B040707Nītimañjarī(格言花束)c3.5s

Namo tassa bhagavato arahato sammāsambuddhassa

Nītimañjarī

1.

Kulakkhaye vinassanti,

Kuladhammā sanantanā;

Dhamme naṭṭhe kulaṃ sabbaṃ,

Adhammo abhibhū khalaṃ.

2.

Adhammābhibhavā dantā,

Padussanti kulitthiyo;

Thīsu duṭṭhā sva dhammena,

Jāyate vaṇṇasaṅkaro.

3.

Piyaṃ bhāse guṇaggāho,

Sūro siyā vikantano;

Dātā candasamā nārī,

Diṭṭhaṃ diṭṭhaṃ nahāsaye.

4.

Kutotthi kumitte saccaṃ,

Kudāre rativaḍḍhanaṃ;

Kudesamhi mano rammaṃ,

Kurāje bhogasampadaṃ.

Saṅketeva amittasmiṃ,

Mittasmiṃ pi navissase;

Abhayā bhaya muppannaṃ,

Api mūlāni kantati.

Adiṭṭhova paro seyyo,

Dummitto no vissāsiko.

Aggihomaphalaṃ vedo,

Satthaṃsīlaphalaṃ mataṃ;

Ratiputtaphalaṃ nārī,

Dānabhuttiphalaṃ dhanaṃ.

Asaccaṃ sāhasaṃ māyā,

Mūḷhatta ma tilobhatā;

Asocaṃ niddayattañca,

Thīnaṃ dosā sabhāvajā.

Jāyāya bhattuno bhāro,

Sissena guruno kato;

Amaccakehi rājassa,

Pitarānaṃ nijenaca.

5.

Uyyamena hi sijjhanti,

Kammāni na manorathā;

Na hi suttassa sīhassa,

Pavīsanti mukhe migā.

Atisītaṃ atiuṇhaṃ,

Atisāyamidaṃ ahu;

Iti visaṭṭhakammante,

Khaṇā accenti māṇave.

Ādānassa padānassa,

Kattabbassa ca kammuno;

Khippaṃ akayyamānassa,

Kāle pivati sampadaṃ.

Nādabbe nihitā kāci,

Kriyā phalavatī bhave;

Nabyāpārasatenāpi,

Sukova pāṭhate bako.

Yo dandhakāle tarati,

Taraṇīye ca dandhaye;

Sukkhapaṇṇaṃ va akkamma,

Atthaṃ bhañjati attano.

6.

Yaṃ dadāti yaṃ bhuñjati,

Tadeva dhanino dhanaṃ;

Aññe matassa kīḷanti,

Dārehipi dhanehipi.

Dānopabhogahīnena ,

Dhanena dhanino sukhaṃ;

Ko viseso daliddassa,

Adhikaṃ dhanarakkhaṇaṃ.

Nijasokhyaṃ nirundhanto,

Nīcabhogo mitampaco;

Dhanaṃ sañcayate yo so,

Parabhāravaho pasu.

Yaṃ ussukā saṅkharonti,

Alakkhikā bahuṃ dhanaṃ;

Sippavanto asippāvā,

Lakkhi vā tāni bhuñjati.

7.

Sampatyaṃ mahataṃ cittaṃ,

Bhave uppale komalaṃ;

Vipatyaṃca mahāsela,

Silāsaṅghātakakkasaṃ.

8.

Asambhabyaguṇaṃ thutvā,

Khedo mudhāva jāyate;

Avhāyaṃ canda mu llokya,

Nacandota mu pāgamī.

9.

Saccaṃ mukhamhi dhāreyya,

Kaṇṇe sutaṃ bhuje jayaṃ;

Hadayamhi khamaṃ vīraṃ,

Lokādāsaṃca locane.

Saddamattaṃ naphandeyya,

Aññatvā saddakāraṇaṃ;

Saddahetuṃ pariññāya,

Pamodo vā bhayo tathā.

Sabbasuta ma dhīyeyya,

Hīnamukkaṭṭhamajjhimaṃ.

