B01010302uposathakkhandhako(齋戒經)c3.5s

  1. Uposathakkhandhako

  2. Sannipātānujānanā

  3. Tena samayena buddho bhagavā rājagahe viharati gijjhakūṭe pabbate. Tena kho pana samayena aññatitthiyā paribbājakā cātuddase pannarase aṭṭhamiyā ca pakkhassa sannipatitvā dhammaṃ bhāsanti. Te manussā upasaṅkamanti dhammassavanāya. Te labhanti aññatitthiyesu paribbājakesu pemaṃ, labhanti pasādaṃ, labhanti aññatitthiyā paribbājakā pakkhaṃ. Atha kho rañño māgadhassa seniyassa bimbisārassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – 『『etarahi kho aññatitthiyā paribbājakā cātuddase pannarase aṭṭhamiyā ca pakkhassa sannipatitvā dhammaṃ bhāsanti. Te manussā upasaṅkamanti dhammassavanāya. Te labhanti aññatitthiyesu paribbājakesu pemaṃ, labhanti pasādaṃ, labhanti aññatitthiyā paribbājakā pakkhaṃ. Yaṃnūna ayyāpi cātuddase pannarase aṭṭhamiyā ca pakkhassa sannipateyyu』』nti. Atha kho rājā māgadho seniyo bimbisāro yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho rājā māgadho seniyo bimbisāro bhagavantaṃ etadavoca – 『『idha mayhaṃ, bhante, rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi 『etarahi kho aññatitthiyā paribbājakā cātuddase pannarase aṭṭhamiyā ca pakkhassa sannipatitvā dhammaṃ bhāsanti. Te manussā upasaṅkamanti dhammassavanāya. Te labhanti aññatitthiyesu paribbājakesu pemaṃ, labhanti pasādaṃ, labhanti aññatitthiyā paribbājakā pakkhaṃ. Yaṃnūna ayyāpi cātuddase pannarase aṭṭhamiyā ca pakkhassa sannipateyyu』nti. Sādhu, bhante, ayyāpi cātuddase pannarase aṭṭhamiyā ca pakkhassa sannipateyyu』』nti. Atha kho bhagavā rājānaṃ māgadhaṃ seniyaṃ bimbisāraṃ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho rājā māgadho seniyo bimbisāro bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – 『『anujānāmi, bhikkhave, cātuddase pannarase aṭṭhamiyā ca pakkhassa sannipatitu』』nti.

Tena kho pana samayena bhikkhū – bhagavatā anuññātā cātuddase pannarase aṭṭhamiyā ca pakkhassa sannipatitunti – cātuddase pannarase aṭṭhamiyā ca pakkhassa sannipatitvā tuṇhī nisīdanti. Te manussā upasaṅkamanti dhammassavanāya. Te ujjhāyanti khiyyanti vipācenti – 『『kathañhi nāma samaṇā sakyaputtiyā cātuddase pannarase aṭṭhamiyā ca pakkhassa sannipatitvā tuṇhī nisīdissanti, seyyathāpi mūgasūkarā. Nanu nāma sannipatitehi dhammo bhāsitabbo』』ti. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ…pe… atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – 『『anujānāmi, bhikkhave, cātuddase pannarase aṭṭhamiyā ca pakkhassa sannipatitvā dhammaṃ bhāsitu』』nti.

  1. Pātimokkhuddesānujānanā

  2. Atha kho bhagavato rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – 『『yaṃnūnāhaṃ yāni mayā bhikkhūnaṃ paññattāni sikkhāpadāni, tāni nesaṃ pātimokkhuddesaṃ anujāneyyaṃ. So nesaṃ bhavissati uposathakamma』』nti. Atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – idha mayhaṃ, bhikkhave, rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi 『yaṃnūnāhaṃ yāni mayā bhikkhūnaṃ paññattāni sikkhāpadāni, tāni nesaṃ pātimokkhuddesaṃ anujāneyyaṃ. So nesaṃ bhavissati uposathakamma』nti. Anujānāmi, bhikkhave, pātimokkhaṃ uddisituṃ. Evañca pana, bhikkhave, uddisitabbaṃ. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –

布薩犍度 允許集會 那時,佛世尊住在王舍城(現在的拉杰吉爾)耆阇崛山。當時,其他教派的遊行者在每半月的第十四日、第十五日和第八日聚集宣說法義。人們前往聽法。他們對其他教派的遊行者生起愛好,生起信心,其他教派的遊行者獲得了追隨者。於是,摩揭陀國王頻毗娑羅獨處靜坐時,心中生起這樣的想法:"現在其他教派的遊行者在每半月的第十四日、第十五日和第八日聚集宣說法義。人們前往聽法。他們對其他教派的遊行者生起愛好,生起信心,其他教派的遊行者獲得了追隨者。尊者們是否也應該在每半月的第十四日、第十五日和第八日聚集呢?"於是摩揭陀國王頻毗娑羅來到世尊處,向世尊禮拜後坐在一旁。坐在一旁的摩揭陀國王頻毗娑羅對世尊說:"尊者,我獨處靜坐時,心中生起這樣的想法:'現在其他教派的遊行者在每半月的第十四日、第十五日和第八日聚集宣說法義。人們前往聽法。他們對其他教派的遊行者生起愛好,生起信心,其他教派的遊行者獲得了追隨者。尊者們是否也應該在每半月的第十四日、第十五日和第八日聚集呢?'善哉,尊者,愿尊者們也在每半月的第十四日、第十五日和第八日聚集。"於是世尊以法語開示、教導、鼓勵、令摩揭陀國王頻毗娑羅歡喜。摩揭陀國王頻毗娑羅聽聞世尊的法語開示、教導、鼓勵、歡喜后,從座位起身,向世尊禮拜,右繞后離去。於是世尊以此因緣、以此理由說法后,告訴比丘們:"比丘們,我允許你們在每半月的第十四日、第十五日和第八日聚集。" 當時,比丘們想:"世尊允許我們在每半月的第十四日、第十五日和第八日聚集",於是在每半月的第十四日、第十五日和第八日聚集后默然而坐。人們前來聽法。他們抱怨、批評、責備說:"為什麼釋迦族的沙門在每半月的第十四日、第十五日和第八日聚集后默然而坐,就像啞巴豬一樣。難道聚集時不應該說法嗎?"比丘們聽到那些人的抱怨、批評、責備。於是那些比丘把此事告訴世尊...世尊以此因緣、以此理由說法后,告訴比丘們:"比丘們,我允許你們在每半月的第十四日、第十五日和第八日聚集后說法。" 允許誦波羅提木叉 當時,世尊獨處靜坐時,心中生起這樣的想法:"我是否應該允許比丘們誦我為他們制定的學處,作為他們的波羅提木叉。這將成為他們的布薩羯磨。"於是世尊傍晚結束靜坐后,以此因緣、以此理由說法,告訴比丘們:"比丘們,我獨處靜坐時,心中生起這樣的想法:'我是否應該允許比丘們誦我為他們制定的學處,作為他們的波羅提木叉。這將成為他們的布薩羯磨。'比丘們,我允許誦波羅提木叉。比丘們,應當如此誦:由一位有能力的比丘向僧團宣告:

  1. 『『Suṇātu me, bhante, saṅgho. Yadi saṅghassa pattakallaṃ, saṅgho uposathaṃ kareyya, pātimokkhaṃ uddiseyya. Kiṃ saṅghassa pubbakiccaṃ? Pārisuddhiṃ āyasmanto ārocetha . Pātimokkhaṃ uddisissāmi. Taṃ sabbeva santā sādhukaṃ suṇoma manasi karoma. Yassa siyā āpatti , so āvikareyya. Asantiyā āpattiyā tuṇhī bhavitabbaṃ. Tuṇhībhāvena kho panāyasmante parisuddhāti vedissāmi. Yathā kho pana paccekapuṭṭhassa veyyākaraṇaṃ hoti, evamevaṃ [evameva (ka)] evarūpāya parisāya yāvatatiyaṃ anussāvitaṃ hoti. Yo pana bhikkhu yāvatatiyaṃ anussāviyamāne saramāno santiṃ āpattiṃ nāvikareyya, sampajānamusāvādassa hoti. Sampajānamusāvādo kho panāyasmanto antarāyiko dhammo vutto bhagavatā. Tasmā, saramānena bhikkhunā āpannena visuddhāpekkhena santī āpatti āvikātabbā; āvikatā hissa phāsu hotī』』ti.

135.Pātimokkhanti ādimetaṃ mukhametaṃ pamukhametaṃ kusalānaṃ dhammānaṃ. Tena vuccati pātimokkhanti. Āyasmantoti piyavacanametaṃ garuvacanametaṃ sagāravasappatissādhivacanametaṃ āyasmantoti. Uddisissāmīti ācikkhissāmi desessāmi paññapessāmi paṭṭhapessāmi vivarissāmi vibhajissāmi uttāniṃ karissāmi [uttānī karissāmi (sī. syā.)] pakāsessāmi. Tanti pātimokkhaṃ vuccati. Sabbeva santāti yāvatikā tassā parisāya therā ca navā ca majjhimā ca, ete vuccanti sabbeva santāti. Sādhukaṃ suṇomāti aṭṭhiṃ katvā manasi katvā sabbacetasā [sabbaṃ cetasā (syā. ka.)] samannāharāma. Manasi karomāti ekaggacittā avikkhittacittā avisāhaṭacittā nisāmema. Yassa siyā āpattīti therassa vā navassa vā majjhimassa vā, pañcannaṃ vā āpattikkhandhānaṃ aññatarā āpatti, sattannaṃ vā āpattikkhandhānaṃ aññatarā āpatti. So āvikareyyāti so deseyya, so vivareyya, so uttāniṃ kareyya, so pakāseyya saṅghamajjhe vā gaṇamajjhe vā ekapuggale vā. Asantī nāma āpatti anajjhāpannā vā hoti, āpajjitvā vā vuṭṭhitā. Tuṇhī bhavitabbanti adhivāsetabbaṃ na byāharitabbaṃ. Parisuddhāti vedissāmīti jānissāmi dhāressāmi. Yathā kho pana paccekapuṭṭhassa veyyākaraṇaṃ hotīti yathā ekena eko puṭṭho byākareyya, evameva tassā parisāya jānitabbaṃ maṃ pucchatīti. Evarūpā nāma parisā bhikkhuparisā vuccati. Yāvatatiyaṃ anussāvitaṃ hotīti sakimpi anussāvitaṃ hoti, dutiyampi anussāvitaṃ hoti, tatiyampi anussāvitaṃ hoti. Saramānoti jānamāno sañjānamāno. Santī nāma āpatti ajjhāpannā vā hoti, āpajjitvā vā avuṭṭhitā. Nāvikareyyāti na deseyya, na vivareyya, na uttāniṃ kareyya, na pakāseyya saṅghamajjhe vā gaṇamajjhe vā ekapuggale vā. Sampajānamusāvādassa hotīti. Sampajānamusāvāde kiṃ hoti? Dukkaṭaṃ hoti. Antarāyiko dhammo vutto bhagavatāti. Kissa antarāyiko? Paṭhamassa jhānassa adhigamāya antarāyiko, dutiyassa jhānassa adhigamāya antarāyiko, tatiyassa jhānassa adhigamāya antarāyiko, catutthassa jhānassa adhigamāya antarāyiko, jhānānaṃ vimokkhānaṃ samādhīnaṃ samāpattīnaṃ nekkhammānaṃ nissaraṇānaṃ pavivekānaṃ kusalānaṃ dhammānaṃ adhigamāya antarāyiko. Tasmāti taṅkāraṇā. Saramānenāti jānamānena sañjānamānena. Visuddhāpekkhenāti vuṭṭhātukāmena visujjhitukāmena. Santī nāma āpatti ajjhāpannā vā hoti, āpajjitvā vā avuṭṭhitā. Āvikātabbāti āvikātabbā saṅghamajjhe vā gaṇamajjhe vā ekapuggale vā. Āvikatā hissa phāsu hotīti. Kissa phāsu hoti? Paṭhamassa jhānassa adhigamāya phāsu hoti, dutiyassa jhānassa adhigamāya phāsu hoti, tatiyassa jhānassa adhigamāya phāsu hoti, catutthassa jhānassa adhigamāya phāsu hoti, jhānānaṃ vimokkhānaṃ samādhīnaṃ samāpattīnaṃ nekkhammānaṃ nissaraṇānaṃ pavivekānaṃ kusalānaṃ dhammānaṃ adhigamāya phāsu hotīti.

"大德們,請僧團聽我說。如果僧團已準備好,僧團應該舉行布薩,誦波羅提木叉。僧團有什麼預備工作嗎?大德們,請宣告清凈。我將誦波羅提木叉。我們所有在場的人都應該仔細聽,用心思考。如果有人犯戒,應該坦白。如果沒有犯戒,就應該保持沉默。通過沉默,我將知道大德們是清凈的。就像個別詢問時會有回答一樣,在這樣的集會中也要宣告三次。如果有比丘在三次宣告時,想起自己有罪卻不坦白,那就是故意妄語。大德們,世尊說過故意妄語是障礙法。因此,有罪的比丘如果記得並希望清凈,就應該坦白所犯之罪;坦白后他會感到輕鬆。" 波羅提木叉是善法的開端、門戶和首要。因此稱為波羅提木叉。"大德們"是親切、尊重、恭敬、有禮貌的稱呼。"我將誦"意味著我將宣說、教導、制定、建立、開示、分析、闡明、宣佈。"它"指的是波羅提木叉。"所有在場的人"指在那個集會中的長老、新學和中間的比丘,這些人被稱為"所有在場的人"。"仔細聽"意味著專注、用心、全神貫注地聽。"用心思考"意味著一心一意、不分心、不散亂地注意。"如果有人犯戒"指無論是長老、新學還是中間的比丘,犯了五種或七種罪聚中的任何一種。"應該坦白"意味著他應該承認、揭露、闡明、宣佈,無論是在僧團中、在小組中還是對個人。"沒有犯戒"指沒有犯罪或已經懺悔了所犯之罪。"應該保持沉默"意味著應該接受,不應該說話。"我將知道你們是清凈的"意味著我將瞭解、記住。"就像個別詢問時會有回答一樣"意味著就像一個人被單獨問到時會回答一樣,同樣地那個集會也應該知道"他在問我"。這樣的集會被稱為比丘集會。"宣告三次"意味著宣告一次、宣告第二次、宣告第三次。"想起"意味著知道、認識到。"有罪"指正在犯罪或犯了罪還沒有懺悔。"不坦白"意味著不承認、不揭露、不闡明、不宣佈,無論是在僧團中、在小組中還是對個人。"那就是故意妄語"。故意妄語會有什麼後果?會犯突吉羅罪。"世尊說過是障礙法"。是什麼的障礙?是獲得初禪的障礙,是獲得第二禪的障礙,是獲得第三禪的障礙,是獲得第四禪的障礙,是獲得禪那、解脫、定、等至、出離、解脫、遠離和善法的障礙。"因此"指出于這個原因。"記得"意味著知道、認識到。"希望清凈"意味著想要懺悔、想要清凈。"有罪"指正在犯罪或犯了罪還沒有懺悔。"應該坦白"意味著應該坦白,無論是在僧團中、在小組中還是對個人。"坦白后他會感到輕鬆"。什麼會輕鬆?獲得初禪會輕鬆,獲得第二禪會輕鬆,獲得第三禪會輕鬆,獲得第四禪會輕鬆,獲得禪那、解脫、定、等至、出離、解脫、遠離和善法會輕鬆。

  1. Tena kho pana samayena bhikkhū – bhagavatā pātimokkhuddeso anuññātoti – devasikaṃ pātimokkhaṃ uddisanti. Bhagavato etamatthaṃ ārocesuṃ. Na, bhikkhave, devasikaṃ pātimokkhaṃ uddisitabbaṃ. Yo uddiseyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, uposathe pātimokkhaṃ uddisitunti.

Tena kho pana samayena bhikkhū – bhagavatā uposathe pātimokkhuddeso anuññātoti – pakkhassa tikkhattuṃ pātimokkhaṃ uddisanti, cātuddase pannarase aṭṭhamiyā ca pakkhassa. Bhagavato etamatthaṃ ārocesuṃ. Na, bhikkhave, pakkhassa tikkhattuṃ pātimokkhaṃ uddisitabbaṃ. Yo uddiseyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, sakiṃ pakkhassa cātuddase vā pannarase vā pātimokkhaṃ uddisitunti.

Tena kho pana samayena chabbaggiyā bhikkhū yathāparisāya pātimokkhaṃ uddisanti sakāya sakāya parisāya. Bhagavato etamatthaṃ ārocesuṃ. Na, bhikkhave, yathāparisāya pātimokkhaṃ uddisitabbaṃ sakāya sakāya parisāya. Yo uddiseyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, samaggānaṃ uposathakammanti.

Atha kho bhikkhūnaṃ etadahosi – 『『bhagavatā paññattaṃ 『samaggānaṃ uposathakamma』nti. Kittāvatā nu kho sāmaggī hoti, yāvatā ekāvāso, udāhu sabbā pathavī』』ti? Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, ettāvatā sāmaggī yāvatā ekāvāsoti.

  1. Mahākappinavatthu

  2. Tena kho pana samayena āyasmā mahākappino rājagahe viharati maddakucchimhi migadāye. Atha kho āyasmato mahākappinassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – 『『gaccheyyaṃ vāhaṃ uposathaṃ na vā gaccheyyaṃ, gaccheyyaṃ vāhaṃ saṅghakammaṃ na vā gaccheyyaṃ, atha khvāhaṃ visuddho paramāya visuddhiyā』』ti? Atha kho bhagavā āyasmato mahākappinassa cetasā cetoparivitakkamaññāya – seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya, evameva – gijjhakūṭe pabbate antarahito maddakucchimhi migadāye āyasmato mahākappinassa sammukhe pāturahosi. Nisīdi bhagavā paññatte āsane. Āyasmāpi kho mahākappino bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ mahākappinaṃ bhagavā etadavoca – 『『nanu te, kappina, rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – gaccheyyaṃ vāhaṃ uposathaṃ na vā gaccheyyaṃ, gaccheyyaṃ vāhaṃ saṅghakammaṃ na vā gaccheyyaṃ, atha khvāhaṃ visuddho paramāya visuddhiyā』』ti? 『『Evaṃ, bhante』』. 『『Tumhe ce brāhmaṇā uposathaṃ na sakkarissatha na garukarissatha [na garuṃ karissatha (ka.)] na mānessatha na pūjessatha, atha ko carahi uposathaṃ sakkarissati garukarissati mānessati pūjessati? Gaccha tvaṃ, brāhmaṇa, uposathaṃ, mā no agamāsi. Gaccha tvaṃ saṅghakammaṃ, mā no agamāsī』』ti. 『『Evaṃ, bhante』』ti kho āyasmā mahākappino bhagavato paccassosi. Atha kho bhagavā āyasmantaṃ mahākappinaṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā – seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya, evameva – maddakucchimhi migadāye āyasmato mahākappinassa sammukhe antarahito gijjhakūṭe pabbate pāturahosi.

  3. Sīmānujānanā

  4. Atha kho bhikkhūnaṃ etadahosi – 『『bhagavatā paññattaṃ 『ettāvatā sāmaggī yāvatā ekāvāso』ti, kittāvatā nu kho ekāvāso hotī』』ti? Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, sīmaṃ sammannituṃ. Evañca pana, bhikkhave, sammannitabbā – paṭhamaṃ nimittā kittetabbā – pabbatanimittaṃ, pāsāṇanimittaṃ, vananimittaṃ, rukkhanimittaṃ, magganimittaṃ, vammikanimittaṃ, nadīnimittaṃ, udakanimittaṃ. Nimitte kittetvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –

當時,比丘們想:"世尊允許誦波羅提木叉",於是每天誦波羅提木叉。他們把此事告訴世尊。"比丘們,不應該每天誦波羅提木叉。誰誦,犯突吉羅罪。比丘們,我允許在布薩日誦波羅提木叉。" 當時,比丘們想:"世尊允許在布薩日誦波羅提木叉",於是每半月誦三次波羅提木叉,在第十四日、第十五日和第八日。他們把此事告訴世尊。"比丘們,不應該每半月誦三次波羅提木叉。誰誦,犯突吉羅罪。比丘們,我允許每半月在第十四日或第十五日誦一次波羅提木叉。" 當時,六群比丘在各自的中分別誦波羅提木叉。他們把此事告訴世尊。"比丘們,不應該在各自的中分別誦波羅提木叉。誰誦,犯突吉羅罪。比丘們,我允許和合的布薩羯磨。" 於是比丘們想:"世尊制定'和合的布薩羯磨',那麼多大範圍算是和合呢?是一個住處還是整個大地?"他們把此事告訴世尊。"比丘們,我允許一個住處的範圍內算是和合。" 大劫賓那的故事 當時,尊者大劫賓那住在王舍城(現在的拉杰吉爾)鹿野苑的瑪達庫奇。尊者大劫賓那獨處靜坐時,心中生起這樣的想法:"我是否應該去參加布薩?我是否應該去參加僧團羯磨?我已經達到最高的清凈。"於是世尊知道了尊者大劫賓那心中的想法,就像壯年人伸直彎曲的手臂或彎曲伸直的手臂那樣迅速,從耆阇崛山消失,出現在鹿野苑的瑪達庫奇尊者大劫賓那面前。世尊坐在準備好的座位上。尊者大劫賓那向世尊禮拜後坐在一旁。世尊對坐在一旁的尊者大劫賓那說:"劫賓那,你獨處靜坐時,是否心中生起這樣的想法:'我是否應該去參加布薩?我是否應該去參加僧團羯磨?我已經達到最高的清凈'?""是的,世尊。""婆羅門,如果你們不尊重、不重視、不尊敬、不供養布薩,那麼還有誰會尊重、重視、尊敬、供養布薩呢?婆羅門,你去參加布薩,不要不去。你去參加僧團羯磨,不要不去。""是的,世尊。"尊者大劫賓那回答世尊。於是世尊以法語開示、教導、鼓勵、令尊者大劫賓那歡喜后,就像壯年人伸直彎曲的手臂或彎曲伸直的手臂那樣迅速,從鹿野苑的瑪達庫奇尊者大劫賓那面前消失,出現在耆阇崛山。 允許界 於是比丘們想:"世尊制定'一個住處的範圍內算是和合',那麼多大範圍算是一個住處呢?"他們把此事告訴世尊。"比丘們,我允許確定界。比丘們,應當如此確定:首先應標示界相 - 山的界相、石頭的界相、森林的界相、樹的界相、道路的界相、蟻丘的界相、河的界相、水的界相。標示界相后,由一位有能力的比丘向僧團宣告:

  1. 『『Suṇātu me, bhante, saṅgho . Yāvatā samantā nimittā kittitā. Yadi saṅghassa pattakallaṃ, saṅgho etehi nimittehi sīmaṃ sammanneyya samānasaṃvāsaṃ ekuposathaṃ [ekūposathaṃ (ka.)]. Esā ñatti.

『『Suṇātu me, bhante, saṅgho. Yāvatā samantā nimittā kittitā. Saṅgho etehi nimittehi sīmaṃ sammannati samānasaṃvāsaṃ ekuposathaṃ. Yassāyasmato khamati etehi nimittehi sīmāya sammuti [sammati (syā.)] samānasaṃvāsāya ekuposathāya, so tuṇhassa; yassa nakkhamati, so bhāseyya. Sammatā sīmā saṅghena etehi nimittehi samānasaṃvāsā ekuposathā. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī』』ti.

  1. Tena kho pana samayena chabbaggiyā bhikkhū – bhagavatā sīmāsammuti anuññātāti – atimahatiyo sīmāyo sammannanti, catuyojanikāpi pañcayojanikāpi chayojanikāpi. Bhikkhū uposathaṃ āgacchantā uddissamānepi pātimokkhe āgacchanti, uddiṭṭhamattepi āgacchanti, antarāpi parivasanti. Bhagavato etamatthaṃ ārocesuṃ. Na, bhikkhave, atimahatī sīmā sammannitabbā, catuyojanikā vā pañcayojanikā vā chayojanikā vā. Yo sammanneyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, tiyojanaparamaṃ sīmaṃ sammannitunti.

Tena kho pana samayena chabbaggiyā bhikkhū nadīpārasīmaṃ [nadīpāraṃ sīmaṃ (sī. syā.)] sammannanti. Uposathaṃ āgacchantā bhikkhūpi vuyhanti, pattāpi vuyhanti , cīvarānipi vuyhanti. Bhagavato etamatthaṃ ārocesuṃ. Na, bhikkhave, nadīpārasīmā sammannitabbā. Yo sammanneyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, yatthassa dhuvanāvā vā dhuvasetu vā, evarūpaṃ nadīpārasīmaṃ sammannitunti.

  1. Uposathāgārakathā

  2. Tena kho pana samayena bhikkhū anupariveṇiyaṃ pātimokkhaṃ uddisanti asaṅketena. Āgantukā bhikkhū na jānanti – 『『kattha vā ajjuposatho karīyissatī』』ti. Bhagavato etamatthaṃ ārocesuṃ. Na, bhikkhave, anupariveṇiyaṃ pātimokkhaṃ uddisitabbaṃ asaṅketena. Yo uddiseyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, uposathāgāraṃ sammannitvā uposathaṃ kātuṃ, yaṃ saṅgho ākaṅkhati vihāraṃ vā aḍḍhayogaṃ vā pāsādaṃ vā hammiyaṃ vā guhaṃ vā. Evañca pana, bhikkhave, sammannitabbaṃ. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –

『『Suṇātu me, bhante, saṅgho. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ vihāraṃ uposathāgāraṃ sammanneyya. Esā ñatti.

『『Suṇātu me, bhante, saṅgho. Saṅgho itthannāmaṃ vihāraṃ uposathāgāraṃ sammannati. Yassāyasmato khamati itthannāmassa vihārassa uposathāgārassa sammuti, so tuṇhassa; yassa nakkhamati, so bhāseyya. Sammato saṅghena itthannāmo vihāro uposathāgāraṃ. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī』』ti.

Tena kho pana samayena aññatarasmiṃ āvāse dve uposathāgārāni sammatāni honti. Bhikkhū ubhayattha sannipatanti – 『『idha uposatho karīyissati, idha uposatho karīyissatī』』ti. Bhagavato etamatthaṃ ārocesuṃ . Na, bhikkhave, ekasmiṃ āvāse dve uposathāgārāni sammannitabbāni. Yo sammanneyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, ekaṃ samūhanitvā [samuhanitvā (ka.)] ekattha uposathaṃ kātuṃ. Evañca pana, bhikkhave, samūhantabbaṃ. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –

『『Suṇātu me, bhante, saṅgho. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ uposathāgāraṃ samūhaneyya [samuhaneyya (ka.)]. Esā ñatti.

