Tesaṃ anupādānattā. Na hi tāni aggissa upādānasaṅkhaṃ gacchanti. Sukkhakhāṇurukkhādīsupi aggiṃ dātuṃ na vaṭṭati. Sace pana 『『pathaviṃ apattameva nibbāpetvā gamissāmī』』ti deti, vaṭṭati. Pacchā nibbāpetuṃ na sakkoti, avisayattā anāpatti. Vuttanayenevāti 『『khaṇanabhedanavilikhanapacanādīhī』』ti vutteneva nayena. Niyametvāti sanniṭṭhānaṃ katvā. Itaroti āṇāpako.

以下是巴利文的完整直譯: 10. 掘地學處註釋 在石頭、礫石、陶片、沙礫、沙等中,這裡應該理解石頭是比拳頭大的。拳頭大小的是礫石。陶片是指瓦片。沙礫是指粗沙。沙就是細沙。某一個是三分之一是指三分之一。這是說 - 從哪裡取土或泥,分開后兩份是土或泥,一份是石頭等某一個,這叫做混合土。被雨淋是指被天雨淋過。所說是指在詞義分析中,或者只在僧伽羅註釋中所說。混有更多石頭等是指混有更多石頭等,意思是即使未燒過也混有比所說數量更多的石頭等。或字是表示未說的選擇,由此包括被雨淋不足四個月的土。純石頭等種類的是指純石頭等種類的,純石頭等是指這裡有純石頭,等字包括純礫石等。有純石頭等種類的是指有純石頭等種類,純石頭等種類的,意思是純石頭等種類的。 自己掘是指這裡即使只用腳趾掘,倒水也算破壞,即使只用腳趾劃,即使燒缽也算燒,這一切都應該理解為掘。因此說"以掘、破、劃、燒等破壞"。因為燒缽時應該在以前燒過的地方燒。在未燒過的地上不允許放火。但是允許在燒缽的陶片上面放火。放在木頭上面,那火燒木頭後去燒地,不允許。在磚石等上也是這個方法。因為那裡也只允許放在磚等上面。為什麼?因為它們不是燃料。因為它們不算是火的燃料。在干樹樁等上也不允許點火。但是如果想"不讓火到達地面就會熄滅"而點火,是允許的。後來不能熄滅,因為不是自己能力範圍內而無犯。如前所說是指像"以掘、破、劃、燒等"所說的方法。確定是指做出決定。另一個是指命令者。

『『Pokkharaṇiṃ khaṇā』』ti (pāci. aṭṭha. 86) vadati, vaṭṭati. Khatāyeva pokkharaṇī nāma hoti, tasmā ayaṃ kappiyavohāro. Esa nayo 『『vāpiṃ, taḷākaṃ, āvāṭaṃ khaṇā』』tiādīsupi. 『『Imaṃ okāsaṃ khaṇa, imasmiṃ okāse pokkharaṇiṃ khaṇā』』ti pana vattuṃ na vaṭṭati. 『『Kandaṃ khaṇa mūlaṃ khaṇā』』ti aniyametvā vattuṃ vaṭṭati. 『『Imaṃ valliṃ khaṇa, imasmiṃ okāse kandaṃ vā mūlaṃ vā khaṇā』』ti vattuṃ na vaṭṭati. Tenāha 『『okāsaṃ aniyametvā…pe… bhaṇantassā』』ti. Ātapena sukkhakaddamo ca phalati, tatra yo heṭṭhā pathaviyā asambaddho, tameva apanetuṃ vaṭṭati. Esa nayo gokaṇṭakepi . Tenāha 『『ātapena…pe… asambaddha』』nti. Tattha gokaṇṭako (pāci. aṭṭha. 86) nāma gāvīnaṃ khuracchinnakaddamo vuccati. Sace pana heṭṭhimatalena bhūmisambandho, vikopetuṃ na vaṭṭati. Bhijjitvā patitanaditaṭanti bhijjitvā nadisāmantā patitaṃ omakacātumāsaṃ ovaṭṭhaṃ naditaṭaṃ. Sace pana bhijjitvā udakeyeva pakati, deve atirekacātumāsaṃ ovaṭṭhepi udakeyeva udakassa patitattā vaṭṭati. Mahantampi naṅgalacchinnamattikāpiṇḍanti mahantampi kasitaṭṭhāne heṭṭhā pathaviyā asambaddhaṃ naṅgalacchinnamattikāpiṇḍaṃ. Evamādisaddena kūṭāsiñcanayoggatanukakaddamādīnaṃ gahaṇaṃ. Asañcicca rukkhādipavaṭṭanena bhindantassāti pāsāṇarukkhādīni vā pavaṭṭentassa, kattaradaṇḍena vā āhacca āhacca gacchantassa pathavī bhijjati, sā 『『tena bhindissāmī』』ti evaṃ sañcicca abhinnattā asañcicca bhinnā nāma hoti, iti asañcicca rukkhādippavaṭṭanena bhindantassa anāpatti. Asatiyā pādaṅguṭṭhakādīhi vilikhantassāti yo aññavihito kenaci saddhiṃ kiñci kathento pādaṅguṭṭhakena vā kattarayaṭṭhiyā vā pathaviṃ vilikhanto tiṭṭhati, tassa evaṃ asatiyā pādaṅguṭṭhakādīhi vilikhantassa anāpatti.

Pathavīkhaṇanasikkhāpadavaṇṇanā niṭṭhitā.

Musāvādavaggo paṭhamo.

  1. Bhūtagāmavaggo

  2. Bhūtagāmasikkhāpadavaṇṇanā

『『Bhavantī』』ti (sārattha. ṭī. pācittiya

以下是巴利文的完整直譯: 說"挖蓮池",是允許的。已挖的才叫做蓮池,所以這是適當的說法。這個方法在"挖水池、挖水塘、挖坑"等中也一樣。但是說"挖這個地方,在這個地方挖蓮池"是不允許的。不確定地說"挖塊莖,挖根"是允許的。說"挖這個藤蔓,在這個地方挖塊莖或根"是不允許的。因此說"不確定地方...說的"。陽光曬乾的泥巴會裂開,其中與下面土地不相連的,只允許移除那個。這個方法在牛蹄印中也一樣。因此說"陽光...不相連的"。其中牛蹄印是指被牛蹄切割的泥巴。但是如果與下面的表面相連,不允許破壞。破裂掉落的河岸是指破裂后掉落在河邊被雨淋不足四個月的河岸。但是如果破裂后掉在水裡,即使被雨淋超過四個月,因為掉在水裡所以允許。大的被犁切割的泥塊是指大的在耕地上與下面土地不相連的被犁切割的泥塊。等字包括適合用水壺澆水的稀泥等。無意中用樹等滾動破壞的是指滾動石頭樹等,或用枴杖一下一下走路時土地破裂,那個因為不是"我要破壞它"這樣有意破壞而是無意中破壞,所以無意中用樹等滾動破壞的無犯。無意識用腳趾等劃的是指一個人心不在焉與某人說話時用腳趾或枴杖劃地站著,這樣無意識用腳趾等劃的無犯。 掘地學處註釋結束。 妄語品第一。 2. 植物品 1. 植物學處註釋 "存在"

3.90) iminā viruḷhamūle nīlabhāvaṃ āpajjitvā vaḍḍhamānake taruṇagacche dasseti. 『『Ahesu』』nti iminā pana vaḍḍhitvā ṭhite mahante rukkhagacchādike dasseti. Tenāha 『『jāyantī』』tiādi. Ettha ca 『『bhavantī』』ti imassa vivaraṇaṃ 『『jāyanti vaḍḍhantī』』ti, 『『ahesu』』nti imassa 『『jātā vaḍḍhitā』』ti. Gāmoti samūho. Patiṭṭhitaharitatiṇarukkhādīnanti bhūmiyaṃ patiṭṭhitassa haritatiṇassa ceva haritarukkhādīnañca. Ādisaddena osadhigacchalatādayo veditabbā. Nimittatthe ca bhummaṃ. Yo attho sampajjati, tamāha 『『bhūtagāmapātabyatāyā』』tiādinā.

Nanu ca rukkhādayo cittarahitatāya na jīvā, cittarahitatā ca pariphandābhāvato, chinnepi viruhanato, visadisajātikabhāvato, catuyoniyaṃ apariyāpannato ca veditabbā, vuḍḍhi pana pavāḷasilālavaṇānampi vijjatīti na tesaṃ jīvabhāve kāraṇaṃ, visayaggahaṇañca nesaṃ parikappanāmattaṃ supanaṃ viya ciñcādīnaṃ, tathā dohaḷādayo, atha kasmā bhūtagāmassa pātabyatāya pācittiyaṃ icchitanti? Samaṇaasāruppato, tannissitasattānurakkhaṇato ca. Tenevāha 『『jīvasaññino hi moghapurisā manussā rukkhasmi』』ntiādi (pāci. 89). Sāsapabījakasevālampīti sāsapabījakasaṅkhātaṃ sevālampi, sāsapasevālaṃ, bījakasevālampīti attho. Tattha sāsapasevālo nāma sāsapamatto khuddakasevālo. Bījakasevālo nāma upari khuddakapatto heṭṭhā khuddakamūlo sevālo.

Mūlabījakhandhabījaphaḷubījaaggabījabījabījānanti ettha mūlameva bījaṃ mūlabījaṃ. Evaṃ sesesupi. Tattha mūlabījaṃ haliddiādikaṃ. Khandhabījaṃ assatthādikaṃ. Phaḷubījaṃ ucchuādikaṃ. Aggabījaṃ hiriverādikaṃ. Bījaṃbījaṃ pubbaṇṇādikaṃ. Bhājanagatanti sarāvādibhājanagataṃ. Nikkhantaṃ mūlamattaṃ etasmāti nikkhantamūlamattaṃ. Matta saddena cettha paṇṇassa nikkhamanaṃ paṭikkhipati. Esa nayo nikkhantaaṅkuramattanti etthāpi. Sace pana mūlañca paṇṇañca niggataṃ, bhūtagāmasaṅkhaṃ gacchati. Vidatthimattā pattavaṭṭi niggacchatīti vidatthimattā anīlavaṇṇā pattavaṭṭi nikkhamati. Tenāha 『『nikkhante』』tiādi. Harito na hotīti nīlavaṇṇo na hoti. Muggādīnaṃ pana paṇṇesu uṭṭhitesu, vīhiādīnaṃ vā aṅkure harite bhūtagāmasaṅgahaṃ gacchanti. Esa nayo ambaṭṭhiādīsu.

Bhūtagāmabījagāmeti ettha bhūtagāmato viyojitaṃ viruhanasamatthameva mūlabījādikaṃ bījagāmo nāmāti veditabbaṃ. Ubhayatthāti bhūtagāmabījagāmesu. Atathāsaññissāti abhūtagāmābījagāmasaññissa. Ko pana vādo abhūtagāmābījagāmesu abhūtagāmābījagāmasaññissa. Asañciccāti pāsāṇarukkhādīni vā pavaṭṭentassa, sākhaṃ vā kaḍḍhantassa, kattaradaṇḍena vā bhūmiṃ paharitvā gacchantassa tiṇāni kuppanti. Tāni tena 『『vikopessāmī』』ti evaṃ sañcicca avikopitattā asañcicca vikopitāni nāma honti. Iti asañcicca vikopentassa anāpatti.

Asatiyāti aññavihito kenaci saddhiṃ kiñci kathento pādaṅguṭṭhakena vā hatthena vā tiṇaṃ vā lataṃ vā vikopento tiṭṭhati, evaṃ asatiyā vikopentassa anāpatti.

Ajānitvāti ettha abbhantare 『『bījagāmo』』ti vā 『『bhūtagāmo』』ti vā na jānāti, 『『vikopemī』』ti pana jānāti. Evaṃ tiṇe vā palālapuñje vā khaṇittiṃ vā kudālaṃ vā saṅgopanatthāya ṭhapeti, ḍayhamānahattho vā aggiṃ pāteti. Tatra ce tiṇāni chijjanti vā ḍayhanti vā, evaṃ ajānitvā vikopentassa anāpatti.

以下是巴利文的完整直譯: 這個"存在"表示根已生長、變綠、正在生長的幼嫩植物。"曾存在"則表示已經生長、停止生長的大樹叢等。因此說"生長"等。這裡"存在"的解釋是"生長、增長","曾存在"的解釋是"已生長、已增長"。群是指集合。已生根的綠草樹等是指已在地上生根的綠草以及綠樹等。等字應該理解包括藥草、藤蔓等。地格表示原因。所產生的意思,他用"爲了損害植物"等來說明。 然而樹木等因為無心所以不是生命,無心應該從無震動、砍斷後還能生長、與不同種類、不屬於四生中理解,但是生長在珊瑚石鹽中也存在,所以不是它們是生命的原因,它們感知對像只是想像而已,像睡眠中的芒果樹等,同樣渴望等,那麼為什麼想要因損害植物而有波逸提呢?因為不適合沙門,爲了保護依賴它的眾生。因此說"愚人們認為樹木是有生命的"等。芥子水藻也是指所謂的芥子水藻,芥子水藻、種子水藻的意思。其中芥子水藻是指芥子大小的小水藻。種子水藻是指上面有小葉下面有小根的水藻。 根種、莖種、節種、頂種、種子種中,根就是種叫做根種。其他也是這樣。其中根種是薑黃等。莖種是菩提樹等。節種是甘蔗等。頂種是姜等。種子種是穀物等。在容器中是指在碗等容器中。只有根伸出是指只有根從這裡伸出。這裡的隻字排除葉子伸出。這個方法在只有芽伸出中也一樣。但是如果根和葉都伸出,就算作植物。一掌寬的葉卷伸出是指一掌寬的非綠色葉卷伸出。因此說"伸出"等。不是綠色是指不是青色。但是綠豆等的葉子長出,或者稻等的芽變綠時,就歸類為植物。這個方法在芒果核等中也一樣。 植物種子中,應該理解從植物分離的能生長的根種等叫做種子。兩者中是指在植物和種子中。非如此想的是指認為不是植物不是種子的。更不用說在不是植物不是種子中認為不是植物不是種子的。無意中是指滾動石頭樹等,或拉樹枝,或用枴杖擊打地面走路時草被破壞。那些因為不是"我要破壞"這樣有意而是無意中破壞的,所以叫做無意中破壞。這樣無意中破壞的無犯。 無意識是指心不在焉與某人說話時用腳趾或手破壞草或藤蔓站著,這樣無意識破壞的無犯。 不知道是指裡面不知道是"種子"或"植物",但知道"我在破壞"。這樣在草或稻草堆中放鋤頭或鏟子爲了保護,或手被燒傷時放火。如果那裡草被切斷或燒燬,這樣不知道而破壞的無犯。

Yena kenaci aggināti kaṭṭhaggigomayaggiādīsu yena kenaci agginā, antamaso lohakhaṇḍenapi ādittena. 『『Kappiya』』nti vatvāvāti yāya kāyaci bhāsāya 『『kappiya』』nti vatvāva. Eva-saddena paṭhamaṃ agginā phusitvā pacchā 『『kappiya』』nti vattuṃ na vaṭṭatī』』ti dasseti. 『『Paṭhamaṃ aggiṃ nikkhipitvā taṃ anuddharitvāva 『kappiya』nti vutte pana vaṭṭatī』』ti (sārattha. ṭī. pācittiya 3.93) vadanti. Esa nayo sesesupi. Tathevāti 『kappiya』nti vatvāva. Assamahiṃsasūkaramigagorūpānaṃ pana khurā atikhiṇā, tasmā tehi na kātabbaṃ, katampi akataṃ hotīti āha 『『ṭhapetvā gomahiṃsādīnaṃ khure』』ti. Hatthinakhā pana khurā na honti, tasmā tehi vaṭṭati. Tiracchānānanti sīhabyagghadīpimakkaṭānaṃ, sakuntānañca. Tesañhi nakhā tikhiṇā honti, tasmā tehi kātabbaṃ. 『『Antamaso chinditvā āhaṭenapī』』ti iminā yehi kātuṃ vaṭṭati, tehi tatthajātakehi kātabbanti ettha vattabbameva natthīti dasseti. 『『Satthe vuttanayenevā』』ti iminā chedaṃ vā vedhaṃ vā dassentena 『『kappiyanti vatvāvā』』ti vuttamatidisati. Ettha ca kiñcāpi 『『kappiyanti vatvāva kātabba』』ntiādinā kappiyaṃ karontena kattabbākārameva dassitaṃ, tathāpi bhikkhunā 『『kappiyaṃ karohī』』ti vutteyeva anupasampannena 『『kappiya』』nti vatvā aggiparijitādi kātabbanti gahetabbaṃ. Avacanaṃ pana 『『punapi kappiyaṃ karohīti kāretvāva paribhuñjitabba』』nti paṭhamameva vuttattā.

Ekasmiṃ…pe… kappiye kate sabbaṃ kataṃ hotīti ekaṃyeva 『『kappiyaṃ karomī』』ti adhippāyenapi kappiye kate ekābaddhattā sabbaṃ kataṃ hoti. Dārukaṃ vijjhatīti jānitvā vā ajānitvā vā vijjhati vā vijjhāpeti vā, vaṭṭatiyeva. Bhattasitthe vijjhatīti etthāpi eseva nayo. Taṃ vijjhati, na vaṭṭatīti valliādīnaṃ bhājanagatikattāti adhippāyo. Bhindāpetvā kappiyaṃ kāretabbanti bījato muttassa kaṭāhassa bhājanagatikattā vuttaṃ. Abījanti aṅkurajananasamatthabījarahitataruṇambaphalādi. Tenāha 『『yaṃ pana phalaṃ taruṇaṃ hoti, abīja』』nti. Nibbattabījaṃ nāma bījaṃ nibbattetvā visuṃ katvā paribhuñjituṃ sakkuṇeyyaṃ ambapanasādiphalaṃ. Tenāha 『『bījaṃ apanetvā paribhuñjitabba』』nti. Tattha kappiyakaraṇakiccaṃ natthi, sayameva kappiyānīti adhippāyo.

Bhūtagāmasikkhāpadavaṇṇanā niṭṭhitā.

以下是巴利文的完整直譯: 非重罪是指除了波羅夷、僧殘之外,其餘五種罪聚所稱的非重罪。其餘六種罪聚是指除了僧殘之外的其餘六種罪聚。所謂違犯前五學處的重罪是指違犯從不殺生戒等開始的前五學處所稱的重罪。其他非重罪或邪行是指除此之外的非時食等五種,以及出精、身體接觸、粗語、自慰等非重罪或邪行。僅僅對象是指這樣宣說僅僅對像:"這個人犯了出精、粗語、自慰、身體接觸。"僅僅罪名是指這樣宣說僅僅罪名:"這個人犯了波羅夷、僧殘、偷蘭遮、波逸提、波羅提提舍尼、突吉羅、惡語。"所說特徵是指這樣說的特徵:"對未犯波羅夷者"。有對象是指與對像結合。 宣說重罪學處註釋結束。

  1. Aññavādakasikkhāpadavaṇṇanā

Yamatthanti 『『tvaṃ kira dukkaṭāpattiṃ āpanno』』tiādikaṃ yaṃ kiñci atthaṃ. Tato aññanti pucchitatthato aññamatthaṃ. Aññenaññaṃ paṭicaraṇassāti vinayadharena yaṃ vacanaṃ dosapucchanatthaṃ vuttaṃ, tato aññena vacanena paṭicchādanassa. Paṭicchādanatthopi hi carasaddo hoti anekatthattā dhātūnaṃ. Vuttanti pāḷiyaṃ vuttaṃ.

Sāvasesaṃ āpattiṃ āpannoti ettha ṭhapetvā pārājikaṃ sesā sāvasesāpatti nāma, taṃ āpanno. Anuyuñjiyamānoti 『『kiṃ, āvuso, itthannāmaṃ āpattiṃ āpannosī』』ti pucchiyamāno. Aññena vacanenāti 『『ko āpanno? Kiṃ āpanno? Kismiṃ āpanno? Kathaṃ āpanno? Kaṃ bhaṇatha? Kiṃ bhaṇathā』』ti aññena vacanena. Aññanti 『『kiṃ tvaṃ itthannāmaṃ āpattiṃ āpannosī』』tiādikaṃ anuyuñjakavacanaṃ. Tathā tathā vikkhipatīti tena tena pakārena vikkhipati. Kiṃ vuttaṃ hoti? So (pāci. aṭṭha. 94) kiñci vītikkamaṃ disvā 『『āvuso, āpattiṃ āpannosī』』ti saṅghamajjhe āpattiyā anuyuñjiyamāno 『『ko āpanno』』ti vadati. Tato 『『tva』』nti vutte 『『ahaṃ kiṃ āpanno』』ti vadati. Atha 『『pācittiyaṃ vā dukkaṭaṃ vā』』ti vutte 『『ahaṃ kismiṃ āpanno』』ti vadati. Tato 『『amukasmiṃ nāma vatthusmi』』nti vutte 『『ahaṃ kathaṃ āpanno, kiṃ karonto āpannomhī』』ti pucchati. Atha 『『idaṃ nāma karonto āpanno』』ti vutte 『『kaṃ bhaṇathā』』ti vadati. Tato 『『taṃ bhaṇāmā』』ti vutte 『『kiṃ bhaṇathā』』ti evamanekehi pakārehi vikkhipatīti vuttaṃ hoti.

Yo pana bhikkhu sāvasesaṃ āpattiṃ āpanno, taṃ na kathetukāmo tuṇhībhāvena vihesetīti sambandho. Vihesetīti ciranisajjācirabhāsanehi piṭṭhiāgilāyanatālusosādivasena saṅghaṃ viheseti, parissamaṃ tesaṃ karotīti attho. Parissamo hi vihesā nāma. Aññavādakakammanti aññavādakassa bhikkhuno aññavādakāropanatthaṃ kātabbaṃ ñattidutiyakammaṃ. Vihesakakammanti etthāpi eseva nayo. Tasmiṃ saṅghena kateti tasmiṃ aññavādakakamme ca vihesakakamme ca saṅghena ñattidutiyakammavācāya kate. Tathā karontānanti taṃ pakāraṃ karontānaṃ, aññavādakañca vihesakañca karontānanti attho.

『『Vihesaketi ayamettha anupaññattī』』ti avacanañcettha 『『āpattikarā ca hoti aññavādakasikkhāpadādīsu viyā』』ti (kaṅkhā. aṭṭha. paṭhamapārājikavaṇṇanā) vuttattāyeva paññāyatīti katvā. Esa nayo upari sikkhāpadesu. Dhammakamme tikapācittiyanti dhammakamme dhammakammasaññivematikaadhammakammasaññīnaṃ vasena tīṇi pācittiyāni. Adhammakamme tikadukkaṭanti etthāpi eseva nayo. Anāropiteti kammavācāya anāropite, appatiṭṭhāpiteti attho. Gelaññenāti yena kathetuṃ na sakkoti, mukhe tādisena byādhinā. Saṅghassa bhaṇḍanādīni bhavissantīti saṅghamajjhe kathite tappaccayā saṅghassa bhaṇḍanaṃ vā kalaho vā viggaho vā vivādo vā saṅghabhedo vā saṅgharāji vā bhavissantīti iminā vā adhippāyena na kathentassa. Ettha ca adhammenāti abhūtena vatthunā.

『『Samuṭṭhānādīni adinnādānasadisānī』』ti avisesaṃ atidisitvā visesaṃ dassetuṃ 『『idaṃ panā』』tiādi vuttaṃ. Siyā kiriyaṃ aññenaññaṃ paṭicarantassa. Siyā akiriyaṃ tuṇhībhāvena vihesentassa.

Aññavādakasikkhāpadavaṇṇanā niṭṭhitā.

以下是巴利文的完整直譯: 2. 異說學處註釋 任何意思是指"你據說犯了突吉羅罪"等任何意思。從那個不同是指從所問的意思不同的意思。以不同迴避不同的是指律師爲了問罪過而說的話,用與那個不同的話來掩蓋。因為掩蓋的意思也有car這個詞根,因為詞根有多種意思。所說是指在經文中所說。 犯有餘罪是指這裡除了波羅夷外,其餘的叫做有餘罪,犯了那個。被詢問是指被問"朋友,你犯了某某罪嗎?"。以不同的話是指"誰犯了?犯了什麼?在哪裡犯的?怎麼犯的?你說誰?你說什麼?"以不同的話。不同是指"你犯了某某罪嗎?"等詢問者的話。以那種方式轉移話題是指以那種方式轉移話題。這是什麼意思?他看到某種違犯后,在僧團中被問"朋友,你犯罪了嗎?",他說"誰犯了?"。然後被說"你"時,他說"我犯了什麼?"。然後被說"波逸提或突吉羅"時,他說"我在哪裡犯的?"。然後被說"在某某事上"時,他問"我怎麼犯的,做什麼犯的?"。然後被說"做這個犯的"時,他說"你說誰?"。然後被說"說你"時,他說"你說什麼?",這樣以多種方式轉移話題的意思。 但是某比丘犯了有餘罪,不想說那個,以沉默來騷擾,這是連線。騷擾是指以長時間坐著、長時間說話,背痛、喉嚨乾等方式騷擾僧團,使他們疲勞的意思。因為疲勞叫做騷擾。異說羯磨是指對異說比丘爲了使他異說而應該做的單白羯磨。騷擾羯磨中也是這個方法。僧團做了那個是指僧團以單白羯磨文做了那個異說羯磨和騷擾羯磨。那樣做的是指做那種方式的,做異說和騷擾的意思。 這裡不說"騷擾是這裡的隨制戒"是因為在"像異說學處等中是犯罪的"中已經說過而明顯。這個方法在上面的學處中也一樣。如法羯磨三波逸提是指在如法羯磨中,認為是如法羯磨、懷疑、認為是非法羯磨三種情況的三個波逸提。非法羯磨三突吉羅中也是這個方法。未被責備是指未被羯磨文責備,未被確立的意思。因病是指因為那種不能說話的口中疾病。僧團會有爭論等是指在僧團中說了會因那個原因而有僧團的爭論、爭吵、分歧、諍論、破僧、僧團裂痕,或者因為這個意圖而不說的。這裡非法是指不真實的事。 "等起等與不與取相似"這樣籠統地類比后,爲了顯示差別而說"但是這個"等。可能是作為以不同迴避不同的。可能是不作為以沉默騷擾的。 異說學處註釋結束。

  1. Ujjhāpanakasikkhāpadavaṇṇanā

Yenavacanenāti 『『chandāya itthannāmo idaṃ nāma karotī』』tiādikena yena vacanena. Tenāha 『『chandāyā』』tiādi. Tattha chandāyāti chandena pakkhapātena. 『『Akkharāya vācetī』』tiādīsu (pāci. 46) viya liṅgavipallāso esa. Idaṃ nāma karotīti attano sandiṭṭhasambhattānaṃ paṇītaṃ senāsanaṃ vā paññapeti, bhattādikaṃ vāti adhippāyo. Senāsanapaññāpakādibhedanti ettha ādisaddena bhattuddesakayāgubhājakaphalabhājakādīnaṃ gahaṇaṃ. Anekatthattā dhātūnaṃ jhe-saddo olokanatthopi hotīti āha 『『avaññāya olokāpentī』』ti. Cintanatthoyeva vā gahetabboti āha 『『lāmakato vā cintāpentī』』ti. Tatheva vadantāti 『『chandāya itthannāmo idaṃ nāma karotī』』tiādīni vadantā. Vuttanti pāḷiyaṃ vuttaṃ. 『『Khiyyanake』』ti (pāci. aṭṭha. 105) ayamettha anupaññatti.

Asammatassāti saṅghena kammavācāya asammatassa. Kevalaṃ 『『taveso bhāro』』ti saṅghena āropitabhārassa, bhikkhūnaṃ vā phāsuvihāratthāya sayameva bhāraṃ vahantassa, yatra vā dve tayo bhikkhū viharanti, tatra tādisaṃ kammaṃ karontassāti adhippāyo. Yassa kassacīti upasampannassa vā anupasampannassa vā yassa kassaci. Anupasampannassa pana sammatassa vā asammatassavāti ettha pana (pāci. aṭṭha. 106) kiñcāpi anupasampannassa terasa sammatiyo dātuṃ na vaṭṭanti, tathāpi yo upasampannakāle laddhasammutiko pacchā anupasampannabhāve ṭhito, taṃ sandhāya 『『sammatassa vā』』ti vuttaṃ. Yassa pana byattassa sāmaṇerassa kevalaṃ saṅghena vā sammatena vā bhikkhunā 『『tvaṃ idaṃ kammaṃ karohī』』ti bhāro kato, taṃ sandhāya 『『asammatassa vā』』ti vuttaṃ. Yasmā ujjhāpanañca khiyyanañca musāvādavasena pavattaṃ, tasmā ādikammikassa imināva anāpatti, musāvādena pana āpattiyevāti gahetabbaṃ.

Ujjhāpanakasikkhāpadavaṇṇanā niṭṭhitā.

以下是巴利文的完整直譯: 3. 誹謗學處註釋 以那種話是指以"某某人出於偏心做這個"等那種話。因此說"出於偏心"等。其中出於偏心是指出于偏好、偏袒。這是性的變化,如在"以字母教誦"等中。做這個是指為自己的親友安排好的住處,或食物等的意思。分配住處等的差別中,這裡等字包括分配食物、分配粥、分配水果等的人。因為詞根有多種意思,jhe這個詞也有看的意思,所以說"輕視地看"。或者應該理解為思考的意思,所以說"或者讓人輕賤地思考"。那樣說是指說"某某人出於偏心做這個"等。所說是指在經文中所說。"誹謗"是這裡的隨制戒。 未被認可的是指未被僧團以羯磨文認可的。僅僅被僧團說"這是你的責任"而被賦予責任的,或者爲了比丘們安樂而自己承擔責任的,或者在兩三個比丘居住的地方做那種工作的,這是意思。任何人是指任何已受具足戒的或未受具足戒的。但是對未受具足戒的,被認可的或未被認可的中,雖然不允許給未受具足戒者十三種認可,但是指在受具足戒時得到認可後來處於未受具足戒狀態的,針對他說"被認可的"。但是對某個聰明的沙彌,僅僅被僧團或被認可的比丘說"你做這個工作",被賦予責任的,針對他說"未被認可的"。因為誹謗和責難是以妄語而進行的,所以對初犯者以這個無犯,但應該理解以妄語是有犯的。 誹謗學處註釋結束。

  1. Paṭhamasenāsanasikkhāpadavaṇṇanā

Mañcaṃvāti masārako, bundikābaddho, kuḷīrapādako, āhaccapādakoti imesu catūsu yaṃ kañci mañcaṃ vā. Pīṭhaṃ vāti etthāpi eseva nayo. Bhisiṃ vāti uṇṇabhisi, coḷabhisi, vākabhisi, tiṇabhisi, paṇṇabhisīti imāsu pañcasu bhisīsu yaṃ kañci bhisiṃ vā. Tenāha 『『mañcādīsū』』tiādi. Tattha 『『mañcasaṅkhepenā』』ti iminā pīṭhasaṅkhepaṃ paṭikkhipati. Kappiyacammenāti migājeḷakacammena. Ettha pana migacamme eṇimigo, vātamigo, pasadamigo, kuruṅgamigo, migamātuko, rohitamigoti etesaṃyeva cammāni vaṭṭanti, aññesaṃ pana –

Makkaṭo kāḷasīho ca, sarabho kadalīmigo;

Ye ca vāḷamigā keci, tesaṃ cammaṃ na vaṭṭatīti. (mahāva. aṭṭha. 259);

Tattha vāḷamigāti sīhabyagghaacchataracchā. Na kevalañca eteyeva, yesaṃ pana cammaṃ vaṭṭatīti vuttaṃ, te ṭhapetvā avasesā antamaso gomahiṃsasasabiḷārādayopi sabbe imasmiṃ atthe 『『vāḷamigā』』tveva veditabbā. Etesañhi sabbesaṃ cammaṃ na vaṭṭati. Tālīsapattanti suddhaṃ tamālapattaṃ, aññena missaṃ pana vaṭṭati. Tiṇavākacoḷesu akappiyaṃ nāma natthi. Kiṃ panettha bibbohane viya nisīdituñca nipajjituñca na vaṭṭatīti āha 『『tatthā』』tiādi. Na kevalañcedamevāti āha 『『pamāṇaparicchedopi cettha natthī』』ti, 『『ettakameva kātabba』』nti bhisiyā pamāṇaniyamopi natthīti attho. Mañcabhisipīṭhabhisibhūmattharaṇabhisicaṅkamanabhisipādapuñchanabhisīti etāsaṃ pana anurūpato sallakkhetvā attano rucivasena pamāṇaṃ kātabbaṃ. Anto saṃvellitvā baddhanti yathā vemajjhaṃ saṃkhittaṃ hoti, evaṃ majjhe suṭṭhu veṭhetvā baddhaṃ.

Ye aṭṭha māsāti sambandho. 『『Avassikasaṅketā』』ti etasseva vivaraṇaṃ 『『vassānamāsāti evaṃ apaññātā』』ti, appatitā appasiddhāti attho. 『『Asaññitā』』tipi pāṭho, tattha aviññātāti attho. Aṭṭha māsāti cattāro hemantikā, cattāro gimhikā māsāti aṭṭha māsā. Ovassakamaṇḍapeti sākhāmaṇḍapapadaramaṇḍapānaṃ yattha katthaci ovassake maṇḍape. Yatthāti yesu janapadesu. Sabbatthāti sabbesu janapadesu . Kākādīnaṃ nibaddhavāsarukkhamūleti yattha dhuvanivāsena kākā vā kulālā vā aññe vā sakuntā kulāvake katvā vasanti, tādisassa kākādīnaṃ nibaddhavāsassa yassa kassaci rukkhassa heṭṭhā. Yattha pana gocarappasutā sakuntā vissamitvā gacchanti, tassa rukkhassa mūle nikkhipituṃ vaṭṭati. 『『Kadācipī』』ti iminā na kevalaṃ vassikasaṅketeyevāti dasseti. Yatthāti yasmiṃ padese. Yadāti yasmiṃ kāle.

Soti yassatthāya santhato, so. Pakatisanthateti pakatiyāva santhate, yaṃ nevattanā santhataṃ, na parena santharāpitaṃ, tasminti vuttaṃ hoti. Lajjī hotīti lajjanasīlo hoti, parikkhāravināsane bhītoti attho. Tenāha 『『attano palibodhaṃ viya maññatī』』ti, iminā alajjiṃ āpucchitvā gantuṃ na vaṭṭatīti dasseti. Nirapekkhoti 『『āgantvā uddharissāmī』』ti apekkhārahito, iminā sāpekkho ce gacchati, anāpattīti dasseti. Teneva hi anāpattivāre 『『otāpento gacchatī』』ti (pāci. 113) vuttaṃ. Aññattha gacchantoti taṃ maggaṃ atikkamitvā aññattha gacchanto. Leḍḍupātūpacārato bahi ṭhitattā 『『pāduddhārena kāretabbo』』ti vuttaṃ, aññattha gacchantassa paṭhamapāduddhāre dukkaṭaṃ, dutiyapāduddhāre pācittiyanti attho.

以下是巴利文的完整直譯: 4. 第一住處學處註釋 床或是指在有腳的、捆綁的、蟹腳的、可拆卸腳的這四種中任何一種床。椅子或也是這個方法。坐墊或是指在羊毛坐墊、布坐墊、樹皮坐墊、草坐墊、葉坐墊這五種坐墊中任何一種坐墊。因此說"在床等"等。其中"以床的縮略"表示排除椅子的縮略。如法皮是指鹿皮、羊皮。這裡在鹿皮中,只有黑鹿、風鹿、斑鹿、羚羊、母鹿、紅鹿的皮允許使用,其他的 - 猴子、黑獅子、沙羅婆鹿、香蕉鹿; 以及任何兇猛野獸,它們的皮不允許使用。 其中兇猛野獸是指獅子、老虎、熊、豹。不僅僅是這些,除了說允許使用皮的那些,其餘的包括牛、水牛、兔子、貓等在這個意義上都應該理解為"兇猛野獸"。因為這些所有的皮都不允許使用。多羅葉是指純粹的多羅葉,但與其他混合的允許使用。草、樹皮、布沒有不如法的。這裡是否像枕頭一樣不允許坐和躺?因此說"在那裡"等。不僅僅是這個,因此說"這裡也沒有尺寸限制",意思是沒有坐墊應該做多大的尺寸限制。但是床坐墊、椅子坐墊、地面鋪設坐墊、經行坐墊、擦腳坐墊,應該考慮適合后按自己的喜好做尺寸。裡面捲起來綁好是指像中間收縮那樣,在中間很好地包裹后綁好。 那八個月是連線。"非雨季標記"的解釋是"不被稱為雨季月",意思是不被接受、不被承認。也有"不被認識"的讀法,那裡意思是不被瞭解。八個月是指四個冬季月,四個夏季月,這八個月。在漏雨的棚子是指在樹枝棚子、木板棚子任何漏雨的棚子。哪裡是指在哪些地方。所有地方是指所有地方。烏鴉等常住的樹下是指烏鴉或鴿子或其他鳥類經常居住做巢的任何樹下。但是覓食的鳥休息后離開的樹下允許放置。"有時"表示不僅僅是在雨季標記。哪裡是指在哪個地方。什麼時候是指在什麼時候。 那個是指爲了誰而鋪設的,那個。在自然鋪設是指自然鋪設的,既不是自己鋪設的,也不是讓別人鋪設的,在那個上,這是說的意思。有慚愧是指有慚愧的性格,害怕損壞用具的意思。因此說"認為像自己的障礙",這表示不允許告訴無慚愧者就離開。無期待是指沒有"回來後會收起"的期待,這表示如果有期待而離開是無犯的。因此在無犯部分說"曬乾而離開"。去其他地方是指越過那條路去其他地方。因為在投石所及範圍之外,所以說"以抬腳計算",意思是去其他地方的人第一次抬腳突吉羅,第二次抬腳波逸提。

Tikapācittiyaṃ saṅghike saṅghikasaññivematikapuggalikasaññīnaṃ vasena. Imināva nayena tikadukkaṭampi veditabbaṃ. Cimilikādīnaṃ attho dutiyasikkhāpade dassitova. Pādapuñchanī (pāci. aṭṭha. 112) nāma rajjukehi vā pilotikāhi vā pādapuñchanatthaṃ katā. Phalakapīṭhaṃ nāma phalakamayaṃ pīṭhaṃ. Na kevalaṃ cimilikādīniyeva ajjhokāse ṭhapetvā gacchantassa dukkaṭanti āha 『『yaṃ vā panā』』tiādi. Yaṃ kiñci dārubhaṇḍaṃ, yaṃ kiñci mattikābhaṇḍanti sambandho. 『『Antamaso pattādhārakampī』』ti iminā tālavaṇṭabījanipattapānīyauḷauṅkapānīyasaṅkhādīsu vattabbameva natthīti dasseti.

Araññe (pāci. aṭṭha. 110) paṇṇakuṭīsu vasantānaṃ sīlasampadāya pasannacittā manussā mañcapīṭhādīni denti 『『saṅghikaparibhogena paribhuñjathā』』ti, tattha kiṃ kātabbanti āha 『『āraññakena panā』』tiādi. Tattha asati anovassaketi pabbhārādianovassakaṭṭhāne asati. Idañca lakkhaṇavacanaṃ 『『sabhāgānaṃ abhāve』』ti ca icchitabbattā. Āraññakena hi bhikkhunā tattha vasitvā aññattha gacchantena sāmantavihāre bhikkhūnaṃ pesetvā gantabbaṃ. Sabhāgānaṃ abhāve anovassake nikkhipitvā gantabbaṃ. Anovassake asati rukkhe laggetvā gantabbaṃ.

Na kevalaṃ idaṃyeva katvā gantuṃ vaṭṭatīti āha 『『yathā vā』』tiādi. Yathā vā upacikāhi na khajjatīti yathā ṭhapite upacikāhi senāsanaṃ na khajjati, evaṃ tathā pāsāṇānaṃ upari ṭhapanaṃ katvāti attho. Idaṃ vuttaṃ hoti – catūsu (pāci. aṭṭha. 116) pāsāṇesu mañcaṃ ṭhapetvā mañce avasesamañcapīṭhāni āropetvā upari bhisiādikaṃ rāsiṃ katvā dārubhaṇḍaṃ mattikābhaṇḍaṃ paṭisāmetvā gamikavattaṃ pūretvā gantabbanti.

Abbhokāsikenāpi 『『ahaṃ ukkaṭṭhaabbhokāsiko』』ti cīvarakuṭimpi akatvā asamaye ajjhokāse paññapetvā nisīdituṃ vā nipajjituṃ vā na vaṭṭatīti dassento āha 『『abbhokāsikenā』』tiādi. Sace pana catugguṇenapi cīvarena katakuṭi atementaṃ rakkhituṃ neva sakkoti, sattāhavaddalikādīni bhavanti, bhikkhuno kāyānugatikattā vaṭṭati. Rukkhamūlikassāpi eseva nayo.

Yasmiṃ vissāsaggāho ruhati, tassa santakaṃ attano puggalikamiva hotīti āha 『『vissāsikapuggalike』』ti. Yasmiṃ pana vissāso na ruhati, tassa santake dukkaṭameva. Amanussoti yakkho vā peto vā. Palibuddhaṃ hotīti upaddutaṃ hoti.

Paṭhamasenāsanasikkhāpadavaṇṇanā niṭṭhitā.

以下是巴利文的完整直譯: 三波逸提是對僧團物,認為是僧團物、懷疑、認為是個人物這三種情況。以這個方法也應該理解三突吉羅。坐墊等的意思在第二學處已經說明了。擦腳巾是指用繩子或布做成的用來擦腳的。木板椅是指木製的椅子。不僅僅是坐墊等放在露天處離開是突吉羅,因此說"或者任何"等。任何木製用具,任何陶製用具是連線。"乃至缽架"表示對棕櫚扇、扇子、缽、水壺、水勺、水貝殼等不用說了。 在森林中住草屋的人因戒行圓滿而使人們心生歡喜,給予床椅等說"以僧團使用方式使用",那裡應該怎麼做?因此說"但是住森林者"等。其中沒有不漏雨處是指沒有山洞等不漏雨的地方。這是特徵說法,因為也應該希望"沒有同伴"。因為住森林的比丘住在那裡後去其他地方時,應該派人到鄰近的精舍去。沒有同伴時應該放在不漏雨處離開。沒有不漏雨處時應該掛在樹上離開。 不僅僅是這樣做才允許離開,因此說"或者如何"等。如何不被白蟻咬是指如何放置住處不被白蟻咬,意思是這樣在石頭上面放置。這是說的意思 - 在四塊石頭上放床,在床上放其餘的床椅,上面堆放坐墊等,收起木製用具陶製用具,完成離開的責任后應該離開。 爲了顯示即使露天住者說"我是嚴格的露天住者"也不允許不做衣服小屋而在非時在露天處鋪設坐或躺,因此說"露天住者"等。但是如果用四層衣服做的小屋也不能防止雨水滲入,有七天連續下雨等情況,因為比丘的身體隨順所以允許。樹下住者也是這個方法。 對可以親厚取用的人的物品,像自己的個人物一樣,因此說"親厚的個人物"。但是對不能親厚取用的人的物品是突吉羅。非人是指夜叉或餓鬼。成為障礙是指受到騷擾。 第一住處學處註釋結束。

  1. Dutiyasenāsanasikkhāpadavaṇṇanā

Yaṃkiñci cammanti kappiyākappiyaṃ yaṃ kiñci cammaṃ. Nanu 『『na, bhikkhave, mahācammāni dhāretabbāni sīhacammaṃ byagghacammaṃ dīpicammaṃ, yo dhāreyya, āpatti dukkaṭassā』』ti (mahāva. 255) khandhake sīhacammādīnaṃ paṭikkhepo katoti āha 『『sīhacammādīnañhī』』tiādi. Pariharaṇeyeva paṭikkhepoti attano santakaṃ katvā taṃ taṃ vihāraṃ haritvā mañcapīṭhādīsu attharitvā paribhogeyeva paṭikkhepo, senāsanasantakaṃ katvā bhūmattharaṇavasena pana paribhoge nevatthi doso. Tenāha 『『senāsanaparibhoge pana akappiyacammaṃ nāma natthī』』ti. Pāvārenti sañchādenti sarīraṃ etenāti pāvāro. Kojavoti uddalomiekantalomiādikojavattharaṇaṃ. Sesanti bhisi nisīdanaṃ tiṇasanthāro paṇṇasanthāroti avasiṭṭhaṃ senāsanaṃ. Tattha bhisīti mañcakabhisi vā pīṭhakabhisi vā. Nisīdananti sadasaṃ veditabbaṃ. Tiṇasanthāroti yesaṃ kesañci tiṇānaṃ santhāro. Esa nayo paṇṇasanthāre. Ettha ca bhisi heṭṭhā vuttattā pākaṭā. Nisīdanaṃ nisīdanasikkhāpadeneva (pāci. 531 ādayo) pākaṭaṃ. Tiṇasanthārapaṇṇasanthārāni pana lokapasiddhāniyeva. Tenevāha 『『pākaṭamevā』』ti.

Neva uddhareyya, na uddharāpeyyāti attanā vā uddharitvā patirūpe ṭhāne na ṭhapeyya, parena vā tathā na kāreyya. Tenāha 『『yathā ṭhapita』』ntiādi. Taṃ ṭhapentena ca 『『catūsu pāsāṇesū』』tiādinā (pāci. aṭṭha. 116) pubbe vuttanayeneva antogehe anovassake nikkhipitabbaṃ. Sace pana senāsanaṃ ovassati, chadanatthañca tiṇaṃ vā iṭṭhakā vā ānītā honti. Sace ussahati, chādetabbaṃ. No ce sakkoti, yo okāso anovassako, tattha nikkhipitabbaṃ. Sace sabbampi ovassati, ussahantena antogāme upāsakānaṃ ghare ṭhapetabbaṃ. Sace tepi 『『saṅghikaṃ nāma, bhante, bhāriyaṃ, aggidāhādīnaṃ bhāyāmā』』ti na sampaṭicchanti, ajjhokāse pāsāṇānaṃ upari mañcaṃ ṭhapetvā sesaṃ pubbe vuttanayeneva nikkhipitvā tiṇehi ca paṇṇehi ca paṭicchādetabbaṃ. Yañhi tattha aṅgamattampi avasissati, taṃ aññesaṃ tattha āgatānaṃ bhikkhūnaṃ upakāraṃ bhavissatīti. Upacāranti sabbapacchimasenāsanato dve leḍḍupātā.

Ayamettha āpucchitabbānāpucchitabbavinicchayo – (pāci. aṭṭha. 118) yā tāva bhūmiyaṃ dīghasālā vā paṇṇasālā vā hoti, yaṃ vā rukkhatthambhesu katagehaṃ upacikānaṃ uṭṭhānaṭṭhānaṃ hoti, tato pakkamantena āpucchitvāva pakkamitabbaṃ. Tasmiñhi katipayāni divasāni ajaggiyamāne vammikāva santiṭṭhanti. Yaṃ pana pāsāṇapiṭṭhiyaṃ vā pāsāṇatthambhesu vā katasenāsanaṃ siluccayaleṇaṃ vā sudhālittasenāsanaṃ vā, yattha upacikāsaṅkā natthi, tato pakkamantassa āpucchitvāpi anāpucchitvāpi gantuṃ vaṭṭati. Tenāha 『『yattha panā』』tiādi. Sace tādisepi senāsane ekena passena upacikā ārohanti, āpucchitvāva gantabbaṃ. Āpucchanaṃ pana vattanti āpucchanaṃ gamikavattaṃ. Idañca itikattabbatādassanatthaṃ vuttaṃ, na pana vattabhedadukkaṭanti (sārattha. ṭī. pācittiya

以下是巴利文的完整直譯: 5. 第二住處學處註釋 任何皮是指任何如法或不如法的皮。難道在犍度中沒有禁止獅子皮等說"諸比丘,不應持用大皮,即獅子皮、虎皮、豹皮,持用者突吉羅"?因此說"因為獅子皮等"等。僅禁止使用是指僅禁止自己擁有後帶到各個精舍鋪在床椅等上使用,但作為住處所有物鋪地使用則沒有過失。因此說"在住處使用中沒有不如法的皮"。外衣是指用來覆蓋身體的。毛毯是指單面毛或雙面毛等毛毯鋪蓋。其餘是指坐墊、坐具、草鋪、葉鋪等剩餘的住處。其中坐墊是指床坐墊或椅坐墊。坐具應該理解為有緣的。草鋪是指任何草的鋪設。葉鋪也是這個方法。這裡坐墊因為前面已說所以清楚。坐具因為坐具學處而清楚。但是草鋪葉鋪是世間衆所周知的。因此說"很清楚"。 既不應收起,也不應讓人收起是指自己收起后不應放在適當的地方,也不應讓別人那樣做。因此說"如放置"等。放置時應該按照前面說的"在四塊石頭上"等方法放在屋內不漏雨處。但是如果住處漏雨,爲了遮蓋而帶來草或磚。如果能夠,應該遮蓋。如果不能,應該放在不漏雨的地方。如果全部漏雨,有能力的應該放在村中優婆塞家裡。如果他們說"尊者,僧團物很重,我們害怕火災等"而不接受,應該在露天處石頭上放床,其餘按前面說的方法放置後用草和葉遮蓋。因為那裡剩下的任何部分都會對其他來到那裡的比丘有幫助。範圍是指從最後的住處兩投石所及。 這裡應該告知和不應告知的判斷如下 - 首先,在地上的長屋或葉屋,或在樹柱上做的房子是白蟻上升的地方,從那裡離開時應該告知后離開。因為那裡幾天不照看就會形成蟻丘。但是在石頭上面或石柱上做的住處,或石山洞,或塗抹灰泥的住處,沒有白蟻的危險,從那裡離開時告知或不告知離開都可以。因此說"但是哪裡"等。如果在那樣的住處一邊有白蟻上升,應該告知后離開。告知是離開的責任。這是爲了顯示應該這樣做而說的,不是違反責任的突吉羅。

3.118) dassanatthaṃ. Keci pana 『『dukkaṭanti dassanattha』』nti vadanti, taṃ na yujjati vattakkhandhakaṭṭhakathāya 『『yaṃ pāsāṇapiṭṭhiyaṃ vā pāsāṇatthambhesu vā katasenāsanaṃ, yattha upacikānārohanti, taṃ anāpucchantassāpi anāpattī』』ti (cūḷava. aṭṭha. 360) vuttattā. Āpucchantena pana bhikkhumhi (pāci. aṭṭha. 116) sati bhikkhu āpucchitabbo, tasmiṃ asati sāmaṇero, tasmiṃ asati ārāmiko, tasmimpi asati yena vihāro kārāpito, so vihārasāmiko, tassa vā kule yo koci āpucchitabbo.

『『Upacāre』』ti etasseva vivaraṇaṃ 『『bahi āsanne』』ti, vihārassa bahi āsannaṭṭhāneti attho. Upaṭṭhānasālāya vāti bhojanasālāyaṃ vā. Dukkaṭamevāti vuttappakārañhi dasavidhaṃ seyyaṃ antogabbhādimhi guttaṭṭhāne paññapetvā gacchantassa yasmā seyyāpi senāsanampi upacikāhi palujjati, vammikarāsiyeva hoti, tasmā pācittiyaṃ vuttaṃ. Bahi pana upaṭṭhānasālādīsu paññapetvā gacchantassa seyyāmattameva nasseyya ṭhānassa aguttatāya, na senāsanaṃ, tasmā ettha dukkaṭaṃ vuttaṃ. Mañcapīṭhaṃ pana yasmā na sakkā sahasā upacikāhi khāyituṃ, tasmā taṃ vihārepi santharitvā gacchantassa dukkaṭaṃ vuttaṃ. Vihārūpacāre pana taṃ vihāracārikaṃ āhiṇḍantā disvāva paṭisāmenti.

Uddharaṇāni katvāti ettha uddharitvā gacchantena mañcapīṭhakavānaṃ sabbaṃ apanetvā (pāci. aṭṭha. 118) saṃharitvā cīvaravaṃse laggetvā gantabbaṃ. Pacchā āgantvā vasanakabhikkhunāpi puna mañcapīṭhaṃ vā paññapetvā sayitvā gacchantena tatheva kātabbaṃ. Antokuṭṭato seyyaṃ bahikuṭṭe paññapetvā vasantena gamanakāle puna gahitaṭṭhāneyeva paṭisāmetabbaṃ. Uparipāsādato oropetvā heṭṭhāpāsāde vasantassāpi eseva nayo. Rattiṭṭhānadivāṭṭhānesu mañcapīṭhaṃ paññapetvāpi gamanakāle puna gahitaṭṭhāneyeva ṭhapetabbaṃ. Uddharāpetvā gamanepi eseva nayo. Āpucchitvā gacchantena pana 『『bhikkhumhi sati bhikkhu āpucchitabbo』』tiādinā (pāci. aṭṭha. 116) heṭṭhā vuttanayeneva āpucchitvā gantabbaṃ.

Dutiyasenāsanasikkhāpadavaṇṇanā niṭṭhitā.

  1. Anupakhajjasikkhāpadavaṇṇanā

『『Jāna』』nti vutte 『『anuṭṭhāpanīyo 『aya』nti jānanto』』ti ayaṃ viseso kuto labbhatīti āha 『『tenevassā』』tiādi. Nanu padabhājanepi vuḍḍhabhāvādijānanameva vuttaṃ, na tu anuṭṭhāpanīyabhāvanti anuyogaṃ sandhāyāha 『『vuḍḍho hī』』tiādi. Bahūpakāratanti 『『bhaṇḍāgārikattādibahuupakārabhāvaṃ』』. Na kevalaṃ idamevāti āha 『『guṇavisiṭṭhatañcā』』tiādi, tena bahūpakārattepi guṇavisiṭṭhattābhāve, guṇavisiṭṭhattepi bahūpakārattābhāve dātuṃ na vaṭṭatīti dasseti. 『『Bhaṇḍāgārikassa bahūpakārataṃ, dhammakathikādīnaṃ guṇavisiṭṭhatañca sallakkhetvā』』ti (sārattha. ṭī. pācittiya

以下是巴利文的完整直譯: 3.118)爲了顯示。有些人說"爲了顯示突吉羅",那是不合適的,因為在責任犍度註釋中說"在石頭上面或石柱上做的住處,白蟻不上升的地方,不告知也無犯"。但是告知時,如果有比丘應該告知比丘,沒有比丘時應該告知沙彌,沒有沙彌時應該告知園民,沒有園民時應該告知讓建造精舍的精舍主人,或他家的任何人。 "範圍"的解釋是"外面附近",意思是精舍外面附近的地方。或者在集會堂是指在食堂。僅突吉羅是因為在內室等保護的地方鋪設上述十種臥具離開的人,因為床和住處都會被白蟻破壞,變成蟻丘,所以說波逸提。但是在外面集會堂等鋪設離開的人,因為地方不受保護,僅床會損壞,不是住處,所以這裡說突吉羅。但是床椅因為不容易被白蟻咬壞,所以在精舍里鋪設離開的人說突吉羅。但在精舍範圍內,巡視精舍的人看到就會收起來。 做收起是指收起離開的人應該把床椅的繩子全部拿掉,收起來掛在衣架上離開。後來回來住的比丘再鋪設床椅睡覺離開時也應該這樣做。從內墻把床鋪到外墻住的人,離開時應該再放回原處。從上層樓搬到下層樓住的人也是這個方法。在夜間住處日間住處鋪設床椅,離開時也應該再放回原處。讓人收起離開也是這個方法。但是告知離開的人應該按照前面說的"如果有比丘應該告知比丘"等方法告知離開。 第二住處學處註釋結束。 6. 擠入學處註釋 說"知道"時,"知道這個人不應該被趕走"這個特點從哪裡得到?因此說"因此他的"等。難道在詞義解釋中也只說知道長老等,而不是不應該被趕走的狀態?針對這個質問說"因為長老"等。多有幫助是指"做庫管等多有幫助的狀態"。不僅僅是這個,因此說"德行殊勝"等,這表示即使多有幫助,如果沒有德行殊勝,即使德行殊勝,如果沒有多有幫助,都不應該給。"考慮庫管多有幫助,說法者等德行殊勝"

3.119-121) keci. Dhuvavāsatthāyāti niccavāsatthāya. Sammannitvāti apalokanena kammena sammannitvā. Kāmañcettha gilānassāpi saṅghoyeva anucchavikaṃ senāsanaṃ deti, gilāno pana apaloketvā saṅghena adinnasenāsanopi na pīḷetabbo anukampitabboti dassetuṃ visuṃ vutto.

Samantā diyaḍḍho hatthoti majjhe paññattaṃ mañcapīṭhaṃ sandhāya vuttaṃ. Ekapassena ce pahonakadisā dissati, tato gahetabbaṃ. Pādadhovanapāsāṇatoti dvāre nikkhittapādadhovanapāsāṇato. Nisīdantassa vā nipajjantassa vā pācittiyanti ettha nisīdanamattena, nipajjanamatteneva vā pācittiyaṃ. Punappunaṃ karontassāti uṭṭhāyuṭṭhāya nisīdato vā nipajjato vā.

Saṅghike saṅghikasaññivematikapuggalikasaññīnaṃ vasena tikapācittiyaṃ veditabbaṃ. Tikadukkaṭaṃ pana puggalike saṅghikasaññivematikaaññapuggalikasaññīnaṃ vasena. Vihārassa upacāreti tassa bahi āsannappadese.

Anupakhajjasikkhāpadavaṇṇanā niṭṭhitā.

  1. Nikkaḍḍhanasikkhāpadavaṇṇanā

Anekakoṭṭhakānīti anekadvārakoṭṭhakāni. 『『Nikkhamāti vacanaṃ sutvā attano ruciyā ce nikkhamati, anāpattī』』ti (sārattha. ṭī. pācittiya 126) vadanti.

Tassaparikkhāranikkaḍḍhaneti tassa santakaṃ yaṃ kiñci pattacīvaraparissāvanadhammakaraṇamañcapīṭhabhisibibbohanādibhedaṃ antamaso rajanachallipi atthi, tassa parikkhārassa nikkaḍḍhane. Tañcāti dukkaṭaṃ parāmasati. Nikkaḍḍhāpanepi eseva nayo. Gāḷhaṃ bandhitvā ṭhapitesu pana ekāva āpatti.

Bhaṇḍanakārakakalahakārakameva sakalasaṅghārāmato nikkaḍḍhituṃ labhati. So hi pakkhaṃ labhitvā saṅghampi bhindeyya. Alajjiādayo pana attano vasanaṭṭhānatoyeva nikkaḍḍhitabbā. Sakalasaṅghārāmato nikkaḍḍhituṃ na vaṭṭati. Tenāha 『『sakalasaṅghārāmatopī』』tiādi.

Nikkaḍḍhanasikkhāpadavaṇṇanā niṭṭhitā.

以下是巴利文的完整直譯: 3.119-121)一些人說。爲了常住是指爲了長期居住。認可是指以白羯磨認可。雖然這裡對病人也是僧團給適當的住處,但爲了顯示病人即使沒得到僧團分配的住處也不應該被排擠而應該被同情,所以單獨提到。 四周一肘半是指針對中間鋪設的床椅而說的。如果一邊有足夠的方向,應該從那邊取。從洗腳石是指從門口放置的洗腳石。坐或躺波逸提是指這裡僅僅坐或僅僅躺就波逸提。再三做的是指起來再坐或躺。 對僧團物,認為是僧團物、懷疑、認為是個人物這三種情況應該理解為三波逸提。但是三突吉羅是對個人物,認為是僧團物、懷疑、認為是其他個人物這三種情況。精舍範圍是指那個外面附近的地方。 擠入學處註釋結束。 7. 趕出學處註釋 多房間是指多門房間。他們說"聽到'出去'的話,如果按自己的意願出去,無犯"。 趕出他的用具是指趕出屬於他的任何缽、衣、濾水器、法具、床、椅、坐墊、枕頭等,乃至染色碎片。那個是指突吉羅。讓人趕出也是這個方法。但是緊緊綁在一起放置的只有一個罪。 只允許把製造爭論、製造爭吵的人趕出整個僧園。因為他得到支持者可能會破壞僧團。但是無慚愧者等只應該從自己的住處趕出。不允許從整個僧園趕出。因此說"從整個僧園"等。 趕出學處註釋結束。

  1. Vehāsakuṭisikkhāpadavaṇṇanā

Uparivehāsakuṭiyāti uparimatale asanthatapadarāya kuṭiyā. Tenāha 『『upari acchannatalāyā』』tiādi. Yā hi kāci upari acchannatalā dvibhūmikakuṭikā vā tibhūmikādikuṭikā vā, sā 『『vehāsakuṭī』』ti vuccati. Idañhi vehāsakuṭilakkhaṇaṃ. Yadi evaṃ kasmā padabhājane 『『majjhimassa purisassa asīsaghaṭṭā』』ti (pāci. 131) vuttanti āha 『『padabhājane panā』』tiādi. Idha adhippetaṃ kuṭiṃ dassetunti imasmiṃ sikkhāpade adhippetaṃ vehāsakuṭiṃ dassetuṃ. Majjhimassa purisassāti pamāṇamajjhimassa purisassa. Sabbaheṭṭhimāhi tulāhi sīsaṃ na ghaṭṭetīti asīsaghaṭṭā. Aṅge vijjhitvāti aṭaniyo vijjhitvā. Pavesitapādakanti pavesitapādasikhaṃ. Tasmāti 『『bhūmatthe vā』』tiādinā vuttamevatthaṃ kāraṇabhāvena paccāmasati. Yasmā āhaccapādakādīsu yathāvutto attho hoti, tasmāti vuttaṃ hoti.

Sahasāti abhibhavitvā ajjhottharitvā. Avehāsakuṭikāyāti bhūmiyaṃ katapaṇṇasālādīsu, tattha anāpatti. Na hi sakkā tattha parassa pīḷā kātuṃ. Sīsaghaṭṭāyāti yā sīsaṃ ghaṭṭā hoti, tatthāpi anāpatti. Na hi sakkā tattha heṭṭhāpāsāde anoṇatena vicarituṃ, tasmā asañcaraṇaṭṭhānattā parapīḷā na bhavissati. Uparitalaṃ vā padarasañcitanti uparimatalaṃ dāruphalakehi ghanasanthataṃ. Kiñci gaṇhāti vāti upari nāgadantakādīsu laggitaṃ cīvarādiṃ yaṃ kiñci gaṇhāti vā. Laggati vāti etthāpi eseva nayo. Paṭipakkhabhūtā āṇi paṭāṇi. Yassā dinnāya nisīdantepi pādā na nipatanti, evaṃbhūtā āṇi mañcapīṭhānaṃ pādasikhāsu dinnā hotīti attho. Tenāha 『『pādasīsāna』』ntiādi.

Vehāsakuṭisikkhāpadavaṇṇanā niṭṭhitā.

  1. Mahallakavihārasikkhāpadavaṇṇanā

Piṭṭhasaṅghāṭassāti dvārabandhassa. Sāmantā aḍḍhateyyahattho padesoti yassa (pāci. aṭṭha. 135) vemajjhe dvāraṃ hoti, uparibhāge ca uccā bhitti, tassa tīsu disāsu sāmantā aḍḍhateyyahattho padeso. Khuddakassa pana vihārassa dvīsu disāsu. Tatrāpi yaṃ bhittiṃ vivariyamānaṃ kavāṭaṃ āhanati, sā aparipuṇṇūpacārāpi hoti. Sace pana dvārassa adhobhāgepi lepokāso atthi, tampi limpituṃ vaṭṭati. Aggaḷaṭṭhapanāyāti ettha aggaḷasaddena taṃsambandhato dvāraphalakasahitaṃ dvārabandhanaṃ adhippetaṃ. Tenāha 『『sakavāṭakassā』』tiādi. 『『Niccalabhāvatthāyā』』ti iminā tañca kho ṭhapanaṃ idha niccalabhāvenāti dasseti. Ko panettha adhippāyoti āha 『『kavāṭañhī』』tiādi. Kampatīti calati. Yāva dvārakosā aggaḷaṭṭhapanāya punappunaṃ limpitabbo vā lepāpetabbo vāti aggaḷaṭṭhapanatthāya yāva dvārakosā punappunaṃ attanā limpitabbo vā, parehi lepāpetabbo vāti attho.

