B040707Nītimañjarī(格言花束)c3.5s
Namo tassa bhagavato arahato sammāsambuddhassa
Nītimañjarī
1.
Kulakkhaye vinassanti,
Kuladhammā sanantanā;
Dhamme naṭṭhe kulaṃ sabbaṃ,
Adhammo abhibhū khalaṃ.
2.
Adhammābhibhavā dantā,
Padussanti kulitthiyo;
Thīsu duṭṭhā sva dhammena,
Jāyate vaṇṇasaṅkaro.
3.
Piyaṃ bhāse guṇaggāho,
Sūro siyā vikantano;
Dātā candasamā nārī,
Diṭṭhaṃ diṭṭhaṃ nahāsaye.
4.
Kutotthi kumitte saccaṃ,
Kudāre rativaḍḍhanaṃ;
Kudesamhi mano rammaṃ,
Kurāje bhogasampadaṃ.
Saṅketeva amittasmiṃ,
Mittasmiṃ pi navissase;
Abhayā bhaya muppannaṃ,
Api mūlāni kantati.
Adiṭṭhova paro seyyo,
Dummitto no vissāsiko.
Aggihomaphalaṃ vedo,
Satthaṃsīlaphalaṃ mataṃ;
Ratiputtaphalaṃ nārī,
Dānabhuttiphalaṃ dhanaṃ.
Asaccaṃ sāhasaṃ māyā,
Mūḷhatta ma tilobhatā;
Asocaṃ niddayattañca,
Thīnaṃ dosā sabhāvajā.
Jāyāya bhattuno bhāro,
Sissena guruno kato;
Amaccakehi rājassa,
Pitarānaṃ nijenaca.
5.
Uyyamena hi sijjhanti,
Kammāni na manorathā;
Na hi suttassa sīhassa,
Pavīsanti mukhe migā.
Atisītaṃ atiuṇhaṃ,
Atisāyamidaṃ ahu;
Iti visaṭṭhakammante,
Khaṇā accenti māṇave.
Ādānassa padānassa,
Kattabbassa ca kammuno;
Khippaṃ akayyamānassa,
Kāle pivati sampadaṃ.
Nādabbe nihitā kāci,
Kriyā phalavatī bhave;
Nabyāpārasatenāpi,
Sukova pāṭhate bako.
Yo dandhakāle tarati,
Taraṇīye ca dandhaye;
Sukkhapaṇṇaṃ va akkamma,
Atthaṃ bhañjati attano.
6.
Yaṃ dadāti yaṃ bhuñjati,
Tadeva dhanino dhanaṃ;
Aññe matassa kīḷanti,
Dārehipi dhanehipi.
Dānopabhogahīnena ,
Dhanena dhanino sukhaṃ;
Ko viseso daliddassa,
Adhikaṃ dhanarakkhaṇaṃ.
Nijasokhyaṃ nirundhanto,
Nīcabhogo mitampaco;
Dhanaṃ sañcayate yo so,
Parabhāravaho pasu.
Yaṃ ussukā saṅkharonti,
Alakkhikā bahuṃ dhanaṃ;
Sippavanto asippāvā,
Lakkhi vā tāni bhuñjati.
7.
Sampatyaṃ mahataṃ cittaṃ,
Bhave uppale komalaṃ;
Vipatyaṃca mahāsela,
Silāsaṅghātakakkasaṃ.
8.
Asambhabyaguṇaṃ thutvā,
Khedo mudhāva jāyate;
Avhāyaṃ canda mu llokya,
Nacandota mu pāgamī.
9.
Saccaṃ mukhamhi dhāreyya,
Kaṇṇe sutaṃ bhuje jayaṃ;
Hadayamhi khamaṃ vīraṃ,
Lokādāsaṃca locane.
Saddamattaṃ naphandeyya,
Aññatvā saddakāraṇaṃ;
Saddahetuṃ pariññāya,
Pamodo vā bhayo tathā.
Sabbasuta ma dhīyeyya,
Hīnamukkaṭṭhamajjhimaṃ.