10.

Dunnāriyā kulaṃ suddhaṃ,

Putto nassati lālanā;

Samiddhi anayā bandhu,

Pavāsā madanā hirī.

Lālaye pañcavassāni,

Dasavassāni tālaye;

Pattetu soḷasevasse,

Puttaṃ mittaṃva ācare.

Lālane bahavo dosā,

Lālane bahavo guṇā.

Pāpā nivārayati yojayate hitāya,

Guyhāni gūhati guṇaṃ pakaṭīkaroti;

Āpattikañca najahāti dadāti kāle,

Sammitta lakkhaṇamidaṃ pavadanti santo.

11.

Dujjano jīyate yutyā,

Niggahena nadhīmatā;

Nipātyate mahārukkho,

Tassamīpa khatikkhayā.

Vane migāca luddhānaṃ,

Dujjanānañca sajjanā;

Akāraṇaverī honti,

Tiṇabhakkhā supesalā.

Pādalaggaṃ karaṭṭhena,

Kaṇḍakeneva kaṇḍakaṃ.

Bālaṃ napasse nasuṇe,

Nacabālena saṃvase;

Bālenāllāpasallāpaṃ,

Nakare nacarocaye.

12.

Upa kattuṃ yathā khuddo,

Samattho natathāmahā;

Kūpo hi hanti pipāsaṃ,

Natu pāyo mahambudhi.

我將為您完整翻譯這篇巴利文文獻: 禮敬世尊、阿羅漢、正等正覺者 智慧精華 1 家族衰敗時, 傳統家法也滅亡; 法滅則家族盡毀, 非法勢力壓制一切。 2 非法勢力壓制下, 貴族婦女也墮落; 女性既已失德操, 種姓混亂即生起。 3 說話和善重美德, 勇敢堅毅斷疑惑; 婦人如月施恩惠, 所見所聞勿輕笑。 4 惡妻難求誠實心, 惡妻難增恩愛情; 惡地難尋心安處, 暴君難獲財富盈。 莫信敵人表誠意, 親友之言也慎聽; 無危處起危險事, 連根基都可摧毀。 不相識者反更好, 惡友難以託付心。 祭火得果為吠陀, 武器結果在戒律; 女人結果在愛子, 佈施結果在財富。 虛偽暴力與詭詐, 愚昧傲慢貪婪心; 無恥無情與無助, 皆為女性天性惡。 妻子依靠丈夫活, 弟子需靠師長恩; 大臣依賴國君恩, 子女依靠父母養。 5 事業成就靠勤勉, 非靠空想能達成; 譬如沉睡的獅子, 口中不會進飛禽。 太冷或是太炎熱, 現在時間太晚了; 如此推託不做事, 良機轉瞬即逝去。 無論接受或給予, 該做之事須去做; 若不及時把握住, 機會轉眼成泡影。 若不付出任何力, 事業難得有成果; 即使百般去努力, 白鷺難學鸚鵡語。 當需從容反急促, 當需急促反遲緩; 如踩枯葉空作響, 只會自毀前程路。 6 佈施所施與享用, 此才是富者之財; 他人只在死後戲, 玩弄其妻奪其財。 若有財富不佈施, 也不享用貪積聚; 與貧窮者有何異, 徒增守財之苦惱。 抑制自己的享樂, 過著低賤吝嗇生; 積聚財富如牲畜, 只為他人擔重擔。 無福之人勤勞聚, 辛苦積累多財富; 不論技藝精與否, 福報之人來享用。 7 盛世時節大人心, 柔軟似蓮花瓣般; 困境之時大人志, 堅硬似山巖石塊。 8 讚美不實在之德, 徒增疲憊無意義; 對月空喊喚不來, 月亮依舊高掛天。 9 真實之言應在口, 勝利常伴有力臂; 寬恕之心藏胸中, 明察秋毫在眼中。 不聞聲音之緣由, 切莫輕舉妄動心; 了知聲音之原因, 方知歡喜或恐懼。 所聞皆當細思量, 上中下等分辨清。 10 惡婦敗壞清白家, 溺愛使子趨墮落; 富貴敗壞親族情, 遠遊敗壞知廉恥。 五歲之前要寵愛, 十歲之前要管教; 及至十六歲之時, 當以朋友相對待。 溺愛之中多過失, 管教之中多美德。 善友能止惡行助善事, 隱藏秘密彰顯好品德; 不棄困境時時施援手, 此乃智者所言友誼道。 11 惡人須用計謀治, 非靠智者的斥責; 大樹倒塌毀滅時, 根基先遭蛀蝕壞。 林中野獸與獵人, 善人惡人皆如此; 無端結怨成敵對, 溫馴食草亦遭殃。 以棍擊退附足者, 以刺拔除其他刺。 莫見愚人莫聽言, 更莫與愚人相處; 莫與愚者多交談, 不應喜愛近愚人。 12 卑微之人施恩惠, 勝過高貴不作為; 井水止渴解乾枯, 大海之水難飲用。