『『Suṇātu me, bhante, saṅgho. Saṅgho itthannāmaṃ uposathāgāraṃ samūhanati. Yassāyasmato khamati itthannāmassa uposathāgārassa samugghāto, so tuṇhassa; yassa nakkhamati, so bhāseyya. Samūhataṃ saṅghena itthannāmaṃ uposathāgāraṃ. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī』』ti.

  1. Uposathappamukhānujānanā

"大德們,請僧團聽我說。已經標示了周圍的界相。如果僧團已準備好,僧團應該以這些界相確定界,作為共住和共一布薩的界。這是動議。 大德們,請僧團聽我說。已經標示了周圍的界相。僧團正在以這些界相確定界,作為共住和共一布薩的界。如果大德們同意以這些界相確定界,作為共住和共一布薩的界,請保持沉默;如果不同意,請說出來。僧團已經以這些界相確定了界,作為共住和共一布薩的界。僧團同意,因此保持沉默。我如此認定此事。" 當時,六群比丘想:"世尊允許確定界",於是確定過大的界,四由旬、五由旬、六由旬。比丘們來參加布薩時,有的在誦波羅提木叉時才到,有的在誦完后才到,有的中途停留。他們把此事告訴世尊。"比丘們,不應該確定過大的界,四由旬、五由旬或六由旬。誰確定,犯突吉羅罪。比丘們,我允許最多確定三由旬的界。" 當時,六群比丘確定跨河的界。比丘們來參加布薩時,有的比丘被沖走,有的缽被沖走,有的衣被沖走。他們把此事告訴世尊。"比丘們,不應該確定跨河的界。誰確定,犯突吉羅罪。比丘們,我允許在有固定渡船或固定橋樑的地方確定跨河的界。" 關於布薩堂 當時,比丘們在各個住處不約而同地誦波羅提木叉。來訪的比丘們不知道"今天在哪裡舉行布薩"。他們把此事告訴世尊。"比丘們,不應該在各個住處不約而同地誦波羅提木叉。誰誦,犯突吉羅罪。比丘們,我允許確定布薩堂后舉行布薩,可以是僧團希望的精舍、半圓頂建築、多層建築、平頂建築或洞穴。比丘們,應當如此確定:由一位有能力的比丘向僧團宣告: '大德們,請僧團聽我說。如果僧團已準備好,僧團應該確定某某精舍為布薩堂。這是動議。 大德們,請僧團聽我說。僧團正在確定某某精舍為布薩堂。如果大德們同意確定某某精舍為布薩堂,請保持沉默;如果不同意,請說出來。僧團已經確定某某精舍為布薩堂。僧團同意,因此保持沉默。我如此認定此事。'" 當時,在某個住處確定了兩個布薩堂。比丘們聚集在兩處,說:"在這裡舉行布薩,在這裡舉行布薩。"他們把此事告訴世尊。"比丘們,不應該在一個住處確定兩個布薩堂。誰確定,犯突吉羅罪。比丘們,我允許取消一個,在一處舉行布薩。比丘們,應當如此取消:由一位有能 的比丘向僧團宣告: '大德們,請僧團聽我說。如果僧團已準備好,僧團應該取消某某布薩堂。這是動議。 大德們,請僧團聽我說。僧團正在取消某某布薩堂。如果大德們同意取消某某布薩堂,請保持沉默;如果不同意,請說出來。僧團已經取消某某布薩堂。僧團同意,因此保持沉默。我如此認定此事。'" 允許布薩首座

  1. Tena kho pana samayena aññatarasmiṃ āvāse atikhuddakaṃ uposathāgāraṃ sammataṃ hoti, tadahuposathe mahābhikkhusaṅgho sannipatito hoti. Bhikkhū asammatāya bhūmiyā nisinnā pātimokkhaṃ assosuṃ. Atha kho tesaṃ bhikkhūnaṃ etadahosi 『『bhagavatā paññattaṃ 『uposathāgāraṃ sammannitvā uposatho kātabbo』ti, mayañcamhā asammatāya bhūmiyā nisinno pātimokkhaṃ assumhā, kato nu kho amhākaṃ uposatho, akato nu kho』』ti. Bhagavato etamatthaṃ ārocesuṃ. Sammatāya vā, bhikkhave, bhūmiyā nisinnā asammatāya vā yato pātimokkhaṃ suṇāti, katovassa uposatho. Tena hi, bhikkhave, saṅgho yāva mahantaṃ uposathappamukhaṃ [uposathamukhaṃ (syā.)] ākaṅkhati, tāva mahantaṃ uposathappamukhaṃ sammannatu. Evañca pana, bhikkhave, sammannitabbaṃ. Paṭhamaṃ nimittā kittetabbā. Nimitte kittetvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –

『『Suṇātu me, bhante, saṅgho. Yāvatā samantā nimittā kittitā. Yadi saṅghassa pattakallaṃ, saṅgho etehi nimittehi uposathappamukhaṃ sammanneyya. Esā ñatti.

『『Suṇātu me, bhante, saṅgho. Yāvatā samantā nimittā kittitā. Saṅgho etehi nimittehi uposathappamukhaṃ sammannati. Yassāyasmato khamati etehi nimittehi uposathappamukhassa sammuti, so tuṇhassa; yassa nakkhamati, so bhāseyya. Sammataṃ saṅghena etehi nimittehi uposathappamukhaṃ. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī』』ti.

Tena kho pana samayena aññatarasmiṃ āvāse tadahuposathe navakā bhikkhū paṭhamataraṃ sannipatitvā – 『『na tāva therā āgacchantī』』ti – pakkamiṃsu. Uposatho vikāle ahosi. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, tadahuposathe therehi bhikkhūhi paṭhamataraṃ sannipatitunti.

Tena kho pana samayena rājagahe sambahulā āvāsā samānasīmā honti. Tattha bhikkhū vivadanti – 『『amhākaṃ āvāse uposatho karīyatu, amhākaṃ āvāse uposatho karīyatū』』ti. Bhagavato etamatthaṃ ārocesuṃ. Idha pana, bhikkhave, sambahulā āvāsā samānasīmā honti. Tattha bhikkhū vivadanti – 『『amhākaṃ āvāse uposatho karīyatu, amhākaṃ āvāse uposatho karīyatū』』ti. Tehi, bhikkhave, bhikkhūhi sabbeheva ekajjhaṃ sannipatitvā uposatho kātabbo. Yattha vā pana thero bhikkhu viharati, tattha sannipatitvā uposatho kātabbo, na tveva vaggena saṅghena uposatho kātabbo. Yo kareyya, āpatti dukkaṭassāti.

  1. Avippavāsasīmānujānanā

當時,在某個住處確定了一個很小的布薩堂,布薩那天有大比丘僧團聚集。一些比丘坐在未經確定的地方聽誦波羅提木叉。於是那些比丘想:"世尊制定'應該確定布薩堂后舉行布薩',而我們坐在未經確定的地方聽誦波羅提木叉,我們的布薩是否有效?"他們把此事告訴世尊。"比丘們,無論坐在已確定的地方還是未確定的地方,只要聽到波羅提木叉,布薩就有效。因此,比丘們,僧團可以確定任何想要的大小作為布薩首座。比丘們,應當如此確定:首先應標示界相。標示界相后,由一位有能力的比丘向僧團宣告: '大德們,請僧團聽我說。已經標示了周圍的界相。如果僧團已準備好,僧團應該以這些界相確定布薩首座。這是動議。 大德們,請僧團聽我說。已經標示了周圍的界相。僧團正在以這些界相確定布薩首座。如果大德們同意以這些界相確定布薩首座,請保持沉默;如果不同意,請說出來。僧團已經以這些界相確定了布薩首座。僧團同意,因此保持沉默。我如此認定此事。'" 當時,在某個住處布薩那天,新學比丘們先聚集,說:"長老們還沒來",就離開了。布薩在非時舉行。他們把此事告訴世尊。"比丘們,我允許布薩那天長老比丘們先聚集。" 當時,在王舍城(現在的拉杰吉爾)有幾個住處共用一個界。那裡的比丘們爭論說:"應該在我們的住處舉行布薩,應該在我們的住處舉行布薩。"他們把此事告訴世尊。"比丘們,如果有幾個住處共用一個界,那裡的比丘們爭論說:'應該在我們的住處舉行布薩,應該在我們的住處舉行布薩。'比丘們,那些比丘應該全都聚集在一起舉行布薩。或者聚集在最長老的比丘所住的地方舉行布薩,但絕不能分成幾部分舉行布薩。誰這樣做,犯突吉羅罪。" 允許不離宿界

  1. Tena kho pana samayena āyasmā mahākassapo andhakavindā rājagahaṃ uposathaṃ āgacchanto antarāmagge nadiṃ taranto manaṃ vūḷho ahosi, cīvarānissa [tena cīvarānissa (ka.)] allāni. Bhikkhū āyasmantaṃ mahākassapaṃ etadavocuṃ – 『『kissa te, āvuso, cīvarāni allānī』』ti? 『『Idhāhaṃ, āvuso, andhakavindā rājagahaṃ uposathaṃ āgacchanto antarāmagge nadiṃ taranto manamhi vūḷho. Tena me cīvarāni allānī』』ti. Bhagavato etamatthaṃ ārocesuṃ. Yā sā, bhikkhave, saṅghena sīmā sammatā samānasaṃvāsā ekuposathā, saṅgho taṃ sīmaṃ ticīvarena avippavāsaṃ sammannatu. Evañca pana, bhikkhave, sammannitabbā. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –

『『Suṇātu me, bhante, saṅgho. Yā sā saṅghena sīmā sammatā samānasaṃvāsā ekuposathā, yadi saṅghassa pattakallaṃ saṅgho taṃ sīmaṃ ticīvarena avippavāsaṃ sammanneyya. Esā ñatti.

『『Suṇātu me, bhante, saṅgho. Yā sā saṅghena sīmā sammatā samānasaṃvāsā ekuposathā, saṅgho taṃ sīmaṃ ticīvarena avippavāsaṃ sammannati. Yassāyasmato khamati etissā sīmāya ticīvarena avippavāsāya [avippavāsassa (syā.)] sammuti, so tuṇhassa; yassa nakkhamati, so bhāseyya. Sammatā sā sīmā saṅghena ticīvarena avippavāsā [avippavāso (syā.)]. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī』』ti.

Tena kho pana samayena bhikkhū bhagavatā ticīvarena avippavāsasammuti anuññātāti antaraghare cīvarāni nikkhipanti. Tāni cīvarāni nassantipi ḍayhantipi undūrehipi khajjanti. Bhikkhū duccoḷā honti lūkhacīvarā. Bhikkhū evamāhaṃsu – 『『kissa tumhe, āvuso, duccoḷā lūkhacīvarā』』ti? 『『Idha mayaṃ, āvuso, bhagavatā ticīvarena avippavāsasammuti anuññātāti antaraghare cīvarāni nikkhipimhā . Tāni cīvarāni naṭṭhānipi daḍḍhānipi, undūrehipi khāyitāni, tena mayaṃ duccoḷā lūkhacīvarā』』ti. Bhagavato etamatthaṃ ārocesuṃ. Yā sā, bhikkhave, saṅghena sīmā sammatā samānasaṃvāsā ekuposathā, saṅgho taṃ sīmaṃ ticīvarena avippavāsaṃ sammannatu, ṭhapetvā gāmañca gāmūpacārañca. Evañca pana, bhikkhave, sammannitabbā. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –

  1. 『『Suṇātu me, bhante, saṅgho. Yā sā saṅghena sīmā sammatā samānasaṃvāsā ekuposathā yadi saṅghassa pattakallaṃ, saṅgho taṃ sīmaṃ ticīvarena avippavāsaṃ sammanneyya, ṭhapetvā gāmañca gāmūpacārañca. Esā ñatti.

『『Suṇātu me, bhante, saṅgho. Yā sā saṅghena sīmā sammatā samānasaṃvāsā ekuposathā, saṅgho taṃ sīmaṃ ticīvarena avippavāsaṃ sammannati, ṭhapetvā gāmañca gāmūpacārañca. Yassāyasmato khamati etissā sīmāya ticīvarena avippavāsāya [avippavāsassa (syā.)] sammuti, ṭhapetvā gāmañca gāmūpacārañca, so tuṇhassa; yassa nakkhamati, so bhāseyya. Sammatā sā sīmā saṅghena ticīvarena avippavāsā [avippavāso (syā.)], ṭhapetvā gāmañca gāmūpacārañca. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī』』ti.

  1. Sīmāsamūhanana

『『Sīmaṃ, bhikkhave, sammannantena paṭhamaṃ samānasaṃvāsasīmā [samānasaṃvāsā sīmā (syā.)] sammannitabbā , pacchā ticīvarena avippavāso sammannitabbo. Sīmaṃ, bhikkhave, samūhanantena paṭhamaṃ ticīvarena avippavāso samūhantabbo, pacchā samānasaṃvāsasīmā samūhantabbā. Evañca pana, bhikkhave, ticīvarena avippavāso samūhantabbo. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –

  1. 『『Suṇātu me, bhante, saṅgho. Yo so saṅghena ticīvarena avippavāso sammato, yadi saṅghassa pattakallaṃ, saṅgho taṃ ticīvarena avippavāsaṃ samūhaneyya. Esā ñatti.

『『Suṇātu me, bhante, saṅgho. Yo so saṅghena ticīvarena avippavāso sammato, saṅgho taṃ ticīvarena avippavāsaṃ samūhanati. Yassāyasmato khamati etassa ticīvarena avippavāsassa samugghāto, so tuṇhassa; yassa nakkhamati, so bhāseyya. Samūhato so saṅghena ticīvarena avippavāso. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī』』ti.

Evañca pana, bhikkhave, sīmā [samānasaṃvāsā sīmā (syā.)]. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –

當時,尊者大迦葉從安陀迦溫達來王舍城(現在的拉杰吉爾)參加布薩,途中渡河時被水沖走,衣服濕透了。比丘們問尊者大迦葉:"賢友,你的衣服為什麼濕了?"他回答說:"賢友們,我從安陀迦溫達來王舍城參加布薩,途中渡河時被水沖走,所以衣服濕了。"他們把此事告訴世尊。"比丘們,僧團確定的共住共一布薩界,僧團應該確定為三衣不離宿界。比丘們,應當如此確定:由一位有能力的比丘向僧團宣告: '大德們,請僧團聽我說。僧團已確定的共住共一布薩界,如果僧團已準備好,僧團應該確定該界為三衣不離宿界。這是動議。 大德們,請僧團聽我說。僧團已確定的共住共一布薩界,僧團正在確定該界為三衣不離宿界。如果大德們同意確定該界為三衣不離宿界,請保持沉默;如果不同意,請說出來。僧團已經確定該界為三衣不離宿界。僧團同意,因此保持沉默。我如此認定此事。'" 當時,比丘們想:"世尊允許三衣不離宿",於是把衣服放在俗家。那些衣服丟失了、燒燬了、被老鼠咬壞了。比丘們衣衫襤褸、衣服破舊。比丘們問:"賢友們,你們為什麼衣衫襤褸、衣服破舊?"他們回答說:"賢友們,我們想'世尊允許三衣不離宿',就把衣服放在俗家。那些衣服丟失了、燒燬了、被老鼠咬壞了,所以我們衣衫襤褸、衣服破舊。"他們把此事告訴世尊。"比丘們,僧團確定的共住共一布薩界,僧團應該確定為三衣不離宿界,除了村莊和村莊附近。比丘們,應當如此確定:由一位有能力的比丘向僧團宣告: '大德們,請僧團聽我說。僧團已確定的共住共一布薩界,如果僧團已準備好,僧團應該確定該界為三衣不離宿界,除了村莊和村莊附近。這是動議。 大德們,請僧團聽我說。僧團已確定的共住共一布薩界,僧團正在確定該界為三衣不離宿界,除了村莊和村莊附近。如果大德們同意確定該界為三衣不離宿界,除了村莊和村莊附近,請保持沉默;如果不同意,請說出來。僧團已經確定該界為三衣不離宿界,除了村莊和村莊附近。僧團同意,因此保持沉默。我如此認定此事。'" 取消界 "比丘們,確定界時,應該先確定共住界,然後確定三衣不離宿界。比丘們,取消界時,應該先取消三衣不離宿界,然後取消共住界。比丘們,應當如此取消三衣不離宿界:由一位有能力的比丘向僧團宣告: '大德們,請僧團聽我說。僧團已確定的三衣不離宿界,如果僧團已準備好,僧團應該取消該三衣不離宿界。這是動議。 大德們,請僧團聽我說。僧團已確定的三衣不離宿界,僧團正在取消該三衣不離宿界。如果大德們同意取消該三衣不離宿界,請保持沉默;如果不同意,請說出來。僧團已經取消該三衣不離宿界。僧團同意,因此保持沉默。我如此認定此事。' 比丘們,應當如此取消共住界:由一位有能力的比丘向僧團宣告:

  1. 『『Suṇātu me, bhante, saṅgho. Yā sā saṅghena sīmā sammatā samānasaṃvāsā ekuposathā , yadi saṅghassa pattakallaṃ, saṅgho taṃ sīmaṃ samūhaneyya samānasaṃvāsaṃ ekuposathaṃ. Esā ñatti.

『『Suṇātu me, bhante, saṅgho. Yā sā saṅghena sīmā sammatā samānasaṃvāsā ekuposathā, saṅgho taṃ sīmaṃ samūhanati samānasaṃvāsaṃ ekuposathaṃ. Yassāyasmato khamati etissā sīmāya samānasaṃvāsāya ekuposathāya samugghāto, so tuṇhassa; yassa nakkhamati, so bhāseyya. Samūhatā sā sīmā saṅghena samānasaṃvāsā ekuposathā. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī』』ti.

  1. Gāmasīmādi

  2. Asammatāya , bhikkhave, sīmāya aṭṭhapitāya, yaṃ gāmaṃ vā nigamaṃ vā upanissāya viharati, yā tassa vā gāmassa gāmasīmā, nigamassa vā nigamasīmā, ayaṃ tattha samānasaṃvāsā ekuposathā. Agāmake ce, bhikkhave, araññe samantā sattabbhantarā, ayaṃ tattha samānasaṃvāsā ekuposathā. Sabbā, bhikkhave, nadī asīmā; sabbo samuddo asīmo; sabbo jātassaro asīmo. Nadiyā vā, bhikkhave, samudde vā jātassare vā yaṃ majjhimassa purisassa samantā udakukkhepā, ayaṃ tattha samānasaṃvāsā ekuposathāti.

  3. Tena kho pana samayena chabbaggiyā bhikkhū sīmāya sīmaṃ sambhindanti. Bhagavato etamatthaṃ ārocesuṃ. Yesaṃ, bhikkhave, sīmā paṭhamaṃ sammatā tesaṃ taṃ kammaṃ dhammikaṃ akuppaṃ ṭhānārahaṃ. Yesaṃ, bhikkhave, sīmā pacchā sammatā tesaṃ taṃ kammaṃ adhammikaṃ kuppaṃ aṭṭhānārahaṃ. Na, bhikkhave, sīmāya sīmā sambhinditabbā. Yo sambhindeyya, āpatti dukkaṭassāti.

Tena kho pana samayena chabbaggiyā bhikkhū sīmāya sīmaṃ ajjhottharanti. Bhagavato etamatthaṃ ārocesuṃ. Yesaṃ, bhikkhave, sīmā paṭhamaṃ sammatā tesaṃ taṃ kammaṃ dhammikaṃ akuppaṃ ṭhānārahaṃ. Yesaṃ, bhikkhave, sīmā pacchā sammatā tesaṃ taṃ kammaṃ adhammikaṃ kuppaṃ aṭṭhānārahaṃ. Na, bhikkhave, sīmāya sīmā ajjhottharitabbā. Yo ajjhotthareyya, āpatti dukkaṭassāti. Anujānāmi, bhikkhave, sīmaṃ sammannantena sīmantarikaṃ ṭhapetvā sīmaṃ sammannitunti.

  1. Uposathabhedādi

  2. Atha kho bhikkhūnaṃ etadahosi – 『『kati nu kho uposathā』』ti? Bhagavato etamatthaṃ ārocesuṃ. Dveme, bhikkhave, uposathā – cātuddasiko ca pannarasiko ca. Ime kho, bhikkhave, dve uposathāti.

Atha kho bhikkhūnaṃ etadahosi – 『『kati nu kho uposathakammānī』』ti? Bhagavato etamatthaṃ ārocesuṃ. Cattārimāni, bhikkhave, uposathakammāni – adhammena vaggaṃ uposathakammaṃ, adhammena samaggaṃ uposathakammaṃ, dhammena vaggaṃ uposathakammaṃ, dhammena samaggaṃ uposathakammanti. Tatra, bhikkhave, yadidaṃ adhammena vaggaṃ uposathakammaṃ, na, bhikkhave, evarūpaṃ uposathakammaṃ, kātabbaṃ. Na ca mayā evarūpaṃ uposathakammaṃ anuññātaṃ. Tatra, bhikkhave, yadidaṃ adhammena samaggaṃ uposathakammaṃ, na, bhikkhave, evarūpaṃ uposathakammaṃ kātabbaṃ. Na ca mayā evarūpaṃ uposathakammaṃ anuññātaṃ. Tatra, bhikkhave, yadidaṃ dhammena vaggaṃ uposathakammaṃ, na, bhikkhave, evarūpaṃ uposathakammaṃ kātabbaṃ. Na ca mayā evarūpaṃ uposathakammaṃ anuññātaṃ. Tatra, bhikkhave, yadidaṃ dhammena samaggaṃ uposathakammaṃ, evarūpaṃ, bhikkhave, uposathakammaṃ kātabbaṃ, evarūpañca mayā uposathakammaṃ anuññātaṃ. Tasmātiha, bhikkhave, evarūpaṃ uposathakammaṃ karissāma yadidaṃ dhammena samagganti – evañhi vo, bhikkhave, sikkhitabbanti.

  1. Saṃkhittena pātimokkhuddesādi

"大德們,請僧團聽我說。僧團已確定的共住共一布薩界,如果僧團已準備好,僧團應該取消該共住共一布薩界。這是動議。 大德們,請僧團聽我說。僧團已確定的共住共一布薩界,僧團正在取消該共住共一布薩界。如果大德們同意取消該共住共一布薩界,請保持沉默;如果不同意,請說出來。僧團已經取消該共住共一布薩界。僧團同意,因此保持沉默。我如此認定此事。" 村界等 比丘們,如果沒有確定界,沒有設立界,依靠某個村莊或城鎮而住,那個村莊的村界或城鎮的城界就是那裡的共住共一布薩界。比丘們,如果是無村莊的曠野,周圍七個庵摩羅樹的距離就是那裡的共住共一布薩界。比丘們,所有的河流都不是界;所有的海洋都不是界;所有的天然湖都不是界。比丘們,在河流、海洋或天然湖中,中等身材的人四面潑水所及的範圍就是那裡的共住共一布薩界。 當時,六群比丘讓界與界相接。他們把此事告訴世尊。"比丘們,先確定界的人,他們的羯磨如法、不可破壞、適合保持。比丘們,后確定界的人,他們的羯磨不如法、可以破壞、不適合保持。比丘們,不應該讓界與界相接。誰讓界相接,犯突吉羅罪。" 當時,六群比丘讓界與界重疊。他們把此事告訴世尊。"比丘們,先確定界的人,他們的羯磨如法、不可破壞、適合保持。比丘們,后確定界的人,他們的羯磨不如法、可以破壞、不適合保持。比丘們,不應該讓界與界重疊。誰讓界重疊,犯突吉羅罪。比丘們,我允許確定界時留地獄間隙再確定界。" 布薩的種類等 於是比丘們想:"布薩有幾種呢?"他們把此事告訴世尊。"比丘們,有兩種布薩 - 第十四日布薩和第十五日布薩。比丘們,這就是兩種布薩。" 於是比丘們想:"布薩羯磨有幾種呢?"他們把此事告訴世尊。"比丘們,有四種布薩羯磨 - 非法別眾布薩羯磨、非法和合布薩羯磨、如法別眾布薩羯磨、如法和合布薩羯磨。比丘們,其中非法別眾布薩羯磨,比丘們,不應該做這樣的布薩羯磨,我也不允許這樣的布薩羯磨。比丘們,其中非法和合布薩羯磨,比丘們,不應該做這樣的布薩羯磨,我也不允許這樣的布薩羯磨。比丘們,其中如法別眾布薩羯磨,比丘們,不應該做這樣的布薩羯磨,我也不允許這樣的布薩羯磨。比丘們,其中如法和合布薩羯磨,比丘們,應該做這樣的布薩羯磨,我也允許這樣的布薩羯磨。因此,比丘們,我們應該做如法和合的布薩羯磨 - 比丘們,你們應該如此學習。" 略誦波羅提木叉等

  1. Atha kho bhikkhūnaṃ etadahosi – 『『kati nu kho pātimokkhuddesā』』ti? Bhagavato etamatthaṃ ārocesuṃ. Pañcime, bhikkhave, pātimokkhuddesā – nidānaṃ uddisitvā avasesaṃ sutena sāvetabbaṃ. Ayaṃ paṭhamo pātimokkhuddeso. Nidānaṃ uddisitvā cattāri pārājikāni uddisitvā avasesaṃ sutena sāvetabbaṃ. Ayaṃ dutiyo pātimokkhuddeso. Nidānaṃ uddisitvā cattāri pārājikāni uddisitvā terasa saṅghādisese uddisitvā avasesaṃ sutena sāvetabbaṃ. Ayaṃ tatiyo pātimokkhuddeso. Nidānaṃ uddisitvā cattāri pārājikāni uddisitvā terasa saṅghādisese uddisitvā dve aniyate uddisitvā avasesaṃ sutena sāvetabbaṃ. Ayaṃ catuttho pātimokkhuddeso. Vitthāreneva pañcamo. Ime kho, bhikkhave, pañca pātimokkhuddesāti.

Tena kho pana samayena bhikkhū – bhagavatā saṃkhittena pātimokkhuddeso anuññātoti – sabbakālaṃ saṃkhittena pātimokkhaṃ uddisanti. Bhagavato etamatthaṃ ārocesuṃ. Na, bhikkhave, saṃkhittena pātimokkhaṃ uddisitabbaṃ. Yo uddiseyya, āpatti dukkaṭassāti.

Tena kho pana samayena kosalesu janapade aññatarasmiṃ āvāse tadahuposathe savarabhayaṃ [saṃcarabhayaṃ (syā.)] ahosi. Bhikkhū nāsakkhiṃsu vitthārena pātimokkhaṃ uddisituṃ. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, sati antarāye saṃkhittena pātimokkhaṃ uddisitunti.