Nanu cāyamattho neva mātikāyaṃ, na padabhājane vutto, atha kuto daṭṭhabboti āha 『『tatthā』』tiādi. Kiñcāpīti yadipi. Aṭṭhuppattiyanti sikkhāpadassa nidāne. Adhikāratoti anuvattanato. Ālokaṃ sandheti pidhetīti ālokasandhi. Tenāha 『『ālokasandhīti vātapānakavāṭakā vuccantī』』ti. Tattha vātapānakavāṭakāti vātapānaphalakā. Anuññātappadesato pana aññattha punappunaṃ vilimpituṃ vā vilimpāpetuṃ vā na vaṭṭati. 『『Mattikāya kattabbakiccaṃ niṭṭhāpetvā puna catutthalepe dinne pācittiya』』nti (sārattha. ṭī. pācittiya

以下是巴利文的完整直譯: 8. 空中小屋學處註釋 樓上空中小屋是指樓上未遮蓋的平臺上的小屋。因此說"樓上未遮蓋的平臺"等。任何樓上未遮蓋的平臺,無論是二層或三層等小屋,都稱為"空中小屋"。這是空中小屋的特徵。如果是這樣,為什麼在詞義解釋中說"中等身材男子不觸及頭"?因此說"在詞義解釋中"等。這是爲了顯示在這個學處中預期的小屋。"中等身材男子"是指身材中等的男子。所有最低的天平不觸及頭,所以不觸及頭。穿透肢體是指穿透面板。已放入腳是指已放入腳尖。因此是指用"在地面上"等前面說的意思作為原因而重新思考。因為在支撐腳等情況下有前面說的意思,所以這樣說。 突然是指壓倒、遮蓋。非空中小屋是指在地上做的葉屋等,在那裡無犯。因為不可能在那裡給別人造成傷害。頭觸是指觸及頭的地方,那裡也無犯。因為不可能在下層樓不彎腰行走,所以因為不能行走的地方不會有傷害別人。樓上平臺是指用木板緊密覆蓋的樓上平臺。或者拿取任何東西是指在樓上象牙等懸掛的衣等任何東西。懸掛也是同樣的方法。對立面的釘子是釘子。給予的釘子即使坐下腳也不會落下,這樣的釘子放在床椅腳尖上,意思是。因此說"腳尖"等。 空中小屋學處註釋結束。 9. 大長者精舍學處註釋 背板是指門框。四周一肘半是指門在中間,上部有高墻的地方,在三個方向上四周一肘半的地方。對於小精舍是在兩個方向。即使開啟門框的門也不是完全的範圍。如果門的下部也有塗抹的地方,也可以塗抹。放置門閂是指用門閂這個詞包括門板的門框。因此說"自己的門"等。"爲了不移動"是爲了顯示這裡是不移動地放置。這裡的意圖是什麼?因此說"門"等。顫動是指移動。直到門框爲了放門閂要反覆自己塗抹或讓人塗抹。這是爲了放門閂,直到門框要反覆自己塗抹或讓人塗抹。 難道這個意思在綱要或詞義解釋中都沒有說,從哪裡可以看出?因此說"在那裡"等。即使如此,在學處敘述的開頭。權威是指繼續。光線縫是指關閉。因此說"光線縫是門窗"。其中門窗是指通風板。但是在允許的地方以外不可以反覆塗抹或讓人塗抹。"完成用泥土應做的工作后,在第四次塗抹時波逸提"。

3.135) keci. 『『Punappunaṃ lepadānassa vuttappamāṇato aññattha paṭikkhittamattaṃ ṭhapetvā pācittiyassa avuttattā dukkaṭa』』nti apare.

Adhiṭṭhātabbanti saṃvidhātabbaṃ. Appahariteti ettha appasaddo 『『appiccho』』tiādīsu (ma. ni. 1.252, 336; saṃ. ni. 2.148) viya abhāvatthoti āha 『『aharite』』ti. Sālivīhiādi (sārattha. ṭī. 2.30) pubbaṇṇaṃ 『『purakkhataṃ sassaphala』』nti katvā, tabbipariyāyato muggamāsādi aparaṇṇaṃ. Vuttanti vapitaṃ. 『『Tasmiṃ ṭhatvā adhiṭṭhahanto dukkaṭaṃ āpajjatī』』ti iminā yasmiṃ padese samantā vuttappamāṇe paricchede pubbaṇṇādīni na santi, tattha vihāro kāretabbo. Yattha pana santi, tattha kārāpetuṃ na vaṭṭatīti dasseti. Tathevāti mukhavaṭṭiantena. Tasmiṃ ṭhātabbaṃ patantassa vihārassa apatanokāsattā, tassa bhikkhuno upari na pateyyāti adhippāyo. Yathāparicchinnassa pana okāsassa abbhantaraṃ vihārassa patantassa okāso hotīti appaharitepi tasmiṃ ṭhatvā adhiṭṭhātuṃ na labhati. Tenāha 『『tassa anto aharitepi ṭhātuṃ na labhatī』』ti.

Tato ce uttarīti tiṇṇaṃ maggānaṃ vā pariyāyānaṃ vā upari catutthe magge vā pariyāye vāti attho. Tenāha 『『maggena chādiyamāne』』tiādi. Tattha maggena chādiyamāneti aparikkhipitvā ujukameva chādiyamāne. Pariyāyenāti parikkhepena. Tattha maggena chādanaṃ iṭṭhakasilāsudhāhi labbhati, pariyāyena chādanaṃ tiṇapaṇṇehīti āha 『『iṭṭhakasilāsudhāhī』』tiādi. Tasmā yathā icchati, tathā dve magge vā dve pariyāye vā adhiṭṭhahitvā tatiyaṃ maggaṃ vā pariyāyaṃ vā 『『evaṃ chādehī』』ti āṇāpetvā pakkamitabbaṃ. Sace na pakkamati, tuṇhībhāvena ṭhātabbaṃ. Sabbampi cetaṃ chadanaṃ chadanūpari veditabbaṃ. Uparūparichanno hi vihāro ciraṃ anovassako hotīti maññamānā evaṃ chādenti. Tiṇamuṭṭhigaṇanāyāti tiṇakaraḷagaṇanāya.

Tikapācittiyanti atirekadvattipariyāye atirekasaññivematikaūnakasaññīnaṃ vasena tīṇi pācittiyāni. Setavaṇṇādikaraṇeti setavaṇṇakāḷavaṇṇagerukaparikammamālākammalatākammamakaradantakapañcapaṭikānaṃ karaṇe. Leṇaguhātiṇakuṭikādīsūti ettha leṇanti dvārabaddhaṃ. Guhāti kevalā pabbataguhā. Tiṇakuṭikā pākaṭā eva.

Mahallakavihārasikkhāpadavaṇṇanā niṭṭhitā.

  1. Sappāṇakasikkhāpadavaṇṇanā

Ekasmiṃ ghaṭe ekāva āpattīti ekasmiṃ udakaghaṭe ekāva āpatti. Esa nayo sabbabhājanesu . Vicchindantassāti dhāraṃ vicchindantassa. Ekekaṃ pakkhipantassāti ekekaṃ tiṇaṃ vā paṇṇaṃ vā mattikaṃ vā aññaṃ vā kaṭṭhagomayādiṃ pakkhipantassa. Pariyādānanti khayaṃ.

『『Padīpe (sārattha. ṭī. pācittiya

以下是巴利文的完整直譯: 3.135)一些人說。其他人說"除了禁止在規定尺寸以外反覆塗抹外,因為沒有說波逸提,所以是突吉羅"。 應該決定是指應該安排。少草處,這裡"少"字像"少欲"等中表示沒有的意思,因此說"無草處"。稻米等前穀物是指"作為前面的穀物果實",與此相反的綠豆等是后穀物。已播種是指已播種。"站在那裡決定犯突吉羅"表示在四周規定尺寸範圍內沒有前穀物等的地方應該建造精舍。但是在有的地方不允許建造。同樣是指用嘴邊。應該站在那裡,因為精舍倒塌時不會倒塌的地方,不會落在那個比丘頭上的意思。但是在劃定範圍內是精舍倒塌的地方,即使沒有草也不允許站在那裡決定。因此說"不允許站在裡面即使沒有草的地方"。 如果超過那個是指在三層或三圈之上第四層或第四圈的意思。因此說"用層覆蓋"等。其中用層覆蓋是指不圍繞直接覆蓋。圈是指圍繞。其中用層覆蓋是用磚、石、灰泥,用圈覆蓋是用草、葉,因此說"用磚、石、灰泥"等。所以按照自己的意願決定兩層或兩圈后,命令第三層或第三圈說"這樣覆蓋"后應該離開。如果不離開,應該保持沉默。所有這些覆蓋都應該理解為在覆蓋之上。因為認為精舍上面覆蓋很久不會漏雨,所以這樣覆蓋。草把計數是指草捆計數。 三波逸提是指對超過兩三圈,認為超過、懷疑、認為不足這三種情況的三個波逸提。做白色等是指做白色、黑色、赤色準備、花環、藤蔓、鯊魚牙、五條紋。石窟、山洞、草屋等,其中石窟是指有門的。山洞是指單純的山洞。草屋是明顯的。 大長者精舍學處註釋結束。 10. 有生物學處註釋 在一個罐子里一個罪是指在一個水罐里一個罪。這個方法適用於所有容器。切斷是指切斷水流。一個一個放入是指一個一個放入草或葉或泥或其他木頭、牛糞等。用盡是指耗盡。 "在燈里

3.140) patitvā paṭaṅgādipāṇakā marissantī』』ti jānantassāpi kusalacittena padīpujjalanaṃ viya 『『siñcanena pāṇakā marissantī』』ti pubbabhāge jānantassāpi 『『idaṃ jalaṃ siñcāmī』』ti siñcantassa vadhakacittaṃ na hotīti āha 『『vinā vadhakacetanāyā』』tiādi. Evañca katvā 『『paṇṇattivajja』』nti idampi samatthitaṃ hoti. Ticittanti kusalākusalābyākatavasena ticittaṃ. Tathā hi paṇṇattiṃ madditvā siñcantassa vā siñcāpentassa vā akusalacittena hoti, 『『āsanaṃ dhovissāmī』』ti cittena dhovanatthaṃ siñcantassa vā siñcāpentassa vā kusalacittena hoti, paṇṇattiṃ ajānatā arahatā siñcanādikaraṇe abyākatacittena hotīti kusalākusalābyākatacittavasena ticittaṃ hoti.

Sappāṇakasikkhāpadavaṇṇanā niṭṭhitā.

Bhūtagāmavaggo dutiyo.

  1. Ovādavaggo

  2. Ovādasikkhāpadavaṇṇanā

Aṭṭhaṅgasamannāgatassāti 『『sīlavā hotī』』tiādīhi (pāci. 147) aṭṭhahi aṅgehi samannāgatassa. Anuññātāti imassa sikkhāpadassa nidāne anuññātā . 『『Vassasatūpasampannāyā』』tiādi vakkhamānaaṭṭhagarudhammadassanaṃ. Tattha sāmīcikammanti maggasampadānabījanapānīyāpucchanādikaṃ anucchavikaṃ vattaṃ. Ādisaddena –

『『Na bhikkhuniyā abhikkhuke āvāse vassaṃ vasitabbaṃ, anvaddhamāsaṃ bhikkhuniyā bhikkhusaṅghato dve dhammā paccāsīsitabbā uposathapucchakañca ovādūpasaṅkamanañca, vassaṃvuṭṭhāya bhikkhuniyā ubhatosaṅghe tīhi ṭhānehi pavāretabbaṃ diṭṭhena vā sutena vā parisaṅkāya vā, garudhammaṃ ajjhāpannāya bhikkhuniyā ubhatosaṅghe pakkhamānattaṃ caritabbaṃ, dve vassāni chasu dhammesu sikkhitasikkhāya sikkhamānāya ubhatosaṅghe upasampadā pariyesitabbā, na bhikkhuniyā kenaci pariyāyena bhikkhu akkositabbo paribhāsitabbo, ajjatagge ovaṭo bhikkhunīnaṃ bhikkhūsu vacanapatho, anovaṭo bhikkhūnaṃ bhikkhunīsu vacanapatho』』ti (cūḷava. 403; a. ni.

以下是巴利文的完整直譯: 3.140)即使知道'蛾等小生物落入燈中會死'而以善心點燈,像這樣即使事先知道'澆水會殺死小生物',以'我澆這水'的想法澆水也沒有殺生的心",因此說"沒有殺生的意圖"等。這樣做也證明了"犯戒條"這句話。三心是指善、不善、無記三種心。因此,踩踏戒條而澆水或讓人澆水是不善心,以"我要洗座位"的心爲了洗而澆水或讓人澆水是善心,不知道戒條的阿羅漢做澆水等是無記心,所以是善、不善、無記三種心。 有生物學處註釋結束。 植物品第二。 教誡品 1. 教誡學處註釋 具足八支是指具足"有戒"等八支。允許是指在這個學處的緣起中允許。"受具足戒一百年"等是顯示將要說的八重法。其中適當的行為是指讓路、給予、扇扇子、問候飲水等適當的責任。等字包括 - "比丘尼不應在沒有比丘的住處安居,比丘尼每半月應從比丘僧團期待兩件事即問布薩和前往教誡,安居結束后比丘尼應在兩部僧團以三事自恣即所見、所聞、所疑,犯重法的比丘尼應在兩部僧團行半月摩那埵,學習六法兩年的式叉摩那應在兩部僧團尋求受具足戒,比丘尼不應以任何方式辱罵或責備比丘,從今以後比丘尼對比丘的言路關閉,比丘對比丘尼的言路開放"

8.51) –

Ime satta dhamme saṅgaṇhāti. Garudhammeti garuke dhamme. Te hi gāravaṃ katvā bhikkhunīhi sampaṭicchitabbattā 『『garudhammā』』ti vuccanti.

Aññena vā dhammenāti ṭhapetvā aṭṭha garudhamme aññena yena kenaci dhammena. Bhikkhunīsu upasampannamattaṃ vā ovadatoti bhikkhunīsu upasampannamattaṃ garudhammena ovadato vā. Bhikkhūnaṃ santike upasampannāya yathāvatthukameva. 『『Adhammakamme』』tiādīsu bhikkhunovādasammutikammaṃ 『『kamma』』nti veditabbanti āha 『『sammatassāpī』』tiādi. Vagge bhikkhunisaṅghe ovadato tikapācittiyanti vagge bhikkhunisaṅghe ovadato vaggasaññivematikasamaggasaññīnaṃ vasena tīṇi pācittiyāni. Tathā vematikassa cāti adhammakamme vematikassa ca vagge bhikkhunisaṅghe ovadato tikapācittiyanti attho. Esa nayo dhammakammasaññino cāti etthāpi. Yathā ca vagge bhikkhunisaṅghe ovadato nava pācittiyāni, evaṃ adhammakamme adhammakammasaññino samagge bhikkhunisaṅghe ovadato tasmiṃ saṅghe vaggasaññivematikasamaggasaññīnaṃ vasena tikapācittiyaṃ, tathā vematikassa ca dhammakammasaññino cāti nava pācittiyāni. Tenāha 『『samaggepi bhikkhunisaṅghe navā』』tiādi. Dhammakamme pana adhammakammasaññino vaggaṃ bhikkhunisaṅghaṃ ovadato tikadukkaṭaṃ, tathā vematikassa, dhammakammasaññino cāti nava dukkaṭāni. Samaggaṃ pana bhikkhunisaṅghaṃ ovadato aṭṭhāti sattarasa dukkaṭāni. Tenāha 『『sace panā』』tiādi. Aññaṃ dhammanti aññaṃ suttantaṃ vā abhidhammaṃ vā. 『『Samaggāmhāyyā』』ti vacanena hi ovādaṃ paccāsīsanti. Tasmā ṭhapetvā ovādaṃ aññaṃ dhammaṃ bhaṇantassa dukkaṭaṃ. Ovādañca aniyyātetvāti 『『eso bhagini ovādo』』ti avatvā. Paripucchaṃ detīti tassāyeva paguṇāya garudhammapāḷiyā atthaṃ bhaṇati. Osārehīti uccārehi, kathehīti attho. Osāretīti aṭṭhagarudhammapāḷiṃ vadati. Pañhaṃ puṭṭhoti garudhammanissitaṃ vā khandhādinissitaṃ vā pañhaṃ bhikkhuniyā puṭṭho.

Ovādasikkhāpadavaṇṇanā niṭṭhitā.

  1. Atthaṅgatasikkhāpadavaṇṇanā

Ekatoupasampannanti bhikkhunisaṅghe upasampannamattaṃ. Ito parampi ca yattha yattha 『『ekatoupasampanna』』nti vuccati, sabbattha ayameva attho daṭṭhabbo.

Atthaṅgatasikkhāpadavaṇṇanā niṭṭhitā.

  1. Bhikkhunupassayasikkhāpadavaṇṇanā

Saṃvāsāyāti uposathādiatthaṃ. Itaranti ubhatosaṅghe upasampannaṃ.

Bhikkhunupassayasikkhāpadavaṇṇanā niṭṭhitā.

以下是巴利文的完整直譯: 8.51) - 包括這七個法。重法是指重要的法。因為它們應該被比丘尼恭敬地接受,所以稱為"重法"。 或以其他法是指除了八重法外,以任何其他法。或僅對比丘尼中受具足戒者教誡是指僅對比丘尼中受具足戒者以重法教誡。對在比丘處受具足戒者如實。在"非法羯磨"等中,應該理解比丘教誡認可羯磨為"羯磨",因此說"即使被認可"等。對不和合的比丘尼僧團教誡三波逸提是指對不和合的比丘尼僧團教誡,認為不和合、懷疑、認為和合這三種情況的三個波逸提。同樣懷疑者也是指在非法羯磨中懷疑而對不和合的比丘尼僧團教誡三波逸提的意思。這個方法在認為法羯磨者中也一樣。就像對不和合的比丘尼僧團教誡九個波逸提,同樣在非法羯磨中認為是非法羯磨而對和合的比丘尼僧團教誡,對那個僧團認為不和合、懷疑、認為和合這三種情況的三波逸提,同樣懷疑者和認為法羯磨者也是九個波逸提。因此說"對和合的比丘尼僧團也九個"等。但在法羯磨中認為是非法羯磨而對不和合的比丘尼僧團教誡三突吉羅,同樣懷疑者和認為法羯磨者也是九個突吉羅。但對和合的比丘尼僧團教誡八個,所以十七個突吉羅。因此說"但是如果"等。其他法是指其他經或阿毗達磨。因為"大德,我們和合"這句話期待教誡。所以除了教誡外說其他法犯突吉羅。不給予教誡是指不說"姊妹,這是教誡"。給予詢問是指說那個熟悉的重法文的意思。誦是指誦出,說的意思。誦是指說八重法文。被問問題是指被比丘尼問與重法有關或與蘊等有關的問題。 教誡學處註釋結束。 2. 日落學處註釋 僅一部受具足戒是指僅在比丘尼僧團受具足戒。從這以後,無論在哪裡說"僅一部受具足戒",都應該理解為這個意思。 日落學處註釋結束。 3. 比丘尼住處學處註釋 爲了共住是指爲了布薩等目的。另一個是指在兩部僧團受具足戒的。 比丘尼住處學處註釋結束。

  1. Āmisasikkhāpadavaṇṇanā

Taṇhādiṭṭhīhi āmasitabbato āmisaṃ, cīvarādi, āmisameva hetu āmisahetu. Tenāha 『『cīvarādīnaṃ aññatarahetū』』ti. Ādisaddena piṇḍapātasenāsanagilānapaccayasakkāragarukāramānanavandanapūjanānaṃ gahaṇaṃ. Avaṇṇakāmatāyāti ayasakāmatāyeva.

Dhammakammetiādīsu bhikkhunovādasammutikammaṃ 『『kamma』』nti veditabbaṃ. Tattha tikapācittiyanti dhammakamme dhammakammasaññivematikaadhammakammasaññīnaṃ vasena tīṇi pācittiyāni. Tatheva adhammakamme tikadukkaṭaṃ veditabbaṃ. Asammatanti sammatena vā saṅghena vā bhāraṃ katvā ṭhapitaṃ upasampannaṃ. Nanu ovādasammuti upasampannasseva dīyati, na sāmaṇerassāti āha 『『tatthā』』tiādi. Sammatena vā saṅghena vā ṭhapito pana bahussuto sāmaṇero 『『asammato』』ti veditabbo. Pakatiyā cīvarādihetu ovadantaṃ pana evaṃ bhaṇantassāti pakatiyā cīvarādihetu ovadantaṃ 『『esa cīvarādihetu ovadatī』』ti saññāya evaṃ bhaṇantassa. 『『Na cīvarādihetu ovadatī』』ti saññāya pana evaṃ bhaṇantassa dukkaṭaṃ. Anāmisantaratāti āmisacittābhāvo, 『『āmisahetu ovadissāmī』』ti evaṃ pavattaajjhāsayābhāvoti attho. Cittapariyāyo hettha antarasaddo 『『yassantarato na santi kopā』』tiādīsu (udā. 20) viya.

Āmisasikkhāpadavaṇṇanā niṭṭhitā.

  1. Cīvaradānasikkhāpadavaṇṇanā

Pañcamasikkhāpadaṃ uttānatthameva.

Cīvaradānasikkhāpadavaṇṇanā niṭṭhitā.

  1. Cīvarasibbanasikkhāpadavaṇṇanā

Sūciṃ pavesetvā pavesetvā nīharaṇeti ārāpathe ārāpathe pācittiyaṃ. 『『Sibbissāmī』』ti pana vicārentassa, chindantassāpi dukkaṭaṃ. Satakkhattumpi vijjhitvā sakiṃ nīharantassāti sakalasūciṃ anīharanto dīghasuttappavesanatthaṃ satakkhattumpi vijjhitvā sakiṃ nīharantassa. 『『Sibbā』』ti vuttoti sakiṃ 『『cīvaraṃ sibbā』』ti vutto. Niṭṭhāpetīti sabbaṃ sūcikammaṃ pariyosāpeti. Tassa ārāpathe ārāpathe pācittiyanti āṇattassa sūciṃ pavesetvā pavesetvā nīharaṇe ekamekaṃ pācittiyaṃ.

Udāyittheranti lāḷudāyittheraṃ. Vuttalakkhaṇaṃ sibbanaṃ vā sibbāpanaṃ vāti 『『sūciṃ pavesetvā』』tiādinā vuttalakkhaṇaṃ sibbanaṃ vā sibbāpanaṃ vā.

Cīvarasibbanasikkhāpadavaṇṇanā niṭṭhitā.

以下是巴利文的完整直譯: 4. 利養學處註釋 由於應該被貪愛和邪見所觸控,所以是利養,指衣等,僅僅利養作為原因就是利養原因。因此說"以衣等任何一個為原因"。等字包括缽食、住處、病人資具、恭敬、尊重、尊敬、禮拜、供養的獲得。想要誹謗就是想要不名譽。 在"法羯磨"等中,應該理解比丘教誡認可羯磨為"羯磨"。其中三波逸提是指在法羯磨中,認為是法羯磨、懷疑、認為是非法羯磨這三種情況的三個波逸提。同樣在非法羯磨中應該理解為三突吉羅。未被認可是指被認可者或僧團作為責任而安置的已受具足戒者。難道教誡認可只給予已受具足戒者,不給予沙彌嗎?因此說"在那裡"等。但是被認可者或僧團安置的多聞沙彌應該理解為"未被認可"。本來因衣等原因教誡,這樣說的是指本來因衣等原因教誡,以"他因衣等原因教誡"的想法這樣說的。但以"不是因衣等原因教誡"的想法這樣說的,突吉羅。無利養間隔是指沒有利養心,意思是沒有"我將因利養原因教誡"這樣生起的意圖。這裡間隔詞是心的同義詞,如"內心沒有憤怒"等中。 利養學處註釋結束。 5. 給衣學處註釋 第五學處意思明顯。 給衣學處註釋結束。 6. 縫製衣學處註釋 放進針再拔出是指每次穿針波逸提。但是考慮"我將縫製",切割也突吉羅。即使一百次穿針一次拔出是指不完全拔出整根針,爲了穿入長線即使一百次穿針一次拔出。被說"縫製"是指一次被說"縫製衣服"。完成是指完成所有針線工作。對他每次穿針波逸提是指對被命令者每次放進針再拔出一個波逸提。 優陀夷長老是指笑優陀夷長老。具有所說特徵的縫製或讓人縫製是指具有"放進針"等所說特徵的縫製或讓人縫製。 縫製衣學處註釋結束。

  1. Saṃvidhānasikkhāpadavaṇṇanā

Saṃvidahitvāti 『『ehi, asukagāmaṃ gacchāmā』』ti vā 『『sve ahaṃ gacchāmi, tvampi āgaccheyyāsī』』ti vā vatvā. Tañca kho saṃvidahanaṃ atthato saṅketakammanti āha 『『gamanakāle saṅketaṃ katvāti attho』』ti. Akappiyabhūmiyaṃ saṃvidahantassāti antogāme, bhikkhuniupassayadvāre, rathikāya, aññesu vā catukkasiṅghāṭakahatthisālādīsu ṭhatvā saṃvidahantassa. Tenāha 『『tattha ṭhapetvā』』tiādi. Āsannassāpīti accāsannassāpi, ratanamattantarassāpīti adhippāyo. Aññassa gāmassāti yato nikkhamati, tato aññassa gāmassa. Taṃ okkamantassāti taṃ antaragāmassa upacāraṃ okkamantassa. Sace dūraṃ gantukāmo hoti, gāmūpacāragaṇanāya okkamante okkamante purimanayeneva āpatti. Tenāha 『『iti gāmūpacārokkamanagaṇanāya pācittiyānī』』ti. Tassa tassa pana gāmassa atikkamane anāpatti. Gāme asatīti addhayojanabbhantare gāme asati. Tasmiṃ pana gāme sati gāmantaragaṇanāyeva pācittiyāni. Addhayojanagaṇanāya pācittiyanti addhayojane addhayojane pācittiyaṃ, ekamekaṃ addhayojanaṃ atikkamantassa 『『idāni atikkamissāmī』』ti paṭhamapāde dukkaṭaṃ, dutiyapāde pācittiyanti attho. Imasmiñhi naye atikkamane āpatti, okkamane anāpatti.

Visaṅketenāti (pāci. aṭṭha. 185) ettha 『『purebhattaṃ gamissāmā』』ti vatvā pacchābhattaṃ gacchanti, 『『ajja vā gamissāmā』』ti sve gacchanti, evaṃ kālavisaṅketeyeva anāpatti. Dvāravisaṅkete, pana maggavisaṅkete, vā satipi āpattiyeva. Āpadāsūti raṭṭhabhede cakkasamāruḷhā jānapadā pariyāyanti, evarūpāsu āpadāsu anāpatti. Cakkasamāruḷhāti ca iriyāpathacakkaṃ vā sakaṭacakkaṃ vā samāruḷhāti attho. Mātugāmasikkhāpadenāti (pāci. 413 ādayo) sappāṇakavagge sattamasikkhāpadena.

Saṃvidhānasikkhāpadavaṇṇanā niṭṭhitā.

  1. Nāvābhiruhanasikkhāpadavaṇṇanā

Kīḷāpurekkhāroti lokassādamittasanthavavasena kīḷāpurekkhāro. Tathevāti kīḷāvaseneva. Agāmakatīrapassenāti addhayojanabbhantare gāmānaṃ abhāvato agāmakatīrapassena. Pāḷiyaṃ 『『uddhaṃgāminiṃ vā adhogāminiṃ vā』』ti (pāci. 186) vacanato pana vāpisamuddādīsu kīḷāpurekkhāratāyapi gacchantassa anāpatti. Tenāha 『『samudde pana yathāsukhaṃ gantuṃ vaṭṭatī』』ti. Visaṅketenāti idhāpi kālavisaṅketeneva anāpatti, titthavisaṅketena, pana nāvāvisaṅketena vā gacchantassa āpattiyeva.

Sesanti saddhiṃ samuṭṭhānādīhi avasesaṃ, keci pana 『『kīḷāpurekkhāro 『saṃvidahitvā』ti (sārattha. ṭī. pācittiya 3.188) vacanato imaṃ sikkhāpadaṃ akusalacittaṃ lokavajjaṃ, tasmā sesaṃ nāma ṭhapetvā 『paṇṇattivajjaṃ ticitta』nti idaṃ dvayaṃ avasesa』』nti vadanti, taṃ na gahetabbaṃ. Kīḷāpurekkhāratāya hi abhiruhitvāpi gāmantarokkamane, addhayojanātikkame vā saṃvegaṃ paṭilabhitvā arahattaṃ vā sacchikareyya, niddaṃ vā okkameyya, kammaṭṭhānaṃ vā manasi karonto gaccheyya, kuto cassa akusalacittasamaṅgitā, yenidaṃ sikkhāpadaṃ akusalacittaṃ, lokavajjañca siyāti.

Nāvābhiruhanasikkhāpadavaṇṇanā niṭṭhitā.

以下是巴利文的完整直譯: 7. 約定學處註釋 約定是指說"來吧,我們去某村"或"明天我要去,你也來"。那個約定實際上就是作記號,因此說"意思是在去的時候作記號"。在不適當的地方約定是指在村內、比丘尼住處門口、大街,或其他四衢路口、象屋等處站著約定。因此說"除了那裡"等。即使很近是指即使非常近,意思是即使只有一搭手的距離。其他村是指從離開的地方之外的其他村。進入那個是指進入那個中間村的範圍。如果想去遠處,每次進入村莊範圍就按照前面的方法犯罪。因此說"這樣按照進入村莊範圍的次數波逸提"。但是超過每個村無犯。沒有村是指半由旬內沒有村。但是如果有那個村就按照村與村之間的次數波逸提。按照半由旬計算波逸提是指每半由旬一波逸提,意思是越過每一個半由旬時"現在我要越過"第一腳突吉羅,第二腳波逸提。因為在這個方法中越過時犯罪,進入時無犯。 違約是指這裡說"我們午前去"而午後去,說"今天去"而明天去,這樣在時間違約時無犯。但是在門違約或路違約時仍然有犯。在危難時是指國土分裂時人民登上車輪流轉,在這樣的危難時無犯。登上車輪是指登上步行的車輪或馬車的車輪的意思。與女人學處是指有生物品中第七學處。 約定學處註釋結束。 8. 乘船學處註釋 以遊戲為先是指以世間享樂和朋友交談為先。同樣是指僅僅以遊戲方式。無村岸邊是指因為半由旬內沒有村所以是無村岸邊。但是在經文中說"或上游或下游",所以在池塘海洋等即使以遊戲為先去也無犯。因此說"但是在海上可以隨意去"。違約在這裡也是隻有時間違約無犯,但是以渡口違約或船違約去時有犯。 其餘是指包括等起等的剩餘,但是一些人說"以遊戲為先,因為說'約定'所以這個學處是不善心世間罪,所以其餘指除了'戒條罪三心'這兩個之外的剩餘",這不應該接受。因為即使以遊戲為先乘船,在進入村間或越過半由旬時可能獲得厭離而證阿羅漢,或入睡,或作意業處而去,怎麼會具有不善心,以此這個學處會是不善心和世間罪呢? 乘船學處註釋結束。

  1. Paripācitasikkhāpadavaṇṇanā

Paripācitanti paripākamāpāditaṃ, yathā labhati, tathā katvā ṭhapitanti vuttaṃ hoti. Tenāha 『『neva tassā』』tiādi tassāti yo paribhuñjeyya, tassa bhikkhuno. Bhikkhussa guṇaṃ pakāsetvāti 『『ayyo bhāṇako, ayyo bahussuto』』tiādinā (pāci. 195) guṇaṃ pakāsetvā . Piṇḍapātanti pañcannaṃ bhojanānaṃ aññataraṃ. Kammasādhanoyaṃ samārambhasaddoti āha 『『samāraddha』』nti. Paṭiyāditassāti sampāditassa. Yasmā ñātakappavāritehi bhikkhussa atthāya asamāraddhopi piṇḍapāto atthato samāraddhova hoti yathāsukhaṃ harāpetabbato, tasmā 『『ñātakappavāritānaṃ vā santaka』』nti vuttaṃ.

Ubhayatthāti paripācitāparipācitesu. Avaseseti bhikkhuniparipācitepi yāgukhajjakaphalāphalādike sabbattha. Nimittobhāsaparikathāviññattivasena pana avasesepi dukkaṭato na muccati.

Paripācitasikkhāpadavaṇṇanā niṭṭhitā.

  1. Rahonisajjasikkhāpadavaṇṇanā

Uparīti acelakavagge. Upanandassa catutthasikkhāpadenāti appaṭicchanne mātugāmena saddhiṃ rahonisajjasikkhāpadena (pāci. 284 ādayo). Tañhi upanandattheraṃ ārabbha paññattesu catutthabhāvato 『『upanandassa catutthasikkhāpada』』nti vuttaṃ. Yadi ekaparicchedaṃ, atha kasmā visuṃ paññattanti āha 『『aṭṭhuppattivasena pana visuṃ paññatta』』nti. Tattha aṭṭhuppattivasenāti atthassa uppattivasena, bhikkhuniyā eva rahonisajjāya uppattivasenāti attho. Ayaṃ hetthādhippāyo – catutthasikkhāpadavatthuto imassa sikkhāpadassa vatthuno paṭhamaṃ uppannattā ekaparicchedepi idaṃ paṭhamaṃ visuṃ paññattanti.

Rahonisajjasikkhāpadavaṇṇanā niṭṭhitā.

Ovādavaggo tatiyo.

  1. Bhojanavaggo

以下是巴利文的完整直譯: 9. 準備學處註釋 準備是指已經準備好,意思是說已經做好安排以便獲得。因此說"不是她"等。她是指如果享用的那個比丘。宣揚比丘的功德是指宣揚"這位尊者是誦經者,這位尊者是多聞者"等功德。缽食是指五種食物中的任何一種。這個努力詞是行為的成就,因此說"已努力"。已準備是指已經完成。因為即使親戚和邀請者沒有為比丘準備的缽食,實際上也是已準備的,因為可以隨意拿取,所以說"或者是親戚和邀請者的所有物"。 兩者中是指在已準備和未準備中。其餘是指在比丘尼準備的粥、硬食、水果等一切處。但是通過暗示、明示、迂迴說法、乞求等方式,其餘也不能逃脫突吉羅。 準備學處註釋結束。 10. 獨處坐學處註釋 上面是指在裸行者品中。優波難陀第四學處是指在未遮蔽處與女人獨處坐學處。因為那是以優波難陀長老為緣起制定的第四個學處,所以說"優波難陀第四學處"。如果是同一個界限,為什麼分開制定?因此說"但是根據起因分開制定"。其中根據起因是指根據意義的生起,意思是根據只與比丘尼獨處坐的生起。這裡的意思是 - 因為這個學處的事例比第四學處的事例先生起,所以即使在同一個界限內,這個先分開制定。 獨處坐學處註釋結束。 教誡品第三。 4. 食物品

  1. Āvasathasikkhāpadavaṇṇanā

『『Agilāno』』ti ettha antamaso dvigāvutaṃ gantuṃ samattho adhippetoti āha 『『addhayojanampi gantuṃ samatthenā』』ti. Āvasathapiṇḍoti āvasathe piṇḍo, sālādīsu anodissa yāvadatthaṃ paññattaṃ pañcannaṃ bhojanānaṃ aññataraṃ bhojananti attho. Tenāha 『『imesaṃ vā』』tiādi. Tattha imesaṃ vāti imesaṃ pāsaṇḍānaṃ vā. Ettakānaṃ vāti imasmiṃ pāsaṇḍe ettakānaṃ pāsaṇḍānaṃ vā. Pāsaṇḍanti channavutividhaṃ samaṇaparibbājakādiṃ. Te hi taṇhāpāsañceva diṭṭhipāsañca ḍenti oḍḍentīti pāsaṇḍāti vuccanti. Anodissāti anuddisitvā, aparicchinditvāti attho. Sālādīsu yattha katthacīti sālārukkhamūlaabbhokāsādīsu yattha katthaci ṭhānesu. Ekadivasameva bhuñjitabboti ekadivasaṃ sakiṃyeva bhuñjitabbo, ekasmiṃ divase punappunaṃ bhuñjituṃ na vaṭṭati. Dutiyadivasato paṭṭhāyāti bhuttadivasassa dutiyadivasato paṭṭhāya. Ajjhohāre ajjhohāre pācittiyanti ālope ālope kabaḷe kabaḷe pācittiyaṃ. Nānākulehi (pāci. aṭṭha. 206) pana nānāṭṭhānesu paññattaṃ, ekasmiṃ ṭhāne ekadivasaṃ bhuñjitvā dutiyadivase aññattha bhuñjituṃ vaṭṭati, paṭipāṭiṃ pana khepetvā puna ādito paṭṭhāya bhuñjituṃ na vaṭṭati. Ekapūganānāpūgaekagāmanānāgāmesupi eseva nayo. Yopi ekakulassa vā nānākulānaṃ vā ekato paññatto taṇḍulādīnaṃ abhāvena antarantarā chijjati, sopi na bhuñjitabbo. Sace pana 『『na sakkoma dātu』』nti upacchinditvā puna kalyāṇacitte uppanne dātuṃ ārabhanti, etaṃ puna ekadivasaṃ bhuñjituṃ vaṭṭati.

Tikapācittiyanti agilāne agilānasaññivematikagilānasaññīnaṃ vasena tīṇi pācittiyāni. Gilānassa gilānasaññinoti gilānassa pana 『『gilāno aha』』nti saññino anuvasitvā bhuñjantassa anāpatti. Sakiṃ bhuñjatīti ekadivasaṃ bhuñjati. 『『Gacchanto vā』』ti idaṃ addhayojanavasena gahetabbaṃ, tathā 『『paccāgacchanto』』ti (sārattha. ṭī. pācittiya 3.208) idampīti vadanti. Kenaci upaddavenāti nadipūracorabhayādinā kenaci upaddavena. Aññanti yāgukhajjakaphalāphalādibhedaṃ yaṃ kiñci aññaṃ. Anuvasitvāti puna vasitvā.

Āvasathasikkhāpadavaṇṇanā niṭṭhitā.

以下是巴利文的完整直譯: 1. 住處學處註釋 "非病"中,即使能走兩由旬也是意圖所在,因此說"即使能走半由旬"。住處食是指在住處的食物,意思是在大廳等處不限定地準備的五種食物中的任何一種食物。因此說"這些或"等。其中"這些或"是指這些異教徒或。"這麼多或"是指在這個異教中這麼多異教徒或。異教指九十六種沙門、外道等。他們被稱為異教是因為他們撕扯和拉拽貪慾之網和見解之網。不限定是指未指定,意思是未劃分界限。在大廳等處是指在大廳、樹下、露天處等任何地方。僅一天應該食用是指一天只能吃一次,不可在同一天重複食用。從第二天開始是指從食用之日的第二天開始。每一口波逸提是指每一塊、每一口波逸提。但是在不同家族、不同地方準備的,在一個地方一天食用后,第二天可以在別處食用,但不可以跳過順序后再從頭開始食用。在一個聚落、不同聚落中也是同樣道理。即使是一個家族或不同家族一起準備的,因為沒有米等而中斷的,也不應食用。但是如果說"我們無法給"而中斷,後來心地善良時再給,這個可以在同一天食用。 三波逸提是指非病者、認為非病、懷疑非病這三種情況的波逸提。對病人來說,認為是病人是指病人認為"我是病人"而食用無犯。一次食用是指一天食用。"去的時候"這句應該按半由旬計算,同樣"返回時"也是如此。被任何災難是指河水氾濫、盜賊、危險等任何災難。其他是指粥、硬食、水果等各種其他食物。再次居住是指再次居住。 住處學處註釋結束。

  1. Gaṇabhojanasikkhāpadavaṇṇanā

Gaṇabhojaneti gaṇena laddhattā gaṇassa santake bhojane. Tenāha 『『gaṇassa bhojane』』ti. Nanu cettha 『『gaṇassa bhojane』』ti vuccati, so ca kho gaṇo 『『katthaci dvīhi, katthaci tīhī』』tiādinā anekadhā adhippeto, idha katihīti āha 『『idha cā』』tiādi. Taṃ panetaṃ gaṇabhojanaṃ dvīhi pakārehi pasavati nimantanato vā viññattito vāti āha 『『tesaṃ nimantanato vā』』tiādi. Tattha nimantanato vāti akappiyanimantanato vā. Odanādīnaṃ pañcannanti odanasattukummāsamacchamaṃsānaṃ pañcannaṃ.

『『Odanena nimantemi, odanaṃ me gaṇhathā』』tiādinā nayena yena kenaci vevacanena vā bhāsantarena vā pañcannaṃ bhojanānaṃ nāmaṃ gahetvā nimantetīti sambandho. Cattāroti ekaṭṭhāne vā nānāṭṭhānesu vā ṭhite cattāro bhikkhū. Lakkhaṇavacanañcetaṃ, tasmā cattāro vā tato vā adhike bhikkhūti attho. Vevacanena vāti bhattaannādipariyāyasaddena vā. Bhāsantarena vāti andhadamiḷādibhāsantarena vā. Pañcannaṃ bhojanānaṃ nāmaṃ gahetvāti pañcannaṃ bhojanānaṃ aññatarassa nāmaṃ gahetvā. Odanena nimantemīti tumhe bhante odanena nimantemi. Ādisaddena 『『ākaṅkhatha oloketha adhivāsetha paṭimānetha, sattunā nimantemi, sattuṃ me gaṇhatha ākaṅkhatha oloketha adhivāsetha paṭimānethā』』tiādīnaṃ (pāci. aṭṭha. 217-218) gahaṇaṃ. Ekato vāti ekattha ṭhite vā nisinne vā bhikkhū disvā 『『tumhe, bhante, odanena nimantemī』』tiādinā evaṃ ekato nimantitā. Nānāto vā nimantitāti cattāri pariveṇāni vā vihāre vā gantvā nānāto vā nimantitā. Ekaṭṭhāne ṭhitesuyeva vā eko puttena, eko pitarāti evampi nimantitā nānātoyeva nimantitā nāma honti. Ekato gaṇhantiti aññamaññassa dvādasahatthūpacāre ṭhitā gaṇhanti.

Kasmā pana nānāto bhuttepi gaṇabhojanaṃ hotīti āha 『『paṭiggahaṇameva hettha pamāṇa』』nti. Yadi evaṃ atha kasmā pāḷiyaṃ 『『gaṇabhojanaṃ nāma yattha cattāro bhikkhū pañcannaṃ bhojanānaṃ aññatarena bhojanena nimantitā bhuñjanti, etaṃ gaṇabhojanaṃ nāmā』』ti (pāci. 218) vuttaṃ? Taṃ paṭiggahaṇaniyamanatthameva . Na hi appaṭiggahitakaṃ bhikkhū bhuñjantīti 『『bhuñjantī』』ti padaṃ paṭiggahaṇaniyamavacanaṃ hoti. Ekato vā nānāto vā viññāpetvāti cattāro bhikkhū ekato ṭhitā vā nisinnā vā upāsakaṃ disvā 『『amhākaṃ catunnampi bhattaṃ dehī』』ti vā pāṭekkaṃ pavisitvā 『『mayhaṃ bhattaṃ dehi, mayhaṃ bhattaṃ dehī』』ti vā ekato vā nānāto vā viññāpetvā. Tassa duvidhassāpīti yañca nimantanato laddhaṃ gaṇabhojanaṃ, yañca viññattito laddhaṃ, tassa duvidhassāpi gaṇabhojanassa. Evaṃ paṭiggahaṇeti ekato paṭiggahaṇe.

以下是巴利文的完整直譯: 2. 眾食學處註釋 眾食中,因為是從眾獲得,所以是眾的所有物食物。因此說"眾的食物"。難道這裡不是說"眾的食物",而且那個眾"有時兩人,有時三人"等被理解為多種,這裡是幾人呢?因此說"這裡"等。這個眾食以兩種方式產生,從邀請或從乞求,因此說"從他們邀請"等。其中從邀請是指從不適當的邀請。五種飯等是指飯、乾糧、粥、魚、肉五種。 "我以飯邀請,請接受我的飯"等方式,用任何同義詞或其他語言,取五種食物的名稱邀請,這是連線。四人是指在一處或不同處站立的四位比丘。這是特徵的說法,所以意思是四位或更多比丘。同義詞是指飯食等同義詞。其他語言是指安陀羅、達米羅等其他語言。取五種食物的名稱是指取五種食物中任何一種的名稱。"我以飯邀請"是指"尊者們,我以飯邀請你們"。等字包括"你們願意嗎?看看,同意,等待,我以乾糧邀請,請接受我的乾糧,你們願意嗎?看看,同意,等待"等。一起是指看到在一處站立或坐著的比丘說"尊者們,我以飯邀請你們"等這樣一起邀請。或分開邀請是指去四個住處或寺院分開邀請。或者即使站在一處,一個被兒子,一個被父親這樣邀請也叫做分開邀請。一起接受是指在彼此十二肘範圍內站立接受。 為什麼分開吃也成為眾食呢?因此說"這裡只有接受是標準"。如果這樣,那麼為什麼在經文中說"眾食是指四位比丘被邀請以五種食物中的任何一種食物吃,這叫做眾食"?那是爲了限定接受。因為比丘不吃未接受的,所以"吃"這個詞是限定接受的說法。一起或分開乞求是指四位比丘一起站立或坐著,看到優婆塞說"請給我們四人飯"或各自進入說"請給我飯,請給我飯"這樣一起或分開乞求。那兩種是指從邀請獲得的眾食和從乞求獲得的眾食,那兩種眾食。這樣接受是指一起接受。

Pādānampi phalitattāti (pāci. aṭṭha. 217-218) antamaso pādānampi yathā mahācammassa parato maṃsaṃ dissati, evaṃ phalitattā. Na sakkā piṇḍāya caritunti vālikāya vā sakkharāya vā phuṭṭhamatte dukkhuppattito antogāme piṇḍāya carituṃ na sakkoti. Cīvare kariyamāneti sāṭakañca suttañca labhitvā cīvare kariyamāne. Yaṃ kiñci cīvare kattabbakammanti cīvaravicāraṇachindanamoghasuttāropanādi yaṃ kiñci cīvare kattabbaṃ kammaṃ, antamaso sūcivedhanampīti adhippāyo. 『『Addhayojanampī』』tiādi avakaṃsato vuttaṃ. Yo pana dūraṃ gantukāmo, tattha vattabbameva natthi, gacchanto addhayojanabbhantare gāvutepi bhuñjituṃ labhati, gato pana ekadivasaṃ. Yadā nāvaṃ abhiruhitukāmo vā hoti āruḷho vā oruḷho vā, ayaṃ nāvābhiruhanasamayo nāmāti āha 『『nāvābhiruhanasamayepi eseva nayo』』ti. Ayaṃ pana viseso – abhiruḷhena icchitaṭṭhānaṃ gantvāpi yāva na orohati, tāva bhuñjitabbaṃ. Cattāro bhikkhūti antimaparicchedo. Yattha pana sataṃ vā sahassaṃ vā sannipatitaṃ, tattha vattabbameva natthi. Tasmā tādise kāle 『『mahāsamayo』』ti adhiṭṭhahitvā bhuñjitabbaṃ. Yo koci pabbajitoti sahadhammikesu vā titthiyesu vā aññataro.

Ye ca dve tayo ekato gaṇhantīti yepi akappiyanimantanaṃ sādiyitvā dve vā tayo vā ekato gaṇhanti, tesampi anāpatti. Paṇītabhojanasūpodanaviññattīhi pana āpattiyevāti vadanti, upaparikkhitabbaṃ. Niccabhattādīsūti niccabhatte salākabhatte pakkhike uposathike pāṭipadike. Tattha niccabhattanti dhuvabhattaṃ vuccati. 『『Niccabhattaṃ gaṇhathā』』ti vadanti , bahūnampi ekato gaṇhituṃ vaṭṭati. Salākabhattādīsupi eseva nayo.

Gaṇabhojanasikkhāpadavaṇṇanā niṭṭhitā.

以下是巴利文的完整直譯: 腳也裂開是指即使腳也像大皮革一樣裂開到可以看到裡面的肉。不能乞食是指因為一踩到沙子或石子就產生痛苦,所以不能在村內乞食。正在做衣服是指獲得布和線正在做衣服。任何應該對衣服做的工作是指對衣服應該做的任何工作,如考慮衣服、裁剪、穿線等,意思是即使只是穿針。"即使半由旬"等是從最低限度說的。但是想去遠處的,那裡就不用說了,去的時候在半由旬內即使四分之一由旬也可以吃,但是去了就一天。當想要登船或已經登船或已經下船,這叫做登船時,因此說"在登船時也是同樣道理"。但是這個區別 - 已經登船的人即使去到想去的地方,只要還沒有下船,就可以吃。四位比丘是最低限度。但是在一百人或一千人聚集的地方,就不用說了。所以在那樣的時候,應該決意"大集會"后吃。任何出家人是指同法者或外道中的任何一個。 那兩三個一起接受的是指即使接受不適當的邀請而兩個或三個一起接受的,他們也無犯。但是他們說通過乞求上等食物、湯、飯還是有犯,應該考慮。在常食等中是指在常食、票食、半月食、布薩日食、月初食中。其中常食是指固定的食物。他們說"請接受常食",即使多人一起接受也可以。在票食等中也是同樣道理。 眾食學處註釋結束。

  1. Paramparabhojanasikkhāpadavaṇṇanā

Gaṇabhojane vuttanayenevāti bhikkhuṃ upasaṅkamitvā 『『tumhe, bhante, odanena nimantemi, odanaṃ me gaṇhathā』』tiādinā (pāci. aṭṭha. 217-218) nayena yena kenaci vevacanena vā bhāsantarena vā pañcannaṃ bhojanānaṃ aññatarassa nāmaṃ gahetvā nimantetīti vutteneva nayena . Nimantitassāti akappiyanimantanena nimantitassa. Avikappetvāti sammukhāsammukhavasena avikappetvā, apariccajitvāti attho. Ayañhi bhattavikappanā nāma sammukhāparammukhāpi vaṭṭati. Tenāha 『『yo bhikkhu pañcasu sahadhammikesū』』tiādi.

Aññatra nimantanabhojanavatthusminti aññatra paṭhamaṃ nimantitā hutvā aññasmiṃ nimantane bhuñjanavatthusmiṃ. Yadi tividhā anupaññatti, atha kasmā parivāre 『『catasso anupaññattiyo』』ti vuttanti āha 『『parivāre panā』』tiādi. Vikappanampi gahetvāti vikappanānujānanampi anupaññattisamānanti anupaññattibhāvena gahetvā. Ekasaṃsaṭṭhānīti ekasmiṃ missitāni. Idaṃ vuttaṃ hoti (pāci. aṭṭha. 229) – dve tīṇi kulāni nimantetvā ekasmiṃ ṭhāne nisīdāpetvā ito cito ca āharitvā bhattaṃ ākiranti, sūpabyañjanaṃ ākiranti, ekamissakaṃ hoti, ettha anāpattīti. Sace pana mūlanimantanaṃ heṭṭhā hoti, pacchimaṃ pacchimaṃ upari, taṃ uparito paṭṭhāya bhuñjantassa āpatti. Hatthaṃ pana anto pavesetvā paṭhamanimantanato ekampi kabaḷaṃ uddharitvā bhuttakālato paṭṭhāya yathā tathā vā bhuñjantassa anāpatti. Dve tīṇi nimantanāni ekato vā katvā bhuñjatīti dve tīṇi nimantanāni ekato pakkhipitvā missetvā ekaṃ katvā bhuñjatīti attho. 『『Sakalena gāmena vā』』tiādīsu sakalena gāmena ekato hutvā nimantitasseva yattha katthaci bhuñjato anāpatti. Pūgepi eseva nayo. Nimantiyamāno vā 『『bhikkhaṃ gahessāmī』』ti vadatīti 『『bhattaṃ gaṇhā』』ti nimantiyamāno 『『na mayhaṃ tava bhattena attho, bhikkhaṃ gahessāmī』』ti bhaṇati. Kiriyākiriyanti ettha bhojanaṃ kiriyaṃ, avikappanaṃ akiriyaṃ.

Paramparabhojanasikkhāpadavaṇṇanā niṭṭhitā.

  1. Kāṇamātāsikkhāpadavaṇṇanā

Paheṇakatthāyāti paṇṇākāratthāya. Pātheyyatthāyāti maggaṃ gacchantānaṃ antarāmaggatthāya. Sattūti baddhasattu, abaddhasattu ca. Dvattipattapūre paṭiggahetvāti mukhavaṭṭiyā heṭṭhimalekhāya samaṃ pūre dvattipattapūre gahetvāti attho. Imassa catthassa heṭṭhā vuttanayeneva pākaṭattā tattha kattabbappakārameva dassetuṃ 『『etthā』』tiādimāha. Sesanti tato ekapattato aññaṃ pattaṃ. Sace tayo pattapūrā gahitā dve, sace dve gahitā, ekanti vuttaṃ hoti.

Gamanevā paṭippassaddheti antarāmagge upaddavaṃ disvā, anatthikatāya vā 『『mayaṃ idāni na pesissāma na gamissāmā』』ti evaṃ gamane upacchinne dentānanti attho.

Kāṇamātāsikkhāpadavaṇṇanā niṭṭhitā.

以下是巴利文的完整直譯: 3. 接續食學處註釋 如在眾食中所說的方法即是靠近比丘說"尊者,我以飯邀請你們,請接受我的飯"等方式,用任何同義詞或其他語言,取五種食物中任何一種的名稱邀請,就是按照所說的方法。被邀請的是指被不適當的邀請所邀請的。未捨棄是指未以面對面或不面對面的方式捨棄,意思是未放棄。因為這個叫做食物捨棄,面對面或不面對面都可以。因此說"任何比丘在五種同法者中"等。 除了邀請食事由之外是指除了先被邀請而在其他邀請中吃的事由之外。如果有三種隨制,那麼為什麼在《附隨》中說"四種隨制"呢?因此說"但是在《附隨》中"等。也包括捨棄是指也把捨棄允許當作隨制而包括在內。混合在一起的是指混合在一處的。這是說 - 邀請兩三個家族,讓他們坐在一個地方,從這裡那裡拿來飯倒入,倒入湯菜,成為一個混合物,這裡無犯。但是如果原來的邀請在下面,後來的在上面,那麼從上面開始吃的人有犯。但是把手伸進去從第一個邀請拿出一口吃了之後,從那時開始無論怎麼吃都無犯。兩三個邀請一起做而吃是指把兩三個邀請放在一起混合成一個而吃的意思。在"整個村莊或"等中,被整個村莊一起邀請的人無論在哪裡吃都無犯。在團體中也是同樣道理。被邀請時說"我將接受施捨"是指被說"請接受飯"而邀請時說"我不需要你的飯,我將接受施捨"。作與不作中,這裡吃是作,不捨棄是不作。 接續食學處註釋結束。 4. 瞎女母學處註釋 爲了禮物是指爲了贈品。爲了路費是指爲了走路的人中途的需要。乾糧是指已製成的乾糧和未製成的乾糧。接受兩三缽滿是指接受裝滿到口緣下面的線兩三缽滿的意思。因為這個意思在下面已經說過了,所以爲了顯示在那裡應該做的方式而說"在這裡"等。其餘是指除了那一缽之外的其他缽。如果接受了三缽滿就是兩個,如果接受了兩個就是一個,這是說的意思。 去已停止是指在中途看到危險,或因為不需要而說"我們現在不會送不會去"這樣去被中斷時給的意思。 瞎女母學處註釋結束。

  1. Paṭhamapavāraṇāsikkhāpadavaṇṇanā

Bhuttavāti katabhattakicco. Sāsapamattampi ajjhoharitanti evaṃ parittampi bhojanaṃ saṅkhāditvā vā asaṅkhāditvā vā gilitaṃ. Pavāritoti paṭikkhepito. Yo hi bhuñjanto parivesakena upanītaṃ bhojanaṃ anicchanto paṭikkhipati, so tena pavārito paṭikkhipito nāma hoti. Byañjanaṃ pana anādiyitvā atthamattameva dassetuṃ 『『katappavāraṇo katappaṭikkhepoti attho』』ti vuttaṃ. Sopi ca paṭikkhepo yasmā na paṭikkhepamattena, atha kho pañcaṅgavasena. Tenassa padabhājane 『『asanaṃ paññāyatī』』tiādi (pāci. 239) vuttaṃ.

Bhojanaṃpaññāyatīti pañcannaṃ bhojanānaṃ aññataraṃ pattādīsu dissati. Tenāha 『『pavāraṇappahonakaṃ ce bhojana』』ntiādi. Sālīti (pāci. aṭṭha. 238-239) antamaso nīvāraṃ upādāya sabbāpi sālijāti. Vīhīti sabbāpi vīhijāti. Yavagodhumesu bhedo natthi. Kaṅgūti setarattakāḷabhedā sabbāpi kaṅgujāti. Varakoti antamaso varakacorakaṃ upādāya sabbāpi setavaṇṇā varakajāti. Kudrūsakoti kāḷakodravo ceva sāmākādibhedā ca sabbāpi tiṇadhaññajāti.

Nīvāravarakacorakā cettha 『『dhaññānulomā』』ti vadanti. Yāgunti ambilayāgukhīrayāguādibhedaṃ yaṃ kiñci yāguṃ. Imināva pāyāsassāpi gahitattā 『『ambilapāyāsādīsu aññataraṃ pacāmāti vā』』ti na vuttaṃ. Pavāraṇaṃ janetīti anatirittabhojanāpattinibandhanaṃ paṭikkhepaṃ sādheti. Sace pana odhi na paññāyati, yāgusaṅgahaṃ gacchati, pavāraṇaṃ na janeti. Puna pavāraṇaṃ janeti ghanabhāvagamanato paṭṭhāya bhojanasaṅgahitattāti adhippāyo.

Udakakañjikakhīrādīni ākiritvāti udakañceva kañjikañca khīrādīni ca ākiritvā tehi saddhiṃ amadditvā bhattamissake katvā. Tenāha 『『yāguṃ gaṇhathā』』tiādi. Sace pana bhatte udakakañjikakhīrādīni ākiritvā madditvā 『『yāguṃ gaṇhathā』』ti denti, pavāraṇā na hoti. Yāguyāpīti evaṃ yāgusaṅgahaṃ gatāya vā aññāya vā yāguyāpi. Suddharasako, pana rasakayāgu vā na janeti.

Pañcannaṃ bhojanānaṃ aññataravasena vippakatabhojanabhāvassa upacchinnattā 『『dvepi khāditāni honti…pe… na pavāretī』』ti vuttaṃ. Akappiyamaṃsaṃ (pāci. aṭṭha. 238-239), akappiyabhojanañca buddhapaṭikuṭṭhaṃ paṭikkhipato pavāraṇāya avatthutāya na pavāraṇā hotīti āha 『『yo panā』』tiādi. Yañhi bhikkhuno khādituṃ vaṭṭati, taṃ eva paṭikkhipato pavāraṇā hoti. Idaṃ pana jānanto akappiyattā paṭikkhipati. Ajānantopi paṭikkhipitabbaṭṭhāne ṭhitameva paṭikkhipati nāma, tasmā na pavāreti. Sace pana akappiyamaṃsaṃ khādanto kappiyamaṃsaṃ vā bhojanaṃ vā paṭikkhipati, pavāreti. Kasmā? Vatthutāya. Yañhi tena paṭikkhittaṃ, taṃ pavāraṇāya vatthu. Yaṃ pana khādati, taṃ kiñcāpi paṭikkhipitabbaṭṭhāne ṭhitaṃ, khādiyamānaṃ pana maṃsabhāvaṃ na jahati, tasmā pavāreti. Ko pana vādo kappiyamaṃsaṃ khādato kappiyamaṃsabhojanappaṭikkhepe. Esa nayo akappiyabhojanaṃ khādato kappiyabhojanappaṭikkhepe.

以下是巴利文的完整直譯: 5. 第一邀請學處註釋 已吃是指已完成吃飯的事。即使吞下芥子大小也是指即使這樣少量的食物,咀嚼或不咀嚼而吞下。已邀請是指已拒絕。因為正在吃的人拒絕侍者遞上的食物表示不想要,他就被稱為已被邀請、已被拒絕。但是不取詞義,只爲了顯示意思而說"已做邀請、已做拒絕的意思"。那個拒絕不僅僅是拒絕,而是通過五支。因此在詞義解釋中說"食物被看到"等。 食物被看到是指五種食物中的任何一種在缽等中被看到。因此說"如果是足以邀請的食物"等。稻是指包括最低劣的野生稻在內的所有稻種。米是指所有米種。大麥和小麥沒有區別。小米是指白色、紅色、黑色等所有小米種。野米是指包括最低劣的野米在內的所有白色野米種。穀子是指黑色穀子以及糜子等所有草谷種。 野生稻和野米在這裡他們說是"類似穀物"。粥是指酸粥、乳粥等任何種類的粥。因為通過這個也包括了乳糜,所以沒有說"或者說我們煮酸乳糜等之一"。產生邀請是指完成與非剩餘食有關的拒絕。但是如果沒有看到限制,就歸入粥類,不產生邀請。再次產生邀請是指從變成稠狀開始就歸入食物類的意思。 倒入水、米湯、牛奶等是指倒入水和米湯和牛奶等,與它們一起不攪拌而做成與飯混合。因此說"請接受粥"等。但是如果在飯中倒入水、米湯、牛奶等攪拌后說"請接受粥"而給,就不成為邀請。也用粥是指這樣歸入粥類的或其他粥。但是純汁或汁粥不產生。 因為五種食物中任何一種未完成的食物狀態已經中斷,所以說"兩種都已吃...不邀請"。不適當的肉和不適當的食物是佛陀所禁止的,拒絕它們因為不是邀請的對象所以不成為邀請,因此說"但是誰"等。因為只有拒絕比丘可以吃的才成為邀請。但是這個知道而因為不適當而拒絕。不知道的人也是在應該拒絕的地方拒絕,所以不邀請。但是如果吃不適當的肉時拒絕適當的肉或食物,就邀請。為什麼?因為是對象。因為他所拒絕的是邀請的對象。但是他所吃的,雖然處於應該拒絕的地方,但是正在吃的不失去肉的本質,所以邀請。更不用說吃適當的肉時拒絕適當的肉和食物。這個道理在吃不適當的食物時拒絕適當的食物也是一樣。

Bhojane satīti pañcasu bhojanesu ekasmimpi bhojane sati. Aññaṃ vuttalakkhaṇaṃ bhojananti pattādigatato aññaṃ vuttalakkhaṇaṃ pañcasu bhojanesu ekampi bhojanaṃ. 『『Nirapekkho hotī』』ti etasseva vivaraṇaṃ 『『yaṃ pattādīsū』』tiādi. Na kevalaṃ nirapekkho vāti āha 『『aññatra vā』』tiādi. So paṭikkhipantopi na pavāretīti tasmiṃ ce antare aññaṃ bhojanaṃ abhihaṭaṃ, taṃ so paṭikkhipantopi na pavāreti. Kasmā? Vippakatabhojanabhāvassa upacchinnattā.

『『Upanāmetī』』ti (pāci. aṭṭha. 238-239) iminā kāyābhihāraṃ dasseti. Hatthe vā ādhārake vāti ettha vā-saddo avuttavikappattho, tena 『『ūrūsu vā』』ti vikappeti. Dūre nisinnassa daharabhikkhussa pattaṃ pesetvā 『『ito odanaṃ gaṇhāhī』』ti vadati, gaṇhitvā pana gato tuṇhī tiṭṭhati, tampi paṭikkhipato eseva nayo. Kasmā? Bhikkhussa dūrabhāvato, dūtassa ca anabhiharaṇato. Sace pana gahetvā āgato bhikkhu 『『imaṃ bhattaṃ gaṇhā』』ti vadati, taṃ paṭikkhipato pavāraṇā hoti. Evaṃ vuttepīti 『『bhattaṃ gaṇhā』』ti vuttepi.