13.

Ādānassa padānassa,

Kattabbassaca kammuno;

Khippaṃ akaramānassa,

Kālo bhakkhati taṃ rasaṃ.

Nakkhattaṃ paṭimānentaṃ,

Attho bālaṃ upajjhagā;

Attho atthassa nakkhattaṃ,

Kiṃ karissanti tārakā.

Ajarāmarova pañño,

Vijjamatthañca cintaye;

Gahitoviya kesesu,

Maccunā dhammamācare.

14.

Vajjā gurūca mantīca,

Tayo raṭṭhābhisaṅkhatā;

Jīvīta dakkha kosānaṃ,

Vaḍḍhanā nāsanāca te.

15.

Thirena kammaṃ vaḍḍhati,

Athirena turena no;

Phalanti samaye rukkhā,

Sittāpi bahuvārinā.

Vāyāmetheva puriso,

Nanibbindeyya paṇḍito.

Payatano tādiso neva,

Kayyo yena phalaṃ nahi;

Selagge kūpakhaṇanā,

Kathaṃ toyasamāgamo.

Ñāṇaṅkusena sammaggaṃ,

Niyyatyussāhakuñjaro.

Asamekkhitakammantaṃ,

Turitābhi nipātinaṃ;

Tānikammāni tappenti,

Uṇhaṃ va jjhohitaṃ mukhe.

16.

Chaddosā puriseneha,

Hātabbā bhūtimicchantā;

Niddā majjaṃ bhayaṃ kodho,

Ālasyaṃ dīghasuttatā.

Na divā suppasīlena,

Rattimuṭṭhānadessinā;

Niccasoṇḍena mattena,

Sakkā āvasituṃ gharaṃ.

Abhetabbamhi bhāyanti,

Bhāyitabbe nabhāyare;

Bhayābhaya vimuḷhā te,

Jimhānugā ujuñjahā.

Yassa manussabhūtassa,

Natthi bhogāca sippakaṃ;

Kiṃ phalaṃ tassa mānussaṃ,

Dvipādaṭṭho hi so migo.

17.

Nānopāyova kattabbo,

Sace bhaveyya attano;

Atthasiddhi yathākāmaṃ,

Upāyo hi hitañjaso.

Lañjadānabālisena ,

Kūṭaḍḍakāradhīvarā;

Vinicchayamahāmacchaṃ,

Oṭṭenti lobhasāgare.

Yassete caturo dhammā,

Vānarinda yathātava;

Saccaṃ dhammo dhīti cāgo,

Diṭṭhaṃ so ativattati.

18.

Vidvāca ratanaṃ nārī,

Vīṇā sātthaṃ giraṃmahī;

Guṇavisesa māgamma,

Guṇāni aguṇānica.

Dhanavā balavā loke,

Dhanā bhavati paṇḍito.

Sumane nissito kīṭo,

Nigguṇo hīnako sayaṃ;

Taṃ pupphehi maṇḍentānaṃ,

Raññaṃ siropi rohati.