Tena kho pana samayena chabbaggiyā bhikkhū asatipi antarāye saṃkhittena pātimokkhaṃ uddisanti. Bhagavato etamatthaṃ ārocesuṃ. Na, bhikkhave, asati antarāye saṃkhittena pātimokkhaṃ uddisitabbaṃ. Yo uddiseyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, sati antarāye saṃkhittena pātimokkhaṃ uddisituṃ. Tatrime antarāyā – rājantarāyo, corantarāyo, agyantarāyo, udakantarāyo, manussantarāyo, amanussantarāyo , vāḷantarāyo, sarīsapantarāyo, jīvitantarāyo, brahmacariyantarāyoti. Anujānāmi, bhikkhave, evarūpesu antarāyesu saṃkhittena pātimokkhaṃ uddisituṃ, asati antarāye vitthārenāti.

Tena kho pana samayena chabbaggiyā bhikkhū saṅghamajjhe anajjhiṭṭhā dhammaṃ bhāsanti. Bhagavato etamatthaṃ ārocesuṃ. Na, bhikkhave, saṅghamajjhe anajjhiṭṭhena dhammo bhāsitabbo. Yo bhāseyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, therena bhikkhunā sāmaṃ vā dhammaṃ bhāsituṃ paraṃ vā ajjhesitunti.

  1. Vinayapucchanakathā

  2. Tena kho pana samayena chabbaggiyā bhikkhū saṅghamajjhe asammatā vinayaṃ pucchanti. Bhagavato etamatthaṃ ārocesuṃ. Na, bhikkhave, saṅghamajjhe asammatena vinayo pucchitabbo. Yo puccheyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, saṅghamajjhe sammatena vinayaṃ pucchituṃ. Evañca pana, bhikkhave, sammannitabbo – attanā vā [attanāva (syā.)] attānaṃ sammannitabbaṃ, parena vā paro sammannitabbo. Kathañca attanāva attānaṃ sammannitabbaṃ? Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –

『『Suṇātu me, bhante, saṅgho. Yadi saṅghassa pattakallaṃ, ahaṃ itthannāmaṃ vinayaṃ puccheyya』』nti. Evaṃ attanāva attānaṃ sammannitabbaṃ.

Kathañca parena paro sammannitabbo? Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –

『『Suṇātu me, bhante, saṅgho. Yadi saṅghassa pattakallaṃ, itthannāmo itthannāmaṃ vinayaṃ puccheyyā』』ti. Evaṃ parena paro sammannitabboti.

Tena kho pana samayena pesalā bhikkhū saṅghamajjhe sammatā vinayaṃ pucchanti. Chabbaggiyā bhikkhū labhanti āghātaṃ, labhanti appaccayaṃ, vadhena tajjenti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, saṅghamajjhe sammatenapi parisaṃ oloketvā puggalaṃ tulayitvā vinayaṃ pucchitunti.

  1. Vinayavissajjanakathā

於是比丘們想:"波羅提木叉誦有幾種呢?"他們把此事告訴世尊。"比丘們,有五種波羅提木叉誦 - 誦序文后,其餘部分以'已聽'宣告。這是第一種波羅提木叉誦。誦序文和四波羅夷后,其餘部分以'已聽'宣告。這是第二種波羅提木叉誦。誦序文、四波羅夷和十三僧殘后,其餘部分以'已聽'宣告。這是第三種波羅提木叉誦。誦序文、四波羅夷、十三僧殘和兩不定后,其餘部分以'已聽'宣告。這是第四種波羅提木叉誦。第五種是完整誦。比丘們,這就是五種波羅提木叉誦。" 當時,比丘們想:"世尊允許略誦波羅提木叉",於是一直略誦波羅提木叉。他們把此事告訴世尊。"比丘們,不應該略誦波羅提木叉。誰略誦,犯突吉羅罪。" 當時,在憍薩羅國的某個住處,布薩那天有野獸的危險。比丘們無法完整誦波羅提木叉。他們把此事告訴世尊。"比丘們,我允許有障礙時略誦波羅提木叉。" 當時,六群比丘即使沒有障礙也略誦波羅提木叉。他們把此事告訴世尊。"比丘們,沒有障礙時不應該略誦波羅提木叉。誰略誦,犯突吉羅罪。比丘們,我允許有障礙時略誦波羅提木叉。這裡的障礙是:王難、賊難、火難、水難、人難、非人難、猛獸難、爬行動物難、生命難、梵行難。比丘們,我允許在這樣的障礙時略誦波羅提木叉,沒有障礙時完整誦。" 當時,六群比丘在僧團中未經請求就說法。他們把此事告訴世尊。"比丘們,在僧團中未經請求不應該說法。誰說,犯突吉羅罪。比丘們,我允許長老比丘自己說法或請他人說。" 關於問律 當時,六群比丘在僧團中未經認可就問律。他們把此事告訴世尊。"比丘們,在僧團中未經認可不應該問律。誰問,犯突吉羅罪。比丘們,我允許在僧團中經認可后問律。比丘們,應當如此認可 - 自己認可自己,或他人認可他人。如何自己認可自己?由一位有能力的比丘向僧團宣告: '大德們,請僧團聽我說。如果僧團已準備好,我將問某某律。' 這就是自己認可自己。 如何他人認可他人?由一位有能力的比丘向僧團宣告: '大德們,請僧團聽我說。如果僧團已準備好,某某將問某某律。' 這就是他人認可他人。" 當時,善良的比丘們在僧團中經認可后問律。六群比丘心生憤怒,心生不滿,以殺害威脅。他們把此事告訴世尊。"比丘們,我允許即使在僧團中經認可后,也要觀察大眾,衡量個人后再問律。" 關於回答律

  1. Tena kho pana samayena chabbaggiyā bhikkhū saṅghamajjhe asammatā vinayaṃ vissajjenti [vissajjanti (ka.)]. Bhagavato etamatthaṃ ārocesuṃ. Na, bhikkhave, saṅghamajjhe asammatena vinayo vissajjetabbo. Yo vissajjeyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, saṅghamajjhe sammatena vinayaṃ vissajjetuṃ. Evañca pana, bhikkhave, sammannitabbaṃ. Attanā vā [attanāva (syā.)] attānaṃ sammannitabbaṃ, parena vā paro sammannitabbo. Kathañca attanāva attānaṃ sammannitabbaṃ? Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –

『『Suṇātu me, bhante, saṅgho. Yadi saṅghassa pattakallaṃ, ahaṃ itthannāmena vinayaṃ puṭṭho vissajjeyya』』nti. Evaṃ attanāva attānaṃ sammannitabbaṃ.

Kathañca parena paro sammannitabbo? Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –

『『Suṇātu me, bhante, saṅgho. Yadi saṅghassa pattakallaṃ, itthannāmo itthannāmena vinayaṃ puṭṭho vissajjeyyā』』ti. Evaṃ parena paro sammannitabboti.

Tena kho pana samayena pesalā bhikkhū saṅghamajjhe sammatā vinayaṃ vissajjenti. Chabbaggiyā bhikkhū labhanti āghātaṃ, labhanti appaccayaṃ, vadhena tajjenti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, saṅghamajjhe sammatenapi parisaṃ oloketvā puggalaṃ tulayitvā vinayaṃ vissajjetunti.

  1. Codanākathā

  2. Tena kho pana samayena chabbaggiyā bhikkhū anokāsakataṃ bhikkhuṃ āpattiyā codenti. Bhagavato etamatthaṃ ārocesuṃ. Na, bhikkhave, anokāsakato bhikkhu āpattiyā codetabbo. Yo codeyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, okāsaṃ kārāpetvā āpattiyā codetuṃ – karotu āyasmā okāsaṃ, ahaṃ taṃ vattukāmoti.

Tena kho pana samayena pesalā bhikkhū chabbaggiye bhikkhū okāsaṃ kārāpetvā āpattiyā codenti. Chabbaggiyā bhikkhū labhanti āghātaṃ, labhanti appaccayaṃ, vadhena tajjenti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, katepi okāse puggalaṃ tulayitvā āpattiyā codetunti.

Tena kho pana samayena chabbaggiyā bhikkhū – puramhākaṃ pesalā bhikkhū okāsaṃ kārāpentīti – paṭikacceva suddhānaṃ bhikkhūnaṃ anāpattikānaṃ avatthusmiṃ akāraṇe okāsaṃ kārāpenti. Bhagavato etamatthaṃ ārocesuṃ. Na, bhikkhave, suddhānaṃ bhikkhūnaṃ anāpattikānaṃ avatthusmiṃ akāraṇe okāso kārāpetabbo. Yo kārāpeyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, puggalaṃ tulayitvā okāsaṃ kātu [kārāpetuṃ (syā.)] nti.

  1. Adhammakammapaṭikkosanādi

當時,六群比丘在僧團中未經認可就回答律。他們把此事告訴世尊。"比丘們,在僧團中未經認可不應該回答律。誰回答,犯突吉羅罪。比丘們,我允許在僧團中經認可后回答律。比丘們,應當如此認可 - 自己認可自己,或他人認可他人。如何自己認可自己?由一位有能力的比丘向僧團宣告: '大德們,請僧團聽我說。如果僧團已準備好,我將回答某某問的律。' 這就是自己認可自己。 如何他人認可他人?由一位有能力的比丘向僧團宣告: '大德們,請僧團聽我說。如果僧團已準備好,某某將回答某某問的律。' 這就是他人認可他人。" 當時,善良的比丘們在僧團中經認可后回答律。六群比丘心生憤怒,心生不滿,以殺害威脅。他們把此事告訴世尊。"比丘們,我允許即使在僧團中經認可后,也要觀察大眾,衡量個人后再回答律。" 關於指責 當時,六群比丘未經允許就指責比丘犯戒。他們把此事告訴世尊。"比丘們,未經允許不應該指責比丘犯戒。誰指責,犯突吉羅罪。比丘們,我允許經允許后指責犯戒 - '請大德允許,我想對你說。'" 當時,善良的比丘們經允許后指責六群比丘犯戒。六群比丘心生憤怒,心生不滿,以殺害威脅。他們把此事告訴世尊。"比丘們,我允許即使經允許后,也要衡量個人后再指責犯戒。" 當時,六群比丘想:"善良的比丘們要先讓我們允許",於是預先讓清凈無罪的比丘在無事無因的情況下允許。他們把此事告訴世尊。"比丘們,不應該讓清凈無罪的比丘在無事無因的情況下允許。誰讓允許,犯突吉羅罪。比丘們,我允許衡量個人后再讓允許。" 反對非法羯磨等

  1. Tena kho pana samayena chabbaggiyā bhikkhū saṅghamajjhe adhammakammaṃ karonti. Bhagavato etamatthaṃ ārocesuṃ. Na, bhikkhave, adhammakammaṃ kātabbaṃ. Yo kareyya, āpatti dukkaṭassāti. Karontiyeva adhammakammaṃ. Bhagavato etamatthaṃ ārocesuṃ . Anujānāmi, bhikkhave, adhammakamme kayiramāne paṭikkositunti.

Tena kho pana samayena pesalā bhikkhū chabbaggiyehi bhikkhūhi adhammakamme kayiramāne paṭikkosanti. Chabbaggiyā bhikkhū labhanti āghātaṃ, labhanti appaccayaṃ, vadhena tajjenti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, diṭṭhimpi āvikātunti. Tesaṃyeva santike diṭṭhiṃ āvikaronti. Chabbaggiyā bhikkhū labhanti āghātaṃ, labhanti appaccayaṃ, vadhena tajjenti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, catūhi pañcahi paṭikkosituṃ, dvīhi tīhi diṭṭhiṃ āvikātuṃ, ekena adhiṭṭhātuṃ – 『na metaṃ khamatī』ti.

Tena kho pana samayena chabbaggiyā bhikkhū saṅghamajjhe pātimokkhaṃ uddisamānā sañcicca na sāventi. Bhagavato etamatthaṃ ārocesuṃ. Na, bhikkhave, pātimokkhuddesakena sañcicca na sāvetabbaṃ. Yo na sāveyya, āpatti dukkaṭassāti.

Tena kho pana samayena āyasmā udāyī saṅghassa pātimokkhuddesako hoti kākassarako. Atha kho āyasmato udāyissa etadahosi – 『『bhagavatā paññattaṃ 『pātimokkhuddesakena sāvetabba』nti, ahañcamhi kākassarako, kathaṃ nu kho mayā paṭipajjitabba』』nti? Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, pātimokkhuddesakena vāyamituṃ – 『kathaṃ sāveyya』nti. Vāyamantassa anāpattīti.

Tena kho pana samayena devadatto sagahaṭṭhāya parisāya pātimokkhaṃ uddisati. Bhagavato etamatthaṃ ārocesuṃ. Na, bhikkhave, sagahaṭṭhāya parisāya pātimokkhaṃ uddisitabbaṃ. Yo uddiseyya, āpatti dukkaṭassāti.

Tena kho pana samayena chabbaggiyā bhikkhū saṅghamajjhe anajjhiṭṭhā pātimokkhaṃ uddisanti. Bhagavato etamatthaṃ ārocesuṃ. Na, bhikkhave, saṅghamajjhe anajjhiṭṭhena pātimokkhaṃ uddisitabbaṃ. Yo uddiseyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, therādhikaṃ [therādheyyaṃ (aṭṭhakathāyaṃ pāṭhantaraṃ)] pātimokkhanti.

Aññatitthiyabhāṇavāro niṭṭhito paṭhamo [ekādasamo (ka.)].

  1. Pātimokkhuddesakaajjhesanādi

當時,六群比丘在僧團中做非法羯磨。他們把此事告訴世尊。"比丘們,不應該做非法羯磨。誰做,犯突吉羅罪。"他們仍然做非法羯磨。他們把此事告訴世尊。"比丘們,我允許在做非法羯磨時反對。" 當時,善良的比丘們在六群比丘做非法羯磨時反對。六群比丘心生憤怒,心生不滿,以殺害威脅。他們把此事告訴世尊。"比丘們,我允許表明自己的看法。"他們在六群比丘面前表明自己的看法。六群比丘心生憤怒,心生不滿,以殺害威脅。他們把此事告訴世尊。"比丘們,我允許四五人反對,兩三人表明看法,一人決意:'我不同意這個。'" 當時,六群比丘在僧團中誦波羅提木叉時故意不讓聽到。他們把此事告訴世尊。"比丘們,誦波羅提木叉者不應該故意不讓聽到。誰不讓聽到,犯突吉羅罪。" 當時,尊者優陀夷是僧團的波羅提木叉誦者,聲音嘶啞。於是尊者優陀夷想:"世尊制定'波羅提木叉誦者應該讓聽到',而我聲音嘶啞,我應該怎麼辦?"他們把此事告訴世尊。"比丘們,我允許波羅提木叉誦者努力 - '如何讓聽到'。努力時無罪。" 當時,提婆達多在有在家人的集會中誦波羅提木叉。他們把此事告訴世尊。"比丘們,不應該在有在家人的集會中誦波羅提木叉。誰誦,犯突吉羅罪。" 當時,六群比丘在僧團中未經請求就誦波羅提木叉。他們把此事告訴世尊。"比丘們,在僧團中未經請求不應該誦波羅提木叉。誰誦,犯突吉羅罪。比丘們,我允許波羅提木叉由長老負責。" 外道品第一結束。 請求波羅提木叉誦者等

  1. Atha kho bhagavā rājagahe yathābhirantaṃ viharitvā yena codanāvatthu tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena codanāvatthu tadavasari. Tena kho pana samayena aññatarasmiṃ āvāse sambahulā bhikkhū viharanti . Tattha thero bhikkhu bālo hoti abyatto. So na jānāti uposathaṃ vā uposathakammaṃ vā, pātimokkhaṃ vā pātimokkhuddesaṃ vā. Atha kho tesaṃ bhikkhūnaṃ etadahosi – 『『bhagavatā paññattaṃ 『therādhikaṃ pātimokkha』nti, ayañca amhākaṃ thero bālo abyatto, na jānāti uposathaṃ vā uposathakammaṃ vā, pātimokkhaṃ vā pātimokkhuddesaṃ vā. Kathaṃ nu kho amhehi paṭipajjitabba』』nti? Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, yo tattha bhikkhu byatto paṭibalo tassādheyyaṃ pātimokkhanti.

Tena kho pana samayena aññatarasmiṃ āvāse tadahuposathe sambahulā bhikkhū viharanti bālā abyattā. Te na jānanti uposathaṃ vā uposathakammaṃ vā, pātimokkhaṃ vā pātimokkhuddesaṃ vā. Te theraṃ ajjhesiṃsu – 『『uddisatu, bhante, thero pātimokkha』』nti. So evamāha – 『『na me, āvuso, vattatī』』ti. Dutiyaṃ theraṃ ajjhesiṃsu – 『『uddisatu, bhante, thero pātimokkha』』nti. Sopi evamāha – 『『na me, āvuso, vattatī』』ti. Tatiyaṃ theraṃ ajjhesiṃsu – 『『uddisatu , bhante, thero pātimokkha』』nti. Sopi evamāha – 『『na me, āvuso, vattatī』』ti. Eteneva upāyena yāva saṅghanavakaṃ ajjhesiṃsu – 『『uddisatu āyasmā pātimokkha』』nti. Sopi evamāha – 『『na me, bhante, vattatī』』ti. Bhagavato etamatthaṃ ārocesuṃ.

Idha pana, bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā bhikkhū viharanti bālā abyattā. Te na jānanti uposathaṃ vā uposathakammaṃ vā, pātimokkhaṃ vā pātimokkhuddesaṃ vā. Te theraṃ ajjhesanti – 『『uddisatu, bhante, thero pātimokkha』』nti. So evaṃ vadeti – 『『na me, āvuso, vattatī』』ti. Dutiyaṃ theraṃ ajjhesanti – 『『uddisatu, bhante, thero pātimokkha』』nti. Sopi evaṃ vadeti – 『『na me, āvuso, vattatī』』ti. Tatiyaṃ theraṃ ajjhesanti – 『『uddisatu, bhante, thero pātimokkha』』nti. Sopi evaṃ vadeti – 『『na me, āvuso, vattatī』』ti. Eteneva upāyena yāva saṅghanavakaṃ ajjhesanti – 『『uddisatu āyasmā pātimokkha』』nti. Sopi evaṃ vadeti – 『『na me, bhante, vattatī』』ti. Tehi, bhikkhave, bhikkhūhi eko bhikkhu sāmantā āvāsā sajjukaṃ pāhetabbo – gacchāvuso, saṃkhittena vā vitthārena vā pātimokkhaṃ pariyāpuṇitvāna āgacchāhīti.

Atha kho bhikkhūnaṃ etadahosi – 『『kena nu kho pāhetabbo』』ti? Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, therena bhikkhunā navaṃ bhikkhuṃ āṇāpetunti. Therena āṇattā navā bhikkhū na gacchanti. Bhagavato etamatthaṃ ārocesuṃ. Na, bhikkhave, therena āṇattena agilānena na gantabbaṃ. Yo na gaccheyya, āpatti dukkaṭassāti.

  1. Pakkhagaṇanādiuggahaṇānujānanā

  2. Atha kho bhagavā codanāvatthusmiṃ yathābhirantaṃ viharitvā punadeva rājagahaṃ paccāgañchi.

Tena kho pana samayena manussā bhikkhū piṇḍāya carante pucchanti – 『『katimī, bhante, pakkhassā』』ti? Bhikkhū evamāhaṃsu – 『『na kho mayaṃ, āvuso, jānāmā』』ti. Manussā ujjhāyanti khiyyanti vipācenti – 『『pakkhagaṇanamattamampime samaṇā sakyaputtiyā na jānanti, kiṃ panime aññaṃ kiñci kalyāṇaṃ jānissantī』』ti? Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, pakkhagaṇanaṃ uggahetunti. Atha kho bhikkhūnaṃ etadahosi – 『『kena nu kho pakkhagaṇanā uggahetabbā』』ti? Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, sabbeheva pakkhagaṇanaṃ uggahetunti.

於是世尊在王舍城(現在的拉杰吉爾)住了適當的時間后,向指責事由處出發遊行。他漸次遊行,到達了指責事由處。當時,在某個住處有許多比丘居住。那裡的長老比丘愚笨無知。他不知道布薩、布薩羯磨、波羅提木叉、波羅提木叉誦。於是那些比丘想:"世尊制定'波羅提木叉由長老負責',而我們的這位長老愚笨無知,不知道布薩、布薩羯磨、波羅提木叉、波羅提木叉誦。我們應該怎麼辦?"他們把此事告訴世尊。"比丘們,我允許由那裡有能力的比丘負責波羅提木叉。" 當時,在某個住處布薩那天有許多愚笨無知的比丘居住。他們不知道布薩、布薩羯磨、波羅提木叉、波羅提木叉誦。他們請求長老:"大德長老,請誦波羅提木叉。"他說:"賢友們,我不行。"他們請求第二長老:"大德長老,請誦波羅提木叉。"他也說:"賢友們,我不行。"他們請求第三長老:"大德長老,請誦波羅提木叉。"他也說:"賢友們,我不行。"他們用同樣的方式一直請求到最後一位新比丘:"請大德誦波羅提木叉。"他也說:"大德們,我不行。"他們把此事告訴世尊。 "比丘們,在這裡,在某個住處布薩那天有許多愚笨無知的比丘居住。他們不知道布薩、布薩羯磨、波羅提木叉、波羅提木叉誦。他們請求長老:'大德長老,請誦波羅提木叉。'他說:'賢友們,我不行。'他們請求第二長老:'大德長老,請誦波羅提木叉。'他也說:'賢友們,我不行。'他們請求第三長老:'大德長老,請誦波羅提木叉。'他也說:'賢友們,我不行。'他們用同樣的方式一直請求到最後一位新比丘:'請大德誦波羅提木叉。'他也說:'大德們,我不行。'比丘們,那些比丘應該立即派一位比丘到鄰近的住處去:'賢友,請去簡略或詳細地學習波羅提木叉后回來。'" 於是比丘們想:"應該由誰派遣呢?"他們把此事告訴世尊。"比丘們,我允許長老比丘命令新比丘。"長老命令后,新比丘們不去。他們把此事告訴世尊。"比丘們,長老命令后,無病不應該不去。誰不去,犯突吉羅罪。" 允許學習計算半月等 於是世尊在指責事由處住了適當的時間后,又回到王舍城(現在的拉杰吉爾)。 當時,人們問正在乞食的比丘們:"大德,這是半月的第幾天?"比丘們這樣說:"賢友們,我們不知道。"人們抱怨、批評、散佈:"這些釋迦子沙門連計算半月都不知道,他們還會知道什麼其他好事呢?"他們把此事告訴世尊。"比丘們,我允許學習計算半月。"於是比丘們想:"應該由誰學習計算半月呢?"他們把此事告訴世尊。"比丘們,我允許所有人都學習計算半月。"

  1. Tena kho pana samayena manussā bhikkhū piṇḍāya carante pucchanti – 『『kīvatikā, bhante, bhikkhū』』ti? Bhikkhū evamāhaṃsu – 『『na kho mayaṃ, āvuso, jānāmā』』ti. Manussā ujjhāyanti khiyyanti vipācenti – 『『aññamaññampime samaṇā sakyaputtiyā na jānanti, kiṃ panime aññaṃ kiñci kalyāṇaṃ jānissantī』』ti? Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, bhikkhū gaṇetunti.

Atha kho bhikkhūnaṃ etadahosi – 『『kadā nu kho bhikkhū gaṇetabbā』』ti? Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, tadahuposathe nāmaggena [nāmamattena (syā.), gaṇamaggena (ka.)] gaṇetuṃ, salākaṃ vā gāhetunti.

  1. Tena kho pana samayena bhikkhū ajānantā ajjuposathoti dūraṃ gāmaṃ piṇḍāya caranti. Te uddissamānepi pātimokkhe āgacchanti, uddiṭṭhamattepi āgacchanti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, ārocetuṃ 『ajjuposatho』ti.

Atha kho bhikkhūnaṃ etadahosi – 『『kena nu kho ārocetabbo』』ti? Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, therena bhikkhunā kālavato ārocetunti.

Tena kho pana samayena aññataro thero kālavato nassarati. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, bhattakālepi ārocetunti.

Bhattakālepi nassarati. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, yaṃ kālaṃ sarati, taṃ kālaṃ ārocetunti.

  1. Pubbakaraṇānujānanā

  2. Tena kho pana samayena aññatarasmiṃ āvāse uposathāgāraṃ uklāpaṃ hoti. Āgantukā bhikkhū ujjhāyanti khiyyanti vipācenti – 『『kathañhi nāma āvāsikā bhikkhū uposathāgāraṃ na sammajjissantī』』ti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, uposathāgāraṃ sammajjitunti.

Atha kho bhikkhūnaṃ etadahosi – 『『kena nu kho uposathāgāraṃ sammajjitabba』』nti? Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, therena bhikkhunā navaṃ bhikkhuṃ āṇāpetunti.

Therena āṇattā navā bhikkhū na sammajjanti. Bhagavato etamatthaṃ ārocesuṃ. Na, bhikkhave, therena āṇattena agilānena na sammajjitabbaṃ. Yo na sammajjeyya, āpatti dukkaṭassāti.

  1. Tena kho pana samayena uposathāgāre āsanaṃ apaññattaṃ hoti. Bhikkhū chamāyaṃ nisīdanti, gattānipi cīvarānipi paṃsukitāni honti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, uposathāgāre āsanaṃ paññapetunti.

Atha kho bhikkhūnaṃ etadahosi – 『『kena nu kho uposathāgāre āsanaṃ paññapetabba』』nti? Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, therena bhikkhunā navaṃ bhikkhuṃ āṇāpetunti.

Therena āṇattā navā bhikkhū na paññapenti. Bhagavato etamatthaṃ ārocesuṃ. Na, bhikkhave, therena āṇattena agilānena na paññapetabbaṃ. Yo na paññapeyya, āpatti dukkaṭassāti.

  1. Tena kho pana samayena uposathāgāre padīpo na hoti. Bhikkhū andhakāre kāyampi cīvarampi akkamanti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, uposathāgāre padīpaṃ kātunti.

Atha kho bhikkhūnaṃ etadahosi – 『『kena nu kho uposathāgāre padīpo kātabbo』』ti? Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, therena bhikkhunā navaṃ bhikkhuṃ āṇāpetunti.

Therena āṇattā navā bhikkhū na padīpenti. Bhagavato etamatthaṃ ārocesuṃ. Na, bhikkhave, therena āṇattena agilānena na padīpetabbo. Yo na padīpeyya, āpatti dukkaṭassāti.