10.
Dunnāriyā kulaṃ suddhaṃ,
Putto nassati lālanā;
Samiddhi anayā bandhu,
Pavāsā madanā hirī.
Lālaye pañcavassāni,
Dasavassāni tālaye;
Pattetu soḷasevasse,
Puttaṃ mittaṃva ācare.
Lālane bahavo dosā,
Lālane bahavo guṇā.
Pāpā nivārayati yojayate hitāya,
Guyhāni gūhati guṇaṃ pakaṭīkaroti;
Āpattikañca najahāti dadāti kāle,
Sammitta lakkhaṇamidaṃ pavadanti santo.
11.
Dujjano jīyate yutyā,
Niggahena nadhīmatā;
Nipātyate mahārukkho,
Tassamīpa khatikkhayā.
Vane migāca luddhānaṃ,
Dujjanānañca sajjanā;
Akāraṇaverī honti,
Tiṇabhakkhā supesalā.
Pādalaggaṃ karaṭṭhena,
Kaṇḍakeneva kaṇḍakaṃ.
Bālaṃ napasse nasuṇe,
Nacabālena saṃvase;
Bālenāllāpasallāpaṃ,
Nakare nacarocaye.
12.
Upa kattuṃ yathā khuddo,
Samattho natathāmahā;
Kūpo hi hanti pipāsaṃ,
Natu pāyo mahambudhi.
我將為您完整翻譯這篇巴利文文獻: 禮敬世尊、阿羅漢、正等正覺者 智慧精華 1 家族衰敗時, 傳統家法也滅亡; 法滅則家族盡毀, 非法勢力壓制一切。 2 非法勢力壓制下, 貴族婦女也墮落; 女性既已失德操, 種姓混亂即生起。 3 說話和善重美德, 勇敢堅毅斷疑惑; 婦人如月施恩惠, 所見所聞勿輕笑。 4 惡妻難求誠實心, 惡妻難增恩愛情; 惡地難尋心安處, 暴君難獲財富盈。 莫信敵人表誠意, 親友之言也慎聽; 無危處起危險事, 連根基都可摧毀。 不相識者反更好, 惡友難以託付心。 祭火得果為吠陀, 武器結果在戒律; 女人結果在愛子, 佈施結果在財富。 虛偽暴力與詭詐, 愚昧傲慢貪婪心; 無恥無情與無助, 皆為女性天性惡。 妻子依靠丈夫活, 弟子需靠師長恩; 大臣依賴國君恩, 子女依靠父母養。 5 事業成就靠勤勉, 非靠空想能達成; 譬如沉睡的獅子, 口中不會進飛禽。 太冷或是太炎熱, 現在時間太晚了; 如此推託不做事, 良機轉瞬即逝去。 無論接受或給予, 該做之事須去做; 若不及時把握住, 機會轉眼成泡影。 若不付出任何力, 事業難得有成果; 即使百般去努力, 白鷺難學鸚鵡語。 當需從容反急促, 當需急促反遲緩; 如踩枯葉空作響, 只會自毀前程路。 6 佈施所施與享用, 此才是富者之財; 他人只在死後戲, 玩弄其妻奪其財。 若有財富不佈施, 也不享用貪積聚; 與貧窮者有何異, 徒增守財之苦惱。 抑制自己的享樂, 過著低賤吝嗇生; 積聚財富如牲畜, 只為他人擔重擔。 無福之人勤勞聚, 辛苦積累多財富; 不論技藝精與否, 福報之人來享用。 7 盛世時節大人心, 柔軟似蓮花瓣般; 困境之時大人志, 堅硬似山巖石塊。 8 讚美不實在之德, 徒增疲憊無意義; 對月空喊喚不來, 月亮依舊高掛天。 9 真實之言應在口, 勝利常伴有力臂; 寬恕之心藏胸中, 明察秋毫在眼中。 不聞聲音之緣由, 切莫輕舉妄動心; 了知聲音之原因, 方知歡喜或恐懼。 所聞皆當細思量, 上中下等分辨清。 10 惡婦敗壞清白家, 溺愛使子趨墮落; 富貴敗壞親族情, 遠遊敗壞知廉恥。 五歲之前要寵愛, 十歲之前要管教; 及至十六歲之時, 當以朋友相對待。 溺愛之中多過失, 管教之中多美德。 善友能止惡行助善事, 隱藏秘密彰顯好品德; 不棄困境時時施援手, 此乃智者所言友誼道。 11 惡人須用計謀治, 非靠智者的斥責; 大樹倒塌毀滅時, 根基先遭蛀蝕壞。 林中野獸與獵人, 善人惡人皆如此; 無端結怨成敵對, 溫馴食草亦遭殃。 以棍擊退附足者, 以刺拔除其他刺。 莫見愚人莫聽言, 更莫與愚人相處; 莫與愚者多交談, 不應喜愛近愚人。 12 卑微之人施恩惠, 勝過高貴不作為; 井水止渴解乾枯, 大海之水難飲用。
13.