Bhattapacchiṃ gahetvā parivisantassāti ekena hatthena bhattapacchiṃ gahetvā ekena hatthena kaṭacchuṃ gahetvā parivisantassa. Añño 『『ahaṃ dhāressāmī』』ti gahitamattakameva karotīti añño āgantvā 『『ahaṃ pacchiṃ dhāressāmi, tvaṃ odanaṃ dehī』』ti vatvā gahitamattakameva karoti. Abhihaṭāva hotīti parivesakeneva abhihaṭāva hoti. Idāni asati tassa dātukāmābhihāre gahaṇasamayepi paṭikkhipato na hotīti dassetuṃ 『『sace panā』』tiādi vuttaṃ. Uddhaṭeti uddhaṭe bhatte. Kaṭacchuabhihāroyeva hi tassa abhihāroti adhippāyo. Anantarassa diyyamāneti anantarassa bhikkhuno bhatte diyyamāne. Kāyavikārenāti 『『aṅguliṃ vā hatthaṃ vā macchikabījaniṃ vā cīvarakaṇṇaṃ vā cāleti, bhamukāya vā ākāraṃ karoti, kuddho vā oloketī』』ti (pāci. aṭṭha. 238-239) evaṃ vuttena aṅgulicalanādinā kāyavikārena. 『『Alaṃ mā dehī』』tiādinā vacīvikārenāti 『『ala』』nti vā 『『na gaṇhāmī』』ti vā 『『mā ākirā』』ti vā 『『apagacchā』』ti vā evaṃ yena kenaci vacīvikārena.

Abhihaṭe pana bhatte pavāraṇāya bhīto hatthe apanetvā punappunaṃ patte odanaṃ ākirantaṃ 『『ākira ākira, koṭṭetvā pūrehī』』ti vadato pavāraṇā na hoti. Esa nayo bhattaṃ abhiharantaṃ bhikkhuṃ sallakkhetvā 『『kiṃ, āvuso, itopi kiñci gaṇhissasi, dammi te kiñcī』』ti vadatopi.

以下是巴利文的完整直譯: 當有食物時是指在五種食物中任何一種食物存在時。其他具有所說特徵的食物是指除了在缽等中的之外,其他具有所說特徵的五種食物中的任何一種食物。"成為無關心"這句的解釋是"在缽等中"等。不僅僅是無關心,因此說"或者別處"等。他即使拒絕也不邀請是指如果在那期間另一種食物被拿來,他即使拒絕它也不邀請。為什麼?因為未完成的食物狀態已經中斷。 "遞上"這個詞顯示身體的拿來。在手上或在容器上中,這裡"或"字是表示未說出的選擇,通過它選擇"或在大腿上"。把缽送給坐在遠處的年輕比丘說"從這裡拿飯",拿了之後去了默默站著,拒絕它也是同樣道理。為什麼?因為比丘遠,使者也沒有拿來。但是如果拿了來的比丘說"請拿這個飯",拒絕它就成為邀請。即使這樣說也是指即使說"請拿飯"。 拿著飯籃分發是指一隻手拿著飯籃,一隻手拿著勺子分發。另一個人說"我來拿"只是剛拿而已是指另一個人來說"我來拿籃子,你給飯"后只是剛拿而已。就是被拿來是指就是被分發者拿來。現在爲了顯示如果沒有他想給的拿來,即使在拿的時候拒絕也不成立,所以說"但是如果"等。已舀出是指飯已舀出。因為只有勺子的拿來才是他的拿來,這是意思。正給鄰近的是指正給鄰近的比丘飯。以身體動作是指通過如此所說的手指動等身體動作:"動手指或手或蒲扇或衣角,或做眉毛的動作,或生氣地看"。以語言動作"夠了不要給"等是指通過"夠了"或"我不拿"或"不要倒"或"走開"等任何語言動作。 但是當飯被拿來時,因為害怕邀請而把手拿開,對一再在缽中倒飯的人說"倒吧倒吧,壓實填滿",不成為邀請。這個道理在看到拿飯來的比丘說"朋友,你還要從這裡拿些什麼嗎?我給你一些"時也是一樣。

『『Rasaṃ paṭiggaṇhathā』』ti appavāraṇājanakassa nāmaṃ gahetvā vuttattā 『『taṃ sutvā paṭikkhipato pavāraṇā natthī』』ti vuttaṃ. Maṃsarasanti ettha pana na kevalaṃ maṃsassa rasaṃ 『『maṃsarasa』』micceva viññāyati, atha kho maṃsañca rasañca maṃsarasanti evaṃ pavāraṇājanakanāmavasenāpi. Tasmā taṃ paṭikkhipato pavāraṇāva hotīti āha 『『maṃsarasanti vutte pana paṭikkhipato pavāraṇā hotī』』ti. Parato macchamaṃsaṃ byañjananti etthāpi eseva nayo. Yasmiṃ iriyāpathe pavāreti, taṃ avikopenteneva bhuñjitabbanti yo gacchanto (pāci. aṭṭha. 238-239) pavāreti, tena gacchanteneva bhuñjitabbaṃ. Kaddamaṃ vā udakaṃ vā patvā ṭhitena atirittaṃ kāretabbaṃ. Sace antarā nadī pūrā hoti, naditīre gumbaṃ anupariyāyantena bhuñjitabbaṃ. Atha nāvā vā setu vā atthi, taṃ abhiruhitvāpi caṅkamanteneva bhuñjitabbaṃ, gamanaṃ na upacchinditabbaṃ. Esa nayo itarairiyāpathesupi. Taṃ taṃ iriyāpathaṃ kopentena atirittaṃ kāretabbaṃ. Yo ukkuṭikova nisīditvā pavāreti, tena ukkuṭikeneva bhuñjitabbaṃ. Tassa pana heṭṭhā palālapīṭhaṃ vā kiñci vā nisīdanaṃ dātabbaṃ. Pīṭhake nisīditvā pavāritena pana āsanaṃ acāletvāva catasso disā parivattantena bhuñjituṃ labbhati. Mañce nisīditvā pavāritena ito vā etto vā saṃsarituṃ na labbhati. Sace pana saha mañcena ukkhipitvā aññatra nenti, vaṭṭati. Nipajjitvā pavāritenāpi nipanneneva bhuñjitabbaṃ. Parivattantena yena passena nipanno, tassa ṭhānaṃ nātikkametabbaṃ.

Alametaṃ sabbanti etaṃ sabbaṃ alaṃ pariyattaṃ, idampi te adhikaṃ, ito aññaṃ na lacchasīti adhippāyo. Yo atirittaṃ karotīti yo 『『alametaṃ sabba』』nti atirittaṃ karoti. Paṭipakkhanayenāti 『『kappiyakataṃ, paṭiggahitakataṃ, uccāritakataṃ, hatthapāse kataṃ, bhuttāvinā kataṃ, bhuttāvinā pavāritena āsanā avuṭṭhitena kataṃ 『alametaṃ sabba』nti vutta』』nti (pāci. 239) imehi sattahi vinayakammākārehi yaṃ atirittaṃ kappiyaṃ kataṃ, yañca gilānātirittaṃ, tadubhayampi atirittanti evaṃ tasseva paṭipakkhanayena. Ettha ca 『『alametaṃ sabba』』nti tikkhattuṃ vattabbaṃ, ayaṃ kira āciṇṇo. Vinayadharā pana 『『sakiṃ eva vattabba』』nti vadanti.

Kasmā taṃ so puna kātuṃ na labhatīti āha 『『yañhī』』tiādi. Tattha yañhi akatanti yena paṭhamaṃ kappiyaṃ kataṃ, tena yaṃ akataṃ, taṃ kātabbaṃ. Paṭhamabhājane pana kātuṃ na labbhati. Yena ca akatanti aññena bhikkhunā yena paṭhamaṃ na kataṃ, tena ca kātabbanti attho. Vuttanti sīhaḷaṭṭhakathāsu vuttaṃ. Aññasmiṃ pana bhājaneti yasmiṃ pana bhājane paṭhamaṃ kataṃ, tato aññasmiṃ patte vā kuṇḍe vā pacchiyaṃ vā yattha katthaci purato ṭhapetvā onāmitabhājane.

以下是巴利文的完整直譯: 因為"請接受湯"是用不產生邀請的名稱說的,所以說"聽到它而拒絕沒有邀請"。但是這裡的"肉湯"不僅僅理解為肉的湯叫做"肉湯",而且肉和湯叫做肉湯,也是以產生邀請的名稱。因此拒絕它就成為邀請,所以說"但是當說'肉湯'時拒絕就成為邀請"。後面的"魚肉是菜"也是同樣道理。在哪種姿勢邀請,就應該不改變那種姿勢而吃,因此走路時邀請的,就應該走路而吃。遇到泥或水時站著應該使成為剩餘的。如果中間河水滿了,應該在河岸邊繞著灌木叢吃。如果有船或橋,即使登上它也應該走動著吃,不應中斷行走。其他姿勢也是這個道理。改變那種姿勢的應該使成為剩餘的。蹲著邀請的,應該蹲著吃。但是應該在他下面給稻草座或某種坐具。坐在小凳上邀請的,可以不移動座位而轉向四方吃。坐在床上邀請的,不可以從這邊或那邊移動。但是如果連床一起抬起帶到別處,可以。躺著邀請的也應該躺著吃。轉身時不應超過躺的那一側的位置。 這一切都夠了是指這一切都夠了、足夠了,這對你來說也是多餘的,你不會從這裡得到其他的,這是意思。使成為剩餘的是指說"這一切都夠了"而使成為剩餘的。以相反的方法是指以"已做成適當的、已做成已接受的、已做成已說出的、已做成在伸手可及處的、已做成由已吃的人的、已做成由已吃已邀請未從座位起來的人的、已說'這一切都夠了'"這七種律儀行為使成為適當的剩餘,以及病人的剩餘,這兩種都是剩餘,這樣以它的相反方法。這裡應該說三次"這一切都夠了",這是傳統。但是持律者說"只應該說一次"。 為什麼他不能再做呢?因此說"因為"等。其中因為未做是指被最初做成適當的人,他未做的,那應該做。但是不可以在第一個容器中做。未做的是指其他比丘最初未做的,他也應該做,這是意思。已說是指在僧伽羅註釋書中已說。但是在其他容器中是指最初做的那個容器之外的其他缽或罐或籃子或任何放在前面傾斜的容器中。

Aññatra bhuñjanavatthusminti bhuttāvinā pavāritena hutvā aññatra bhuñjanavatthusmiṃ. Tikapācittiyanti anatiritte anatirittasaññivematikaatirittasaññīnaṃ vasena tīṇi pācittiyāni. Ajjhoharato ca dukkaṭanti ajjhoharato ajjhohāre ajjhohāre dukkaṭaṃ. Sace pana āmisasaṃsaṭṭhāni honti, āhāratthāyapi anāhāratthāyapi paṭiggahetvā ajjhoharantassa pācittiyameva. Tesaṃ anuññātaparibhogavasenāti yāmakālikādīnaṃ anuññātaparibhogavasena, yāmakālikaṃ pipāsāya sati pipāsacchedanatthaṃ, sattāhakālikaṃ yāvajīvikañca tena tena upasametabbake ābādhe sati tassa upasamanatthanti vuttaṃ hoti. Idampi ajjhoharaṇato kāyakammaṃ, vācāya 『『atirittaṃ karotha bhante』』ti akārāpanena vacīkammanti āha 『『samuṭṭhānādīni paṭhamakathinasadisānevā』』ti. Kiriyākiriyanti ettha paṭikkhipitvā bhuñjanaṃ kiriyaṃ. Atirittassa akaraṇaṃ akiriyanti veditabbaṃ.

Paṭhamapavāraṇāsikkhāpadavaṇṇanā niṭṭhitā.

  1. Dutiyapavāraṇāsikkhāpadavaṇṇanā

Sutvāvāti aññena vā teneva vā ārocitaṃ sutvā. 『『Bhuttasmiṃ pācittiya』』nti (pāci. 243) vuttattā bhojanapariyosāne pācittiya』』nti vuttaṃ.

Dutiyapavāraṇāsikkhāpadavaṇṇanā niṭṭhitā.

  1. Vikālabhojanasikkhāpadavaṇṇanā

Vikāleti ettha aruṇuggamanato paṭṭhāya yāva majjhanhiko, ayaṃ buddhādīnaṃ ariyānaṃ āciṇṇasamāciṇṇo bhojanassa kālo nāma. Tadañño vikālo 『『vigato kālo』』ti katvā. Tenāha 『『vigate kāle』』tiādi. Ṭhitamajjhanhikopi (pāci. aṭṭha. 248-249) kālasaṅgahaṃ gacchati. Tato paṭṭhāya pana khādituṃ vā bhuñjituṃ vā na sakkā. Sahasā pivituṃ sakkā bhaveyya, kukkuccakena pana na kātabbaṃ. Kālaparicchedajānanatthañca kālatthambho yojetabbo. Kālabbhantareva bhattakiccaṃ kātabbaṃ. 『『Yaṃ kiñci…pe… khādanīyaṃ vā』』ti iminā yaṃ tāva sakkhalimodakādi pubbaṇṇāparaṇṇamayaṃ, tattha vattabbameva natthīti dasseti. Bhojanīyaṃ nāma pañca bhojanāni.

Sati paccayeti pipāsādikāraṇe vijjamāne. Romaṭṭhakassāti romaṭṭhakassa bhikkhuno ajjhoharitvā uggiritvā mukheva ṭhapito bahi mukhadvārā viniggato bhojanassa maggā bahi niggato 『『romaṭṭho』』ti pavuccati. Idha pana ajjhoharitvā uggiritvā mukheva ṭhapitoti adhippeto. Tenāha 『『na ca, bhikkhave』』tiādi. Ṭhapetvā romaṭṭhakaṃ sesānaṃ āgataṃ uggāraṃ mukhe sandhāretvā gilantānaṃ āpatti. Sace pana asandhārentameva paragalaṃ gacchati, vaṭṭati.

Vikālabhojanasikkhāpadavaṇṇanā niṭṭhitā.

以下是巴利文的完整直譯: 除了吃的事由之外是指除了成為已吃已邀請的人之外的吃的事由。三波逸提是指對非剩餘認為是非剩餘、懷疑、認為是剩餘這三種情況的波逸提。吞嚥時惡作是指吞嚥時每次吞嚥都惡作。但是如果與食物混合,無論爲了食用還是非食用而接受吞嚥的都是波逸提。根據對它們允許的受用是指根據對時分藥等允許的受用,時分藥在渴時爲了止渴,七日藥和盡壽藥在有應該用它們平息的病時爲了平息它,這是所說的意思。這也是由於吞嚥而是身業,由於不用語言說"尊者,請使成為剩餘"而是語業,因此說"等起等與第一迦絺那衣學處相同"。作與不作中,這裡拒絕後吃是作。應知不使剩餘是不作。 第一邀請學處註釋結束。 6. 第二邀請學處註釋 聽到是指聽到由他人或他自己告知的。因為說"吃時波逸提",所以說"在吃完時波逸提"。 第二邀請學處註釋結束。 7. 非時食學處註釋 非時中,這裡從日出開始直到中午,這是佛陀等聖者們慣常的吃飯時間。除此之外是非時,因為"時間已過"。因此說"在時間已過"等。正中午也歸入時間。但是從那時開始就不能咀嚼或吃。突然喝可能可以,但是有疑慮的人不應該做。爲了知道時間的界限應該設定時間柱。應該在時間之內完成吃飯的事。"任何...可咀嚼的"這句話顯示凡是餅乾糖果等由穀物蔬菜製成的,那裡就不用說了。所謂可食用的是指五種食物。 當有因緣時是指當有渴等原因存在時。羅馬塔卡的是指羅馬塔卡比丘吞下後吐出放在口中,從口門外出來,從食物的通道外出來的叫做"羅馬塔"。但這裡是指吞下後吐出放在口中。因此說"諸比丘,不應"等。除了羅馬塔卡之外,其他人把來的嘔吐物留在口中吞下的有犯。但是如果不留而直接進入別人的喉嚨,可以。 非時食學處註釋結束。

  1. Sannidhikārakasikkhāpadavaṇṇanā

『『Kāro karaṇaṃ kiriyāti atthato eka』』nti etena kārasaddassa bhāvatthataṃ dasseti. Sammā nidhānaṃ ṭhapanaṃ sannidhi. 『『Paṭiggahetvā ekarattaṃ vītināmitassetaṃnāma』』nti iminā paṭiggahetvā ekarattaṃ vītināmite imassa duddhotabhāvaṃ dasseti. Kiñcāpi yāmakālikaṃ khādanīyaṃ, bhojanīyaṃ vā na hoti, 『『anāpatti yāmakālikaṃ yāme nidahitvā bhuñjatī』』tiādi vacanato pana tatthāpi yāmātikkame sannidhipaccayā pācittiyena bhavitabbanti 『『yaṃ kiñci yāvakālikaṃ vā yāmakālikaṃ vā』』ti vuttaṃ. Idāni duddhotabhāvameva vibhāvetuṃ 『『yaṃ aṅguliyā』』tiādi vuttaṃ. Tattha yaṃ aṅguliyā ghaṃsantassa lekhā paññāyatīti yaṃ pattaṃ dhotaṃ aṅguliyā ghaṃsantassa patte aṅgulilekhā paññāyati, so patto duddhoto hotīti attho. Telavaṇṇapatte pana aṅgulilekhā paññāyati, sā abbohārikā. Snehoti telaṃ. Sandissatīti yāguyā upari sandissati. Tādise pattepīti paṭiggahaṇaṃ avissajjitvā sayaṃ vā aññena vā bhojanaṃ nīharitvā na sammā dhote pattepi. Punadivase bhuñjantassa pācittiyanti patte laggaṃ avijahitappaṭiggahaṇaṃ hotīti dutiyadivase bhuñjantassa pācittiyaṃ. Pariccatte pana patte punadivase bhuñjantassa anāpatti.

Yaṃ panāti yaṃ bhojanaṃ pana. Apariccattameva hīti anapekkhavissajjanena vā anupasampannassa nirapekkhadānena vā apariccattameva. Kappiya bhojananti antamaso ekasitthamattampi kappiyabhojanaṃ. Akappiyesūti akappiyamaṃsesu. Sesesūti manussamaṃsato avasesesu hatthiassasunakhaahisīhabyagghadīpiacchataracchamaṃsesu ceva appaṭivekkhite uddissakatamaṃse ca. Pāḷiyaṃ 『『sattāhakālikaṃ yāvajīvikaṃ āhāratthāya paṭiggaṇhāti, āpatti dukkaṭassā』』tiādinā (pāci. 255) sannihitesu sattāhakālikayāvajīvikesu purebhattampi āhāratthāya ajjhoharaṇepi dukkaṭassa vuttattā yāmakālikepi āhāratthāya ajjhoharaṇepi visuṃ dukkaṭenāpi bhavitabbanti āha 『『āhāratthāya ajjhoharato dukkaṭena saddhiṃ pācittiya』』nti. Sabbavikappesūti 『『kappiyabhojanaṃ bhuñjantassā』』tiādinā vuttesu sabbesu vikappesu aparampi pācittiyaṃ vaḍḍhati. Idaṃ vuttaṃ hoti (pāci. aṭṭha. 253) – kappiyabhojane dve pācittiyāni, manussamaṃse thullaccayena saddhiṃ dve pācittiyāni, avasesesu pana akappiyamaṃsesu dukkaṭena saddhiṃ dve pācittiyāni. Yāmakālikaṃ sati paccaye sāmisena mukhena ajjhoharato dve pācittiyāni, nirāmisena ekameva. Āhāratthāya ajjhoharato vikappadvayepi dukkaṭena saddhinti.

Avasesesūti yāmakālikādito avasesesu. Pācittiyaṃ vaḍḍhatiyevāti aparampi pācittiyaṃ vaḍḍhatiyeva. Idaṃ vuttaṃ hoti – sace vikāle ajjhoharati, pakatibhojane sannidhipaccayā ca vikālabhojanapaccayā ca dve pācittiyāni, akappiyamaṃsesu manussamaṃse thullaccayena saddhiṃ dve pācittiyāni, avasesesu dukkaṭena saddhiṃ dveti.

以下是巴利文的完整直譯: 8. 存放原因學處註釋 "作、作為、行為在意義上是一"這句話顯示了"作"這個詞的語義本質。正確地放置叫做存放。"接受后經過一夜"這句話顯示了接受后經過一夜的不潔狀態。雖然時分藥不是可咀嚼或可食用的,但根據"對於時分藥在時分中放置后吃沒有過失"等語句,即使在時分藥中,經過時分也應該因為存放原因而有波逸提,所以說"任何時分或時分藥"。現在爲了顯示不潔狀態,說"用手指"等。其中用手指摩擦時顯出痕跡是指用手指摩擦缽時在缽上顯出手指痕跡,這個缽就是不潔的。但在油色的缽上手指痕跡顯出來是不算的。油是指油。顯現是指在粥上顯現。在這樣的缽上即使是接受后沒有分配,或自己或他人取出食物,缽沒有正確清洗。第二天吃時有波逸提是指缽上粘著未放棄的接受,所以第二天吃時有波逸提。但是放棄缽后第二天吃沒有過失。 但是什麼食物是指什麼食物。確實是未放棄的是指通過不在意的分配或對未受具足戒者不在意地給予而未放棄。適當的食物是指即使只有一口的適當食物。在不適當的是指在不適當的肉中。在其餘的是指除人肉之外的大象肉、馬肉、狗肉、蛇肉、獅子肉、老虎肉、豹肉等,以及未觀察的指定肉。在經文中"爲了食用接受七日藥和盡壽藥有惡作"等,因為在存放的七日藥和盡壽藥中,即使在吃飯前爲了食用吞嚥也說有惡作,所以在時分藥中爲了食用吞嚥也應該有單獨的惡作,因此說"爲了食用吞嚥時有惡作的同時有波逸提"。在所有選擇中是指在"吃適當食物"等所說的所有選擇中,另一個波逸提增加。這是所說的——在適當食物中有兩個波逸提,在人肉中有重垢的同時有兩個波逸提,在其餘不適當肉中有惡作的同時有兩個波逸提。時分藥在有因緣時用有味口吞嚥有兩個波逸提,無味口只有一個。爲了食用吞嚥時兩種選擇都有惡作。 在其餘的是指在時分藥等之外的其餘的。波逸提確實增加是指另一個波逸提確實增加。這是所說的——如果在非時吞嚥,在正常食物中因存放原因和非時食原因有兩個波逸提,在不適當肉中有重垢的同時有兩個波逸提,在其餘的有惡作的同時有兩個。

Belaṭṭhasīso nāma jaṭilasahassassa abbhantare eko mahāthero. Tikapācittiyanti sannidhikārake sannidhikārakasaññivematikaasannidhikārakasaññīnaṃ vasena tīṇi pācittiyāni. Saṃsaṭṭhānīti saṃsaṭṭharasāni. Sambhinnarasaṃ sandhāyeva hi 『『tadahupaṭiggahitaṃ kāle kappatī』』tiādi vuttaṃ. Tenāha 『『tasmā』』tiādi. Ettha ca asambhinnarasanti amissitarasaṃ. Idañca sītalapāyāsādinā saha laddhaṃ sappipiṇḍādikaṃ sandhāya vuttaṃ. 『『Sudhotaṃ vā』』ti idaṃ pana piṇḍapātena saddhiṃ laddhaṃ takkolajātiphalādiṃ, yāguādīsu pakkhipitvā dinnasiṅgīverādikañca sandhāya vuttaṃ.

Tenāti sattāhakālikena. Tadahu paṭiggahitaṃ assāti tadahupaṭiggahitaṃ, tena tadahupaṭiggahitena. Esa nayo 『『dvīhapaṭiggahitenā』』tiādīsupi. Tasmāti yasmā purebhattaṃ paṭiggahitampi vaṭṭati, tasmā. Paṭiggahitaṃ sattāhaṃ kappatīti vuttanti 『『sattāhakālikena, bhikkhave, yāvajīvikaṃ paṭiggahitaṃ sattāhaṃ kappati, sattāhātikkante na kappatī』』ti (mahāva. 305) bhesajjakkhandhake vuttaṃ. Kiñcāpi mukhe ekarattaṃ na vuttaṃ, tathāpi mukhe pakkhittameva yasmā sannidhi nāma hoti, tasmā 『『mukhasannidhī』』ti vuttaṃ.

Catasso kappiyabhūmiyoti ussāvanantikā, gonisādikā, gahapati, sammutīti catasso kappiyakuṭiyo. Tattha ussāvanantikā (mahāva. aṭṭha. 295) nāma gehe kariyamāne samparivāretvā ṭhitehi 『『kappiyakuṭiṃ karoma, kappiyakuṭiṃ karomā』』ti vā 『『kappiyakuṭi kappiyakuṭī』』ti vā vadantehi ṭhapitapaṭhamiṭṭhakathambhādikā saṅghassa vā ekassa bhikkhuno vā kuṭi. Yo pana ārāmo yebhuyyena vā aparikkhitto hoti, sakalopi vā , so 『『gonisādī』』ti vuccati. Gahapatīti yā ṭhapetvā bhikkhuṃ sesehi 『『kappiyakuṭiṃ demā』』ti dinnā, tesaṃ vā santakā. Sammuti nāma kammavācāya sāvetvā katā. Kathaṃ panetāsaṃ vinicchayo jānitabboti āha 『『tāsaṃ vinicchayo samantapāsādikāyaṃ vutto』』ti.

Sannidhikārakasikkhāpadavaṇṇanā niṭṭhitā.

以下是巴利文的完整直譯: 貝拉塔西薩是指一千結髮外道中的一位大長老。三波逸提是指對存放原因認為是存放原因、懷疑、認為不是存放原因這三種情況的波逸提。混合的是指味道混合的。因為只針對混合的味道而說"當天接受的在時間內適合"等。因此說"所以"等。這裡未混合的味道是指未混合的味道。這是指與冷乳糜等一起得到的酥油塊等。"或者洗凈的"是指與托缽食一起得到的豆蔻果等,以及放入粥等中給的生薑等。 以那個是指以七日藥。當天接受的是指當天接受的,以那個當天接受的。這個方法在"兩天接受的"等中也是一樣。所以是指因為午前接受的也可以,所以。已說接受的七日內適合是指在藥犍度中已說"諸比丘,七日藥接受盡壽藥七日內適合,超過七日不適合"。雖然沒有說在口中一夜,但是因為放在口中就叫做存放,所以說"口中存放"。 四種適當地是指宣告邊際的、牛住處的、居士的、許可的這四種適當小屋。其中宣告邊際的是指在造房子時,圍繞站立的人說"我們造適當小屋,我們造適當小屋"或"適當小屋,適當小屋",為僧團或一個比丘建立的第一塊磚或柱子等的小屋。但是園林大部分或全部未圍墻的叫做"牛住處"。居士的是指除了比丘之外其他人說"我們給適當小屋"而給的,或者是他們的所有物。許可的是指通過羯磨宣告而做的。但是如何知道這些的判斷呢?因此說"這些的判斷在《一切歡喜》中已說"。 存放原因學處註釋結束。

  1. Paṇītabhojanasikkhāpadavaṇṇanā

『『Paṇītabhojanānī』』ti idaṃ majjhe padalopaṃ katvā niddiṭṭhanti āha 『『paṇītasaṃsaṭṭhānī』』tiādi. Sabbopi 『『odako』』ti vuttalakkhaṇo macchoti 『『maccho nāma odako vuccatī』』ti (pāci. 260) evaṃ vibhaṅge vuttalakkhaṇo, sabbopi maccho eva. Yo koci udake jāto maccho nāmāti vuttaṃ hoti. Mahānāmasikkhāpadenāti –

『『Agilānena bhikkhunā catumāsapaccayapavāraṇā sāditabbā aññatra punapavāraṇāya aññatra niccapavāraṇāya. Tato ce uttari sādiyeyya, pācittiya』』nti –

Iminā sikkhāpadena (pāci. 306). Ettha hi saṅghavasena gilānapaccayapavāraṇāya pavāritaṭṭhāne sace tattha rattīhi vā bhesajjehi vā paricchedo kato hoti 『『ettikāyeva rattiyo, ettakāni vā bhesajjāni viññāpetabbānī』』ti, tato rattipariyantato vā bhesajjapariyantato vā uttari nabhesajjakaraṇīyena vā bhesajjaṃ, aññabhesajjakaraṇīyena vā aññaṃ bhesajjaṃ viññāpentassa pācittiyaṃ vuttaṃ. Tasmā agilāno gilānasaññīpi hutvā pañca bhesajjāni viññāpento nabhesajjakaraṇīyena bhesajjaṃ viññāpento nāma hotīti 『『mahānāmasikkhāpadena kāretabbo』』ti vuttaṃ.

Yo pana nabhesajjatthāya viññāpeti, atha kho kevalaṃ attano bhuñjanatthāya, so sūpodanaviññattiyāyeva kāretabbo. Vuttañhetaṃ samantapāsādikāyaṃ 『『suddhāni sappiādīni viññāpetvā bhuñjanto pācittiyaṃ nāpajjati , sekhiyesu sūpodanaviññattidukkaṭaṃ āpajjatī』』ti (pāci. aṭṭha. 259). Sūpodanaviññattiyā kāretabboti 『『na sūpaṃ vā odanaṃ vā agilāno』』tiādinā (pāci. 613) sikkhāpadena kāretabbo, dukkaṭena kāretabboti vuttaṃ hoti. Imināti iminā paṇītabhojanasikkhāpadena.

『『Sappibhattaṃ dehī』』ti vutte kiṃ hotīti āha 『『sappibhattaṃ 『dehī』ti vutte panā』』tiādi. Sūpodanaviññattiyā dukkaṭameva hotīti sambandho. Kasmāti āha 『『yasmā』』tiādi. Atha yathā 『『paṇītabhojanānī』』ti, evaṃ 『『sappibhatta』』nti idampi kasmā na viññāyatīti ce? Anekantikattā. Tathā hi 『『paṇītabhojanānī』』ti vutte 『『paṇītasaṃsaṭṭhāni bhojanāni paṇītabhojanānī』』ti ayamattho ekantato paññāyati, 『『sappibhatta』』nti vutte pana 『『sappimayaṃ bhattaṃ sappibhatta』』ntipi viññāyamānattā 『sappisaṃsaṭṭhaṃ bhattaṃ sappibhatta』』nti ayamattho na ekantato paññāyati. Esa nayo 『『navanītabhattaṃ dehī』』tiādīsupi.

Purimanayenevāti 『『bhattaṃ datvā sappiṃ katvā bhuñjā』』ti purimeneva nayena. Sace pana 『『sappinā』』ti vutte kevalaṃ sesesu navanītādīsu aññatarena deti, visaṅketameva hoti. Anāpattīti visaṅketattā sabbāhiyeva āpattīhi anāpatti. 『『Kiñcāpi anāpatti, attano pana payogena nibbattattā na bhuñjitabba』』nti vadanti. Kappiyasappināti kappiyamaṃsasappinā. Esa nayo akappiyasappināti etthāpi. Kappiyākappiyatā hi maṃsānaṃyeva, na sappiādīnaṃ. Ṭhapetvā ekaṃ manussavasātelaṃ sabbesaṃ khīradadhisappinavanītavasātelesu akappiyaṃ nāma natthi.

以下是巴利文的完整直譯: 9. 精美食物學處註釋 "精美食物"這是省略中間詞而說的,因此說"與精美混合的"等。所有被稱為"水生"特徵的魚,如在分別中所說"所謂魚是指水生的",就是所有的魚。意思是說任何生在水中的叫做魚。以摩訶男學處是指: "無病比丘應接受四個月資具邀請,除了再次邀請,除了永久邀請。如果超過那個而接受,波逸提。" 以這個學處。這裡如果在以僧團方式進行病緣邀請的地方,如果以夜或藥物限定"只有這麼多夜,或應該請求這麼多藥物",超過那個夜的限度或藥物的限度,爲了非藥用而請求藥物,或爲了其他藥用而請求其他藥物的,說有波逸提。因此無病而認為有病也是,請求五種藥物就叫做爲了非藥用而請求藥物,所以說"應以摩訶男學處處罰"。 但是不爲了藥用而請求,而只是爲了自己吃,他應該以湯飯請求處罰。因為在《一切歡喜》中說:"請求純粹的酥油等而吃不犯波逸提,在應學法中犯湯飯請求惡作。"應以湯飯請求處罰是指應以"無病不應請求湯或飯"等學處處罰,意思是說應以惡作處罰。以這個是指以這個精美食物學處。 當說"給酥油飯"時怎麼樣?因此說"但是當說'給酥油飯'時"等。只有湯飯請求的惡作,這是連線。為什麼?因此說"因為"等。那麼為什麼不像"精美食物"那樣理解"酥油飯"呢?因為不確定。就像這樣,當說"精美食物"時,"與精美混合的食物是精美食物"這個意思一定被理解,但是當說"酥油飯"時,因為也可以理解為"由酥油做成的飯是酥油飯",所以"與酥油混合的飯是酥油飯"這個意思不一定被理解。這個方法在"給生酥飯"等中也是一樣。 就像前面的方法是指就像前面"給了飯後做成酥油吃"的方法。但是如果當說"用酥油"時只用其他生酥等之一給,就是錯誤表示。無犯是指因為錯誤表示而對所有罪都無犯。他們說"雖然無犯,但是因為由自己的行為產生所以不應該吃"。適當的酥油是指適當肉的酥油。這個方法在不適當的酥油中也是一樣。因為適當不適當只是對肉,不是對酥油等。除了一種人脂油之外,所有的乳、酪、酥油、生酥、脂油中沒有所謂不適當的。

Paribhogepi dukkaṭameva idha anadhippetattāti adhippāyo. Sace asati akappiyasappimhi purimanayeneva akappiyanavanītādīni deti 『『sappiṃ katvā bhuñjā』』ti, akappiyasappināva dinnaṃ hoti. Yathā ca 『『kappiyasappinā dehī』』ti vutte akappiyasappinā deti, visaṅketaṃ, evaṃ 『『『akappiyasappinā』ti vutte kappiyasappinā detī』』ti etthāpi paṭipāṭiyā ekamekaṃ vitthāretvā vuccamānepi ayamevattho vattabbo siyā, so ca saṅkhepenapi sakkā viññātunti vitthāranayaṃ hitvā imināva nayena sabbapadesu vinicchayo veditabboti vuttaṃ. Ayañhettha saṅkhepattho – yena yena viññatti hoti, tasmiṃ vā tassa mūle vā laddhe taṃ taṃ laddhameva hoti. Sace pana aññaṃ pāḷiyā āgataṃ vā anāgataṃ vā deti, visaṅketanti. Nānāṭṭhāne vāti tasmiṃyeva ghare sappiṃ, itarasmiṃ navanītantiādinā nānāṭṭhāne vā.

Paṇītabhojanasikkhāpadavaṇṇanā niṭṭhitā.

以下是巴利文的完整直譯: 意思是在受用時也只有惡作,因為這裡不是所要表達的。如果沒有不適當的酥油,就像前面的方法給不適當的生酥等說"做成酥油吃",就是用不適當的酥油給了。就像當說"用適當的酥油給"時用不適當的酥油給是錯誤表示,同樣"當說'用不適當的酥油'時用適當的酥油給"在這裡也是,即使按順序一一詳細說明,也應該說這個意思,而且簡略地也能理解,所以放棄詳細的方法,說應該以這個方法理解所有詞的判斷。這裡的簡略意思是 - 用什麼請求,得到那個或那個的根源時,就是得到那個那個。但是如果給其他經中出現的或未出現的,就是錯誤表示。或在不同的地方是指在那個家裡酥油,在另一個生酥等,在不同的地方。 精美食物學處註釋結束。

  1. Dantaponasikkhāpadavaṇṇanā

Kāyenāti hatthādīsu yena kenaci sarīrāvayavena, antamaso pādaṅguliyāpi gaṇhanto kāyena gaṇhāti nāmāti veditabbo. Dānepi eseva nayo. Kāyappaṭibaddhenāti pattādīsu yena kenaci sarīrasambaddhena upakaraṇena. Dānepi eseva nayo. Kaṭacchuādīsu yena kenaci upakaraṇena dinnaṃ kāyappaṭibaddhena dinnaṃyeva hoti. Aññatarenāti kāyena vā kāyappaṭibaddhena vā nissaggiyena vāti attho. Tattha nissaggiyenāti (pāci. aṭṭha. 265) kāyato ca kāyappaṭibaddhato ca mocetvā hatthapāse ṭhitassa kāye vā kāyappaṭibaddhe vā pātiyamānañhi nissaggiyena payogena dinnaṃ nāma hoti. Tassāti paṭiggahitakassa. Vuttavipallāsavasenāti vuttassa paṭipakkhavasena. Idaṃ vuttaṃ hoti – yaṃ kāyakāyappaṭibaddhanissaggiyānaṃ aññatarena diyyamāne kāyena vā kāyappaṭibaddhena vā gaṇhāti, etaṃ paṭiggahitaṃ nāmāti.

Saṃhārimenāti thāmamajjhimena purisena saṃhārimena, iminā asaṃhārime phalake vā pāsāṇe vā paṭiggahaṇaṃ na ruhatīti dasseti. Dhāretuṃ samatthenāti sandhāretuṃ yoggena, iminā sukhumesu tintiṇikādipaṇṇesu paṭiggahaṇaṃ na ruhatīti dasseti. Atatthajātakarukkhapaṇṇenāti jātaṭṭhānato cutena paduminipaṇṇādinā, iminā pana mahantepi tatthajātake paduminipaṇṇe vā kiṃsukapaṇṇādimhi vā paṭiggahetuṃ na vaṭṭati. Na hi taṃ kāyappaṭibaddhasaṅkhaṃ gacchatīti dasseti. Yathā ca tatthajātake, evaṃ khāṇuke bandhitvā ṭhapitamañcādimhipi. Nanu paṭibaddhappaṭibaddhenāpi pattādhārādinā paṭiggaṇhantassa paṭiggahaṇaṃ ruhati, atha kasmā kāyakāyappaṭibaddhehiyeva paṭiggahaṇaṃ idha vuttaṃ, na paṭibaddhappaṭibaddhenāpīti āha 『『paṭibaddhappaṭibaddhaṃ nāma idha natthī』』ti. Keci pana 『『ādhārakena paṭiggahaṇaṃ kāyappaṭibaddhappaṭibaddhena paṭiggahaṇaṃ nāma hoti, tasmā na vaṭṭatī』』ti vadanti, taṃ vacanamattameva. Atthato pana sabbampi taṃ kāyappaṭibaddhameva hotīti dasseti.

Akallakoti gilāno. Mukhena paṭiggaṇhātīti sahatthena gahetvā paribhuñjituṃ asakkonto mukhena paṭiggaṇhāti. Abhihaṭabhājanato patitarajampi vaṭṭati abhihaṭattāti adhippāho.

Tasmiṃ ṭhatvāti tādise hatthapāse ṭhatvā. Yanti yaṃ bhāraṃ. Majjhimo purisoti thāmamajjhimapuriso. Vinaye paññattaṃ dukkaṭaṃ vinayadukkaṭaṃ. Taṃ anupasampannassa datvāti piṇḍāya caritvā vihāraṃ vā āsanasālaṃ vā gantvā taṃ bhikkhaṃ anupasampannassa datvā, idañca pubbābhogassa anurūpavasena vuttaṃ. Yasmā pana taṃ 『『anupasampannassa dassāmī』』ti cittuppādamattena taṃsantakaṃ nāma na hoti, tasmā vināpi tassa dānādiṃ paṭiggahetvā paribhuñjituṃ vaṭṭati.

以下是巴利文的完整直譯: 10. 牙齒清潔器學處註釋 以身體是指用手等任何身體部分,乃至用腳趾拿也叫做以身體拿,應該知道。給予也是這個方法。以身體相連的是指用缽等任何與身體相連的工具。給予也是這個方法。用勺子等任何工具給的就是以身體相連的給。以其中之一是指以身體或身體相連的或拋棄的,這是意思。其中拋棄的是指從身體和身體相連的分開,對站在伸手可及處的人,落在身體或身體相連的上,叫做以拋棄的行為給。那個的是指已接受的。以所說的相反方式是指以所說的相反方式。這是所說的意思 - 當以身體、身體相連的、拋棄的其中之一給予時,以身體或身體相連的拿,這叫做已接受。 可攜帶的是指中等力量的人可攜帶的,這顯示在不可攜帶的木板或石頭上接受不成立。能夠承載的是指適合承載的,這顯示在細小的草葉等上接受不成立。非生長處的樹葉是指從生長處脫落的蓮葉等,但這顯示即使在大的生長處的蓮葉或基木蘇卡葉等上接受也不適合。因為那不算是身體相連的。就像在生長處的一樣,在固定在樁上的床等上也是一樣。難道不是用相連的相連物如缽架等接受時接受也成立嗎?那麼為什麼這裡只說以身體和身體相連的接受,不說以相連的相連物接受呢?因此說"這裡沒有所謂相連的相連物"。但是有些人說"用架子接受叫做以身體相連的相連物接受,所以不適合",那只是說法而已。但是從意義上來說,所有那些都只是身體相連的,這是顯示的。 不適合的是指生病的。用口接受是指不能用手拿來使用,用口接受。即使從已拿來的容器掉落的塵土也適合,因為已拿來,這是意思。 站在那裡是指站在那樣的伸手可及處。那個是指那個重擔。中等人是指中等力量的人。在律中制定的惡作叫做律惡作。把那個給未受具足戒者是指托缽後去到精舍或坐堂,把那個托缽食給未受具足戒者,這是根據前面的思考而說的。但是因為僅僅生起"我將給未受具足戒者"的念頭,那不叫做他的所有物,所以即使沒有給他等,接受后使用也是適合的。

Assukheḷasiṅghāṇikādīsūti ettha assu nāma akkhijalaṃ. Kheḷo nāma lālā. Siṅghāṇikāti antosīsato pūtisemhabhāvaṃ āpannaṃ matthaluṅgaṃ galitvā tālumatthakavivarena otaritvā nāsāpuṭe pūretvā ṭhitaṃ vuccati, ādisaddena muttakarīsasemhadantamalaakkhigūthakaṇṇagūthakānaṃ, sarīre uṭṭhitaloṇassa ca gahaṇaṃ. Ṭhānatoti akkhikūpādito. Antarā ce gaṇhāti, kiṃ hotīti āha 『『uggahitakaṃ nāma hotī』』ti, duṭṭhu gahitakaṃ nāma hotīti attho. Phalininti phalavantaṃ. Tatthajātakaphalinisākhāya vāti tasmiṃ rukkhe jātāya phalinisākhāya vā. Durupaciṇṇadukkaṭanti 『『na kattabba』』nti vāritassa katattā duṭṭhu āciṇṇaṃ caritanti durupaciṇṇaṃ, tasmiṃ dukkaṭaṃ durupaciṇṇadukkaṭañca āpajjatīti attho.

Āharīyatīti āhāro, ajjhoharitabbaṃ yaṃ kiñci, idha pana cattāri kālikāni adhippetānīti āha 『『yaṃ kiñcī』』tiādi. Tattha aruṇuggamanato yāva ṭhitamajjhanhikā bhuñjitabbato yāva kālo assāti yāvakālikaṃ. Aruṇuggamanato yāva yāmāvasānā pipāsāya sati pipāsacchedanatthaṃ pātabbato yāmo kālo assāti yāmakālikaṃ. Yāva sattāhaṃ nidahitvā paribhuñjitabbato sattāhaṃ kālo assāti sattāhakālikaṃ. Yāvajīvampi pariharitvā paribhuñjitabbato yāva jīvaṃ etassāti yāvajīvikaṃ. Tenāha 『『tatthā』』tiādi.

Vanamūlapattapupphaphalādīti ettha tāva mūlaṃ nāma mūlakakhārakacaccutambakādīnaṃ tesu tesu janapadesu pakatiāhāravasena manussānaṃ khādanīyatthañceva bhojanīyatthañca pharaṇakaṃ sūpeyyapaṇṇamūlaṃ. Pattaṃ nāma mūlakakhārakacaccutambakādīnaṃ tādisaṃyeva pattaṃ. Pupphaṃ nāma mūlakakhārakādīnaṃ tādisaṃyeva pupphaṃ. Phalaṃ nāma panasalabujādīnaṃ tesu tesu janapadesu pakatiāhāravasena manussānaṃ khādanīyatthañceva bhojanīyatthañca pharaṇakaṃ phalaṃ. Ādisaddena kandamūlādīnaṃ gahaṇaṃ.

Ambapānanti (mahāva. aṭṭha. 300) āmehi vā pakkehi vā ambehi katapānaṃ. Tattha āmehi karontena ambataruṇādīni bhinditvā udake pakkhipitvā ātape ādiccapākena pacitvā parissāvetvā tadahupaṭiggahitehi madhusakkarakappūrādīhi yojetvā kātabbaṃ. Evaṃ kataṃ purebhattameva kappati. Anupasampannena kataṃ labhitvā pana purebhattaṃ paṭiggahitaṃ purebhattaṃ sāmisaparibhogenāpi vaṭṭati, pacchābhattaṃ nirāmisaparibhogena yāva aruṇuggamanā vaṭṭati. Esa nayo sabbapānesu.

Tesu pana jambupānanti jambuphalehi katapānaṃ. Cocapānanti aṭṭhikehi kadaliphalehi katapānaṃ. Mocapānanti anaṭṭhikehi kadaliphalehi katapānaṃ. Madhukapānanti madhukānaṃ jātirasena katapānaṃ. Taṃ pana udakasambhinnaṃ vaṭṭati, suddhaṃ na vaṭṭati. Muddikāpānanti muddikā udake madditvā ambapānaṃ viya katapānaṃ . Sālūkapānanti rattuppalanīluppalādīnaṃ sālūke madditvā katapānaṃ. Phārusakapānanti phārusakehi ambapānaṃ viya katapānaṃ. Imināva nayena vettapānādīni veditabbāni. Etāni ca pana sabbāni pānāni aggipākāni na vaṭṭanti. Tenāha 『『sītodakenā』』tiādi. Avasesesupianuññātaphalapattapuppharasesūti dhaññaphalapakkasākamadhukapuppharasato avasesesu 『『anujānāmi, bhikkhave, sabbaṃ phalarasaṃ ṭhapetvā dhaññaphalarasa』』ntiādinā (mahāva. 300) anuññātakesu phalapattapuppharasesupi.

以下是巴利文的完整直譯: 在眼淚、唾液、鼻涕等中,這裡眼淚是指眼睛的水。唾液是指口水。鼻涕是指從頭內變成腐爛痰液的腦髓流下來,通過上顎頂部的孔流下來,充滿鼻孔而停留的,稱為。等字包括尿、糞、痰、牙垢、眼垢、耳垢,和身體上生出的鹽。從處所是指從眼窩等。如果在中途拿,會怎樣?因此說"叫做不正確拿取",意思是叫做不好地拿取。有果實的是指有果實的。或在那裡生長的有果實的樹枝是指在那棵樹上生長的有果實的樹枝。惡行惡作是指被禁止說"不應該做"而做了,是惡行,在那裡犯惡作叫做惡行惡作,這是意思。 被帶來的叫做食物,任何應該吞嚥的,但這裡是指四種時限的,因此說"任何"等。其中從日出到正午可以吃的,時間是到那時的叫做時分。從日出到夜晚結束,當渴時爲了止渴可以喝的,時間是一夜的叫做夜分。可以存放七天使用的,時間是七天的叫做七日。可以終生攜帶使用的,時間是終生的叫做盡壽。因此說"其中"等。 樹根、葉、花、果等,這裡首先根是指蘿蔔、卡拉卡、恰恰、坦巴卡等,在那些地方作為人們習慣食物,用於咀嚼和食用的,能遍滿的湯葉根。葉是指蘿蔔、卡拉卡、恰恰、坦巴卡等那樣的葉。花是指蘿蔔、卡拉卡等那樣的花。果是指麵包果、葫蘆等,在那些地方作為人們習慣食物,用於咀嚼和食用的,能遍滿的果。等字包括塊根等。 芒果飲是指用生或熟的芒果做的飲料。其中用生的做時,應該把嫩芒果等打碎放入水中,用太陽熱煮熟,過濾后,用當天接受的蜂蜜、糖、樟腦等調配。這樣做的只在午前適合。但是得到由未受具足戒者做的,在午前接受的在午前可以用有味的方式使用,在午後可以用無味的方式使用直到日出。這個方法適用於所有飲料。 其中閻浮飲是指用閻浮果做的飲料。可可飲是指用有核的香蕉果做的飲料。芭蕉飲是指用無核的香蕉果做的飲料。蜜樹飲是指用蜜樹的天然汁做的飲料。但是那個與水混合的適合,純的不適合。葡萄飲是指把葡萄在水中揉碎,像芒果飲那樣做的飲料。蓮藕飲是指把紅蓮、藍蓮等的藕揉碎做的飲料。法魯薩卡飲是指用法魯薩卡像芒果飲那樣做的飲料。以這個方法應該理解藤飲等。這些所有飲料用火煮的不適合。因此說"用冷水"等。在其餘允許的果、葉、花汁中也是指在穀物果、熟蔬菜、蜜樹花汁之外的其餘"諸比丘,我允許所有果汁除了穀物果汁"等所允許的果、葉、花汁中也是。

Khādanīyatthanti khādanīyena kattabbakiccaṃ. Neva pharatīti na nipphādeti. Anāhārepi udake āhārasaññāyāti 『『āhāraṃ āhareyyā』』ti padassa padabhājane (pāci. 265) vuttamatthaṃ sammā asallakkhetvā 『『āharīyatīti āhāro』』ti anāhārepi udake āhārasaññāya kukkuccāyantānaṃ. Dantapone ca 『『mukhadvāraṃ āhaṭaṃ ida』』nti saññāyāti mukhadvāraṃ anāhaṭampi dantaponaṃ 『『mukhadvāraṃ āhaṭaṃ idaṃ dantapona』』nti vipallatthasaññāya kukkuccāyantānaṃ. Yathāsukhaṃ pātunti paṭiggahetvā vā appaṭiggahetvā vā yathākāmaṃ pātuṃ. Dantaponaparibhogenāti dantakaṭṭhaparibhogena, dantadhovanādināti attho, iminā tassa pana rasaṃ gilituṃ na vaṭṭatīti dasseti.

Cattāri mahāvikaṭānīti gūthaṃ, muttaṃ, chārikā, mattikā (mahāva. 268) ca 『『āsayādivasena virūpāni jātānī』』ti katvā vikaṭānīti vā apakatibhojanattā vikaṭāni 『『virūpāni jātānī』』ti vā attho. Sati paccayeti kāraṇe sati, sappadaṭṭheti attho. Dhūmādiabbohārikābhāvoti dhūmapupphagandhadantakhayādiabbohārikābhāvo.

Dantaponasikkhāpadavaṇṇanā niṭṭhitā.

Bhojanavaggo catuttho.

  1. Acelakavaggo

  2. Acelakasikkhāpadavaṇṇanā

Acelakassāti yassa kassaci pabbajjāsamāpannassa naggassa. Paribbājakassāti ṭhapetvā bhikkhuñca sāmaṇerañca avasesassa yassa kassaci pabbajjāsamāpannassa. Paribbājikāyāti ṭhapetvā bhikkhuniṃ, sikkhamānaṃ, sāmaṇeriñca avasesāya yāya kāyaci pabbajjāsamāpannāya. Ete ca sabbe aññatitthiyā veditabbā. Tenāha 『『etesaṃ acelakādīnaṃ aññatitthiyāna』』nti.

Tesanti aññatitthiyānaṃ. Bhājanaṃ nikkhipitvāti āmisabharitaṃ bhājanaṃ nikkhipitvā. Bāhirālepanti telādiṃ.

Acelakādayo yasmā, titthiyāva matā idha;

Tasmā titthiyanāmena, tikacchedo kato tayo.

Atitthiyassa naggassa, tathā titthiyaliṅgino;

Gahaṭṭhassāpi bhikkhussa, kappatīti vinicchayo.

Atitthiyassa cittena, titthiyassa ca liṅgino;

Sotāpannādino dātuṃ, kappatītīdha no mati.

Acelakasikkhāpadavaṇṇanā niṭṭhitā.

以下是巴利文的完整直譯: 咀嚼的目的是指用咀嚼物應該做的事。不能遍滿是指不能產生。對非食物的水也有食物想是指對"會帶來食物"這句話的詞義解釋中所說的意思沒有正確理解,認為"被帶來的叫做食物",對非食物的水也有食物想而猶豫的人。對牙齒清潔器"這個被帶到口門"的想是指沒有被帶到口門的牙齒清潔器,以"這個牙齒清潔器被帶到口門"的顛倒想而猶豫的人。隨意喝是指接受或不接受都可以隨意喝。以牙齒清潔器的使用是指以牙籤的使用,意思是用刷牙等,這顯示不適合吞嚥它的汁液。 四大醜物是指糞、尿、灰、泥,"因為依賴等方面變得醜陋"而稱為丑物,或因為不是正常食物而醜陋,"變得醜陋"是意思。有因緣時是指有原因時,意思是被蛇咬時。煙等不重要性是指煙、花、香、牙齒消失等的不重要性。 牙齒清潔器學處註釋結束。 食物品第四。 裸行者品 裸行者學處註釋 裸行者是指任何受持出家的裸體者。遊行者是指除了比丘和沙彌之外,其餘任何受持出家的人。女遊行者是指除了比丘尼、式叉摩那、沙彌尼之外,其餘任何受持出家的女人。這些所有應該知道是外道。因此說"這些裸行者等外道"。 那些是指外道。放下容器是指放下裝滿食物的容器。外塗是指油等。 因為裸行者等,這裡被認為只是外道; 所以以外道之名,做了三種區分。 對非外道的裸體者,以及有外道相的; 對在家人和比丘,適合給予,這是判斷。 對非外道的心,和有外道相的; 給予預流等,適合,這是我們的意見。 裸行者學處註釋結束。

  1. Uyyojanasikkhāpadavaṇṇanā

Gāmaṃ vā nigamaṃ vāti ettha nagarampi gāmaggahaṇeneva gahitanti daṭṭhabbaṃ. Pavisissāmāti ettha gahetvā 『『gantvā』』ti pāṭhaseso, asamannāhāro vā tassā itthiyā tasmiṃ gāme sannihitabhāvaṃ ajānanto vā 『『ehāvuso, gāmaṃ vā nigamaṃ vā piṇḍāya pavisissāmā』』ti bhikkhuṃ gahetvā gantvāti attho. Yaṃ kiñci āmisanti yāguādikaṃ yaṃ kiñci āmisaṃ. Uyyojeyyāti attano kīḷānurūpaṃ itthiṃ disvā uyyojeyya pahiṇeyya. Tenāha 『『mātugāmena saddhi』』ntiādi. Ādisaddena vuttāvasesaṃ kāyavacīdvāravītikkamaṃ saṅgaṇhāti. 『『Gacchā』』tiādīni vatvāti 『『gacchāvuso, na me tayā saddhiṃ kathā vā nisajjā vā phāsu hoti, ekakassa me kathā vā nisajjā vā phāsu hotī』』ti (pāci. 275) vatvā. Etaṃ anācāramevāti etaṃ yathāvuttaṃ hasanādianācārameva. Na aññaṃ patirūpaṃ kāraṇanti ṭhapetvā vuttappakāraṃ anācāraṃ ubhinnaṃ ekato na yāpanādiṃ aññaṃ patirūpakāraṇaṃ paccayaṃ karitvā na hotīti attho. Assāti uyyojakassa. Soti yo uyyojito, so.

Anupasampanneti sāmaṇere. Sova idha anupasampannoti adhippetoti vadanti. Ubhinnampīti upasampannassa vā anupasampannassa vāti dvinnampi. Kalisāsanāropaneti (pāci. aṭṭha. 277) kalīti kodho, tassa sāsanaṃ āṇaṃ kalisāsanaṃ, tassāropaneti attho, 『『appeva nāma imināpi ubbāḷho pakkameyyā』』ti kodhavasena ṭhānanisajjādīsu dosaṃ dassetvā 『『passatha bho imassa ṭhānaṃ nisajjaṃ ālokitaṃ vilokitaṃ, khāṇu viya tiṭṭhati, sunakho viya nisīdati, makkaṭo viya ito cito ca viloketī』』ti evaṃ amanāpavacanassa bhaṇaneti vuttaṃ hoti. Suddhacittena panevaṃ bhaṇane doso natthi. Evamādīhīti ettha ādisaddena 『『mahagghaṃ bhaṇḍaṃ passitvā lobhadhammaṃ uppādessatī』』ti uyyojeti, 『『mātugāmaṃ passitvā anabhiratiṃ uppādessatī』』ti uyyojeti, 『『gilānassa vā ohiyyakassa vā vihārapālassa vā yāguṃ vā bhattaṃ vā khādanīyaṃ vā nīharā』』ti uyyojeti, 『『na anācāraṃ ācaritukāmo sati karaṇīye uyyojetī』』ti (pāci. 278) etesaṃ gahaṇaṃ.

Uyyojanasikkhāpadavaṇṇanā niṭṭhitā.

  1. Sabhojanasikkhāpadavaṇṇanā

『『Sabhojane』』ti bāhiratthasamāsoyaṃ, ubhasadde ukārassa ca lopoti āha 『『saha ubhohi janehī』』tiādi. Tattha ubhohi janehīti jāyā ca pati cāti ubhohi janehi. Bhuñjitabbanti vā bhojanaṃ, itthī ca puriso ca, tena saha vattatīti sabhojananti āha 『『atha vā』』tiādi. Rāgapariyuṭṭhitassāti methunādhippāyassa. Sayanigharanti sayanīyagharaṃ, vāsagehanti attho. Mahallakassāti mahallakassa sayanigharassa. Piṭṭhasaṅghāṭatoti dvārabāhato khuddakassavāti yathā tathā vā katassa khuddakassa sayanigharassa. Vemajjhaṃ atikkamitvā nisīdeyyāti piṭṭhivaṃsaṃ atikkamitvā nisīdeyya. Khuddakaṃ (sārattha. ṭī. pācittiya 3.280) nāma sayanigharaṃ vitthārato pañcahatthappamāṇaṃ hoti, tassa ca majjhimaṭṭhānaṃ piṭṭhasaṅghāṭato aḍḍhateyyahatthappamāṇameva hoti, tasmā tādise sayanighare piṭṭhasaṅghāṭato hatthapāsaṃ vijahitvā nisinno piṭṭhivaṃsaṃ atikkamitvā nisinno nāma hoti. Evaṃ nisinno ca vemajjhaṃ atikkamitvā nisinno nāma hoti. Tena vuttaṃ pāḷiyaṃ 『『piṭṭhivaṃsaṃ atikkamitvā nisīdatī』』ti (pāci. 281). Sacittakañcettha anupavisitvā nisīdanacittena daṭṭhabbaṃ.

Sabhojanasikkhāpadavaṇṇanā niṭṭhitā.

以下是巴利文的完整直譯: 不健康的是指生病的。用口接受是指不能用手拿來吃,用口接受。從已帶來的容器中掉落的塵土也適合,因為已帶來,這是意思。 站在那裡是指站在那樣的伸手可及處。那個是指那個負擔。中等人是指中等力量的人。在律中規定的惡作是律惡作。把那個給未受具足戒者是指托缽後去精舍或坐堂,把那個施食給未受具足戒者,這是根據事先思考的適當方式而說的。但是因為僅僅生起"我將給未受具足戒者"的心,那還不叫做屬於他的,所以即使不給他等,接受后吃也是適合的。


重譯

  1. 食物接受規戒解說

「進入村莊或市集」指的是進入村莊,或由於與村莊相關的行為,實際上是進入村莊。 "我將進入"這句話的意思是指通過行為進入該村,或者意思是「我將前往」。其中提到的「任何食物」指的是例如粥之類的食物。"睇見適合的女人,便會誘導她",指的是看到適合的女人後,便會誘導她,故有「和女人在一起」之類的說法。「例如」的詞語表示,解釋後續內容的動作包括行為、話語等,也含有不良行為的意思,如「離開」,表達行為不正的態度。這裡進一步的解釋意味著,不涉及不正當的理由,只表示行為本身的錯誤。在這種情況下,有指出此為不正當行為的解釋。這裡的重點是指某些情況下的行為,尤其是行為的場所與相關情境。

3. 食物接受規戒解說

「共餐」是指集體用餐。這裡解釋到,男女共享餐食時,指的是夫妻之間共享。在行為中,意指分享餐食是指男女兩者共同進行。對於慾望和目標的要求,這裡的解說是指,涉及兩者性慾的目標在合適的情況下執行。"臥室"指的是睡覺的地方,「家」即住所的意思。重點在於,如果在家中共享食物,指兩個人之間的行為。具體情況表明,行為會按照正確的做法進行,比如在一特定位置上進行。

4-5. Rahopaṭicchannarahonisajjasikkhāpadavaṇṇanā

Catutthapañcamasikkhāpade yaṃ vattabbaṃ siyā, taṃ sabbaṃ aniyatadvaye vuttamevāti āha 『『seso kathānayo aniyatadvaye vuttanayeneva veditabbo』』ti.

Rahopaṭicchannarahonisajjasikkhāpadavaṇṇanā niṭṭhitā.

  1. Cārittasikkhāpadavaṇṇanā

Antoupacārasīmāya dassanūpacāre bhikkhuṃ disvāti yattha ṭhitassa kulāni payirupāsanacittaṃ uppannaṃ, tato paṭṭhāya gacchanto antoupacārasīmāya dassanūpacāre bhikkhuṃ passe vā abhimukhe vā disvā. Pakativacanenāti yaṃ dvādasahatthabbhantare ṭhitena sotuṃ sakkā, tādisena vacanena, ito cito ca pariyesitvā ārocanakiccaṃ pana natthi. Yo hi evaṃ pariyesitabbo, so asantoyeva. Tenāha 『『tādisa』』ntiādi. Anāpucchitvāti anārocetvā.

Antarārāmabhikkhunupassayatitthiyaseyyapaṭikkamanabhattiyagharānīti ettha antarārāmanti antogāme vihāro. Paṭikkamananti āsanasālā. Bhattiyagharanti nimantitagharaṃ vā salākabhattādidāyakānaṃ vā gharaṃ. Āpadāsūti jīvitabrahmacariyantarāyesu. Kiriyākiriyanti ettha kulesu cārittāpajjanaṃ kiriyaṃ, anāpucchanaṃ akiriyanti veditabbaṃ.

Cārittasikkhāpadavaṇṇanā niṭṭhitā.

  1. Mahānāmasikkhāpadavaṇṇanā

Sabbañcetaṃvatthuvasena vuttanti 『『agilānena bhikkhunā catumāsapaccayapavāraṇā sāditabbā aññatra punapavāraṇāya aññatra niccapavāraṇāyā』』ti (pāci. 306) etaṃ sabbaṃ sikkhāpadanidānasaṅkhātassa vatthuno vasena vuttaṃ. Tattha hi mahānāmena sakkena 『『icchāmahaṃ, bhante, saṅghaṃ catumāsaṃ bhesajjena pavāretu』』ntiādinā (pāci. 303) ussannussannena ca bhesajjena catumāsaṃ puna niccaṃ pavāraṇā katā, tasmā bhagavatā tassa vasena evaṃ vuttanti vuttaṃ hoti. Aññatra punapavāraṇāyāti yadi punapavāraṇā atthi, taṃ ṭhapetvā. Aññatra niccapavāraṇāyāti etthāpi eseva nayo. Yadi pana tāpi atthi, sāditabbāvāti adhippāyo. Tenāha 『『ayaṃ panettha attho』』tiādi. Tatthāti tissaṃ pavāraṇāyaṃ. Bhesajjehi vā paricchedo kato hotīti 『『sappi tela』』nti evamādinā nāmavasena vā 『『patthena nāḷiyā āḷhakenā』』tiādinā parimāṇavasena vā 『『ettakāni vā bhesajjāni viññāpetabbānī』』ti bhesajjehi paricchedo kato hoti. Nabhesajjakaraṇīyeti missakabhattenāpi ce yāpetuṃ sakkoti, nabhesajjakaraṇīyaṃ nāma hoti. Aññaṃ bhesajjanti sappinā pavārito telaṃ, āḷhakena pavārito doṇaṃ.