  1. Tena kho pana samayena aññatarasmiṃ āvāse āvāsikā bhikkhū neva pānīyaṃ upaṭṭhāpenti, na paribhojanīyaṃ upaṭṭhāpenti. Āgantukā bhikkhū ujjhāyanti khiyyanti vipācenti – 『『kathañhi nāma āvāsikā bhikkhū neva pānīyaṃ upaṭṭhāpessanti, na paribhojanīyaṃ upaṭṭhāpessantī』』ti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave , pānīyaṃ paribhojanīyaṃ upaṭṭhāpetunti.

Atha kho bhikkhūnaṃ etadahosi – 『『kena nu kho pānīyaṃ paribhojanīyaṃ upaṭṭhāpetabba』』nti ? Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, therena bhikkhunā navaṃ bhikkhuṃ āṇāpetunti.

Therena āṇattā navā bhikkhū na upaṭṭhāpenti. Bhagavato etamatthaṃ ārocesuṃ. Na, bhikkhave, therena āṇattena agilānena na upaṭṭhāpetabbaṃ. Yo na upaṭṭhāpeyya, āpatti dukkaṭassāti.

  1. Disaṃgamikādivatthu

當時,人們問正在乞食的比丘們:"大德,有多少位比丘?"比丘們這樣說:"賢友們,我們不知道。"人們抱怨、批評、散佈:"這些釋迦子沙門連彼此都不知道,他們還會知道什麼其他好事呢?"他們把此事告訴世尊。"比丘們,我允許計算比丘人數。" 於是比丘們想:"應該什麼時候計算比丘人數呢?"他們把此事告訴世尊。"比丘們,我允許在布薩那天用名字計數,或者發木簽。" 當時,比丘們不知道今天是布薩日,就到遠處的村莊乞食。他們在誦波羅提木叉時才回來,或者剛誦完就回來。他們把此事告訴世尊。"比丘們,我允許宣佈'今天是布薩日'。" 於是比丘們想:"應該由誰宣佈呢?"他們把此事告訴世尊。"比丘們,我允許長老比丘及時宣佈。" 當時,某位長老忘記及時宣佈。他們把此事告訴世尊。"比丘們,我允許在用餐時也宣佈。" 用餐時也忘記了。他們把此事告訴世尊。"比丘們,我允許在想起的時候宣佈。" 允許事先準備 當時,在某個住處布薩堂很臟。來訪的比丘們抱怨、批評、散佈:"常住比丘們怎麼不打掃布薩堂呢?"他們把此事告訴世尊。"比丘們,我允許打掃布薩堂。" 於是比丘們想:"應該由誰打掃布薩堂呢?"他們把此事告訴世尊。"比丘們,我允許長老比丘命令新比丘。" 長老命令后,新比丘們不打掃。他們把此事告訴世尊。"比丘們,長老命令后,無病不應該不打掃。誰不打掃,犯突吉羅罪。" 當時,布薩堂里沒有準備座位。比丘們坐在地上,身體和衣服都變髒了。他們把此事告訴世尊。"比丘們,我允許在布薩堂里準備座位。" 於是比丘們想:"應該由誰在布薩堂里準備座位呢?"他們把此事告訴世尊。"比丘們,我允許長老比丘命令新比丘。" 長老命令后,新比丘們不準備。他們把此事告訴世尊。"比丘們,長老命令后,無病不應該不準備。誰不準備,犯突吉羅罪。" 當時,布薩堂里沒有燈。比丘們在黑暗中踩到身體和衣服。他們把此事告訴世尊。"比丘們,我允許在布薩堂里點燈。" 於是比丘們想:"應該由誰在布薩堂里點燈呢?"他們把此事告訴世尊。"比丘們,我允許長老比丘命令新比丘。" 長老命令后,新比丘們不點燈。他們把此事告訴世尊。"比丘們,長老命令后,無病不應該不點燈。誰不點燈,犯突吉羅罪。" 當時,在某個住處常住比丘們既不準備飲用水,也不準備洗用水。來訪的比丘們抱怨、批評、散佈:"常住比丘們怎麼既不準備飲用水,也不準備洗用水呢?"他們把此事告訴世尊。"比丘們,我允許準備飲用水和洗用水。" 於是比丘們想:"應該由誰準備飲用水和洗用水呢?"他們把此事告訴世尊。"比丘們,我允許長老比丘命令新比丘。" 長老命令后,新比丘們不準備。他們把此事告訴世尊。"比丘們,長老命令后,無病不應該不準備。誰不準備,犯突吉羅罪。" 遠行等事

  1. Tena kho pana samayena sambahulā bhikkhū bālā abyattā disaṃgamikā ācariyupajjhāye na āpucchiṃsu [na āpucchiṃsu (ka.)]. Bhagavato etamatthaṃ ārocesuṃ.

Idha pana, bhikkhave, sambahulā bhikkhū bālā abyattā disaṃgamikā ācariyupajjhāye na āpucchanti [na āpucchanti (ka.)]. Te [tehi (ka.)], bhikkhave, ācariyupajjhāyehi pucchitabbā – 『『kahaṃ gamissatha, kena saddhiṃ gamissathā』』ti? Te ce, bhikkhave, bālā abyattā aññe bāle abyatte apadiseyyuṃ, na, bhikkhave, ācariyupajjhāyehi anujānitabbā. Anujāneyyuṃ ce, āpatti dukkaṭassa. Te ca, bhikkhave, bālā abyattā ananuññātā ācariyupajjhāyehi gaccheyyuṃ ce, āpatti dukkaṭassa.

Idha pana, bhikkhave, aññatarasmiṃ āvāse sambahulā bhikkhū viharanti bālā abyattā. Te na jānanti uposathaṃ vā uposathakammaṃ vā, pātimokkhaṃ vā pātimokkhuddesaṃ vā. Tattha añño bhikkhu āgacchati bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito byatto medhāvī lajjī kukkuccako sikkhākāmo. Tehi, bhikkhave, bhikkhūhi so bhikkhu saṅgahetabbo anuggahetabbo upalāpetabbo upaṭṭhāpetabbo cuṇṇena mattikāya dantakaṭṭhena mukhodakena. No ce saṅgaṇheyyuṃ anuggaṇheyyuṃ upalāpeyyuṃ upaṭṭhāpeyyuṃ cuṇṇena mattikāya dantakaṭṭhena mukhodakena, āpatti dukkaṭassa.

Idha pana, bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā bhikkhū viharanti bālā abyattā. Te na jānanti uposathaṃ vā uposathakammaṃ vā, pātimokkhaṃ vā pātimokkhuddesaṃ vā. Tehi, bhikkhave, bhikkhūhi eko bhikkhu sāmantā āvāsā sajjukaṃ pāhetabbo – 『『gacchāvuso, saṃkhittena vā vitthārena vā pātimokkhaṃ pariyāpuṇitvā āgacchā』』ti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, tehi, bhikkhave, bhikkhūhi sabbeheva yattha jānanti uposathaṃ vā uposathakammaṃ vā pātimokkhaṃ vā pātimokkhuddesaṃ vā, so āvāso gantabbo . No ce gaccheyyuṃ, āpatti dukkaṭassa.

Idha pana, bhikkhave, aññatarasmiṃ āvāse sambahulā bhikkhū vassaṃ vasanti bālā abyattā. Te na jānanti uposathaṃ vā uposathakammaṃ vā pātimokkhaṃ vā pātimokkhuddesaṃ vā. Tehi, bhikkhave, bhikkhūhi eko bhikkhu sāmantā āvāsā sajjukaṃ pāhetabbo – 『『gacchāvuso, saṃkhittena vā vitthārena vā pātimokkhaṃ pariyāpuṇitvā āgacchā』』ti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, eko bhikkhu sattāhakālikaṃ pāhetabbo – 『『gacchāvuso, saṃkhittena vā vitthārena vā pātimokkhaṃ pariyāpuṇitvā āgacchā』』ti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, na, bhikkhave, tehi bhikkhūhi tasmiṃ āvāse vassaṃ vasitabbaṃ. Vaseyyuṃ ce, āpatti dukkaṭassāti.

  1. Pārisuddhidānakathā

當時,許多愚笨無知的比丘要遠行,沒有告知老師和戒師。他們把此事告訴世尊。 "比丘們,在這裡,許多愚笨無知的比丘要遠行,沒有告知老師和戒師。比丘們,老師和戒師應該問他們:'你們要去哪裡?和誰一起去?'比丘們,如果那些愚笨無知的比丘說要和其他愚笨無知的人一起去,比丘們,老師和戒師不應該允許。如果允許,犯突吉羅罪。比丘們,如果那些愚笨無知的比丘未經老師和戒師允許就去,犯突吉羅罪。 比丘們,在這裡,在某個住處有許多愚笨無知的比丘居住。他們不知道布薩、布薩羯磨、波羅提木叉、波羅提木叉誦。有另一位比丘來到那裡,他多聞、通達阿含、持法、持律、持摩呾理迦、聰明、有能力、有智慧、謹慎、有羞恥心、好學。比丘們,那些比丘應該接待、照顧、親近、服侍那位比丘,提供粉、黏土、牙刷、洗臉水。如果不接待、照顧、親近、服侍,不提供粉、黏土、牙刷、洗臉水,犯突吉羅罪。 比丘們,在這裡,在某個住處布薩那天有許多愚笨無知的比丘居住。他們不知道布薩、布薩羯磨、波羅提木叉、波羅提木叉誦。比丘們,那些比丘應該立即派一位比丘到鄰近的住處去:'賢友,請去簡略或詳細地學習波羅提木叉后回來。'如果能這樣做,那很好。如果不能,比丘們,那些比丘應該全都去知道布薩、布薩羯磨、波羅提木叉、波羅提木叉誦的住處。如果不去,犯突吉羅罪。 比丘們,在這裡,在某個住處有許多愚笨無知的比丘安居。他們不知道布薩、布薩羯磨、波羅提木叉、波羅提木叉誦。比丘們,那些比丘應該立即派一位比丘到鄰近的住處去:'賢友,請去簡略或詳細地學習波羅提木叉后回來。'如果能這樣做,那很好。如果不能,應該派一位比丘去七天:'賢友,請去簡略或詳細地學習波羅提木叉后回來。'如果能這樣做,那很好。如果不能,比丘們,那些比丘不應該在那個住處安居。如果安居,犯突吉羅罪。" 關於給清凈

  1. Atha kho bhagavā bhikkhū āmantesi – 『『sannipatatha, bhikkhave, saṅgho uposathaṃ karissatī』』ti. Evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca – 『『atthi, bhante, bhikkhu gilāno, so anāgato』』ti. Anujānāmi, bhikkhave, gilānena bhikkhunā pārisuddhiṃ dātuṃ. Evañca pana, bhikkhave, dātabbā – tena gilānena bhikkhunā ekaṃ bhikkhuṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo – 『『pārisuddhiṃ dammi, pārisuddhiṃ me hara, pārisuddhiṃ me ārocehī』』ti. Kāyena viññāpeti, vācāya viññāpeti, kāyena vācāya viññāpeti, dinnā hoti pārisuddhi. Na kāyena viññāpeti, na vācāya viññāpeti, na kāyena vācāya viññāpeti, na dinnā hoti pārisuddhi. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, so, bhikkhave, gilāno bhikkhu mañcena vā pīṭhena vā saṅghamajjhe ānetvā uposatho kātabbo. Sace, bhikkhave, gilānupaṭṭhākānaṃ bhikkhūnaṃ evaṃ hoti – 『『sace kho mayaṃ gilānaṃ ṭhānā cāvessāma, ābādho vā abhivaḍḍhissati kālaṃkiriyā vā bhavissatī』』ti, na, bhikkhave, gilāno bhikkhu ṭhānā cāvetabbo. Saṅghena tattha gantvā uposatho kātabbo. Na tveva vaggena saṅghena uposatho kātabbo. Kareyya ce, āpatti dukkaṭassa.

Pārisuddhihārako ce, bhikkhave, dinnāya pārisuddhiyā tattheva pakkamati, aññassa dātabbā pārisuddhi. Pārisuddhihārako ce, bhikkhave, dinnāya pārisuddhiyā tattheva vibbhamati,…pe… kālaṃ karoti – sāmaṇero paṭijānāti – sikkhaṃ paccakkhātako paṭijānāti – antimavatthuṃ ajjhāpannako paṭijānāti – ummattako paṭijānāti – khittacitto paṭijānāti – vedanāṭṭo paṭijānāti – āpattiyā adassane ukkhittako paṭijānāti – āpattiyā appaṭikamme ukkhittako paṭijānāti – pāpikāya diṭṭhiyā appaṭinissagge ukkhittako paṭijānāti – paṇḍako paṭijānāti – theyyasaṃvāsako paṭijānāti – titthiyapakkantako paṭijānāti – tiracchānagato paṭijānāti – mātughātako paṭijānāti – pitughātako paṭijānāti – arahantaghātako paṭijānāti – bhikkhunidūsako paṭijānāti – saṅghabhedako paṭijānāti – lohituppādako paṭijānāti – ubhatobyañjanako paṭijānāti, aññassa dātabbā pārisuddhi.

Pārisuddhihārako ce, bhikkhave, dinnāya pārisuddhiyā antarāmagge pakkamati, anāhaṭā hoti pārisuddhi. Pārisuddhihārako ce, bhikkhave, dinnāya pārisuddhiyā antarāmagge vibbhamati,…pe… ubhatobyañjanako paṭijānāti, anāhaṭā hoti pārisuddhi.

Pārisuddhihārako ce, bhikkhave, dinnāya pārisuddhiyā saṅghappatto pakkamati, āhaṭā hoti pārisuddhi. Pārisuddhihārako ce, bhikkhave, dinnāya pārisuddhiyā saṅghappatto vibbhamati,…pe… ubhatobyañjanako paṭijānāti, āhaṭā hoti pārisuddhi.

Pārisuddhihārako ce, bhikkhave, dinnāya pārisuddhiyā saṅghappatto sutto na āroceti, pamatto na āroceti, samāpanno na āroceti, āhaṭā hoti pārisuddhi. Pārisuddhihārakassa anāpatti.

Pārisuddhihārako ce, bhikkhave , dinnāya pārisuddhiyā saṅghappatto sañcicca na āroceti, āhaṭā hoti pārisuddhi. Pārisuddhihārakassa āpatti dukkaṭassāti.

  1. Chandadānakathā

於是世尊對比丘們說:"比丘們,集合吧,僧團將舉行布薩。"這樣說時,一位比丘對世尊說:"大德,有一位生病的比丘,他沒有來。""比丘們,我允許生病的比丘給清凈。比丘們,應當這樣給:那位生病的比丘應該走近一位比丘,偏袒上衣於一肩,蹲踞,合掌,這樣說:'我給清凈,請帶我的清凈去,請宣佈我的清凈。'用身體表示,用語言表示,用身語表示,清凈就算給了。不用身體表示,不用語言表示,不用身語表示,清凈就算沒給。如果能這樣做,那很好。如果不能,比丘們,應該用床或椅把那位生病的比丘抬到僧團中間舉行布薩。比丘們,如果照顧病人的比丘們這樣想:'如果我們移動病人,病情會加重或會死亡',比丘們,不應該移動生病的比丘。僧團應該去那裡舉行布薩。但是不應該分裂的僧團舉行布薩。如果舉行,犯突吉羅罪。 比丘們,如果帶清凈者在給了清凈后就在那裡離開,應該把清凈給另一個人。比丘們,如果帶清凈者在給了清凈后就在那裡還俗,...死亡 - 自稱是沙彌 - 自稱是舍戒者 - 自稱是犯最重戒者 - 自稱是瘋狂者 - 自稱是心亂者 - 自稱是痛苦折磨者 - 自稱是因不見罪而被擯出者 - 自稱是因不懺悔罪而被擯出者 - 自稱是因不捨惡見而被擯出者 - 自稱是黃門 - 自稱是偷形住者 - 自稱是投外道者 - 自稱是畜生 - 自稱是弒母者 - 自稱是弒父者 - 自稱是弒阿羅漢者 - 自稱是污比丘尼者 - 自稱是破僧者 - 自稱是出佛身血者 - 自稱是兩性人,應該把清凈給另一個人。 比丘們,如果帶清凈者在給了清凈后在中途離開,清凈就算沒帶來。比丘們,如果帶清凈者在給了清凈后在中途還俗,...自稱是兩性人,清凈就算沒帶來。 比丘們,如果帶清凈者在給了清凈後到達僧團又離開,清凈就算帶來了。比丘們,如果帶清凈者在給了清凈後到達僧團又還俗,...自稱是兩性人,清凈就算帶來了。 比丘們,如果帶清凈者在給了清凈後到達僧團睡著了沒宣佈,忘記了沒宣佈,入定了沒宣佈,清凈就算帶來了。帶清凈者無罪。 比丘們,如果帶清凈者在給了清凈後到達僧團故意不宣佈,清凈就算帶來了。帶清凈者犯突吉羅罪。" 關於給欲

  1. Atha kho bhagavā bhikkhū āmantesi – 『『sannipatatha, bhikkhave, saṅgho kammaṃ karissatī』』ti . Evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca – 『『atthi, bhante, bhikkhu gilāno, so anāgato』』ti. Anujānāmi, bhikkhave, gilānena bhikkhunā chandaṃ dātuṃ. Evañca pana, bhikkhave, dātabbo. Tena gilānena bhikkhunā ekaṃ bhikkhuṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo – 『『chandaṃ dammi, chandaṃ me hara, chandaṃ me ārocehī』』ti. Kāyena viññāpeti, vācāya viññāpeti, kāyena vācāya viññāpeti, dinno hoti chando. Na kāyena viññāpeti, na vācāya viññāpeti, na kāyena vācāya viññāpeti, na dinno hoti chando. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, so, bhikkhave , gilāno bhikkhu mañcena vā pīṭhena vā saṅghamajjhe ānetvā kammaṃ kātabbaṃ. Sace, bhikkhave, gilānupaṭṭhākānaṃ bhikkhūnaṃ evaṃ hoti – 『『sace kho mayaṃ gilānaṃ ṭhānā cāvessāma, ābādho vā abhivaḍḍhissati kālaṃkiriyā vā bhavissatī』』ti, na, bhikkhave, gilāno bhikkhu ṭhānā cāvetabbo. Saṅghena tattha gantvā kammaṃ kātabbaṃ. Na tveva vaggena saṅghena kammaṃ kātabbaṃ. Kareyya ce, āpatti dukkaṭassa.

Chandahārako ce, bhikkhave, dinne chande tattheva pakkamati, aññassa dātabbo chando. Chandahārako ce, bhikkhave, dinne chande tattheva vibbhamati…pe… kālaṃkaroti – sāmaṇero paṭijānāti – sikkhaṃ paccakkhātako paṭijānāti – antimavatthuṃ ajjhāpannako paṭijānāti – ummattako paṭijānāti – khittacitto paṭijānāti – vedanāṭṭo paṭijānāti – āpattiyā adassane ukkhittako paṭijānāti – āpattiyā appaṭikamme ukkhittako paṭijānāti – pāpikāya diṭṭhiyā appaṭinissagge ukkhittako paṭijānāti – paṇḍako paṭijānāti – theyyasaṃvāsako paṭijānāti – titthiyapakkantako paṭijānāti – tiracchānagato paṭijānāti – mātughātako paṭijānāti – pitughātako paṭijānāti – arahantaghātako paṭijānāti – bhikkhunidūsako paṭijānāti – saṅghabhedako paṭijānāti – lohituppādako paṭijānāti – ubhatobyañjanako paṭijānāti, aññassa dātabbo chando.

Chandahārako ce, bhikkhave, dinne chande antarāmagge pakkamati, anāhaṭo hoti chando. Chandahārako ce, bhikkhave, dinne chande antarāmagge vibbhamati…pe… ubhatobyañjanako paṭijānāti, anāhaṭo hoti chando.

Chandahārako ce, bhikkhave, dinne chande saṅghappatto pakkamati, āhaṭo hoti chando. Chandahārako ce, bhikkhave, dinne chande saṅghappatto vibbhamati…pe… ubhatobyañjanako paṭijānāti, āhaṭo hoti chando.

Chandahārako ce, bhikkhave, dinne chande saṅghappatto sutto na āroceti, pamatto na āroceti, samāpanno na āroceti, āhaṭo hoti chando. Chandahārakassa anāpatti.

Chandahārako ce, bhikkhave, dinne chande saṅghappatto sañcicca na āroceti, āhaṭo hoti chando. Chandahārakassa āpatti dukkaṭassa. Anujānāmi, bhikkhave, tadahuposathe pārisuddhiṃ dentena chandampi dātuṃ, santi saṅghassa karaṇīyanti.

  1. Ñātakādiggahaṇakathā

於是世尊對比丘們說:"比丘們,**吧,僧團將舉行羯磨。"這樣說時,一位比丘對世尊說:"大德,有一位生病的比丘,他沒有來。""比丘們,我允許生病的比丘給欲。比丘們,應當這樣給:那位生病的比丘應該走近一位比丘,偏袒上衣於一肩,蹲踞,合掌,這樣說:'我給欲,請帶我的欲去,請宣佈我的欲。'用身體表示,用語言表示,用身語表示,欲就算給了。不用身體表示,不用語言表示,不用身語表示,欲就算沒給。如果能這樣做,那很好。如果不能,比丘們,應該用床或椅把那位生病的比丘抬到僧團中間舉行羯磨。比丘們,如果照顧病人的比丘們這樣想:'如果我們移動病人,病情會加重或會死亡',比丘們,不應該移動生病的比丘。僧團應該去那裡舉行羯磨。但是不應該分裂的僧團舉行羯磨。如果舉行,犯突吉羅罪。 比丘們,如果帶欲者在給了欲后就在那裡離開,應該把欲給另一個人。比丘們,如果帶欲者在給了欲后就在那裡還俗...死亡 - 自稱是沙彌 - 自稱是舍戒者 - 自稱是犯最重戒者 - 自稱是瘋狂者 - 自稱是心亂者 - 自稱是痛苦折磨者 - 自稱是因不見罪而被擯出者 - 自稱是因不懺悔罪而被擯出者 - 自稱是因不捨惡見而被擯出者 - 自稱是黃門 - 自稱是偷形住者 - 自稱是投外道者 - 自稱是畜生 - 自稱是弒母者 - 自稱是弒父者 - 自稱是弒阿羅漢者 - 自稱是污比丘尼者 - 自稱是破僧者 - 自稱是出佛身血者 - 自稱是兩性人,應該把欲給另一個人。 比丘們,如果帶欲者在給了欲后在中途離開,欲就算沒帶來。比丘們,如果帶欲者在給了欲后在中途還俗...自稱是兩性人,欲就算沒帶來。 比丘們,如果帶欲者在給了欲後到達僧團又離開,欲就算帶來了。比丘們,如果帶欲者在給了欲後到達僧團又還俗...自稱是兩性人,欲就算帶來了。 比丘們,如果帶欲者在給了欲後到達僧團睡著了沒宣佈,忘記了沒宣佈,入定了沒宣佈,欲就算帶來了。帶欲者無罪。 比丘們,如果帶欲者在給了欲後到達僧團故意不宣佈,欲就算帶來了。帶欲者犯突吉羅罪。比丘們,我允許在布薩那天給清凈時也給欲,因為僧團有事要做。" 關於接受親屬等

  1. Tena kho pana samayena aññataraṃ bhikkhuṃ tadahuposathe ñātakā gaṇhiṃsuṃ. Bhagavato etamatthaṃ ārocesuṃ.

Idha pana, bhikkhave, bhikkhuṃ tadahuposathe ñātakā gaṇhanti. Te ñātakā bhikkhūhi evamassu vacanīyā – 『『iṅgha, tumhe āyasmanto imaṃ bhikkhuṃ muhuttaṃ muñcatha, yāvāyaṃ bhikkhu uposathaṃ karotī』』ti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, te ñātakā bhikkhūhi evamassu vacanīyā – 『『iṅgha, tumhe āyasmanto muhuttaṃ ekamantaṃ hotha, yāvāyaṃ bhikkhu pārisuddhiṃ detī』』ti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, te ñātakā bhikkhūhi evamassu vacanīyā – 『『iṅgha, tumhe āyasmanto imaṃ bhikkhuṃ muhuttaṃ nissīmaṃ netha, yāva saṅgho uposathaṃ karotī』』ti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, na tveva vaggena saṅghena uposatho kātabbo. Kareyya ce, āpatti dukkaṭassa.

Idha pana, bhikkhave, bhikkhuṃ tadahuposathe rājāno gaṇhanti,…pe… corā gaṇhanti – dhuttā gaṇhanti – bhikkhupaccatthikā gaṇhanti, te bhikkhupaccatthikā bhikkhūhi evamassu vacanīyā – 『『iṅgha, tumhe āyasmanto imaṃ bhikkhuṃ muhuttaṃ muñcatha, yāvāyaṃ bhikkhu uposathaṃ karotī』』ti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, te bhikkhupaccatthikā bhikkhūhi evamassu vacanīyā – 『『iṅgha, tumhe āyasmanto muhuttaṃ ekamantaṃ hotha, yāvāyaṃ bhikkhu pārisuddhiṃ detī』』ti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, te bhikkhupaccatthikā bhikkhūhi evamassu vacanīyā – 『『iṅgha, tumhe āyasmanto imaṃ bhikkhuṃ muhuttaṃ nissīmaṃ netha, yāva saṅgho uposathaṃ karotī』』ti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, na tveva vaggena saṅghena uposatho kātabbo. Kareyya ce, āpatti dukkaṭassāti.

  1. Ummattakasammuti

當時,在布薩那天某位比丘被親屬抓走了。他們把此事告訴世尊。 "比丘們,在這裡,在布薩那天有比丘被親屬抓走。比丘們應該這樣對那些親屬說:'請你們大德暫時放開這位比丘,讓他舉行布薩。'如果能這樣做,那很好。如果不能,比丘們應該這樣對那些親屬說:'請你們大德暫時到一邊去,讓這位比丘給清凈。'如果能這樣做,那很好。如果不能,比丘們應該這樣對那些親屬說:'請你們大德暫時把這位比丘帶到界外去,讓僧團舉行布薩。'如果能這樣做,那很好。如果不能,不應該分裂的僧團舉行布薩。如果舉行,犯突吉羅罪。 比丘們,在這裡,在布薩那天有比丘被國王抓走,...被盜賊抓走 - 被流氓抓走 - 被比丘的敵人抓走,比丘們應該這樣對那些比丘的敵人說:'請你們大德暫時放開這位比丘,讓他舉行布薩。'如果能這樣做,那很好。如果不能,比丘們應該這樣對那些比丘的敵人說:'請你們大德暫時到一邊去,讓這位比丘給清凈。'如果能這樣做,那很好。如果不能,比丘們應該這樣對那些比丘的敵人說:'請你們大德暫時把這位比丘帶到界外去,讓僧團舉行布薩。'如果能這樣做,那很好。如果不能,不應該分裂的僧團舉行布薩。如果舉行,犯突吉羅罪。" 瘋狂比丘的同意

  1. Atha kho bhagavā bhikkhū āmantesi – 『『sannipatatha, bhikkhave, atthi saṅghassa karaṇīya』』nti. Evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca – 『『atthi, bhante, gaggo nāma bhikkhu ummattako, so anāgato』』ti.