Ādānassa padānassa,
Kattabbassaca kammuno;
Khippaṃ akaramānassa,
Kālo bhakkhati taṃ rasaṃ.
Nakkhattaṃ paṭimānentaṃ,
Attho bālaṃ upajjhagā;
Attho atthassa nakkhattaṃ,
Kiṃ karissanti tārakā.
Ajarāmarova pañño,
Vijjamatthañca cintaye;
Gahitoviya kesesu,
Maccunā dhammamācare.
14.
Vajjā gurūca mantīca,
Tayo raṭṭhābhisaṅkhatā;
Jīvīta dakkha kosānaṃ,
Vaḍḍhanā nāsanāca te.
15.
Thirena kammaṃ vaḍḍhati,
Athirena turena no;
Phalanti samaye rukkhā,
Sittāpi bahuvārinā.
Vāyāmetheva puriso,
Nanibbindeyya paṇḍito.
Payatano tādiso neva,
Kayyo yena phalaṃ nahi;
Selagge kūpakhaṇanā,
Kathaṃ toyasamāgamo.
Ñāṇaṅkusena sammaggaṃ,
Niyyatyussāhakuñjaro.
Asamekkhitakammantaṃ,
Turitābhi nipātinaṃ;
Tānikammāni tappenti,
Uṇhaṃ va jjhohitaṃ mukhe.
16.
Chaddosā puriseneha,
Hātabbā bhūtimicchantā;
Niddā majjaṃ bhayaṃ kodho,
Ālasyaṃ dīghasuttatā.
Na divā suppasīlena,
Rattimuṭṭhānadessinā;
Niccasoṇḍena mattena,
Sakkā āvasituṃ gharaṃ.
Abhetabbamhi bhāyanti,
Bhāyitabbe nabhāyare;
Bhayābhaya vimuḷhā te,
Jimhānugā ujuñjahā.
Yassa manussabhūtassa,
Natthi bhogāca sippakaṃ;
Kiṃ phalaṃ tassa mānussaṃ,
Dvipādaṭṭho hi so migo.
17.
Nānopāyova kattabbo,
Sace bhaveyya attano;
Atthasiddhi yathākāmaṃ,
Upāyo hi hitañjaso.
Lañjadānabālisena ,
Kūṭaḍḍakāradhīvarā;
Vinicchayamahāmacchaṃ,
Oṭṭenti lobhasāgare.
Yassete caturo dhammā,
Vānarinda yathātava;
Saccaṃ dhammo dhīti cāgo,
Diṭṭhaṃ so ativattati.
18.
Vidvāca ratanaṃ nārī,
Vīṇā sātthaṃ giraṃmahī;
Guṇavisesa māgamma,
Guṇāni aguṇānica.
Dhanavā balavā loke,
Dhanā bhavati paṇḍito.
Sumane nissito kīṭo,
Nigguṇo hīnako sayaṃ;
Taṃ pupphehi maṇḍentānaṃ,
Raññaṃ siropi rohati.