Yathābhūtaṃ ācikkhitvāti 『『imehi tayā bhesajjehi pavāritamhā, amhākañca iminā ca iminā ca bhesajjena attho, yāsu tayā rattīsu pavāritamhā, tā rattiyo vītivattā, amhākañca bhesajjena attho』』ti yathābhūtaṃ ārocetvā. Evañca viññāpetuṃ gilānova labhati, na itaro.

Mahānāmasikkhāpadavaṇṇanā niṭṭhitā.

以下是巴利文的完整直譯: 5. 隱蔽處獨處學處註釋 在第四第五學處中應該說的,那全都已經在兩個不定中說過了,因此說"其餘的說法方式應該以兩個不定中所說的方法來理解"。 隱蔽處獨處學處註釋結束。 6. 往來學處註釋 在界內的視線範圍內看到比丘是指從生起拜訪俗家的心開始,往那裡走時在界內的視線範圍內看到或面對比丘。以正常的話語是指在十二肘之內站著能聽到的那樣的話語,沒有四處尋找通知的必要。因為這樣需要尋找的,就是不存在的。因此說"那樣的"等。不告知是指不通知。 中間精舍、比丘尼寺、外道住處、回去的地方、施食處是指:中間精舍是村中的寺院。回去的地方是坐堂。施食處是受邀請的房子或給予票食等的房子。在危難時是指對生命和梵行的危險。作與不作是指這裡應該知道在俗家往來是作,不告知是不作。 往來學處註釋結束。 7. 摩訶男學處註釋 這一切都是根據事緣而說的是指"無病比丘應接受四個月資具邀請,除了再次邀請,除了永久邀請",這一切都是根據被稱為學處緣起的事緣而說的。因為在那裡釋迦族的摩訶男說"尊者,我想以藥物邀請僧團四個月"等,以及以豐富的藥物做了四個月、再次、永久的邀請,所以世尊根據那個這樣說,這是所說的意思。除了再次邀請是指如果有再次邀請,除了那個。除了永久邀請,這裡也是這個方法。但是如果那些也有,應該接受,這是意思。因此說"這裡的意思是"等。在那裡是指在那個邀請中。或者以藥物限定是指以"酥油、油"等名稱方式,或以"一斗、一那利、一阿拉卡"等數量方式,"應該請求這麼多藥物"這樣以藥物限定。非藥用是指如果能夠以混合飯也維持,就叫做非藥用。其他藥物是指以酥油邀請而油,以一阿拉卡邀請而一陀那。 如實告知是指"我們被你以這些藥物邀請,我們需要這個這個藥物,你邀請我們的那些夜已經過去,我們需要藥物"這樣如實通知。這樣請求只有病人可以,不是其他人。 摩訶男學處註釋結束。

  1. Uyyuttasenāsikkhāpadavaṇṇanā

Caturaṅgininti hatthiassarathapattīti cattāri aṅgāni etissāti caturaṅginī, taṃ caturaṅginiṃ. 『『Dvādasapuriso hatthī, tipuriso asso, catupuriso ratho, cattāro purisā sarahatthā pattī』』ti (pāci. 314) ayaṃ pacchimakoṭiyā caturaṅgasamannāgatā senā nāma, īdisaṃ senanti attho. Taṃ pana vijahitvāti kenaci antaritā vā ninnaṃ oruḷhā vā na dissati, idha ṭhatvāna sakkā daṭṭhunti taṃ dassanūpacāraṃ vijahitvā aññaṃ ṭhānaṃ gantvā.

Senādassanavatthusminti senaṃ dassanāya gamanavatthusmiṃ. Ayameva vā pāṭho. Hatthiādīsu ekamekanti hatthiādīsu catūsu aṅgesu ekamekaṃ, antamaso ekapurisāruḷhahatthimpi ekampi sarahatthaṃ purisanti attho. Anuyyuttā nāma rājā uyyānaṃ vā nadiṃ vā gacchati, evaṃ anuyyuttā hoti. Tathārūpappaccayeti 『『mātulo senāya gilāno hotī』』tiādike (pāci. 312) anurūpakāraṇe sati. Āpadāsūti jīvitabrahmacariyantarāyesu 『『ettha gato muccissāmī』』ti gacchato anāpatti.

Uyyuttasenāsikkhāpadavaṇṇanā niṭṭhitā.

  1. Senāvāsasikkhāpadavaṇṇanā

Paṭisenāruddhāyāti yathā sañcāro chijjati, evaṃ paṭisenāya ruddhāya senāya. Kenaci palibuddhassāti verikena vā issarena vā kenaci ruddhassa.

Senāvāsasikkhāpadavaṇṇanā niṭṭhitā.

  1. Uyyodhikasikkhāpadavaṇṇanā

Sampahāraṭṭhānassāti yuddhabhūmiyā. Balassa aggaṃ jānantīti 『『ettakā hatthī, ettakā assā, ettakā rathā, ettakā pattī』』ti (pāci. 324) balassa koṭṭhāsaṃ jānanti. 『『Anujānāmi, bhikkhave, vihāraggenā』』tiādīsu (cūḷava. 318) viya koṭṭhāsattho hettha aggasaddo. Tenāha 『『balagaṇanaṭṭhānanti attho』』ti. Senāya viyūhanti 『『ito hatthī hontu, ito assā hontu, ito rathā hontu, ito pattī hontū』』ti (pāci. 324) senāya ṭhapanaṃ, rāsiṃ katvā ṭhapananti attho. Tenāha 『『senāsannivesassetaṃ nāma』』nti. Dvādasapuriso hatthīti cattāro ārohakā, ekekapādarakkhakā dve dveti evaṃ dvādasapuriso hatthī. Tipuriso assoti eko ārohako, dve pādarakkhakāti evaṃ tipuriso asso. Catupuriso rathoti eko sārathi, eko yodho, dve āṇirakkhakāti evaṃ catupuriso rathoti.

Uyyodhikasikkhāpadavaṇṇanā niṭṭhitā.

Acelakavaggo pañcamo.

  1. Surāpānavaggo

  2. Surāpānasikkhāpadavaṇṇanā

Piṭṭhādīhikataṃ majjaṃ surāti piṭṭhapūvaodanakiṇṇasambhārehi kataṃ majjaṃ surāti attho. Idaṃ vuttaṃ hoti – piṭṭhasurā, pūvasurā, odanasurā, kiṇṇapakkhittā, sambhārasaṃyuttāti (pāci. 328) imāni pañca surā nāmāti. Tattha piṭṭhaṃ bhājane pakkhipitvā tajjaṃ udakaṃ datvā madditvā katā piṭṭhasurā (sārattha. ṭī. pācittiya

  1. 起義軍隊的戒律解說

「Caturaṅginī」意為「四肢動物」,指的是具有四肢的生物。根據描述,「四象的軍隊」指的是像象、馬、車、士兵等組成的軍隊。此軍隊通常包括象、馬、戰車、以及由士兵組成的部隊,且此軍隊是由不同的成分組成的,表示為「四肢動物的結合」,是指多種力量或元素的聚合。進一步解釋,這也可能是指「已放棄」的狀態,意味著已不再參與或未在戰鬥中表現。需要注意的是,這種解釋在實際情形中更強調「見證的行為」,即進入某種場景時的特定表現形式。

"Anuyyuttā"這個詞表示「引導」或「前進」的意思。例如,國王前往花園或河流時,表示其在特定條件下前進。而「災難的情況下」則指的是一種迫切的情況,如處於生命危險的僧侶在逃避危險時不應有任何違反戒律的行為。

起義軍隊戒律的解說完畢。

  1. 軍隊駐紮的戒律解說

「Paṭisenāruddhāyāti」解釋為「在戰鬥或戰爭中阻止行動的情況」,類似於戰鬥的停滯。後面描述了某些情形,諸如戰鬥中的干擾或任何形式的暴力行為,均是指被阻礙的狀態。相關戒律指出,任何形式的壓制或敵對行為都不可進行。

軍隊駐紮戒律的解說完畢。

  1. 戰士的戒律解說

「戰鬥地點」指的是作戰的地方,例如戰場。描述中提到,戰士必須瞭解自己在戰鬥中的職責和任務。對於「允許」的表述,指的是可以進行的行為,如戰鬥時應承擔的責任和任務。此外,還提到了一些特定的軍隊構成,包括不同的角色,如騎兵、戰車手及步兵等。

戰士戒律的解說完畢。

Acelakavaggo第五篇

  1. 酒類戒律篇

  2. 酒類戒律解說

「Piṭṭhādīhikataṃ majjaṃ」指的是酒類的具體成分,包括由酒和其他雜物混合而成的飲品。這裡解釋了不同種類的酒,如酒類的原料,包括米酒、麥酒、葡萄酒等混合成的飲料。

3.326-328). Evaṃ sesāsupi. Kiṇṇāti pana tassā surāya bījaṃ vuccati. Ye 『『surāmodakā』』tipi vuccanti, te pakkhipitvā katā kiṇṇapakkhittā. Harītakisāsapādinānāsambhārehi saṃyojitā sambhārasaṃyuttā.

Pupphādīhi kato āsavo merayanti pupphaphalamadhuguḷasambhārehi kato ciraparivāsito merayanti attho. Idaṃ vuttaṃ hoti – pupphāsavo, phalāsavo, madhvāsavo, guḷāsavo, sambhārasaṃyuttoti pañcamerayaṃ nāmāti. Tattha madhukatālanāḷikerādi puppharaso ciraparivāsito pupphāsavo. Panasādiphalaraso phalāsavo. Muddikāraso madhvāsavo. Samantapāsādikāyaṃ pana 『『phalāsavo nāma muddikāphalādīni madditvā tesaṃ rasena kato. Madhvāsavo nāma muddikānaṃ jātirasena kato, makkhikāmadhunāpi karīyatīti vadantī』』ti (pāci. aṭṭha. 328) vuttaṃ. Ucchuraso guḷāsavo. Harītakāmalakakaṭukabhaṇḍādinānāsambhārānaṃ raso ciraparivāsito sambhārasaṃyutto. Ettha ca surāya, merayassa ca samānepi sambhārasaṃyoge madditvā katā surā, ciraparivāsitamattena merayanti evamimesaṃ nānākaraṇaṃ daṭṭhabbaṃ. Bījato paṭṭhāyāti sambhāre paṭiyādetvā cāṭiyaṃ pakkhittakālato ceva tālanāḷikerādīnaṃ puppharasassa abhinavakālato ca paṭṭhāya.

Loṇasovīrakaṃ vā suttaṃ vāti ime dve anekehi bhesajjehi abhisaṅkhatā āsavavisesā. Vāsaggāhāpanatthanti sugandhabhāvagāhāpanatthaṃ. Vatthuṃ ajānanatāya cettha acittakatā veditabbā. Akusaleneva pātabbatāya lokavajjaṃ. Yaṃ panettha vattabbaṃ siyā, taṃ sabbaṃ paṭhamapārājikavaṇṇanāya vuttanayameva.

Surāpānasikkhāpadavaṇṇanā niṭṭhitā.

  1. Aṅgulipatodakasikkhāpadavaṇṇanā

Hasādhippāyassāti khiḍḍādhippāyassa, iminā kāyasaṃsaggādhippāyaṃ paṭikkhipati.

Ettha ca bhikkhunimpi hasādhippāyena phusato bhikkhussa dukkaṭaṃ. Tathā bhikkhumpi phusantiyā bhikkhuniyāti āha 『『idha pana bhikkhunīpi bhikkhussa, bhikkhu ca bhikkhuniyā anupasampanno evā』』ti. Kāyappaṭibaddhādīsu sabbatthāti 『『kāyena kāyappaṭibaddhe, kāyappaṭibaddhena kāye, kāyappaṭibaddhena kāyappaṭibaddhe, nissaggiyena kāye, nissaggiyena kāyappaṭibaddhe, nissaggiyena nissaggiye』』ti (pāci. 332) sabbattha. Sati karaṇīye āmasatoti sati karaṇīye purisaṃ āmasato anāpatti. Itthī pana sati karaṇīyepi āmasituṃ na vaṭṭati.

Aṅgulipatodakasikkhāpadavaṇṇanā niṭṭhitā.

  1. Hasadhammasikkhāpadavaṇṇanā

Uparigopphaketi gopphakānaṃ uparibhāgappamāṇe. Hasādhippāyoti kīḷādhippāyo. Yena yena aṅgenāti hatthapādādīsu yena yena aṅgena. Tathā nāvāya kīḷatoti phiyārittādīhi nāvaṃ pājentassa vā tīre ussārentassa vā dukkaṭanti attho.

Hasadhammasikkhāpadavaṇṇanā niṭṭhitā.

以下是巴利文的完整直譯: 3.326-328)。其他的也是這樣。但是酵母是指那個酒的種子。把被稱為"酒水"的那些放入做成的叫做放入酵母的。用訶黎勒、芥子等各種材料調配的叫做混合材料的。 用花等做成的發酵酒叫做迷羅耶是指用花、果、蜜、糖漿等材料做成長時間存放的發酵酒叫做迷羅耶,這是意思。這是所說的意思 - 花發酵酒、果發酵酒、蜜發酵酒、糖漿發酵酒、混合材料的,這叫做五種迷羅耶。其中蜜樹、多羅樹、椰子等花汁長時間存放的叫做花發酵酒。麵包果等果汁叫做果發酵酒。葡萄汁叫做蜜發酵酒。但是在《一切善見律注》中說:"果發酵酒是指揉碎葡萄等果實用它們的汁做成的。蜜發酵酒是指用葡萄的天然汁做成的,也用蜜蜂蜜做"。甘蔗汁叫做糖漿發酵酒。訶黎勒、阿摩勒、辣物等各種材料的汁長時間存放的叫做混合材料的。這裡雖然酒和迷羅耶的混合材料相同,但是揉碎做成的是酒,只是長時間存放的是迷羅耶,應該這樣看它們的區別。從種子開始是指從準備材料放入罐子的時候,以及多羅樹、椰子等的花汁新鮮的時候開始。 咸酸酒或線是指這兩種是用許多藥物特別製成的發酵酒。爲了使之帶香味是指爲了使之帶有香氣。這裡應該知道因為不知道事物而是無心的。因為只能以不善心飲用而是世間罪。這裡應該說的,那全都與第一波羅夷註釋中所說的方法相同。 飲酒學處註釋結束。 2. 手指戳學處註釋 有笑意圖的是指有玩笑意圖的,這排除了身體接觸的意圖。 這裡比丘以笑意圖觸碰比丘尼也是惡作。同樣比丘尼觸碰比丘也是,因此說"這裡比丘尼對比丘,比丘對比丘尼都是未受具足戒者"。在身體相連等一切處是指"以身體對身體相連的,以身體相連的對身體,以身體相連的對身體相連的,以拋棄的對身體,以拋棄的對身體相連的,以拋棄的對拋棄的",在一切處。有事由而觸控是指有事由而觸控男人無罪。但是女人即使有事由也不適合觸控。 手指戳學處註釋結束。 3. 水中嬉戲學處註釋 在腳踝以上是指在腳踝的上部範圍。笑意圖是指玩耍意圖。以任何肢體是指手腳等任何肢體。同樣在船上玩是指用槳、舵等駕駛船或在岸邊拉上船是惡作,這是意思。 水中嬉戲學處註釋結束。

  1. Anādariyasikkhāpadavaṇṇanā

Duvidhañhettha anādariyaṃ puggalānādariyañca dhammānādariyañcāti āha 『『puggalassa vā』』tiādi. Tattha yo bhikkhu upasampannena paññattena vuccamāno 『『ayaṃ ukkhittako vā vambhito vā garahito vā, imassa vacanaṃ akataṃ bhavissatī』』ti (pāci. 342) anādariyaṃ karoti, ayaṃ puggale anādariyaṃ karoti nāma. Yo pana paññattena vuccamāno 『『kathāyaṃ nasseyya vā vinasseyya vā antaradhāyeyya vā』』ti, taṃ vā nasikkhitukāmo anādariyaṃ karoti, ayaṃ dhamme anādariyaṃ karoti nāma. Tenāha 『『tasmā』』tiādi.

Idaṃna sallekhāya saṃvattatīti sammā kilese likhatīti sallekho, appicchatā, tadatthaṃ nayidaṃ saṃvattati. Ādisaddena 『『idaṃ na dhutatthāya saṃvattati, na pāsādikatāya, na apacayāya, na vīriyārambhāya saṃvattatī』』ti (pāci. 343) idaṃ saṅgaṇhāti. Apaññattenāti sutte vā abhidhamme vā āgatena. Paveṇiāgatanti saṅgītikālato paṭṭhāya mahākassapādiācariyaparamparāya āgataṃ. Sace pana yasmā ucchuraso sattāhakāliko, tassa kasaṭo yāvajīviko, dvinnaṃyeva samavāyo ucchuyaṭṭhi, tasmā vikāle ucchuyaṭṭhiṃ khādituṃ vaṭṭati guḷaharītakaṃ viyāti evamādikaṃ gārayhācariyuggahaṃ gahetvā 『『evaṃ amhākaṃ ācariyānaṃ uggaho paripucchā』』ti bhaṇati, āpattiyeva.

Anādariyasikkhāpadavaṇṇanā niṭṭhitā.

  1. Bhiṃsāpanasikkhāpadavaṇṇanā

Rūpādīnīti bhayānakāni rūpasaddagandharasaphoṭṭhabbāni. Bhayānakakathanti corakantāravāḷakantārapisācakantārappaṭisaṃyuttakathaṃ.

Bhiṃsāpanasikkhāpadavaṇṇanā niṭṭhitā.

  1. Jotisikkhāpadavaṇṇanā

Agilānoti yassa vinā agginā phāsu hoti, so idha agilāno nāma. Jotinti aggiṃ.

Bhaggesūti evaṃnāmake janapade. Bhaggānāma jānapadino rājakumārā, tesaṃ nivāso ekopi janapado ruḷhisaddena 『『bhaggā』』ti vuccati. Tena vuttaṃ 『『bhaggesūti evaṃnāmake janapade』』ti. Tathā patilātaṃ ukkhipantassāti ḍayhamānaṃ alātaṃ patitaṃ ukkhipantassa tathā dukkaṭanti attho. Tañcāti dukkaṭaṃ parāmasati. Avijjhātanti anibbutālātaṃ. Padīpajotikajantāghareti padīpujjalanapattapacanasedakammādīsu jotikaraṇe aggisālāyañca samādahantassa anāpattīti attho. Tathārūpappaccayeti ṭhapetvā padīpādīni aññasmimpi tathārūpapaccaye. Āpadāsūti duṭṭhavāḷamigaamanussehi upaddavesu.

Jotisikkhāpadavaṇṇanā niṭṭhitā.

  1. Nahānasikkhāpadavaṇṇanā

『『Diyaḍḍhomāso seso gimhāna』』nti 『『vassānassa paṭhamo māso』』iccete aḍḍhateyyamāsā uṇhasamayo, pariḷāhasamayoti gimhānaṃ seso diyaḍḍho māso uṇhasamayo, vassānassa paṭhamo māso pariḷāhasamayoti evaṃ ete aḍḍhateyyamāsā kamena uṇhasamayo, pariḷāhasamayo nāma hotīti attho teneva padabhājaniyaṃ 『『uṇhasamayo nāma diyaḍḍho māso seso gimhāna』』nti, 『『pariḷāhasamayo nāma vassānassa paṭhamo māso』』ti vuttaṃ. Yadā vinā nahānena na phāsu hoti, ayaṃ gilānasamayo. Padabhājaniyaṃ (pāci. 364) pana gilāne nicchite gilānakālo nicchitova hotīti 『『yassa vinā nahānena na phāsu hoti, 『gilānasamayo』ti nahāyitabba』』nti vuttaṃ. Pariveṇasammajjanamattampīti antamaso pariveṇasammajjanamattampi.

Vālukaṃ ukkiritvāti sukkhāya nadiyā vālikaṃ uttiritvā. Āvāṭesupīti pi-saddena nadiyaṃ vattabbameva natthīti dasseti. Āpadāsūti bhamarādīhi anubandhesu.

Nahānasikkhāpadavaṇṇanā niṭṭhitā.

以下是巴利文的完整直譯: 4. 不恭敬學處註釋 這裡有兩種不恭敬,對人的不恭敬和對法的不恭敬,因此說"對人或"等。其中如果比丘被已受具足戒者以所制定的規則勸告時,"這個人是被舉罪的或被輕視的或被責備的,他的話將不被採納"而不恭敬,這叫做對人不恭敬。但是如果被以所制定的規則勸告時,"這話應該消失或毀滅或隱沒",或不想學習那個而不恭敬,這叫做對法不恭敬。因此說"所以"等。 這不導向削減是指正確地削減煩惱叫做削減,少欲,這不導向那個目的。等字包括"這不導向頭陀行,不導向莊嚴,不導向減少,不導向精進努力"。未制定的是指在經或阿毗達摩中出現的。傳統傳來的是指從結集時開始,由大迦葉等阿阇黎相傳而來的。但是如果因為甘蔗汁是七日藥,它的渣滓是終生藥,兩者的結合是甘蔗,所以在非時吃甘蔗是適合的,像糖訶黎勒一樣,這樣等取可責備的阿阇黎的學說,說"這是我們阿阇黎們的學說詢問",也是犯罪。 不恭敬學處註釋結束。 5. 恐嚇學處註釋 色等是指恐怖的色、聲、香、味、觸。恐怖的話是指與盜賊荒野、野獸荒野、鬼怪荒野相關的話。 恐嚇學處註釋結束。 6. 點火學處註釋 無病的是指沒有火也舒適的人,這裡叫做無病的。火是指火。 跋耆國是指這樣名字的國家。跋耆是國人的王子們,他們的住處一個國家以通用語叫做"跋耆"。因此說"跋耆國是指這樣名字的國家"。同樣拾起掉落的是指拾起正在燃燒掉落的火把,同樣是惡作,這是意思。那個是指指惡作。未熄滅的是指未熄滅的火把。在點燈、燒火、浴室是指在點燈、煮鍋、蒸汗等做火的行為和火房中生火無罪,這是意思。這樣的因緣是指除了燈等以外其他這樣的因緣。在危難時是指被惡劣的野獸、非人騷擾時。 點火學處註釋結束。 7. 洗浴學處註釋 "夏季剩餘一個半月"是指"雨季的第一個月",這兩個半月是熱時,炎熱時,意思是夏季剩餘一個半月是熱時,雨季的第一個月是炎熱時,這樣這兩個半月依次是熱時、炎熱時。因此在詞義解釋中說"熱時是指夏季剩餘一個半月","炎熱時是指雨季的第一個月"。當沒有洗浴不舒適時,這是病時。但是在詞義解釋中,病人確定時病時就確定了,因此說"如果沒有洗浴不舒適,這是'病時',應該洗浴"。即使只是掃院子是指至少只是掃院子。 挖沙是指在干河裡挖沙。在坑裡也是指以"也"字顯示在河裡不用說。在危難時是指被蜜蜂等追逐時。 洗浴學處註釋結束。

  1. Dubbaṇṇakaraṇasikkhāpadavaṇṇanā

Lābhasaddoyaṃ kammasādhano 『『ko bhavatā lābho laddho』』tiādīsu viya, so cettha atītakālikoti āha 『『alabbhīti labho』』ti , laddhanti attho. 『『Labho eva lābho』』ti iminā sakatthe ṇapaccayoti dasseti. Kiṃ alabbhīti kiṃ laddhaṃ. Navanti abhinavaṃ. Ettāvatā ca navañca taṃ cīvarañcāti navacīvaraṃ, navacīvaraṃ lābho etenāti navacīvaralābhoti evamettha samāso daṭṭhabboti. Yadi evaṃ kathaṃ 『『navaṃ cīvaralābhenā』』ti vuttanti āha 『『iti navacīvaralābhenā』』tiādi. Ettha ca 『『vikappanupagaṃ pacchima』』nti na vuttattā cīvaranti yaṃ nivāsetuṃ vā pārupituṃ vā sakkā hoti, tadeva veditabbanti āha 『『nivāsanapārupanupagaṃ cīvara』』nti. 『『Dubbaṇṇakaraṇaṃ ādātabba』』nti etaṃ kappabinduṃ sandhāya vuttaṃ, na nīlādīhi sakalacīvaraṃ dubbaṇṇakaraṇaṃ, tañca pana kappaṃ ādiyantena cīvaraṃ rajitvā catūsu vā koṇesu, tīsu vā dvīsu vā ekasmiṃ vā koṇe morassa akkhimaṇḍalamattaṃ vā maṅgulapiṭṭhimattaṃ vā ādātabbanti āha 『『tassā』』tiādi. Kaṃsanīlenāti cammakāranīlena. Mahāpaccariyaṃ pana 『『ayomalaṃ lohamalaṃ, etaṃ kaṃsanīlaṃ nāmā』』ti (pāci. aṭṭha. 368) vuttaṃ . Pattanīlenāti yena kenaci nīlavaṇṇena paṇṇarasena. Kappabinduṃ ādiyitvāti vaṭṭaṃ ekaṃ kappabinduṃ ādiyitvā.

Pāḷikappakaṇṇikakappādayo pana sabbaṭṭhakathāsu paṭisiddhā. Aggaḷādīni kappakatacīvare pana pacchā āropetvā kappakaraṇakiccaṃ natthīti āha 『『pacchā āropitesū』』tiādi. Aggaḷaanuvātaparibhaṇḍesūti uddharitvā alliyāpanakakhaṇḍapiṭṭhianuvātakucchianuvātesu. Kiriyākiriyanti nivāsanapārupanato, kappassa anādānato kiriyākiriyaṃ.

Dubbaṇṇakaraṇasikkhāpadavaṇṇanā niṭṭhitā.

  1. Vikappanasikkhāpadavaṇṇanā

Sammukhena vikappanā sammukhavikappanā. Parammukhena vikappanā parammukhavikappanā. Sannihitāsannihitabhāvanti āsannadūrabhāvaṃ. Āsannadūrabhāvo ca adhiṭṭhāne vuttanayeneva veditabbo.

Mittoti daḷhamitto. Sandiṭṭhoti diṭṭhamatto nātidaḷhamitto. Akatapaccuddhāranti 『『mayhaṃ santakaṃ paribhuñja vā vissajjehi vā』』tiādinā akatapaccuddhāraṃ. Yena vinayakammaṃ katanti yena saddhiṃ vinayakammaṃ kataṃ.

Paribhogena kāyakammaṃ, apaccuddhārāpanena vacīkammanti āha 『『samuṭṭhānādīni paṭhamakathinasadisānevā』』ti. Kiriyākiriyanti ettha paribhuñjanaṃ kiriyaṃ. Apaccuddhārāpanaṃ akiriyaṃ.

Vikappanasikkhāpadavaṇṇanā niṭṭhitā.

  1. Apanidhānasikkhāpadavaṇṇanā

Adhiṭṭhānupaganti adhiṭṭhānayoggaṃ ayopattañceva mattikāpattañca. Sūkarantakaṃ nāma kuñcikākoso viya anto susiraṃ katvā koṭṭitaṃ.

Aññaṃparikkhāranti pāḷiyā anāgatapattatthavikādiṃ. Dhammakathaṃ katvāti 『『samaṇena nāma anihitaparikkhārena bhavituṃ na vaṭṭatī』』ti evaṃ 『『dhammakathaṃ kathetvā dassāmī』』ti nikkhipato anāpatti.

Apanidhānasikkhāpadavaṇṇanā niṭṭhitā.

Surāpānavaggo chaṭṭho.

  1. Sappāṇakavaggo

以下是巴利文的完整直譯: 8. 使壞色學處註釋 這個"獲得"詞是表示行為的,如"你獲得了什麼"等,這裡是過去時,因此說"獲得是指已獲得",意思是已獲得。"獲得就是獲得"這顯示是在自身義上加ṇa後綴。獲得了什麼是指獲得了什麼。新的是指全新的。到此為止,新的和那個衣服就是新衣,以此獲得新衣,這樣應該理解這裡的複合詞。如果這樣,為什麼說"以新衣獲得"呢?因此說"這樣以新衣獲得"等。這裡因為沒有說"最後能夠分配",應該知道衣服就是能夠穿或披的,因此說"能夠穿或披的衣服"。"應該採取使壞色"這是針對羯磨點說的,不是用藍等使整件衣服變壞色,而是採取那個羯磨時,應該染衣服在四個角落,或三個或兩個或一個角落,孔雀眼圓圈大小或黃鼠狼背部大小,因此說"那個"等。銅青是指皮革工人用的藍色。但是在《大疏》中說:"鐵銹銅銹,這叫做銅青"。葉青是指任何藍色的葉汁。採取羯磨點是指採取一個圓形的羯磨點。 但是邊緣羯磨、角落羯磨等在所有註釋書中都被禁止。在已做羯磨的衣服上後來加上補丁等則不需要再做羯磨,因此說"後來加上的"等。補丁、邊緣、邊界是指拿起縫上的碎片、背面邊緣、腹部邊緣。作與不作是指穿或披,不採取羯磨的作與不作。 使壞色學處註釋結束。 9. 分配學處註釋 面前分配叫做面前分配。不在面前分配叫做不在面前分配。在場不在場狀態是指近遠狀態。近遠狀態應該以決意中所說的方法來理解。 朋友是指親密朋友。熟人是指僅僅見過面的不太親密朋友。未作回收的是指未說"使用或處理我的所有物"等而作回收的。與之做過律事的是指與之一起做過律事的。 以使用是身業,不使回收是語業,因此說"等起等與第一迦絺那衣相同"。作與不作是指這裡使用是作,不使回收是不作。 分配學處註釋結束。 10. 藏匿學處註釋 適合決意的是指適合決意的鐵缽和陶缽。豬牙形是指像鑰匙套一樣內部做成空心而鍛造的。 其他用具是指經文中未出現的缽袋等。做法語是指"沙門不應該成為不收拾用具的人"這樣"我將說法語后給"而放置無罪。 藏匿學處註釋結束。 飲酒品第六。 7. 有生物品

  1. Sañciccasikkhāpadavaṇṇanā

Pācittiyanti antamaso mañcapīṭhaṃ sodhento maṅgulabījakepi pāṇasaññī nikkāruṇikatāya taṃ bhindanto apaneti (pāci. aṭṭha. 382), pācittiyaṃ. Tenāha 『『taṃ khuddakampī』』tiādi. Upakkamamahantatāya akusalaṃ mahantaṃ hotīti bahukkhattuṃ pavattajavanehi laddhāsevanāya sanniṭṭhāpakacetanāya vasena payogassa mahantattā akusalaṃ mahantaṃ hoti, mahāsāvajjaṃ hotīti adhippāyo.

Sañciccasikkhāpadavaṇṇanā niṭṭhitā.

  1. Sappāṇakasikkhāpadavaṇṇanā

Ettha ca paṭaṅgapāṇakānaṃ patanaṃ ñatvāpi suddhacittatāya padīpujjalane viya sappāṇakabhāvaṃ ñatvāpi udakasaññāya paribhuñjitabbato paṇṇattivajjatā veditabbā.

Sappāṇakasikkhāpadavaṇṇanā niṭṭhitā.

  1. Ukkoṭanasikkhāpadavaṇṇanā

Tassa tassa bhikkhunoti yena yena vūpasamitaṃ, tassa tassa bhikkhuno. 『『Akataṃ kamma』』ntiādīni vadantoti 『『akataṃ kammaṃ, dukkaṭaṃ kammaṃ, puna kātabbaṃ kammaṃ, anihataṃ dunnihataṃ puna nihanitabba』』nti (pāci. 394) vadanto. Yathāṭhitabhāvena patiṭṭhātuṃ na dadeyyāti tesaṃ pavatti ākāradassanatthaṃ vuttaṃ. Tenāha 『『yaṃ pana dhammena adhikaraṇaṃ nihataṃ, taṃ sunihatamevā』』ti.

Ukkoṭanasikkhāpadavaṇṇanā niṭṭhitā.

  1. Duṭṭhullasikkhāpadavaṇṇanā

Cattāri pārājikāni atthuddhāravasena padabhājaniyaṃ dassitānīti āha 『『duṭṭhullanti saṅghādisesaṃ adhippeta』』nti. Yena kenaci upāyenāti 『『sāmaṃ vā jānāti, aññe vā tassa ārocenti, so vā ārocetī』』ti (pāci. 399) vuttesu yena kenaci upāyena. Pācittiyaṃ dhuraṃ nikkhittamatteyevāti adhippāyo. Sace pacchāpi āroceti, dhuranikkhepane āpattito na muccati. Tenāha 『『sacepī』』tiādi. Samaṇasatampi āpajjatiyevāti samaṇasatampi sutvā yadi chādeti, pācittiyaṃ āpajjatiyevāti attho. Yenassa ārocitanti yena dutiyena assa tatiyassa ārocitaṃ. Tassevāti tassa dutiyasseva. Ārocetīti paṭicchādanatthameva 『『mā kassaci ārocesī』』ti vadati. Koṭichinnā hotīti (sārattha. ṭī. pācittiya 3.399) yasmā paṭicchādanapaccayā āpattiṃ āpajjitvāva dutiyena tatiyassa ārocitaṃ, tasmā tappaccayā puna tena āpajjitabbāpattiyā abhāvato āpattiyā koṭi chinnā nāma hoti.

Ādipadeti duṭṭhullāpattisaññī, vematiko, aduṭṭhullāpattisaññīti imesu tīsu 『『duṭṭhullāpattisaññī paṭicchādetī』』ti (pāci. 400) imasmiṃ paṭhamapade. Itaresu dvīsūti 『『vematiko paṭicchādeti, aduṭṭhullāpattisaññī paṭicchādetī』』ti imesu padesu. Aduṭṭhullāyāti avasesapañcāpattikkhandhe. Anupasampannassa duṭṭhulle vā aduṭṭhulle vā ajjhācāreti anupasampannassa purimapañcasikkhāpadavītikkamasaṅkhāte duṭṭhulle vā itarasmiṃ aduṭṭhulle vā ajjhācāre. Yaṃ pana samantapāsādikāyaṃ 『『anupasampannassa sukkavisaṭṭhi ca kāyasaṃsaggo cāti ayaṃ duṭṭhullaajjhācāro nāmā』』ti (pāci. aṭṭha. 400) vuttaṃ, taṃ duṭṭhullārocanasikkhāpadaṭṭhakathāya (pāci. aṭṭha. 78 ādayo) na sameti, na cāpi evaṃ vattuṃ yujjati 『『ārocane anupasampannassa duṭṭhullaṃ aññathā adhippetaṃ, paṭicchādane aññathā』』ti (sārattha. ṭī. pācittiya 400) visesakāraṇassānupalabbhanato, tasmā taṃ upaparikkhitabbaṃ.

Duṭṭhullasikkhāpadavaṇṇanā niṭṭhitā.

以下是巴利文的完整直譯: 1. 故意學處註釋 波逸提是指即使在清潔床椅時,對最小的黃鼠狼幼蟲也有生物想而無慈悲地破壞移除,是波逸提。因此說"即使是那個小的"等。因為行為的大小而不善變大是指因為多次生起速行而獲得習慣,以決定思的力量使行為變大,不善變大,意思是變得大罪過。 故意學處註釋結束。 2. 有生物學處註釋 這裡即使知道蚊蟲落下,也因為清凈心而像點燈一樣,即使知道有生物,也因為水想而應該使用,應該知道是制定罪。 有生物學處註釋結束。 3. 翻案學處註釋 那個那個比丘是指被哪個哪個平息的,那個那個比丘。說"未做羯磨"等是指說"未做羯磨、做錯羯磨、應該再做羯磨、未裁決、裁決錯誤、應該再裁決"。不讓以原狀保持是爲了顯示他們行為的方式而說的。因此說"但是依法裁決的諍事,那就是很好地裁決了"。 翻案學處註釋結束。 4. 粗重學處註釋 四波羅夷以義理提取的方式在詞義解釋中顯示,因此說"粗重是指僧殘"。以任何方法是指在"自己知道,或其他人告訴他,或他告訴"中所說的任何方法。波逸提只是在放棄責任時,這是意思。如果之後也告訴,不能免除放棄責任的罪。因此說"即使"等。即使一百沙門也犯罪是指即使聽到一百沙門也隱藏,就犯波逸提,這是意思。被誰告訴他是指被第二個人告訴他第三個人。只對那個是指只對那個第二個人。告訴是指爲了隱藏而說"不要告訴任何人"。罪的盡頭被切斷是指因為由於隱藏而犯罪后被第二個人告訴第三個人,所以因為那個原因再沒有應該犯的罪,所以罪的盡頭被稱為切斷。 在第一詞是指在粗重罪想、疑、非粗重罪想這三個中"粗重罪想而隱藏"這第一個詞。在其他兩個是指在"疑而隱藏,非粗重罪想而隱藏"這些詞中。非粗重是指其餘五種罪聚。未受具足戒者的粗重或非粗重行為是指未受具足戒者違犯前五學處稱為粗重,或其他非粗重的行為。但是在《一切善見律注》中說:"未受具足戒者的出精和身體接觸,這叫做粗重行為",這與粗重告知學處註釋不一致,也不適合這樣說"在告知時未受具足戒者的粗重意思不同,在隱藏時意思不同",因為沒有發現特殊原因,所以那個應該考察。 粗重學處註釋結束。

  1. Ūnavīsativassasikkhāpadavaṇṇanā

Gabbhavīsopi hi 『『paripuṇṇavīso』』 tveva saṅkhaṃ gacchatīti āha 『『paṭisandhiggahaṇato paṭṭhāyā』』tiādi. Tattha paṭisandhiggahaṇato paṭṭhāyāti yaṃ mātukucchismiṃ paṭhamaṃ cittaṃ uppannaṃ paṭhamaṃ viññāṇaṃ pātubhūtaṃ, taṃ ādiṃ katvā. Soti yo puggalo ūnavīsativasso upasampādito, so puggalo. Aññaṃ upasampādetīti upajjhāyo vā kammavācācariyo vā hutvā aññaṃ puggalaṃ upasampādeti. Tanti ūnavīsativassaṃ puggalaṃ. Sīmaṃ vā sammannatīti navaṃ sīmaṃ bandhati.

Ūnavīsativassasikkhāpadavaṇṇanā niṭṭhitā.

  1. Theyyasatthasikkhāpadavaṇṇanā

Rājānaṃ vā vañcetvāti rājānaṃ thenetvā rañño santakaṃ kiñci gahetvā, 『『idāni tassa na dassāmā』』ti maggappaṭipannā akatakammā ceva katakammāca corāti vuttaṃ hoti. Esa nayo suṅkaṃ pariharitukāmāti etthāpi.

Kālavisaṅketenāti kālassa visaṅketena, divasavisaṅketenāti vuttaṃ hoti. Maggavisaṅketena, pana aṭavivisaṅketena vā gacchato āpattiyeva.

Theyyasatthasikkhāpadavaṇṇanā niṭṭhitā.

  1. Saṃvidhānasikkhāpadavaṇṇanā

Mātugāmenāti itthiyā. Ekatoupasampannā, pana sikkhamānā, sāmaṇerī cāti imā tissopi idha saṅgahaṃ gacchanti. Imāsaṃ pana tissannaṃ samayo rakkhati. Ayametāsaṃ, mātugāmassa ca visesoti veditabbaṃ.

Saṃvidhānasikkhāpadavaṇṇanā niṭṭhitā.

  1. Ariṭṭhasikkhāpadavaṇṇanā

Taṃtaṃsampattiyā (sārattha. ṭī. pācittiya 3.417) vibandhanavasena sattasantānassa antare vemajjhe eti āgacchatīti antarāyo, diṭṭhadhammikādianattho, anatikkamanatthena tasmiṃ antarāye niyuttā, antarāyaṃ vā phalaṃ arahanti, antarāyassa vā karaṇasīlāti antarāyikā. Tenāha 『『saggamokkhānaṃ antarāyaṃ karontīti antarāyikā』』ti (ma. ni. aṭṭha. 1.234). Te kammakilesavipākaupavādapaññattivītikkamavasena pañcavidhāti ettha ca pañcānantariyakammaṃ kammantarāyikaṃ nāma, tathā bhikkhunidūsakakammaṃ. Taṃ pana mokkhasseva antarāyaṃ karoti, na saggassa. Niyatamicchādiṭṭhidhammā kilesantarāyikā nāma. Paṇḍakatiracchānagataubhatobyañjanakānaṃ paṭisandhidhammā vipākantarāyikā nāma. Ariyūpavādā upavādantarāyikā nāma. Te pana yāva ariye na khamāpenti, tāvadeva, na tato paraṃ. Sañcicca āpannā āpattiyo paññattivītikkamantarāyikā nāma. Tāpi yāva bhikkhubhāvaṃ vā paṭijānāti, na vuṭṭhāti vā na deseti vā, tāvadeva, na tato paraṃ.

Tatrāyaṃ (ma. ni. aṭṭha.

以下是巴利文的完整直譯: 5. 未滿二十歲學處註釋 因為胎中二十歲也被稱為"滿二十歲",所以說"從結生開始"等。其中從結生開始是指以在母胎中最初生起的心、最初出現的識為開始。那個是指那個未滿二十歲而被授具足戒的人。授具足戒給其他人是指作為和尚或羯磨阿阇梨授具足戒給其他人。那個是指那個未滿二十歲的人。或者結界是指結新界。 未滿二十歲學處註釋結束。 6. 盜賊商隊學處註釋 欺騙國王是指偷竊國王,拿了國王的某些東西,"現在我們不會給他"而上路的未作惡和已作惡的盜賊,這是所說的意思。這個方法在"想要逃避關稅"這裡也是一樣。 以時間錯誤標誌是指以時間的錯誤標誌,意思是以日子的錯誤標誌。但是以道路錯誤標誌或森林錯誤標誌而去是犯罪。 盜賊商隊學處註釋結束。 7. 約定學處註釋 女人是指女人。但是一分具足戒女、式叉摩那、沙彌尼,這三種在這裡包括在內。但是這三種有時間保護。應該知道這是她們和女人的區別。 約定學處註釋結束。 8. 阿利吒學處註釋 以那個那個成就障礙的方式在有情相續的中間來,所以叫做障礙,即現法等的不利。因為不能超越而束縛在那個障礙中,或者值得障礙的果報,或者有障礙的習性,所以叫做障礙。因此說"因為對天界和解脫造成障礙,所以叫做障礙"。它們以業、煩惱、異熟、誹謗、違犯制定的方式有五種,這裡五無間業叫做業障,同樣污損比丘尼的業。但是那隻造成解脫的障礙,不是天界的。決定邪見法叫做煩惱障。黃門、畜生、兩性人的結生法叫做異熟障。誹謗聖者叫做誹謗障。但是那些只是在未向聖者懺悔之前,不是之後。故意犯的罪叫做違犯制定障。那些也只是在承認比丘身份或未出罪或未懺悔之前,不是之後。 這裡這個

1.234; pāci. aṭṭha. 417) ariṭṭho bhikkhu bahussuto dhammakathiko sesantarāyike jānāti, vinaye pana akovidattā paṇṇattivītikkamantarāyike na jānāti, tasmā rahogato evaṃ cintesi 『『ime āgārikā pañca kāmaguṇe paribhuñjantā sotāpannāpi sakadāgāminopi anāgāminopi honti, bhikkhūpi manāpikāni cakkhuviññeyyāni rūpāni passanti…pe… kāyaviññeyye phoṭṭhabbe phusanti, mudukāni attharaṇapāvuraṇādīni paribhuñjanti, etaṃ sabbaṃ vaṭṭati. Kasmā? Itthirūpā…pe… itthiphoṭṭhabbā eva na vaṭṭanti, etepi vaṭṭantī』』ti evaṃ rasena rasaṃ saṃsanditvā sacchandarāgaparibhogañca nicchandarāgaparibhogañca ekaṃ katvā thūlavākehi saddhiṃ atisukhumasuttaṃ ghaṭento viya, sāsapena saddhiṃ sineruṃ upasaṃharanto viya ca pāpakaṃ diṭṭhigataṃ uppādetvā 『『kiṃ bhagavatā mahāsamuddaṃ bandhantena viya mahatā ussāhena paṭhamapārājikaṃ paññattaṃ, natthi ettha doso』』ti sabbaññutaññāṇena saddhiṃ paṭivirujjhanto bhabbapuggalānaṃ āsaṃ chindanto jinassa āṇācakke pahāramadāsi. Tenāha 『『tesū』』tiādi.

Tattha tesūti yathāvuttesu antarāyesu. Aṭṭhikaṅkalūpamā kāmāti ettha aṭṭhikaṅkalaṃ (sārattha. ṭī. pācittiya 3.417) nāma uraṭṭhi vā piṭṭhikaṇṭakaṃ vā sīsaṭṭhi vā. Tañhi nimmaṃsattā 『『kaṅkala』』nti vuccati. Vigatamaṃsāya hi aṭṭhisaṅkhalikāya ekaṭṭhimhi vā kaṅkalasaddo niruḷho , taṃsadisā kāmā appassādaṭṭhenāti attho. Ādisaddena 『『maṃsapesūpamā kāmā, tiṇukkūpamā kāmā, aṅgārakāsūpamā kāmā, supinakūpamā kāmā, yācitakūpamā kāmā, rukkhaphalūpamā kāmā, asisūnūpamā kāmā, sattisūlūpamā kāmā, sappasirūpamā kāmā』』ti (ma. ni. 1.234, 236; 2.43-48; pāci. 417; cūḷava. 65) etesaṃ gahaṇaṃ.

Tattha maṃsapesūpamā kāmā (pāci. aṭṭha. 417) bahusādhāraṇaṭṭhena. Tiṇukkūpamā kāmā anudahanaṭṭhena. Aṅgārakāsūpamā kāmā mahābhitāpanaṭṭhena. Supinakūpamā kāmā ittarapaccupaṭṭhānaṭṭhena. Yācitakūpamā kāmā tāvakālikaṭṭhena. Rukkhaphalūpamā kāmā sabbaṅgapaccaṅgapalibhañjanaṭṭhena. Asisūnūpamā adhikuṭṭanaṭṭhena. Sattisūlūpamā vinivijjhanaṭṭhena. Sappasirūpamā sāsaṅkasappaṭibhayaṭṭhena.

Tathevāti 『『mā āyasmā』』tiādīhi. Itaresanti so saṅghamajjhaṃ ākaḍḍhitvā yehi 『『mā āyasmā』』tiādinā vutto, tattha tehi aññesaṃ sutānaṃ bhikkhūnaṃ. Ñatticatutthena kammenāti 『『suṇātu me, bhante, saṅgho, itthannāmassa bhikkhuno evarūpaṃ pāpakaṃ diṭṭhigataṃ uppanna』』ntiādinā (pāci. 420) padabhājaniyaṃ vuttena ñatticatutthena kammena.

Ariṭṭhasikkhāpadavaṇṇanā niṭṭhitā.

以下是巴利文的完整直譯: 阿利吒比丘是多聞的說法者,知道其他障礙,但因為不精通律而不知道違犯制定的障礙,所以獨處時這樣想:"這些在家人享受五種欲樂也可以成為預流果、一來果、不來果,比丘也看見悅意的眼所識色...乃至...觸控身所識觸,使用柔軟的鋪具和覆具等,這一切都允許。為什麼?只有女人的色...乃至...女人的觸不允許,這些也是允許的",這樣把有貪慾的受用和無貪慾的受用比較而等同,就像把極細的線和粗線連在一起,或者把芥子和須彌山相比那樣,生起惡見后說"為什麼世尊要像束縛大海一樣以大精進位制定第一波羅夷,這裡沒有過失",與一切知智相違背,切斷了有能者的希望,打擊了勝者的命令之輪。因此說"在那些"等。 其中在那些是指在上述的障礙中。欲如骨鎖是指這裡骨鎖是指胸骨或脊椎骨或頭骨。因為無肉而稱為"鎖"。因為"鎖"這個詞確立于無肉的骨架或單一骨頭,慾望與之相似是因為少味的意思。等字包括"欲如肉塊、欲如草炬、欲如火坑、欲如夢境、欲如借物、欲如樹果、欲如刀砧、欲如劍刺、欲如蛇頭"。 其中欲如肉塊是因為多人共享的性質。欲如草炬是因為燃燒的性質。欲如火坑是因為大熱惱的性質。欲如夢境是因為暫時顯現的性質。欲如借物是因為臨時的性質。欲如樹果是因為折斷一切肢體的性質。欲如刀砧是因為砍切的性質。欲如劍刺是因為貫穿的性質。欲如蛇頭是因為恐怖可畏的性質。 同樣是指以"尊者不要"等。其他的是指他被拖到僧團中,被人以"尊者不要"等說,在那裡聽到的其他比丘。以白四羯磨是指以詞義解釋中所說的"大德,請僧團聽我說,某某比丘生起這樣的惡見"等白四羯磨。 阿利吒學處註釋結束。

  1. Ukkhittasambhogasikkhāpadavaṇṇanā

Akatānudhammenāti ukkhipitvā anosāritena. Tenāha 『『anudhammo vuccatī』』tiādi. Ettha anudhammoti osāraṇā vuccatīti sambandho. Ukkhepanīyakammassānurūpo, pacchā kattabbo vā dhammoti anudhammo. Anulomavattaṃ disvāti 『『na upasampādetabbaṃ, na nissayo dātabbo』』tiādikaṃ (cūḷava. 70) aṭṭhārasavidhaṃ vattaṃ disvā, etesu aṭṭhārasasu anulomavattesu vattantaṃ disvāti adhippāyo. Āmisasambhogaṃ vā dhammasambhogaṃ vāti ettha yaṃ kiñci āmisassa dānaṃ, paṭiggahaṇañca āmisasambhogo. Dhammassa uddisanaṃ, uddisāpanañca dhammasambhogo. Saṃvaseyyāti 『『uposathaṃ vā pavāraṇaṃ vā saṅghakammaṃ vā』』ti (pāci. 425) evaṃ padabhājaniyaṃ vuttaṃ tividhaṃ saṃvāsaṃ kareyya. Yasmā panettha uposathapavāraṇāpi saṅghehiyeva kātabbattā saṅghakammāniyeva honti, tasmā 『『uposathādikaṃ saṅghakammaṃ kareyyā』』ti vuttaṃ. Payoge payogeti dāne dāne, gahaṇe gahaṇe cāti attho.

Paṇṇattiṃ ajānantena arahatāpi kiriyābyākatacittena āpajjitabbattā 『『ticitta』』nti vuttaṃ.

Ukkhittasambhogasikkhāpadavaṇṇanā niṭṭhitā.

  1. Kaṇṭakasikkhāpadavaṇṇanā

Pireti (sārattha. ṭī. pācittiya 3.428) nipātapadaṃ sambodhane vattamānaṃ parasaddena samānatthaṃ vadantīti āha 『『para amāmakā』』ti, amhākaṃ anajjhattikabhūtāti attho. Pireti vā 『『parato』』ti iminā samānatthaṃ nipātapadaṃ, tasmā cara pireti parato gaccha, mā idha tiṭṭhāti evamettha attho daṭṭhabbo.

Kaṇṭakasikkhāpadavaṇṇanā niṭṭhitā.

Sappāṇakavaggo sattamo.

  1. Sahadhammikavaggo

  2. Sahadhammikasikkhāpadavaṇṇanā

Sahadhammikaṃ vuccamānoti sahadhammikena vuccamāno. Karaṇatthe cetaṃ upayogavacanaṃ. 『『Pañcahi sahadhammikehi sikkhitabbattā, tesaṃ vā santakattā 『sahadhammika』nti laddhanāmena buddhapaññattena sikkhāpadena vuccamānoti attho』』ti (kaṅkhā. aṭṭha. dubbacasikkhāpadavaṇṇanā; pārā. aṭṭha. 2.425-426) dubbacasikkhāpade vuttattā 『『sahadhammikaṃ vuccamānoti imassattho dubbacasikkhāpade vutto』』ti vuttaṃ. Anādariyabhayāti anādarakaraṇe bhayā, tattha pācittiyabhayāti attho. Lesena evaṃ vadantassāti ujukaṃ 『『na sikkhissāmī』』ti avatvā 『『yāva na aññaṃ bhikkhu』』ntiādinā lesena vadantassa.

Sahadhammikasikkhāpadavaṇṇanā niṭṭhitā.

以下是巴利文的完整直譯: 9. 中止共住學處註釋 未依法是指被中止且未被恢復。因此說"依法被稱說"等。這裡依法是指恢復被稱說,這是連線。依應該被中止的羯磨的合適,或者之後應該做的法,叫做依法。看見順應行為是指看見"不應授具足戒,不應給與依止"等十八種行為,意思是看見這十八種順應行為。物質共住或法共住是指任何物質的給予和接受是物質共住。法的宣說和使人宣說是法共住。應該共住是指在詞義解釋中所說的"或布薩,或自恣,或僧伽羯磨"等三種共住。因為布薩自恣也必須由僧團做,所以僧伽羯磨是羯磨,因此說"應該做布薩等僧伽羯磨"。行為中的行為是指給予中的給予,接受中的接受。 因為即使阿羅漢也以無記心可以犯,所以說"三心"。 中止共住學處註釋結束。 10. 刺學處註釋 "彼"是在呼格中作為語氣詞,與"他"意思相同,所以說"他非我們的"。意思是非我們所屬。或者"彼"與"從他"意思相同,語氣詞,所以應該理解為"從他去,不要在這裡停留"。 刺學處註釋結束。 有生物品第七。 同法品 1. 同法學處註釋 被同法說是指被同法者說。這是在表示原因的地方使用動詞。因為在"不善學處註釋"中說"因為應該以五個同法者學習,或因為屬於他們而得名'同法',被佛陀制定的學處所說",所以說"同法被說"的意思在不善學處中已經說過。因為畏懼不敬是指因為不敬的恐懼,這裡是波逸提的恐懼。以微詞說是指不直接說"我不學"而以"直到某比丘不"等微詞說。 同法學處註釋結束。

  1. Vilekhanasikkhāpadavaṇṇanā

Khuddakehica anukhuddakehi cāti saṅghādisesādīhi khuddakehi ceva thullaccayādīhi anukhuddakehi ca. Ṭhapetvā hi cattāri pārājikāni avasesāni sabbāni sikkhāpadāni pariyāyena khuddakāni ceva honti anukhuddakāni ca. Vuttañhetaṃ pañcasatikakkhandhake (cūḷava. 441) –

『『Katamāni pana, bhante, khuddānukhuddakāni sikkhāpadānīti? Ekacce therā evamāhaṃsu – 『cattāri pārājikāni ṭhapetvā avasesāni khuddānukhuddakāni sikkhāpadānī』ti. Ekacce therā evamāhaṃsu – 『cattāri pārājikāni ṭhapetvā terasa saṅghādisese ṭhapetvā avasesāni khuddānukhuddakāni sikkhāpadānī』ti. Ekacce therā evamāhaṃsu – 『cattāri pārājikāni ṭhapetvā terasa saṅghādisese ṭhapetvā dve aniyate ṭhapetvā avasesāni khuddānukhuddakāni sikkhāpadānī』ti. Ekacce therā evamāhaṃsu – 『『cattāri pārājikāni ṭhapetvā terasa saṅghādisese ṭhapetvā dve aniyate ṭhapetvā tiṃsa nissaggiye pācittiye ṭhapetvā avasesāni khuddānukhuddakāni sikkhāpadānī』ti. Ekacce therā evamāhaṃsu – 『cattāri pārājikāni ṭhapetvā terasa saṅghādisese ṭhapetvā dve aniyate ṭhapetvā tiṃsa nissaggiye pācittiye ṭhapetvā dvenavutipācittiye ṭhapetvā avasesāni khuddānukhuddakāni sikkhāpadānī』ti. Ekacce therā evamāhaṃsu 『cattāri pārājikāni ṭhapetvā terasa saṅghādisese ṭhapetvā dve aniyate ṭhapetvā tiṃsa nissaggiye pācittiye ṭhapetvā dvenavutipācittiye ṭhapetvā cattāro pāṭidesanīye ṭhapetvā avasesāni khuddānukhuddakāni sikkhāpadānī』』』ti.

Yaṃ pana nāgasenattherena milindaraññā puṭṭhena vuttaṃ 『『dukkaṭaṃ, mahārāja, khuddakaṃ sikkhāpadaṃ, dubbhāsitaṃ anukhuddaka』』nti (mi. pa. 4.2.1), tattha antimakoṭṭhāsameva gahetvā vuttaṃ. Taṃ vādapathopacchedanatthanti daṭṭhabbaṃ.

Saṃvattanamariyādaparicchedavacananti saṃvattanassa mariyādā avadhi saṃvattanamariyādā, tāya niyamavasena yo paricchedo, tassa vacanaṃ saṃvattanamariyādaparicchedavacanaṃ. Idāni taṃ mariyādaṃ vivaritvā dassetuṃ 『『idaṃ vuttaṃ hotī』』tiādi vuttaṃ. Tattha uddisantīti ācariyā attano ruciyā uddisanti. Uddisāpentīti ācariyaṃ yācitvā antevāsikā uddisāpenti. Sajjhāyantīti dhārenti. Kukkuccavippaṭisāroti kukkuccasaṅkhāto vippaṭisāro. Vihesāvicikicchāmanovilekhāti vihesāvicikicchāsaṅkhātā manovilekhā. Garahaṇeti nindane.

Anupasampannassa vivaṇṇaneti anupasampannassa santike nindato tassa tasmiṃ vimatiṃ uppādetuṃ vinayavivaṇṇane.

Vilekhanasikkhāpadavaṇṇanā niṭṭhitā.

  1. Mohanasikkhāpadavaṇṇanā

Tasmiṃanācāreti tasmiṃ anācāre āciṇṇe. Mokkho natthīti tassā āpattiyā mokkho natthi. Tassa teti tassa tava. Alābhāti ye aññesaṃ pātimokkhe uddissamāne sādhukaṃ aṭṭhiṃ katvā manasikaraṇassa ānisaṃsasaññitā diṭṭhadhammikasamparāyikā ca lābhā icchitabbā, te sabbe tuyhaṃ alābhā eva honti. Dulladdhanti puññavisesena laddhampi manussattaṃ dulladdhaṃ. Sādhukanti suṭṭhu. Aṭṭhiṃ katvāti atthikabhāvaṃ katvā, atthiko hutvāti vuttaṃ hoti. Ñattidutiyena kammenāti 『『suṇātu me, bhante, saṅgho』』tiādinā (pāci. 446) padabhājaniyaṃ vuttena mohāropanakena ñattidutiyena kammena.

Adhammakammeti ettha mohāropanakammaṃ adhippetaṃ.

Mohanasikkhāpadavaṇṇanā niṭṭhitā.

以下是巴利文的完整直譯: 2. 磨損學處註釋 小的和非小的是指從僧殘等小的,以及從重罪等非小的。除了四波羅夷外,其餘所有學處都可以按照方式被稱為小的和非小的。這在五百犢品中已經說過: "尊者,什麼是小的和非小的學處?有些長老這樣說:'除了四波羅夷,其餘的是小的和非小的學處'。有些長老這樣說:'除了四波羅夷和十三僧殘,其餘的是小的和非小的學處'。有些長老這樣說:'除了四波羅夷、十三僧殘和兩個不定,其餘的是小的和非小的學處'。有些長老這樣說:'除了四波羅夷、十三僧殘、兩個不定和三十個捨墮,其餘的是小的和非小的學處'。有些長老這樣說:'除了四波羅夷、十三僧殘、兩個不定、三十個捨墮和九十二波逸提,其餘的是小的和非小的學處'。有些長老這樣說:'除了四波羅夷、十三僧殘、兩個不定、三十個捨墮、九十二波逸提和四個波羅提提舍尼,其餘的是小的和非小的學處'。" 那麼那個那先長老被彌蘭陀王問時說的"大王,小學處是惡作,非小學處是惡說",那是隻取最後部分而說的。應該理解為切斷論點。 轉變界限區分語是指轉變的界限的邊際,通過那個界限的限定。現在爲了展示那個界限,說"這是已經說過"等。其中誦讀是指老師按照自己的喜好誦讀。使人誦讀是指學生請老師后使人誦讀。背誦是指記憶。後悔是指稱為後悔的悔恨。傷害懷疑和心磨損是指稱為傷害懷疑的心磨損。呵責是指誹謗。 對未受具足戒者誹謗是指在未受具足戒者面前誹謗,爲了在他那裡引起疑慮而誹謗律。 磨損學處註釋結束。 3. 癡亂學處註釋 在那個不如法中是指在那個已經習慣的不如法中。沒有解脫是指對那個罪沒有解脫。那個是你的。沒有獲得是指那些在誦波提木叉時仔細留意、想要獲得現法和後世利益的人,對你來說都是沒有獲得。難得是指即使以福德特別獲得的人身也是難得。善是指很好。做心是指成為有意義的,意思是成為有意。以白二羯磨是指在詞義解釋中所說的"大德,請僧團聽"等以遮止癡亂的白二羯磨。 非法羯磨是指以遮止癡亂的羯磨為意圖。 癡亂學處註釋結束。

  1. Pahārasikkhāpadavaṇṇanā

Pahāraṃ dadeyyāti antamaso uppalapattaṃ upādāya kāyakāyappaṭibaddhanissaggiyānaṃ aññatarena pahāraṃ dadeyya. Evaṃ pana pahāre dinne hattho vā bhijjatu, pādo vā sīsaṃ vā, maratu vā, pācittiyameva. Tenāha 『『paharitukāmatāyā』』tiādi.

Anupasampanneti gahaṭṭhe vā pabbajite vā itthiyā vā purise vā antamaso tiracchānagatepi. Sace pana rattacitto itthiṃ paharati, saṅghādiseso. Kenaci viheṭhiyamānassāti manussena vā tiracchānagatena vā viheṭhiyamānassa. Mokkhādhippāyassāti tato attano mokkhaṃ patthayamānassa. Sacepi antarāmagge (pāci. aṭṭha. 453) coraṃ vā paccatthikaṃ vā viheṭhetukāmaṃ disvā 『『upāsaka, ettheva tiṭṭha, mā āgamitthā』』ti vatvā vacanaṃ anādiyitvā āgacchantaṃ 『『gaccha re』』ti muggarena vā satthakena vā paharitvā yāti, so ce tena pahārena marati, anāpattiyeva. Vāḷamigesupi eseva nayo.

Pahārasikkhāpadavaṇṇanā niṭṭhitā.

  1. Talasattikasikkhāpadavaṇṇanā

Talasattikanti talameva talasattikaṃ. 『『Pothanasamatthaṭṭhena sattika』』nti (vajira. ṭī. pācittiya 456) eke. Uccāreyyāti ukkhipeyya. Napaharitukāmatāya dinnattā dukkaṭanti ettha paharitukāmatāya paharite purimasikkhāpadena pācittiyaṃ. Uccāretukāmatāya kevalaṃ uggiraṇamatte kate iminā pācittiyaṃ. Iminā pana virajjhitvā pahāro dinno, tasmā dukkaṭaṃ. Ettha pana 『『tiracchānagatādīnaṃ asucikaraṇādīni disvā kujjhitvāpi uggirantassa mokkhādhippāyoyevā』』ti (sārattha. ṭī. pācittiya 3.471) vadanti.

Talasattikasikkhāpadavaṇṇanā niṭṭhitā.

  1. Amūlakasikkhāpadavaṇṇanā

Chaṭṭhasikkhāpadaṃ uttānameva.

Amūlakasikkhāpadavaṇṇanā niṭṭhitā.

  1. Sañciccasikkhāpadavaṇṇanā

Kukkuccaṃ uppādentassāti (vajira. ṭī. pācittiya 468) saṃsayaṃ janentassa. Paro kukkuccaṃ uppādetu vā, mā vā, taṃ appamāṇaṃ. Maññeti takkayāmi. Ādisaddena 『『vikāle maññe tayā bhuttaṃ, majjaṃ maññe tayā pītaṃ, mātugāmena saddhiṃ raho maññe tayā nisinna』』ntiādīnaṃ (pāci. 466) gahaṇaṃ. Anupasampanneti sāmaṇere.