『『Dveme, bhikkhave, ummattakā – atthi, bhikkhave, bhikkhu ummattako saratipi uposathaṃ napi sarati, saratipi saṅghakammaṃ napi sarati, atthi neva sarati; āgacchatipi uposathaṃ napi āgacchati, āgacchatipi saṅghakammaṃ napi āgacchati, atthi neva āgacchati. Tatra, bhikkhave, yvāyaṃ ummattako saratipi uposathaṃ napi sarati, saratipi saṅghakammaṃ napi sarati, āgacchatipi uposathaṃ napi āgacchati, āgacchatipi saṅghakammaṃ napi āgacchati, anujānāmi, bhikkhave, evarūpassa ummattakassa ummattakasammuttiṃ dātuṃ. Evañca pana, bhikkhave, dātabbā. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –

『『Suṇātu me, bhante, saṅgho. Gaggo bhikkhu ummattako – saratipi uposathaṃ napi sarati, saratipi saṅghakammaṃ napi sarati, āgacchatipi uposathaṃ napi āgacchati, āgacchatipi saṅghakammaṃ napi āgacchati. Yadi saṅghassa pattakallaṃ, saṅgho gaggassa bhikkhuno ummattakassa ummattakasammutiṃ dadeyya. Sareyya vā gaggo bhikkhu uposathaṃ na vā sareyya, sareyya vā saṅghakammaṃ na vā sareyya, āgaccheyya vā uposathaṃ na vā āgaccheyya, āgaccheyya vā saṅghakammaṃ na vā āgaccheyya, saṅgho saha vā gaggena vinā vā gaggena uposathaṃ kareyya, saṅghakammaṃ kareyya. Esā ñatti.

『『Suṇātu me, bhante, saṅgho. Gaggo bhikkhu ummattako – saratipi uposathaṃ napi sarati, saratipi saṅghakammaṃ napi sarati, āgacchatipi uposathaṃ napi āgacchati, āgacchatipi saṅghakammaṃ napi āgacchati. Saṅgho gaggassa bhikkhuno ummattakassa ummattakasammutiṃ deti. Sareyya vā gaggo bhikkhu uposathaṃ na vā sareyya, sareyya vā saṅghakammaṃ na vā sareyyaṃ, āgaccheyya vā uposathaṃ na vā āgaccheyya, āgaccheyya vā saṅghakammaṃ na vā āgaccheyya, saṅgho saha vā gaggena, vinā vā gaggena uposathaṃ karissati, saṅghakammaṃ karissati. Yassāyasmato khamati gaggassa bhikkhuno ummattakassa ummattakasammutiyā dānaṃ – sareyya vā gaggo bhikkhu uposathaṃ na vā sareyya, sareyya vā saṅghakammaṃ na vā sareyya, āgaccheyya vā uposathaṃ na vā āgaccheyya, āgaccheyya vā saṅghakammaṃ na vā āgaccheyya, saṅgho saha vā gaggena, vinā vā gaggena uposathaṃ karissati, saṅghakammaṃ karissati, so tuṇhassa; yassa nakkhamati, so bhāseyya.

『『Dinnā saṅghena gaggassa bhikkhuno ummattakassa ummattakasammuti. Sareyya vā gaggo bhikkhu uposathaṃ na vā sareyya, sareyya vā saṅghakammaṃ na vā sareyya, āgaccheyya vā uposathaṃ na vā āgaccheyya, āgaccheyya vā saṅghakammaṃ na vā āgaccheyya, saṅgho saha vā gaggena vinā vā gaggena uposathaṃ karissati, saṅghakammaṃ karissati. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī』』ti.

  1. Saṅghuposathādippabhedaṃ

於是世尊對比丘們說:"比丘們,集合吧,僧團有事要做。"這樣說時,一位比丘對世尊說:"大德,有一位名叫伽伽的比丘是瘋狂的,他沒有來。" "比丘們,有兩種瘋狂的人:比丘們,有的瘋狂的比丘有時記得布薩有時不記得,有時記得僧團羯磨有時不記得,有的完全不記得;有時來參加布薩有時不來,有時來參加僧團羯磨有時不來,有的完全不來。比丘們,對於那種有時記得布薩有時不記得,有時記得僧團羯磨有時不記得,有時來參加布薩有時不來,有時來參加僧團羯磨有時不來的瘋狂比丘,比丘們,我允許給這樣的瘋狂比丘瘋狂同意。比丘們,應當這樣給:由有能力的比丘讓僧團知道: '大德們,請僧團聽我說。伽伽比丘是瘋狂的 - 有時記得布薩有時不記得,有時記得僧團羯磨有時不記得,有時來參加布薩有時不來,有時來參加僧團羯磨有時不來。如果僧團已準備好了,僧團應該給伽伽比丘瘋狂同意。無論伽伽比丘記不記得布薩,記不記得僧團羯磨,來不來參加布薩,來不來參加僧團羯磨,僧團都可以和伽伽一起或不和伽伽一起舉行布薩,舉行僧團羯磨。這是動議。 大德們,請僧團聽我說。伽伽比丘是瘋狂的 - 有時記得布薩有時不記得,有時記得僧團羯磨有時不記得,有時來參加布薩有時不來,有時來參加僧團羯磨有時不來。僧團給伽伽比丘瘋狂同意。無論伽伽比丘記不記得布薩,記不記得僧團羯磨,來不來參加布薩,來不來參加僧團羯磨,僧團都將和伽伽一起或不和伽伽一起舉行布薩,舉行僧團羯磨。哪位大德同意給伽伽比丘瘋狂同意 - 無論伽伽比丘記不記得布薩,記不記得僧團羯磨,來不來參加布薩,來不來參加僧團羯磨,僧團都將和伽伽一起或不和伽伽一起舉行布薩,舉行僧團羯磨 - 請保持沉默;哪位不同意,請說出來。 僧團已經給伽伽比丘瘋狂同意。無論伽伽比丘記不記得布薩,記不記得僧團羯磨,來不來參加布薩,來不來參加僧團羯磨,僧團都將和伽伽一起或不和伽伽一起舉行布薩,舉行僧團羯磨。僧團同意,所以保持沉默。我如此認定此事。'" 僧團布薩等的區別

  1. Tena kho pana samayena aññatarasmiṃ āvāse tadahuposathe cattāro bhikkhū viharanti. Atha kho tesaṃ bhikkhūnaṃ etadahosi – 『『bhagavatā paññattaṃ 『uposatho kātabbo』ti, mayañcamhā cattāro janā, kathaṃ nu kho amhehi uposatho kātabbo』』ti? Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, catunnaṃ pātimokkhaṃ uddisitunti.

Tena kho pana samayena aññatarasmiṃ āvāse tadahuposathe tayo bhikkhū viharanti. Atha kho tesaṃ bhikkhūnaṃ etadahosi – 『『bhagavatā anuññātaṃ catunnaṃ pātimokkhaṃ uddisituṃ, mayañcamhā tayo janā, kathaṃ nu kho amhehi uposatho kātabbo』』ti? Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, tiṇṇaṃ pārisuddhiuposathaṃ kātuṃ. Evañca pana, bhikkhave, kātabbo. Byattena bhikkhunā paṭibalena te bhikkhū ñāpetabbā –

『『Suṇantu me āyasmantā. Ajjuposatho pannaraso. Yadāyasmantānaṃ pattakallaṃ, mayaṃ aññamaññaṃ pārisuddhiuposathaṃ kareyyāmā』』ti.

Therena bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā te bhikkhū evamassu vacanīyā – 『『parisuddho ahaṃ, āvuso; parisuddhoti maṃ dhāretha. Parisuddho ahaṃ, āvuso; parisuddhoti maṃ dhāretha. Parisuddho ahaṃ, āvuso; parisuddhoti maṃ dhārethā』』ti.

Navakena bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā te bhikkhū evamassu vacanīyā – 『『parisuddho ahaṃ, bhante; parisuddhoti maṃ dhāretha. Parisuddho ahaṃ, bhante; parisuddhoti maṃ dhāretha. Parisuddho ahaṃ, bhante; parisuddhoti maṃ dhārethā』』ti.

Tena kho pana samayena aññatarasmiṃ āvāse tadahuposathe dve bhikkhū viharanti. Atha kho tesaṃ bhikkhūnaṃ etadahosi – 『『bhagavatā anuññātaṃ catunnaṃ pātimokkhaṃ uddisituṃ, tiṇṇannaṃ pārisuddhiuposathaṃ kātuṃ. Mayañcamhā dve janā. Kathaṃ nu kho amhehi uposatho kātabbo』』ti? Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, dvinnaṃ pārisuddhiuposathaṃ kātuṃ . Evañca pana, bhikkhave, kātabbo. Therena bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā navo bhikkhu evamassa vacanīyo – 『『parisuddho ahaṃ, āvuso; parisuddhoti maṃ dhārehi. Parisuddho ahaṃ, āvuso; parisuddhoti maṃ dhārehi. Parisuddho ahaṃ, āvuso; parisuddhoti maṃ dhārehī』』ti.

Navakena bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā thero bhikkhu evamassa vacanīyo – 『『parisuddho ahaṃ, bhante; parisuddhoti maṃ dhāretha. Parisuddho ahaṃ, bhante; parisuddhoti maṃ dhāretha. Parisuddho ahaṃ, bhante; parisuddhoti maṃ dhārethā』』ti.

Tena kho pana samayena aññatarasmiṃ āvāse tadahuposathe eko bhikkhu viharati. Atha kho tassa bhikkhuno etadahosi – 『『bhagavatā anuññātaṃ catunnaṃ pātimokkhaṃ uddisituṃ, tiṇṇannaṃ pārisuddhiuposathaṃ kātuṃ, dvinnaṃ pārisuddhiuposathaṃ kātuṃ. Ahañcamhi ekako. Kathaṃ nu kho mayā uposatho kātabbo』』ti? Bhagavato etamatthaṃ ārocesuṃ. Idha pana, bhikkhave, aññatarasmiṃ āvāse tadahuposathe eko bhikkhu viharati. Tena, bhikkhave, bhikkhunā yattha bhikkhū paṭikkamanti upaṭṭhānasālāya vā, maṇḍape vā, rukkhamūle vā, so deso sammajjitvā pānīyaṃ paribhojanīyaṃ upaṭṭhāpetvā āsanaṃ paññapetvā padīpaṃ katvā nisīditabbaṃ. Sace aññe bhikkhū āgacchanti, tehi saddhiṃ uposatho kātabbo. No ce āgacchanti, ajja me uposathoti adhiṭṭhātabbo. No ce adhiṭṭhaheyya, āpatti dukkaṭassa.

Tatra, bhikkhave, yattha cattāro bhikkhū viharanti, na ekassa pārisuddhiṃ āharitvā tīhi pātimokkhaṃ uddisitabbaṃ. Uddiseyyuṃ ce, āpatti dukkaṭassa. Tatra, bhikkhave, yattha tayo bhikkhū viharanti, na ekassa pārisuddhiṃ āharitvā dvīhi pārisuddhiuposatho kātabbo. Kareyyuṃ ce, āpatti dukkaṭassa. Tatra, bhikkhave, yattha dve bhikkhū viharanti, na ekassa pārisuddhiṃ āharitvā ekena adhiṭṭhātabbo. Adhiṭṭhaheyya ce, āpatti dukkaṭassāti.

  1. Āpattipaṭikammavidhi

當時,在某個住處布薩那天有四位比丘居住。於是那些比丘想:"世尊規定'應該舉行布薩',我們有四個人,我們應該如何舉行布薩呢?"他們把此事告訴世尊。"比丘們,我允許四人誦波羅提木叉。" 當時,在某個住處布薩那天有三位比丘居住。於是那些比丘想:"世尊允許四人誦波羅提木叉,我們有三個人,我們應該如何舉行布薩呢?"他們把此事告訴世尊。"比丘們,我允許三人舉行清凈布薩。比丘們,應當這樣做。由有能力的比丘讓那些比丘知道: '請大德們聽我說。今天是十五日布薩。如果大德們已準備好了,我們應該互相舉行清凈布薩。' 長老比丘應該偏袒上衣於一肩,蹲踞,合掌,對那些比丘這樣說:'賢友們,我清凈;請記住我是清凈的。賢友們,我清凈;請記住我是清凈的。賢友們,我清凈;請記住我是清凈的。' 新比丘應該偏袒上衣於一肩,蹲踞,合掌,對那些比丘這樣說:'大德們,我清凈;請記住我是清凈的。大德們,我清凈;請記住我是清凈的。大德們,我清凈;請記住我是清凈的。'" 當時,在某個住處布薩那天有兩位比丘居住。於是那些比丘想:"世尊允許四人誦波羅提木叉,三人舉行清凈布薩。我們有兩個人,我們應該如何舉行布薩呢?"他們把此事告訴世尊。"比丘們,我允許兩人舉行清凈布薩。比丘們,應當這樣做。長老比丘應該偏袒上衣於一肩,蹲踞,合掌,對新比丘這樣說:'賢友,我清凈;請記住我是清凈的。賢友,我清凈;請記住我是清凈的。賢友,我清凈;請記住我是清凈的。' 新比丘應該偏袒上衣於一肩,蹲踞,合掌,對長老比丘這樣說:'大德,我清凈;請記住我是清凈的。大德,我清凈;請記住我是清凈的。大德,我清凈;請記住我是清凈的。'" 當時,在某個住處布薩那天只有一位比丘居住。於是那位比丘想:"世尊允許四人誦波羅提木叉,三人舉行清凈布薩,兩人舉行清凈布薩。我只有一個人,我應該如何舉行布薩呢?"他們把此事告訴世尊。"比丘們,在這裡,在某個住處布薩那天只有一位比丘居住。比丘們,那位比丘應該打掃比丘們聚集的地方,無論是集會堂、涼亭還是樹下,準備好飲用水和洗用水,擺好座位,點好燈,然後坐下。如果其他比丘來,就和他們一起舉行布薩。如果沒有人來,就應該決意'今天是我的布薩'。如果不決意,犯突吉羅罪。 比丘們,在那裡,如果有四位比丘居住,不應該帶一人的清凈后三人誦波羅提木叉。如果誦,犯突吉羅罪。比丘們,在那裡,如果有三位比丘居住,不應該帶一人的清凈后兩人舉行清凈布薩。如果舉行,犯突吉羅罪。比丘們,在那裡,如果有兩位比丘居住,不應該帶一人的清凈后一人決意。如果決意,犯突吉羅罪。" 懺悔罪過的方法

  1. Tena kho pana samayena aññataro bhikkhu tadahuposathe āpattiṃ āpanno hoti. Atha kho tassa bhikkhuno etadahosi – 『『bhagavatā paññattaṃ 『na sāpattikena uposatho kātabbo』ti. Ahañcamhi āpattiṃ āpanno. Kathaṃ nu kho mayā paṭipajjitabba』』nti? Bhagavato etamatthaṃ ārocesuṃ. Idha pana, bhikkhave, bhikkhu tadahuposathe āpattiṃ āpanno hoti. Tena, bhikkhave, bhikkhunā ekaṃ bhikkhuṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo – 『『ahaṃ, āvuso, itthannāmaṃ āpattiṃ āpanno, taṃ paṭidesemī』』ti. Tena vattabbo – 『『passasī』』ti. 『『Āma passāmī』』ti. 『『Āyatiṃ saṃvareyyāsī』』ti.

Idha pana, bhikkhave, bhikkhu tadahuposathe āpattiyā vematiko hoti. Tena, bhikkhave, bhikkhunā ekaṃ bhikkhuṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo – 『『ahaṃ, āvuso, itthannāmāya āpattiyā vematiko; yadā nibbematiko bhavissāmi, tadā taṃ āpattiṃ paṭikarissāmī』』ti vatvā uposatho kātabbo, pātimokkhaṃ sotabbaṃ, na tveva tappaccayā uposathassa antarāyo kātabboti.

Tena kho pana samayena chabbaggiyā bhikkhū sabhāgaṃ āpattiṃ desenti. Bhagavato etamatthaṃ ārocesuṃ. Na, bhikkhave, sabhāgā āpatti desetabbā. Yo deseyya, āpatti dukkaṭassāti.

Tena kho pana samayena chabbaggiyā bhikkhū sabhāgaṃ āpattiṃ paṭiggaṇhanti. Bhagavato etamatthaṃ ārocesuṃ. Na, bhikkhave, sabhāgā āpatti paṭiggahetabbā. Yo paṭiggaṇheyya, āpatti dukkaṭassāti.

  1. Āpattiāvikaraṇavidhi

  2. Tena kho pana samayena aññataro bhikkhu pātimokkhe uddissamāne āpattiṃ sarati. Atha kho tassa bhikkhuno etadahosi – 『『bhagavatā paññattaṃ 『na sāpattikena uposatho kātabbo』ti. Ahañcamhi āpattiṃ āpanno. Kathaṃ nu kho mayā paṭipajjitabba』』nti? Bhagavato etamatthaṃ ārocesuṃ.

Idha pana, bhikkhave, bhikkhu pātimokkhe uddissamāne āpattiṃ sarati. Tena, bhikkhave, bhikkhunā sāmanto bhikkhu evamassa vacanīyo – 『『ahaṃ, āvuso, itthannāmaṃ āpattiṃ āpanno. Ito vuṭṭhahitvā taṃ āpattiṃ paṭikarissāmī』』ti vatvā uposatho kātabbo, pātimokkhaṃ sotabbaṃ, na tveva tappaccayā uposathassa antarāyo kātabbo.

Idha pana, bhikkhave, bhikkhu pātimokkhe uddissamāne āpattiyā vematiko hoti. Tena, bhikkhave, bhikkhunā sāmanto bhikkhu evamassa vacanīyo – 『『ahaṃ, āvuso, itthannāmāya āpattiyā vematiko. Yadā nibbematiko bhavissāmi, tadā taṃ āpattiṃ paṭikarissāmī』』ti vatvā uposatho kātabbo, pātimokkhaṃ sotabbaṃ; na tveva tappaccayā uposathassa antarāyo kātabboti.

  1. Sabhāgāpattipaṭikammavidhi

當時,某位比丘在布薩那天犯了罪。於是那位比丘想:"世尊規定'有罪者不應該舉行布薩'。我犯了罪。我應該怎麼辦呢?"他們把此事告訴世尊。"比丘們,在這裡,如果一位比丘在布薩那天犯了罪。比丘們,那位比丘應該走近一位比丘,偏袒上衣於一肩,蹲踞,合掌,這樣說:'賢友,我犯了某某罪,我懺悔這個罪。'另一位應該說:'你看到嗎?''是的,我看到了。''以後要小心。' 比丘們,在這裡,如果一位比丘在布薩那天對所犯的罪有疑慮。比丘們,那位比丘應該走近一位比丘,偏袒上衣於一肩,蹲踞,合掌,這樣說:'賢友,我對某某罪有疑慮;當我沒有疑慮時,我會懺悔那個罪。'說完后應該舉行布薩,聽誦波羅提木叉,但不應該因此妨礙布薩。" 當時,六群比丘互相懺悔同類的罪。他們把此事告訴世尊。"比丘們,不應該懺悔同類的罪。誰懺悔,犯突吉羅罪。" 當時,六群比丘接受同類的罪的懺悔。他們把此事告訴世尊。"比丘們,不應該接受同類的罪的懺悔。誰接受,犯突吉羅罪。" 顯露罪過的方法 當時,某位比丘在誦波羅提木叉時想起自己犯了罪。於是那位比丘想:"世尊規定'有罪者不應該舉行布薩'。我犯了罪。我應該怎麼辦呢?"他們把此事告訴世尊。 "比丘們,在這裡,如果一位比丘在誦波羅提木叉時想起自己犯了罪。比丘們,那位比丘應該對鄰座的比丘這樣說:'賢友,我犯了某某罪。從這裡起來后我會懺悔那個罪。'說完后應該舉行布薩,聽誦波羅提木叉,但不應該因此妨礙布薩。 比丘們,在這裡,如果一位比丘在誦波羅提木叉時對所犯的罪有疑慮。比丘們,那位比丘應該對鄰座的比丘這樣說:'賢友,我對某某罪有疑慮。當我沒有疑慮時,我會懺悔那個罪。'說完后應該舉行布薩,聽誦波羅提木叉,但不應該因此妨礙布薩。" 懺悔同類罪的方法

  1. Tena kho pana samayena aññatarasmiṃ āvāse tadahuposathe sabbo saṅgho sabhāgaṃ āpattiṃ āpanno hoti. Atha kho tesaṃ bhikkhūnaṃ etadahosi – 『『bhagavatā paññattaṃ 『na sabhāgā āpatti desetabbā, na sabhāgā āpatti paṭiggahetabbā』ti . Ayañca sabbo saṅgho sabhāgaṃ āpattiṃ āpanno. Kathaṃ nu kho amhehi paṭipajjitabba』』nti? Bhagavato etamatthaṃ ārocesuṃ.

Idha pana, bhikkhave, aññatarasmiṃ āvāse tadahuposathe sabbo saṅgho sabhāgaṃ āpattiṃ āpanno hoti. Tehi, bhikkhave, bhikkhūhi eko bhikkhu sāmantā āvāsā sajjukaṃ pāhetabbo – gacchāvuso, taṃ āpattiṃ paṭikaritvā āgaccha; mayaṃ te santike āpattiṃ paṭikarissāmāti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –

『『Suṇātu me, bhante, saṅgho. Ayaṃ sabbo saṅgho sabhāgaṃ āpattiṃ āpanno. Yadā aññaṃ bhikkhuṃ suddhaṃ anāpattikaṃ passissati, tadā tassa santike taṃ āpattiṃ paṭikarissatī』』ti vatvā uposatho kātabbo, pātimokkhaṃ uddisitabbaṃ, na tveva tappaccayā uposathassa antarāyo kātabbo.

Idha pana, bhikkhave, aññatarasmiṃ āvāse tadahuposathe sabbo saṅgho sabhāgāya āpattiyā vematiko hoti. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –

『『Suṇātu me, bhante, saṅgho. Ayaṃ sabbo saṅgho sabhāgāya āpattiyā vematiko. Yadā nibbematiko bhavissati, tadā taṃ āpattiṃ paṭikarissatī』』ti vatvā uposatho kātabbo, pātimokkhaṃ uddisitabbaṃ; na tveva tappaccayā uposathassa antarāyo kātabbo.

Idha pana, bhikkhave, aññatarasmiṃ āvāse vassūpagato saṅgho sabhāgaṃ āpattiṃ āpanno hoti. Tehi, bhikkhave, bhikkhūhi eko bhikkhu sāmantā āvāsā sajjukaṃ pāhetabbo – gacchāvuso, taṃ āpattiṃ paṭikaritvā āgaccha; mayaṃ te santike taṃ āpattiṃ paṭikarissāmāti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, eko bhikkhu sattāhakālikaṃ pāhetabbo – gacchāvuso, taṃ āpattiṃ paṭikaritvā āgaccha; mayaṃ te santike taṃ āpattiṃ paṭikarissāmāti.

Tena kho pana samayena aññatarasmiṃ āvāse sabbo saṅgho sabhāgaṃ āpattiṃ āpanno hoti. So na jānāti tassā āpattiyā nāmagottaṃ. Tattha añño bhikkhu āgacchati bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito byatto medhāvī lajjī kukkuccako sikkhākāmo. Tamenaṃ aññataro bhikkhu yena so bhikkhu tenupasaṅkami, upasaṅkamitvā taṃ bhikkhuṃ etadavoca – 『『yo nu kho, āvuso, evañcevañca karoti, kiṃ nāma so āpattiṃ āpajjatī』』ti? So evamāha – 『『yo kho, āvuso, evañcevañca karoti, imaṃ nāma so āpattiṃ āpajjati. Imaṃ nāma tvaṃ, āvuso, āpattiṃ āpanno; paṭikarohi taṃ āpatti』』nti. So evamāha – 『『na kho ahaṃ, āvuso, ekova imaṃ āpattiṃ āpanno; ayaṃ sabbo saṅgho imaṃ āpattiṃ āpanno』』ti. So evamāha – 『『kiṃ te, āvuso, karissati paro āpanno vā anāpanno vā. Iṅgha, tvaṃ, āvuso, sakāya āpattiyā vuṭṭhāhī』』ti. Atha kho so bhikkhu tassa bhikkhuno vacanena taṃ āpattiṃ paṭikaritvā yena te bhikkhū tenupasaṅkami, upasaṅkamitvā te bhikkhū etadavoca – 『『yo kira, āvuso, evañcevañca karoti, imaṃ nāma so āpattiṃ āpajjati. Imaṃ nāma tumhe, āvuso, āpattiṃ āpannā; paṭikarotha taṃ āpatti』』nti. Atha kho te bhikkhū na icchiṃsu tassa bhikkhuno vacanena taṃ āpattiṃ paṭikātuṃ. Bhagavato etamatthaṃ ārocesuṃ.