Alakkhikehi sañcītā,
Dhanabhogāca cintitā;
Lakkhikassa bhavantete,
Lakkhivā suṭṭhubhuñjati.
Khattiyo seṭṭho jane tasmiṃ,
Yo gottapaṭisārino;
Vijjācaraṇasampanno,
So seṭṭho devamānuse.
Visāpi amataṃ gaṇhe,
Gūthato maṇimuttamaṃ;
Kaṇṭakapādapā pupphaṃ,
Thirataṃ dukkulā varaṃ.
Dhanissarādiguṇommi -
Vegena vāhitā pajā.
19.
Yassa tthi satataṃ mettā,
Sabbalokasuvallabhā;
Kūpāyate samuddopi,
Aggi tassa jalāyate.
20.
Sakkharāyati merūpi,
Visabhakkho sudhāyate;
Sasāyate migarāja,
Byālo mālāguṇāyate;
Dolāyate chamācālo,
Nānāvudhā tiṇāyare.
我來為您翻譯這段巴利文: 13 對於當取與當予, 以及應做的事業; 若不迅速去行動, 時光會吞噬其味。 等待星象的愚人, 錯失眼前的利益; 利益本身即吉時, 群星何能決定事。 智者如同不老死, 當思學問與財富; 如被死神揪頭髮, 應當精進修正法。 14 醫師導師與謀臣, 三者為國之所需; 生命技藝與財庫, 興衰皆繫於此三。 15 堅定行動事業增, 輕率急躁難成功; 樹木適時才結果, 縱使頻繁多澆水。 智者應當勤精進, 切莫輕易生厭倦。 若無成果之努力, 不應付出此辛勞; 若在山頂掘水井, 如何能得水相逢。 智慧象鉤引正道, 精進之象得導引。 不經審慎思考事, 急躁冒進去行動; 此等行為會灼傷, 如同口含熱食物。 16 此世追求興盛者, 應當遠離六種過: 嗜睡貪杯怯懦心, 暴怒懶惰拖延性。 晝寢成性好睡眠, 夜晚厭惡早起身; 常醉酒醺難清醒, 此等難以持家業。 當懼之事不知懼, 不當懼事反生畏; 是非善惡難分明, 舍直趨邪入歧途。 若為人身無財富, 也無一技之所長; 此人徒具人軀殼, 不異林中兩足獸。 17 為達自己的目的, 應當運用諸方便; 事業成功如所愿, 方便即是善巧道。 以賄賂餌為釣具, 詭辯官吏為漁人; 于貪慾海中捕獲, 審判大魚供享用。 若人具足四種法, 如你猴王之品德: 真實正法堅毅施, 必能克服諸困境。 18 智者女人如珍寶, 琴曲言語與土地; 依其殊勝的品德, 顯現優劣與美惡。 世間財富有力者, 因財富而成智者。 依附茉莉的小蟲, 本性低劣無價值; 因花裝飾君王首, 得以升至頭頂上。 無福之人所積聚, 財富受用皆徒然; 此等終歸有福者, 福報之人得享用。 于彼族群中最勝, 乃是貴族種姓者; 明行具足最殊勝, 無論人天皆如是。 毒中亦可取甘露, 糞中亦可得珍珠; 荊棘之樹亦開花, 粗布亦有其堅韌。 富貴等德如波浪, 推動眾生起沉浮。 19 若人常具慈悲心, 為眾生所親愛者; 大海對他如水井, 烈火對他如清涼。 20 須彌對他如砂礫, 毒藥化為甘露味; 獅子猶如兔子般, 猛獸變成花環飾; 地震搖晃如鞦韆, 諸般武器成草芥。
21.
Sameva sati ussāhe,
Sukhavāho hitaṅkaro;
Ūne-dhike tathā nohi,
Majjhago sādhu sabbadā.
Sādhu kho paṇḍitonāma,
Natveva atipaṇḍito.
21 精進與智慧相等, 能帶來樂益眾生; 若有偏多或不足, 不如常保持中道。 為人稱智者甚善, 但莫自詡太聰明。