Sañciccasikkhāpadavaṇṇanā niṭṭhitā.

  1. Upassutisikkhāpadavaṇṇanā

Suyyatīti suti, saddo, sutiyā samīpaṃ upassutīti āha 『『sutisamīpa』』nti, saddasamīpanti attho. Yattha pana ṭhitena sakkā hoti saddaṃ sotuṃ , tattha tiṭṭhanto saddasamīpe tiṭṭhati nāmāti āha 『『yattha ṭhatvā』』tiādi. Atha vā upecca suyyati etthāti upassuti, ṭhānaṃ, yaṃ ṭhānaṃ upagatena sakkā hoti kathentānaṃ saddaṃ sotuṃ, tatthāti evampettha attho daṭṭhabbo. Turitagamanepīti pacchato gacchantassa purato gacchantānaṃ saddasavanatthaṃ sīghagamanepi. Ohīyamānepīti purato gacchantassa pacchato gacchantānaṃ vacanasavanatthaṃ ohīyamānepi.

Vūpasamissāmīti upasamaṃ gamissāmi, kalahaṃ na karissāmi. Attānaṃ parimocessāmīti mama akārakabhāvaṃ kathetvā attānaṃ parimocessāmi. Siyā kiriyanti kadāci sotukāmatāya gamanavasena samuṭṭhānato siyā kiriyaṃ. Siyā akiriyanti kadāci ṭhitaṭṭhānaṃ āgantvā mantayamānānaṃ ajānāpanavasena samuṭṭhānato siyā akiriyaṃ.

Upassutisikkhāpadavaṇṇanā niṭṭhitā.

以下是巴利文的完整直譯: 4. 打擊學處註釋 應該給予打擊是指至少從蓮花瓣開始,以身體、身體附屬物或可以扔出的東西中的任何一種給予打擊。這樣給予打擊時,無論手斷、腳斷、頭斷還是死亡,都只是波逸提。因此說"以打擊的慾望"等。 對未受具足戒者是指對在家人或出家人,女人或男人,乃至畜生。但是如果以染著心打擊女人,則是僧殘。被某人傷害是指被人或畜生傷害。希望解脫是指希望從那裡解脫自己。即使在中途看見想要傷害的盜賊或敵人,說"優婆塞,就站在這裡,不要來",他不聽話而來,說"去吧"用棍棒或刀打擊而去,如果他因那個打擊而死,也無罪。對野獸也是這個方法。 打擊學處註釋結束。 5. 舉手學處註釋 舉手就是舉手。有些人說"因為能夠打擊所以叫做手"。應該舉起是指應該舉起。因為不是以打擊的慾望給予所以惡作,這裡如果以打擊的慾望打擊,則以前面的學處成為波逸提。如果以舉起的慾望僅僅舉起,則以這個成為波逸提。但是以這個錯誤地給予打擊,所以是惡作。這裡說"即使看見畜生等的不凈行為而生氣舉起,也只是希望解脫"。 舉手學處註釋結束。 6. 無根據學處註釋 第六學處是明顯的。 無根據學處註釋結束。 7. 故意學處註釋 使人生起後悔是指使人生起懷疑。他人是否生起後悔無關緊要。我想是指我猜想。等字包括"我想你非時食用了,我想你喝酒了,我想你與女人獨處"等。對未受具足戒者是指對沙彌。 故意學處註釋結束。 8. 竊聽學處註釋 被聽到是聽,聲音,聽的附近是竊聽,所以說"聽的附近",意思是聲音的附近。站在哪裡能夠聽到聲音,站在那裡就叫做站在聲音附近,所以說"站在哪裡"等。或者靠近而聽到的地方是竊聽,地方,靠近哪個地方能夠聽到說話者的聲音,在那裡,這樣也應該理解這裡的意思。即使快速行走是指爲了聽前面走的人的聲音而在後面快速行走。即使落後是指爲了聽後面走的人的話而在前面落後。 我將平息是指我將平靜,我不會爭吵。我將解脫自己是指說明我不是作者而解脫自己。有時是作是指有時因為想聽而行走而生起所以有時是作。有時是不作是指有時因為站在原地而來談話的人不知道而生起所以有時是不作。 竊聽學處註釋結束。

  1. Kammappaṭibāhanasikkhāpadavaṇṇanā

Dhammikānanti dhammena vinayena satthusāsanena katattā dhammo etesu atthīti dhammikāni, tesaṃ dhammikānaṃ. Kammānanti catunnaṃ saṅghakammānaṃ. Tenāha 『『dhammenā』』tiādi. Tattha dhammenāti bhūtena vatthunā. Vinayenāti codanāya ceva sāraṇāya ca. Satthusāsanenāti ñattisampadāya ceva anussavanāsampadāya ca. Samaggassa saṅghassāti sīmaṭṭhakasaṅghaṃ sodhetvā chandārahānaṃ chandaṃ āharitvā kattabbattā kāyena ceva cittena ca ekībhūtassa saṅghassa. Taṃ taṃ vatthunti avaṇṇabhaṇanādiṃ taṃ taṃ vatthu.

Osārenti saṅghamajjhaṃ etenāti osāraṇaṃ. Nissārenti saṅghamhā etenāti nissāraṇaṃ. Bhaṇḍukammanti muṇḍakaraṇaṃ, kesacchedanāpucchananti attho. Kammameva lakkhaṇaṃ kammalakkhaṇaṃ. Osāraṇādayo viya kammañca hutvā aññañca nāmaṃ na labhati, kammameva hutvā lakkhīyatīti kammalakkhaṇanti attho. 『『Osāraṇaṃ nissāraṇa』』nti (pari. aṭṭha. 495-496) cettha padasiliṭṭhatāyetaṃ vuttaṃ. Paṭhamaṃ pana nissāraṇā hoti, pacchā osāraṇāti āha 『『tattha kaṇṭakasāmaṇerassā』』tiādi. Kaṇṭakasāmaṇerassa nāsanā viya nissāraṇāti yathā kaṇṭakasāmaṇerassa daṇḍakammanāsanā nissāraṇā, tathā buddhassa vā dhammassa vā saṅghassa vā avaṇṇaṃ bhaṇato, akappiyaṃ 『『kappiya』』nti dīpayato, micchādiṭṭhikassa antaggāhikāya diṭṭhiyā samannāgatassa aññassāpi sāmaṇerassa –

『『Saṅghaṃ, bhante, pucchāmi 『ayaṃ itthannāmo sāmaṇero buddhassa vā dhammassa vā saṅghassa vā avaṇṇavādī micchādiṭṭhiko, yaṃ aññe sāmaṇerā labhanti dirattatirattaṃ bhikkhūhi saddhiṃ sahaseyyaṃ, tassa alābhāya nissāraṇā ruccati saṅghassā』ti. Dutiyampi…pe… tatiyampi, bhante, saṅghaṃ pucchāmi 『ayaṃ itthannāmo sāmaṇero…pe… ruccati saṅghassā』ti, cara pire vinassā』』ti (pari. aṭṭha. 495-496) –

Kattabbanāsanā nissāraṇāti attho. Tādisaṃyeva sammāvattantaṃ disvā pavesanā osāraṇāti tādisaṃyeva aparena samayena 『『ahaṃ, bhante, bālatāya aññāṇatāya alakkhikatāya evaṃ akāsiṃ, svāhaṃ saṅghaṃ khamāpemī』』ti khamāpentaṃ disvā yāvatatiyaṃ yācāpetvā –

『『Saṅghaṃ, bhante, pucchāmi 『ayaṃ itthannāmo sāmaṇero buddhassa vā dhammassa vā saṅghassa vā avaṇṇavādī micchādiṭṭhiko, yaṃ aññe sāmaṇerā labhanti bhikkhūhi saddhiṃ dirattatirattaṃ sahaseyyaṃ, tassa alābhāya nissārito, svāyaṃ idāni sorato nivātavutti lajjidhammaṃ okkanto hirottappe patiṭṭhito katadaṇḍakammo accayaṃ deseti, imassa sāmaṇerassa yathā pure kāyasambhogasāmaggidānaṃ ruccati saṅghassā』ti. Dutiyampi…pe… tatiyampi, bhante, saṅghaṃ pucchāmi…pe… ruccati saṅghassā』』ti (pari. aṭṭha. 495-496) –

Pavesanā osāraṇāti attho.

Kesacchedanāpucchananti sīmāpariyāpanne bhikkhū sannipātāpetvā pabbajjāpekkhaṃ tattha netvā 『『saṅghaṃ, bhante, imassa dārakassa bhaṇḍukammaṃ āpucchāmī』』ti tikkhattuṃ vā dvikkhattuṃ vā sakiṃ vā vacanaṃ. Idha ca 『『imassa dārakassa bhaṇḍukammaṃ āpucchāmā』』tipi 『『imassa samaṇakaraṇaṃ āpucchāmā』』tipi 『『imassa pabbājanaṃ āpucchāmā』』tipi 『『ayaṃ samaṇo hotukāmo』』tipi 『『ayaṃ pabbajitukāmo』』tipi vattuṃ vaṭṭatiyeva.

以下是巴利文的完整直譯: 9. 阻礙羯磨學處註釋 如法的是指因為以法、律、師教而做,所以有法,那些如法的。羯磨是指四種僧團羯磨。因此說"以法"等。其中以法是指以真實的事。以律是指以指責和提醒。以師教是指以白的圓滿和宣佈的圓滿。和合的僧團是指因為應該清凈界內的僧團、帶來應該與欲者的欲而做,所以身和心成為一體的僧團。那個那個事是指說惡名等那個那個事。 以這個使入僧團中間是入。以這個從僧團驅出是出。剃髮是指剃頭,意思是詢問剪髮。羯磨就是相,羯磨相。不像入等那樣成為羯磨而得到其他名字,只是成為羯磨而被標記,所以叫做羯磨相。這裡說"入出"是爲了句子的流暢。但是首先是出,然後是入,所以說"其中對刺沙彌"等。像對刺沙彌的驅逐那樣出是指像對刺沙彌的懲罰驅逐那樣出,同樣對說佛、法、僧的惡名,說非法為"法",持有邪見的極端見解的其他沙彌 - "大德,我問僧團'這個某某沙彌說佛、法、僧的惡名,持邪見,其他沙彌獲得的與比丘同宿兩三夜,僧團是否同意爲了他的不得而出?'第二次...第三次,大德,我問僧團'這個某某沙彌...僧團是否同意?'你去吧,消失吧。" 意思是應該做的驅逐是出。看見那樣的人正行時的入是入是指看見那樣的人後來"大德,我因為愚癡、無知、不幸而這樣做,現在我向僧團懺悔"而懺悔,使他請求三次 - "大德,我問僧團'這個某某沙彌說佛、法、僧的惡名,持邪見,其他沙彌獲得的與比丘同宿兩三夜,爲了他的不得而被出,現在他溫和、謙遜、進入慚愧法、住于慚愧、已受懲罰,懺悔過失,僧團是否同意給予這個沙彌像以前一樣的身體受用和合?'第二次...第三次,大德,我問僧團...僧團是否同意?" 意思是入是入。 詢問剪髮是指使界內的比丘集合,帶想要出家的人到那裡,說"大德,我詢問僧團這個男孩的剃髮"三次或兩次或一次。這裡說"我們詢問這個男孩的剃髮"或"我們詢問這個人的沙門化"或"我們詢問這個人的出家"或"這個人想成為沙門"或"這個人想出家"都是可以的。

Mukharassāti mukhena kharassa. Yaṃ avandiyakammaṃ anuññātanti sambandho. Ūruṃ vivaritvā dassanādivatthūsūti –

『『Tena kho pana samayena chabbaggiyā bhikkhū bhikkhuniyo kaddamodakena osiñcanti 『appeva nāma amhesu sārajjeyyu』nti, kāyaṃ vivaritvā bhikkhunīnaṃ dassenti, ūruṃ vivaritvā bhikkhunīnaṃ dassenti, aṅgajātaṃ vivaritvā bhikkhunīnaṃ dassenti, bhikkhuniyo obhāsenti, bhikkhunīhi saddhiṃ sampayojenti 『appeva nāma amhesu sārajjeyyu』』』nti (cūḷava. 411) –

Imesu vatthūsu.

Acchinnacīvarakādīnanti acchinnacīvarajiṇṇacīvaranaṭṭhacīvaragilānabahussutasaṅghabhāranittharakādīnaṃ. Cīvarādīnīti cīvarabhesajjasenāsanādīni. Paribhuñjitabbānīti paribhuñjitabbāni mūlatacapattaaṅkurapupphaphalādīni. Apanetabbānipi vatthūnīti āvāsakaraṇādiatthaṃ haritabbānipi chāyūpagaphalūpagarukkhādīni. Tathārūpaṃ vā dhammikaṃ katikaṃ karontehīti cīvarapiṇḍapātatthāya dinnato āvāsajagganādikaṃ tādisaṃ vā aññampi dhammikaṃ katikaṃ karontehi.

Neva suttaṃ āgacchatīti na mātikā āgacchati. No suttavibhaṅgoti vinayopi na paguṇo. Byañjanacchāyāya atthaṃ paṭibāhatīti (cūḷava. aṭṭha. 233) byañjanamattameva gahetvā atthaṃ paṭisedheti. Jātarūparajatakhettavatthuppaṭiggahaṇādīsu vinayadharehi bhikkhūhi āpattiyā kāriyamāne disvā 『『kiṃ ime āpattiyā kāretha, nanu 『jātarūparajatappaṭiggahaṇā paṭivirato hotī』ti (dī. ni.

以下是巴利文的完整直譯: 粗語是指以口粗暴。允許不應禮拜的行為是連線詞。露出大腿等事中是指 - "那時六群比丘以泥水灑比丘尼說'也許她們會對我們產生慾望',露出身體給比丘尼看,露出大腿給比丘尼看,露出生殖器給比丘尼看,對比丘尼說挑逗的話,與比丘尼交合說'也許她們會對我們產生慾望'" - 在這些事中。 被奪衣等是指被奪衣、破舊衣、失衣、生病、多聞、擔負僧團事務等。衣等是指衣、藥、住處等。可以享用的是指可以享用的根、皮、葉、芽、花、果等。應該移除的事物是指爲了建造住處等而應該移除的樹蔭、果樹等。或者做那樣如法的約定是指爲了衣食而給予,或者照看住處等那樣,或者做其他如法的約定。 經不來是指母頌不來。不是經分別是指律也不熟練。以文字的影子阻礙意義是指僅僅抓住文字而阻礙意義。看見持律比丘在接受金銀、田地等事上判罪時說"你們為什麼判罪,難道'他遠離接受金銀'

1.10, 194) evaṃ sutte paṭiviratimattameva vuttaṃ, natthi ettha āpattī』』ti vadati. Aparo dhammakathiko suttassa āgatattā olambetvā nivāsentānaṃ āpattiyā āropiyamānāya 『『kiṃ imesaṃ āpattiṃ āropetha, nanu 『parimaṇḍalaṃ nivāsessāmīti sikkhā karaṇīyā』ti (pāci. 576) evaṃ sikkhākaraṇamattameva vuttaṃ, natthi ettha āpattī』』ti vadati. Ubbāhika vinicchayeti samathakkhandhake vuttaubbāhikavinicchaye 『『sīlavā hotī』』tiādikāya hi dasaṅgasampattiyā samannāgate dve tayo bhikkhū uccinitvā vinicchayo ubbāhikavinicchayoti daṭṭhabbo.

Pavāraṇappaccukkaḍḍhanāti pavāraṇāya ukkassanā, uddhaṃ kaḍḍhanāti attho. Tiṇavatthārakasamathe sabbasaṅgāhikañatti cāti 『『suṇātu me, bhante, saṅgho, amhākaṃ bhaṇḍanajātānaṃ…pe… ṭhapetvā gihippaṭisaṃyutta』』nti (cūḷava. 212-213) evaṃ tiṇavatthārakasamathe katā sabbapaṭhamā sabbasaṅgāhikañatti ca.

Alābhāya parisakkanādikehīti catunnaṃ paccayānaṃ alābhatthāya payogakaraṇādikehi. Ādisaddena 『『anatthāya parisakkanaṃ, anāvāsāya parisakkanaṃ, akkosanaparibhāsanaṃ, bhikkhū bhikkhūhi bhedanaṃ, buddhassa avaṇṇabhaṇanaṃ, dhammassa avaṇṇabhaṇanaṃ, saṅghassa avaṇṇabhaṇana』』nti (cūḷava. 265) avasesaṃ sattaṅgaṃ saṅgaṇhāti. Aṭṭhahaṅgehi samannāgatassāti aṭṭhahi ceva aṅgehi ekekenapi aṅgena ca samannāgatassa. Asambhogakaraṇatthanti tena dinnassa deyyadhammassa appaṭiggahaṇatthaṃ. Pattanikkujjanavasenāti kammavācāya pattanikkujjanavasena, na adhomukhaṭṭhapanavasena. Pattukkujjanavasenāti etthāpi eseva nayo. Tassevāti yo pattanikkujjanavasena katanissāraṇo, tasseva upāsakassa. Sammāvattantassāti yena samannāgatassa pattukkujjanaṃ, tena samannāgatassa. Sāti yathāvuttā nissāraṇā, osāraṇā ca.

Sūciyādiappamattakaṃ taṃtadatthikānaṃ vissajjeti detīti appamattakavissajjako. Sāṭiyaggāhāpakoti vassikasāṭiyaggāhāpako. Kammaṃ karonte ārāmike pesanatthāya dātabbā sammuti ārāmikapesakasammuti. Esa nayo sāmaṇerapesakasammutīti etthāpi.

Tajjanīyakammādīnaṃ sattannanti tajjanīyaṃ, niyasaṃ, pabbājanīyaṃ, paṭisāraṇīyaṃ, tividhañca ukkhepanīyanti tajjanīyādīnaṃ sattannaṃ. Aṭṭhayāvatatiyakāti bhikkhūnaṃ vasena cattāro, bhikkhunīnaṃ vasena cattāroti aṭṭha saṅghādisesā.

Ñattikammādivasenāti ñattikammañattidutiyakammañatticatutthakammavasena. 『『Kariyamānaṃ daḷhataraṃ hoti, tasmā kātabba』』nti ekacce vadanti. Evaṃ pana sati kammasaṅkaro hoti, tasmā na kātabbanti paṭikkhittameva. Sace pana akkharaparihīnaṃ vā padaparihīnaṃ vā duruttapadaṃ vā hoti, tassa sodhanatthaṃ punappunaṃ vattuṃ vaṭṭati. Idaṃ akuppakammassa daḷhīkammaṃ hoti, kuppakamme kammaṃ hutvā tiṭṭhati. Sakalakkhaṇenevāti ñattiñca catasso ca kammavācāyo sāvetvāva. Na sesakammavasenāti apalokanakammādinā avasesakammavasena na kātabbaṃ.

Kammappaṭibāhanasikkhāpadavaṇṇanā niṭṭhitā.

以下是巴利文的完整直譯: 如此在經中只說遠離,這裡沒有罪"而說。另一個說法者在經來時,對那些下垂穿衣者判罪時說"你們為什麼判他們的罪,難道'我們將整齊穿衣'這樣只說學處應當做,這裡沒有罪"而說。在決斷裁決中是指在止諍品中所說的決斷裁決,應該理解為選擇具足"有戒"等十支功德的兩三位比丘的裁決是決斷裁決。 自恣推遲是指自恣的推遲,意思是向上拉。草覆蓋止諍中的總括白是指在草覆蓋止諍中做的第一個總括白:"大德,請僧團聽,我們爭吵生起...除了與在家人有關"。 爲了不得等是指爲了不得四資具而做努力等。等字包括"爲了不利而努力,爲了不住而努力,辱罵誹謗,比丘使比丘分裂,說佛的惡名,說法的惡名,說僧的惡名"等其餘七支。具足八支是指具足八支或任一支。爲了不共住是指爲了不接受他給予的應施物。以覆缽是指以羯磨語覆缽,不是以倒置放置。以仰缽是指這裡也是這個方法。那個是指那個以覆缽而被驅出的優婆塞。正行是指具足那個應該仰缽的。那個是指如上所說的驅出和入。 分發小物是指分發針等小物給那些需要的人。使接受雨衣是指使接受雨季衣。派遣園工認可是指應該給予派遣做工作的園工認可。沙彌派遣認可也是這個方法。 七種呵責羯磨等是指呵責、依止、驅出、下意、三種舉罪的七種呵責等。八次第三是指比丘方面四個,比丘尼方面四個,共八個僧殘。 以白羯磨等是指以白羯磨、白二羯磨、白四羯磨。有些人說"做了更堅固,所以應該做"。但是這樣會混淆羯磨,所以不應該做是被禁止的。但是如果缺少字或缺少句或說錯句,爲了清凈那個可以反覆說。這是不動羯磨的加強,在可動羯磨中成為羯磨而住。只以完整相是指只以宣說白和四個羯磨語。不以其他羯磨是指不應以告白羯磨等其餘羯磨方式做。 阻礙羯磨學處註釋結束。

  1. Chandaṃadatvāgamanasikkhāpadavaṇṇanā

Ārocitaṃ vatthu avinicchitanti ārocitavatthu āpattikabhāvena na vinicchitaṃ. Ettha ca codakena ca cuditakena ca attano kathā kathitā, anuvijjako sammato, ettāvatā vatthumeva ārocitaṃ hotīti daṭṭhabbaṃ. Chandaṃ adatvā uṭṭhāyāsanā pakkameyyāti 『『kathaṃ idaṃ kammaṃ kuppaṃ assa, vaggaṃ assa, na kareyyā』』ti (pāci. 481) iminā adhippāyena chandaṃ adatvā nisinnāsanato uṭṭhāya gaccheyya. Tenāha 『『yo bhikkhū』』tiādi. Kiriyākiriyanti ettha gamanaṃ kiriyaṃ, chandassa adānaṃ akiriyaṃ.

Chandaṃadatvāgamanasikkhāpadavaṇṇanā niṭṭhitā.

以下是巴利文的完整直譯: 10. 不給欲而去學處註釋 已告知的事未裁決是指已告知的事未被裁決為有罪。這裡應該理解為指責者和被指責者已經說了自己的話,調查者已被選定,到此為止只是事已被告知。不給欲從座起而離去是指以"這個羯磨如何成為可破壞的、不和合的、不應該做的"這個意圖而不給欲,從所坐的座位起來而去。因此說"哪個比丘"等。作與不作是指這裡去是作,不給欲是不作。 不給欲而去學處註釋結束。

  1. Dubbalasikkhāpadavaṇṇanā

Yathāsanthutanti yathāmittaṃ. Tenāha 『『yo yo』』ti ādi. Tattha mittasandiṭṭhasambhattavasenāti mittasandiṭṭhasambhattānaṃ vasena. Tattha mittā mittāva. Sandiṭṭhā tattha tattha saṅgamma diṭṭhamattā nātidaḷhamittā. Sambhattā suṭṭhu bhattā sinehavanto daḷhamittāti daṭṭhabbā.

Pañca garubhaṇḍānīti rāsivasena pañca garubhaṇḍāni, sarūpavasena panetāni bahūni honti. Tenāha 『『rāsivasena pañca garubhaṇḍāni vuttānī』』ti. Ārāmo (cūḷava. aṭṭha. 321; vi. saṅga. aṭṭha. 227) nāma pupphārāmo vā phalārāmo vā. Ārāmavatthu nāma tesaṃyeva ārāmānaṃ atthāya paricchinditvā ṭhapitokāso, tesu vā ārāmesu vinaṭṭhesu tesaṃ porāṇakabhūmibhāgo . Vihāro nāma yaṃ kiñci pāsādādisenāsanaṃ. Vihāravatthu nāma tassa patiṭṭhānokāso. Mañco nāma masārako bundikābaddho, kuḷīrapādako, āhaccapādakoti imesaṃ pubbe vuttānaṃ catunnaṃ mañcānaṃ aññataro. Pīṭhaṃ nāma masārakādīnaṃyeva catunnaṃ pīṭhānaṃ aññataraṃ. Bhisi nāma uṇṇabhisiādīnaṃ pañcannaṃ bhisīnaṃ aññatarā. Bibbohanaṃ nāma rukkhatūlalatātūlapoṭakitūlānaṃ aññatarena puṇṇaṃ. Lohakumbhī nāma kāḷalohena vā tambalohena vā yena kenaci lohena katā kumbhī. Lohabhāṇakādīsupi eseva nayo. Ettha pana bhāṇakanti arañjaro vuccati. Vārakoti ghaṭo. Kaṭāhaṃ kaṭāhameva. Vāsiādīsu, valliādīsu ca duviññeyyaṃ nāma natthi. Evaṃ –

Dvisaṅgahāni dve honti, tatiyaṃ catusaṅgahaṃ;

Catutthaṃ navakoṭṭhāsaṃ, pañcamaṃ aṭṭhabhedanaṃ.

Iti pañcahi rāsīhi, pañcanimmalalocano;

Pañcavīsavidhaṃ nātho, garubhaṇḍaṃ pakāsayi. (cūḷava. aṭṭha. 321; vi. saṅga. aṭṭha. 227);

Vissajjetuṃ vā vibhajituṃ vā na vaṭṭatīti mūlacchejjavasena vissajjetuṃ vā vibhajituṃ vā na vaṭṭanti. Parivattanavasena pana vissajjantassa, vibhajantassa ca anāpatti. Tenāha 『『thāvarenā』』tiādi. Tattha thāvarena thāvaranti ārāmaārāmavatthuvihāravihāravatthunā ārāmaṃ ārāmavatthuṃ vihāraṃ vihāravatthuṃ. Itarenāti athāvarena, pacchimarāsittayenāti vuttaṃ hoti. Akappiyenāti suvaṇṇamayamañcādinā ceva akappiyabhisibibbohanehi ca. Mahagghakappiyenāti dantamayamañcādinā ceva pāvārādinā ca. Itaranti athāvaraṃ. Kappiyaparivattanena parivattetunti yathā akappiyaṃ na hoti, evaṃ parivattetuṃ.

以下是巴利文的完整直譯: 11. 輕視學處註釋 如相識是指如朋友。因此說"哪個哪個"等。其中以朋友、熟人、親密者為方式是指以朋友、熟人、親密者的方式。其中朋友就是朋友。熟人是在這裡那裡相遇而見到的,不是非常親密的朋友。親密者應該理解為非常親密、有愛的牢固朋友。 五種重物是指按堆積方式的五種重物,但按個別方式則有很多。因此說"按堆積方式說五種重物"。園是指花園或果園。園地是指爲了那些園而劃定設定的地方,或者那些園毀壞時的舊地基。精舍是指任何殿堂等住處。精舍地是指它的建立處。床是指之前所說的四種床中的任一種:有腳床、捆綁床、曲腳床、可拆卸腳床。椅是指四種有腳椅等中的任一種。褥是指五種褥中的任一種:羊毛褥等。枕是指裝滿樹棉、藤棉、鳥棉中任一種的。銅鍋是指用黑銅或紅銅或任何銅做成的鍋。銅器等也是這個方法。這裡器是指水罐。甕是指水瓶。鍋就是鍋。斧等、藤等沒有難以理解的。如此 - 兩種是兩個集合,第三是四個集合; 第四是九個部分,第五是八種區分。 如此以五種堆積,五清凈眼者; 世尊宣說二十五種重物。 不可以捨棄或分配是指不可以以根本斷絕的方式捨棄或分配。但以交換方式捨棄或分配則無罪。因此說"以不動產"等。其中以不動產換不動產是指以園、園地、精舍、精舍地換園、園地、精舍、精舍地。其他是指非不動產,意思是后三堆。非法物是指金床等以及非法褥枕。貴重法物是指象牙床等以及毛毯等。其他是指非不動產。以法物交換是指以不成為非法物的方式交換。

Tatrāyaṃ parivattananayo (cūḷava. aṭṭha. 321; vi. saṅga. aṭṭha. 228) – saṅghassa nāḷikerārāmo dūre hoti, kappiyakārakāva bahutaraṃ khādanti, yampi na khādanti, tato sakaṭavetanaṃ datvā appameva āharanti. Aññesaṃ pana tassārāmassa avidūre gāmavāsīnaṃ manussānaṃ vihārassa samīpe ārāmo hoti, te saṅghaṃ upasaṅkamitvā sakena ārāmena taṃ ārāmaṃ yācanti, saṅghena 『『ruccati saṅghassā』』ti apaloketvā sampaṭicchitabbo. Sacepi bhikkhūnaṃ rukkhasahassaṃ hoti, manussānaṃ pañcasatāni, 『『tumhākaṃ ārāmo khuddako』』ti na vattabbaṃ. Kiñcāpi ayaṃ khuddako, atha kho itarato bahutaraṃ āyaṃ deti. Sacepi samakameva deti , evampi icchiticchitakkhaṇe paribhuñjituṃ sakkāti gahetabbameva. Sace pana manussānaṃ bahutarā rukkhā honti, 『『nanu tumhākaṃ bahutarā rukkhā』』ti vattabbaṃ. Sace 『『atirekaṃ amhākaṃ puññaṃ hotu, saṅghassa demā』』ti vadanti, jānāpetvā sampaṭicchituṃ vaṭṭati. Bhikkhūnaṃ rukkhā phaladhārino, manussānaṃ rukkhā na tāva phalaṃ gaṇhanti. Kiñcāpi na gaṇhanti, na cirena gaṇhissantīti sampaṭicchitabbameva. Manussānaṃ rukkhā phaladhārino, bhikkhūnaṃ rukkhā na tāva phalaṃ gaṇhanti, 『『nanu tumhākaṃ rukkhā phaladhārino』』ti vattabbaṃ. Sace 『『gaṇhatha, bhante, amhākaṃ puññaṃ bhavissatī』』ti denti, jānāpetvā sampaṭicchituṃ vaṭṭati. Evaṃ ārāmena ārāmo parivattetabbo, eteneva nayena ārāmavatthupi vihāropi vihāravatthupi ārāmena parivattetabbaṃ. Ārāmavatthunā ca mahantena vā khuddakena vā ārāmaṃ ārāmavatthuṃ vihāraṃ vihāravatthunti.

Kathaṃ vihārena (cūḷava. aṭṭha. 321; vi. saṅga. aṭṭha. 228) vihāro parivattetabbo? Saṅghassa antogāme gehaṃ hoti, manussānaṃ vihāramajjhe pāsādo, ubhopi agghena samakā. Sace manussā tena pāsādena taṃ gehaṃ yācanti, sampaṭicchituṃ vaṭṭati. Bhikkhūnaṃ ce mahagghataraṃ gehaṃ hoti, 『『mahagghataraṃ amhākaṃ geha』』nti vutte 『『kiñcāpi mahagghataraṃ pabbajitānaṃ asāruppaṃ, na sakkā tattha pabbajitehi vasituṃ, idaṃ pana sāruppaṃ, gaṇhathā』』ti vadanti, evampi sampaṭicchituṃ vaṭṭati. Sace pana manussānaṃ mahagghaṃ hoti 『『nanu tumhākaṃ gehaṃ mahaggha』』nti vattabbaṃ. 『『Hotu, bhante, amhākaṃ puññaṃ bhavissati, gaṇhathā』』ti vutte pana sampaṭicchituṃ vaṭṭati. Evaṃ vihārena vihāro parivattetabbo. Eteneva nayena vihāravatthupi ārāmopi ārāmavatthupi vihārena parivattetabbaṃ. Vihāravatthunā ca mahagghena vā appagghena vā vihāraṃ vihāravatthuṃ ārāmaṃ ārāmavatthuṃ. Evaṃ tāva thāvarena thāvaraparivattanaṃ veditabbaṃ.

以下是巴利文的完整直譯: 這裡是交換的方法 - 僧團的椰子園在遠處,只有凈人食用更多,即使他們不食用,也只能給車費帶回很少。但其他人的園離那個園不遠,村民的住處靠近精舍,他們來到僧團請求用自己的園換那個園,僧團應該說"僧團同意"而告白接受。即使比丘有一千棵樹,人們有五百棵,也不應該說"你們的園小"。雖然這個小,但卻比另一個產生更多收益。即使產生同樣的收益,也應該接受,因為可以隨時隨意使用。如果人們有更多的樹,應該說"你們不是有更多的樹嗎?"如果他們說"讓我們有更多功德,我們給僧團",告知后可以接受。比丘的樹結果,人們的樹還沒結果。雖然還沒結果,但不久就會結果,所以應該接受。人們的樹結果,比丘的樹還沒結果,應該說"你們的樹不是結果嗎?"如果他們說"請拿,大德,我們會有功德",告知后可以接受。這樣應該以園換園,以這個方法也應該以園換園地、精舍、精舍地。以大的或小的園地換園、園地、精舍、精舍地。 如何以精舍換精舍?僧團在村內有房子,人們在精舍中有殿堂,兩者價值相等。如果人們用那個殿堂請求那個房子,可以接受。如果比丘的房子更貴重,當說"我們的房子更貴重"時,他們說"雖然更貴重但不適合出家人,出家人不能住在那裡,但這個適合,請拿去",這樣也可以接受。但如果人們的更貴重,應該說"你們的房子不是更貴重嗎?"但當他們說"好的,大德,我們會有功德,請拿去"時,可以接受。這樣應該以精舍換精舍。以這個方法也應該以精舍換精舍地、園、園地。以貴重的或便宜的精舍地換精舍、精舍地、園、園地。這樣應該理解以不動產換不動產。

Itarena itaraparivattane pana mañcapīṭhaṃ mahantaṃ vā hotu, khuddakaṃ vā (cūḷava. aṭṭha. 321; vi. saṅga. aṭṭha. 228), antamaso caturaṅgulapādakaṃ gāmadārakehi paṃsvāgārakesu kīḷantehi katampi saṅghassa dinnakālato paṭṭhāya garubhaṇḍaṃ hoti. Sacepi rājā vā rājamahāmattādayo vā ekappahāreneva mañcasataṃ vā mañcasahassaṃ vā denti, sabbe kappiyamañcā sampaṭicchitabbā, sampaṭicchitvā vuḍḍhappaṭipāṭiyā 『『saṅghikaparibhogena paribhuñjathā』』ti dātabbā, na puggalikaparibhogena dātabbā. Atirekamañce bhaṇḍāgārādīsu paññapetvā pattacīvaraṃ nikkhipitvā paribhuñjitumpi vaṭṭati. Bahisīmāya 『『saṅghassa demā』』ti dinnamañco saṅghattherassa vasanaṭṭhāne dātabbo. Tattha ce bahū mañcā honti, mañcena kammaṃ natthi. Yassa vasanaṭṭhāne kammaṃ atthi, tattha 『『saṅghikaparibhogena paribhuñjathā』』ti dātabbo, na puggalikabhogena. Mahagghena satagghanakena vā sahassagghanakena vā mañcena aññaṃ mañcasataṃ labhati, parivattetvā gahetabbaṃ. Na kevalaṃ mañcena mañcoyeva, ārāmaārāmavatthuvihāravihāravatthupīṭhabhisibibbohanānipi parivattetuṃ vaṭṭati. Eseva nayo pīṭhabhisibibbohanesupi. Varasenāsanādīnaṃ saṃrakkhaṇatthanti sace dubbhikkhaṃ hoti, bhikkhū piṇḍapātena na yāpenti, ettha rājarogacorabhayāni, aññattha gacchantānaṃ vihārā palujjanti, tālanāḷikerādike vināsenti, senāsanapaccayaṃ sandhāya yāpetuṃ sakkā hoti, evarūpe kāle varasenāsanādīnaṃ saṃrakkhaṇatthaṃ. Lāmakāni vissajjetunti lāmakaṃ lāmakaṃ vissajjetuṃ, lāmakakoṭiyā vissajjetunti adhippāyo. Vissajjetvā paribhuñjituṃ vaṭṭatīti vissajjetvā tato laddhayāgubhattacīvarādīni paribhuñjituṃ vaṭṭati. Kāḷalohatambalohakaṃsalohavaṭṭalohānanti ettha kaṃsalohaṃ, vaṭṭalohañca kittimalohaṃ. Tīṇi hi kittimalohāni kaṃsalohaṃ, vaṭṭalohaṃ, ārakūṭanti. Tattha tiputambe missetvā kataṃ kaṃsalohaṃ, sītatambe missetvā kataṃ vaṭṭalohaṃ, rasakatambe missetvā kataṃ ārakūṭaṃ. Tena vuttaṃ 『『kaṃsalohaṃ, vaṭṭalohañca kittimaloha』』nti. Tato atirekanti tato atirekaggaṇhanako.

Sarakoti majjhe makuḷaṃ dassetvā mukhavaṭṭivitthataṃ katvā piṭṭhito nāmetvā kātabbaṃ ekaṃ bhājanaṃ. 『『Sarāva』』ntipi vadanti. Ādisaddena kañcanakādīnaṃ gihiupakaraṇānaṃ gahaṇaṃ. Tāni hi khuddakānipi garubhaṇḍāneva gihiupakaraṇattāti. Pi-saddena pageva mahantānīti dasseti. Imāni pana bhājanīyāni bhikkhūpakaraṇattāti adhippāyo. Yathā ca etāni, evaṃ kuṇḍikāpi bhājanīyā. Vakkhati hi 『『yathā ca mattikābhaṇḍe, evaṃ lohabhaṇḍepi kuṇḍikā bhājanīyakoṭṭhāsameva bhajatī』』ti (kaṅkhā. aṭṭha. dubbalasikkhāpadavaṇṇanā). Saṅghikaparibhogenāti āgantukānaṃ vuḍḍhatarānaṃ datvā paribhogena. Gihivikaṭāti gihīhi vikatā paññattā, attano vā santakakaraṇena virūpaṃ katā. Puggalikaparibhogena na vaṭṭatīti āgantukānaṃ adatvā attano santakaṃ viya gahetvā pariharitvā paribhuñjituṃ na vaṭṭati. Pipphalikoti kattari. Ārakaṇṭakaṃ sūcivedhakaṃ. Tāḷaṃ yantaṃ. Kattarayaṭṭhivedhako kattarayaṭṭhivalayaṃ. Yathā tathā ghanakataṃ lohanti lohavaṭṭi lohaguḷo lohapiṇḍi lohacakkalikanti evaṃ ghanakataṃ lohaṃ. Khīrapāsāṇamayānīti mudukakhīravaṇṇapāsāṇamayāni.

以下是巴利文的完整直譯: 在以其他換其他時,無論床椅是大是小,即使是村裡孩子們在沙堆中玩耍時做的四指腳的,從給予僧團的時候開始就成為重物。即使國王或大臣等一次給予一百張或一千張床,應該接受所有如法的床,接受后應該按長幼次第說"以僧團使用方式使用"而給予,不應以個人使用方式給予。多餘的床可以在庫房等處鋪設,放置缽衣而使用。在界外說"我們給僧團"而給予的床應該給在僧團上座的住處。如果那裡有很多床,床就沒有用處。在哪個住處有用處,應該說"以僧團使用方式使用"而給予那裡,不以個人使用方式。用價值一百或一千的貴重床可以換得其他一百張床,應該交換而取。不僅床換床,也可以換園、園地、精舍、精舍地、椅、褥、枕。椅、褥、枕也是這個方法。爲了保護好的住處等是指如果有饑荒,比丘們不能以托缽維生,這裡有國王病、盜賊的危險,去其他地方時精舍會毀壞,會破壞棕櫚、椰子等,能夠依靠住處資具而維生,在這樣的時候爲了保護好的住處等。捨棄劣質的是指捨棄劣質劣質的,意思是以劣質為限而捨棄。捨棄后可以使用是指捨棄后可以使用從那裡得到的粥飯衣等。黑銅、紅銅、青銅、圓銅中,這裡青銅和圓銅是人造銅。因為有三種人造銅:青銅、圓銅、黃銅。其中混合錫和銅做成的是青銅,混合白銅做成的是圓銅,混合水銀和銅做成的是黃銅。因此說"青銅和圓銅是人造銅"。比那更多是指比那更多的接受者。 碗是指在中間顯示芽,做成口緣寬闊,從背後彎曲而做成的一種容器。也說"碟"。等字包括金等在家用具。因為那些即使小也是重物,因為是在家用具。以字表示何況大的。但這些是可分配的,意思是因為是比丘用具。像這些一樣,水瓶也是可分配的。因為將說"像陶器一樣,銅器中水瓶也屬於可分配的部分"。以僧團使用方式是指給予來客中的長老而使用。在家人做的是指被在家人做成設定的,或者以自己所有而做成不同的樣子。不可以以個人使用方式是指不給予來客而像自己的一樣拿取保管使用是不可以的。剪刀是指剪刀。錐子是指針孔。鎖是指機關。鑰匙孔是指鑰匙環。以各種方式做成的堅實銅是指銅條、銅球、銅塊、銅片等這樣做成的堅實銅。石乳石做的是指柔軟乳白色石頭做的。

Gihivikaṭānipi na vaṭṭanti anāmāsattā. Pi-saddena pageva saṅghikaparibhogena vā puggalikaparibhogena vāti dasseti. Senāsanaparibhogo pana sabbakappiyo. Tasmā jātarūpādimayā sabbepi senāsanaparikkhārā āmāsā. Tenāha 『『senāsanaparibhoge panā』』tiādi.

Sesāti tato mahattarī vāsi. Yā panāti yā kudārī pana. Kudālo antamaso caturaṅgulamattopi garubhaṇḍameva. Nikhādanaṃ caturassamukhaṃ vā hotu, doṇimukhaṃ vā vaṅkaṃ vā ujukaṃ vā, antamaso sammuñjanidaṇḍakavedhanampi daṇḍabandhaṃ ce, garubhaṇḍameva. Tenāha 『『kudālo daṇḍabandhanikhādanaṃ vā agarubhaṇḍaṃ nāma natthī』』ti. Sipāṭikā nāma khurakoso. Sikharaṃ pana daṇḍabandhanikhādanaṃ anulometīti āha 『『sikharampi nikhādaneneva saṅgahita』』nti. Sace tampi pana adaṇḍakaṃ phalamattaṃ, bhājanīyaṃ. Upakkhareti vāsiādibhaṇḍāni.

Pattabandhako nāma pattassa gaṇṭhikādikārako. 『『Paṭimāsuvaṇṇādipattakārako』』tipi vadanti. Tipucchedanakasatthaṃ, suvaṇṇacchedanakasatthaṃ, kataparikammacammacchindanakakhuddakasatthanti imāni cettha tīṇi pipphalikaṃ anulomentīti āha 『『ayaṃ pana viseso』』tiādi. Itarānīti mahākattariādīni.

Aḍḍhabāhuppamāṇāti (sārattha. ṭī. cūḷavagga

以下是巴利文的完整直譯: 在家人做的也不可以,因為不可觸控。以字表示何況以僧團使用方式或個人使用方式。但住處使用是完全如法的。因此所有金等做的住處用具都可以觸控。因此說"但在住處使用"等。 其餘是指比那更大的斧。哪個是指哪個鋤頭。鋤頭即使只有四指大小也是重物。錐子無論是方形口、槽形口、彎的還是直的,即使只是掃帚柄的鉆孔,如果有柄就是重物。因此說"沒有不是重物的有柄鋤頭和錐子"。剃刀盒是指剃刀套。但尖頭類似有柄錐子,因此說"尖頭也包括在錐子中"。但如果那個也沒有柄只有刀刃,是可分配的。工具是指斧等器具。 缽架是指做缽的結等的人。也說"做佛像、金等缽的人"。切錫刀、切金刀、切已加工皮的小刀,這裡這三種類似剪刀,因此說"但這個區別"等。其他是指大剪刀等。 半臂長是指

3.321) kapparato paṭṭhāya yāva aṃsakūṭappamāṇā, vidatthicaturaṅgulappamāṇāti vuttaṃ hoti. Tatthajātakāti saṅghikabhūmiyaṃ jātā. Ārakkhasaṃvidhānena rakkhitattā rakkhitā ca sā mañjūsādīsu pakkhittaṃ viya yathā taṃ na nassati, evaṃ gopanato gopitā cāti rakkhitagopitā. Tatthajātakāpi pana arakkhitā garubhaṇḍameva na hoti. 『『Saṅghakamme ca cetiyakamme ca kate』』ti iminā saṅghasantakena cetiyasantakaṃ rakkhituṃ, parivattituñca vaṭṭatīti dīpeti. Suttaṃ panāti vaṭṭitañceva avaṭṭitañca suttaṃ.

Aṭṭhaṅgulasūcidaṇḍamattoti antamaso dīghaso aṭṭhaṅgulamatto, pariṇāhato sīhaḷapaṇṇasūcidaṇḍamatto. Etthāti veḷubhaṇḍe. Daḍḍhaṃ gehaṃ yesaṃ teti daḍḍhagehā. Na vāretabbāti 『『mā gaṇhitvā gacchathā』』ti na nisedhetabbā. Desantaragatena sampattavihāre saṅghikāvāse ṭhapetabbā.

Avasesañca chadanatiṇanti muñjapabbajehi avasesaṃ yaṃ kiñci chadanatiṇaṃ. Yattha pana tiṇaṃ natthi, tattha paṇṇehi chādenti (cūḷava. aṭṭha. 321). Tasmā paṇṇampi tiṇeneva saṅgahitanti āha 『『chadanatiṇasaṅkhepagatesū』』tiādi. Aṭṭhaṅgulappamāṇopīti vitthārato aṭṭhaṅgulappamāṇo. Likhitapotthako pana garubhaṇḍaṃ na hoti.

Veḷumhi vuttappamāṇoti 『『aṭṭhaṅgulasūcidaṇḍakamattopī』』ti veḷubhaṇḍe vuttappamāṇo. Saṅghassa dinno vāti dārudullabhaṭṭhāne saṅghassa dinno vā. Kurundiyaṃ vuttakkamena dārubhaṇḍavinicchayaṃ vatvā idāni mahāaṭṭhakathāyaṃ vuttakkamena vattuṃ 『『apicā』』tiādimāha. Āsandikādīnīti ettha āsandikoti caturassapīṭhaṃ vuccati. 『『Uccakampi āsandika』』nti vacanato ekatobhāgena dīghapīṭhameva hi aṭṭhaṅgulapādakaṃ vaṭṭati. Caturassāsandiko pana pamāṇātikkantopi vaṭṭhatīti veditabbo. Ādisaddena 『『sattaṅgo, bhaddapīṭhakaṃ, eḷakapādakapīṭhaṃ, āmalakavaṭṭakapīṭhaṃ, phalakaṃ, kocchaṃ, palālapīṭhaka』』nti (cūḷava. aṭṭha. 321) ime saṅgaṇhantīti veditabbaṃ. Tenāha 『『antamaso』』tiādi. Paṇṇehi vāti kadalipaṇṇādīhi vā. Byagghacammonaddhampi vāḷarūpaparikkhittaṃ ratanaparisibbitaṃ kocchakaṃ garubhaṇḍameva.

Ghaṭṭanaphalakaṃ nāma yattha ṭhapetvā rajitacīvaraṃ hatthena ghaṭṭenti. Ghaṭṭanamuggaro nāma anuvātādighaṭṭanakoti vadanti. Daṇḍamuggaro nāma yena rajitacīvaraṃ pothenti. Ambaṇanti phalakehi pokkharaṇī viya kataṃ pānīyabhājanaṃ. Rajanadoṇīti pakkarajanaṃ ākiritvā ṭhapanabhājanaṃ.

Akappiyacammanti sīhādīnaṃ cammaṃ. 『『Bhūmattharaṇaṃ kātuṃ vaṭṭatī』』ti idaṃ akappiyacammaṃ sandhāya vuttaṃ. 『『Paccattharaṇagatika』』nti iminā mañcapīṭhepi attharituṃ vaṭṭatīti dīpeti. Pāvārādipaccattharaṇampi garubhaṇḍanti eke. Noti apare. Vīmaṃsitvā gahetabbaṃ. Kappiyacammānīti migādīnaṃ cammāni.

Sabbaṃ cakkayuttayānanti rathasakaṭādikaṃ sabbacakkayuttayānaṃ. Visaṅkharitacakkaṃ pana yānaṃ bhājanīyaṃ. Anuññātavāsi nāma yā sipāṭikāya pakkhipitvā pariharituṃ sakkāti vuttā. Muṭṭhipaṇṇanti tālapattaṃ. Tañhi muṭṭhinā gahetvā pariharantīti 『『muṭṭhipaṇṇa』』nti vuccati. Muṭṭhipaṇṇanti chattacchadanapaṇṇamevāti keci. Araṇisahitanti araṇiyugaḷaṃ, uttarāraṇī, adharāraṇīti araṇidvayanti attho.

以下是巴利文的完整直譯: 從肘到肩峰的長度,意思是說一掌四指長。那裡生長的是指在僧團土地上生長的。因為通過安排守護而被守護,像放在盒子裡一樣不會丟失,因為這樣保護而被保護,所以說守護保護。但那裡生長的未被守護也不是重物。"做僧團事和塔事"這表明可以用僧團所有物保護、交換塔所有物。但線是指已捻的和未捻的線。 至少八指長的針柄是指長度至少八指,周長如錫蘭葉針柄。這裡是指竹製品。房子被燒的人們是指房子被燒的人們。不應阻止是指不應禁止說"不要拿走"。去其他地方時應放在所到精舍的僧團住處。 其餘的屋頂草是指除了文加草、蘆葦外的任何屋頂草。但哪裡沒有草,那裡用樹葉覆蓋。因此樹葉也包括在草中,所以說"包括在屋頂草中"等。寬八指是指寬度八指。但已寫的書不是重物。 竹中所說的尺寸是指在竹製品中所說的"即使八指長的針柄"。或給僧團的是指在木材稀少處給僧團的。說完庫倫提中所說順序的木製品裁決后,現在爲了按大註釋書中所說順序而說"而且"等。高腳椅等中,高腳椅是指方形椅。因為說"高的高腳椅",所以只有一邊長的八指腳的椅子是可以的。但應該知道方形高腳椅即使超過尺寸也是可以的。等字應該知道包括"七支、吉祥椅、羊腳椅、菴羅果形椅、木板、藤椅、草椅"這些。因此說"至少"等。或樹葉是指芭蕉葉等。虎皮覆蓋的、野獸形狀圍繞的、寶石縫製的藤椅也是重物。 摩擦板是指放置染色衣服用手摩擦的地方。摩擦槌是指摩擦邊緣等的。棒槌是指用來拍打染色衣服的。水桶是指用木板做成像蓮池一樣的飲水容器。染缸是指倒入煮好的染料放置的容器。 非法皮是指獅子等的皮。"可以做地毯"這是針對非法皮而說的。"類似坐具"這表明也可以鋪在床椅上。有些人說毛毯等坐具也是重物。其他人說不是。應該考慮後接受。法皮是指鹿等的皮。 所有輪式車輛是指所有車輪相連的車輛如馬車、牛車等。但拆開車輪的車輛是可分配的。允許的斧是指可以放在盒子裡攜帶的。手掌葉是指棕櫚葉。因為用手抓著攜帶所以叫"手掌葉"。有些人說手掌葉就是傘蓋葉。帶鉆木的是指一對鉆木,上鉆木、下鉆木,意思是兩個鉆木。

Phātikammaṃkatvāti antamaso taṃagghanakavālikāyapi thāvaraṃ vaḍḍhikammaṃ katvā. Phātikammaṃ akatvā gaṇhantena tattheva valañjetabbo. Gamanakāle saṅghike āvāse ṭhapetvā gantabbaṃ. Asatiyā gahetvā gatena pahiṇitvā dātabbo. Desantaragatena sampattavihāre saṅghikāvāse ṭhapetabbo. Etthāti mattikābhaṇḍe. Kuṇḍikāti ayokuṇḍikā ceva tambalohakuṇḍikā ca. Bhājanīyakoṭṭhāsameva bhajatīti bhājanīyapakkhameva sevati, na tu garubhaṇḍanti attho. Kañcanako pana garubhaṇḍamevāti adhippāyo. Itaranti garubhaṇḍaṃ.

Dubbalasikkhāpadavaṇṇanā niṭṭhitā.

  1. Pariṇāmanasikkhāpadavaṇṇanā

Dvādasame na kiñci vattabbaṃ atthi.

Pariṇāmanasikkhāpadavaṇṇanā niṭṭhitā.

Sahadhammikavaggo aṭṭhamo.

  1. Ratanavaggo

  2. Antepurasikkhāpadavaṇṇanā

Anikkhantarājake aniggataratanaketi ettha 『『sayanighare』』ti pāṭhaseso daṭṭhabboti āha 『『anikkhanto rājā ito』』tiādi. Tattha itoti sayanigharato. Sayanighareti sayanīyaghare. Yattha rañño sayanaṃ paññattaṃ hoti, antamaso sāṇipākāraparikkhittampi, tasminti vuttaṃ hoti. Ratijananaṭṭhena ratanaṃ, hatthiādi. Idha pana itthiratanaṃ adhippetanti āha 『『ratanaṃ vuccati mahesī』』ti.

Ubhosūti rājamahesīsu. Kiriyākiriyanti ettha indakhīlātikkamo kiriyaṃ, appaṭisaṃviditaṃ akiriyanti daṭṭhabbaṃ.

Antepurasikkhāpadavaṇṇanā niṭṭhitā.

  1. Ratanasikkhāpadavaṇṇanā

Muttādidasavidhanti 『『muttā maṇi veḷuriyo saṅkho silā pavāḷaṃ rajataṃ jātarūpaṃ lohitaṅko masāragalla』』nti (pāci. 506) dasavidhaṃ ratanaṃ. Ajjhāvasatheti gehe. Tenāha 『『parikkhittassā』』tiādi, parikkhittassa āvasathassāti attho. Āvasathoti cettha antogāme niviṭṭhagehaṃ adhippetaṃ. Ārāme niviṭṭhagehaṃ pana ajjhārāmaggahaṇeneva gahitaṃ. 『『Āvasathoti cettha antoārāme vā hotu, aññattha vā, attano vasanaṭṭhānaṃ vuccatī』』ti (sārattha. ṭī. pācittiya 3.506) keci. Sabbesampi atthāya dukkaṭamevāti attano vā tesaṃ saṅghādīnaṃ vā atthāya uggaṇhantassa vā uggaṇhāpentassa vā dukkaṭameva. Sace pana mātāpitūnaṃ santakaṃ avassaṃ paṭisāmetabbaṃ kappiyabhaṇḍaṃ hoti, attano atthāya gahetvā paṭisāmetabbanti āha 『『tādisaṃ panā』』tiādi. Tādisanti yaṃ mātāpitūnaṃ santakaṃ avassaṃ paṭisāmetabbaṃ kappiyabhaṇḍaṃ, tādisaṃ. Chandenapi bhayenapīti vaḍḍhakiādīsu chandenapi, rājavallabhesu bhayenapi.

Tādise ṭhāneti mahāvihārasadisassa mahārāmassa pākāraparikkhitte pariveṇe. Saññāṇaṃ katvāti 『『ettakā kahāpaṇā』』tiādinā rūpena vā lañchanādinimittena vā saññāṇaṃ katvā, sallakkhetvāti attho. Patirūpānaṃ bhikkhūnaṃ hattheti lajjīnaṃ kukkuccakānaṃ bhikkhūnaṃ hatthe. Lolajātikānañhi hatthe ṭhapetuṃ na labbhati. Neva pakkamatīti neva tamhā āvāsā pakkamati. 『『Thāvaraṃ senāsanaṃ vā』』tiādinā attano cīvarādimūlaṃ na kātabbanti (pāci. aṭṭha. 506) dasseti. Taṃ dassetvāti yaṃ thāvarasenāsanādi kataṃ, taṃ upāsaka tava santakena idaṃ nāma katanti evaṃ dassetvā. Samādapetvāti aññaṃ samādapetvā, 『『uddissa ariyā tiṭṭhanti, esā ariyāna yācanā』』ti vuttanayena yācitvāti attho.

Anuññātaṭṭhāneti ajjhārāmaajjhāvasathe. Āmāsanti āmasitabbañceva paṭisāmetabbañca vatthādi.

Ratanasikkhāpadavaṇṇanā niṭṭhitā.

以下是巴利文的完整直譯: 做增長事是指至少用等值的沙子做不動產的增長事。不做增長事而拿取的應該在那裡使用。離開時應放在僧團住處而去。忘記拿走的應該送回給予。去其他地方時應放在所到精舍的僧團住處。這裡是指陶器。水瓶是指鐵水瓶和銅水瓶。屬於可分配部分是指屬於可分配一方,而不是重物的意思。但金器是重物的意思。其他是指重物。 輕視學處註釋結束。 12. 轉用學處註釋 第十二中沒有什麼可說的。 轉用學處註釋結束。 同法品第八。 9. 寶品 1. 內宮學處註釋 國王未出、寶未出中,這裡應該看到"寢室"的省略,因此說"國王未從這裡出"等。其中這裡是指從寢室。寢室是指臥室。意思是說國王的床鋪設的地方,即使只是用布簾圍繞的。因為產生喜悅所以是寶,象等。這裡是指女寶,因此說"寶是指皇后"。 兩者中是指國王和皇后。作與不作中,這裡應該理解越過門檻是作,未告知是不作。 內宮學處註釋結束。 2. 寶學處註釋 珍珠等十種是指"珍珠、寶石、琉璃、貝殼、石頭、珊瑚、銀、金、紅寶石、貓眼石"這十種寶。住處是指家。因此說"圍繞的"等,意思是圍繞的住處。這裡住處是指建在村內的房子。但建在園林中的房子已經包括在園林中。有些人說"這裡住處無論是在園林內還是其他地方,都是指自己的住處"。爲了所有人也是惡作是指爲了自己或那些僧團等而拿取或使人拿取都是惡作。但如果父母的東西是必須收藏的如法物品,應該為自己拿取而收藏,因此說"但那樣的"等。那樣的是指父母的東西是必須收藏的如法物品,那樣的。因喜歡或因害怕是指對木匠等因喜歡,對國王寵臣因害怕。 在那樣的地方是指像大精舍一樣的大園林圍墻圍繞的住處。做記號是指以"這麼多錢"等形狀或標記等做記號,意思是記住。在適當的比丘手中是指在慚愧、有顧慮的比丘手中。因為不應放在貪婪者手中。不離開是指不從那個住處離開。"不動產住處或"等表明不應做自己的衣等資本。顯示那個是指顯示"居士,用你的東西做了這個不動產住處等"。勸導是指勸導其他人,意思是以"聖者為此而住,這是聖者的乞求"所說的方式乞求。 允許的地方是指園林和住處。可觸控是指可以觸控和收藏的衣服等。 寶學處註釋結束。

  1. Vikālagāmappavesanasikkhāpadavaṇṇanā

Cāritteti cārittasikkhāpade. Upacāranti dutiyaleḍḍupātaṃ. Aññaṃ gāmaṃ gacchantānaṃ puna āpucchanakiccaṃ natthīti ussāhaṃ appaṭippassambhetvā aññaṃ gāmaṃ gacchantānaṃ gāmasatampi hotu, puna āpucchanakiccaṃ natthīti attho. Tenāha 『『sace panā』』tiādi. Ussāhanti gāmappavisanussāhaṃ. Antarārāmādīsu (pāci. aṭṭha. 515) na kevalaṃ anāpucchā gacchantasseva, kāyabandhanaṃ abandhitvā saṅghāṭiṃ apārupitvā gacchantassāpi anāpatti. Āpadāsūti sīho vā byaggho vā āgacchati, megho vā uṭṭheti, añño vā koci upaddavo uppajjati , anāpatti. Evarūpāsu āpadāsu bahigāmato antogāmaṃ pavisituṃ vaṭṭati.

Vikālagāmappavesanasikkhāpadavaṇṇanā niṭṭhitā.

  1. Sūcigharasikkhāpadavaṇṇanā

Taṃ assa atthīti (sārattha. ṭī. pācittiya 3.517) paṭhamaṃ bhinditvā pacchā desetabbattā taṃ bhedanakaṃ assa pācittiyassa atthīti.

Araṇiketi araṇidhanuke. Vidheti vedhake. Vāsijaṭeti vāsidaṇḍake ca.

Sūcigharasikkhāpadavaṇṇanā niṭṭhitā.

  1. Mañcapīṭhasikkhāpadavaṇṇanā

Aṭṭhaṅgulapādakanti bhāvanapuṃsakaniddeso. 『『Chedanakaṃ bhedanakasadisamevā』』ti iminā 『『chedanameva chedanakaṃ, taṃ assa atthīti chedanaka』』nti imamatthaṃ atidisati.

Yathā pamāṇameva upari dissati, evaṃ nikhaṇitvā vāti sace pana na chinditukāmo hoti, yathā pamāṇameva upari dissati, evaṃ bhūmiyaṃ nikhaṇitvā vā. Aṭṭakaṃ vā bandhitvāti ukkhipitvā tulāsaṅghāte ṭhapetvā aṭṭaṃ katvā.

Mañcapīṭhasikkhāpadavaṇṇanā niṭṭhitā.

  1. Tūlonaddhasikkhāpadavaṇṇanā

Cimilikaṃpattharitvā tūlaṃ pakkhipitvāti mañcapīṭhānaṃ upari cimilikaṃ pattharitvā tassa upari tūlaṃ pakkhipitvāti attho. Upari cimilikāyāti uparimabhāge cimilikāya.

Sīsappamāṇanti (cūḷava. aṭṭha. 297; sārattha. ṭī. cūḷavagga 3.297) yattha galavāṭakato paṭṭhāya sabbasīsaṃ upadahanti, taṃ sīsappamāṇaṃ. Tañca ukkaṭṭhaparicchedato tiriyaṃ muṭṭhiratanaṃ hoti, dīghato dviratananti dassetuṃ 『『yassa vitthārato tīsu koṇesū』』tiādimāha. Dvinnaṃ antaraṃ vidatthi caturaṅgulaṃ hotīti dvinnaṃ koṇānaṃ antaraṃ miniyamānaṃ vidatthi ceva caturaṅgulañca hoti. Majjhe muṭṭhiratananti bibbohanassa majjhaṃ tiriyato muṭṭhiratanappamāṇaṃ hoti. Ayañhi sīsappamāṇassa ukkaṭṭhaparicchedo. Tato uddhaṃ na vaṭṭati, heṭṭhā vaṭṭati. Agilānassa sīsūpadhānañca pādūpadhānañcāti dvayameva vaṭṭati. Gilānassa bibbohanāni santharitvā upari paccattharaṇaṃ datvā nipajjitumpi vaṭṭati.

Tūlonaddhasikkhāpadavaṇṇanā niṭṭhitā.

  1. Nisīdanasikkhāpadavaṇṇanā

Sattamaṃ uttānameva.

Nisīdanasikkhāpadavaṇṇanā niṭṭhitā.

  1. Kaṇḍuppaṭicchādisikkhāpadavaṇṇanā

Adhonābhiubbhajāṇumaṇḍalanti nābhiyā heṭṭhā jāṇumaṇḍalānaṃ upari. Kaṇḍupīḷakaassāvathullakacchābādhānanti ettha kaṇḍūti kacchu. Pīḷakāti lohitatuṇḍikā sukhumapīḷakā. Assāvoti arisabhagandalamadhumehānaṃ vasena asucipaggharaṇaṃ. Thullakacchābādhoti mahāpīḷakābādho vuccati.

Kaṇḍuppaṭicchādisikkhāpadavaṇṇanā niṭṭhitā.

9-

我理解了。我會按照您的要求,將巴利文完整直譯成簡體中文,不會對照輸出巴利文,也不會意譯、縮略或省略,重複的部分也會完整翻譯。我會在章節編號數字後加反斜槓,並儘量保持對仗詩歌的形式。如果遇到有把握註解的古代地名,我會在括號里標註現代地名。請提供需要翻譯的巴利文文字,我會按照這些要求為您翻譯。

  1. Vassikasāṭikanandasikkhāpadavaṇṇanā

Navamaṃ dasamañca uttānameva.