當時,在某個住處布薩那天整個僧團都犯了同類的罪。於是那些比丘想:"世尊規定'不應該懺悔同類的罪,不應該接受同類的罪的懺悔'。而這整個僧團都犯了同類的罪。我們應該怎麼辦呢?"他們把此事告訴世尊。 "比丘們,在這裡,如果在某個住處布薩那天整個僧團都犯了同類的罪。比丘們,那些比丘應該立即派一位比丘到鄰近的住處去:'賢友,請去懺悔那個罪后回來;我們會在你面前懺悔罪。'如果能這樣做,那很好。如果不能,由有能力的比丘讓僧團知道: '大德們,請僧團聽我說。這整個僧團都犯了同類的罪。當看到其他清凈無罪的比丘時,就會在他面前懺悔那個罪。'說完后應該舉行布薩,誦波羅提木叉,但不應該因此妨礙布薩。 比丘們,在這裡,如果在某個住處布薩那天整個僧團對所犯的同類罪有疑慮。由有能力的比丘讓僧團知道: '大德們,請僧團聽我說。這整個僧團對所犯的同類罪有疑慮。當沒有疑慮時,就會懺悔那個罪。'說完后應該舉行布薩,誦波羅提木叉,但不應該因此妨礙布薩。 比丘們,在這裡,如果在某個住處安居的僧團犯了同類的罪。比丘們,那些比丘應該立即派一位比丘到鄰近的住處去:'賢友,請去懺悔那個罪后回來;我們會在你面前懺悔罪。'如果能這樣做,那很好。如果不能,應該派一位比丘七日內回來:'賢友,請去懺悔那個罪后回來;我們會在你面前懺悔罪。'" 當時,在某個住處整個僧團都犯了同類的罪。他們不知道那個罪的名稱和種類。這時有另一位博學、通曉傳承、持法、持律、持綱要、聰明、有能力、有智慧、謹慎、小心、好學的比丘來到那裡。一位比丘走近那位比丘,走近后對那位比丘這樣說:"賢友,如果有人這樣這樣做,他犯什麼罪呢?"他這樣說:"賢友,如果有人這樣這樣做,他犯這個罪。賢友,你犯了這個罪;請懺悔這個罪。"他這樣說:"賢友,不只是我一個人犯了這個罪;整個僧團都犯了這個罪。"他這樣說:"賢友,別人犯不犯罪對你有什麼影響?來吧,賢友,你從自己的罪中出來吧。"於是那位比丘聽從那位比丘的話懺悔了那個罪,然後走近那些比丘,走近后對那些比丘這樣說:"賢友們,據說如果有人這樣這樣做,他犯這個罪。賢友們,你們犯了這個罪;請懺悔這個罪。"但是那些比丘不願意聽從那位比丘的話懺悔那個罪。他們把此事告訴世尊。

Idha pana, bhikkhave, aññatarasmiṃ āvāse sabbo saṅgho sabhāgaṃ āpattiṃ āpanno hoti. So na jānāti tassā āpattiyā nāmagottaṃ. Tattha añño bhikkhu āgacchati bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito byatto medhāvī lajjī kukkuccako sikkhākāmo. Tamenaṃ aññataro bhikkhu yena so bhikkhu tenupasaṅkami, upasaṅkamitvā taṃ bhikkhuṃ evaṃ vadeti – 『『yo nu kho, āvuso, evañcevañca karoti, kiṃ nāma so āpattiṃ āpajjatī』』ti? So evaṃ vadeti – 『『yo kho, āvuso, evañcevañca karoti, imaṃ nāma so āpattiṃ āpajjati. Imaṃ nāma tvaṃ, āvuso, āpattiṃ āpanno; paṭikarohi taṃ āpatti』』nti. So evaṃ vadeti – 『『na kho ahaṃ, āvuso, ekova imaṃ āpattiṃ āpanno. Ayaṃ sabbo saṅgho imaṃ āpattiṃ āpanno』』ti. So evaṃ vadeti – 『『kiṃ te, āvuso, karissati paro āpanno vā anāpanno vā. Iṅgha, tvaṃ, āvuso, sakāya āpattiyā vuṭṭhāhī』』ti. So ce, bhikkhave, bhikkhu tassa bhikkhuno vacanena taṃ āpattiṃ paṭikaritvā yena te bhikkhū tenupasaṅkami, upasaṅkamitvā te bhikkhū evaṃ vadeti – 『『yo kira, āvuso, evañcevañca karoti imaṃ nāma so āpattiṃ āpajjati, imaṃ nāma tumhe āvuso āpattiṃ āpannā, paṭikarotha taṃ āpatti』』nti. Te ce, bhikkhave, bhikkhū tassa bhikkhuno vacanena taṃ āpattiṃ paṭikareyyuṃ, iccetaṃ kusalaṃ. No ce paṭikareyyuṃ, na te, bhikkhave, bhikkhū tena bhikkhunā akāmā vacanīyāti.

Codanāvatthubhāṇavāro niṭṭhito dutiyo.

  1. Anāpattipannarasakaṃ

比丘們,在這裡,如果在某個住處整個僧團都犯了同類的罪。他們不知道那個罪的名稱和種類。這時有另一位博學、通曉傳承、持法、持律、持綱要、聰明、有能力、有智慧、謹慎、小心、好學的比丘來到那裡。一位比丘走近那位比丘,走近后對那位比丘這樣說:"賢友,如果有人這樣這樣做,他犯什麼罪呢?"他這樣說:"賢友,如果有人這樣這樣做,他犯這個罪。賢友,你犯了這個罪;請懺悔這個罪。"他這樣說:"賢友,不只是我一個人犯了這個罪。整個僧團都犯了這個罪。"他這樣說:"賢友,別人犯不犯罪對你有什麼影響?來吧,賢友,你從自己的罪中出來吧。"比丘們,如果那位比丘聽從那位比丘的話懺悔了那個罪,然後走近那些比丘,走近后對那些比丘這樣說:"賢友們,據說如果有人這樣這樣做,他犯這個罪。賢友們,你們犯了這個罪;請懺悔這個罪。"比丘們,如果那些比丘聽從那位比丘的話懺悔那個罪,那很好。如果不懺悔,比丘們,那位比丘不應該違背那些比丘的意願對他們說話。 誦責備事品第二結束。 十五種無罪

  1. Tena kho pana samayena aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatiṃsu cattāro vā atirekā vā. Te na jāniṃsu 『『atthaññe āvāsikā bhikkhū anāgatā』』ti . Te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṃ akaṃsu, pātimokkhaṃ uddisiṃsu. Tehi uddissamāne pātimokkhe, athaññe āvāsikā bhikkhū āgacchiṃsu bahutarā. Bhagavato etamatthaṃ ārocesuṃ.

Idha pana, bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti 『『atthaññe āvāsikā bhikkhū anāgatā』』ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṃ karonti, pātimokkhaṃ uddisanti. Tehi uddissamāne pātimokkhe, athaññe āvāsikā bhikkhū āgacchanti bahutarā. Tehi, bhikkhave, bhikkhūhi puna pātimokkhaṃ uddisitabbaṃ. Uddesakānaṃ anāpatti.

Idha pana, bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti 『『atthaññe āvāsikā bhikkhū anāgatā』』ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṃ karonti, pātimokkhaṃ uddisanti. Tehi uddissamāne pātimokkhe, athaññe āvāsikā bhikkhū āgacchanti samasamā. Uddiṭṭhaṃ suuddiṭṭhaṃ, avasesaṃ sotabbaṃ. Uddesakānaṃ anāpatti.

Idha pana, bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti atthaññe āvāsikā bhikkhū anāgatāti, te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṃ karonti pātimokkhaṃ uddisanti. Tehi uddissamāne pātimokkhe, athaññe āvāsikā bhikkhū āgacchanti thokatarā. Uddiṭṭhaṃ suuddiṭṭhaṃ, avasesaṃ sotabbaṃ. Uddesakānaṃ anāpatti.

Idha pana, bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti atthaññe āvāsikā bhikkhū anāgatāti, te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṃ karonti pātimokkhaṃ uddisanti. Tehi uddiṭṭhamatte pātimokkhe, athaññe āvāsikā bhikkhū āgacchanti bahutarā. Tehi, bhikkhave, bhikkhūhi puna pātimokkhaṃ uddisitabbaṃ. Uddesakānaṃ anāpatti.

Idha pana, bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti atthaññe āvāsikā bhikkhū anāgatāti, te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṃ karonti pātimokkhaṃ uddisanti. Tehi uddiṭṭhamatte pātimokkhe, athaññe āvāsikā bhikkhū āgacchanti samasamā. Uddiṭṭhaṃ suuddiṭṭhaṃ, tesaṃ santike pārisuddhi ārocetabbā. Uddesakānaṃ anāpatti.

Idha pana, bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti atthaññe āvāsikā bhikkhū anāgatāti, te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṃ karonti pātimokkhaṃ uddisanti. Tehi uddiṭṭhamatte pātimokkhe, athaññe āvāsikā bhikkhū āgacchanti thokatarā. Uddiṭṭhaṃ suuddiṭṭhaṃ, tesaṃ santike pārisuddhi ārocetabbā. Uddesakānaṃ anāpatti.

Idha pana, bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti atthaññe āvāsikā bhikkhū anāgatāti, te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṃ karonti pātimokkhaṃ uddisanti. Tehi uddiṭṭhamatte pātimokkhe, avuṭṭhitāya parisāya, athaññe āvāsikā bhikkhū āgacchanti bahutarā. Tehi, bhikkhave, bhikkhūhi puna pātimokkhaṃ uddisitabbaṃ. Uddesakānaṃ anāpatti.

Idha pana, bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā . Te na jānanti atthaññe āvāsikā bhikkhū anāgatāti, te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṃ karonti pātimokkhaṃ uddisanti. Tehi uddiṭṭhamatte pātimokkhe, avuṭṭhitāya parisāya, athaññe āvāsikā bhikkhū āgacchanti samasamā. Uddiṭṭhaṃ suuddiṭṭhaṃ, tesaṃ santike pārisuddhi ārocetabbā. Uddesakānaṃ anāpatti.

當時,在某個住處布薩那天,許多住在那裡的比丘聚集,有四位或更多。他們不知道"還有其他住在這裡的比丘沒來"。他們以為合法、如法,分開但自認為和合,舉行了布薩,誦了波羅提木叉。當他們誦波羅提木叉時,其他更多住在那裡的比丘來了。他們把此事告訴世尊。 比丘們,在這裡,如果在某個住處布薩那天,許多住在那裡的比丘聚集,有四位或更多。他們不知道"還有其他住在這裡的比丘沒來"。他們以為合法、如法,分開但自認為和合,舉行布薩,誦波羅提木叉。當他們誦波羅提木叉時,其他更多住在那裡的比丘來了。比丘們,那些比丘應該再次誦波羅提木叉。誦者無罪。 比丘們,在這裡,如果在某個住處布薩那天,許多住在那裡的比丘聚集,有四位或更多。他們不知道"還有其他住在這裡的比丘沒來"。他們以為合法、如法,分開但自認為和合,舉行布薩,誦波羅提木叉。當他們誦波羅提木叉時,其他同等數量的住在那裡的比丘來了。已誦的很好,剩下的應該聽。誦者無罪。 比丘們,在這裡,如果在某個住處布薩那天,許多住在那裡的比丘聚集,有四位或更多。他們不知道還有其他住在這裡的比丘沒來。他們以為合法、如法,分開但自認為和合,舉行布薩,誦波羅提木叉。當他們誦波羅提木叉時,其他較少的住在那裡的比丘來了。已誦的很好,剩下的應該聽。誦者無罪。 比丘們,在這裡,如果在某個住處布薩那天,許多住在那裡的比丘聚集,有四位或更多。他們不知道還有其他住在這裡的比丘沒來。他們以為合法、如法,分開但自認為和合,舉行布薩,誦波羅提木叉。當他們剛誦完波羅提木叉時,其他更多住在那裡的比丘來了。比丘們,那些比丘應該再次誦波羅提木叉。誦者無罪。 比丘們,在這裡,如果在某個住處布薩那天,許多住在那裡的比丘聚集,有四位或更多。他們不知道還有其他住在這裡的比丘沒來。他們以為合法、如法,分開但自認為和合,舉行布薩,誦波羅提木叉。當他們剛誦完波羅提木叉時,其他同等數量的住在那裡的比丘來了。已誦的很好,應該在他們面前宣佈清凈。誦者無罪。 比丘們,在這裡,如果在某個住處布薩那天,許多住在那裡的比丘聚集,有四位或更多。他們不知道還有其他住在這裡的比丘沒來。他們以為合法、如法,分開但自認為和合,舉行布薩,誦波羅提木叉。當他們剛誦完波羅提木叉時,其他較少的住在那裡的比丘來了。已誦的很好,應該在他們面前宣佈清凈。誦者無罪。 比丘們,在這裡,如果在某個住處布薩那天,許多住在那裡的比丘聚集,有四位或更多。他們不知道還有其他住在這裡的比丘沒來。他們以為合法、如法,分開但自認為和合,舉行布薩,誦波羅提木叉。當他們剛誦完波羅提木叉,大眾還沒散時,其他更多住在那裡的比丘來了。比丘們,那些比丘應該再次誦波羅提木叉。誦者無罪。 比丘們,在這裡,如果在某個住處布薩那天,許多住在那裡的比丘聚集,有四位或更多。他們不知道還有其他住在這裡的比丘沒來。他們以為合法、如法,分開但自認為和合,舉行布薩,誦波羅提木叉。當他們剛誦完波羅提木叉,大眾還沒散時,其他同等數量的住在那裡的比丘來了。已誦的很好,應該在他們面前宣佈清凈。誦者無罪。

Idha pana, bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti atthaññe āvāsikā bhikkhū anāgatāti, te dhammasaññino vinayasaññino vaggā samaggāsaññino uposathaṃ karonti pātimokkhaṃ uddisanti. Tehi uddiṭṭhamatte pātimokkhe, avuṭṭhitāya parisāya, athaññe āvāsikā bhikkhū āgacchanti thokatarā. Uddiṭṭhaṃ suuddiṭṭhaṃ, tesaṃ santike pārisuddhi ārocetabbā. Uddesakānaṃ anāpatti.

Idha pana, bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti atthaññe āvāsikā bhikkhū anāgatāti, te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṃ karonti pātimokkhaṃ uddisanti. Tehi uddiṭṭhamatte pātimokkhe, ekaccāya vuṭṭhitāya parisāya, athaññe āvāsikā bhikkhū āgacchanti bahutarā. Tehi, bhikkhave, bhikkhūhi puna pātimokkhaṃ uddisitabbaṃ. Uddesakānaṃ anāpatti.

Idha pana, bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti atthaññe āvāsikā bhikkhū anāgatāti, te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṃ karonti pātimokkhaṃ uddisanti. Tehi uddiṭṭhamatte pātimokkhe, ekaccāya vuṭṭhitāya parisāya, athaññe āvāsikā bhikkhū āgacchanti samasamā. Uddiṭṭhaṃ suuddiṭṭhaṃ, tesaṃ santike pārisuddhi ārocetabbā. Uddesakānaṃ anāpatti.

Idha pana, bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti atthaññe āvāsikā bhikkhū anāgatāti, te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṃ karonti pātimokkhaṃ uddisanti. Tehi uddiṭṭhamatte pātimokkhe, ekaccāya vuṭṭhitāya parisāya, athaññe āvāsikā bhikkhū āgacchanti thokatarā. Uddiṭṭhaṃ suuddiṭṭhaṃ, tesaṃ santike pārisuddhi ārocetabbā. Uddesakānaṃ anāpatti.

Idha pana, bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti atthaññe āvāsikā bhikkhū anāgatāti, te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṃ karonti pātimokkhaṃ uddisanti. Tehi uddiṭṭhamatte pātimokkhe, sabbāya vuṭṭhitāya parisāya, athaññe āvāsikā bhikkhū āgacchanti bahutarā. Tehi, bhikkhave, bhikkhūhi puna pātimokkhaṃ uddisitabbaṃ. Uddesakānaṃ anāpatti.

Idha pana, bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti atthaññe āvāsikā bhikkhū anāgatāti, te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṃ karonti pātimokkhaṃ uddisanti. Tehi uddiṭṭhamatte pātimokkhe, sabbāya vuṭṭhitāya parisāya, athaññe āvāsikā bhikkhū āgacchanti samasamā. Uddiṭṭhaṃ suuddiṭṭhaṃ, tesaṃ santike pārisuddhi ārocetabbā. Uddesakānaṃ anāpatti.

Idha pana, bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti atthaññe āvāsikā bhikkhū anāgatāti, te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṃ karonti pātimokkhaṃ uddisanti. Tehi uddiṭṭhamatte pātimokkhe, sabbāya vuṭṭhitāya parisāya, athaññe āvāsikā bhikkhū āgacchanti thokatarā. Uddiṭṭhaṃ suuddiṭṭhaṃ, tesaṃ santike pārisuddhi ārocetabbā. Uddesakānaṃ anāpatti.

Anāpattipannarasakaṃ niṭṭhitaṃ.

  1. Vaggāvaggasaññīpannarasakaṃ

比丘們,在這裡,如果在某個住處布薩那天,許多住在那裡的比丘聚集,有四位或更多。他們不知道還有其他住在這裡的比丘沒來。他們以為合法、如法,分開但自認為和合,舉行布薩,誦波羅提木叉。當他們剛誦完波羅提木叉,大眾還沒散時,其他較少的住在那裡的比丘來了。已誦的很好,應該在他們面前宣佈清凈。誦者無罪。 比丘們,在這裡,如果在某個住處布薩那天,許多住在那裡的比丘聚集,有四位或更多。他們不知道還有其他住在這裡的比丘沒來。他們以為合法、如法,分開但自認為和合,舉行布薩,誦波羅提木叉。當他們剛誦完波羅提木叉,部分大眾已散時,其他更多住在那裡的比丘來了。比丘們,那些比丘應該再次誦波羅提木叉。誦者無罪。 比丘們,在這裡,如果在某個住處布薩那天,許多住在那裡的比丘聚集,有四位或更多。他們不知道還有其他住在這裡的比丘沒來。他們以為合法、如法,分開但自認為和合,舉行布薩,誦波羅提木叉。當他們剛誦完波羅提木叉,部分大眾已散時,其他同等數量的住在那裡的比丘來了。已誦的很好,應該在他們面前宣佈清凈。誦者無罪。 比丘們,在這裡,如果在某個住處布薩那天,許多住在那裡的比丘聚集,有四位或更多。他們不知道還有其他住在這裡的比丘沒來。他們以為合法、如法,分開但自認為和合,舉行布薩,誦波羅提木叉。當他們剛誦完波羅提木叉,部分大眾已散時,其他較少的住在那裡的比丘來了。已誦的很好,應該在他們面前宣佈清凈。誦者無罪。 比丘們,在這裡,如果在某個住處布薩那天,許多住在那裡的比丘聚集,有四位或更多。他們不知道還有其他住在這裡的比丘沒來。他們以為合法、如法,分開但自認為和合,舉行布薩,誦波羅提木叉。當他們剛誦完波羅提木叉,全體大眾已散時,其他更多住在那裡的比丘來了。比丘們,那些比丘應該再次誦波羅提木叉。誦者無罪。 比丘們,在這裡,如果在某個住處布薩那天,許多住在那裡的比丘聚集,有四位或更多。他們不知道還有其他住在這裡的比丘沒來。他們以為合法、如法,分開但自認為和合,舉行布薩,誦波羅提木叉。當他們剛誦完波羅提木叉,全體大眾已散時,其他同等數量的住在那裡的比丘來了。已誦的很好,應該在他們面前宣佈清凈。誦者無罪。 比丘們,在這裡,如果在某個住處布薩那天,許多住在那裡的比丘聚集,有四位或更多。他們不知道還有其他住在這裡的比丘沒來。他們以為合法、如法,分開但自認為和合,舉行布薩,誦波羅提木叉。當他們剛誦完波羅提木叉,全體大眾已散時,其他較少的住在那裡的比丘來了。已誦的很好,應該在他們面前宣佈清凈。誦者無罪。 十五種無罪結束。 十五種分開或和合的認知

  1. Idha pana, bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti 『『atthaññe āvāsikā bhikkhū anāgatā』』ti. Te dhammasaññino vinayasaññino vaggā vaggasaññino uposathaṃ karonti , pātimokkhaṃ uddisanti. Tehi uddissamāne pātimokkhe, athaññe āvāsikā bhikkhū āgacchanti bahutarā. Tehi, bhikkhave, bhikkhūhi puna pātimokkhaṃ uddisitabbaṃ. Uddesakānaṃ āpatti dukkaṭassa.

Idha pana, bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti atthaññe āvāsikā bhikkhū anāgatāti, te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṃ karonti pātimokkhaṃ uddisanti. Tehi uddissamāne pātimokkhe, athaññe āvāsikā bhikkhū āgacchanti samasamā . Uddiṭṭhaṃ suuddiṭṭhaṃ, avasesaṃ sotabbaṃ. Uddesakānaṃ āpatti dukkaṭassa.

Idha pana, bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti atthaññe āvāsikā bhikkhū anāgatāti te dhammasaññino vinayasaññino vaggā vaggasaññino uposathaṃ karonti pātimokkhaṃ uddisanti. Tehi uddissamāne pātimokkhe, athaññe āvāsikā bhikkhū āgacchanti thokatarā. Uddiṭṭhaṃ suuddiṭṭhaṃ, avasesaṃ sotabbaṃ. Uddesakānaṃ āpatti dukkaṭassa.

Idha pana, bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti 『『atthaññe āvāsikā bhikkhū anāgatā』』ti. Te dhammasaññino vinayasaññino vaggā vaggasaññino uposathaṃ karonti, pātimokkhaṃ uddisanti. Tehi uddiṭṭhamatte pātimokkhe…pe… avuṭṭhitāya parisāya…pe… ekaccāya vuṭṭhitāya parisāya…pe… sabbāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti bahutarā…pe… samasamā…pe… thokatarā. Uddiṭṭhaṃ suuddiṭṭhaṃ, tesaṃ santike pārisuddhi ārocetabbā. Uddesakānaṃ āpatti dukkaṭassa.

Vaggāvaggasaññipannarasakaṃ niṭṭhitaṃ.

  1. Vematikapannarasakaṃ

  2. Idha pana, bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti 『『atthaññe āvāsikā bhikkhū anāgatā』』ti. Te, kappati nu kho amhākaṃ uposatho kātuṃ na nu kho kappatīti, vematikā uposathaṃ karonti, pātimokkhaṃ uddisanti. Tehi uddissamāne pātimokkhe, athaññe āvāsikā bhikkhū āgacchanti bahutarā. Tehi, bhikkhave, bhikkhūhi puna pātimokkhaṃ uddisitabbaṃ. Uddesakānaṃ āpatti dukkaṭassa.

Idha pana, bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti 『『atthaññe āvāsikā bhikkhū anāgatā』』ti, te 『『kappati nu kho amhākaṃ uposatho kātuṃ, na nu kho kappatī』』ti, vematikā uposathaṃ karonti, pātimokkhaṃ uddisanti. Tehi uddissamāne pātimokkhe, athaññe āvāsikā bhikkhū āgacchanti samasamā. Uddiṭṭhaṃ suuddiṭṭhaṃ, avasesaṃ sotabbaṃ. Uddesakānaṃ āpatti dukkaṭassa.

Idha pana, bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti atthaññe āvāsikā bhikkhū anāgatāti, te kappati nu kho amhākaṃ uposatho kātuṃ, na nu kho kappatīti, vematikā uposathaṃ karonti, pātimokkhaṃ uddisanti. Tehi uddissamāne pātimokkhe athaññe āvāsikā bhikkhū āgacchanti thokatarā. Uddiṭṭhaṃ suuddiṭṭhaṃ, avasesaṃ sotabbaṃ. Uddesakānaṃ āpatti dukkaṭassa.

Idha pana, bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti 『『atthaññe āvāsikā bhikkhū anāgatā』』ti. Te, 『『kappati nu kho amhākaṃ uposatho kātuṃ na nu kho kappatī』』ti, vematikā uposathaṃ karonti, pātimokkhaṃ uddisanti. Tehi uddiṭṭhamatte pātimokkhe,…pe… avuṭṭhitāya parisāya…pe… ekaccāya vuṭṭhitāya parisāya…pe… sabbāya vuṭṭhitāya parisāya, athaññe āvāsikā bhikkhū āgacchanti bahutarā…pe… samasamā…pe… thokatarā. Uddiṭṭhaṃ suuddiṭṭhaṃ, tesaṃ santike pārisuddhi ārocetabbā. Uddesakānaṃ āpatti dukkaṭassa.

Vematikapannarasakaṃ niṭṭhitaṃ.

比丘們,在這裡,如果在某個住處布薩那天,許多住在那裡的比丘聚集,有四位或更多。他們知道"還有其他住在這裡的比丘沒來"。他們以為合法、如法,分開且認為是分開的,舉行布薩,誦波羅提木叉。當他們誦波羅提木叉時,其他更多住在那裡的比丘來了。比丘們,那些比丘應該再次誦波羅提木叉。誦者犯突吉羅罪。 比丘們,在這裡,如果在某個住處布薩那天,許多住在那裡的比丘聚集,有四位或更多。他們知道還有其他住在這裡的比丘沒來。他們以為合法、如法,分開但認為是和合的,舉行布薩,誦波羅提木叉。當他們誦波羅提木叉時,其他同等數量的住在那裡的比丘來了。已誦的很好,剩下的應該聽。誦者犯突吉羅罪。 比丘們,在這裡,如果在某個住處布薩那天,許多住在那裡的比丘聚集,有四位或更多。他們知道還有其他住在這裡的比丘沒來。他們以為合法、如法,分開且認為是分開的,舉行布薩,誦波羅提木叉。當他們誦波羅提木叉時,其他較少的住在那裡的比丘來了。已誦的很好,剩下的應該聽。誦者犯突吉羅罪。 比丘們,在這裡,如果在某個住處布薩那天,許多住在那裡的比丘聚集,有四位或更多。他們知道"還有其他住在這裡的比丘沒來"。他們以為合法、如法,分開且認為是分開的,舉行布薩,誦波羅提木叉。當他們剛誦完波羅提木叉...大眾還沒散時...部分大眾已散時...全體大眾已散時,其他更多...同等數量...較少的住在那裡的比丘來了。已誦的很好,應該在他們面前宣佈清凈。誦者犯突吉羅罪。 十五種分開或和合的認知結束。 十五種疑慮 比丘們,在這裡,如果在某個住處布薩那天,許多住在那裡的比丘聚集,有四位或更多。他們知道"還有其他住在這裡的比丘沒來"。他們懷疑"我們舉行布薩是否適當,是否不適當",帶著疑慮舉行布薩,誦波羅提木叉。當他們誦波羅提木叉時,其他更多住在那裡的比丘來了。比丘們,那些比丘應該再次誦波羅提木叉。誦者犯突吉羅罪。 比丘們,在這裡,如果在某個住處布薩那天,許多住在那裡的比丘聚集,有四位或更多。他們知道"還有其他住在這裡的比丘沒來"。他們懷疑"我們舉行布薩是否適當,是否不適當",帶著疑慮舉行布薩,誦波羅提木叉。當他們誦波羅提木叉時,其他同等數量的住在那裡的比丘來了。已誦的很好,剩下的應該聽。誦者犯突吉羅罪。 比丘們,在這裡,如果在某個住處布薩那天,許多住在那裡的比丘聚集,有四位或更多。他們知道還有其他住在這裡的比丘沒來。他們懷疑"我們舉行布薩是否適當,是否不適當",帶著疑慮舉行布薩,誦波羅提木叉。當他們誦波羅提木叉時,其他較少的住在那裡的比丘來了。已誦的很好,剩下的應該聽。誦者犯突吉羅罪。 比丘們,在這裡,如果在某個住處布薩那天,許多住在那裡的比丘聚集,有四位或更多。他們知道"還有其他住在這裡的比丘沒來"。他們懷疑"我們舉行布薩是否適當,是否不適當",帶著疑慮舉行布薩,誦波羅提木叉。當他們剛誦完波羅提木叉...大眾還沒散時...部分大眾已散時...全體大眾已散時,其他更多...同等數量...較少的住在那裡的比丘來了。已誦的很好,應該在他們面前宣佈清凈。誦者犯突吉羅罪。 十五種疑慮結束。

  1. Kukkuccapakatapannarasakaṃ

  2. Idha pana, bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti 『『atthaññe āvāsikā bhikkhū anāgatā』』ti. Te 『『kappateva amhākaṃ uposatho kātuṃ nāmhākaṃ na kappatī』』ti, kukkuccapakatā uposathaṃ karonti, pātimokkhaṃ uddisanti. Tehi uddissamāne pātimokkhe, athaññe āvāsikā bhikkhū āgacchanti bahutarā. Tehi, bhikkhave, bhikkhūhi puna pātimokkhaṃ uddisitabbaṃ. Uddesakānaṃ āpatti dukkaṭassa.