Alakkhikehi sañcītā,

Dhanabhogāca cintitā;

Lakkhikassa bhavantete,

Lakkhivā suṭṭhubhuñjati.

Khattiyo seṭṭho jane tasmiṃ,

Yo gottapaṭisārino;

Vijjācaraṇasampanno,

So seṭṭho devamānuse.

Visāpi amataṃ gaṇhe,

Gūthato maṇimuttamaṃ;

Kaṇṭakapādapā pupphaṃ,

Thirataṃ dukkulā varaṃ.

Dhanissarādiguṇommi -

Vegena vāhitā pajā.

19.

Yassa tthi satataṃ mettā,

Sabbalokasuvallabhā;

Kūpāyate samuddopi,

Aggi tassa jalāyate.

20.

Sakkharāyati merūpi,

Visabhakkho sudhāyate;

Sasāyate migarāja,

Byālo mālāguṇāyate;

Dolāyate chamācālo,

Nānāvudhā tiṇāyare.

我來為您翻譯這段巴利文: 13 對於當取與當予, 以及應做的事業; 若不迅速去行動, 時光會吞噬其味。 等待星象的愚人, 錯失眼前的利益; 利益本身即吉時, 群星何能決定事。 智者如同不老死, 當思學問與財富; 如被死神揪頭髮, 應當精進修正法。 14 醫師導師與謀臣, 三者為國之所需; 生命技藝與財庫, 興衰皆繫於此三。 15 堅定行動事業增, 輕率急躁難成功; 樹木適時才結果, 縱使頻繁多澆水。 智者應當勤精進, 切莫輕易生厭倦。 若無成果之努力, 不應付出此辛勞; 若在山頂掘水井, 如何能得水相逢。 智慧象鉤引正道, 精進之象得導引。 不經審慎思考事, 急躁冒進去行動; 此等行為會灼傷, 如同口含熱食物。 16 此世追求興盛者, 應當遠離六種過: 嗜睡貪杯怯懦心, 暴怒懶惰拖延性。 晝寢成性好睡眠, 夜晚厭惡早起身; 常醉酒醺難清醒, 此等難以持家業。 當懼之事不知懼, 不當懼事反生畏; 是非善惡難分明, 舍直趨邪入歧途。 若為人身無財富, 也無一技之所長; 此人徒具人軀殼, 不異林中兩足獸。 17 為達自己的目的, 應當運用諸方便; 事業成功如所愿, 方便即是善巧道。 以賄賂餌為釣具, 詭辯官吏為漁人; 于貪慾海中捕獲, 審判大魚供享用。 若人具足四種法, 如你猴王之品德: 真實正法堅毅施, 必能克服諸困境。 18 智者女人如珍寶, 琴曲言語與土地; 依其殊勝的品德, 顯現優劣與美惡。 世間財富有力者, 因財富而成智者。 依附茉莉的小蟲, 本性低劣無價值; 因花裝飾君王首, 得以升至頭頂上。 無福之人所積聚, 財富受用皆徒然; 此等終歸有福者, 福報之人得享用。 于彼族群中最勝, 乃是貴族種姓者; 明行具足最殊勝, 無論人天皆如是。 毒中亦可取甘露, 糞中亦可得珍珠; 荊棘之樹亦開花, 粗布亦有其堅韌。 富貴等德如波浪, 推動眾生起沉浮。 19 若人常具慈悲心, 為眾生所親愛者; 大海對他如水井, 烈火對他如清涼。 20 須彌對他如砂礫, 毒藥化為甘露味; 獅子猶如兔子般, 猛獸變成花環飾; 地震搖晃如鞦韆, 諸般武器成草芥。

21.

Sameva sati ussāhe,

Sukhavāho hitaṅkaro;

Ūne-dhike tathā nohi,

Majjhago sādhu sabbadā.

Sādhu kho paṇḍitonāma,

Natveva atipaṇḍito.

21 精進與智慧相等, 能帶來樂益眾生; 若有偏多或不足, 不如常保持中道。 為人稱智者甚善, 但莫自詡太聰明。