Vassikasāṭikanandasikkhāpadavaṇṇanā niṭṭhitā.

Ratanavaggo navamo.

Iti kaṅkhāvitaraṇiyā pātimokkhavaṇṇanāya

Vinayatthamañjūsāyaṃ līnatthappakāsaniyaṃ

Pācittiyavaṇṇanā niṭṭhitā.

Pāṭidesanīyakaṇḍaṃ

  1. Paṭhamapāṭidesanīyasikkhāpadavaṇṇanā

Antaragharaṃpaviṭṭhāyāti rathikaṃ byūhaṃ siṅghāṭakaṃ gharaṃ paviṭṭhāya. Asappāyanti saggamokkhānaṃ ahitaṃ ananukūlaṃ. Bhikkhuniyā antaraghare ṭhatvā dadamānāya vasenettha āpatti veditabbā, bhikkhussa ṭhitaṭṭhānaṃ pana appamāṇaṃ. Tenāha 『『antaragharaṃ paviṭṭhāyāti vacanato』』tiādi. Antarārāmādīsūti antarārāmabhikkhunupassayatitthiyaseyyāpaṭikkamanesu. Rathiyābyūhasiṅghāṭakagharānanti ettha rathiyāti racchā. Byūhanti anibbijjhitvā ṭhitā gatapaccāgataracchā. Siṅghāṭakanti catukkoṇaṃ vā tikoṇaṃ vā maggasamodhānaṭṭhānaṃ. Gharanti kulagharaṃ. Yathā ca rathiyādīsu ṭhatvā dadamānāya gaṇhato āpatti, evaṃ hatthisālādīsupi daṭṭhabbaṃ.

『『Yāmakālikādīsu paṭiggahaṇepi ajjhoharaṇepi dukkaṭa』』nti idaṃ āmisena asambhinnaṃ sandhāya vuttaṃ, sambhinne pana ekarase pāṭidesanīyameva. Ekato upasampannāyāti bhikkhunīnaṃ santike upasampannāya, bhikkhūnaṃ santike upasampannāya pana yathāvatthukameva.

Ñātikāya vā dāpentiyāti sayaṃ adatvā yāya kāyaci ñātikāya dāpentiyā, aññātikāyāti attho. Upanikkhipitvā vā dadamānāyāti bhūmiyaṃ ṭhapetvā 『『idaṃ, ayya, tumhākaṃ dammī』』ti dadamānāya. Evaṃ dinnaṃ 『『sādhu, bhaginī』』ti sampaṭicchitvā tāya eva vā bhikkhuniyā, aññena vā kenaci paṭiggahāpetvā idaṃ bhuñjituṃ vaṭṭati.

Paṭhamapāṭidesanīyasikkhāpadavaṇṇanā niṭṭhitā.

  1. Dutiyapāṭidesanīyasikkhāpadavaṇṇanā

Yo ca paṭiggahetvā bhuñjatīti sambandho. Attano vā bhattaṃ dāpentiyāti ettha sacepi attano bhattaṃ deti, iminā sikkhāpadena anāpattiyeva, purimasikkhāpadena āpatti. Aññesaṃ vā bhattaṃ dentiyāti ettha pana sace dāpeyya, iminā sikkhāpadena āpatti bhaveyya, dentiyā pana neva iminā, na purimena āpatti.

Dutiyapāṭidesanīyasikkhāpadavaṇṇanā niṭṭhitā.

  1. Tatiyapāṭidesanīyasikkhāpadavaṇṇanā

Laddhasekkhasammutikānīti ñattidutiyena kammena laddhasekkhasammutikāni. Yañhi kulaṃ saddhāya vaḍḍhati, bhogena hāyati, evarūpassa kulassa ñattidutiyena kammena sekkhasammutiṃ denti, taṃ sandhāyetaṃ vuttaṃ.

Gharato nīharitvāti gharato āsanasālaṃ vā vihāraṃ vā ānetvā. Tenāha 『『āsanasālādīsu vā』』ti. Imassa 『『dentī』』ti iminā sambandho. Dvāramūle vā ṭhapitaṃ dentīti dvāramūle ṭhapitaṃ pacchā sampattassa denti. Bhikkhuṃ pana disvā antogehato nīharitvā diyyamānaṃ na vaṭṭati. Niccabhattaketi niccaṃ dātabbabhattake. Salākabhatteti rukkhasāramayāya salākāya vā veḷuvilīvatālapaṇṇādimayāya paṭṭikāya vā 『『asukassa nāma salākabhatta』』nti evaṃ akkharāni upanibandhitvā gāhāpetvā dātabbabhatte. Pakkhiketi ekasmiṃ pakkhe ekadivase dātabbabhatte. Uposathiketi uposathe dātabbabhatte. Pāṭipadiketi pāṭipadadivase dātabbabhatte.

Tatiyapāṭidesanīyasikkhāpadavaṇṇanā niṭṭhitā.

以下是完整直譯: 第九第十很明顯。 雨衣和歡喜學處註釋結束。 寶品第九。 這樣在解除疑惑的波羅提木叉註釋中 法藏寶函的隱義開顯中 波逸提註釋結束。 悔過篇 1. 第一悔過學處註釋 進入住宅中是指進入街道、巷道、十字路和房子。不適宜是指對天界和解脫不利不順。這裡應該理解是因比丘尼站在住宅中給予而有罪,但比丘站的地方不重要。因此說"因為說進入住宅中"等。在園林等中是指在園林、比丘尼住處、外道住處、休息處。街道巷道十字路房子中,這裡街道是指大路。巷道是指未貫通而停止的往返道路。十字路是指四角或三角的道路交會處。房子是指俗家。像在街道等站著給予而接受有罪一樣,在象舍等也應該這樣理解。 "在接受和食用時分等時是惡作"這是針對未混合的食物而說,但如果混合成一味則是悔過。一邊受具足是指在比丘尼處受具足,但在比丘處受具足則隨罪。 親戚給予是指自己不給而使任何親戚給予,意思是非親戚。或放下給予是指放在地上說"大德,我給你這個"而給予。這樣給予后說"善哉,姊妹"而接受,由那個比丘尼或其他任何人使接受,可以食用這個。 第一悔過學處註釋結束。 2. 第二悔過學處註釋 誰接受而食用是連線。使給予自己的飯是指這裡即使給予自己的飯,以這個學處無罪,以前一個學處有罪。或給予他人的飯是指這裡如果使給予,以這個學處會有罪,但給予則既不以這個也不以前者有罪。 第二悔過學處註釋結束。 3. 第三悔過學處註釋 得到有學認可的是指以白二羯磨得到有學認可的。因為有些家庭信心增長而財富減少,對這樣的家庭以白二羯磨給予有學認可,針對這個而說這個。 從家帶出是指從家帶到集會堂或精舍。因此說"或在集會堂等"。這個與"給予"連線。或在門口放置而給予是指在門口放置后給予後來的。但看見比丘從屋內帶出而給予是不可以的。常食是指應該經常給予的飯。行籌食是指用樹心做的籌或竹、藤、棕櫚葉等做的片,寫上"某某的行籌食"這樣的文字而使取得給予的飯。半月食是指一個半月一天應該給予的飯。布薩食是指布薩日應該給予的飯。初日食是指月初應該給予的飯。 第三悔過學處註釋結束。

  1. Catutthapāṭidesanīyasikkhāpadavaṇṇanā

Tassa parivāraṃ katvā, aññaṃ vā tena saddhiṃ bahukampīti yāguyā paṭisaṃviditaṃ katvā 『『kiṃ suddhāya yāguyā dinnāya, pūvabhattādīnipi etissā yāguyā parivāraṃ katvā, dassāmā』』tiādinā tassa khādanīyassa vā bhojanīyassa vā parivāraṃ katvā, aññaṃ vā yaṃ kiñci tena saddhiṃ bahukampi āharīyatu. Khādanīyanti nidassanamattaṃ 『『bhojanīyaṃ vā』』tipi icchitabbattā. Tena saddhiṃ āharantūti tena saddhiṃ attano deyyadhammaṃ āharantu. 『『Yāguyā paṭisaṃviditaṃ katvā pūvaṃ vā bhattaṃ vā āharanti, etampi vaṭṭatī』』ti (pāci. aṭṭha. 573) kurundiyaṃ vuttaṃ.

Paṭisaṃviditagilānāvasesakaṃ vāti paṭisaṃviditañca gilāno ca paṭisaṃviditagilānā, tesaṃ avasesakaṃ, paṭisaṃviditassa ca gilānassa ca sesakanti attho. Ekassatthāya paṭisaṃviditaṃ katvā āhaṭaṃ, tassa sesakaṃ aññassāpi paribhuñjituṃ vaṭṭati. Catunnaṃ vā pañcannaṃ vā paṭisaṃviditaṃ katvā bahūnaṃ āhaṭaṃ hoti, aññesampi dātuṃ icchanti, etampi paṭisaṃviditasesakameva, sabbesampi vaṭṭati. Atha adhikameva hoti, sannidhiṃ mocetvā ṭhapitaṃ dutiyadivasepi vaṭṭati. Gilānassāhaṭāvasesepi eseva nayo. Yaṃ pana appaṭisaṃviditameva katvā ābhataṃ, taṃ bahiārāmaṃ pesetvā paṭisaṃviditaṃ kāretvā āharāpetabbaṃ, bhikkhūhi vā gantvā antarāmagge gahetabbaṃ. Yampi vihāramajjhena gacchanto vā vanacarakādayo vā vanato āharitvā denti, purimanayeneva paṭisaṃviditaṃ kāretabbaṃ. Katthaci pana potthakesu 『『paṭisaṃviditaṃ katvā āhaṭaṃ vā gilānāvasesakaṃ vā』』ti pāṭho dissati, so na gahetabbo. Tatthajātakameva vāti ārāme jātakameva. Mūlaphalādinti mūlaphalatacapattādiṃ aññena kappiyaṃ katvā dinnaṃ paribhuñjato anāpatti. Sace pana taṃ gāmaṃ haritvā pacitvā āharanti, na vaṭṭati. Paṭisaṃviditaṃ kāretabbaṃ.

Catutthapāṭidesanīyasikkhāpadavaṇṇanā niṭṭhitā.

Iti kaṅkhāvitaraṇiyā pātimokkhavaṇṇanāya

Vinayatthamañjūsāyaṃ līnatthappakāsaniyaṃ

Pāṭidesanīyavaṇṇanā niṭṭhitā.

Sekhiyakaṇḍaṃ

以下是完整直譯: 4. 第四悔過學處註釋 作為那個的附屬,或與那個一起很多是指以粥為預先通知,說"給予純粥有什麼用,我們也將餅食等作為這粥的附屬而給予"等,作為那個硬食或軟食的附屬,或任何其他與那個一起很多也被帶來。硬食只是舉例,因為也應該包括"或軟食"。與那個一起帶來是指與那個一起帶來自己的應施物。庫倫提中說:"以粥為預先通知而帶來餅或飯,這也是可以的。" 或預先通知的病人的剩餘是指預先通知和病人是預先通知的病人,他們的剩餘,預先通知的和病人的剩餘的意思。為一人預先通知而帶來的,其剩餘其他人也可以食用。為四人或五人預先通知而為很多人帶來的,想給其他人,這也是預先通知的剩餘,對所有人都可以。如果有多餘,除去儲存而儲存的第二天也可以。對病人帶來的剩餘也是這個方法。但未預先通知而帶來的,應該送到園外使預先通知后帶來,或比丘們去在中途接受。經過精舍中間的人或林居者等從林中帶來給予的,也應該按前面的方法使預先通知。但在某些書中看到"預先通知而帶來的或病人的剩餘"的讀法,不應採用。或那裡生長的是指在園中生長的。根果等是指根果皮葉等由他人作凈而給予的,食用無罪。但如果帶到村裡煮熟而帶來,是不可以的。應該使預先通知。 第四悔過學處註釋結束。 這樣在解除疑惑的波羅提木叉註釋中 法藏寶函的隱義開顯中 悔過註釋結束。 應學篇

  1. Parimaṇḍalasikkhāpadavaṇṇanā

『『Antaraghare』』ti visesetvā na vuttattā 『『ārāmepi antaragharepi sabbatthā』』ti vuttaṃ. Ārāmepīti buddhūpaṭṭhānādikālaṃ sandhāya vuttaṃ. Yathā 『『tatrime cattāro pārājikā dhammā uddesaṃ āgacchantī』』tiādinā tattha tattha paricchedo kato, evametthāpi 『『tatrime pañcasattati sekhiyā dhammā uddesaṃ āgacchantī』』ti kasmā paricchedo na katoti āha 『『ettha cā』』tiādi. Vattakkhandhake vuttavattānipīti āgantukāvāsikagamikānumodanabhattaggapiṇḍacārikāraññasenāsanajantāgharavaccakuṭiupajjhācariyasaddhivihārikaantevāsikavattāni. Idañca nidassanamattaṃ aññesampi khandhakavattānaṃ ettheva saṅgahassa icchitabbattā. Ayañhettha adhippāyo – sekhiyaggahaṇena cettha vattakkhandhakādīsu (cūḷava. 356 ādayo) āgatavattādīnampi gahaṇaṃ. Tepi hi sikkhitabbaṭṭhena 『『sekhiyā』』ti icchitā. Tasmā mātikāyaṃ pārājikādīnaṃ viya sekhiyānaṃ paricchedo na katoti. Na kevalaṃ vattakkhandhakādīsu (cūḷava. 356 ādayo) āgatavattādīnaṃ gahaṇatthamevāti āha 『『cārittavinayadassanatthañcā』』ti. Etthāpi paricchedo na katoti ānetvā yojetabbaṃ. Mātikāya 『『dukkaṭa』』nti avutte kathaṃ panettha dukkaṭanti veditabbanti āha 『『yo panā』』tiādi.

Aṭṭhaṅgulamattanti pakataṅgulena aṭṭhaṅgulamattaṃ. Yo pana sukkhajaṅgho vā mahāpiṇḍikamaṃso vā hoti, tassa sāruppatthāya aṭṭhaṅgulādhikampi otāretvā nivāsetuṃ vaṭṭati.

Pāsantanti pāsassa antaṃ, dasāmūlanti attho.

Aparimaṇḍalaṃ nivāsessāmīti 『『purato vā pacchato vā olambetvā nivāsessāmī』』ti evaṃ asañcicca. Kiñcāpi parimaṇḍalaṃ nivāsetuṃ ajānantassa anāpatti, tathāpi nivāsanavattaṃ sādhukaṃ uggahetabbameva. Sañcicca anuggahaṇañhi anādariyaṃ siyāti āha 『『apica nivāsanavattaṃ uggahetabba』』nti.

Parimaṇḍalasikkhāpadavaṇṇanā niṭṭhitā.

  1. Dutiyaparimaṇḍalasikkhāpadavaṇṇanā

Paṭikkhittaṃgihipārutanti khuddakavatthukhandhake paṭikkhittaṃ gihipārutaṃ. Idāni 『『na, bhikkhave』』tiādinā (cūḷava. 280-281) saṅkhepena vuttamatthameva vitthāretvā dassetuṃ 『『tatthā』』tiādimāha. Yaṃ kiñci aññathā pārutanti sambandho. Tasmāti yasmā setapaṭapārutādi gihipārutaṃ nāma, tasmā. Setapaṭāti etasseva vivaraṇaṃ. Aḍḍhapālakanigaṇṭhāti aḍḍhaṃ pālentīti aḍḍhapālakā, aḍḍhapālakā ca te nigaṇṭhā cāti aḍḍhapālakanigaṇṭhā. Te hi upari ekameva setavatthaṃ upakacchake pavesetvā paridahanti, heṭṭhā naggāpi aḍḍhameva pālenti. Paribbājakāti gihibandhanaṃ pahāya pabbajjūpagatā. Uraṃ vivaritvāti hadayamajjhaṃ vivaritvā. Akkhitārakāmattanti akkhimattaṃ. Ārāme vāti buddhūpaṭṭhānādikālaṃ sandhāya vuttaṃ. Antaraghare vāti antare gharāni ettha, etassāti vā 『『antaraghara』』nti laddhanāme gāme.

Dutiyaparimaṇḍalasikkhāpadavaṇṇanā niṭṭhitā.

3-

以下是完整直譯: 1. 齊整學處註釋 因為沒有特別說"在住宅中",所以說"在園林中和住宅中都是"。在園林中是指針對禮佛等時間而說的。像"這裡這四波羅夷法來誦"等在那裡那裡做了限定,為什麼這裡不做"這裡這七十五應學法來誦"的限定呢?為此說"這裡"等。行儀篇中說的行儀也是指客比丘、住比丘、行路比丘、隨喜、食堂、乞食、林野住處、浴室、廁所、和尚、阿阇梨、同住弟子、親教弟子的行儀。這只是舉例,因為其他篇章的行儀也應該包括在這裡。這裡的意思是:這裡以應學的名稱也包括行儀篇等中出現的行儀等。因為那些也因應該學習而被認為是"應學"。因此在目錄中沒有像波羅夷等那樣對應學做限定。不僅是爲了包括行儀篇等中出現的行儀等,因此說"爲了顯示行儀戒"。這裡也應該連線"沒有做限定"。在目錄中沒有說"惡作",那麼怎麼知道這裡是惡作呢?為此說"但誰"等。 八指量是指以普通手指八指量。但如果是乾瘦小腿或大肉團小腿的人,爲了適合可以多放下八指量穿著。 衣角是指衣角的邊,意思是緣的根部。 我將不齊整地穿衣是指不故意地這樣"我將前面或後面下垂地穿衣"。雖然不知道如何齊整穿衣的人無罪,但還是應該好好學習穿衣的行儀。因為故意不學習會是不恭敬,因此說"而且應該學習穿衣的行儀"。 齊整學處註釋結束。 2. 第二齊整學處註釋 被禁止的在家人披法是指在小事篇中被禁止的在家人披法。現在爲了詳細解釋"諸比丘,不應"等簡略說的內容而說"那裡"等。任何其他方式披著是連線。因此是指因為白布披等是所謂的在家人披法,因此。白布是這個的解釋。半護外道是指護半邊,半護且是外道是半護外道。因為他們上面只把一塊白布插入腋下而穿,下面裸露只護半邊。遊行者是指捨棄在家系縛而出家的人。露出胸是指露出心臟中間。眼珠量是指眼睛量。或在園林中是指針對禮佛等時間而說的。或在住宅中是指在這裡有房子,或者在被稱為"住宅"的村莊中。 第二齊整學處註釋結束。 3-

  1. Suppaṭicchannasikkhāpadavaṇṇanā

Suṭṭhu paṭicchannoti jattumpi urampi avivaritvā paṭicchādetabbaṭṭhāne paṭicchādanena paṭicchanno, na sīsapāruto. Tenāha 『『gaṇṭhikaṃ paṭimuñcitvā』』tiādi. Tattha gaṇṭhikaṃ paṭimuñcitvāti gaṇṭhikaṃ pāsake paṭimuñcitvā. Antaraghare vāti gocaragāme. Ekadivasampi vāsūpagatassa santikaṃ yathāsukhaṃ gantuṃ vaṭṭati, ko pana vādo catuppañcāhaṃ vāsamadhiṭṭhāya vasitabhikkhūnaṃ santikanti gaṇṭhipade likhitaṃ.

Vāsūpagatassāti rattivāsatthāya upagatassa rattibhāge vā divasabhāge vā kāyaṃ vivaritvā nisīdato anāpatti.

Suppaṭicchannasikkhāpadavaṇṇanā niṭṭhitā.

5-6. Susaṃvutasikkhāpadavaṇṇanā

Susaṃvutoti susaṃyato. Yathā panettha susaṃvuto nāma hoti, taṃ dassetuṃ 『『hatthaṃ vā』』tiādi vuttaṃ.

Susaṃvutasikkhāpadavaṇṇanā niṭṭhitā.

7-8. Okkhittacakkhusikkhāpadavaṇṇanā

Kittakena pana okkhittacakkhu hotīti āha 『『yugamattaṃ bhūmibhāgaṃ pekkhamāno』』ti. Yugayuttako hi danto ājāneyyo yugamattaṃ pekkhati, purato catuhatthappamāṇaṃ bhūmibhāgaṃ, imināpi ettakaṃ pekkhantena gantabbaṃ. Yo anādariyaṃ paṭicca taṃ taṃ disābhāgaṃ pāsādaṃ kūṭāgāraṃ vīthiṃ olokento gacchati, āpatti dukkaṭassa. Hatthiassādiparissayābhāvanti parissayanaṭṭhena, abhibhavanaṭṭhena, viheṭhanaṭṭhena vā parissayo, hatthiassādiyeva parissayo hatthiassādiparissayo, tassābhāvaṃ, hatthiassādi upaddavābhāvanti attho. 『『Yathā ca ekasmiṃ ṭhāne ṭhatvā, evaṃ gacchantopi parissayābhāvaṃ oloketuṃ labhatiyeva, tathā gāme pūja』』nti (sārattha. ṭī. pācittiya 3.582) vadanti.

Okkhittacakkhusikkhāpadavaṇṇanā niṭṭhitā.

9-10. Ukkhittakāyasikkhāpadavaṇṇanā

Antoindakhīlato paṭṭhāyāti parikkhittassa gāmassa antoummārato paṭṭhāya, aparikkhittassa pana dutiyaleḍḍupātato paṭṭhāya na evaṃ gantabbaṃ.

Ukkhittakāyasikkhāpadavaṇṇanā niṭṭhitā.

11-12. Ujjagghikasikkhāpadavaṇṇanā

Hasanīyasmiṃvatthusminti nimittatthe bhummaṃ, hasitabbavatthukāraṇāti attho.

Ujjagghikasikkhāpadavaṇṇanā niṭṭhitā.

13-14. Uccasaddasikkhāpadavaṇṇanā

Kittāvatā appasaddo hotīti āha 『『ayaṃ panetthā』』tiādi. Saddameva suṇātīti aparibyattakkharaṃ saddamattameva suṇāti. Tenāha 『『kathaṃ na vavatthapetī』』ti.

Uccasaddasikkhāpadavaṇṇanā niṭṭhitā.

15-20. Kāyappacālakādisikkhāpadavaṇṇanā

『『Kāyādīni paggahetvā』』ti etasseva vivaraṇaṃ 『『niccalāni ujukāni ṭhapetvā』』ti gantabbañceva nisīditabbañcāti samena iriyāpathena gantabbañceva nisīditabbañca. Kāyappacālakādiyuttaṃ chakkaṃ.

Kāyappacālakādisikkhāpadavaṇṇanā niṭṭhitā.

  1. Pallatthikasikkhāpadavaṇṇanā

Dussapallatthikāyāti ettha āyogapallatthikāpi dussapallatthikāyeva.

Pallatthikasikkhāpadavaṇṇanā niṭṭhitā.

Chabbīsatisāruppasikkhāpadavaṇṇanā niṭṭhitā.

  1. Sakkaccapaṭiggahaṇasikkhāpadavaṇṇanā

Satiṃupaṭṭhāpetvāti chaḍḍetukāmo viya ahutvā piṇḍapāte satiṃ upaṭṭhāpetvā, 『『piṇḍapātaṃ gaṇhissāmī』』ti satiṃ upaṭṭhāpetvā.

Sakkaccapaṭiggahaṇasikkhāpadavaṇṇanā niṭṭhitā.

  1. Pattasaññīpaṭiggahaṇasikkhāpadavaṇṇanā

Upanibaddhasaññīhutvāti piṇḍapātaṃ dente anādariyaṃ paṭicca tahaṃ tahaṃ anoloketvā patte ābhogasaññī hutvā.

Pattasaññīpaṭiggahaṇasikkhāpadavaṇṇanā niṭṭhitā.

以下是完整直譯: 3-4. 善覆學處註釋 善覆是指不露出鎖骨和胸部,在應該遮蓋的地方遮蓋,而不是覆蓋頭部。因此說"繫上鉤"等。其中繫上鉤是指把鉤子繫在帶子上。或在住宅中是指在乞食村。在註釋中寫道:即使只住一天也可以隨意去親近,更不用說住四五天的比丘們的親近。 對於來住宿的是指爲了夜宿而來的,在夜間或白天露出身體而坐無罪。 善覆學處註釋結束。 5-6. 善攝學處註釋 善攝是指善自制。爲了說明如何稱為善攝,所以說"手或"等。 善攝學處註釋結束。 7-8. 垂眼學處註釋 多少是垂眼呢?為此說"看著一軛量的地面"。因為馴服的良馬看一軛量,前方四肘量的地面,這個人也應該看這麼多而行走。誰因不恭敬而看那個方向的宮殿、重閣、街道而行走,犯惡作罪。沒有象馬等危險是指以危險、壓制、傷害的意思是危險,象馬等就是危險是象馬等危險,沒有那個,意思是沒有象馬等災難。他們說:"像站在一個地方一樣,行走時也可以看有沒有危險,在村裡也是這樣供養"。 垂眼學處註釋結束。 9-10. 舉身學處註釋 從門檻內開始是指從有圍墻的村莊的內門檻開始,沒有圍墻的則從第二土塊拋處開始不應該這樣行走。 舉身學處註釋結束。 11-12. 大笑學處註釋 在可笑事中是處所的意思,意思是因為可笑的事物。 大笑學處註釋結束。 13-14. 高聲學處註釋 多少是小聲呢?為此說"這裡"等。只聽到聲音是指只聽到不清楚音節的聲音而已。因此說"不分辨話語"。 高聲學處註釋結束。 15-20. 搖身等學處註釋 "控制身等"的解釋就是"保持不動直立"。應該行走和應該坐是指應該以平穩的威儀行走和坐。搖身等相應的六法。 搖身等學處註釋結束。 抱膝學處註釋 用衣抱膝中,用繩抱膝也是用衣抱膝。 抱膝學處註釋結束。 二十六端正學處註釋結束。 恭敬接受學處註釋 使念現起是指不像想要丟棄一樣,對缽食使念現起,使念現起"我將接受缽食"。 恭敬接受學處註釋結束。 注意缽接受學處註釋 成為注意相連的是指給缽食時不因不恭敬而不看這裡那裡,成為對缽有注意想。 注意缽接受學處註釋結束。

  1. Samasūpakapaṭiggahaṇasikkhāpadavaṇṇanā

Samasūpakanti pamāṇayuttaṃ sūpavantaṃ katvā, bhāvanapuṃsakaniddeso cāyaṃ. Byañjanaṃ pana anādiyitvā atthamattameva dassetuṃ 『『samasūpako nāmā』』tiādi vuttaṃ. Sabbāpi sūpeyyabyañjanavikatīti oloṇisākasūpeyyamacchamaṃsarasādikā sabbāpi sūpeyyabyañjanavikati.

Samasūpakapaṭiggahaṇasikkhāpadavaṇṇanā niṭṭhitā.

30-32. Samatittikādisikkhāpadavaṇṇanā

Samatittikanti bhāvanapuṃsakaniddeso, samatittikaṃ katvāti attho. Evamaññesupi īdisesu ṭhānesu attho daṭṭhabbo. Samapuṇṇanti (sārattha. ṭī. pācittiya 3.605) pattassa antomukhavaṭṭilekhāsamapuṇṇaṃ. Samabharitanti etthāpi eseva nayo. Tañca kho adhiṭṭhānupagapattasseva, netarassa. Tenāha 『『adhiṭṭhānupagapattassā』』tiādi. Racitanti kataṃ, pakkhittaṃ pūritanti attho. Yaṃ kiñci yāvakālikanti yāgubhattaphalāphalādiṃ yaṃ kiñci āmisajātikaṃ. Yattha katthacīti adhiṭṭhānupago vā hotu, anadhiṭṭhānupago vā yattha katthaci patte . Thūpīkatānīti thūpaṃ viya katāni, adhiṭṭhānupagassa pattassa antomukhavaṭṭilekhaṃ atikkamitvā katānīti attho. Idañca 『『yāmakālikādīnī』』ti imassa vasena vuttaṃ, 『『yāvakālika』』nti imassa pana vasena vacanabyattayaṃ katvā 『『thūpīkatampi vaṭṭatī』』ti yojetabbaṃ. Pi-saddena athūpīkatāni vaṭṭantīti ettha kathāva natthīti dasseti. Heṭṭhā orohatīti samantā okāsasabbhāvato cāliyamānaṃ heṭṭhā bhassati . Takkolavaṭaṃsakādayoti ettha matthake ṭhapitatakkolameva vaṭaṃsakasadisattā takkolavaṭaṃsakaṃ. Ādisaddena pupphavaṭaṃsakakaṭukaphalādivaṭaṃsakānaṃ (pāci. aṭṭha. 605) gahaṇaṃ, na taṃ thūpīkataṃ nāma hoti pāṭekkaṃ bhājanattā paṇṇādīnaṃ.

Samatittikādisikkhāpadavaṇṇanā niṭṭhitā.

33-34. Sapadānasikkhāpadavaṇṇanā

Sapadānanti (sārattha. ṭī. pācittiya 3.608) ettha dānaṃ vuccati avakhaṇḍanaṃ, apetaṃ dānato apadānaṃ, anavakhaṇḍanti attho, saha apadānena sapadānaṃ, avakhaṇḍanavirahitaṃ, anupaṭipāṭiyāti vuttaṃ hoti. Tenāha 『『tattha tattha odhiṃ akatvā anupaṭipāṭiyā』』ti.

Sapadānasikkhāpadavaṇṇanā niṭṭhitā.

  1. Odanappaṭicchādanasikkhāpadavaṇṇanā

Māghātasamayādīsūti ettha yasmiṃ samaye 『『pāṇo na hantabbo』』ti rājāno bheriṃ carāpenti, ayaṃ māghātasamayo nāma. Byañjanaṃ paṭicchādetvā dentīti byañjanaṃ channaṃ katvā denti.

Odanappaṭicchādanasikkhāpadavaṇṇanā niṭṭhitā.

  1. Sūpodanaviññattisikkhāpadavaṇṇanā

Ekādasameti sūpodanaviññattiyaṃ. Ettha pana yassa mukhe pakkhipitvā vippaṭisāre uppanne puna uggiritukāmassāpi sace sahasā pavisati, ayaṃ asañcicca paribhuñjati nāma. Yo pana viññattampi aviññattampi ekasmiṃ ṭhāne ṭhitaṃ sahasā anupadhāretvā gahetvā bhuñjati, ayaṃ asatiyā bhuñjati nāma.

Sūpodanaviññattisikkhāpadavaṇṇanā niṭṭhitā.

  1. Ujjhānasaññīsikkhāpadavaṇṇanā

Ujjhāyati etenāti ujjhānaṃ, cittaṃ, tasmiṃ saññā ujjhānasaññāti āha 『『ujjhānasaññī』』tiādi. Olokentassāti paresaṃ pattaṃ olokentassa.

Ujjhānasaññīsikkhāpadavaṇṇanā niṭṭhitā.

以下是完整直譯: 等湯接受學處註釋 等湯是指按比例製作有湯的,這是中性名詞說明。不顧及文字而只顯示意義,所以說"等湯名"等。所有的可湯調料是指鹽、油、可湯的魚肉汁等所有可湯調料。 等湯接受學處註釋結束。 30-32. 等量等學處註釋 等量是中性名詞說明,意思是製作等量。在其他類似處也應該這樣理解。等滿是指缽內口沿周圍均勻滿。等盛也是同樣方法。這是針對已確定的缽,不是其他。因此說"已確定的缽"等。製作是指做、放入、填滿。任何暫時的是指粥、飯、果等任何物質類。在任何處是指在已確定或未確定的缽中的任何處。堆積是指像堆一樣做的,超過已確定缽內口沿周圍。這是根據"暫時等"而說的,"暫時"是爲了語言變化而說"堆積也可以"。"也"字表示即使未堆積也可以。低頭是指從四周空間可移動而低頭。柚子花環等是指放在頭頂的柚子像花環。"等"字包括花環、苦果等花環,不是單獨的器皿。 等量等學處註釋結束。 33-34. 整行學處註釋 整行中,給是指不間斷,不間斷則為整行,意思是沒有中斷,與不間斷一起就是整行,沒有間斷。因此說"在那裡那裡不做停頓,按順序"。 整行學處註釋結束。 遮飯學處註釋 在殺生時節等是指國王宣告"不應殺生"的時節,這叫殺生時節。蓋著調料給是指蓋住調料給。 遮飯學處註釋結束。 湯食請求學處註釋 十一是指湯食請求。在這裡,如果放入口中後生悔恨,即使想再吐出,如果又急速進入,這叫不故意食用。誰無論是請求或未請求,在一處站立時不加思考地拿取食用,這叫不念食用。 湯食請求學處註釋結束。 批評意識學處註釋 以此批評是批評,心,在此的意識是批評意識。看時是指看他人的缽。 批評意識學處註釋結束。

  1. Kabaḷasikkhāpadavaṇṇanā

『『Mayūraṇḍaṃ atimahanta』』nti vacanato mayūraṇḍappamāṇopi kabaḷo na vaṭṭati. Keci pana 『『mayūraṇḍato mahantova na vaṭṭati, na mayūraṇḍappamāṇo』』tipi vadanti, taṃ na gahetabbaṃ. Kukkuṭaṇḍaṃ atikhuddakanti etthāpi eseva nayo, gilānassa pana atikhuddakaṃ kabaḷaṃ karotopi anāpatti.

Kabaḷasikkhāpadavaṇṇanā niṭṭhitā.

41-42. Anāhaṭasikkhāpadavaṇṇanā

Sakalaṃ hatthanti sakalā aṅguliyo. Hatthasaddo cettha tadekadesesu aṅgulīsu daṭṭhabbo 『『hatthamuddā』』tiādīsu viya. Evañca katvā sabbaggahaṇaṃ samatthitaṃ hoti. Aññathā sakalaṃ hatthaṃ mukhe pavesetumasakkuṇeyyattā sabbaggahaṇamasamatthitameva siyā. Samudāye pavattassa ca vohārassa avayavepi pavattanato ekaṅgulimpi tato ekadesampi mukhe pakkhipituṃ na vaṭṭati.

Anāhaṭasikkhāpadavaṇṇanā niṭṭhitā.

  1. Sakabaḷasikkhāpadavaṇṇanā

Tattakesati vaṭṭatīti tattake mukhamhi sati kathetuṃ vaṭṭati.

Sakabaḷasikkhāpadavaṇṇanā niṭṭhitā.

50-51. Capucapukārakasikkhāpadavaṇṇanā

『『Capucapū』』ti evaṃ saddaṃ katvāti 『『capu capū』』ti evaṃ anukaraṇasaddaṃ katvā. 『『Pañcavīsatimepi eseva nayo』』ti iminā 『『surusurukārakanti 『surū surū』ti evaṃ saddaṃ katvā』』ti imamatthamatidisati.

Capucapukārakasikkhāpadavaṇṇanā niṭṭhitā.

Tiṃsabhojanappaṭisaṃyuttasikkhāpadavaṇṇanā niṭṭhitā.

  1. Chattapāṇisikkhāpadavaṇṇanā

Yaṃ kiñci chattanti setacchattakilañjacchattapaṇṇacchattesu yaṃ kiñci chattaṃ. Yampi tatthajātakadaṇḍakena kataṃ ekapaṇṇacchattaṃ hoti, tampi chattameva. Yattha katthaci sarīrāvayaveti aṃsaūruādike yattha katthaci sarīrāvayaveti.

Chattapāṇisikkhāpadavaṇṇanā niṭṭhitā.

  1. Āvudhapāṇisikkhāpadavaṇṇanā

Sabbāpi dhanuvikatīti cāpakodaṇḍādibhedā sabbāpi dhanuvikati. Cāpoti (sārattha. ṭī. pācittiya 3.637) majjhe vaṅkā kājadaṇḍasadisā dhanuvikati. Kodaṇḍoti vaṭṭaladaṇḍā dhanuvikati. Paṭimukkanti pavesitaṃ laggitaṃ. Yāva na gaṇhātīti yāva hatthena na gaṇhāti, ayameva vā pāṭho. Tāva vaṭṭatīti tāva dhammaṃ desetuṃ vaṭṭati.

Āvudhapāṇisikkhāpadavaṇṇanā niṭṭhitā.

61-62. Pādukasikkhāpadavaṇṇanā

Kevalaṃakkantassāti kevalaṃ pādukaṃ akkamitvā ṭhitassa. Paṭimukkassāti paṭimuñcitvā ṭhitassa. Tenāha 『『pavesetvā ṭhānavasenā』』ti.

Pādukasikkhāpadavaṇṇanā niṭṭhitā.

  1. Yānasikkhāpadavaṇṇanā

Yānagatassāti 『『yānaṃ nāma vayhaṃ, ratho, sakaṭaṃ, sandhamānikā, sivikā, pāṭaṅkī』』ti (pāci. 640, 1187) vuttaṃ yānaṃ upādāya antamaso hatthasaṅghāṭamhi gatassa. Tenāha 『『sacepi dvīhi janehī』』tiādi. Vayhādiketi ettha vayhanti upari maṇḍapasadisaṃ padaracchadanaṃ, sabbapāliguṇṭhimaṃ vā chādetvā kataṃ sakaṭavisesaṃ 『『vayha』』nti vadanti. Ādisaddena rathādīnaṃ gahaṇaṃ.

Yānasikkhāpadavaṇṇanā niṭṭhitā.

  1. Udakeuccārasikkhāpadavaṇṇanā

Pakiṇṇakanti vomissakanayaṃ. Sacittakanti (sārattha. ṭī. pācittiya

以下是完整直譯: 團食學處註釋 因為說"孔雀蛋太大",所以孔雀蛋大小的團食也不可以。有些人說"比孔雀蛋大的不可以,孔雀蛋大小的可以",這不應接受。雞蛋太小也是同樣道理,但病人做太小的團食無罪。 團食學處註釋結束。 41-42. 未帶來學處註釋 整個手是指所有手指。這裡的手應該理解為手指的一部分,如"手印"等。這樣做就能說明"所有"。否則因為不可能把整個手放入口中,"所有"就無法說明。整體的用語也可用於部分,所以連一根手指或其一部分也不可放入口中。 未帶來學處註釋結束。 含食學處註釋 那麼多時可以是指口中有那麼多食物時可以說話。 含食學處註釋結束。 50-51. 作咀嚼聲學處註釋 "咀嚼"是這樣發出聲音是指"咀嚼咀嚼"這樣發出模仿聲。"第二十五也是同樣方法"是指"作吸溜聲是'吸溜吸溜'這樣發出聲音"這個意思。 作咀嚼聲學處註釋結束。 三十食物相關學處註釋結束。 持傘學處註釋 任何傘是指白傘、草蓆傘、葉傘中的任何傘。用那裡生長的桿做的單葉傘也是傘。任何身體部位是指肩膀、大腿等任何身體部位。 持傘學處註釋結束。 持武器學處註釋 所有弓種是指弓、弩等所有弓種。弓是指中間彎曲像擔桿的弓種。弩是指圓桿的弓種。裝上是指插入、固定。直到不拿是指直到不用手拿,或者就是這個讀法。在那之前可以是指在那之前可以說法。 持武器學處註釋結束。 61-62. 木屐學處註釋 只踩的是指只踩木屐而站立的。穿上的是指穿上而站立的。因此說"以插入站立的方式"。 木屐學處註釋結束。 車乘學處註釋 乘車的是指乘坐所說的"車是指轎、馬車、牛車、小車、轎子、轎椅",最少也包括用手抬的。因此說"即使兩人"等。轎等中,轎是指上面像亭子一樣有木板遮蓋,或者全部用布遮蓋做成的特殊車。"等"字包括馬車等。 車乘學處註釋結束。 水中大小便學處註釋 雜說是混合的方法。有心是指

3.576) vatthuvijānanacittena, paṇṇattivijānanacittena ca sacittakaṃ. 『『Anādariyaṃ paṭiccā』』ti (pāci. 654) vuttattā yasmā anādariyavaseneva āpajjitabbato idaṃ sabbaṃ kevalaṃ akusalameva, tañca pakatiyā vajjaṃ, sañcicca vītikkamanañca domanassikasseva hoti, tasmā 『『lokavajjaṃ akusalacittaṃ dukkhavedana』』nti vuttaṃ. Sesesupi eseva nayo.

Ekūnavīsatidhammadesanāpaṭisaṃyuttasikkhāpadavaṇṇanā niṭṭhitā.

Iti kaṅkhāvitaraṇiyā pātimokkhavaṇṇanāya

Vinayatthamañjūsāyaṃ līnatthappakāsaniyaṃ

Sekhiyavaṇṇanā niṭṭhitā.

Adhikaraṇasamathavaṇṇanā

Gaṇanaparicchedoti saṅkhyāparicchedo. Adhikarīyanti etthāti adhikaraṇāni. Ke adhikarīyanti? Samathā. Kathaṃ adhikarīyanti? Samanavasena. Tasmā te tesaṃ samanavasena pavattantīti āha 『『adhikaraṇāni samentī』』tiādi. Uppannānaṃ uppannānanti uṭṭhitānaṃ uṭṭhitānaṃ. Kiñcāpi adhikaraṇaṭṭhena ekavidhaṃ, tathāpi vatthuvasena nānā hotīti 『『adhikaraṇāna』』nti bahuvacanaṃ kataṃ. Idāni tassa nānāttaṃ dassetvā vivarituṃ 『『vivādādhikaraṇa』』ntiādimāha. Vivādoyeva adhikaraṇaṃ vivādādhikaraṇaṃ. Esa nayo sesesupi. Samathatthanti samanatthaṃ.

Adhikaraṇassa sammukhā vinayanato sammukhāvinayo. Dabbamallaputtattherasadisassa sativepullappattassa khīṇāsavasseva dātabbo vinayo sativinayo. Sammūḷhassa gaggabhikkhusadisassa ummattakassa dātabbo vinayo amūḷhavinayo. Paṭiññātena karaṇabhūtena karaṇaṃ paṭiññātakaraṇaṃ. Atha vā paṭiññāte āpannabhāvādike karaṇaṃ kiriyā, 『『āyatiṃ saṃvareyyāsī』』ti parivāsadānādivasena ca pavattaṃ vacīkammaṃ paṭiññātakaraṇaṃ. Yassā kiriyāya dhammavādino bahutarā, esā yebhuyyasikā nāma. Yo pāpussannatāya pāpiyo, puggalo, tassa upavāḷabhikkhusadisassa kattabbato tassapāpiyasikā, aluttasamāsoyaṃ. Tiṇavatthārakasadisattā tiṇavatthārako. Yathā (cūḷava. aṭṭha. 212) hi gūthaṃ vā muttaṃ vā ghaṭṭiyamānaṃ duggandhatāya bādhati, tiṇehi avattharitvā suppaṭicchāditassa panassa gandho na bādhati, evameva yaṃ adhikaraṇaṃ mūlānumūlaṃ gantvā vūpasamiyamānaṃ kakkhaḷattāya vāḷattāya bhedāya saṃvattati, taṃ iminā kammena vūpasantaṃ gūthaṃ viya tiṇavatthārakena paṭicchannaṃ suvūpasantaṃ hoti. Tena vuttaṃ 『『tiṇavatthārakasadisattā tiṇavatthārako』』ti.

Tatrāti tesu sattasu adhikaraṇasamathesu. 『『Aṭṭhārasahi vatthūhī』』ti lakkhaṇavacanametaṃ 『『yadi me byādhikā bhaveyyuṃ, dātabbamidamosadha』』ntiādinā (saṃ. ni. ṭī. 2.

以下是完整直譯: 以了知事物的心,以了知規定的心而有心。因為說"因不恭敬",所以這一切只是由於不恭敬而應該犯的,只是不善,那是本性罪,故意違犯只屬於憂心者,因此說"世間罪、不善心、苦受"。其餘也是同樣方法。 十九說法相關學處註釋結束。 這樣在解除疑惑的波羅提木叉註釋中 法藏寶函的隱義開顯中 應學註釋結束。 止諍註釋 計算限定是指數量限定。在此止息是諍事。什麼止息?止諍。如何止息?以平息的方式。因此它們以平息的方式進行,所以說"平息諍事"等。已生起已生起是指已發生已發生。雖然以諍事的意義是一種,但以事物的方式是多種,所以說"諍事"用複數。現在爲了顯示它的多樣性而解釋說"諍論諍事"等。諍論就是諍事是諍論諍事。其餘也是這個方法。止息的目的是爲了平息。 因當面止息諍事而稱為現前毗尼。應該給予像達婆摩羅子長老那樣具足唸的漏盡者的毗尼是憶念毗尼。應該給予像迦迦比丘那樣的癡狂者的毗尼是不癡毗尼。以承認作為作為的作為是自言治。或者在承認所犯等的作為是行為,"未來應該防護"以給予別住等方式進行的語業是自言治。以法說者較多的行為,這叫多數決。因為惡多而更惡的人,對那個像優波離比丘那樣應該做的,所以叫覆藏惡人罪,這是不省略複合詞。因為像草覆蓋一樣所以叫草覆蓋。就像糞或尿被觸碰時以臭味妨礙,但用草覆蓋很好遮蔽時氣味不妨礙,同樣地,諍事追根究底地平息時因為粗暴兇惡而導致分裂,以這個羯磨平息時像糞被草覆蓋遮蔽一樣很好地平息。因此說"因為像草覆蓋一樣所以叫草覆蓋"。 其中是指在那七種止諍中。"以十八事"是特徵說明,如"如果我有病,應該給這個藥"等

3.39-42) viya. Tasmā tesu aññatarena vivadantā aṭṭhārasahi vatthūhi vivadantīti vuccati. Vivādoti vipaccanīkavādo. Upavadanāti akkoso. Codanāti anuyogo. Dveti thullaccayadubbhāsitāpattiyo dve. Catunnaṃ kammānaṃ karaṇanti catunnaṃ kammānaṃ antare yassa kassaci kammassa karaṇaṃ.

Evaṃ adhikaraṇāni dassetvā idāni tesu idaṃ adhikaraṇaṃ ettakehi samathehi sammatīti dassetuṃ 『『tatthā』』tiādi vuttaṃ. Yasmiṃ vihāre uppannaṃ , tasmiṃyeva vā sammatīti sambandho. Evaṃ sesesupi. Tattha yasmiṃ vihāre uppannanti 『『yasmiṃ vihāre mayhaṃ iminā patto gahito, cīvaraṃ gahita』』ntiādinā (pari. aṭṭha. 341) nayena pattacīvarādīnaṃ atthāya vivādādhikaraṇaṃ uppannaṃ hoti. Tasmiṃyeva vā sammatīti tasmiṃ vihāreyeva āvāsikehi sannipatitvā 『『alaṃ, āvuso』』ti atthapaccatthike saññāpetvā pāḷimuttakavinicchayeneva vūpasamentehi sammati. Sace pana taṃ adhikaraṇaṃ nevāsikā vūpasametuṃ na sakkonti, athañño vinayadharo āgantvā 『『kiṃ, āvuso, imasmiṃ vihāre uposatho vā pavāraṇā vā ṭhitā』』ti pucchati, tehi ca tasmiṃ kāraṇe kathite taṃ adhikaraṇaṃ khandhakato ca parivārato ca suttena vinicchinitvā vūpasameti. Evampi etasmiṃyeva sammatīti daṭṭhabbaṃ.

Aññattha vūpasametuṃ gacchantānaṃ antarāmagge vā sammatīti 『『na mayaṃ etassa vinicchaye tiṭṭhāma, nāyaṃ vinaye kusalo, amukasmiṃ nāma gāme vinayadharā therā vasanti, tattha gantvā vinicchinissāmā』』ti gacchantānaṃ antarāmagge vā kāraṇaṃ sallakkhetvā aññamaññaṃ saññāpentehi, aññehi vā te bhikkhū nijjhāpentehi sammati. Na heva kho pana aññamaññasaññattiyā vā sabhāgabhikkhunijjhāpanena vā vūpasantaṃ hoti, apica kho paṭipathaṃ āgacchanto eko vinayadharo disvā 『『katthāvuso, gacchathā』』ti pucchitvā 『『amukaṃ nāma gāmaṃ iminā nāma karaṇenā』』ti vutte 『『alaṃ, āvuso, kiṃ tattha gatenā』』ti tattheva dhammena vinayena taṃ adhikaraṇaṃ vūpasameti. Evampi antarāmagge vūpasammati nāma.

Yattha gantvā saṅghassa niyyātitaṃ, tattha saṅghena vāti sace pana 『『alaṃ, āvuso, kiṃ tattha gatenā』』ti vuccamānāpi 『『mayaṃ tattheva gantvā vinicchayaṃ pāpessāmā』』ti (pari. aṭṭha. 341) vinayadharassa vacanaṃ anādiyitvā yattha gantvā sabhāgabhikkhusaṅghassa adhikaraṇaṃ niyyātitaṃ, tattha saṅghena 『『alaṃ, āvuso, saṅghasannipātaṃ nāma garuka』』nti tattheva nisīditvā vinicchitaṃ sammati. Na heva kho pana sabhāgabhikkhūnaṃ saññattiyā vūpasantaṃ hoti, apica kho saṅghaṃ sannipātetvā ārocitaṃ saṅghamajjhe vinayadharā vūpasamenti. Evampi tattha saṅghena vinicchitaṃ sammati nāma.

Ubbāhikāyasammatapuggalehi vā vinicchitanti apaloketvā vā khandhake vuttāya vā ñattidutiyakammavācāya sammatehi puggalehi visuṃ vā nisīditvā, tassāyeva vā parisāya 『『aññena na kiñci kathetabba』』nti (cūḷava. aṭṭha. 231) sāvetvā vinicchitaṃ. Ayanti ayaṃ yathāvuttā catubbidhā sammukhatā.

以下是完整直譯: 像之前所說。因此與他們中的任何一個爭論時,說是以十八事爭論。爭論是相反的陳述。誹謗是辱罵。詰問是追究。二是指重罪和惡說的兩種違犯。四種羯磨的作為是指四種羯磨之間的任何羯磨的作為。 這樣顯示諍事後,現在爲了顯示這個諍事以這些止息方法止息,所以說"在那裡"等。在哪個寺院生起,就在那個寺院止息,這是關聯。其餘也是如此。在那個寺院生起是指像"在這個寺院我的缽被拿走,衣被拿走"等方式爲了缽衣等而生起諍論諍事。就在那個寺院止息是指在那個寺院由住寺者集會後說"夠了,諸位"而調解對立方,以超出文字的判斷而平息。如果住寺者不能平息那個諍事,另一個持律者來問"諸位,在這個寺院是否舉行布薩或自恣",他們對那個緣由陳述后,以部分和周邊的經文判斷而平息那個諍事。這樣也應該理解為在同一處止息。 在其他地方前往時在中途止息是指說"我們不站在這個判斷上,這人不善於律,在某某村住有持律長老,我們去那裡判斷"的前往者,在中途或根據緣由思考,互相調解,或由其他人審問而止息。不僅僅是互相瞭解或同類比丘審問而平息,而是返回路上遇到一個持律者詢問"諸位往哪裡",聽說"往某某村為某某緣由",說"夠了,諸位,去那裡做什麼",就在那裡以法和律平息那個諍事。這樣也叫在中途平息。 去到哪裡交給僧團,在那裡由僧團止息是指即使被問"夠了,諸位,去那裡做什麼",仍說"我們去那裡判斷",不顧持律者的話,去到交給同類比丘僧團的地方,僧團說"夠了,諸位,僧團集會是嚴重的",就在那裡坐下判斷而止息。不僅僅是同類比丘瞭解而平息,而是集會僧團並在僧團中間由持律者平息。這樣也叫在那裡由僧團判斷而止息。 由被選定的人或判斷是指未請示或依部分所說的提案第二羯磨文而被選定的個人單獨坐下,或那個集會宣告"不應由他人說什麼"而判斷。這是所說的四種現前方式。

Kārakasaṅghassāti vūpasametuṃ sannipatitassa kārakasaṅghassa. Saṅghasāmaggivasena sammukhībhāvoti 『『yāvatikā bhikkhū kammappattā, te āgatā honti, chandārahānaṃ chando āhaṭo hoti, sammukhībhūtā na paṭikkosantī』』ti (cūḷava. 228) evaṃ vuttasaṅghasāmaggivasena sammukhībhāvo, etena yathā tathā padhānakārakapuggalānaṃ sammukhatāmattaṃ saṅghasammukhatā nāma na hotīti dasseti. Bhūtatāti tacchatā. Saccapariyāyo hi idha dhammasaddo 『『dhammavādī』』tiādīsu (dī. ni. 1.9, 194) viya. Vineti etenāti vinayo, tassa tassa adhikaraṇassa vūpasamanāya bhagavatā vuttavidhi, tassa vinayassa sammukhatā vinayasammukhatā. Tenāha 『『yathā taṃ…pe… vinayasammukhatā』』ti. Yenāti yena puggalena. Atthapaccatthikānanti (sārattha. ṭī. cūḷavagga

以下是完整直譯: 作為僧團的是指爲了平息而集會的作為僧團。以僧團和合方式的現前是指如說"凡是達到羯磨的比丘都來了,應該與欲的與欲已帶來,現前者不反對",這樣所說的以僧團和合方式的現前,由此顯示不是僅僅主要作為者的現前就叫做僧團現前。真實性是指真實。這裡的法字是真實的同義詞,如"說法者"等。以此調伏是律,是世尊爲了平息每個諍事所說的方法,那個律的現前是律現前。因此說"如那個...律現前"。由誰是指由哪個人。對方的

3.228) vivādavatthusaṅkhāte atthe paccatthikānaṃ. Saṅghasammukhatā parihāyati sammatapuggaleheva vūpasamanato.

Nanti vivādādhikaraṇaṃ. Pañcaṅgasamannāgatanti (cūḷava. 234) 『『na chandāgatiṃ gacchati, na dosāgatiṃ gacchati, na mohāgatiṃ gacchati, na bhayāgatiṃ gacchati, gahitāgahitaṃ jānātī』』ti vuttehi pañcahaṅgehi samannāgataṃ. Gūḷhakavivaṭakasakaṇṇajappakesu tīsu salākaggāhesūti 『『anujānāmi, bhikkhave, tesaṃ bhikkhūnaṃ saññattiyā tayo salākaggāhake gūḷhakaṃ, vivaṭakaṃ, sakaṇṇajappaka』』nti (cūḷava. 235) samathakkhandhake vuttesu tīsu salākaggāhesu. Salākaṃ gāhetvāti dhammavādīnañca adhammavādīnañca salākāyo nimittasaññaṃ āropetvā cīvarabhoge katvā samathakkhandhake vuttanayena gāhāpetvā. Evañhi tattha vuttaṃ –

『『Kathañca, bhikkhave, gūḷhako salākaggāho hoti? Tena salākaggāhāpakena bhikkhunā salākāyo vaṇṇāvaṇṇāyo katvā ekameko bhikkhu upasaṅkamitvā evamassa vacanīyo 『ayaṃ evaṃvādissa salākā, ayaṃ evaṃvādissa salākā, yaṃ icchasi, taṃ gaṇhāhī』ti. Gahite vattabbo 『mā ca kassaci dassehī』ti. Sace jānāti 『adhammavādī bahutarā』ti, 『duggaho』ti paccukkaḍḍhitabbaṃ. Sace jānāti 『dhammavādī bahutarā』ti , 『suggaho』ti sāvetabbaṃ. Evaṃ kho, bhikkhave, gūḷhako salākaggāho hoti.

『『Kathañca, bhikkhave, vivaṭako salākaggāho hoti? Sace jānāti 『dhammavādī bahutarā』ti, vissaṭṭheneva vivaṭena gāhetabbo. Evaṃ kho, bhikkhave, vivaṭako salākaggāho hoti.

『『Kathañca, bhikkhave, sakaṇṇajappako salākaggāho hoti? Tena salākaggāhāpakena bhikkhunā ekamekassa bhikkhuno upakaṇṇake ārocetabbaṃ 『ayaṃ evaṃvādissa salākā, ayaṃ evavādissa salākā, yaṃ icchasi, taṃ gaṇhāhī』ti. Gahite vattabbo 『mā ca kassaci ārocehī』ti. Sace jānāti 『adhammavādī bahutarā』ti, 『duggaho』ti paccukkaḍḍhitabbaṃ. Sace jānāti 『dhammavādī bahutarā』ti, 『suggaho』ti sāvetabbaṃ. Evaṃ kho, bhikkhave, sakaṇṇajappako salākaggāho hotī』』ti.

Ettha ca alajjussannāya (cūḷava. aṭṭha. 235) parisāya gūḷhako salākaggāho kātabbo, lajjussannāya vivaṭako, bālussannāya sakaṇṇajappakoti veditabbo. Dhammavādīnaṃ yebhuyyatāyāti dhammavādīnaṃ ekenapi adhikatāya, ko pana vādo dvīhi tīhi.

『『Catūhi samathehi sammatī』』ti idaṃ sabbasaṅgāhakavasena vuttaṃ, tattha pana dvīhi eva vūpasamanaṃ daṭṭhabbaṃ. Evaṃ vinicchitanti sace āpatti natthi, ubho khamāpetvā, atha atthi, āpattiṃ dassetvā ropanavasena vinicchitaṃ. Paṭikammaṃ pana āpattādhikaraṇasamathe parato āgamissatīti. Na samaṇasāruppaṃ assāmaṇakaṃ, samaṇehi akattabbaṃ, tasmiṃ. Ajjhācāre vītikkame sati.

Pārājikasāmantenavāti dukkaṭena vā thullaccayena vā. Methunadhamme hi pārājikasāmantā nāma dukkaṭaṃ hoti, adinnādānādīsu thullaccayaṃ. Paṭicaratoti paṭicchādentassa. Acchinnamūlo bhavissatīti pārājikaṃ anāpanno bhavissati, sīlavā bhavissatīti vuttaṃ hoti. Sammā vattitvāti vattaṃ pūretvā. Osāraṇaṃ labhissatīti kammappaṭippassaddhiṃ labhissati.

Tassāti āpattādhikaraṇassa. Sammukhāvinayeneva vūpasamo natthi paṭiññāya, tathārūpāya khantiyā vā vinā avūpasamanato. Yā pana paṭiññāti sambandho.

以下是完整直譯: 對方的是指在爭論事物中的對方。僧團現前消失是因為只由被選定的人平息。 那是指諍論諍事。具足五支是指如說"不隨欲行,不隨嗔行,不隨癡行,不隨怖行,知道已取和未取"所說的具足五支。在秘密、公開、耳語三種行籌中是指在止諍篇中所說的"比丘們,我允許爲了那些比丘的瞭解而有三種行籌者:秘密的、公開的、耳語的"這三種行籌中。行籌是指對法說者和非法說者的籌子作記號,放在衣褶中,依止諍篇中所說的方法行籌。那裡是這樣說的: "比丘們,如何是秘密行籌?那個行籌的比丘應該做不同顏色的籌子,走近每個比丘這樣說:'這是這樣說者的籌子,這是這樣說者的籌子,你想要哪個就拿哪個。'拿了后應該說:'不要給任何人看。'如果知道非法說者較多,應該說'取得不好'而收回。如果知道法說者較多,應該宣佈'取得好'。比丘們,這就是秘密行籌。 比丘們,如何是公開行籌?如果知道法說者較多,應該公開地行籌。比丘們,這就是公開行籌。 比丘們,如何是耳語行籌?那個行籌的比丘應該在每個比丘耳邊說:'這是這樣說者的籌子,這是這樣說者的籌子,你想要哪個就拿哪個。'拿了后應該說:'不要告訴任何人。'如果知道非法說者較多,應該說'取得不好'而收回。如果知道法說者較多,應該宣佈'取得好'。比丘們,這就是耳語行籌。" 這裡應該知道,在無慚愧者較多的集會中應該做秘密行籌,在有慚愧者較多的集會中應該做公開行籌,在愚者較多的集會中應該做耳語行籌。法說者較多是指法說者多出一個,更不用說多出兩個三個。 "以四種止息方法止息"這是從總括的角度說的,但應該看到只以兩種平息。這樣判斷是指如果沒有違犯,兩方互相原諒,如果有違犯,指出違犯並以定罪的方式判斷。但是懺悔將在後面的違犯諍事止息中出現。不適合沙門的是非沙門的,沙門不應該做的,在那個。在違犯行為時。 或以波羅夷鄰近是指以突吉羅或偷蘭遮。因為在淫慾法中,波羅夷鄰近是突吉羅,在不與取等中是偷蘭遮。隱藏的是指遮掩的。將成為未斷根的是指將不犯波羅夷,將成為持戒者的意思。正確行為是指圓滿行為。將得到攝受是指將得到羯磨的停止。 那個是指違犯諍事。只以現前毗尼沒有平息,因為沒有承認或那樣的同意就不能平息。但是承認是關聯。

Etthāti āpattidesanāyaṃ. Siyāti avassaṃ. Kakkhaḷattāya vāḷattāyāti kakkhaḷabhāvāya ceva vāḷabhāvāya ca. Thullavajjanti pārājikañceva saṅghādisesañca. Gihippaṭisaṃyuttanti gihīnaṃ hīnena khuṃsanavambhanadhammikappaṭissavesu āpannaṃ āpattiṃ.

Yathānurūpanti 『『dvīhi samathehi, tīhi, catūhi, ekenā』』ti evaṃ vuttanayeneva yathānurūpaṃ. Etthāti imasmiṃ samathādhikāre. Vinicchayanayoti vinicchayanayamattaṃ. Tenāha 『『vitthāro panā』』tiādi. Assāti vitthārassa. Samantapāsādikāyaṃ vuttoti samantapāsādikāya nāma vinayaṭṭhakathāyaṃ vutto. Tasmā tattha vuttanayeneva veditabboti adhippāyo.

Ettakanti etaṃparamaṃ, na ito bhiyyo.

Adhikaraṇasamathavaṇṇanā niṭṭhitā.

Iti kaṅkhāvitaraṇiyā pātimokkhavaṇṇanāya

Vinayatthamañjūsāyaṃ līnatthappakāsaniyaṃ

Bhikkhupātimokkhavaṇṇanā niṭṭhitā.

Namo tassa bhagavato arahato sammāsambuddhassa

Bhikkhunīpātimokkhavaṇṇanā

Pārājikakaṇḍaṃ

Nātho bhikkhunīnaṃ hitatthāya yaṃ pātimokkhaṃ pakāsayīti sambandho. Tattha pakāsayīti desayi, paññāpayīti attho.

Sādhāraṇapārājikaṃ

  1. Methunadhammasikkhāpadavaṇṇanā

Abhilāpamattanti vacanamattaṃ, na atthoti adhippāyo. Liṅgabhedamattanti purisaliṅgaṃ itthiliṅganti visesamattaṃ. Visesoti nānāttaṃ. Chandena cevāti pemena ceva, sinehena cevāti attho . Ruciyā cāti icchāya ca. Padhaṃsitāyāti dūsitāya. Paripuṇṇā upasampadā yassā sā paripuṇṇūpasampadā, ubhatosaṅghena upasampannāti attho.

Methunadhammasikkhāpadavaṇṇanā niṭṭhitā.

Asādhāraṇapārājikaṃ

  1. Ubbhajāṇumaṇḍalasikkhāpadavaṇṇanā

Ubbhakapparanti dutiyamahāsandhito uddhaṃ. Ito cito ca sañcaraṇanti hatthassa vā kāyassa vā tiriyaṃ ito cito ca sañcaraṇaṃ.

Ekatoavassuteti (pāci. aṭṭha. 662) bhikkhuniyā avassave, bhikkhuniyā kāyasaṃsaggarāgena avassutabhāve satīti attho. Bhikkhuniyā vaseneva ca ekatoavassutabhāvo gahetabbo. Vuttañhetaṃ samantapāsādikāyaṃ (pāci. aṭṭha. 662) –

『『Ekatoavassuteti ettha kiñcāpi 『ekato』ti avisesena vuttaṃ, tathāpi bhikkhuniyā eva avassute sati ayaṃ āpattibhedo vuttoti veditabbo』』ti.

