B0102051224akusandhabuddhavaṃso(伽庫山達佛系譜)
- Kakusandhabuddhavaṃso
1.
Vessabhussa aparena, sambuddho dvipaduttamo;
Kakusandho nāma nāmena, appameyyo durāsado.
2.
Ugghāṭetvā sabbabhavaṃ, cariyāya pāramiṃ gato;
Sīhova pañjaraṃ bhetvā, patto sambodhimuttamaṃ.
3.
Dhammacakkaṃ pavattente, kakusandhe lokanāyake;
Cattārīsakoṭisahassānaṃ, dhammābhisamayo ahu.
4.
Antalikkhamhi ākāse, yamakaṃ katvā vikubbanaṃ;
Tiṃsakoṭisahassānaṃ, bodhesi devamānuse.
5.
Naradevassa yakkhassa, catusaccappakāsane;
Dhammābhisamayo tassa, gaṇanāto asaṅkhiyo.
6.
Kakusandhassa bhagavato, eko āsi samāgamo;
Khīṇāsavānaṃ vimalānaṃ, santacittāna tādinaṃ.
7.
Cattālīsasahassānaṃ, tadā āsi samāgamo;
Dantabhūmimanuppattānaṃ, āsavārigaṇakkhayā.
8.
Ahaṃ tena samayena, khemo nāmāsi khattiyo;
Tathāgate jinaputte, dānaṃ datvā anappakaṃ.
9.
Pattañca cīvaraṃ datvā, añjanaṃ madhulaṭṭhikaṃ;
Imetaṃ patthitaṃ sabbaṃ, paṭiyādemi varaṃ varaṃ.
10.
Sopi maṃ buddho byākāsi, kakusandho vināyako;
『『Imamhi bhaddake kappe, ayaṃ buddho bhavissati.
11.
『『Ahu kapilavhayā rammā…pe… hessāma sammukhā imaṃ』』.
12.
Tassāpi vacanaṃ sutvā, bhiyyo cittaṃ pasādayiṃ;
Uttariṃ vatamadhiṭṭhāsiṃ, dasapāramipūriyā.
13.
Nagaraṃ khemāvatī nāma, khemo nāmāsahaṃ tadā;
Sabbaññutaṃ gavesanto, pabbajiṃ tassa santike.
14.
Brāhmaṇo aggidatto ca, āsi buddhassa so pitā;
Visākhā nāma janikā, kakusandhassa satthuno.
15.
Vasate tattha kheme pure, sambuddhassa mahākulaṃ;
Narānaṃ pavaraṃ seṭṭhaṃ, jātimantaṃ mahāyasaṃ.
16.
Catuvassasahassāni, agāraṃ ajjha so vasi;
Kāma -kāmavaṇṇa-kāmasuddhināmā [suci suruci rativaddhananāmakā (sī.)], tayo pāsādamuttamā.
17.
Samatiṃsasahassāni , nāriyo samalaṅkatā;
Rocinī nāma sā nārī, uttaro nāma atrajo.
18.
Nimitte caturo disvā, rathayānena nikkhami;
Anūnaaṭṭhamāsāni, padhānaṃ padahī jino.
19.
Brahmunā yācito santo, kakusandho vināyako;
Vatti cakkaṃ mahāvīro, migadāye naruttamo.
20.
Vidhuro ca sañjīvo ca, ahesuṃ aggasāvakā;
Buddhijo nāmupaṭṭhāko, kakusandhassa satthuno.
21.
Sāmā ca campānāmā ca, ahesuṃ aggasāvikā;
Bodhi tassa bhagavato, sirīsoti pavuccati.
22.
Accuto ca sumano ca, ahesuṃ aggupaṭṭhakā;
Nandā ceva sunandā ca, ahesuṃ aggupaṭṭhikā.
23.
Cattālīsaratanāni , accuggato mahāmuni;
Kanakappabhā niccharati, samantā dasayojanaṃ.
24.
Cattālīsavassasahassāni, āyu tassa mahesino;
Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.
25.
Dhammāpaṇaṃ pasāretvā, naranārīnaṃ sadevake;
Naditvā sīhanādaṃva, nibbuto so sasāvako.
26.
Aṭṭhaṅgavacanasampanno, acchiddāni nirantaraṃ;
Sabbaṃ tamantarahitaṃ, nanu rittā sabbasaṅkhārā.
迦鳩橡陀佛史 毗舍浮佛之後,兩足尊中最勝者; 名為迦鳩橡陀,無量難以親近。 超越一切有,圓滿波羅蜜; 如獅破樊籠,證得無上覺。 迦鳩橡陀世間導師,轉動法輪時; 四十億眾生,證悟真諦法。 于虛空之中,示現神變雙; 三十億天人,得證菩提道。 天人與夜叉,宣說四聖諦; 其中證悟者,數量不可計。 迦鳩橡陀世尊,曾有一次集會; 漏盡無垢者,寂靜如是人。 四萬位聖者,齊聚一法會; 調御已完成,諸漏已滅盡。 我于彼時中,名為克摩剎帝利; 對佛及佛子,廣行諸佈施。 缽與袈裟施,眼藥蜜糖莖; 此等所愿事,皆為殊勝因。 彼佛導師迦鳩橡陀,為我授記說: "於此賢劫中,此人當成佛。" "從美迦毗羅城......乃至......我等親見彼。" 聞已此言說,信心更增上; 更立勝誓願,圓滿十波羅蜜。 城名克摩瓦底,我名為克摩; 為求一切智,于彼前出家。 婆羅門火授,是為佛之父; 毗舍佉為母,生育此導師。 佛陀大族姓,居於克摩城; 人中最殊勝,高貴具大名。 住家四千年,享受在俗樂; 欲、欲色、欲凈,三座最勝殿。 三萬飾莊嚴,侍女常圍繞; 妻名羅奇尼,子名烏塔拉。 見四種瑞相,乘車而出離; 滿八個月間,精進修苦行。 應梵天請求,迦鳩橡陀導師; 大雄人中尊,鹿野苑轉法輪。 毗杜羅僧祇婆,是為雙首徒; 佛智為侍者,追隨迦鳩橡陀。 沙瑪與瞻波,是為雙首尼; 彼世尊佛陀,菩提樹尸利沙。 阿秋多須摩那,是為首俗信男; 難陀與善難陀,是為首俗信女。 身高四十尋,大聖德無量; 金光常普照,周圍十由旬。 壽命四萬年,大仙在世時; 度化諸眾生,數量甚廣多。 開設正法市,為人天男女; 如獅子吼已,與眾同涅槃。 八支語圓滿,無缺亦相續; 一切皆消逝,諸行真空寂。
27.
Kakusandho jinavaro, khemārāmamhi nibbuto;
Tatthevassa thūpavaro, gāvutaṃ nabhamuggatoti.
Kakusandhassa bhagavato vaṃso dvāvīsatimo.
我來為您翻譯這段巴利語文獻: 27. 最勝佛陀迦鳩村陀,在凱馬園中入涅槃; 就在那裡有他的最勝佛塔,高聳入雲達一伽符都。 這是關於世尊迦鳩村陀佛的傳記,第二十二章。 註: 伽符都(gāvuta)是古印度長度單位,約等於11.25公里 文中保持了原文對仗的格式 凱馬園(Khemārāma)是一處古代園林寺院