Idha pana, bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti 『『atthaññe āvāsikā bhikkhū anāgatā』』ti. Te 『『kappateva amhākaṃ uposatho kātuṃ nāmhākaṃ na kappatī』』ti, kukkuccapakatā uposathaṃ karonti, pātimokkhaṃ uddisanti. Tehi uddissamāne pātimokkhe, athaññe āvāsikā bhikkhū āgacchanti samasamā. Uddiṭṭhaṃ suuddiṭṭhaṃ, avasesaṃ sotabbaṃ. Uddesakānaṃ āpatti dukkaṭassa.

Idha pana, bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti 『『atthaññe āvāsikā bhikkhū anāgatā』』ti. Te 『『kappateva amhākaṃ uposatho kātuṃ, nāmhākaṃ na kappatī』』ti, kukkuccapakatā uposathaṃ karonti, pātimokkhaṃ uddisanti. Tehi uddissamāne pātimokkhe, athaññe āvāsikā bhikkhū āgacchanti thokatarā. Uddiṭṭhaṃ suuddiṭṭhaṃ, avasesaṃ sotabbaṃ. Uddesakānaṃ āpatti dukkaṭassa.

Idha pana, bhikkhave , aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti 『『atthaññe āvāsikā bhikkhū anāgatā』』ti. Te 『『kappateva amhākaṃ uposatho kātuṃ nāmhākaṃ na kappatī』』ti, kukkuccapakatā uposathaṃ karonti, pātimokkhaṃ uddisanti. Tehi uddiṭṭhamatte pātimokkhe,…pe… avuṭṭhitāya parisāya…pe… ekaccāya vuṭṭhitāya parisāya…pe… sabbāya vuṭṭhitāya parisāya, athaññe āvāsikā bhikkhū āgacchanti bahutarā…pe… samasamā …pe… thokatarā. Uddiṭṭhaṃ suuddiṭṭhaṃ, tesaṃ santike pārisuddhi ārocetabbā. Uddesakānaṃ āpatti dukkaṭassa.

Kukkuccapakatapannarasakaṃ niṭṭhitaṃ.

  1. Bhedapurekkhārapannarasakaṃ

十五種因悔疚而做 比丘們,在這裡,如果在某個住處布薩那天,許多住在那裡的比丘聚集,有四位或更多。他們知道"還有其他住在這裡的比丘沒來"。他們想"我們舉行布薩是適當的,對我們來說不是不適當的",帶著悔疚舉行布薩,誦波羅提木叉。當他們誦波羅提木叉時,其他更多住在那裡的比丘來了。比丘們,那些比丘應該再次誦波羅提木叉。誦者犯突吉羅罪。 比丘們,在這裡,如果在某個住處布薩那天,許多住在那裡的比丘聚集,有四位或更多。他們知道"還有其他住在這裡的比丘沒來"。他們想"我們舉行布薩是適當的,對我們來說不是不適當的",帶著悔疚舉行布薩,誦波羅提木叉。當他們誦波羅提木叉時,其他同等數量的住在那裡的比丘來了。已誦的很好,剩下的應該聽。誦者犯突吉羅罪。 比丘們,在這裡,如果在某個住處布薩那天,許多住在那裡的比丘聚集,有四位或更多。他們知道"還有其他住在這裡的比丘沒來"。他們想"我們舉行布薩是適當的,對我們來說不是不適當的",帶著悔疚舉行布薩,誦波羅提木叉。當他們誦波羅提木叉時,其他較少的住在那裡的比丘來了。已誦的很好,剩下的應該聽。誦者犯突吉羅罪。 比丘們,在這裡,如果在某個住處布薩那天,許多住在那裡的比丘聚集,有四位或更多。他們知道"還有其他住在這裡的比丘沒來"。他們想"我們舉行布薩是適當的,對我們來說不是不適當的",帶著悔疚舉行布薩,誦波羅提木叉。當他們剛誦完波羅提木叉...大眾還沒散時...部分大眾已散時...全體大眾已散時,其他更多...同等數量...較少的住在那裡的比丘來了。已誦的很好,應該在他們面前宣佈清凈。誦者犯突吉羅罪。 十五種因悔疚而做結束。 十五種意圖分裂

  1. Idha pana, bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti 『『atthaññe āvāsikā bhikkhū anāgatā』』ti. Te 『『nassantete, vinassantete, ko tehi attho』』ti – bhedapurekkhārā uposathaṃ karonti, pātimokkhaṃ uddisanti. Tehi uddissamāne pātimokkhe, athaññe āvāsikā bhikkhū āgacchanti bahutarā. Tehi , bhikkhave, bhikkhūhi puna pātimokkhaṃ uddisitabbaṃ. Uddesakānaṃ āpatti thullaccayassa .

Idha pana, bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti 『『atthaññe āvāsikā bhikkhū anāgatā』』ti. Te 『『nassantete, vinassantete, ko tehi attho』』ti – bhedapurekkhārā uposathaṃ karonti, pātimokkhaṃ uddisanti. Tehi uddissamāne pātimokkhe, athaññe āvāsikā bhikkhū āgacchanti samasamā. Uddiṭṭhaṃ suuddiṭṭhaṃ, avasesaṃ sotabbaṃ. Uddesakānaṃ āpatti thullaccayassa.

Idha pana, bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti 『『atthaññe āvāsikā bhikkhū anāgatā』』ti. Te 『『nassantete, vinassantete, ko tehi attho』』ti – bhedapurekkhārā uposathaṃ karonti, pātimokkhaṃ uddisanti. Tehi uddissamāne pātimokkhe, athaññe āvāsikā bhikkhū āgacchanti thokatarā. Uddiṭṭhaṃ suuddiṭṭhaṃ, avasesaṃ sotabbaṃ. Uddesakānaṃ āpatti thullaccayassa.

Idha pana, bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti 『『atthaññe āvāsikā bhikkhū anāgatā』』ti . Te 『『nassantete, vinassantete, ko tehi attho』』ti – bhedapurekkhārā uposathaṃ karonti, pātimokkhaṃ uddisanti. Tehi uddiṭṭhamatte pātimokkhe athaññe āvāsikā bhikkhū āgacchanti bahutarā. Tehi, bhikkhave, bhikkhūhi puna pātimokkhaṃ uddisitabbaṃ. Uddesakānaṃ āpatti thullaccayassa.

Idha pana, bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti 『『atthaññe āvāsikā bhikkhū anāgatā』』ti te 『『nassantete, vinassantete, ko tehi attho』』ti bhedapurekkhārā uposathaṃ karonti, pātimokkhaṃ uddisanti. Tehi uddiṭṭhamatte pātimokkhe athaññe āvāsikā bhikkhū āgacchanti samasamā. Uddiṭṭhaṃ suuddiṭṭhaṃ, tesaṃ santike pārisuddhi ārocetabbā. Uddesakānaṃ āpatti thullaccayassa.

Idha pana, bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti 『『atthaññe āvāsikā bhikkhū anāgatā』』ti. Te 『『nassantete, vinassantete, ko tehi attho』』ti – bhedapurekkhārā uposathaṃ karonti, pātimokkhaṃ uddisanti. Tehi uddiṭṭhamatte pātimokkhe athaññe āvāsikā bhikkhū āgacchanti thokatarā. Uddiṭṭhaṃ suuddiṭṭhaṃ, tesaṃ santike pārisuddhi ārocetabbā. Uddesakānaṃ āpatti thullaccayassa.

Idha pana, bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti 『『atthaññe āvāsikā bhikkhū anāgatā』』ti. Te 『『nassantete, vinassantete, ko tehi attho』』ti – bhedapurekkhārā uposathaṃ karonti, pātimokkhaṃ uddisanti. Tehi uddiṭṭhamatte pātimokkhe, avuṭṭhitāya parisāya, athaññe āvāsikā bhikkhū āgacchanti bahutarā. Tehi, bhikkhave, bhikkhūhi puna pātimokkhaṃ uddisitabbaṃ. Uddesakānaṃ āpatti thullaccayassa.

Idha pana, bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti 『『atthaññe āvāsikā bhikkhū anāgatā』』ti. Te 『『nassantete, vinassantete, ko tehi attho』』ti – bhedapurekkhārā uposathaṃ karonti, pātimokkhaṃ uddisanti. Tehi uddiṭṭhamatte pātimokkhe, avuṭṭhitāya parisāya, athaññe āvāsikā bhikkhū āgacchanti samasamā. Uddiṭṭhaṃ suuddiṭṭhaṃ, tesaṃ santike pārisuddhi ārocetabbā. Uddesakānaṃ āpatti thullaccayassa.

比丘們,在這裡,如果在某個住處布薩那天,許多住在那裡的比丘聚集,有四位或更多。他們知道"還有其他住在這裡的比丘沒來"。他們想"讓他們滅亡吧,讓他們毀滅吧,他們有什麼用",懷著分裂的意圖舉行布薩,誦波羅提木叉。當他們誦波羅提木叉時,其他更多住在那裡的比丘來了。比丘們,那些比丘應該再次誦波羅提木叉。誦者犯偷蘭遮罪。 比丘們,在這裡,如果在某個住處布薩那天,許多住在那裡的比丘聚集,有四位或更多。他們知道"還有其他住在這裡的比丘沒來"。他們想"讓他們滅亡吧,讓他們毀滅吧,他們有什麼用",懷著分裂的意圖舉行布薩,誦波羅提木叉。當他們誦波羅提木叉時,其他同等數量的住在那裡的比丘來了。已誦的很好,剩下的應該聽。誦者犯偷蘭遮罪。 比丘們,在這裡,如果在某個住處布薩那天,許多住在那裡的比丘聚集,有四位或更多。他們知道"還有其他住在這裡的比丘沒來"。他們想"讓他們滅亡吧,讓他們毀滅吧,他們有什麼用",懷著分裂的意圖舉行布薩,誦波羅提木叉。當他們誦波羅提木叉時,其他較少的住在那裡的比丘來了。已誦的很好,剩下的應該聽。誦者犯偷蘭遮罪。 比丘們,在這裡,如果在某個住處布薩那天,許多住在那裡的比丘聚集,有四位或更多。他們知道"還有其他住在這裡的比丘沒來"。他們想"讓他們滅亡吧,讓他們毀滅吧,他們有什麼用",懷著分裂的意圖舉行布薩,誦波羅提木叉。當他們剛誦完波羅提木叉時,其他更多住在那裡的比丘來了。比丘們,那些比丘應該再次誦波羅提木叉。誦者犯偷蘭遮罪。 比丘們,在這裡,如果在某個住處布薩那天,許多住在那裡的比丘聚集,有四位或更多。他們知道"還有其他住在這裡的比丘沒來"。他們想"讓他們滅亡吧,讓他們毀滅吧,他們有什麼用",懷著分裂的意圖舉行布薩,誦波羅提木叉。當他們剛誦完波羅提木叉時,其他同等數量的住在那裡的比丘來了。已誦的很好,應該在他們面前宣佈清凈。誦者犯偷蘭遮罪。 比丘們,在這裡,如果在某個住處布薩那天,許多住在那裡的比丘聚集,有四位或更多。他們知道"還有其他住在這裡的比丘沒來"。他們想"讓他們滅亡吧,讓他們毀滅吧,他們有什麼用",懷著分裂的意圖舉行布薩,誦波羅提木叉。當他們剛誦完波羅提木叉時,其他較少的住在那裡的比丘來了。已誦的很好,應該在他們面前宣佈清凈。誦者犯偷蘭遮罪。 比丘們,在這裡,如果在某個住處布薩那天,許多住在那裡的比丘聚集,有四位或更多。他們知道"還有其他住在這裡的比丘沒來"。他們想"讓他們滅亡吧,讓他們毀滅吧,他們有什麼用",懷著分裂的意圖舉行布薩,誦波羅提木叉。當他們剛誦完波羅提木叉,大眾還沒散時,其他更多住在那裡的比丘來了。比丘們,那些比丘應該再次誦波羅提木叉。誦者犯偷蘭遮罪。 比丘們,在這裡,如果在某個住處布薩那天,許多住在那裡的比丘聚集,有四位或更多。他們知道"還有其他住在這裡的比丘沒來"。他們想"讓他們滅亡吧,讓他們毀滅吧,他們有什麼用",懷著分裂的意圖舉行布薩,誦波羅提木叉。當他們剛誦完波羅提木叉,大眾還沒散時,其他同等數量的住在那裡的比丘來了。已誦的很好,應該在他們面前宣佈清凈。誦者犯偷蘭遮罪。

Idha pana, bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti 『『atthaññe āvāsikā bhikkhū anāgatā』』ti. Te 『『nassantete, vinassantete, ko tehi attho』』ti – bhedapurekkhārā uposathaṃ karonti, pātimokkhaṃ uddisanti. Tehi uddiṭṭhamatte pātimokkhe, avuṭṭhitāya parisāya, athaññe āvāsikā bhikkhū āgacchanti thokatarā. Uddiṭṭhaṃ suuddiṭṭhaṃ, tesaṃ santike pārisuddhi ārocetabbā. Uddesakānaṃ āpatti thullaccayassa.

Idha pana, bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti 『『atthaññe āvāsikā bhikkhū anāgatā』』ti. Te 『『nassantete, vinassantete, ko tehi attho』』ti – bhedapurekkhārā uposathaṃ karonti, pātimokkhaṃ uddisanti. Tehi uddiṭṭhamatte pātimokkhe, ekaccāya vuṭṭhitāya parisāya, athaññe āvāsikā bhikkhū āgacchanti bahutarā. Tehi, bhikkhave, bhikkhūhi puna pātimokkhaṃ uddisitabbaṃ. Uddesakānaṃ āpatti thullaccayassa.

Idha pana, bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti 『『atthaññe āvāsikā bhikkhū anāgatā』』ti. Te 『『nassantete, vinassantete, ko tehi attho』』ti – bhedapurekkhārā uposathaṃ karonti, pātimokkhaṃ uddisanti. Tehi uddiṭṭhamatte pātimokkhe, ekaccāya vuṭṭhitāya parisāya, athaññe āvāsikā bhikkhū āgacchanti samasamā. Uddiṭṭhaṃ suuddiṭṭhaṃ, tesaṃ santike pārisuddhi ārocetabbā. Uddesakānaṃ āpatti thullaccayassa.

Idha pana, bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti 『『atthaññe āvāsikā bhikkhū anāgatā』』ti. Te 『『nassantete, vinassantete, ko tehi attho』』ti – bhedapurekkhārā uposathaṃ karonti, pātimokkhaṃ uddisanti. Tehi uddiṭṭhamatte pātimokkhe, ekaccāya vuṭṭhitāya parisāya, athaññe āvāsikā bhikkhū āgacchanti thokatarā. Uddiṭṭhaṃ suuddiṭṭhaṃ, tesaṃ santike pārisuddhi ārocetabbā. Uddesakānaṃ āpatti thullaccayassa.

Idha pana, bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti 『『atthaññe āvāsikā bhikkhū anāgatā』』ti. Te 『『nassantete, vinassantete, ko tehi attho』』ti – bhedapurekkhārā uposathaṃ karonti, pātimokkhaṃ uddisanti. Tehi uddiṭṭhamatte pātimokkhe, sabbāya vuṭṭhitāya parisāya, athaññe āvāsikā bhikkhū āgacchanti bahutarā. Tehi, bhikkhave, bhikkhūhi puna pātimokkhaṃ uddisitabbaṃ. Uddesakānaṃ āpatti thullaccayassa.

Idha pana, bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti 『『atthaññe āvāsikā bhikkhū anāgatā』』ti. Te 『『nassantete, vinassantete, ko tehi attho』』ti – bhedapurekkhārā uposathaṃ karonti, pātimokkhaṃ uddisanti. Tehi uddiṭṭhamatte pātimokkhe, sabbāya vuṭṭhitāya parisāya, athaññe āvāsikā bhikkhū āgacchanti samasamā. Uddiṭṭhaṃ suuddiṭṭhaṃ, tesaṃ santike pārisuddhi ārocetabbā. Uddesakānaṃ āpatti thullaccayassa.

Idha pana, bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti 『『atthaññe āvāsikā bhikkhū anāgatā』』ti. Te 『『nassantete, vinassantete, ko tehi attho』』ti – bhedapurekkhārā uposathaṃ karonti, pātimokkhaṃ uddisanti. Tehi uddiṭṭhamatte pātimokkhe, sabbāya vuṭṭhitāya parisāya, athaññe āvāsikā bhikkhū āgacchanti thokatarā. Uddiṭṭhaṃ suuddiṭṭhaṃ, tesaṃ santike pārisuddhi ārocetabbā. Uddesakānaṃ āpatti thullaccayassa.

Bhedapurekkhārapannarasakaṃ niṭṭhitaṃ.

Pañcavīsatikā niṭṭhitā.

  1. Sīmokkantikapeyyālaṃ

比丘們,在這裡,如果在某個住處布薩那天,許多住在那裡的比丘聚集,有四位或更多。他們知道"還有其他住在這裡的比丘沒來"。他們想"讓他們滅亡吧,讓他們毀滅吧,他們有什麼用",懷著分裂的意圖舉行布薩,誦波羅提木叉。當他們剛誦完波羅提木叉,大眾還沒散時,其他較少的住在那裡的比丘來了。已誦的很好,應該在他們面前宣佈清凈。誦者犯偷蘭遮罪。 比丘們,在這裡,如果在某個住處布薩那天,許多住在那裡的比丘聚集,有四位或更多。他們知道"還有其他住在這裡的比丘沒來"。他們想"讓他們滅亡吧,讓他們毀滅吧,他們有什麼用",懷著分裂的意圖舉行布薩,誦波羅提木叉。當他們剛誦完波羅提木叉,部分大眾已散時,其他更多住在那裡的比丘來了。比丘們,那些比丘應該再次誦波羅提木叉。誦者犯偷蘭遮罪。 比丘們,在這裡,如果在某個住處布薩那天,許多住在那裡的比丘聚集,有四位或更多。他們知道"還有其他住在這裡的比丘沒來"。他們想"讓他們滅亡吧,讓他們毀滅吧,他們有什麼用",懷著分裂的意圖舉行布薩,誦波羅提木叉。當他們剛誦完波羅提木叉,部分大眾已散時,其他同等數量的住在那裡的比丘來了。已誦的很好,應該在他們面前宣佈清凈。誦者犯偷蘭遮罪。 比丘們,在這裡,如果在某個住處布薩那天,許多住在那裡的比丘聚集,有四位或更多。他們知道"還有其他住在這裡的比丘沒來"。他們想"讓他們滅亡吧,讓他們毀滅吧,他們有什麼用",懷著分裂的意圖舉行布薩,誦波羅提木叉。當他們剛誦完波羅提木叉,部分大眾已散時,其他較少的住在那裡的比丘來了。已誦的很好,應該在他們面前宣佈清凈。誦者犯偷蘭遮罪。 比丘們,在這裡,如果在某個住處布薩那天,許多住在那裡的比丘聚集,有四位或更多。他們知道"還有其他住在這裡的比丘沒來"。他們想"讓他們滅亡吧,讓他們毀滅吧,他們有什麼用",懷著分裂的意圖舉行布薩,誦波羅提木叉。當他們剛誦完波羅提木叉,全體大眾已散時,其他更多住在那裡的比丘來了。比丘們,那些比丘應該再次誦波羅提木叉。誦者犯偷蘭遮罪。 比丘們,在這裡,如果在某個住處布薩那天,許多住在那裡的比丘聚集,有四位或更多。他們知道"還有其他住在這裡的比丘沒來"。他們想"讓他們滅亡吧,讓他們毀滅吧,他們有什麼用",懷著分裂的意圖舉行布薩,誦波羅提木叉。當他們剛誦完波羅提木叉,全體大眾已散時,其他同等數量的住在那裡的比丘來了。已誦的很好,應該在他們面前宣佈清凈。誦者犯偷蘭遮罪。 比丘們,在這裡,如果在某個住處布薩那天,許多住在那裡的比丘聚集,有四位或更多。他們知道"還有其他住在這裡的比丘沒來"。他們想"讓他們滅亡吧,讓他們毀滅吧,他們有什麼用",懷著分裂的意圖舉行布薩,誦波羅提木叉。當他們剛誦完波羅提木叉,全體大眾已散時,其他較少的住在那裡的比丘來了。已誦的很好,應該在他們面前宣佈清凈。誦者犯偷蘭遮罪。 十五種意圖分裂結束。 二十五種結束。 跨界簡說

  1. Idha pana, bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti 『『aññe āvāsikā bhikkhū antosīmaṃ okkamantī』』ti …pe… te na jānanti 『『aññe āvāsikā bhikkhū antosīmaṃ okkantā』』ti…pe… te na passanti aññe āvāsike bhikkhū antosīmaṃ okkamante …pe… te na passanti aññe āvāsike bhikkhū antosīmaṃ okkante…pe… te na suṇanti 『『aññe āvāsikā bhikkhū antosīmaṃ okkamantī』』ti…pe… te na suṇanti 『『aññe āvāsikā bhikkhū antosīmaṃ okkantā』』ti…pe….

Āvāsikena āvāsikā ekasatapañcasattati tikanayato, āvāsikena āgantukā, āgantukena āvāsikā, āgantukena āgantukā peyyālamukhena satta tikasatāni honti.

  1. Idha pana, bhikkhave, āvāsikānaṃ bhikkhūnaṃ cātuddaso hoti, āgantukānaṃ pannaraso. Sace āvāsikā bahutarā honti, āgantukehi āvāsikānaṃ anuvattitabbaṃ. Sace samasamā honti, āgantukehi āvāsikānaṃ anuvattitabbaṃ. Sace āgantukā bahutarā honti, āvāsikehi āgantukānaṃ anuvattitabbaṃ.

Idha pana, bhikkhave, āvāsikānaṃ bhikkhūnaṃ pannaraso hoti, āgantukānaṃ cātuddaso. Sace āvāsikā bahutarā honti, āgantukehi āvāsikānaṃ anuvattitabbaṃ. Sace samasamā honti, āgantukehi āvāsikānaṃ anuvattitabbaṃ. Sace āgantukā bahutarā honti, āvāsikehi āgantukānaṃ anuvattitabbaṃ.

Idha pana, bhikkhave, āvāsikānaṃ bhikkhūnaṃ pāṭipado hoti, āgantukānaṃ pannaraso. Sace āvāsikā bahutarā honti, āvāsikehi āgantukānaṃ nākāmā dātabbā sāmaggī. Āgantukehi nissīmaṃ gantvā uposatho kātabbo. Sace samasamā honti, āvāsikehi āgantukānaṃ nākāmā dātabbā sāmaggī. Āgantukehi nissīmaṃ gantvā uposatho kātabbo. Sace āgantukā bahutarā honti, āvāsikehi āgantukānaṃ sāmaggī vā dātabbā nissīmaṃ vā gantabbaṃ.

Idha pana, bhikkhave, āvāsikānaṃ bhikkhūnaṃ pannaraso hoti, āgantukānaṃ

Pāṭipado. Sace āvāsikā bahutarā honti, āgantukehi āvāsikānaṃ sāmaggī vā dātabbā nissīmaṃ vā gantabbaṃ. Sace samasamā honti, āgantukehi āvāsikānaṃ sāmaggī vā dātabbā nissīmaṃ vā gantabbaṃ. Sace āgantukā bahutarā honti, āgantukehi āvāsikānaṃ nākāmā dātabbā sāmaggī. Āvāsikehi nissīmaṃ gantvā uposatho kātabbo.

Sīmokkantikapeyyālaṃ niṭṭhitaṃ.

  1. Liṅgādidassanaṃ

比丘們,在這裡,如果在某個住處布薩那天,許多住在那裡的比丘聚集,有四位或更多。他們不知道"其他住在這裡的比丘正在進入界內"...他們不知道"其他住在這裡的比丘已進入界內"...他們沒看見其他住在這裡的比丘正在進入界內...他們沒看見其他住在這裡的比丘已進入界內...他們沒聽到"其他住在這裡的比丘正在進入界內"...他們沒聽到"其他住在這裡的比丘已進入界內"... 住處比丘與住處比丘有一百七十五種三法,住處比丘與來訪比丘,來訪比丘與住處比丘,來訪比丘與來訪比丘,以簡說方式有七百種三法。 比丘們,在這裡,如果住處比丘是十四日,來訪比丘是十五日。如果住處比丘較多,來訪比丘應隨順住處比丘。如果人數相等,來訪比丘應隨順住處比丘。如果來訪比丘較多,住處比丘應隨順來訪比丘。 比丘們,在這裡,如果住處比丘是十五日,來訪比丘是十四日。如果住處比丘較多,來訪比丘應隨順住處比丘。如果人數相等,來訪比丘應隨順住處比丘。如果來訪比丘較多,住處比丘應隨順來訪比丘。 比丘們,在這裡,如果住處比丘是月初一日,來訪比丘是十五日。如果住處比丘較多,住處比丘不應違愿給予和合。來訪比丘應出界舉行布薩。如果人數相等,住處比丘不應違愿給予和合。來訪比丘應出界舉行布薩。如果來訪比丘較多,住處比丘應給予和合或出界。 比丘們,在這裡,如果住處比丘是十五日,來訪比丘是月初一日。如果住處比丘較多,來訪比丘應給予和合或出界。如果人數相等,來訪比丘應給予和合或出界。如果來訪比丘較多,來訪比丘不應違愿給予和合。住處比丘應出界舉行布薩。 跨界簡說結束。 見相等

  1. Idha pana, bhikkhave, āgantukā bhikkhū passanti āvāsikānaṃ bhikkhūnaṃ āvāsikākāraṃ, āvāsikaliṅgaṃ, āvāsikanimittaṃ, āvāsikuddesaṃ, supaññattaṃ mañcapīṭhaṃ, bhisibibbohanaṃ, pānīyaṃ paribhojanīyaṃ sūpaṭṭhitaṃ, pariveṇaṃ susammaṭṭhaṃ; passitvā vematikā honti – 『『atthi nu kho āvāsikā bhikkhū natthi nu kho』』ti. Te vematikā na vicinanti; avicinitvā uposathaṃ karonti. Āpatti dukkaṭassa. Te vematikā vicinanti; vicinitvā na passanti; apassitvā uposathaṃ karonti. Anāpatti. Te vematikā vicinanti; vicinitvā passanti; passitvā ekato uposathaṃ karonti. Anāpatti. Te vematikā vicinanti; vicinitvā passanti; passitvā pāṭekkaṃ uposathaṃ karonti. Āpatti dukkaṭassa. Te vematikā vicinanti; vicinitvā passanti; passitvā – 『『nassantete, vinassantete, ko tehi attho』』ti – bhedapurekkhārā uposathaṃ karonti. Āpatti thullaccayassa.