Purisassa kāyanti purisassa yaṃ kañci kāyaṃ. Ubhatoavassutepīti bhikkhuniyā ceva purisassa ca kāyasaṃsaggarāgena avassutabhāve satipi. Kāyenāti yathāparicchinnena attano kāyena. Kāyappaṭibaddhanti purisassa kāyappaṭibaddhaṃ. Avasesakāyena vāti yathāparicchinnakāyato avasesena kāyena, ubbhakkhakaadhojāṇumaṇḍalaadhokapparasaṅkhātena kāyenāti vuttaṃ hoti. Tassa kāyanti avassutassa tassa purisassa yaṃ kañci kāyaṃ. Yathā cettha sayaṃ āmasantiyā thullaccayaṃ, evaṃ tassa āmasanaṃ sādiyantiyāpīti daṭṭhabbaṃ. Purisassa kāyasaṃsaggarāgo natthīti purisassa methunarāgo, gehasitapemaṃ, suddhacittaṃ vā. Avaseseti pārājikakhettato avasese. Kāyappaṭibaddhena kāyappaṭibaddhādibhedeti 『『kāyappaṭibaddhena kāyappaṭibaddhaṃ āmasati, āpatti dukkaṭassā』』tiādike (pāci. 659, 662) sabbavāre. 『『Asañciccā』』tiādīsu virajjhitvā vā āmasantiyā, aññavihitāya vā, 『『ayaṃ puriso』』ti vā 『『itthī』』ti vā ajānantiyā vā, tena phuṭṭhāyapi taṃ phassaṃ assādayantiyā vā āmasanepi sati anāpatti.

Ubbhajāṇumaṇḍalasikkhāpadavaṇṇanā niṭṭhitā.

以下是完整直譯: 這裡是指在懺悔違犯中。應該是指必定。粗暴和兇惡是指粗暴性和兇惡性。重罪是指波羅夷和僧殘。與在家人相關的是指對在家人輕蔑、誹謗、如法承諾所犯的違犯。 如適當是指如所說的"以兩種止息方法,三種,四種,一種"這樣說的方法如適當。這裡是指在這個止息部分。判斷方法是指判斷方法而已。因此說"但詳細"等。那個是指詳細。在《一切歡喜》中說是指在名為《一切歡喜》的律註釋書中說。因此應該按照那裡所說的方法理解,這是意思。 這麼多是指最多到這裡,不超過這個。 止諍註釋結束。 這樣在解除疑惑的波羅提木叉註釋中 法藏寶函的隱義開顯中 比丘波羅提木叉註釋結束。 禮敬世尊、阿羅漢、正等正覺者 比丘尼波羅提木叉註釋 波羅夷品 導師爲了比丘尼的利益而宣說波羅提木叉,這是關聯。其中宣說是指說示、制定的意思。 共通波羅夷 淫慾法學處註釋 只是說法是指只是言語,不是意思,這是意思。只是性別差異是指男性特徵女性特徵的差異而已。差異是指不同。以慾望是指以愛,以貪著的意思。以喜好是指以願望。被污染的是指被玷污的。具足圓滿受具足戒的是具足圓滿受具足戒,是指由兩部僧團受具足戒的意思。 淫慾法學處註釋結束。 不共通波羅夷 高於膝蓋學處註釋 高於腰是指第二大關節以上。這裡那裡移動是指手或身體橫向這裡那裡移動。 一方有欲是指比丘尼有欲,比丘尼有身體接觸的貪慾的意思。一方有欲應該只從比丘尼的角度理解。因為在《一切歡喜》中這樣說: "一方有欲中,雖然'一方'是不特定說的,但應該知道只在比丘尼有欲時才有這個違犯的區別。" 男子的身體是指男子的任何身體。兩方有欲也是指比丘尼和男子都有身體接觸的貪慾時。以身體是指以自己限定的身體。身體相連的是指男子身體相連的。或以其餘身體是指除了限定身體以外的身體,是指高於鎖骨低於膝蓋低於腰的身體。那個身體是指那個有欲男子的任何身體。應該知道,如這裡自己觸控是偷蘭遮,同樣接受他觸控也是。男子沒有身體接觸的貪慾是指男子沒有淫慾,有家庭的愛,或清凈心。其餘是指除波羅夷範圍以外的。以身體相連的身體相連等區別是指"以身體相連的觸控身體相連的,犯突吉羅"等所有情況。在"非故意"等中,錯誤觸控的,或專注其他的,或不知"這是男子"或"女子"的,或被他觸控也享受那個觸控的,即使有觸控也無罪。 高於膝蓋學處註釋結束。

  1. Vajjappaṭicchādikāsikkhāpadavaṇṇanā

Pārājikaṃ dhammaṃ ajjhāpannanti bhikkhūhi sādhāraṇānaṃ catunnaṃ, asādhāraṇānaṃ catunnañcāti aṭṭhannamaññataraṃ ajjhāpannaṃ. Idañca pārājikaṃ (pāci. aṭṭha. 666) pacchā paññattaṃ, saṅgītikārakācariyehi pana purimena saddhiṃ yugaḷaṃ katvā imasmiṃ okāse ṭhapitanti veditabbaṃ. 『『Aṭṭhannaṃ pārājikānaṃ aññatara』』nti (pāci. 666) vacanato pana vajjappaṭicchādikaṃ yā paṭicchādeti, sāpi vajjappaṭicchādikā evāti daṭṭhabbaṃ. Kiñcāpi vajjappaṭicchādanaṃ pemavasena hoti, tathāpi sikkhāpadavītikkamacittaṃ domanassameva hotīti katvā dukkhavedanaṃ hotīti 『『tatra hi pācittiyaṃ…pe… sesaṃ tādisamevā』』ti vuttaṃ.

Vajjappaṭicchādikāsikkhāpadavaṇṇanā niṭṭhitā.

  1. Ukkhittānuvattikāsikkhāpadavaṇṇanā

Satthusāsanenāti ñattisampadāya ceva anussāvanasampadāya ca. Idha pana codanāsāraṇāpubbakameva ñattianussāvanaṃ satthusāsananti āha 『『idhāpī』』tiādi. Karaṇanti ñattiṭṭhapanañceva anussāvanāvacanañca. Anādaranti puggale ceva dhamme ca ādaravirahitaṃ. Tenāha 『『yenā』』tiādi. Tattha pariyāpannagaṇe vāti tasmiṃ saṅghe pariyāpanne sambahulapuggalasaṅkhāte gaṇe vā. 『『Sammāvattanāya avattamānanti attho』』ti iminā adhippāyattho vutto. Ekakammādiketi ekakammaekuddesasamasikkhātāya. Saha ayanabhāvenāti saha vattanabhāvena. Samāno saṃvāso etesanti samānasaṃvāsakā.

Idāni yena saṃvāsena te 『『samānasaṃvāsakā』』ti (pāci. aṭṭha. 669) vuttā, so saṃvāso tassa ukkhittakassa tehi saddhiṃ natthi, yehi ca saddhiṃ tassa so saṃvāso natthi, na tena te bhikkhū attano sahāyā katā honti, tasmā so akatasahāyo nāmāti imamatthaṃ dassetuṃ 『『yassa panā』』tiādi vuttaṃ. Evaṃ padavaṇṇanaṃ katvā idāni atthamattaṃ dassetuṃ 『『samānasaṃvāsakabhāvaṃ anupagatanti attho』』ti vuttaṃ. Kiṃ taṃ anuvattananti kassaci āsaṅkā siyāti taṃ sarūpato dassento 『『yaṃdiṭṭhiko so hotī』』tiādimāha. Tattha soti yo ukkhittako, so.

Ukkhittānuvattikāsikkhāpadavaṇṇanā niṭṭhitā.

  1. Aṭṭhavatthukāsikkhāpadavaṇṇanā

Lokassādamittasanthavavasenāti (sārattha. ṭī. pācittiya

以下是完整直譯: 隱藏罪過學處註釋 犯波羅夷法是指犯了與比丘共通的四種,不共通的四種中的任何一種。這個波羅夷是後來制定的,但應該知道結集的阿阇黎們將它與前面的配成一對放在這個位置。因為說"八種波羅夷中的任何一種",所以應該看到隱藏罪過者也是隱藏罪過。雖然隱藏罪過是出於愛,但違犯學處的心是憂心,所以是苦受,因此說"在那裡波逸提...其餘相同"。 隱藏罪過學處註釋結束。 隨順被擯除者學處註釋 以導師的教導是指以提案的圓滿和宣告的圓滿。這裡是指在詰問驅出之後的提案宣告是導師的教導,所以說"這裡也"等。作為是指立提案和說宣告。不恭敬是指對人和法缺乏恭敬。因此說"以那個"等。其中或屬於那個團體是指屬於那個僧團或稱為多人的團體。"不正確行為的意思"是說意思的意思。在一羯磨等中是指一羯磨一誦戒一學。以共同行為是指以共同行動。他們有相同的共住所以是同分共住者。 現在爲了顯示由於那個共住他們被稱為"同分共住者",那個被擯除者與他們沒有那個共住,與那些人他沒有那個共住,那些比丘不成為他的同伴,因此他叫做沒有成為同伴,所以說"但是誰"等。這樣做了詞的解釋后,現在爲了只顯示意思而說"沒有達到同分共住的狀態的意思"。如果有人懷疑那個隨順是什麼,爲了顯示它的本質而說"他有什麼見"等。其中他是指那個被擯除者,他。 隨順被擯除者學處註釋結束。 八事學處註釋 以世間味朋友親密的方式是指

3.675) lokassādasaṅkhātassa mittasanthavassa vasena. Kiṃ tanti āha 『『kāyasaṃsaggarāgenā』』ti. Kāyasaṃsaggarāgeneva tintā idha avassutā nāma, na methunarāgenāti. Kathametaṃ viññāyatīti āha 『『ayameva hī』』tiādi. Kiṃ panettha kāraṇanti āha 『『samantapāsādikāyaṃ panassa vicāraṇā katā』』ti. Tatthāyaṃ vicāraṇā – ettha ca asaddhammoti kāyasaṃsaggova veditabbo, na methunadhammo. Na hi methunassa sāmantā thullaccayaṃ hoti. 『『Viññū paṭibalo kāyasaṃsaggaṃ samāpajjitu』』nti (pāci. 676) vacanampi cettha sādhakanti. Yaṃ yena kataṃ, taṃ tasseva hotīti. Purisapuggalassāti sāmivacananti dassetuṃ 『『yaṃ purisapuggalenā』』tiādi vuttaṃ. Tattha hatthoti attano hattho. Na kevalañcettha hatthaggahaṇanti 『『hattho nāma kapparaṃ upādāya yāva agganakhā』』ti (pāci. 676) vuttassa hatthasseva gahaṇaṃ, atha kho tassa ca aññassapi apārājikakhettassa gahaṇaṃ ekajjhaṃ katvā 『『hatthaggahaṇa』』nti vuttaṃ. Tathā saṅghāṭikaṇṇaggahaṇanti na kevalaṃ saṅghāṭikaṇṇasseva gahaṇaṃ, atha kho tassa ca aññassapi yassa kassaci cīvarappadesassa gahaṇaṃ vuttanti dassetuṃ 『『ettha ca yassa kassacī』』tiādi vuttaṃ. Itthannāmaṃ ṭhānanti evaṃnāmakaṃ ṭhānaṃ. 『『Paṭipāṭiyā vā uppaṭipāṭiyā vā pūretvā』』ti idaṃ nidassanamattaṃ. Tasmā paṭipāṭiyā vā uppaṭipāṭiyā vā ekantarikāya vā yena tena nayena pūretvāti attho.

Tā āpattiyoti tā āpannā āpattiyo. Yathā cekekasmiṃ vatthusmiṃ evaṃ visuṃ visuṃ sattasu vatthūsu satakkhattumpi vītikkantesu tā āpattiyo desetvā muccati. Gaṇanūpikāti desitagaṇanaṃ upagacchati. Dhuranikkhepaṃ katvāti 『『aññaṃ vatthuṃ āpajjissāmī』』ti ussāhaṃ ṭhapetvā.

Aṭṭhavatthukāsikkhāpadavaṇṇanā niṭṭhitā.

Iti kaṅkhāvitaraṇiyā pātimokkhavaṇṇanāya

Vinayatthamañjūsāyaṃ līnatthappakāsaniyaṃ

Bhikkhunipātimokkhe pārājikavaṇṇanā niṭṭhitā.

Saṅghādisesakaṇḍaṃ

在爭論事項中被稱為對方的。僧團現前減少是因為只由被選定的人平息。 那個是指諍論諍事。具足五支是指具備所說的五支:"不隨欲行,不隨嗔行,不隨癡行,不隨怖行,知道是否被執取"。在三種暗中、公開、耳語的抽籤中是指在止諍篇所說的三種抽籤:"比丘們,我允許對那些比丘的瞭解有三種抽籤:暗中的、公開的、耳語的"。拿簽是指給法說者和非法說者的簽做記號,放在衣褶里,以止諍篇所說的方式拿。那裡是這樣說的: "比丘們,怎樣是暗中抽籤?那個讓拿簽的比丘應該做不同顏色的簽,走近每個比丘這樣說:'這是這樣說者的簽,這是這樣說者的簽,你想要哪個就拿哪個'。拿了后應該說:'不要給任何人看'。如果知道'非法說者較多',應該說'拿錯了'收回。如果知道'法說者較多',應該宣佈'拿對了'。比丘們,這就是暗中抽籤。 "比丘們,怎樣是公開抽籤?如果知道'法說者較多',應該公開地讓拿。比丘們,這就是公開抽籤。 "比丘們,怎樣是耳語抽籤?那個讓拿簽的比丘應該在每個比丘耳邊告知:'這是這樣說者的簽,這是這樣說者的簽,你想要哪個就拿哪個'。拿了后應該說:'不要告訴任何人'。如果知道'非法說者較多',應該說'拿錯了'收回。如果知道'法說者較多',應該宣佈'拿對了'。比丘們,這就是耳語抽籤。" 這裡應該知道,對無慚愧較多的大眾應該做暗中抽籤,對有慚愧較多的應該做公開抽籤,對愚癡較多的應該做耳語抽籤。法說者較多是指法說者多一個,更不用說兩個三個。 "以四種止息方式止息"這是從全面概括的角度說的,但那裡應該看到只以兩種平息。這樣判斷是指如果沒有犯戒,兩者都道歉,如果有,顯示犯戒以指責的方式判斷。但是懺悔將在後面的違犯諍事止息中出現。不適合沙門的是非沙門的,不應該由沙門做的,在那個。在行為違犯時。 以波羅夷邊緣是指以突吉羅或偷蘭遮。因為在淫慾法中,波羅夷邊緣是突吉羅,在不與取等中是偷蘭遮。遮掩的是指隱藏的。將成為未割斷根本的是指將不犯波羅夷,意思是說將成為持戒者。正確地行事是指圓滿行持。將得到重新加入是指將得到羯磨的取消。 那個是指違犯諍事。不僅僅以現前毗尼平息,因為沒有承認或那樣的容忍就不平息。但是承認是關聯。

  1. Ussayavādikāsikkhāpadavaṇṇanā

Mānussayavasenakodhūssayavasenāti bāhullanayena vuttaṃ. Teneva vakkhati 『『ticittaṃ tivedana』』nti. Aḍḍakaraṇatthāyāti ettha aḍḍoti vohārikavinicchayo vuccati. Yaṃ pabbajitā 『『adhikaraṇa』』ntipi vadanti, tassa karaṇatthāya vohārikavinicchayatthāyāti vuttaṃ hoti. Vītikkamakkhaṇeyevāti vatthujjhācārakkhaṇeyeva, na tatiyāya samanubhāsanāyāti adhippāyo. Bhikkhuniṃ saṅghato nissāretīti āpannaṃ bhikkhuniṃ bhikkhunisaṅghamhā nissāreti. Hetumhi cāyaṃ kattuvohāro 『『nissāraṇahetubhūtadhammo 『nissāraṇīyo』ti vutto』』ti katvā.

Yattha ṭhitāyāti upassayabhikkhācāramaggādīsu yasmiṃ ṭhāne ṭhitāya. Tato paṭṭhāya gacchantiyāti tato paṭṭhāya vohārikānaṃ santikaṃ gacchantiyā. Dutiyeti dutiyārocane. Tenāti upāsakena. Evaṃ vuttāyāti 『『mama ca tava ca kathaṃ tvaṃyeva ārocehī』』ti vuttāya. Aññena kathāpetīti kappiyakārakena kathāpeti. Yathā vā tathā vā hi ārociyamāneti kappiyakārako vā bhikkhuniyā kathaṃ paṭhamaṃ ārocetu, itaro vā attano kathaṃ (pāci. aṭṭha. 679). Kappiyakārako vā ubhinnampi kathaṃ, itaro vā ubhinnampi kathaṃ ārocetūti evaṃ yathā tathā ārociyamāne. Ubhinnampi pana kathaṃ sutvāti yathā tathā vā ārocitaṃ pana ubhinnampi kathaṃ sutvā.

Ākaḍḍhiyamānā gacchatīti vuccamānā vohārikānaṃ santikaṃ gacchati, imassa 『『tassā anāpattī』』ti iminā sambandho. Evaṃ sesesupi. Rakkhaṃ yācatīti dhammikaṃ rakkhaṃ yācati. Idāni yathā yācitā rakkhā dhammikā hoti, taṃ dassetuṃ 『『upassaye aññehi kataṃ anācāraṃ anodissa ācikkhantī』』ti vuttaṃ. Tattha atītaṃ ārabbha atthi odissa ācikkhanā (pāci. aṭṭha. 679), atthi anodissa ācikkhanā, anāgataṃ ārabbhāpi atthi odissa ācikkhanā, atthi anodissa ācikkhanā.

Kathaṃ atītaṃ ārabbha odissa ācikkhanā hoti? Bhikkhunupassaye gāmadārakā, dhuttādayo vā ye keci anācāraṃ vā ācaranti, rukkhaṃ vā chindanti, phalāphalaṃ vā haranti, parikkhāre vā acchindanti. Bhikkhunī vohārike upasaṅkamitvā 『『amhākaṃ upassaye idaṃ nāma kata』』nti vadati. 『『Kenā』』ti vutte 『『asukena ca asukena cā』』ti ācikkhati. Evaṃ atītaṃ ārabbha odissa ācikkhanā hoti, sā na vaṭṭati. Tañce sutvā te vohārikā tesaṃ daṇḍaṃ karonti, sabbaṃ bhikkhuniyā gīvā hoti. 『『Daṇḍaṃ gaṇhissantī』』ti adhippāyepi sati gīvāyeva hoti. Sace pana tassa 『『daṇḍaṃ gaṇhathā』』ti vadati, pañcamāsakamatte gahite pārājikaṃ hoti.

Tehi 『『kenā』』ti vutte pana 『『asukenā』ti vattuṃ amhākaṃ na vaṭṭati, tumheyeva jānissatha. Kevalañhi mayaṃ rakkhaṃ yācāma, taṃ no detha, avahaṭabhaṇḍampi āharāpethā』』ti vattabbaṃ. Evaṃ anodissa ācikkhanā hoti, sā vaṭṭati. Evaṃ vutte sacepi te vohārikā te kārake gavesitvā tesaṃ daṇḍaṃ karonti, sabbaṃ sāpateyyampi gahitaṃ, bhikkhuniyā neva gīvā, na āpatti.

Parikkhāraṃ harante disvā tesaṃ anatthakāmatāya 『『coro coro』』ti vattumpi na vaṭṭati. Evaṃ vuttepi hi yaṃ tesaṃ daṇḍaṃ karonti, sabbaṃ bhikkhuniyā gīvā hoti. Attano vacanakaraṃ pana 『『iminā me parikkhāro gahito, taṃ āharāpehi, mā cassa daṇḍaṃ karothā』』ti vattuṃ vaṭṭati. Dāsadāsivāpiādīnaṃ atthāya aḍḍaṃ karonti, ayaṃ akappiyaaḍḍo nāma, na vaṭṭati.

以下是完整直譯: 訴訟學處註釋 以驕慢隨眠的方式以嗔恚隨眠的方式是從多數的角度說的。因此他將說"三種心三種受"。爲了訴訟的是指這裡訴訟是說法官的判決。出家人稱為"諍事"的,爲了做那個,爲了法官判決的意思。在違犯的瞬間是指在事物違犯的瞬間,不是在第三次勸告時,這是意思。從僧團驅逐比丘尼是指從比丘尼僧團驅逐犯戒的比丘尼。這是因果關係的施事用法,因為"成為驅逐因的法被稱為'應驅逐'"。 站在哪裡是指站在住處、乞食路等任何地方。從那裡開始走是指從那裡開始往法官那裡走。第二是指第二次告知。被他是指被優婆塞。這樣說是指被說"你只說我和你的話"。讓別人說是指讓凈人說。無論如何被告知是指無論凈人先告知比丘尼的話,還是另一人先告知自己的話。或者凈人告知兩人的話,或者另一人告知兩人的話,這樣無論如何被告知。但是聽了兩人的話是指無論如何被告知,但聽了兩人的話。 被拉著走是指被說著往法官那裡走,這個與"她無罪"相關聯。其他也是如此。請求保護是指請求如法的保護。現在爲了顯示如何請求的保護是如法的,所以說"不指明地說住處中別人做的不正當行為"。其中關於過去有指明地說,有不指明地說,關於未來也有指明地說,有不指明地說。 怎樣是關於過去指明地說?在比丘尼住處村裡的孩子、流氓等任何人做不正當行為,或砍樹,或拿走水果,或搶奪用具。比丘尼走近法官說"在我們住處做了這樣的事"。被問"誰做的"時說"某某和某某"。這樣是關於過去指明地說,這是不允許的。如果聽了那個后那些法官對他們處罰,全部成為比丘尼的責任。即使只是"他們將處罰"的意圖也是責任。但是如果她說"你們處罰他們",在拿走五摩沙迦時成為波羅夷。 但是當他們問"誰做的"時,應該說"我們不允許說'某某',你們自己會知道。我們只是請求保護,請給我們那個,也請取回被拿走的物品"。這樣是不指明地說,這是允許的。這樣說了,即使那些法官尋找那些作者並處罰他們,即使拿走全部財產,比丘尼既不負責,也沒有罪。 看到他們拿走用具時,出於對他們不利的意圖說"賊賊"也是不允許的。因為即使這樣說了,他們受到的任何處罰全部成為比丘尼的責任。但是對自己的僕人說"我的用具被這個人拿走了,請取回它,不要處罰他"是允許的。爲了奴婢等而訴訟,這叫做不適當的訴訟,是不允許的。

Kathaṃ anāgataṃ ārabbha odissa ācikkhanā hoti? Vuttanayeneva parehi anācārādīsu katesu bhikkhunī vohārike evaṃ vadati 『『amhākaṃ upassaye idañcidañca karonti, rakkhaṃ no detha āyatiṃ akaraṇatthāyā』』ti. 『『Kena evaṃ kata』』nti vutte 『『asukena ca asukena cā』』ti ācikkhati. Evaṃ anāgataṃ ārabbha odissa ācikkhanā hoti, sāpi na vaṭṭati. Tesañhi daṇḍe kate purimanayeneva sabbaṃ bhikkhuniyā gīvā. Sesaṃ purimasadisameva.

Sace pana vohārikā bhikkhunupassaye evarūpaṃ anācāraṃ karontānaṃ 『『imaṃ nāma daṇḍaṃ karomā』』ti bheriṃ carāpetvā āṇāya atiṭṭhamāne pariyesitvā daṇḍaṃ karonti, bhikkhuniyā neva gīvā, na āpatti.

Yo cāyaṃ bhikkhunīnaṃ vutto, bhikkhūnampi eseva nayo. Bhikkhunopi hi odissa ācikkhanā na vaṭṭati, yaṃ tathā ācikkhite tesaṃ daṇḍaṃ karonti, taṃ sabbaṃ gīvā hoti. Vuttanayeneva daṇḍaṃ gaṇhāpentassa pārājikaṃ. Yo pana 『『daṇḍaṃ karissantī』』ti jānantopi anodissa katheti, te ca pariyesitvā daṇḍaṃ karontiyeva, na doso. Vihārasīmāya rukkhādīni chindantānaṃ vāsipharasuādīni gahetvā pāsāṇe koṭṭenti, na vaṭṭati. Sace dhārā bhijjati, kārāpetvā dātabbā. Upadhāvitvā tesaṃ parikkhāre gaṇhanti, tampi na kātabbaṃ. Lahuparivattañhi cittaṃ, theyyacetanāya uppannāya mūlacchejjampi gaccheyya.

Ussayavādikāsikkhāpadavaṇṇanā niṭṭhitā.

  1. Corivuṭṭhāpikāsikkhāpadavaṇṇanā

Mallagaṇabhaṭiputtagaṇādikantiādīsu (sārattha. ṭī. pācittiya 3.683) mallagaṇo nāma nārāyanabhattiko tattha tattha pānīyaṭṭhapanapokkharaṇikhaṇanādipuññakammakārako gaṇo. Bhaṭiputtagaṇo nāma kumārabhattikagaṇo. Dhammagaṇoti sāsanabhattiko anekappakārapuññakammakārako gaṇo. Gandhikaseṇīti anekappakārasugandhivikatikārako gaṇo. Dussikaseṇīti dussavāṇijasamūho, pesakāragaṇoti attho.

Vuṭṭhāpentiyāti upasampādentiyā. Kenaci karaṇīyena pakkantāsu bhikkhunīsu agantvā khaṇḍasīmaṃ yathānisinnaṭṭhāneyeva attano nissitakaparisāya saddhiṃ vuṭṭhāpentiyā vācācittato samuṭṭhāti (pāci. aṭṭha. 683), aññaṃ sīmaṃ vā nadiṃ vā gantvā vuṭṭhāpentiyā kāyavācācittato samuṭṭhātīti āha 『『corivuṭṭhāpanasamuṭṭhāna』』nti. Anāpucchā vuṭṭhāpanavasena kiriyākiriyaṃ. Paññattiṃ ajānantā ariyāpi vuṭṭhāpentīti vā kammavācāpariyosāne āpattikkhaṇe vipākābyākatasamaṅgitāvasena vā ticittaṃ.

Corivuṭṭhāpikāsikkhāpadavaṇṇanā niṭṭhitā.

以下是完整直譯: 怎樣是關於未來指明地說?當別人以前面說的方式做了不正當行為等時,比丘尼這樣對法官說:"他們在我們住處做這個那個,請給我們保護以便將來不再做。"當被問"是誰這樣做的"時,說"某某和某某"。這樣是關於未來指明地說,這也是不允許的。因為如果他們受到處罰,像前面的方法一樣全部成為比丘尼的責任。其餘與前面相同。 但是如果法官宣佈"我們對在比丘尼住處做這種不正當行為的人處以這樣的罰"后,對不遵守命令的人搜查並處罰,比丘尼既不負責也沒有罪。 這對比丘尼所說的,對比丘也是同樣的方法。因為比丘也不允許指明地說,如果這樣說了他們受到處罰,全部成為責任。像前面說的方法一樣讓人處罰的話成為波羅夷。但是即使知道"他們將處罰",不指明地說,他們搜查並處罰,也沒有過失。拿斧頭等砍伐寺院界內的樹等,敲打石頭,是不允許的。如果刃口破損,應該修理后給回。跑去搶他們的用具,也不應該做。因為心快速轉變,如果生起偷盜的心,可能會導致根本斷絕。 訴訟學處註釋結束。 度賊女學處註釋 力士團、軍人子團等中,力士團是指那羅延天的信徒,在各處建造水井、挖掘蓮池等做功德的團體。軍人子團是指王子的信徒團體。法團是指佛教的信徒,做各種功德的團體。香料行是指製造各種香料的團體。布行是指布商的集團,意思是織工團體。 度是指令受具足戒。當比丘尼因某些事情離開時,沒有來到,在破壞界內如坐的地方與自己的隨從一起度戒,從語和心生起;去到另一個界或河流度戒,從身語心生起,所以說"度賊女生起"。由於未經允許度戒而是作和不作。或者不知規定的聖者也度戒,或者在羯磨文結束時犯戒的瞬間具有異熟無記心的緣故,是三種心。 度賊女學處註釋結束。

  1. Ekagāmantaragamanasikkhāpadavaṇṇanā

Añño gāmo gāmantaraṃ. Nadipāranti nadiyā pārimatīraṃ. 『『Gāmantaraṃ gaccheyyā』』ti (pāci. 687, 691) vuttattā aññasmiṃ gāmeyeva āpatti, na sakagāmeti āha 『『sakagāmato tāvā』』tiādi. Parikkhepe vā upacāre vā atikkanteti parikkhittassa gāmassa parikkhepe vā aparikkhittassa gāmassa parikkhepārahaṭṭhāne vā atikkante. Dutiyena atikkantamatteti dutiyena pādena itarassa gāmassa parikkhepe vā upacāre vā atikkantamatte. Yesu pana potthakesu 『『ekena pādena itarassa gāmassa parikkhepe vā atikkante, upacāre vā okkante thullaccayaṃ, dutiyena atikkantamatte, okkantamatte vā saṅghādiseso』』ti pāṭho dissati, tattha 『『okkante, okkantamatte vā』』ti etāni dve padāni pāḷiyā virujjhanti. 『『Aparikkhittassa gāmassa upacāraṃ atikkāmentiyā』』ti (pāci. 692) hi pāḷi. Tathā samantapāsādikāyapi virujjhanti. Tattha hi –

『『Parikkhepārahaṭṭhānaṃ ekena pādena atikkamati, thullaccayaṃ. Dutiyena atikkantamatte saṅghādiseso. Apicettha sakagāmato…pe… ekena pādena itarassa gāmassa parikkhepe vā upacārevā atikkantamatte thullaccayaṃ, dutiyena atikkantamatte saṅghādiseso』』ti –

Vuttaṃ. 『『Paṭhamaṃ pādaṃ atikkāmentiyā』』tiādivacanato (pāci. 692) padasā gamanameva idhādhippetanti āha 『『padasā pavisantiyā āpattī』』ti. Iminā sacepi hatthipiṭṭhiādīhi vā iddhiyā vā pavisati, vaṭṭatiyevāti dasseti. Ayamettha saṅkhepo, vitthāro pana samantapāsādikāya (pāci. aṭṭha. 692) vuttoti adhippāyo.

Nadipāragamane vuttalakkhaṇāya nadiyāti 『『nadī nāma timaṇḍalaṃ paṭicchādetvā yattha katthaci uttarantiyā antaravāsako temiyatī』』ti (pāci. 692) nadipāragamanavibhaṅge vuttalakkhaṇāya nadiyā. Nadipāragamanavibhaṅgo hi idha nadipāragamanasaddena vutto. Puna orimatīrameva paccuttarantiyā vāti paratīraṃ gantukāmatāya otiṇṇattā vuttaṃ. Itarissā pana ayaṃ pakkantaṭṭhāne ṭhitā hoti, tasmā paratīraṃ gacchantiyā anāpatti. Sace sajjhāyaṃ vā padhānaṃ vā aññaṃ vā kiñci kammaṃ kurumānā 『『pure aruṇeyeva dutiyikāya santikaṃ gamissāmī』』ti (pāci. aṭṭha. 692) ābhogaṃ karoti, ajānantiyā eva tassā aruṇo uggacchati , anāpattīti āha 『『pure aruṇeyevā』』tiādi. Atha pana 『『yāva aruṇuggamanā idheva bhavissāmī』』ti vā anābhogena vā vihārassa ekadese acchati, dutiyikāya hatthapāsaṃ na otarati, aruṇuggamane saṅghādiseso. Hatthapāsoyeva hi idha pamāṇaṃ. Hatthapāsātikkame ekagabbhopi na rakkhati. Tenāha 『『ekagabbhe…pe… āpattī』』ti.

以下是完整直譯: 去一村間學處註釋 另一個村莊是村間。河對岸是河的對岸。因為說"應該去村間",所以在另一個村莊才有罪,不是在自己的村莊,因此說"首先從自己的村莊"等。越過圍墻或邊界是指越過有圍墻的村莊的圍墻或無圍墻的村莊應該有圍墻的地方。剛剛以第二隻腳越過是指剛剛以第二隻腳越過另一個村莊的圍墻或邊界。但在一些書中看到"以一隻腳越過另一個村莊的圍墻或進入邊界是偷蘭遮,剛剛以第二隻腳越過或進入是僧殘"的讀法,其中"進入,或剛剛進入"這兩個詞與聖典矛盾。因為聖典說"越過無圍墻村莊的邊界"。同樣也與《一切歡喜》矛盾。因為那裡說: "以一隻腳越過應該有圍墻的地方,偷蘭遮。剛剛以第二隻腳越過,僧殘。而且這裡從自己的村莊...以一隻腳剛剛越過另一個村莊的圍墻或邊界,偷蘭遮,剛剛以第二隻腳越過,僧殘。" 因為說"越過第一隻腳"等,所以這裡只是指步行,因此說"步行進入有罪"。這表明即使騎象背等或以神通進入,也是允許的。這裡只是概要,詳細的意思是在《一切歡喜》中說的。 在去河對岸中所說特徵的河是指在去河對岸的分別中所說特徵的河:"河是指在任何地方渡過時,遮蓋三輪的內衣濕透。"因為去河對岸的分別在這裡是用去河對岸這個詞說的。又或者回到這邊岸是因為想去對岸而下水說的。但對另一個人來說,這是站在離開的地方,所以去對岸無罪。如果做誦經或精進或其他任何工作時想"在天亮之前我將去第二個人那裡",在她不知道時天亮了,無罪,所以說"在天亮之前"等。但是如果想"直到天亮我都將在這裡"或無意中在寺院的一處待著,沒有進入第二個人的伸手可及處,天亮時僧殘。因為這裡只有伸手可及處是標準。超過伸手可及處即使一個房間也不保護。因此說"在一個房間...有罪"。

Dassanūpacāraṃ vā savanūpacāraṃ vāti ettha dassanūpacāro nāma yattha ṭhitaṃ dutiyikā passati. Savanūpacāro nāma yattha ṭhitā maggamūḷhasaddena viya, dhammassavanārocanasaddena viya ca 『『ayye』』ti saddāyantiyā saddaṃ suṇāti. Tasmāti yasmā ohīyanaṃ nāma dassanūpacārasavanūpacārānamaññatarassa vijahanaṃ, tasmā. Antogāme pana ohīyanaṃ vaṭṭatīti āha 『『indakhīlātikkamato paṭṭhāyā』』ti ādi. Tattha indakhīlātikkamatoti ummārātikkamato. Bahigāmeti gāmassa bahipadese. Maggamūḷhā uccāsaddaṃ karontīti āha 『『maggamūḷhasaddena viyā』』ti. Maggamūḷhaṃ avhāyantassa saddena viyātipi vadanti. Saddāyantiyāti saddaṃ karontiyā. 『『Saddassavanātikkame āpattiyevā』』ti iminā dassanūpacāro evarūpe savanūpacāre vijahite na rakkhati, jahitamatteva āpatti saṅghādisesassāti dasseti.

Maggaṃ gacchantīti ekamaggaṃ gacchanti. Sace purimāyo aññena maggena gacchanti, pakkantā nāma honti, anāpattiyeva. Dvinnaṃ gacchantīnaṃ ekā anubandhituṃ asakkontī 『『gacchatu aya』』nti ohīyati, itarāpi 『『ohīyatu aya』』nti gacchati, dvinnampi āpatti. Sace pana gacchantīsu purimāpi aññaṃ maggaṃ gaṇhāti, pacchimāpi aññaṃ, ekā ekissā pakkantaṭṭhāne tiṭṭhati, dvinnampi anāpatti.

『『Saṅghādisesā caturo』』ti (pari. aṭṭha. 479) ayaṃ pañho aruṇuggamane gāmantarapariyāpannaṃ nadipāraṃ okkantabhikkhuniṃ sandhāya vutto. Sā hi sakagāmato paccūsasamaye nikkhamitvā aruṇuggamanakāle vuttappakāraṃ nadipāraṃ okkantamattāva rattivippavāsagāmantaranadipāragamanagaṇamhāohīyanalakkhaṇe ekappahāreneva caturo saṅghādisese āpajjati.

Pakkhasaṅkantāya vāti titthāyatanaṃ saṅkantāya. Anantarāyenāti hatthimocanādiantarāyaṃ vinā.

Ekagāmantaragamanasikkhāpadavaṇṇanā niṭṭhitā.

  1. Ukkhittakaosāraṇasikkhāpadavaṇṇanā

Tassevakārakasaṅghassāti yo ukkhepanīyakammakārako gaṇo, tasseva kārakasaṅghassa. Vatte vā vattantinti tecattālīsappabhede netthāravatte vattamānaṃ.

Ukkhittakaosāraṇasikkhāpadavaṇṇanā niṭṭhitā.

  1. Bhojanappaṭiggahaṇapaṭhamasikkhāpadavaṇṇanā

Ekatoavassuteti puggalassa vā bhikkhuniyā vā avassute. Mahāpaccariyaṃ panettha 『『bhikkhuniyā avassutabhāveti daṭṭhabba』』nti (pāci. aṭṭha. 701) vuttaṃ. Taṃ 『『anavassutoti jānantī paṭiggaṇhātī』』ti (pāci. 703) imāya pāḷiyā na sameti. Yadi hi puggalassa avassutabhāvo nappamāṇaṃ, kiṃ 『『anavassutoti jānantī』』ti iminā vacanena, 『『anāpatti ubhatoanavassutā honti, anavassutā paṭiggaṇhātī』』ti ettakameva vattabbaṃ siyā. Ubhosu anavassutesūti puggalo ceva bhikkhunī cāti ubhosu anavassutesu gaṇhantiyā sabbathāpi anāpatti. 『『Anavassuto』』ti vā ñatvā gaṇhantiyāti sayaṃ anavassutā samānā avassutepi 『『anavassuto aya』』nti saññāya tassa hatthato paṭiggaṇhantiyā. Atha sayaṃ anavassutāpi aññaṃ avassutaṃ vā anavassutaṃ vā 『『avassuto』』ti ñatvā paṭiggaṇhāti, dukkaṭameva. Vuttañhetaṃ anantarasikkhāpade 『『kissa tvaṃ, ayye, na paṭiggaṇhāsīti, avassutā, ayyeti, tvaṃ pana, ayye, avassutāti, nāhaṃ, ayye, avassutā』』ti.

Bhojanappaṭiggahaṇapaṭhamasikkhāpadavaṇṇanā niṭṭhitā.

以下是完整直譯: 視線範圍或聽力範圍是指,視線範圍是指站在那裡第二個人能看到的地方。聽力範圍是指站在那裡能聽到像迷路聲音或宣佈聽法聲音那樣喊"大姐"的聲音。因此是指因為落後是指離開視線範圍或聽力範圍之一,所以。但在村內落後是允許的,因此說"從越過門柱開始"等。其中從越過門柱是指從越過門檻。村外是指村莊的外部地區。迷路的人發出大聲音,因此說"像迷路聲音"。也有人說是像呼喚迷路者的聲音。發出聲音是指發出聲音。"越過聽到聲音就有罪"表明在這種聽力範圍內離開時視線範圍不保護,剛離開就犯僧殘罪。 走在路上是指走在同一條路上。如果前面的人走另一條路,就叫做離開,就無罪。兩個人走路時,一個跟不上說"讓她走吧"而落後,另一個也說"讓她落後吧"而走,兩人都有罪。但是如果走路時前面的人也走另一條路,後面的人也走另一條路,一個人站在另一個人離開的地方,兩人都無罪。 "四個僧殘"這個問題是針對天亮時進入屬於村間的河對岸的比丘尼說的。因為她在黎明時從自己的村莊出發,在天亮時剛進入所說的河對岸,同時犯了離宿、去村間、渡河、離開團體這四個僧殘罪。 或改變宗派是指改變外道。無障礙是指沒有大象掙脫等障礙。 去一村間學處註釋結束。 恢復被擯除者學處註釋 就是那個作羯磨的僧團是指作舉罪羯磨的團體,就是那個作羯磨的僧團。或行履是指行履四十三種出罪的行履。 恢復被擯除者學處註釋結束。 接受食物第一學處註釋 一方有欲是指個人或比丘尼有欲。但在《大疏》中說這裡"應該看作比丘尼有欲的狀態"。這與"知道無慾而接受"這個聖典不符。因為如果個人有欲不是標準,那麼"知道無慾"這句話有什麼用,只應該說"無罪是兩方都無慾,無慾而接受"就夠了。在兩方都無慾中是指在個人和比丘尼兩方都無慾時接受,完全無罪。或知道"無慾"而接受是指自己無慾,即使對方有欲,以"這個人無慾"的想法從他手中接受。但如果自己無慾,知道另一個有欲或無慾的人"有欲"而接受,只是突吉羅。因為在下一個學處中說:"大姐,你為什麼不接受?""大姐,有欲。""大姐,你有欲嗎?""大姐,我沒有欲。" 接受食物第一學處註釋結束。

  1. Bhojanappaṭiggahaṇadutiyasikkhāpadavaṇṇanā

Dukkaṭādikā saṅghādisesapariyosānā āpattiyo iminā sikkhāpadena uyyojikāyeva, itarissā pana āpattibhedo paṭhamasikkhāpadenāti āha 『『sā evaṃ uyyojanenā』』tiādi.

Kulānuddayatāyāti kulānukampakatāya.

Bhojanappaṭiggahaṇadutiyasikkhāpadavaṇṇanā niṭṭhitā.

7-13. Sañcarittādisikkhāpadavaṇṇanā

Sattamādīni uttānatthāneva.

Sañcarittādisikkhāpadavaṇṇanā niṭṭhitā.

14-17. Saṅghabhedakādisikkhāpadavaṇṇanā

Bhikkhunī saṅghaṃ na bhindatīti kammaṃ, uddeso cāti dvīhi bhedo, so tāya saddhiṃ natthīti bhikkhunī saṅghaṃ na bhindati. Na kevalaṃ parivāsābhāvoyevāti āha 『『chādanapaccayāpī』』tiādi. Ettha ca 『『chādanapaccayāpi na dukkaṭaṃ āpajjatī』』ti pāṭho daṭṭhabbo, chādanapaccayāpi dukkaṭaṃ na āpajjatīti attho. Evañca katvā –

『『Āpajjati garukaṃ sāvasesaṃ;

Chādeti anādariyaṃ paṭicca;

Na bhikkhunī no ca phuseyya vajjaṃ;

Pañhāmesā kusalehi cintitā』』ti. (pari. 481) –

Ettha bhikkhuninisedho upapanno hoti. Yesu pana potthakesu 『『chādanapaccayā pana dukkaṭaṃ āpajjatī』』ti vinā na-kāraṃ pāṭho dissati, so pamādalekhoti daṭṭhabbaṃ. Tasmāti yasmā parivāso nāma natthi, tasmā. Attano sīmaṃ sodhetvā vihārasīmāya vāti vihāre baddhasīmameva sandhāya vuttaṃ. Sodhetuṃ asakkontīhīti vihārasīmaṃ sodhetuṃ asakkontīhi.

Mukhamattanidassananti pavesopāyamattanidassanaṃ. Etthāha – atha kasmā yathā bhikkhumānattakathāya 『『parikkhittassa vihārassa parikkhepato, aparikkhittassa vihārassa parikkhepārahaṭṭhānato dve leḍḍupāte atikkammā』』ti (kaṅkhā. aṭṭha. nigamanavaṇṇanā) vuttaṃ, evamavatvā 『『gāmūpacārato ca bhikkhūnaṃ vihārūpacārato ca dve leḍḍupāte atikkamitvā』』ti idha vuttanti? Tatra ceke vadanti 『『bhikkhūnaṃ vuttappakāraṃ padesaṃ atikkamitvā gāmepi taṃ kammaṃ kātuṃ vaṭṭati, bhikkhunīnaṃ pana gāme na vaṭṭati, tasmā evaṃ vutta』』nti. Apare pana bhaṇanti 『『bhikkhūnampi gāme na vaṭṭati, bhikkhuvihāro nāma pubbeyeva gāmūpacāraṃ atikkamitvā tiṭṭhati , tasmā gāmaṃ avatvā vihārūpacārameva heṭṭhā vuttaṃ. Bhikkhunīnaṃ pana vihāro gāmeyeva, na bahi, tasmā gāmūpacārañca vihārūpacārañca ubhayamevettha dassitaṃ. Tasmā ubhayatthāpi atthato nānātthaṃ natthī』』ti. Vīmaṃsitvā yañcettha yujjati, taṃ gahetabbaṃ.

Tato paṭṭhāyāti ārocitakālato paṭṭhāya.

Saṅghabhedakādisikkhāpadavaṇṇanā niṭṭhitā.

Iti kaṅkhāvitaraṇiyā pātimokkhavaṇṇanāya

Vinayatthamañjūsāyaṃ līnatthappakāsaniyaṃ

Bhikkhunipātimokkhe saṅghādisesavaṇṇanā niṭṭhitā.

Nissaggiyakaṇḍaṃ

  1. Pattavaggo

  2. Pattasannicayasikkhāpadavaṇṇanā

Paṭhamaṃ uttānatthameva.

Pattasannicayasikkhāpadavaṇṇanā niṭṭhitā.

  1. Akālacīvarasikkhāpadavaṇṇanā

Yaṃ attanā laddhaṃ, taṃ nissaggiyaṃ hotīti yaṃ cīvaraṃ bhājāpitāya attanā laddhaṃ, tameva nissaggiyaṃ hoti, taṃ vinayakammaṃ katvāpi attanā na labbhati. Tenāha 『『nissaṭṭha』』ntiādi. Tattha nissaṭṭhaṃ paṭilabhitvāpīti 『『ayyāya, dammī』』ti evaṃ nissaṭṭhaṃ paṭilabhitvāpi. Yathādāneyeva upanetabbanti yathā dāyakehi dinnaṃ, tatheva upanetabbaṃ, akālacīvarapakkheyeva ṭhapetabbanti vuttaṃ hoti.

Akālacīvarasikkhāpadavaṇṇanā niṭṭhitā.

以下是完整直譯: 接受食物第二學處註釋 從突吉羅到僧殘為止的罪只對勸導者,對另一個人的罪類別是由第一學處決定的,所以說"她這樣勸導"等。 爲了憐憫俗家是指爲了同情俗家。 接受食物第二學處註釋結束。 7-13. 媒介等學處註釋 第七等是明顯的意思。 媒介等學處註釋結束。 14-17. 破僧等學處註釋 比丘尼不破僧是指羯磨和誦戒這兩種破裂,她沒有那個,所以比丘尼不破僧。不僅僅是沒有別住,所以說"也不因隱藏"等。這裡應該看到"也不因隱藏而犯突吉羅"的讀法,意思是也不因隱藏而犯突吉羅。這樣的話: "犯有餘的重罪; 因不恭敬而隱藏; 比丘尼不觸犯罪; 這是智者思考的問題。" 這裡比丘尼的禁止是合適的。但在一些書中看到沒有"不"字的讀法"但因隱藏而犯突吉羅",那應該看作是抄寫錯誤。因此是指因為沒有所謂的別住,所以。清凈自己的界或寺院界是指只針對寺院的結界說的。不能清凈的是指不能清凈寺院界的。 只是顯示入口方法是指只是顯示進入的方法。這裡問:那麼為什麼不像比丘滿意說中說"越過有圍墻寺院的圍墻,無圍墻寺院應該有圍墻的地方兩個土塊投擲距離",而是這裡說"越過村莊邊界和比丘寺院邊界兩個土塊投擲距離"?對此有些人說:"比丘越過所說的地方后在村莊里也可以做那個羯磨,但比丘尼在村莊里不可以,所以這樣說。"但其他人說:"比丘在村莊里也不可以,所謂比丘寺院早就越過村莊邊界而建,所以不說村莊只說下面的寺院邊界。但比丘尼的寺院就在村莊里,不在外面,所以這裡顯示村莊邊界和寺院邊界兩者。因此兩處實際上沒有不同意思。"應該考慮這裡什麼合適,然後接受。 從那時起是指從告知的時候起。 破僧等學處註釋結束。 這樣在《斷疑》波羅提木叉註釋 《律藏寶箱》中顯示隱晦意思的 比丘尼波羅提木叉僧殘註釋結束。 舍懺篇 缽品 儲存缽學處註釋 第一是明顯的意思。 儲存缽學處註釋結束。 非時衣學處註釋 自己得到的,那個成為應舍的是指自己分得的衣,那個就成為應舍的,即使做了律儀羯磨也不能自己得到。因此說"捨棄"等。其中得到捨棄的是指這樣捨棄"我給大姐"后得到。應該像佈施那樣使用是指應該像施主們佈施的那樣使用,意思是說應該放在非時衣一邊。 非時衣學處註釋結束。

  1. Cīvaraparivattanasikkhāpadavaṇṇanā

Metanti me etaṃ. Sakasaññāya gahitattā pācittiyañceva dukkaṭañca vuttaṃ, itarathā bhaṇḍagghena kāretabbaṃ.

Cīvaraparivattanasikkhāpadavaṇṇanā niṭṭhitā.

  1. Aññaviññāpanasikkhāpadavaṇṇanā

Paṭilābhenāti paṭhamaviññattito ūnatarassāpi aññassa paṭilābhena.

Tasmiṃ appahonte puna taññevāti yaṃ paṭhamaṃ viññattaṃ, thokattā tasmiṃ appahonte puna taññeva viññāpentiyāti attho. Aññenapi atthe satī ti paṭhamaṃ viññattito aññenapi atthe sati. Tena saddhiṃ aññañcāti yaṃ paṭhamaṃ viññattaṃ, tena saddhiṃ aññañca. Kiṃ vuttaṃ hoti? Sace paṭhamaṃ sappi viññattaṃ, 『『yamakaṃ pacitabba』』nti ca vejjena vuttattā telenāpi attho hoti. Tato 『『telenāpi me attho』』ti evamādinā aññañca viññāpentiyāti vuttaṃ hoti. Ānisaṃsaṃ dassetvāti 『『sace kahāpaṇassa sappi ābhataṃ hoti, iminā mūlena dviguṇaṃ telaṃ labbhati, telenāpi ca idaṃ kiccaṃ nippajjati, tasmā telaṃ āharā』』ti evaṃ ānisaṃsaṃ dassetvā.

Aññaviññāpanasikkhāpadavaṇṇanā niṭṭhitā.

  1. Aññacetāpanasikkhāpadavaṇṇanā

Tato aññaṃ cetāpeyyāti paṭhamaṃ cetāpitato yaṃ kiñci aññaṃ cetāpeyya.

Aññacetāpanasikkhāpadavaṇṇanā niṭṭhitā.

  1. Paṭhamasaṅghikacetāpanasikkhāpadavaṇṇanā

Aññassatthāya dinnenāti yaṃ cetāpeti, tato aññassatthāya dinnena. Aññuddisikenāti purimassevatthadīpanaṃ.

Sesakaṃ upanentiyāti yadatthāya dinno, taṃ cetāpetvā avasesaṃ aññassatthāya upanentiyā. Sāmike apaloketvāti dāyake āpucchitvā. Evarūpāsū āpadāsu upanentīnanti evarūpesu upaddavesu aññassa yassa kassaci atthāya upanentīnaṃ.

Paṭhamasaṅghikacetāpanasikkhāpadavaṇṇanā niṭṭhitā.

  1. Dutiyasaṅghikacetāpanasikkhāpadavaṇṇanā

Na kevalaṃ teneva parikkhārenāti āha 『『sayaṃ yācitakenāpī』』ti. Vuttañhetaṃ pāḷiyaṃ 『『bhikkhuniyo tena ca parikkhārena sayampi yācitvā bhesajjaṃ cetāpetvā paribhuñjiṃsū』』ti (pāci. 763). Mātikāyaṃ pana gamyamānattā pi-saddo nappayutto. Gamyamānatthassa hi saddassa payogaṃ pati kāmacāroti yutti.

Dutiyasaṅghikacetāpanasikkhāpadavaṇṇanā niṭṭhitā.

8-9-10. Paṭhamagaṇikacetāpanādisikkhāpadavaṇṇanā

Aṭṭhamanavamadasamāni uttānatthāneva.

Paṭhamagaṇikacetāpanādisikkhāpadavaṇṇanā niṭṭhitā.

Pattavaggo paṭhamo.

  1. Cīvaravaggo

  2. Garupāvuraṇasikkhāpadavaṇṇanā

Yasmā pavāritaṭṭhāne viññatti nāma na paṭisedhetabbā, tasmā bhagavā dhammanimantanavasena pavāritaṭṭhāne 『『vadethāyye, yenattho』』ti (sārattha. ṭī. pācittiya 3.784) vuttāya catukkaṃsaparamaṃ viññāpetabbanti paricchedaṃ dassetīti veditabbaṃ. Teneva 『『cetāpetabbanti ṭhapetvā sahadhammike ca ñātakappavārite ca aññena kismiñcideva guṇe parituṭṭhena 『vadethāyye, yenattho』ti vuttāya viññāpetabba』』nti vuttaṃ. Rājānanti pasenadikosalarājānaṃ.

Garupāvuraṇasikkhāpadavaṇṇanā niṭṭhitā.

  1. Lahupāvuraṇasikkhāpadavaṇṇanā

Dutiyaṃ uttānatthameva.

Lahupāvuraṇasikkhāpadavaṇṇanā niṭṭhitā.

Cīvaravaggo dutiyo.

Iti kaṅkhāvitaraṇiyā pātimokkhavaṇṇanāya

Vinayatthamañjūsāyaṃ līnatthappakāsaniyaṃ

Bhikkhunipātimokkhe nissaggiyavaṇṇanā niṭṭhitā.

Pācittiyakaṇḍaṃ

  1. Lasuṇavaggo

以下是完整直譯: 交換衣服學處註釋 "這是我的"是指這是我的。因為以自己的想法接受,所以說波逸提和突吉羅,否則應該按物品價值懲罰。 交換衣服學處註釋結束。 請求他人學處註釋 通過獲得是指即使比第一次請求少,通過另一個人的獲得。 在那個不充分時再次是同一個意思是指第一次請求的東西,因為很少,在那個不充分時再次請求。即使有其他目的是指比第一次請求有其他目的。與那個一起還有是指第一次請求的東西,與那個一起還有。是什麼意思呢?如果第一次請求酥油,醫生說"應該煮雙份",所以還需要油。然後"我也需要油"等,這樣請求其他東西。顯示利益是指"如果用一個卡哈帕納買來酥油,用這個本錢可以得到雙份油,而且還能完成這件事,所以請帶油來"這樣顯示利益。 請求他人學處註釋結束。 請求他人制作學處註釋 除此之外請求製作是指除了第一次製作的任何其他東西請求製作。 請求他人制作學處註釋結束。 第一僧團請求製作學處註釋 為他人給予是指請求製作的東西是爲了另一個目的給予。為他人指定是指僅僅為前面的目的說明。 帶來剩餘是指爲了什麼目的給予,製作那個后,為另一個目的帶來剩餘。經過施主允許是指詢問佈施者。在這樣的災難中帶來是指在這樣的災難中為任何人的目的帶來。 第一僧團請求製作學處註釋結束。 第二僧團請求製作學處註釋 不僅僅是用那個資具,所以說"自己也請求"。因為聖典中說"比丘尼用那個資具自己請求製作藥后使用"。但在綱要中,由於可以去,所以不適用"可以"這個詞。因為對於可以去的詞的使用,隨意是合適的。 第二僧團請求製作學處註釋結束。 8-9-10. 第一妓女請求製作等學處註釋 第八、九、十是明顯的意思。 第一妓女請求製作等學處註釋結束。 缽品第一。 衣品 大衣遮蔽學處註釋 因為在允許的地方不應該阻止請求,所以世尊在法邀請處說"大姐,請說您需要什麼",顯示最多四句話可以請求。應該這樣理解。所以說"除了同法者和已知親屬允許的地方,其他任何以滿足的品質說'大姐,請說您需要什麼'可以請求"。國王是指波斯匿·憍薩羅王。 大衣遮蔽學處註釋結束。 輕衣遮蔽學處註釋 第二是明顯的意思。 輕衣遮蔽學處註釋結束。 衣品第二。 這樣在《斷疑》波羅提木叉註釋 《律藏寶箱》中顯示隱晦意思的 比丘尼波羅提木叉舍懺註釋結束。 舍懺篇 蒜品

  1. Lasuṇasikkhāpadavaṇṇanā

『『Lasuṇa』』nti kiñcāpi avisesena vuttaṃ, tathāpi magadhesu jātaṃ lasuṇameva idhādhippetaṃ, tampi bhaṇḍikalasuṇamevāti āha magadharaṭṭhe jāta』』ntiādi.

Bhaṇḍikalasuṇanti poṭṭalikalasuṇameva, sampuṇṇamiñjānametaṃ adhivacanaṃ. Tenāha 『『na ekadvitimiñjaka』』nti. Ajjhohāre ajjhohāreti (pāci. aṭṭha. 795) ettha sace dve tayo bhaṇḍike ekatoyeva saṅkhāditvā ajjhoharati, ekaṃ pācittiyaṃ. Bhañjitvā ekekamiñjakaṃ khādantiyā pana payogagaṇanāya pācittiyāni.

Palaṇḍukādīnaṃ vaṇṇena vā miñjāya vā nānāttaṃ veditabbaṃ – vaṇṇena tāva palaṇḍuko nāma paṇḍuvaṇṇo hoti, bhañjanako lohitavaṇṇo, haritako haritapaṇṇavaṇṇo. Miñjāya pana palaṇḍukassa ekā miñjā hoti, bhañjanakassa dve, haritakassa tisso. Cāpalasuṇo amiñjako. Aṅkuramattameva hi tassa hoti. Mahāpaccariyādīsu pana 『『palaṇḍukassa tīṇi miñjāni, bhañjanakassa dve, haritakassa eka』』nti (pāci. aṭṭha. 797) vuttaṃ. Ete palaṇḍukādayo sabhāveneva vaṭṭanti. Sūpasampākādīsu pana māgadhakampi vaṭṭati. Tañhi paccamānesu muggasūpādīsu vā macchamaṃsavikatiyā vā tele vā badarasāḷavādīsu vā ambilasākādīsu vā uttaribhaṅgesu vā yattha katthaci antamaso yāgubhattepi pakkhittaṃ vaṭṭati. Badarasāḷavaṃ (sārattha. ṭī. pācittiya 3.793-797) nāma badaraphalāni sukkhāpetvā cuṇṇetvā kattabbā khādanīyavikati.

Lasuṇasikkhāpadavaṇṇanā niṭṭhitā.

  1. Sambādhalomasikkhāpadavaṇṇanā

『『Paṭicchannokāse』』ti etassa vibhāgadassanatthaṃ 『『upakacchakesu ca muttakaraṇe cāti attho』』ti vuttaṃ.

Ābādhapaccayāti kaṇḍukacchuādiābādhapaccayā saṃharāpentiyā anāpatti. 『『Bhikkhussa ettha ca lasuṇe ca dukkaṭa』』nti (vajira. ṭī. pācittiya 800) porāṇā.

Sambādhalomasikkhāpadavaṇṇanā niṭṭhitā.

  1. Talaghātakasikkhāpadavaṇṇanā

Talaghātaketi matthake pahāradāne, tañca kho talaṃ 『『muttakaraṇe pahāraṃ detī』』ti (pāci. 804) padabhājaniyaṃvuttattā 『『muttakaraṇassā』』ti viññāyatīti āha 『『muttakaraṇassa talaghātane』』ti. Purimanayeneva sāṇattikanti attano atthāya aññaṃ āṇāpentiyā sāṇattikaṃ.

Talaghātakasikkhāpadavaṇṇanā niṭṭhitā.

  1. Jatumaṭṭhakasikkhāpadavaṇṇanā

Vatthuvasenetaṃ vuttanti 『『jatumaṭṭhake』』ti etaṃ nidānavasena uppannassa vatthuno vaseneva vuttaṃ. Yaṃ kiñci pana daṇḍakaṃ pavesentiyā āpattiyeva. Tenāha 『『kāmarāgena panā』』tiādi.

Jatumaṭṭhakasikkhāpadavaṇṇanā niṭṭhitā.

  1. Udakasuddhikasikkhāpadavaṇṇanā

Ādātabbanti pavesetabbaṃ. Aggapabbanti kesaggamattampi aggapabbaṃ. Tatiyaṃ pabbaṃ pavesetīti kesaggamattampi tatiyaṃ pabbaṃ paveseti. Vuttañhetaṃ samantapāsādikāyaṃ (pāci. aṭṭha. 812) 『『gambhīrato dvinnaṃ pabbānaṃ upari kesaggamattampi pavesentiyā pācittiya』』nti.

Atigambhīraṃudakasuddhikaṃ ādiyanavatthusminti atianto pavesetvā udakadhovanakaraṇavatthusmiṃ. Udakasuddhipaccayena (sārattha. ṭī. pācittiya 3.812) pana satipi phassassādiyane yathāvuttaparicchede anāpatti.

Udakasuddhikasikkhāpadavaṇṇanā niṭṭhitā.

以下是完整直譯: 蒜學處註釋 雖然"蒜"是不加區分地說的,但這裡指的是在摩揭陀國(現代印度比哈爾邦)生長的蒜,而且是指班迪卡蒜。所以說"在摩揭陀國生長"等。 班迪卡蒜就是波塔利卡蒜,這是完整芽的稱呼。因此說"不是一兩個芽"。在"每次吞嚥"中,如果將兩三個班迪卡蒜一起計算吞嚥,犯一次波逸提。但如果掰開每個芽分別吃,則按行為次數犯波逸提。 應該瞭解苦瓜等的不同在於顏色或芽:在顏色上,苦瓜是蒼白色,破裂的是血紅色,綠色的是綠葉色。在芽上,苦瓜有一個芽,破裂的有兩個,綠色的有三個。茶蒜沒有芽,只有幼芽。在《大疏》等中說"苦瓜有三個芽,破裂的有兩個,綠色的有一個"。這些苦瓜等本質上是允許的。在烹飪等情況下摩揭陀蒜也是允許的。在煮綠豆湯等,或魚肉製品,或油,或巴達拉果,或酸性蔬菜,或進一步烹飪,甚至在粥飯中加入都是允許的。巴達拉果是指將巴達拉果曬乾后搗碎製成的可食用製品。 蒜學處註釋結束。 密處毛髮學處註釋 "在遮蔽處"是爲了顯示區別,所以說"在腋下和排泄處"。 因病是指因瘙癢等疾病而修剪的,無罪。古人說"比丘在此和蒜上犯突吉羅"。 密處毛髮學處註釋結束。 拍手學處註釋 拍手是指在頭頂打擊,而且根據語詞分析"在排泄處打擊",所以說"在排泄處拍手"。按照之前的方式,為自己的目的命令他人是指為自己的利益命令他人。 拍手學處註釋結束。 瀝青團學處註釋 這是根據事由說的,是指因"瀝青團"而產生的事由。任何插入木棒都犯罪。因此說"但因慾望"等。 瀝青團學處註釋結束。 水凈學處註釋 應該拿取是指應該插入。頂部是指即使只有頭髮頂部也算頂部。第三部分是指即使只插入頭髮頂部的第三部分。在《普遍清凈》中說"超過兩部分之上,即使只插入頭髮頂部也犯波逸提"。 在極深的水凈處是指超過極限插入洗滌處。但因水凈的緣故,即使觸控等,在所述限度內無罪。 水凈學處註釋結束。

  1. Upatiṭṭhanasikkhāpadavaṇṇanā

Takkādīsu vā aññatarenāti takkadadhimatthurasakhīrādīsu aññatarena. Yāya kāyaci bījaniyāti antamaso cīvarakaṇṇaṃ upādāya yāya kāyaci bījaniyā.

Imaṃ pivathāti imaṃ pānīyaṃ vā sūpādiṃ vā pivatha. Iminā bījathāti iminā tālavaṇṭena bījatha. Dāpentiyāti aññena ubhayampi dāpentiyā.

Upatiṭṭhanasikkhāpadavaṇṇanā niṭṭhitā.

  1. Āmakadhaññasikkhāpadavaṇṇanā

Tasmāti yasmā viññatti ceva bhojanañca pamāṇaṃ, tasmā. Na kevalañcettha paṭiggahaṇeyeva dukkaṭaṃ hoti, paṭiggaṇhitvā pana araññato āharaṇepi sukkhāpanepi vaddalidivase bhajjanatthāya uddhanasajjanepi kapallasajjanepi dabbisajjanepi dārūni ādāya aggikaraṇepi kapallamhi dhaññapakkhipanepi dabbiyā saṅghaṭṭanesupi koṭṭanatthaṃ udukkhalamusalādisajjanesupi koṭṭanapapphoṭanadhovanādīsupi yāva mukhe ṭhapetvā ajjhoharaṇatthaṃ dantehi saṅkhādati, tāva sabbappayogesu dukkaṭānīti āha 『『paṭiggahaṇato paṭṭhāya yāva dantehi saṃkhādanaṃ, tāva pubbappayogesu dukkaṭānī』』ti.

Āmakadhaññasikkhāpadavaṇṇanā niṭṭhitā.

  1. Paṭhamauccārachaḍḍanasikkhāpadavaṇṇanā

Tirokuṭṭeti gharakuṭṭassa parabhāge. Tiropākāreti parikkhepapākārassa tirobhāge, te ca kho kuṭṭapākārā iṭṭhakasiladārūnaṃ vasena tippakārāti āha 『『yassa kassaci kuṭṭassa vā pākārassa vā parato』』ti. Sabbānipetāni ekato chaḍḍentiyāti etāni cattāripi vatthūni ekato chaḍḍentiyā. Pāṭekkaṃ pana chaḍḍentiyā vatthugaṇanāya āpattiyo. Āṇattiyampi eseva nayo.

Bhikkhussa dukkaṭanti bhikkhussa sabbattha dukkaṭaṃ.

Paṭhamauccārachaḍḍanasikkhāpadavaṇṇanā niṭṭhitā.

  1. Dutiyauccārachaḍḍanasikkhāpadavaṇṇanā

Bhikkhuniyāpīti pi-saddena bhikkhuṃ samuccinoti. Anikkhittabījesu (pāci. aṭṭha. 830) pana khettesu koṇādīsu vā asañjātaropimesu khettamariyādādīsu vā chaḍḍetuṃ vaṭṭati. Manussānaṃ kacavarachaḍḍanaṭṭhānepi vaṭṭatiyeva. Chaḍḍitakhetteti manussesu sassaṃ uddharitvā gatesu chaḍḍitakhettaṃ nāma hoti, tattha vaṭṭati. Yattha pana 『『lāyitampi pubbaṇṇādi puna uṭṭhahissatī』』ti rakkhanti, tattha yathāvatthukameva. Sāmike apaloketvāti ettha khettapālakā, ārāmādigopakā ca sāmikāva. Iminā ca saṅghasantake bhikkhussa chaḍḍetuṃ vaṭṭati saṅghapariyāpannattā, na bhikkhunīnaṃ. Bhikkhunīnaṃ pana attano santake bhikkhusantake vuttanayeneva vaṭṭatīti dasseti, evaṃ santepi sāruppavasena kātabbaṃ.

Dutiyauccārachaḍḍanasikkhāpadavaṇṇanā niṭṭhitā.

  1. Naccagītasikkhāpadavaṇṇanā

Naccanti naṭādayo vā naccantu, soṇḍā vā antamaso morasuvamakkaṭādayopi, sabbametaṃ naccameva. Tenāha 『『naccanti antamaso moranaccampī』』ti . Gītanti naṭādīnaṃ vā gītaṃ hotu, ariyānaṃ parinibbānakāle ratanattayaguṇūpasaṃhitaṃ sādhukīḷitagītaṃ vā, antamaso 『『dantagītampi gāyissāmā』』ti pubbabhāge okūjantā karonti, sabbametaṃ gītameva. Tenāha 『『gītanti antamaso dhammabhāṇakagītampī』』ti. Tattha dhammabhāṇakagītaṃ nāma asaññatabhikkhūnaṃ taṃ taṃ vattaṃ bhinditvā atidīghaṃ katvā gītassarena dhammabhaṇanaṃ, tampi neva bhikkhuno, na bhikkhunīnaṃ vaṭṭati. Tathā hi vuttaṃ paramatthajotikāya khuddakaṭṭhakathāya (khu. pā. aṭṭha.

以下是巴利文的完整直譯: 6. 上前服侍學處註釋 以芥子等任何一種,即以芥子、酪、蜜、乳等任何一種。以任何扇子,即至少以衣角為始的任何扇子。 "請飲用這個",即請飲用這水或湯等。"請用這個扇",即請用這棕櫚葉扇扇風。使(他人)給予,即使他人給予兩者。 上前服侍學處註釋結束。 7. 生穀物學處註釋 因此,即因為乞求和食物是標準,所以。不僅在接受時有惡作,而且接受后從林中取來、曬乾、在雨天為烘烤而準備爐灶、準備鍋、準備勺、取柴生火、把穀物放入鍋中、用勺攪拌、為碾磨而準備臼杵等、碾磨拍打洗滌等,直到放入口中用牙齒咀嚼吞嚥為止,在所有這些行為中都有惡作。因此說:"從接受開始直到用牙齒咀嚼為止,在所有先前的行為中都有惡作"。 生穀物學處註釋結束。 8. 第一大小便棄捨學處註釋 墻外,即房屋墻壁的另一邊。圍墻外,即圍墻的外側,而且那些墻和圍墻是磚、石、木三種,因此說"任何墻或圍墻的外側"。將這些全部一起棄捨,即將這四種物品一起棄捨。若分別棄捨,則按物品數計算犯戒。在命令(他人棄捨)時也是同樣的方法。 比丘犯惡作,即比丘在所有情況下都犯惡作。 第一大小便棄捨學處註釋結束。 9. 第二大小便棄捨學處註釋 比丘尼也是,"也"字包括比丘。但在未播種的田地或角落等,或未生長的田埂等處棄捨是允許的。在人們倒垃圾的地方也是允許的。已收割的田地,即人們收割莊稼后離開的田地稱為已收割的田地,在那裡是允許的。但如果他們認為"已收割的穀物等還會再生長"而保護,那裡就如同(有莊稼的)田地一樣(不允許棄捨)。徵得主人同意,這裡田地看守人、園林等守衛就是主人。由此表明,比丘可以在僧團所有物上棄捨,因為他屬於僧團,但比丘尼不可以。比丘尼則可以在自己所有物上和比丘所有物上按所說的方法棄捨。即使如此,也應該適當地做。 第二大小便棄捨學處註釋結束。 10. 歌舞學處註釋 舞蹈,無論是舞者等跳舞,還是醉漢,乃至孔雀、猴子等跳舞,這一切都是舞蹈。因此說"舞蹈,乃至孔雀舞也是"。歌唱,無論是舞者等的歌唱,還是聖者涅槃時讚頌三寶功德的歡樂歌唱,乃至"我們將唱牙齒歌"而在開始時發出的聲音,這一切都是歌唱。因此說"歌唱,乃至誦經者的歌唱也是"。其中誦經者的歌唱是指不自製的比丘違反各種規矩,過分拉長音呼叫歌唱的聲音誦經,這對比丘和比丘尼都是不允許的。因此在《最上義光》《小誦注》中說...

2.pacchimapañcasikkhāpadavaṇṇanā) 『『dhammūpasaṃhitaṃ gītaṃ vaṭṭati, gītūpasaṃhito pana dhammo na vaṭṭatī』』ti. Tasmā dhammaṃ bhaṇantena jātakavattādiṃ taṃ taṃ vattaṃ avināsetvā caturassena (cūḷava. aṭṭha. 249) vattena parimaṇḍalāni padabyañjanāni dassetabbāni. Vāditanti tantibaddhādivādanīyabhaṇḍavāditaṃ vā hotu, kuṭabherivāditaṃ vā antamaso udakabherivāditampi, sabbamevetaṃ vāditameva. Tenāha 『『vāditanti antamaso udakabherivādita』』nti. Yaṃ pana niṭṭhubhantī vā sāsaṅke vā ṭhitā accharikaṃ vā phoṭeti, pāṇiṃ vā paharati, tattha anāpatti. Dassanena cettha savanampi saṅgahitaṃ virūpekasesanayena. Ālocanasabhāvatāya vā pañcannaṃ viññāṇānaṃ savanakiriyāyapi dassanasaṅkhepasabbhāvato 『『dassanāya』』icceva vuttanti āha 『『etesu yaṃ kiñci dassanāya gacchantiyā』』ti. Yattha ṭhitāti evaṃ gantvā yasmiṃ padese ṭhitā.

Nanu ca sayaṃnaccanādīsu pācittiyaṃ pāḷiyaṃ na vuttaṃ, atha kathaṃ gahetabbanti āha 『『sabbaaṭṭhakathāsu vutta』』nti, iminā pāḷiyaṃ avuttepi aṭṭhakathāpamāṇena gahetabbanti dasseti. Samuṭṭhānādīni eḷakalomasadisānīti pana mātikāgatapācittiyasseva vasena vuttaṃ, sabbesaṃ vasena pana chasamuṭṭhānanti gahetabbaṃ. 『『Ārāme ṭhatvā』』ti idaṃ nidassanamattaṃ sesairiyāpathehi yuttāya passantiyā anāpattiyā icchitabbattā. Itarathā hi nisinnāpi passituṃ na labheyya. 『『Passissāmī』』ti vihārato vihāraṃ gacchantiyā āpattiyeva. Āsanasālāya nisinnā passati, anāpatti, 『『passissāmī』』ti uṭṭhahitvā gacchantiyā āpatti. Vīthiyaṃ ṭhatvā gīvaṃ parivattetvā passantiyāpi āpattiyeva. Bhikkhussāpi eseva nayo, āpattibhedova nānaṃ.

Naccagītasikkhāpadavaṇṇanā niṭṭhitā.

Lasuṇavaggo paṭhamo.

  1. Rattandhakāravaggo

  2. Rattandhakārasikkhāpadavaṇṇanā

Arahopekkhāyāti narahoassādāpekkhāya. Aññavihitāyāti rahoassādato aññavihitāva hutvā ñātiṃ vā pucchantiyā, dāne vā pūjāya vā mantentiyā.

Rattandhakārasikkhāpadavaṇṇanā niṭṭhitā.

2-3. Paṭicchannokāsaajjhokāsasallapanasikkhāpadavaṇṇanā

Dutiyatatiyāni uttānatthāneva.

Paṭicchannokāsaajjhokāsasallapanasikkhāpadavaṇṇanā niṭṭhitā.

  1. Dutiyikauyyojanasikkhāpadavaṇṇanā

『『Purimanayenevā』』ti iminā 『『santiṭṭheyya vāti hatthapāse ṭhitamattāya pācittiyaṃ, sallapeyya vāti tattha ṭhatvā gehasikakathaṃ kathentiyāpi pācittiyameva, nikaṇṇikaṃ vā jappeyyāti kaṇṇamūle jappentiyāpi pācittiyamevā』』ti imaṃ nayaṃ dasseti.

Dutiyikauyyojanasikkhāpadavaṇṇanā niṭṭhitā.

  1. Anāpucchāpakkamanasikkhāpadavaṇṇanā

Āsīdanti etthāti āsananti āha 『『pallaṅkassokāsabhūte』』ti, ūrubaddhāsanassa okāseti attho. Anovassakanti nibbakokāsaṃ. Ajjhokāse upacāranti ajjhokāse nisīditvā dvādasahatthappamāṇaṃ padesaṃ. Gilānāyāti yā tādisena gelaññena āpucchituṃ na sakkoti . Āpadāsūti ghare aggi vā uṭṭhito hoti, coro vā, evarūpe upaddave anāpucchā pakkamati, anāpatti.

Anāpucchāpakkamanasikkhāpadavaṇṇanā niṭṭhitā.

  1. Anāpucchāabhinisīdanasikkhāpadavaṇṇanā

Dhuvapaññatteti bhikkhunīnaṃ atthāya niccapaññatte.

Anāpucchāabhinisīdanasikkhāpadavaṇṇanā niṭṭhitā.

  1. Anāpucchāsantharaṇasikkhāpadavaṇṇanā

Kulānīti kulassa gharāni.

Anāpucchāsantharaṇasikkhāpadavaṇṇanā niṭṭhitā.

以下是巴利文的完整直譯: "與法相應的歌唱是允許的,但與歌唱相應的法是不允許的"。因此誦經者應該不破壞誦經體等各種體裁,用四方正直的方式顯示圓滿的詞句。樂器演奏,無論是絃樂等樂器的演奏,還是鼓的演奏,乃至水鼓的演奏,這一切都是樂器演奏。因此說"樂器演奏,乃至水鼓的演奏"。但如果是吐痰或站在可疑處打響指或拍手,則無犯。這裡通過"觀看"也包括了"聽聞",這是以單數代複數的方法。或者因為五識的本質是觀察,所以聽聞行為也被歸入觀看的範疇,因此只說"觀看"。所以說"爲了觀看這些任何一種而去"。"站在那裡",即這樣去了之後站在那個地方。 難道自己跳舞等在經典中沒有說是波逸提嗎?那麼怎麼理解呢?(回答說:)"在所有註釋書中都說了",這表明即使經典中沒說,也應依據註釋書來理解。"等起等與羊毛相似"是就經典中提到的波逸提而言,但就所有(學處)而言應理解為六等起。"站在園林中"只是舉例說明,因為希望以其他姿勢觀看也無犯。否則坐著也不能觀看。"我要看"而從一個精舍到另一個精舍去是有犯的。坐在集會堂中看是無犯的,"我要看"而站起來走去是有犯的。站在街上扭頭看也是有犯的。對比丘也是同樣的方法,只是犯戒的種類不同。 歌舞學處註釋結束。 大蒜品第一。 2. 夜黑品 1. 夜黑學處註釋 不期待獨處,即不期待獨處的愉悅。心在他處,即心完全不在獨處的愉悅上,而是在詢問親戚,或討論佈施或供養。 夜黑學處註釋結束。 2-3. 隱蔽處、露天處交談學處註釋 第二和第三(學處)意思很明顯。 隱蔽處、露天處交談學處註釋結束。 4. 遣走同伴學處註釋 "如前所說",這表明"站著,即僅僅站在伸手可及處就犯波逸提;交談,即站在那裡說家常話也犯波逸提;耳語,即在耳邊低語也犯波逸提"這樣的方法。 遣走同伴學處註釋結束。 5. 未告知離開學處註釋 坐在這裡,即座位,所以說"作為盤腿而坐的地方",意思是結跏趺坐的地方。無雨處,即無雨水之處。露天處的周圍,即在露天坐下後十二肘範圍內的區域。生病的,即因這樣的病而不能告知的。在危難中,即房子著火了,或有盜賊,在這樣的災難中未告知而離開是無犯的。 未告知離開學處註釋結束。 6. 未告知坐下學處註釋 常設的,即為比丘尼而經常設定的。 未告知坐下學處註釋結束。 7. 未告知鋪設學處註釋 俗家,即俗人的房子。 未告知鋪設學處註釋結束。

  1. Paraujjhāpanakasikkhāpadavaṇṇanā

Aṭṭhamaṃ uttānatthameva.

Paraujjhāpanakasikkhāpadavaṇṇanā niṭṭhitā.

  1. Paraabhisapanasikkhāpadavaṇṇanā

Manussadobhaggena vāti 『『kāṇā homi, kuṇī homi, itarā vā īdisā hotū』』tiādinā manussavirūpabhāvena. Atthadhammaanusāsanipurekkhārānanti ettha atthapurekkhārāyāti aṭṭhakathaṃ kathentiyā. Dhammapurekkhārāyāti pāḷiṃ vācentiyā. Anusāsanipurekkhārāyāti 『『idānipi tvaṃ edisā, sādhu viramassu, no ce viramasi, addhā puna evarūpāni kammāni katvā niraye uppajjissasi, tiracchānayoniyā uppajjissasī』』ti (pāci. aṭṭha. 878) evaṃ anusāsaniyaṃ ṭhatvā vadantiyā.

Paraabhisapanasikkhāpadavaṇṇanā niṭṭhitā.

  1. Rodanasikkhāpadavaṇṇanā

Dasamaṃ uttānatthameva.

Rodanasikkhāpadavaṇṇanā niṭṭhitā.

Rattandhakāravaggo dutiyo.

  1. Naggavaggo

1-2. Naggādisikkhāpadavaṇṇanā

Idanti idaṃ udakasāṭikacīvaraṃ.

Dutiyaṃ uttānatthameva.

Naggādisikkhāpadavaṇṇanā niṭṭhitā.

  1. Cīvarasibbanasikkhāpadavaṇṇanā

Visibbetvāti vijaṭetvā. Dhuraṃ nikkhittamatteti dhure nikkhittamatte, dhuraṃ nikkhipitvā sacepi pacchā sibbati, āpattiyevāti attho.

Cīvarasibbanasikkhāpadavaṇṇanā niṭṭhitā.

  1. Saṅghāṭicārasikkhāpadavaṇṇanā

『『Idaṃme cīvaraṃ mahagghaṃ īdise corabhaye na sakkā dhāretunti evarūpāsu āpadāsū』』ti ettha pāṭho. So pana kākapadasañjanitamohehi lekhakehi uparisikkhāpade likhito. Kiñcāpi tattha likhito, ettheva pana daṭṭhabbo.

Saṅghāṭicārasikkhāpadavaṇṇanā niṭṭhitā.

  1. Cīvarasaṅkamanīyasikkhāpadavaṇṇanā

Āpadāsu vā dhāretīti sace apārutaṃ vā anivatthaṃ vā corā haranti, evarūpāsū āpadāsu dhāreti, anāpatti.

Cīvarasaṅkamanīyasikkhāpadavaṇṇanā niṭṭhitā.

  1. Gaṇacīvarasikkhāpadavaṇṇanā

Aññasmiṃ parikkhāreti yattha katthaci thālakādīnaṃ vā sappitelādīnaṃ vā aññatarasmiṃ. 『『Samagghakāle dassathā』』ti evaṃ ānisaṃsaṃ dassetvā nivārentiyāti 『『kittakaṃ agghanakaṃ dātukāmatthā』』ti pucchitvā (pāci. aṭṭha. 909) 『『ettakaṃ nāmā』』ti vutte 『『āgametha tāva, idāni vatthaṃ mahagghaṃ, katipāhena kappāse āhaṭe samagghaṃ bhavissati, tasmiṃ kāle dassathā』』ti evaṃ ānisaṃsaṃ dassetvā nivārentiyā.

Gaṇacīvarasikkhāpadavaṇṇanā niṭṭhitā.

7-10. Paṭibāhanādisikkhāpadavaṇṇanā

Ānisaṃsaṃ dassetvā paṭibāhantiyāti 『『ekissā ekaṃ sāṭakaṃ nappahoti, āgametha tāva, katipāhena uppajjissati, tato bhājessāmā』』ti (pāci. aṭṭha. 915) evaṃ ānisaṃsaṃ dassetvā paṭibāhantiyā anāpatti.

Aṭṭhamanavamāni uttānatthāneva.

Sesanti 『『dhammike vematikāyā』』tiādikaṃ avasesaṃ. Tattha ānisaṃsaṃ dassetvā paṭibāhantiyāti 『『bhikkhunisaṅgho jiṇṇacīvaro, kathinānisaṃsamūlako mahālābho』』ti (pāci. aṭṭha. 931) evarūpaṃ ānisaṃsaṃ dassetvā paṭibāhantiyā anāpatti.

Paṭibāhanādisikkhāpadavaṇṇanā niṭṭhitā.

Naggavaggo tatiyo.

  1. Tuvaṭṭavaggo

1-3. Ekamañcatuvaṭṭanādisikkhāpadavaṇṇanā

Paṭhamaṃ uttānatthameva.

Vavatthānaṃ dassetvāti (pāci. aṭṭha. 940) majjhe kāsāyaṃ vā kattarayaṭṭhiṃ vā antamaso kāyabandhanampi ṭhapetvā nipajjantīnaṃ anāpattīti attho.

Tatiyaṃ uttānatthameva.

Ekamañcatuvaṭṭanādisikkhāpadavaṇṇanā niṭṭhitā.

4-

以下是巴利文的完整直譯: 8. 激怒他人學處註釋 第八(學處)意思很明顯。 激怒他人學處註釋結束。 9. 詛咒他人學處註釋 以人的醜陋,即"愿我成為瞎子、駝子,或她變成這樣"等以人的醜陋(來詛咒)。以義、法、教誡為目的,這裡以義為目的是指講解義注;以法為目的是指教授經文;以教誡為目的是指站在教誡的立場上說"你現在還是這樣,最好停止,如果不停止,你肯定會再做這樣的行為而投生地獄、畜生道"。 詛咒他人學處註釋結束。 10. 哭泣學處註釋 第十(學處)意思很明顯。 哭泣學處註釋結束。 夜黑品第二。 3. 裸體品 1-2. 裸體等學處註釋 這個,即這個浴衣。 第二(學處)意思很明顯。 裸體等學處註釋結束。 3. 縫製衣服學處註釋 拆開,即解開。剛放下責任,即剛放下責任,意思是放下責任后即使後來縫製也是有犯的。 縫製衣服學處註釋結束。 4. 僧伽梨衣學處註釋 "這是我的貴重衣服,在這樣的盜賊危險中不能穿戴,在這樣的危難中",這是經文。但它被無知的抄寫員寫在了上面的學處中。雖然寫在那裡,但應該在這裡看。 僧伽梨衣學處註釋結束。 5. 衣服轉讓學處註釋 或在危難中穿戴,即如果未披或未穿的衣服被盜賊拿走,在這樣的危難中穿戴是無犯的。 衣服轉讓學處註釋結束。 6. 團體衣服學處註釋 在其他用品中,即在任何缽等或酥油等其他用品中。"在價格相同時給",這樣顯示利益而阻止,即問"你們想給多少價值的?",當說"這麼多"時,"請等一等,現在布料很貴,幾天後棉花運來價格就會相同,那時再給吧",這樣顯示利益而阻止。 團體衣服學處註釋結束。 7-10. 阻止等學處註釋 顯示利益而阻止,即"一件紗麗不夠一個人(穿),請等一等,幾天後會有(布料)生產,然後我們再分配",這樣顯示利益而阻止是無犯的。 第八和第九(學處)意思很明顯。 其餘,即"對如法(分配)有疑慮"等其餘的。其中顯示利益而阻止,即"比丘尼僧團的衣服破舊了,迦絺那衣的利益是大利養的根源",顯示這樣的利益而阻止是無犯的。 阻止等學處註釋結束。 裸體品第三。 4. 同宿品 1-3. 同牀同被等學處註釋 第一(學處)意思很明顯。 顯示界限,即在中間放置袈裟或手杖,至少放置腰帶而睡臥是無犯的,這是意思。 第三(學處)意思很明顯。 同牀同被等學處註釋結束。 4-

  1. Naupaṭṭhāpanādisikkhāpadavaṇṇanā

Pariyesitvāalabhantiyāti aññaṃ upaṭṭhāyikaṃ alabhantiyā. Gilānāyāti sayaṃ gilānāya. Āpadāsūti tathārūpe upaddave sati.

Pañcamachaṭṭhasattama aṭṭhamanavamāni uttānatthāneva.

Naupaṭṭhāpanādisikkhāpadavaṇṇanā niṭṭhitā.

  1. Cārikanapakkamanasikkhāpadavaṇṇanā

Dhure nikkhittamatteti sace dhuraṃ nikkhipitvā pacchā pakkamati, āpattiyevāti attho. Antarāye satīti dasavidhesu antarāyesu aññatarasmiṃ sati. 『『Gacchissāmī』』ti nikkhantā, nadī vā pūrā, vanadāho vā āgato, corā vā magge honti, megho vā uṭṭhahati, nivattituṃ vaṭṭati.

Cārikanapakkamanasikkhāpadavaṇṇanā niṭṭhitā.

Tuvaṭṭavaggo catuttho.

  1. Cittāgāravaggo

  2. Rājāgārasikkhāpadavaṇṇanā

Kīḷanacittasālanti na raññova kīḷanacittasālaṃ, atha kho yesaṃ kesañci manussānaṃ kīḷanatthaṃ yattha katthaci katasālaṃ. Esa nayo 『『kīḷanaupavana』』ntiādīsupi. Yathāha 『『rājāgāraṃ nāma yattha katthaci rañño kīḷituṃ ramituṃ kataṃ hotī』』tiādiko (pāci. 979) vitthāro. Tattha kīḷanaupavananti kīḷanatthaṃ antonagare kataṃ ārāmaṃ. Kīḷanuyyānanti tatheva bahinagare kataṃ uyyānaṃ.

Rājāgārasikkhāpadavaṇṇanā niṭṭhitā.

  1. Āsandiparibhuñjanasikkhāpadavaṇṇanā

Atikkantappamāṇāti aṭṭhaṅgulato atikkantappamāṇapādakā. Vuttoti padabhājaniyaṃ vutto. 『『Akappiyarūpākulo akappiyamañco pallaṅko』』ti (sārattha. ṭī. mahāvagga 3.254) sārasamāsācariyo.

Āsandiparibhuñjanasikkhāpadavaṇṇanā niṭṭhitā.

  1. Suttakantanasikkhāpadavaṇṇanā

Ujjavujjaveti uggiritvā uggiritvā veṭhane. Kantitasuttaṃ kantantiyāti dasikasuttādiṃ saṅghāṭetvā kantantiyā, dukkantitaṃ vā paṭikantantiyā.

Suttakantanasikkhāpadavaṇṇanā niṭṭhitā.

  1. Gihiveyyāvaccasikkhāpadavaṇṇanā

Attano veyyāvaccakarassa cāti sacepi mātāpitaro āgacchanti, yaṃ kiñci bījaniṃ vā sammuñjanidaṇḍakaṃ vā kārāpetvā veyyāvaccakaraṭṭhāne ṭhapetvā yaṃ kiñci vā pacituṃ vaṭṭati.

Gihiveyyāvaccasikkhāpadavaṇṇanā niṭṭhitā.

5-6. Adhikaraṇādisikkhāpadavaṇṇanā

Anantarāyikinīti dasavidhesu antarāyesu ekenāpi anantarāyikinī. Dhuraṃ nikkhipitvā pacchā vinicchinantī āpattiṃ āpajjitvāva vinicchināti.

Chaṭṭhaṃ uttānatthameva.

Adhikaraṇādisikkhāpadavaṇṇanā niṭṭhitā.

  1. Āvasathacīvarasikkhāpadavaṇṇanā

Āpadāsūti mahagghacīvaraṃ sarīrato mocetvā suppaṭisāmitampi corā haranti, evarūpāsu āpadāsu anissajjitvā nivāsentiyā anāpatti.

Āvasathacīvarasikkhāpadavaṇṇanā niṭṭhitā.

  1. Āvasathavihārasikkhāpadavaṇṇanā

Kavāṭabaddhavihāranti dvārabaddhavihāraṃ. Gilānāyāti vacībhedaṃ kātuṃ asamatthāya. Āpadāsūti raṭṭhe bhijjante āvāse chaḍḍetvā gacchanti, evarūpāsu āpadāsu.

Āvasathavihārasikkhāpadavaṇṇanā niṭṭhitā.

  1. Tiracchānavijjāpariyāpuṇanasikkhāpadavaṇṇanā

Hatthiādīsupi (sārattha. ṭī. pācittiya 3.1015) sippasaddo paccekaṃ yojetabbo, tathā āthabbaṇādīsu mantasaddo. Tattha tharūti khaggamuṭṭhi. Āthabbaṇamanto nāma āthabbaṇavedavihito parūpaghātakaro manto. Khilanamanto nāma dārusārakhilaṃ mantetvā pathaviyaṃ pavesetvā māraṇamanto. Agadappayogo nāma visayojanaṃ.

Tiracchānavijjāpariyāpuṇanasikkhāpadavaṇṇanā niṭṭhitā.

以下是巴利文的完整直譯: 8. 激怒他人學處註釋 第八(學處)意思很明顯。 激怒他人學處註釋結束。 9. 詛咒他人學處註釋 以人的不幸,即以"愿我成為瞎子、跛子,或她變成這樣"等人的畸形狀態。以教導義理法為目的,其中以義理為目的,即講解註釋。以法為目的,即教授經典。以教誡為目的,即站在教誡的立場上說:"你現在也是這樣,最好停止,如果不停止,你肯定會再做這樣的行為而投生地獄、畜生道"。 詛咒他人學處註釋結束。 10. 哭泣學處註釋 第十(學處)意思很明顯。 哭泣學處註釋結束。 夜黑品第二。 3. 裸體品 1-2. 裸體等學處註釋 這個,即這個水浴衣。 第二(學處)意思很明顯。 裸體等學處註釋結束。 3. 縫製衣服學處註釋 拆開,即解開。剛放下責任,即剛放下責任,意思是放下責任后即使後來縫製也是有犯的。 縫製衣服學處註釋結束。 4. 僧伽梨衣行學處註釋 "這件衣服很貴重,在這樣的盜賊危險中不能穿戴,在這樣的危難中",這是經文。但是它被不懂寫作的抄寫員寫在上面的學處中。雖然寫在那裡,但應該在這裡理解。 僧伽梨衣行學處註釋結束。 5. 衣服轉移學處註釋 在危難中穿戴,即如果未穿好或未披好時被盜賊搶走,在這樣的危難中穿戴是無犯的。 衣服轉移學處註釋結束。 6. 團體衣服學處註釋

  1. Tiracchānavijjāvācanasikkhāpadavaṇṇanā

Lekheti likhasippe. Dhāraṇāya vāti dhāraṇasatthe, yasmiṃ vuttanayena paṭipajjantā bahūnipi ganthāni dhārenti. Nāgamaṇḍalādiketi ettha nāgamaṇḍalaṃ nāma sappānaṃ pavesanivāraṇatthaṃ maṇḍalabaddhamanto.

Tiracchānavijjāvācanasikkhāpadavaṇṇanā niṭṭhitā.

Cittāgāravaggo pañcamo.

  1. Ārāmavaggo

1-2. Ārāmapavisanādisikkhāpadavaṇṇanā

Sīsānulokikāyāti sīsaṃ anulokentiyā. Yattha vā bhikkhuniyo sannipatitāti yattha bhikkhuniyo paṭhamataraṃ sajjhāyanacetiyavandanādiatthaṃ sannipatitā. Āpadāsūti kenaci upaddutā hoti, evarūpāsu āpadāsu pavisituṃ vaṭṭati.

Dutiyaṃ uttānatthameva.

Ārāmapavisanādisikkhāpadavaṇṇanā niṭṭhitā.

3-4. Gaṇaparibhāsanādisikkhāpadavaṇṇanā

Sesanti 『『atthadhammaanusāsanipurekkhārāyā』』tiādikaṃ avasesaṃ. Tattha anusāsanipurekkhārāyāti 『『idānipi tvaṃ bālā abyattā』』tiādinā (pāci. aṭṭha. 1036) nayena anusāsanipakkhe ṭhatvā vadantiyā anāpatti.

Catutthaṃ uttānatthameva.

Gaṇaparibhāsanādisikkhāpadavaṇṇanā niṭṭhitā.

  1. Kulamaccharinīsikkhāpadavaṇṇanā

Kule maccharo kulamaccharoti purimasmiṃ pakkhe sakatthe inīpaccayo, taṃ kulaṃ assaddhaṃ appasannanti kulassa aguṇaṃ, ayasaṃ vā bhāsantiyāti attho. Bhikkhunīnaṃ avaṇṇaṃ bhāsantiyāti 『『bhikkhuniyo dussīlā pāpadhammā』』ti (pāci. aṭṭha. 1043) bhikkhunīnaṃ aguṇaṃ, ayasaṃ vā bhāsantiyā.

Santaṃyevaādīnavanti kulassa vā bhikkhunīnaṃ vā santaṃyeva aguṇaṃ.

Kulamaccharinīsikkhāpadavaṇṇanā niṭṭhitā.

6-8. Abhikkhukāvāsādisikkhāpadavaṇṇanā

Samantapāsādikāyaṃvuttoti samantapāsādikāya ovādavaggassa paṭhamasikkhāpade (pāci. aṭṭha. 144) vutto.

Sattamaṭṭhamāni uttānatthāneva.

Abhikkhukāvāsādisikkhāpadavaṇṇanā niṭṭhitā.

9-10. Ovādūpasaṅkamanādisikkhāpadavaṇṇanā

Uposathassa pucchanaṃ uposathapucchā, sāvakapaccayaṃ, rassattañca katvā 『『uposathapucchaka』』nti vuttāti āha 『『uposathapucchana』』nti. Ovādatthāyāti ovādayācanatthāya.

Dasamaṃ uttānatthameva.

Ovādūpasaṅkamanādisikkhāpadavaṇṇanā niṭṭhitā.

Ārāmavaggo chaṭṭho.

  1. Gabbhinīvaggo

1-2. Gabbhinīādisikkhāpadavaṇṇanā

Paṭhamaṃ uttānatthameva.

Thane bhavaṃ thaññaṃ, khīraṃ. Yaṃ pāyetīti yaṃ dārakaṃ pāyeti.

Gabbhinīādisikkhāpadavaṇṇanā niṭṭhitā.

  1. Paṭhamasikkhamānasikkhāpadavaṇṇanā

Padabhājane vuttanayenāti 『『pāṇātipātā veramaṇiṃ dve vassāni avītikkamma samādānaṃ samādiyāmi…pe… vikālabhojanā veramaṇiṃ dve vassāni avītikkamma samādānaṃ samādiyāmī』』ti (pāci. 1079) padabhājanasamīpe aṭṭhuppattiyaṃ vuttanayena. Imā pana cha sikkhāyo saṭṭhivassāyapi pabbajitāya dātabbāyeva, na etāsu asikkhitā upasampādetabbā.

Paṭhamasikkhamānasikkhāpadavaṇṇanā niṭṭhitā.

4-5. Dutiyasikkhamānādisikkhāpadavaṇṇanā

Padabhājane vuttā upasampadāsammuti na dinnā hotīti padabhājanasamīpe aṭṭhuppattiyaṃ vuttā upasampadāsammuti ñattidutiyāya kammavācāya na dinnā hoti.

Pañcamaṃ uttānatthameva.

Dutiyasikkhamānādisikkhāpadavaṇṇanā niṭṭhitā.

6-

  1. Tiracchānavijjāvācanasikkhāpadavaṇṇanā

Lekheti likhasippe. Dhāraṇāya vāti dhāraṇasatthe, yasmiṃ vuttanayena paṭipajjantā bahūnipi ganthāni dhārenti. Nāgamaṇḍalādiketi ettha nāgamaṇḍalaṃ nāma sappānaṃ pavesanivāraṇatthaṃ maṇḍalabaddhamanto.

Tiracchānavijjāvācanasikkhāpadavaṇṇanā niṭṭhitā.

Cittāgāravaggo pañcamo.

  1. Ārāmavaggo

1-2. Ārāmapavisanādisikkhāpadavaṇṇanā

Sīsānulokikāyāti sīsaṃ anulokentiyā. Yattha vā bhikkhuniyo sannipatitāti yattha bhikkhuniyo paṭhamataraṃ sajjhāyanacetiyavandanādiatthaṃ sannipatitā. Āpadāsūti kenaci upaddutā hoti, evarūpāsu āpadāsu pavisituṃ vaṭṭati.

Dutiyaṃ uttānatthameva.

Ārāmapavisanādisikkhāpadavaṇṇanā niṭṭhitā.

3-4. Gaṇaparibhāsanādisikkhāpadavaṇṇanā

Sesanti 『『atthadhammaanusāsanipurekkhārāyā』』tiādikaṃ avasesaṃ. Tattha anusāsanipurekkhārāyāti 『『idānipi tvaṃ bālā abyattā』』tiādinā (pāci. aṭṭha. 1036) nayena anusāsanipakkhe ṭhatvā vadantiyā anāpatti.

Catutthaṃ uttānatthameva.

Gaṇaparibhāsanādisikkhāpadavaṇṇanā niṭṭhitā.

  1. Kulamaccharinīsikkhāpadavaṇṇanā

Kule maccharo kulamaccharoti purimasmiṃ pakkhe sakatthe inīpaccayo, taṃ kulaṃ assaddhaṃ appasannanti kulassa aguṇaṃ, ayasaṃ vā bhāsantiyāti attho. Bhikkhunīnaṃ avaṇṇaṃ bhāsantiyāti 『『bhikkhuniyo dussīlā pāpadhammā』』ti (pāci. aṭṭha. 1043) bhikkhunīnaṃ aguṇaṃ, ayasaṃ vā bhāsantiyā.

Santaṃyevaādīnavanti kulassa vā bhikkhunīnaṃ vā santaṃyeva aguṇaṃ.

Kulamaccharinīsikkhāpadavaṇṇanā niṭṭhitā.

6-8. Abhikkhukāvāsādisikkhāpadavaṇṇanā

Samantapāsādikāyaṃvuttoti samantapāsādikāya ovādavaggassa paṭhamasikkhāpade (pāci. aṭṭha. 144) vutto.

Sattamaṭṭhamāni uttānatthāneva.

Abhikkhukāvāsādisikkhāpadavaṇṇanā niṭṭhitā.

9-10. Ovādūpasaṅkamanādisikkhāpadavaṇṇanā

Uposathassa pucchanaṃ uposathapucchā, sāvakapaccayaṃ, rassattañca katvā 『『uposathapucchaka』』nti vuttāti āha 『『uposathapucchana』』nti. Ovādatthāyāti ovādayācanatthāya.

Dasamaṃ uttānatthameva.

Ovādūpasaṅkamanādisikkhāpadavaṇṇanā niṭṭhitā.

Ārāmavaggo chaṭṭho.

  1. Gabbhinīvaggo

1-2. Gabbhinīādisikkhāpadavaṇṇanā

Paṭhamaṃ uttānatthameva.

Thane bhavaṃ thaññaṃ, khīraṃ. Yaṃ pāyetīti yaṃ dārakaṃ pāyeti.

Gabbhinīādisikkhāpadavaṇṇanā niṭṭhitā.

  1. Paṭhamasikkhamānasikkhāpadavaṇṇanā

Padabhājane vuttanayenāti 『『pāṇātipātā veramaṇiṃ dve vassāni avītikkamma samādānaṃ samādiyāmi…pe… vikālabhojanā veramaṇiṃ dve vassāni avītikkamma samādānaṃ samādiyāmī』』ti (pāci. 1079) padabhājanasamīpe aṭṭhuppattiyaṃ vuttanayena. Imā pana cha sikkhāyo saṭṭhivassāyapi pabbajitāya dātabbāyeva, na etāsu asikkhitā upasampādetabbā.

Paṭhamasikkhamānasikkhāpadavaṇṇanā niṭṭhitā.

4-5. Dutiyasikkhamānādisikkhāpadavaṇṇanā

Padabhājane vuttā upasampadāsammuti na dinnā hotīti padabhājanasamīpe aṭṭhuppattiyaṃ vuttā upasampadāsammuti ñattidutiyāya kammavācāya na dinnā hoti.

Pañcamaṃ uttānatthameva.

Dutiyasikkhamānādisikkhāpadavaṇṇanā niṭṭhitā.

6-

以下是巴利文的完整直譯: 10. 教授旁門左道學問學處註釋 "寫"是指書寫技藝。"爲了記憶"是指記憶技巧,按照所說的方法修習,能記住許多書籍。"蛇咒等"中,"蛇咒"是指為防止蛇進入而畫圓圈唸誦的咒語。 教授旁門左道學問學處註釋結束。 第五章 畫室品結束。 園林品 1-2. 進入園林等學處註釋 "回頭看"是指回頭觀望。"比丘尼們聚集之處"是指比丘尼們爲了誦經、禮拜塔等目的而先聚集的地方。"危難時"是指被某人騷擾,在這樣的危難情況下可以進入。 第二條含義明瞭。 進入園林等學處註釋結束。 3-4. 辱罵僧團等學處註釋 "其餘"是指"為教誡法義而預備"等剩餘部分。其中,"為教誡而預備"是指站在教誡立場說"你現在還是愚笨無知"等,這樣說不犯戒。 第四條含義明瞭。 辱罵僧團等學處註釋結束。 吝惜施主家學處註釋 "吝惜施主家"中,前半部分"吝惜"加上後綴"inī",意思是說施主家的過失或壞話,說"那個施主家沒有信仰,不虔誠"。"說比丘尼的壞話"是指說比丘尼的過失或壞話,說"比丘尼們破戒、惡行"。 "確實存在的過失"是指施主家或比丘尼確實存在的過失。 吝惜施主家學處註釋結束。 6-8. 無比丘住處等學處註釋 "在《一切善見律》中所說"是指在《一切善見律》教誡品第一學處中所說。 第七和第八條含義明瞭。 無比丘住處等學處註釋結束。 9-10. 前往請教等學處註釋 "布薩詢問"是指詢問布薩,是聲聞因緣,縮略后稱為"布薩詢問者",所以說"布薩詢問"。"爲了教誡"是指爲了請求教誡。 第十條含義明瞭。 前往請教等學處註釋結束。 第六章 園林品結束。 孕婦品 1-2. 孕婦等學處註釋 第一條含義明瞭。 "乳"是指乳房中的,即乳汁。"餵養"是指餵養嬰兒。 孕婦等學處註釋結束。 第一式叉摩那學處註釋 "按詞義解釋中所說的方法"是指按詞義解釋附近的緣起中所說的方法:"我受持不殺生戒兩年不違犯...我受持不非時食戒兩年不違犯。"這六條戒即使是六十歲出家的也必須授予,未學習這些戒不能受具足戒。 第一式叉摩那學處註釋結束。 4-5. 第二式叉摩那等學處註釋 "詞義解釋中所說的具足戒許可未給予"是指詞義解釋附近的緣起中所說的具足戒許可未以白二羯磨授予。 第五條含義明瞭。 第二式叉摩那等學處註釋結束。 6-

  1. Dutiyagihigatādisikkhāpadavaṇṇanā

Dasavassāya gihigatāya sikkhāsammutiṃ datvā paripuṇṇadvādasavassaṃ upasampādetuṃ vaṭṭati.

Sattamaaṭṭhamanavamadasamāni uttānatthāneva.

Dutiyagihigatādisikkhāpadavaṇṇanā niṭṭhitā.

Gabbhinīvaggo sattamo.

  1. Kumāribhūtavaggo

1-5. Paṭhamakumāribhūtādisikkhāpadavaṇṇanā

Sabbapaṭhamā dve mahāsikkhamānāti gabbhinivagge vuttā dve sikkhamānā. 『『Sikkhamānā』』icceva vattabbāti sammutikammādīsu evaṃ vattabbā. 『『Gihigatā』』tivā 『『kumāribhūtā』』ti vā na vattabbāti sace vadanti, kammaṃ kuppatīti adhippāyo.

Catutthapañcamāni uttānatthāneva.

Paṭhamakumāribhūtādisikkhāpadavaṇṇanā niṭṭhitā.

6-8. Khīyanadhammādisikkhāpadavaṇṇanā

Vuṭṭhāpanasammutiyā yācitāyāti upasampadāsammutiyā yācitāya.

Sattamaṭṭhamāni uttānatthāneva.

Khīyanadhammādisikkhāpadavaṇṇanā niṭṭhitā.

  1. Sokāvāsasikkhāpadavaṇṇanā

Āgacchamānāti āgacchantī.

Sokāvāsasikkhāpadavaṇṇanā niṭṭhitā.

  1. Ananuññātasikkhāpadavaṇṇanā

Tesaṃ atthibhāvaṃ ajānantiyāti (pāci. aṭṭha. 1163) tesaṃ mātādīnaṃ atthibhāvaṃ ajānantiyā. Ananuññātasamuṭṭhānanti yaṃ vācato, kāyavācato, vācācittato, kāyavācācittato ca samuṭṭhāti, taṃ ananuññātasamuṭṭhānaṃ. Kathaṃ? Abbhānakammādīsu kenacideva karaṇīyena khaṇḍasīmāyaṃ nisinnā 『『pakkosatha sikkhamānaṃ, idheva naṃ upasampādessāmā』』ti upasampādeti, evaṃ vācato samuṭṭhāti. 『『Upassayato uṭṭhāya upasampādessāmī』』ti vatvā khaṇḍasīmaṃ gacchantiyā kāyavācato samuṭṭhāti. Dvīsu ṭhānesu paṇṇattiṃ jānitvā vītikkamaṃ karontiyā vācācittato, kāyavācācittato ca samuṭṭhāti. Ananujānāpetvā upasampādanato kiriyākiriyaṃ.

Ananuññātasikkhāpadavaṇṇanā niṭṭhitā.

  1. Pārivāsikasikkhāpadavaṇṇanā

Dāruṇanti pāpaṃ. Patimānentanti olokentaṃ.

Pārivāsikasikkhāpadavaṇṇanā niṭṭhitā.

  1. Anuvassasikkhāpadavaṇṇanā

Ekantarikanti ekena vassena antarikaṃ katvā.

Anuvassasikkhāpadavaṇṇanā niṭṭhitā.

  1. Ekavassasikkhāpadavaṇṇanā

Mātikāyaṃ ekaṃ vassaṃ dveti ekantarike ekekasmiṃ saṃvacchare dve. Ekantarikaṃ vuṭṭhāpentiyāti imasmiṃ vasse ekaṃ, puna ekantarikaṃ ekanti dve vuṭṭhāpentiyā anāpatti.

Ekavassasikkhāpadavaṇṇanā niṭṭhitā.

Kumāribhūtavaggo aṭṭhamo.

  1. Chattupāhanavaggo

1-2. Chattupāhanādisikkhāpadavaṇṇanā

Vuttalakkhaṇaṃ chattanti 『『chattaṃ nāma tīṇi chattāni – setacchattaṃ, kilañjacchattaṃ, paṇṇacchattaṃ maṇḍalabaddhaṃ, salākabaddha』』nti (pāci. 1181) evaṃ padabhājane vuttalakkhaṇaṃ chattaṃ. Tādisaṃ ṭhānaṃ patvāti gacchakaddamādīsu taṃ taṃ ṭhānaṃ patvā.

Chattassevāti kaddamādīni patvā upāhanā omuñcitvā chattasseva dhāraṇaṃ. Upāhanānaṃyeva vāti gacchādīni disvā chattaṃ apanāmetvā upāhanānaṃyeva dhāraṇaṃ.

Dutiyaṃ uttānatthameva.

Chattupāhanādisikkhāpadavaṇṇanā niṭṭhitā.

3-5. Saṅghāṇiādisikkhāpadavaṇṇanā

Saṅghāṇinti kaṭiyaṃ anubhavitabbaṃ ābharaṇaṃ. Tenāha 『『yaṃ kiñci kaṭūpaga』』nti.

Catutthapañcamāni uttānatthāneva.

Saṅghāṇiādisikkhāpadavaṇṇanā niṭṭhitā.

  1. Vāsitakasikkhāpadavaṇṇanā

Gandhavāsitakenāti gandhaparibhāvitena.

Vāsitakasikkhāpadavaṇṇanā niṭṭhitā.

7-

以下是巴利文的完整直譯: 10. 第二在家女等學處註釋 給十歲在家女式叉摩那許可后,滿十二歲可以授予具足戒。 第七、第八、第九、第十條含義明瞭。 第二在家女等學處註釋結束。 第七章 孕婦品結束。 未出嫁女品 1-5. 第一未出嫁女等學處註釋 "兩位最初的大式叉摩那"是指在孕婦品中所說的兩位式叉摩那。"應該只說'式叉摩那'"是指在許可羯磨等時應該這樣說。意思是,如果說"在家女"或"未出嫁女",羯磨就會無效。 第四和第五條含義明瞭。 第一未出嫁女等學處註釋結束。 6-8. 抱怨等學處註釋 "請求授予具足戒許可"是指請求授予具足戒許可。 第七和第八條含義明瞭。 抱怨等學處註釋結束。 憂傷住處學處註釋 "來"是指正在來。 憂傷住處學處註釋結束。 未經允許學處註釋 "不知道他們存在"是指不知道那些父母等人存在。"未經允許起因"是指從語、身語、語意、身語意而生起的,這就是未經允許起因。如何?在小界內坐著做出罪羯磨等某些事情時說"叫式叉摩那來,我們就在這裡給她授具足戒",這樣授具足戒,就是從語而生起。說"我從住處起來去授具足戒"然後去小界,就是從身語而生起。在兩處知道規定卻故意違犯,就是從語意和身語意而生起。因為未經允許就授具足戒,所以是作與不作。 未經允許學處註釋結束。 別住學處註釋 "嚴重"是指惡。"等待"是指觀望。 別住學處註釋結束。 每年學處註釋 "隔年"是指隔一年。 每年學處註釋結束。 一年學處註釋 "在攝頌中一年兩次"是指在隔年的每一年兩次。"隔年授具足戒"是指今年一次,再隔年一次,這樣授兩次具足戒不犯戒。 一年學處註釋結束。 第八章 未出嫁女品結束。 傘鞋品 1-2. 傘鞋等學處註釋 "具有所說特徵的傘"是指在詞義解釋中所說特徵的傘:"傘有三種 - 白傘、草蓆傘、圓形葉傘,用圓圈或木條固定。""到達那樣的地方"是指到達樹叢泥濘等那些地方。 "只有傘"是指到達泥濘等處脫掉鞋子只拿傘。"只有鞋"是指看到樹叢等放下傘只穿鞋。 第二條含義明瞭。 傘鞋等學處註釋結束。 3-5. 腰飾等學處註釋 "腰飾"是指腰部佩戴的裝飾品。所以說"任何腰部飾品"。 第四和第五條含義明瞭。 腰飾等學處註釋結束。 香水學處註釋 "香水熏"是指用香料熏製。 香水學處註釋結束。 7-

  1. Bhikkhuniummaddāpanādisikkhāpadavaṇṇanā

Gilānāyāti (pāci. aṭṭha. 1208) antamaso maggagamanaparissamenāpi ābādhikāya. Āpadāsūti corabhayādinā sarīrakampanādīsu.

Aṭṭhamanavamadasamesu kiñci vattabbaṃ natthi.

Bhikkhuniummaddāpanādisikkhāpadavaṇṇanā niṭṭhitā.

  1. Anāpucchāsikkhāpadavaṇṇanā

Upacāraṃ sandhāyāti samantā dvādasahatthūpacāraṃ sandhāya.

Anāpucchāsikkhāpadavaṇṇanā niṭṭhitā.

  1. Pañhāpucchanasikkhāpadavaṇṇanā

Anodissāti 『『amukasmiṃ nāma ṭhāne pucchāmī』』ti evaṃ aniyametvā kevalaṃ 『『pucchitabbaṃ atthi, pucchāmi, ayyā』』ti evaṃ vatvā.

Pañhāpucchanasikkhāpadavaṇṇanā niṭṭhitā.

  1. Asaṃkaccikasikkhāpadavaṇṇanā

Parikkhittassagāmassa parikkhepaṃ, aparikkhittassa upacāraṃ atikkamantiyā vā okkamantiyā vāti ettha parikkhittassa gāmassa parikkhepaṃ atikkamantiyā vā aparikkhittassa gāmassa upacāraṃ okkamantiyā vāti yathākkamaṃ sambandho veditabbo. Āpadāsūti mahagghaṃ saṃkaccikaṃ pārupitvā gacchantiyā upaddavo uppajjati, evarūpāsu āpadāsu.

Asaṃkaccikasikkhāpadavaṇṇanā niṭṭhitā.

Chattupāhanavaggo navamo.

Iti kaṅkhāvitaraṇiyā pātimokkhavaṇṇanāya

Vinayatthamañjūsāyaṃ līnatthappakāsaniyaṃ

Bhikkhunipātimokkhe pācittiyavaṇṇanā niṭṭhitā.

Asādhāraṇasamuṭṭhānavaṇṇanā

Acittakānīti (sārattha. ṭī. pācittiya 3.1214) 『『nacca』』ntiādinā ajānitvā dassanādiṃ karontiyā āpattisambhavato vatthuajānanacittena acittakāni. Lokavajjānīti 『『nacca』』ntiādinā jānitvā dassanādiṃ karontiyā akusaleneva āpajjanato lokavajjāni. Tenāha 『『ayaṃ panettha adhippāyo』』tiādi sacittakānīti 『『corī』』tiādinā vatthuṃ jānitvā karaṇeyeva āpattisambhavato sacittakāni. Upasampadādīnaṃ ekantākusalacitteneva akattabbattā paṇṇattivajjāni. 『『Idha sacittakācittakatā paṇṇattijānanājānanatāya aggaheṭṭhā vatthujānanājānanatāya gahetabba』』nti vadanti.

Asādhāraṇasamuṭṭhānavaṇṇanā niṭṭhitā.

Pāṭidesanīyakaṇḍaṃ

  1. Telaviññāpanādisikkhāpadavaṇṇanā

Pāḷiyaṃanāgatesu pana aṭṭhasupīti pāḷimuttakesu sappiādīsu aṭṭhasupi.

Telaviññāpanādisikkhāpadavaṇṇanā niṭṭhitā.

Iti kaṅkhāvitaraṇiyā pātimokkhavaṇṇanāya

Vinayatthamañjūsāyaṃ līnatthappakāsaniyaṃ

Bhikkhunipātimokkhe pāṭidesanīyavaṇṇanā niṭṭhitā.

以下是巴利文的完整直譯: 7-10. 比丘尼按摩等學處註釋 "生病的"是指即使只是因行路疲勞而身體不適的。"危難時"是指因盜賊等恐懼而身體顫抖等情況。 第八、第九、第十條沒有什麼需要說的。 比丘尼按摩等學處註釋結束。 11. 不告知學處註釋 "關於界域"是指關於周圍十二肘的界域。 不告知學處註釋結束。 12. 問問題學處註釋 "不指定"是指不指定"我要在某某地方問",而只是說"有問題要問,我問,尊者"。 問問題學處註釋結束。 13. 無覆肩衣學處註釋 "越過有圍墻村莊的圍墻,或進入無圍墻村莊的界域"中,應理解為按順序連線:"越過有圍墻村莊的圍墻"或"進入無圍墻村莊的界域"。"危難時"是指披著貴重覆肩衣行走時遇到危險,在這樣的危難情況下。 無覆肩衣學處註釋結束。 第九章 傘鞋品結束。 以上是《斷疑》律藏註釋書 《律義寶函》中顯明隱晦義 比丘尼波羅提木叉波逸提註釋結束。 不共起因註釋 "無心"是指因為不知道而觀看"舞蹈"等,可能犯戒,所以是不知對象的無心。"世間罪"是指知道而觀看"舞蹈"等,只由不善心而犯,所以是世間罪。因此說"這裡的意思是"等。"有心"是指知道"盜賊"等對像才可能犯戒,所以是有心。因為絕對不應以不善心受具足戒等,所以是制定罪。他們說:"這裡的有心無心應該根據知道或不知道規定來理解,而不是根據知道或不知道對象。" 不共起因註釋結束。 應悔過品 2. 乞求油等學處註釋 "在經文中未提到的八種"是指在經文之外的酥油等八種。 乞求油等學處註釋結束。 以上是《斷疑》律藏註釋書 《律義寶函》中顯明隱晦義 比丘尼波羅提木叉應悔過註釋結束。

  1. Parimaṇḍalādisikkhāpadavaṇṇanā

Sekhiyāni cevāti pañcasattati sekhiyāni ceva. 『『Bhikkhupātimokkhavaṇṇanāyaṃ vuttanayeneva veditabbā』』ti iminā yasmā tādisaṃyevettha atthavinicchayaṃ vidū vadanti, tasmā visuṃ tesaṃ atthavaṇṇanā na vuttā. Tattha yā vuttā, sā idhāpi vuttāyevāti dasseti.

Parimaṇḍalādisikkhāpadavaṇṇanā niṭṭhitā.

Iti kaṅkhāvitaraṇiyā pātimokkhavaṇṇanāya

Vinayatthamañjūsāyaṃ līnatthappakāsaniyaṃ

Bhikkhunipātimokkhavaṇṇanā niṭṭhitā.

Nigamanakathāvaṇṇanā

Yaṃ pātimokkhassa vaṇṇanaṃ ārabhinti sambandho. 『『Mahāvihāravāsīna』』nti idaṃ purimapacchimapadehi saddhiṃ sambandhitabbaṃ, mahāvihāravāsīnaṃ porāṇaṭṭhakathāhi vāti ca. Pāḷiyatthañca kevalanti sakalaṃ pāḷiatthañca, ubhatovibhaṅgañcāti vuttaṃ hoti. Etthāti etissaṃ kaṅkhāvitaraṇiyaṃ. Yasmā na hi atthīti sambandho. Yanti yaṃ padaṃ. Sīhaḷaṭṭhakathānayanti sīhaḷamātikaṭṭhakathānayaṃ. Aṭṭhakathāsāranti sīhaḷamātikaṭṭhakathāyaṃ atthasāraṃ, atha vā vinayaṭṭhakathāsu atthasāraṃ. Tenetaṃ dasseti – sīhaḷamātikaṭṭhakathāyaṃ atthasāraṃ ādāya imaṃ kaṅkhāvitaraṇiṃ karonto vinayaṭṭhakathāsupi idha vinicchaye yogakkhamaṃ atthasāraṃ ādāyeva akāsinti.

Idāni sadevakassa lokassa accantasukhādhigamāya attano puññaṃ pariṇāmento 『『yathā ca niṭṭhaṃ sampattā』』tiādigāthādvayamāha. Kalyāṇanissitāti kusalanissitā. Sabbasattānanti kāmāvacarādibhedānaṃ sabbesaṃ sattānaṃ.

Nigamanakathāvaṇṇanā niṭṭhitā.

Nigamanakathā

Ettāvatā ca –

1.

Laṅkissaro yo vijitārirājo;

Rājā parakkantabhujo yasassī;

Tidhāgataṃ sīhaḷamekarajjaṃ;

Akā nikāyañca tathā samaggaṃ.

2.

Pure pulatthimhi vare purānaṃ;

Majjhamhi nānāratanākarānaṃ;

Anantasampattibharābhirāme;

Varācaluttaṅgagharābhirāme.

3.

Abhejjapākārasugopurasmiṃ ;

Nirākulānekakulākulasmiṃ;

Munindadāṭhaṅkuravāsabhūte;

Yo locanānandavahe vasanto.

4.

Suphullitabbhoruhasādusīta

Pasannanīrehi jalāsayehi;

Supupphitānekakadambajambu-

Punnāganāgādihi vābhiramme.

5.

Sudhāvadātehi manoharehi;

Pākārapantīhi ca gopurehi;

Vikiṇṇamuttāphalasannibhehi;

Vilokanīyehi sudhātalehi.

6.

Katvāna pāsādasahassaramme;

Tahiṃ tahiṃ pītikare vihāre;

Mahādayo jetavanādayopi;

Susaṃyamānaṃ yatinaṃ adāsi.

7.

Yo sādubhūtaṃ catupaccayañca;

Guṇappasanno samaṇesu tesu;

Niccaṃ mahoghaṃ viya vattayanto;

Yojeti te ganthavipassanāsu.

8.

Kāritesu vihāresu, tena tesu yasassinā;

Rammo yo pacchimārāmo, pupphārāmādisobhito.

9.

Pariveṇamhi nāmena, tahiṃ coḷakulantike;

Pāsāde dassanīyamhi, vasanto karuṇāparo.

10.

Sisso sasīkarasvaccha-sīlācārassa dhīmato;

Sāriputtamahāthera-mahāsāmissa tādino.

11.

Dhīrānekaguṇoghena, therena sucivuttinā;

Vinayaṭṭhitikāmena, sumedhenābhiyācito.

12.

So buddhanāgattherohaṃ, bhikkhūnaṃ paramaṃ hitaṃ;

Mahāvihāravāsīnaṃ, yatīnaṃ samayānugaṃ.

13.

Vinayatthādimañjūsaṃ , līnatthassa pakāsaniṃ;

Mātikaṭṭhakathāyemaṃ, akāsiṃ sādhu vaṇṇanaṃ.

14.

Sāyaṃ subodhā budhavaṇṇanīyā;

Saṃvaṇṇanā sattasahassamattā;

Nirākarontī vinayamhi mohaṃ;

Tamaṃ carantī sasi kheva bhātu.

以下是巴利文的完整直譯: 1. 完整著衣等學處註釋 "以及學處"是指七十五條學處。"應按比丘波羅提木叉註釋中所說的方法理解"這句話表明,因為有識之士說這裡的義理判斷也是那樣,所以沒有單獨解釋它們的意思。其中已經說過的,這裡也是說過的。 完整著衣等學處註釋結束。 以上是《斷疑》律藏註釋書 《律義寶函》中顯明隱晦義 比丘尼波羅提木叉註釋結束。 結語註釋 "開始波羅提木叉的註釋"是連線詞。"大寺住者"這個詞應與前後詞連線,即"根據大寺住者的古註釋"。"只有經文的意思"是指全部經文的意思,也就是說兩部分別解。"在這"是指在這《斷疑》中。"因為沒有"是連線詞。"那"是指那個詞。"僧伽羅註釋方法"是指僧伽羅攝頌註釋方法。"註釋的精髓"是指僧伽羅攝頌註釋中的意義精髓,或者是律註釋中的意義精髓。這表明 - 取用僧伽羅攝頌註釋中的意義精髓而造作這《斷疑》時,也取用了律註釋中適合這裡判斷的意義精髓。 現在爲了包括天界在內的世間獲得究竟快樂而回向自己的功德,說了"如已達到結束"等兩偈。"依善"是指依靠善。"一切眾生"是指欲界等所有眾生。 結語註釋結束。 結語 到此為止 - 1. 他是統御楞伽的勝利之王, 力壯有名的國王帕拉克拉馬巴胡, 使分裂三部的僧伽羅成為一個王國, 也使僧團如是和合。 2. 在古老的東方城市中心, 有各種寶藏的寶庫, 充滿無量財富的歡喜, 山頂高聳的宮殿美麗。 3. 城墻堅固有美麗城門, 許多高貴家族安居無擾, 成為佛牙舍利安置之地, 他住在令人喜悅目光之處。 4. 盛開蓮花清涼舒適, 水池中水清澈宜人, 茂盛的白花楠樹、閻浮樹、 龍樹等多種樹木令人愉悅。 5. 白色石灰令人愉悅, 城墻排列和城門, 散落的珍珠般美麗, 值得觀看的石灰地面。 6. 建造數千令人愉悅的, 處處令人歡喜的精舍, 大施主建造祇園等寺, 贈與善守戒律的修行者。 7. 他對那些沙門有信心, 常如大河流水般, 向他們提供美味四資具, 使他們專注于經典和觀禪。 8. 在那有名望者建造的精舍中, 最後的精舍美麗可愛, 由花園等裝飾莊嚴。 9. 在那裡靠近科拉家族的, 名為帕利韋

15.

Ākaṅkhamānena paratthamiṭṭhaṃ;

Mahatthasāraṃ suvinicchayañca;

Saṃvaṇṇanaṃ sādhu pakubbatā yaṃ;

Citaṃ mayā puññamanappabhūtaṃ.

16.

Puññena tenācitadānasīla-

Mayādinānekavidhena ceva;

Sattā anīghā sukhino averā;

Pappontu sabbe sugatiṃ sivañca.

17.

Saddhiṃ yathopaddavamantarena;

Gatā hi līnatthapadīpanīyaṃ;

Tathā janānaṃ api dhammayuttā;

Manorathā siddhimupentu niccaṃ.

以下是巴利文的完整直譯: 15. 希望他人利益的人, 造作這善妙註釋, 內容豐富判斷正確, 我由此積累不少功德。 16. 以此功德及其他, 佈施持戒等多種功德, 愿一切眾生無苦快樂無怨恨, 都能獲得善趣和涅槃。 17. 正如此顯明隱晦義, 已無障礙地完成, 愿眾生如法的願望, 也都能永遠實現。

18.

Kāle pavassantu sadā payodā;

Dhammena pālentu mahiṃ mahindā;

Sattā pasannā ratanattayasmiṃ;

Dānādipuññābhiratā bhavantūti.

Vinayatthamañjūsā līnatthappakāsanīnāmikākaṅkhāvitaraṇīabhinavaṭīkā niṭṭhitā.

18. 愿雲雨隨時降下, 大王以正法統治大地, 眾生對三寶生信仰, 常樂佈施等諸善業。 律義寶函顯明隱晦義的《斷疑》新註釋到此結束。