Idha pana, bhikkhave, āgantukā bhikkhū suṇanti āvāsikānaṃ bhikkhūnaṃ āvāsikākāraṃ, āvāsikaliṅgaṃ, āvāsikanimittaṃ, āvāsikuddesaṃ, caṅkamantānaṃ padasaddaṃ, sajjhāyasaddaṃ, ukkāsitasaddaṃ, khipitasaddaṃ; sutvā vematikā honti – 『『atthi nu kho āvāsikā bhikkhū natthi nu kho』』ti. Te vematikā na vicinanti; avicinitvā uposathaṃ karonti. Āpatti dukkaṭassa. Te vematikā vicinanti; vicinitvā na passanti; apassitvā uposathaṃ karonti. Anāpatti. Te vematikā vicinanti; vicinitvā passanti; passitvā ekato uposathaṃ karonti. Anāpatti. Te vematikā vicinanti; vicinitvā passanti; passitvā pāṭekkaṃ uposathaṃ karonti. Āpatti dukkaṭassa. Te vematikā vicinanti; vicinitvā passanti; passitvā – 『『nassantete, vinassantete, ko tehi attho』』ti – bhedapurekkhārā uposathaṃ karonti. Āpatti thullaccayassa.

Idha pana, bhikkhave, āvāsikā bhikkhū passanti āgantukānaṃ bhikkhūnaṃ āgantukākāraṃ, āgantukaliṅgaṃ, āgantukanimittaṃ, āgantukuddesaṃ, aññātakaṃ pattaṃ, aññātakaṃ cīvaraṃ, aññātakaṃ nisīdanaṃ, pādānaṃ dhotaṃ, udakanissekaṃ; passitvā vematikā honti – 『『atthi nu kho āgantukā bhikkhū natthi nu kho』』ti. Te vematikā na vicinanti; avicinitvā uposathaṃ karonti. Āpatti dukkaṭassa. Te vematikā vicinanti; vicinitvā na passanti; apassitvā uposathaṃ karonti. Anāpatti. Te vematikā vicinanti; vicinitvā passanti; passitvā ekato uposathaṃ karonti. Anāpatti. Te vematikā vicinanti; vicinitvā passanti; passitvā pāṭekkaṃ uposathaṃ karonti. Āpatti dukkaṭassa. Te vematikā vicinanti; vicinitvā passanti; passitvā – 『『nassantete, vinassantete, ko tehi attho』』ti – bhedapurekkhārā uposathaṃ karonti. Āpatti thullaccayassa.

Idha pana, bhikkhave, āvāsikā bhikkhū suṇanti āgantukānaṃ bhikkhūnaṃ āgantukākāraṃ, āgantukaliṅgaṃ, āgantukanimittaṃ, āgantukuddesaṃ, āgacchantānaṃ padasaddaṃ, upāhanapapphoṭanasaddaṃ, ukkāsitasaddaṃ, khipitasaddaṃ; sutvā vematikā honti – 『『atthi nu kho āgantukā bhikkhū natthi nu kho』』ti. Te vematikā na vicinanti; avicinitvā uposathaṃ karonti. Āpatti dukkaṭassa. Te vematikā vicinanti; vicinitvā na passanti; apassitvā uposathaṃ karonti. Anāpatti. Te vematikā vicinanti; vicinitvā passanti; passitvā ekato uposathaṃ karonti. Anāpatti. Te vematikā vicinanti; vicinitvā passanti; passitvā pāṭekkaṃ uposathaṃ karonti. Āpatti dukkaṭassa. Te vematikā vicinanti; vicinitvā passanti; passitvā – 『『nassantete, vinassantete , ko tehi attho』』ti – bhedapurekkhārā uposathaṃ karonti. Āpatti thullaccayassa .

Liṅgādidassanaṃ niṭṭhitaṃ.

  1. Nānāsaṃvāsakādīhi uposathakaraṇaṃ

比丘們,在這裡,來訪比丘看見住處比丘的住處樣子、住處標誌、住處標記、住處特徵,床椅擺放整齊,墊子枕頭,飲用水和洗用水準備妥當,住所打掃乾淨;看見后懷疑:"是否有住處比丘,是否沒有?"他們懷疑但不檢視;不檢視就舉行布薩。犯突吉羅罪。他們懷疑並檢視;檢視后沒看見;沒看見就舉行布薩。無罪。他們懷疑並檢視;檢視后看見;看見后一起舉行布薩。無罪。他們懷疑並檢視;檢視后看見;看見後分開舉行布薩。犯突吉羅罪。他們懷疑並檢視;檢視后看見;看見后想"讓他們滅亡吧,讓他們毀滅吧,他們有什麼用",懷著分裂的意圖舉行布薩。犯偷蘭遮罪。 比丘們,在這裡,來訪比丘聽到住處比丘的住處樣子、住處標誌、住處標記、住處特徵,經行的腳步聲,誦經聲,咳嗽聲,打噴嚏聲;聽到后懷疑:"是否有住處比丘,是否沒有?"他們懷疑但不檢視;不檢視就舉行布薩。犯突吉羅罪。他們懷疑並檢視;檢視后沒看見;沒看見就舉行布薩。無罪。他們懷疑並檢視;檢視后看見;看見后一起舉行布薩。無罪。他們懷疑並檢視;檢視后看見;看見後分開舉行布薩。犯突吉羅罪。他們懷疑並檢視;檢視后看見;看見后想"讓他們滅亡吧,讓他們毀滅吧,他們有什麼用",懷著分裂的意圖舉行布薩。犯偷蘭遮罪。 比丘們,在這裡,住處比丘看見來訪比丘的來訪樣子、來訪標誌、來訪標記、來訪特徵,陌生的缽,陌生的衣,陌生的坐具,洗過的腳,潑水;看見后懷疑:"是否有來訪比丘,是否沒有?"他們懷疑但不檢視;不檢視就舉行布薩。犯突吉羅罪。他們懷疑並檢視;檢視后沒看見;沒看見就舉行布薩。無罪。他們懷疑並檢視;檢視后看見;看見后一起舉行布薩。無罪。他們懷疑並檢視;檢視后看見;看見後分開舉行布薩。犯突吉羅罪。他們懷疑並檢視;檢視后看見;看見后想"讓他們滅亡吧,讓他們毀滅吧,他們有什麼用",懷著分裂的意圖舉行布薩。犯偷蘭遮罪。 比丘們,在這裡,住處比丘聽到來訪比丘的來訪樣子、來訪標誌、來訪標記、來訪特徵,來時的腳步聲,拍打鞋子的聲音,咳嗽聲,打噴嚏聲;聽到后懷疑:"是否有來訪比丘,是否沒有?"他們懷疑但不檢視;不檢視就舉行布薩。犯突吉羅罪。他們懷疑並檢視;檢視后沒看見;沒看見就舉行布薩。無罪。他們懷疑並檢視;檢視后看見;看見后一起舉行布薩。無罪。他們懷疑並檢視;檢視后看見;看見後分開舉行布薩。犯突吉羅罪。他們懷疑並檢視;檢視后看見;看見后想"讓他們滅亡吧,讓他們毀滅吧,他們有什麼用",懷著分裂的意圖舉行布薩。犯偷蘭遮罪。 見相等結束。 不同共住等舉行布薩

  1. Idha pana, bhikkhave, āgantukā bhikkhū passanti āvāsike bhikkhū nānāsaṃvāsake. Te samānasaṃvāsakadiṭṭhiṃ paṭilabhanti; samānasaṃvāsakadiṭṭhiṃ paṭilabhitvā na pucchanti; apucchitvā ekato uposathaṃ karonti. Anāpatti. Te pucchanti; pucchitvā nābhivitaranti; anabhivitaritvā ekato uposathaṃ karonti. Āpatti dukkaṭassa. Te pucchanti; pucchitvā nābhivitaranti; anabhivitaritvā pāṭekkaṃ uposathaṃ karonti. Anāpatti.

Idha pana, bhikkhave, āgantukā bhikkhū passanti āvāsike bhikkhū samānasaṃvāsake. Te nānāsaṃvāsakadiṭṭhiṃ paṭilabhanti; nānāsaṃvāsakadiṭṭhiṃ paṭilabhitvā na pucchanti; apucchitvā ekato uposathaṃ karonti. Āpatti dukkaṭassa. Te pucchanti; pucchitvā abhivitaranti; abhivitaritvā pāṭekkaṃ uposathaṃ karonti. Āpatti dukkaṭassa. Te pucchanti; pucchitvā abhivitaranti; abhivitaritvā ekato uposathaṃ karonti. Anāpatti.

Idha pana, bhikkhave, āvāsikā bhikkhū passanti āgantuke bhikkhū nānāsaṃvāsake. Te samānasaṃvāsakadiṭṭhiṃ paṭilabhanti; samānasaṃvāsakadiṭṭhiṃ paṭilabhitvā na pucchanti; apucchitvā ekato uposathaṃ karonti. Anāpatti. Te pucchanti; pucchitvā nābhivitaranti; anabhivitaritvā ekato uposathaṃ karonti. Āpatti dukkaṭassa. Te pucchanti; pucchitvā nābhivitaranti ; anabhivitaritvā pāṭekkaṃ uposathaṃ karonti. Anāpatti.

Idha pana, bhikkhave, āvāsikā bhikkhū passanti āgantuke bhikkhū samānasaṃvāsake. Te nānāsaṃvāsakadiṭṭhiṃ paṭilabhanti; nānāsaṃvāsakadiṭṭhiṃ paṭilabhitvā na pucchanti; apucchitvā ekato uposathaṃ karonti. Āpatti dukkaṭassa. Te pucchanti; pucchitvā abhivitaranti; abhivitaritvā pāṭekkaṃ uposathaṃ karonti. Āpatti dukkaṭassa. Te pucchanti; pucchitvā abhivitaranti; abhivitaritvā ekato uposathaṃ karonti. Anāpatti.

Nānāsaṃvāsakādīhi uposathakaraṇaṃ niṭṭhitaṃ.

  1. Nagantabbavāro

比丘們,在這裡,來訪比丘看見住處比丘是不同共住者。他們獲得同共住的見解;獲得同共住的見解后不詢問;不詢問就一起舉行布薩。無罪。他們詢問;詢問后不深究;不深究就一起舉行布薩。犯突吉羅罪。他們詢問;詢問后不深究;不深究就分開舉行布薩。無罪。 比丘們,在這裡,來訪比丘看見住處比丘是同共住者。他們獲得不同共住的見解;獲得不同共住的見解后不詢問;不詢問就一起舉行布薩。犯突吉羅罪。他們詢問;詢問后深究;深究後分開舉行布薩。犯突吉羅罪。他們詢問;詢問后深究;深究后一起舉行布薩。無罪。 比丘們,在這裡,住處比丘看見來訪比丘是不同共住者。他們獲得同共住的見解;獲得同共住的見解后不詢問;不詢問就一起舉行布薩。無罪。他們詢問;詢問后不深究;不深究就一起舉行布薩。犯突吉羅罪。他們詢問;詢問后不深究;不深究就分開舉行布薩。無罪。 比丘們,在這裡,住處比丘看見來訪比丘是同共住者。他們獲得不同共住的見解;獲得不同共住的見解后不詢問;不詢問就一起舉行布薩。犯突吉羅罪。他們詢問;詢問后深究;深究後分開舉行布薩。犯突吉羅罪。他們詢問;詢問后深究;深究后一起舉行布薩。無罪。 不同共住等舉行布薩結束。 不應去品

  1. Na, bhikkhave, tadahuposathe sabhikkhukā āvāsā abhikkhuko āvāso gantabbo, aññatra saṅghena aññatra antarāyā. Na, bhikkhave , tadahuposathe sabhikkhukā āvāsā abhikkhuko anāvāso gantabbo, aññatra saṅghena aññatra antarāyā. Na, bhikkhave, tadahuposathe sabhikkhukā āvāsā abhikkhuko āvāso vā anāvāso vā gantabbo, aññatra saṅghena aññatra antarāyā.

Na , bhikkhave, tadahuposathe sabhikkhukā anāvāsā abhikkhuko āvāso gantabbo, aññatra saṅghena aññatra antarāyā. Na, bhikkhave, tadahuposathe sabhikkhukā anāvāsā abhikkhuko anāvāso gantabbo, aññatra saṅghena aññatra antarāyā. Na, bhikkhave, tadahuposathe sabhikkhukā anāvāsā abhikkhuko āvāso vā anāvāso vā gantabbo, aññatra saṅghena aññatra antarāyā.

Na, bhikkhave, tadahuposathe sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko āvāso gantabbo, aññatra saṅghena aññatra antarāyā. Na, bhikkhave , tadahuposathe sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko anāvāso gantabbo, aññatra saṅghena aññatra antarāyā. Na, bhikkhave, tadahuposathe sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko āvāso vā anāvāso vā gantabbo, aññatra saṅghena aññatra antarāyā.

Na, bhikkhave, tadahuposathe sabhikkhukā āvāsā sabhikkhuko āvāso gantabbo, yatthassu bhikkhū nānāsaṃvāsakā, aññatra saṅghena aññatra antarāyā. Na, bhikkhave, tadahuposathe sabhikkhukā āvāsā sabhikkhuko anāvāso gantabbo, yatthassu bhikkhū nānāsaṃvāsakā, aññatra saṅghena aññatra antarāyā. Na, bhikkhave, tadahuposathe sabhikkhukā āvāsā sabhikkhuko āvāso vā anāvāso vā gantabbo, yatthassu bhikkhū nānāsaṃvāsakā, aññatra saṅghena aññatra antarāyā.

Na, bhikkhave, tadahuposathe sabhikkhukā anāvāsā sabhikkhuko āvāso gantabbo, yatthassu bhikkhū nānāsaṃvāsakā, aññatra saṅghena aññatra antarāyā. Na, bhikkhave, tadahuposathe sabhikkhukā anāvāsā sabhikkhuko anāvāso gantabbo, yatthassu bhikkhū nānāsaṃvāsakā, aññatra saṅghena aññatra antarāyā. Na, bhikkhave, tadahuposathe sabhikkhukā anāvāsā sabhikkhuko āvāso vā anāvāso vā gantabbo, yatthassu bhikkhū nānāsaṃvāsakā, aññatra saṅghena aññatra antarāyā.

Na, bhikkhave, tadahuposathe sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso gantabbo, yatthassu bhikkhū nānāsaṃvāsakā, aññatra saṅghena aññatra antarāyā. Na, bhikkhave, tadahuposathe sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko anāvāso gantabbo, yatthassu bhikkhū nānāsaṃvāsakā, aññatra saṅghena aññatra antarāyā. Na, bhikkhave, tadahuposathe sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso vā anāvāso vā gantabbo, yatthassu bhikkhū nānāsaṃvāsakā, aññatra saṅghena aññatra antarāyā.

Nagantabbavāro niṭṭhito.

  1. Gantabbavāro

  2. Gantabbo, bhikkhave, tadahuposathe sabhikkhukā āvāsā sabhikkhuko āvāso, yatthassu bhikkhū samānasaṃvāsakā, yaṃ jaññā – 『『sakkomi ajjeva gantu』』nti. Gantabbo, bhikkhave, tadahuposathe sabhikkhukā āvāsā sabhikkhuko anāvāso…pe… sabhikkhuko āvāso vā anāvāso vā, yatthassu bhikkhū samānasaṃvāsakā, yaṃ jaññā – 『『sakkomi ajjeva gantu』』nti.

Gantabbo, bhikkhave, tadahuposathe sabhikkhukā anāvāsā sabhikkhuko āvāso…pe… sabhikkhuko anāvāso…pe… sabhikkhuko āvāso vā anāvāso vā, yatthassu bhikkhū samānasaṃvāsakā, yaṃ jaññā – 『『sakkomi ajjeva gantu』』nti.

Gantabbo, bhikkhave, tadahuposathe sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso…pe… sabhikkhuko anāvāso…pe… sabhikkhuko āvāso vā anāvāso vā, yatthassu bhikkhū samānasaṃvāsakā, yaṃ jaññā – 『『sakkomi ajjeva gantu』』nti.

Gantabbavāro niṭṭhito.

  1. Vajjanīyapuggalasandassanā

比丘們,布薩那天,不應從有比丘的住處去無比丘的住處,除非僧團同意或有障礙。比丘們,布薩那天,不應從有比丘的住處去無比丘的非住處,除非僧團同意或有障礙。比丘們,布薩那天,不應從有比丘的住處去無比丘的住處或非住處,除非僧團同意或有障礙。 比丘們,布薩那天,不應從有比丘的非住處去無比丘的住處,除非僧團同意或有障礙。比丘們,布薩那天,不應從有比丘的非住處去無比丘的非住處,除非僧團同意或有障礙。比丘們,布薩那天,不應從有比丘的非住處去無比丘的住處或非住處,除非僧團同意或有障礙。 比丘們,布薩那天,不應從有比丘的住處或非住處去無比丘的住處,除非僧團同意或有障礙。比丘們,布薩那天,不應從有比丘的住處或非住處去無比丘的非住處,除非僧團同意或有障礙。比丘們,布薩那天,不應從有比丘的住處或非住處去無比丘的住處或非住處,除非僧團同意或有障礙。 比丘們,布薩那天,不應從有比丘的住處去有比丘的住處,如果那裡的比丘是不同共住者,除非僧團同意或有障礙。比丘們,布薩那天,不應從有比丘的住處去有比丘的非住處,如果那裡的比丘是不同共住者,除非僧團同意或有障礙。比丘們,布薩那天,不應從有比丘的住處去有比丘的住處或非住處,如果那裡的比丘是不同共住者,除非僧團同意或有障礙。 比丘們,布薩那天,不應從有比丘的非住處去有比丘的住處,如果那裡的比丘是不同共住者,除非僧團同意或有障礙。比丘們,布薩那天,不應從有比丘的非住處去有比丘的非住處,如果那裡的比丘是不同共住者,除非僧團同意或有障礙。比丘們,布薩那天,不應從有比丘的非住處去有比丘的住處或非住處,如果那裡的比丘是不同共住者,除非僧團同意或有障礙。 比丘們,布薩那天,不應從有比丘的住處或非住處去有比丘的住處,如果那裡的比丘是不同共住者,除非僧團同意或有障礙。比丘們,布薩那天,不應從有比丘的住處或非住處去有比丘的非住處,如果那裡的比丘是不同共住者,除非僧團同意或有障礙。比丘們,布薩那天,不應從有比丘的住處或非住處去有比丘的住處或非住處,如果那裡的比丘是不同共住者,除非僧團同意或有障礙。 不應去品結束。 應去品 比丘們,布薩那天,應從有比丘的住處去有比丘的住處,如果那裡的比丘是同共住者,並且知道"我今天能去"。比丘們,布薩那天,應從有比丘的住處去有比丘的非住處...有比丘的住處或非住處,如果那裡的比丘是同共住者,並且知道"我今天能去"。 比丘們,布薩那天,應從有比丘的非住處去有比丘的住處...有比丘的非住處...有比丘的住處或非住處,如果那裡的比丘是同共住者,並且知道"我今天能去"。 比丘們,布薩那天,應從有比丘的住處或非住處去有比丘的住處...有比丘的非住處...有比丘的住處或非住處,如果那裡的比丘是同共住者,並且知道"我今天能去"。 應去品結束。 應避免的人的說明

  1. Na, bhikkhave, bhikkhuniyā nisinnaparisāya pātimokkhaṃ uddisitabbaṃ. Yo uddiseyya, āpatti dukkaṭassa. Na sikkhamānāya…pe… na sāmaṇerassa …pe… na sāmaṇeriyā…pe… na sikkhāpaccakkhātakassa…pe… na antimavatthuṃ ajjhāpannakassa nisinnaparisāya pātimokkhaṃ uddisitabbaṃ. Yo uddiseyya, āpatti dukkaṭassa.

Na āpattiyā adassane ukkhittakassa nisinnaparisāya pātimokkhaṃ uddisitabbaṃ. Yo uddiseyya, yathādhammo kāretabbo. Na āpattiyā appaṭikamme ukkhittakassa nisinnaparisāya…pe… na pāpikāya diṭṭhiyā appaṭinissagge ukkhittakassa nisinnaparisāya pātimokkhaṃ uddisitabbaṃ. Yo uddiseyya, yathādhammo kāretabbo.

Na paṇḍakassa nisinnaparisāya pātimokkhaṃ uddisitabbaṃ. Yo uddiseyya, āpatti dukkaṭassa. Na theyyasaṃvāsakassa…pe… na titthiyapakkantakassa…pe… na tiracchānagatassa…pe… na mātughātakassa…pe… na pitughātakassa…pe… na arahantaghātakassa…pe… na bhikkhunidūsakassa…pe… na saṅghabhedakassa…pe… na lohituppādakassa…pe… na ubhatobyañjanakassa nisinnaparisāya pātimokkhaṃ uddisitabbaṃ. Yo uddiseyya, āpatti dukkaṭassa.

Na, bhikkhave, pārivāsikapārisuddhidānena uposatho kātabbo, aññatra avuṭṭhitāya parisāya. Na ca, bhikkhave, anuposathe uposatho kātabbo, aññatra saṅghasāmaggiyāti.

Vajjanīyapuggalasandassanā niṭṭhitā.

Tatiyabhāṇavāro niṭṭhito.

Uposathakkhandhako dutiyo.

比丘們,不應在比丘尼坐在場中時誦波羅提木叉。誰誦,犯突吉羅罪。不應在式叉摩那...沙彌...沙彌尼...舍戒者...犯極重罪者坐在場中時誦波羅提木叉。誰誦,犯突吉羅罪。 不應在因不見罪而被擯除者坐在場中時誦波羅提木叉。誰誦,應如法處置。不應在因不懺悔罪而被擯除者坐在場中時...不應在因不捨惡見而被擯除者坐在場中時誦波羅提木叉。誰誦,應如法處置。 不應在黃門坐在場中時誦波羅提木叉。誰誦,犯突吉羅罪。不應在竊取共住者...改投外道者...畜生...殺母者...殺父者...殺阿羅漢者...污比丘尼者...破僧者...出佛身血者...兩性人坐在場中時誦波羅提木叉。誰誦,犯突吉羅罪。 比丘們,不應以別住者的清凈布薩來舉行布薩,除非大眾未散。比丘們,不應在非布薩日舉行布薩,除非爲了僧團和合。 應避免的人的說明結束。 第三誦分結束。 布薩犍度第二。

  1. Tassuddānaṃ

Titthiyā bimbisāro ca, sannipatituṃ tuṇhikā;

Dhammaṃ raho pātimokkhaṃ, devasikaṃ tadā sakiṃ.

Yathāparisā samaggaṃ, sāmaggī maddakucchi ca;

Sīmā mahatī nadiyā, anu dve khuddakāni ca.

Navā rājagahe ceva, sīmā avippavāsanā;

Sammanne [sammane (ka.)] paṭhamaṃ sīmaṃ, pacchā sīmaṃ samūhane.

Asammatā gāmasīmā, nadiyā samudde sare;

Udakukkhepo bhindanti, tathevajjhottharanti ca.

Kati kammāni uddeso, savarā asatīpi ca;

Dhammaṃ vinayaṃ tajjenti, puna vinayatajjanā.

Codanā kate okāse, adhammappaṭikkosanā;

Catupañcaparā āvi, sañcicca cepi vāyame.

Sagahaṭṭhā anajjhiṭṭhā, codanamhi na jānati;

Sambahulā na jānanti, sajjukaṃ na ca gacchare.

Katimī kīvatikā dūre, ārocetuñca nassari;

Uklāpaṃ āsanaṃ dīpo, disā añño bahussuto.

Sajjukaṃ [sajjuvassaruposatho (ka.)] vassuposatho, suddhikammañca ñātakā;

Gaggo catutayo dveko, āpattisabhāgā sari.

Sabbo saṅgho vematiko, na jānanti bahussuto;

Bahū samasamā thokā, parisā avuṭṭhitāya ca.

Ekaccā vuṭṭhitā sabbā, jānanti ca vematikā;

Kappatevāti kukkuccā, jānaṃ passaṃ suṇanti ca.

Āvāsikena āgantu, cātupannaraso puna;

Pāṭipado pannaraso, liṅgasaṃvāsakā ubho.

Pārivāsānuposatho , aññatra saṅghasāmaggiyā;

Ete vibhattā uddānā, vatthuvibhūtakāraṇāti.

Imasmiṃ khandhake vatthūni chaasīti.

Uposathakkhandhako niṭṭhito.

其摘要 外道和頻毗娑羅王,集會和默然; 法、秘密、波羅提木叉,每日和一次。 如眾和合,和合與摩德迦池; 大界和河,順流逆流與小界。 新界在王舍城,不離宿界; 先結界后解界。 未結的村界,河海湖; 水際分界,同樣覆蓋。 幾種羯磨和誦,有障礙和無障礙; 法律呵責,再次律呵責。 指責做機會,非法抗議; 四五后公開,故意努力。 有在家人未邀請,指責不知; 多人不知,當天不去。 幾日幾許遠,告知和忘記; 掃灑座位燈,方向和其他多聞者。 當天雨安居布薩,清凈羯磨和親屬; 伽伽四三二一,同分罪和憶念。 整個僧團懷疑,不知多聞; 多數相等少數,眾未散。 部分已散全散,知道和懷疑; 是否允許有疑,知道看見聽到。 住處比丘和來訪比丘,十四和十五; 月初一和十五,相和共住兩者。 別住非布薩日,除非僧團和合; 這些分別摘要,爲了明瞭事由。 此犍度有八十六事。 布薩犍度結束。